% Text title : Skanda Vedapada Stavah % File name : skandavedapAdastavaH.itx % Category : subrahmanya % Location : doc\_subrahmanya % Transliterated by : Mahaperiaval trust % Proofread by : Sivakumar Thyagarajan shivakumar24 at gmail.com, PSA Easwaran % Description-comments : from subrahmaNyastutimanjarI % Latest update : November 29, 2019 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Skanda Veda Pada Stavah ..}## \itxtitle{.. skandavedapAdastavaH ..}##\endtitles ## yo देवानां पुरो दित्सुरर्थिभ्यो वरमीप्सितम् । अग्रे स्थितः स विघ्नेशो ममान्तर्हृदये स्थितः ॥ 1॥ महः पुरा वै बुधसैन्धवश्रीशराटवीमध्यगतं हृदन्तः । श्रीकण्ठफालेक्षणजातमीडे तत्पुष्करस्यायतनाद्धि जातम् ॥ 2॥ महो गुहाख्यं निगमान्तपङ्क्ति मृग्याङ्घ्रिपङ्केरुहयुग्ममीडे । साम्बो वृषस्थः सुतदर्शनोत्को यत्पर्यपश्यत्सरिरस्य मध्ये ॥ 3॥ त्वामेव देवं शिवभालनेत्रमहोविवर्तं परमात्मरूपम् । तिष्ठन् व्रजन् जाग्रदहं शयानः प्राणेन वाचा मनसा बिभर्मि ॥ 4॥ नमो भवानीतनुजाय तेऽस्तु विज्ञाततत्त्वा मुनयः पुराणाः । यमेव शम्भुं हरिमब्जयोनिं यमिन्द्रमाहुर्वरुणं यमाहुः ॥ 5॥ कोटीरकोटिस्थमहार्घकोटिमणिप्रभाजालवृतं गुहं त्वाम् । अनन्यचेताः प्रणवाब्जहंसं वेदाहमेतं पुरुषं महान्तम् ॥ 6॥ स नोऽवतु स्वालिकपङ्क्तिजीवग्रहं गृहीतायतचन्द्रखण्डः । गुहादसीयन्तमिदं स्वरूपं परात्परं यन्महतो महान्तम् ॥ 7॥ स्वर्गापगामध्यगपुण्डरीकदलप्रभाजैत्रविलोचनस्य । अक्ष्णां सहस्रेण विलोक्यमानं न सन्दृशे तिष्ठति रूपमस्य ॥ 8॥ हेमद्विषत्कुण्डलमण्डलाढ्यगण्डस्थलीमण्डिततुण्डशोभः । ब्रह्म त्वमेवेति गुहो मुनीन्द्रैः हृदा मनीषा मनसाऽभिक्लृप्तः ॥ 9॥ सुपक्वबिम्बाधरकान्ति रक्तसन्ध्यामृगाङ्कायितदन्तपङ्क्तिः । गुहस्य नः पातु विलोलदृष्टिः येनावृतं खं च दिवं महीं च ॥ 10॥ करीन्द्रशुण्डायितदोःप्रकाण्ड द्विषट्ककेयूरविराजमानम् । गुहं मृडानीभवमप्रमेयं न चक्षुषा पश्यति कश्चनैनम् ॥ 11॥ स्वकीयदोर्दण्डगृहीतचण्डकोदण्डनिर्मुक्तपृषत्कषण्डैः । त्रिविष्टपान्धङ्करणैरशून्यान् यः सप्तलोकानकृणोद्दिशश्च ॥ 12॥ सौवर्णहारादिविभूषणोज्ज्वलन्मणिप्रभालीढ विशालवक्षाः । स्कन्दः स मां पातु जिताब्जयोनिः अजायमानो बहुधा विजायते ॥ 13॥ देवस्स वैहारिकवेषधारी लीलाकृताशेषजगद्विमर्दः । शिखिध्वजः पातु भयङ्करेभ्यो यः सप्तसिन्धूनदधात्पृथिव्याम् ॥ 14॥ षडाननो द्वादशबाहुदण्डः श्रुत्यन्तगामी द्विषडीक्षणाढ्यः । भीताय मह्यं गिरिजातनूजो हिरण्यवर्णस्त्वभयं कृणोतु ॥ 15॥ यो दानवानीकभयङ्कराटवी समूलकोत्पाटनचण्डवातः । षाण्मातुरः संहृत सर्वशत्रुः अथैकराजो ह्यभवज्जनानाम् ॥ 16॥ अतीव बालः प्रवयाः कुमारो वर्णी युवा षण्मुख एकवक्त्रः । इत्थं महस्तद्बहुधाऽऽविरासीद्यदेकमव्यक्तमनन्तरूपम् ॥ 17॥ यदीयमायाऽऽवरणाख्यशक्ति तिरोहितान्तः करणा हि मूढाः । न जानते त्वां गुह तं प्रपद्ये परेण नाकं निहितं गुहायाम् ॥ 18॥ गुरूपदेशाधिगतेन योगमार्गेण संप्राप्य च योगिनस्त्वाम् । गुहं परं ब्रह्म हृदम्बुजस्थं विभ्राजदेतद्यतयो विशन्ति ॥ 19॥ यो देवसेनापतिरादराद्वै ब्रह्मादिभिर्देवगणैरभिष्टुतः । तं देवसेनान्यमहं प्रपद्ये विश्वं पुराणं तमसः परस्तात् ॥ 20॥ हृदम्बुजान्तर्दहराग्रवर्ति कृशानुमध्यस्थपरात्मरूपात् । गुहात्सुसूक्ष्मान्मुनयः प्रतीयुरतः परं नान्यदणीयसं हि ॥ 21॥ तपः प्रसन्नेशबहुप्रदत्तवरप्रमत्तासुरभीतिभाजाम् । सुपर्वणां स्कन्द भवान् शरण्यः इन्द्रस्य विष्णोर्वरुणस्य राज्ञः ॥ 22॥ स एव देवो गिरिजाकुमारो राजा स मित्रं स हि नो वरेण्यः । भ्राता स बन्धुः स गुरुः स्वसा च स एव पुत्रः स पिता च माता ॥ 23॥ स्वराज्यदात्रे स्वसुतां वितीर्य तां देवसेनां सुकुमारगात्राम् । आराधयत्यन्वहमाम्बिकेयं इन्द्रो हविष्मान्सगणो मरुद्भिः ॥ 24॥ देवेन येनालघुविक्रमेण हतेषु सर्वेष्वपि दानवेषु । पुरेव देवाः स्वपदेऽधिचक्रुः इन्द्रश्च सम्राड् वरुणश्च राजा ॥ 25॥ षाण्मातुरोऽसौ जगतां शरण्यस्तेजोऽन्नमापः पवनश्च भूत्वा । भूसंरक्षणायैव जगत्सु देवो विवेश भूतानि चराचराणि ॥ 26॥ करौ युवामञ्जलिमेव नित्यं उमाङ्गजाताय विधत्तमस्मै । एष प्रसन्नः सुकुमारमूर्तिरस्मासु देवो द्रविणं दधातु ॥ 27॥ निधिः कलानामुदधिर्दयानां पतिर्जनानां सरणिर्मुनीनाम् । कदा प्रसीदेन्मयि पार्वतेयः पिता विराजामृषभो रयीणाम् ॥ 28॥ सौन्दर्यवल्लीतनुसौकुमार्यसरोजपुष्पन्धयमानसो यः । चचार कान्तारपथेषु देवः स नो ददातु द्रविणं सुवीर्यम् ॥ 29॥ इतोऽपि सौन्दर्यवदस्तु देहमितीव हुत्वा शिवभालनेत्रे । जातस्ततः किं स कुमार एव कामस्तदग्रे समवर्तताधि ॥ 30॥ मुमुक्षुलोकाः शृणुत प्रियं वो भजध्वमेनं गिरिजाकुमारम् । अस्यैव देवस्य परात्मतेति हृदि प्रतीख्ष्या कवयो मनीषा ॥ 31॥ धेनुर्बह्वीःकामदोग्ध्रीः सुवत्साः कुण्डोध्नीर्गा देहि नस्त्वं सहस्रम् । भक्तार्तिघ्नं देवदेवं षडास्यं विद्माहि त्वा गोपतिं शूरगोनाम् ॥ 32॥ वन्दामहे बर्हिणवाहनस्थितं वनीपकाशेषमनीषितप्रदम् । तोष्टूयमानं बहुधा पदे पदे सङ्क्रन्दनेनानिमिषेण जिष्णुना ॥ 33॥ दिग्भ्यो दशभ्यः परितः पुनः पुनः परश्शतायातसिषेविषावताम् । अनुग्रहायैव षडाननो ह्यसौ प्रत्यङ्ग्मुखस्तिष्ठति विश्वतोमुखः ॥ 34॥ कूर्मः फणीन्द्रश्च तथा फणाभृतो दिग्दन्तिनश्चैव कुलाचला अपि । भूत्वाऽम्बिकेयः प्रथितः प्रतापवान् ब्रह्माध्यतिष्ठत् भुवनानि धारयन् ॥ 35॥ यो वै स्कन्दः पृष्टः शम्भोः सत्यं ज्ञानं ब्रह्माद्वैतम् । ओङ्कांरार्थं प्राह स्मेत्थं सुब्रह्मण्यों सुब्रह्मण्योम् ॥ 36॥ यो जाह्ववीशरारण्यह्नदाम्भोजे बभौ पुरा । तस्मै नमः षण्मुखाय महासेनाय धीमहि ॥ 37॥ यद्दक्षिणकराम्भोजमिष्टदं स्वानुजीविनाम् । तेभ्य इन्द्रादिसेनानां सेनानिभ्यश्च वो नमः ॥ 38॥ देवतानामृषीणां च भक्तानामपि योगिनाम् । भूतानामपि वीराणां पतीनां पतये नमः ॥ 39॥ नमस्तेऽस्तु महेशान भीतेभ्यः शूरपद्मनः । सुनासीरमुखेभ्यस्त्वं स्वस्तिदा अभयङ्करः ॥ 40॥ कटाक्षवीक्षणापास्त निखिलव्याधिबन्धन । देवसेनापते स्वामिन् अभि त्वा शूर नूनुमः ॥ 41॥ अन्तश्चरसि भूतेषु त्वमेकः सूक्ष्मरूपतः । त्वमेव निगमान्तेषु परमात्मा व्यवस्थितः ॥ 42॥ मही द्यौरन्तरिक्षं च वायुरापोऽनलोऽम्बरम् । सुब्रह्मण्य जगन्नाथ त्वयि सर्वं प्रतिष्ठितम् ॥ 43॥ शैशवे त्वं महासेन बन्दीकृत्य प्रजापतिम् । अस्राक्षीस्तान्यथापूर्वं मनुष्याः पशवश्च ये ॥ 44॥ वेदान्तकन्दरीवर्ति गुहाशयषडानने । त्रिलोकीयं त्वयि विभो नावीवान्तः समाहिता ॥ 45॥ कला मुहूर्ताः काष्ठाश्च मासा वर्षा युगानि च । त्वयि वल्लीश निहिता निमेषास्त्रुटिभिः सह ॥ 46॥ रोगकान्तारदावाग्ने मृत्युकक्षहुताशन । शूरघ्न त्वत्प्रतापेन रेजते रोदसी उभे ॥ 47॥ परं ब्रह्म विचिन्वन्तो हृदयाम्भोजमध्यगम् । योगिनो नारदाद्यास्त्वां सदा पश्यन्ति सूरयः ॥ 48॥ हतशूरमुखाशेषदैतेयं त्वां गुहास्तुवन् । अग्नाविष्णू चेन्द्रवायू सोमो धाता बृहस्पतिः ॥ 49॥ वाचालयस्यवाचं त्वं सचक्षुः कुरुषेऽदृशम् । आश्रितेभ्यो जगन्नाथ शिवो नः सुमना भव ॥ 50॥ स एव जगतः कर्ता भर्ता हर्ता जगद्गुरुः । कुमारः सच्चिदानन्दः सोऽक्षरः परमः स्वराट् ॥ 51॥ असुरान् शूरपद्मादीन् हत्वा शरवणोद्भवः । देवान् स्वस्वपदे कृत्वा सम्राडेको विराजसि ॥ 52॥ तव दृष्ट्वा विश्वरूपं सहर्षभयवेपथु । त्वामस्तुवन्नादितेयाः बृहस्पतिपुरोहिताः ॥ 53॥ किन्नरा गरुडा नागा यक्षाः साध्या मरुद्गणाः । एन्द्रीशं त्वामहरहः विश्वे देवा उपासते ॥ 54॥ विश्वासान्मानुषीणां च प्रजानां पशुपक्षिणाम् । चराचराणां जगतां ध्रुवो राजा विशामयम् ॥ 55॥ अम्भोजसंवर्तिकासु राजहंसा इव प्रभो । मदीयहृदयाम्भोजे ध्रुवस्तिष्ठाविचाचलिः ॥ 56॥ लीलामात्रकृताशेषभुवनाद् गिरिजासुतात् । अथर्व चाथ ऋक्साम यजुस्तस्मादजायत ॥ 57॥ तिले तैलमिव प्रोतं दध्न्याज्यमिव षण्मुखे । मणौ सूत्रमिव स्यूतं ब्रह्म विश्वमिदं जगत् ॥ 58॥ यस्तप्तादीनृषीन् शापादुद्दधार हरात्मजः । मातुः स्तनसुधापूरे पुत्रः प्रमुदितो धयन् ॥ 59॥ इज्यया पूजया स्तुत्या भक्त्या च परिचर्यया । ध्यानेन तपसा च त्वां देवं मनसि ईडते ॥ 60॥ श्रुतिस्मृत्यागमाद्युक्तकर्मणां फलदायिने । स्कन्दाय तुभ्यं मखिभिः श्रद्धया हूयते हविः ॥ 61॥ मूर्धा द्योरम्बरं नाभिरूरू भूरतलं पदे । षण्मुखस्येत्येवमाहुः अन्तर्विश्वमिदं जगत् ॥ 62॥ भक्तसन्तापशमन प्रावृषेण्यघनाघनात् । स्कन्दादन्यं मनो मागाः स दृष्टो मृडयाति नः ॥ 63॥ जिह्वे त्वमुच्चैर्निस्तन्द्रा रात्रिन्दिवमभिष्टुहि । देवसेनं महासेनं अदुग्धा इव धेनवः ॥ 64॥ अकलङ्कशरच्चन्द्रविलसत्त्वन्मुखस्रुताः । मन्दस्मितसुधाधारास्ता मे कृण्वन्तु भेषजम् ॥ 65॥ देवानीजिमहे पूर्वं तपश्चकृमहे पुरा । यद्गुहो देवतास्माकं कविर्गृहपतिर्युवा ॥ 66॥ मदीयहृदयाम्भोजनिर्यूहमणिमञ्चके । षडानन त्वत्पादः स्यादियान् प्रादेशसम्मितः ॥ 67॥ चिरन्तनवचः स्तुत्यः प्रणवाम्बुजषट्पदः । करोतु देवसेनेशः शिवा नः प्रदिशो दिशः ॥ 68॥ दैतेयवधसन्नद्धो भवान् पवनसारथिः । द्विलक्षमर्वतो हैमे रथे युक्त्वाऽधितष्ठति ॥ 69॥ गगनोच्छ्रितकोदण्डकिरीटं शूरमाहवे । बिभेदिथ त्वं नाराचैः सहस्रेण शतेन च ॥ 70॥ ऐशाल्ललाटनयनात् जातं वह्निर्यथाऽरणेः । मुमुक्षवो गुहं ब्रह्म विचिन्वन्तु मनीषया ॥ 71॥ हिरण्यज्योतिषं स्कन्दं याचध्वं भो वनीपकाः । एषोऽर्थिनः पूरयति प्रजया च धनेन च ॥ 72॥ सन्निधास्यति किं स्वामी भवनाम्बुरुहेक्षणः । तावकं मञ्जुलं रूपं स्मर्यते च न दृश्र्यते ॥ 73॥ यतस्त्वं जगतामेषां आशिषे शिखिवाहन । ततो देहि बहून्व्रीहीन् अकृष्टा ये च कृष्टजाः ॥ 74॥ धनधान्यगृहान् पुत्रान् देहि देव दयानिधे । त्वमाश्रितेष्टद इति कर्णाभ्यां भूरि विश्रुतम् ॥ 75॥ भक्तेभ्यो मुचुकुन्दाख्यप्रमुखेभ्यो यथा गुह । प्रादास्तथा देहि महामच्युतां बहुलां श्रियम् ॥ 76॥ भक्तान् तत्पुत्रसुहृदः तन्मातृपितृसोदरान् । पाहि स्कन्द पुनश्चास्य द्विपदो ये चतुष्पदः ॥ 77॥ चोरख्याघ्रपिशाचाखुसर्पकीटादिबाधकात् । भक्तान्निशासु संरक्षन् त्रिषु लोकेषु जागृहि ॥ 78॥ दानवेष्वपि दैत्येषु राक्षसेष्वप्यरातिषु । पिशाचेष्वपि गाङ्गेय विक्रमस्व महानसि ॥ 79॥ आधिभिर्व्याधिभिश्चैव पीडितानामहर्निशम् । दूतानां वपुषि स्वामिन् आसुवोर्जमिषं च नः ॥ 80॥ अतितीव्रेण तपसा तप्यमाना अहर्निशम् । उपासत त्वां तप्ताद्याः अथ हैनं पुरर्षयः ॥ 81॥ ध्यानावाहनपूजेज्यापरिचर्यास्तुतिष्वहम् । अज्ञो मे सफलां पूजां कृणुहि ब्रह्मणस्पते ॥ 82॥ असुरान् राक्षसान् क्रूरान् देवयज्ञविघातकान् । जहि देवेश यस्मात्त्वं रक्षोहामीवचातनः ॥ 83॥ दुर्वृत्तेभ्यो धनं धत्से नीचेभ्योऽपि धनं बहु । न ददासि कुतो मह्यं एतत्पृच्छामि संप्रति ॥ 84॥ मुखैरेतान्महारौद्रान् दूरीकुरु जगत्पते । मम स्वमभिकाङ्क्षन्ते ये स्तेना ये च तस्कराः ॥ 85॥ गुह त्वत्पादभक्तानां गेहे जाग्रत्वहर्दिवम् । वीरबाहुमुखा वीर ते नित्यानुचरास्तव ॥ 86॥ त्रिषड्विलोचनेष्वेकदृक्कटाक्षेण लक्षयन् । आढ्यं करोतु मां स्कन्दः पर्जन्यो वृष्टिमानिव ॥ 87॥ भयानकासुरानीककान्दिशीकाः पुरा खलु । गुह त्वां शरणं प्रापुः इन्द्रेण सह देवताः ॥ 88॥ त्वामेव कीर्तयन्देव ध्यायन्शृण्वन् प्रपूजयन् । गुह त्वत्पादभक्तोऽहं जीवानि शरदः शतम् ॥ 89॥ कृपादुग्धाब्धिकल्लोलायमानापाङ्गवीक्षण । देहि मे गुह बह्वायुर्दीर्घायुस्त्वमिहेशिषे ॥ 90॥ पुरारातीक्षणपयः पारावारसुधाकर । षड्वक्त्र धेहि कृपया मयि मेधां मयि प्रजाम् ॥ 91॥ भक्तचातकवृन्देष्टवर्षिधाराधर प्रभो । अस्मान् सञ्जीवय स्वामिन् अस्मिन् लोके शतं समाः ॥ 92॥ भीता वयं महासेन पथि दुर्गे वने यतः । चोरव्याघ्रपिशाचेभ्यः ततो नो अभयं कृधि ॥ 93॥ व्याधयः शूलकुष्ठार्शः प्रमेहाद्या यतः सदा । पीडयन्ति पिशाचाद्याः ततो नो धेहि भेषजम् ॥ 94॥ त्वदीयपादकमलध्यानवर्मितविग्रहान् । कुहका मोहकाः क्षुद्राः माऽस्मान्प्रापन्नरातयः ॥ 95॥ धनधान्यपशुक्षेत्रबलेष्वस्मदपेक्षया । देवसेनापतेऽस्माकं अधरे सन्तु शत्रवः ॥ 96॥ अरातिकुलनिर्मूलनालङ्कर्मीणविक्रम । अकारणेन बहुधा यो नो द्वेष्टि स रिष्यतु ॥ 97॥ मन्त्रैर्यन्त्रैस्तथा तन्त्रैः औषधैरायुधैरपि । जिघांसति च योऽस्मान् स द्विषन्मे बहु शोचतु ॥ 98॥ आखण्डलारीनसुरान् त्वं तु स्पर्धावतो यथा । जहि गाङ्गेय तौ मर्त्यौ यं चाहं द्वेष्टि यश्च माम् ॥ 99॥ त्वन्नामकीर्तनपरक्षेमङ्करकराम्बुज । तमिमं संहर स्वामिन् यश्च नो द्वेषते जनः ॥ 100॥ दूरेऽन्तिके वा यः शत्रुः अस्माननपराधिनः । शपत्येनं जहि स्कन्द यश्च नो शपतः शपात् ॥ 101॥ चक्षुषा मनसा वाचा मन्त्रेण हवनेन च । तत्कृत्यां नाशय स्वामिन् भ्रातृव्यस्याभिदासतः ॥ 102॥ मच्छिद्रान्वेषिणः शत्रोः धनमायुः प्रजाः पशून् । सर्वान्नाशय शूरघ्न मा तस्योच्छेषि किञ्चन ॥ 103॥ अविद्वांसश्च विद्वांसः स्वप्ने जाग्रति वा गुह । तेभ्यो मोचय मां यद्यदेनांसि चकृमा वयम् ॥ 104॥ वयमूचिम यद्देव जिह्वया देवहेलनम् । एनसो मोचयाग्नेय त्वं हि वेत्थ यथातथम् ॥ 105॥ वित्तार्थं वा तथाऽन्यार्थं विप्रार्थं गोऽर्थमेव वा । पुनीह्यस्मांस्ततः स्कन्द यत्किञ्चानृतमूदिम ॥ 106॥ तमागसं क्षमस्व त्वं स्वकीयाभीष्टलिप्सया । संप्रार्थ्य तुभ्यं वाऽन्यस्मै यद्वाचाऽनृतमूदिम ॥ 107॥ सौन्दर्यवल्ल्या सहितं अम्बया देवसेनया । महासेनं भजे देवं सत्येन तपसा सह ॥ 108॥ यो वै पठेद्गुहस्यैनं वेदान्तस्तवमादरात् । स्कान्दाः कटाक्षास्तस्योच्चैरायुः कीर्तिं प्रजां ददुः ॥ 109॥ स्कन्दस्यैनं वेदपादस्तवं यो भक्त्या नित्यं श्रावयेद्वा पठेद्वा । भूयासुस्ते तस्य मर्त्यस्य शीघ्रं ये ये कामा दुर्लभा मर्त्यलोके ॥ 110॥ इति स्कान्दपुराणान्तर्गतः स्कन्दवेदपादस्तवः सम्पूर्णः । ## Proofread by Sivakumar Thyagarajan shivakumar24 at gmail.com and PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}