% Text title : Skanda Veda Pada Stotram % File name : skandavedapAdastotram.itx % Category : subrahmanya % Location : doc\_subrahmanya % Proofread by : Preeti N Bhandare % Latest update : August 28, 2021 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Skanda Vedapada Stotram ..}## \itxtitle{.. shrIskandavedapAdastotram ..}##\endtitles ## श्रीमहागणाधिपतये नमः । श्रीगुरुभ्यो नमः । पुरा स्कन्दो महाबाहुः प्राप्य कौमारजाङ्गलम् । कुमाराद्रि समासाध्य जित्वा तारकमोजसा ॥ 1॥ वासुकिं भुजगेन्द्रं च कृत्वा पूर्णमनोरथम् । स्वांशं तस्मिन् प्रतिष्ठाप्य धारातीरे मनोरमे ॥ 2॥ देवभूदेव सङ्घैश्च देवानीकयुतो वशी । सुरेन्द्रयाज्ञया तस्य कन्यां स्वीकृत्य तत्रहि ॥ 3॥ स्वामिकार्तिकमासाद्य तां विवाह महोत्सवेः । तत्रस्थितं मोदमानमानसं मणिमन्दिरे ॥ 4॥ देवसेना पतिस्वाङ्गहर्षं चापि सुधाकरम् । स्वच्छस्फटिक निरमाणदिव्यसिंहासनेस्थितम् ॥ 5॥ सर्वक्षेत्रोत्तमे नित्यं भोगमोक्षफलप्रदे । महासारस्वतेपीठे स्वगणे स्वामि कार्तिके ॥ 6॥ दृष्ट्वातुपरमानन्दयुताः सेन्द्रायुताः सुराः । कृताञ्जलि पुटाः सर्वेतुष्टुवुर्मुदितास्तदा ॥ 7॥ वरोत्पलस्रक्करकारविन्द संशोभिहस्तां कुचभारनम्म्राम् । बिम्बाधरां रक्तनखां तलोदरीं हरीन्द्रमध्यां गजमन्दगामिनीम् ॥ 8॥ भृङ्गालकां श्यामलदेहकान्तिं मुक्तावलीभूषितकण्ठभागाम् । महार्हवस्त्राभरणैरु पेतां विद्युत्प्रभां कोमलपादपद्माम् ॥ 9॥ राकाशरश्चन्द्रमुखीं मनोज्ञां मन्दस्मितां कुन्ददतीं सुनासाम् । तत्र स्पुरन्मौक्तिकचारुकान्तिं प्रभातिरस्कारकृतेन्दु मं(द) (ड) लाम् ॥ 10॥ प्रियसमालिङ्गनजात\-सम्भ्रमभ्रमद्विलासोत्थित रोमहर्षणाम् । स्रवत्सुधा\-सागरपूर्णचन्द्रकटाक्षकल्लोल विलासविभ्रमाम् ॥ 11॥ तां देवसेनां परिरभ्यं गाढं लज्जानता मुन्नमयन् कराब्जैः । वचोभिरीर्ष्या प्रणयप्रकोपैः सम्मानयन्हास्यसमन्विताभि ॥ 12॥ कथोरमार्ताण्ड सहस्र कान्तिमत्कीरटभाभासिद दिग्वधूमुखम् । सुच्छरचन्द्रमरी चिदिक्कृत प्रदीप्तसौम्यननमण्डलं प्रभुम् ॥ 13॥ चलत्कपोलान्त विराजितोज्ज्वलस्फुरत्सुमुक्तामणिवर्यकुण्डलम् । प्रहर्ष कृद्भक्तचरोमण्डलं स्मेरास्यजैवातृककौमुदी कं (मुखं) ॥ 14॥ बिम्बाधरं सुन्दरकम्बुकन्धरं दिव्यायुधोद्यद्भुजदण्डम म्भतम् । आजानुबाहुं सुविशालवृक्षसं पीनोन्नतांसं विमलाङ्गकान्तिम् ॥ 15॥ गम्भीरनाभिं सुकटिप्रदेशं सुजानु जङ्घं मृदुपाद पल्लवम् । महारत्नाङ्गदषट्किरीटं द्विषड्भुजं चित्रमयूरवाहनम् ॥ 16॥ तेजः क्षमाबुद्धियशोभिरेव समं धरित्री गुरुशुक्रसूरैः । गजाख्यसिंहानन शूरपद्मसतारकाग्निप्रलयाम्बुराशिम् ॥ 17॥ रक्षो\-गणादिष्ठित पारिसंस्थतद्वीरमाहेन्द्रसुदुर्गभेधनम् । गन्धर्वगीर्वाण सुसिद्धसाध्य विद्याधरैरप्सरोभीश्च सेव्यम् ॥ 18॥ मुनीन्द्र पद्मासन वारिजाक्ष भूतेशमुख्यैर्वर चारुकन्दम् । धारासरित्तीरविराजमाना कुमारशैलाग्र सुदिव्यधाम्नि ॥ 19॥ स्थितं स्वशक्त्यापरया सुरूपया तं देवसेनासहितं वरेण्यम् । मग्जाड्यहन्तारमनन्तशक्तिं षडाननं वाञ्छितदा नदक्षम् ॥ 20॥ गौरीवरानङ्करं सुचारुवेषं सुविद्याप्रदमाश्रितानाम् । नित्यान्नदाने सिरुतं महोग्रकुष्ठादिहन्तारमनादिनिर्गुण ॥ 21॥ देवाङ्गनाभिर्मुनिकन्यकाभिर्नीराजितं मङ्गलमङ्गलाङ्गुम् । बिलान्तरालस्तितवासुकीन्द्रे स्वांशेन तिष्थन्तमुदार विक्रम ॥ 22॥ सर्वेश्वरं त्रिपुरसुन्दरमादिदेवं जन्मातिगं भवभयापहरं वरेण्यम् । गङ्गासुतं गिरिसुतां मुदामावहन्तं वन्दामहे मयभीष्टदमाशुद्ध्यै ॥ 23॥ इति स्तुतं देवगणैरावाङ्मनसगोचरम् । कालं कलयतां स्तुत्यं स्तुतिरूपं स्तुतिप्रियम् ॥ 24॥ प्रणम्य दण्डवद्भूमौ वेदान्तस्तवमुत्तमम् । पठेदिदं स्वान्तपद्मे चिन्तयन् स्वन्द वीश्वतम् ॥ 25॥ गजाननं महात्मानं सुधाकुम्भं वराङ्कुशौ । बिभ्राण मोदक हस्तृर्नमस्कृत्यकिरीटनम् ॥ 1॥ श्रीपतिस्तुतचारित्र श्रीमत्सुन्दर विग्रह । श्रीषडाननर्सेश श्रीयं वासयमेकुले ॥ 2॥ पुरन्दरादिसंसेव्यपादपद्मदयानिधे । पुलिन्दकन्या रमण पुरुत्राह्यसिविश्रुतः ॥ 3॥ वीतरागाश्चमुनयो हृदम्बुजपुटेस्थितम् । सर्वज्ञं सर्वगं स्कन्दं सदापश्यन्ति सूरयः ॥ 4॥ यमाश्रित्य च गीर्वाणा युधि शत्रून्निहन्ति च । आलम्बन्ति स्वपदवीं तिष्ठन्तिस्वादु रातयः ॥ 5॥ द्विषड्भुजगदाखेट पाश खड्गादि हेतिभिः । विद्रावयाशुमेशत्रून् सङ्ग्रामेरिपुसङ्कटे ॥ 6॥ तापत्रय महावह्नि ज्वालासन्तापितं हि माम् । तथा कामादि षड्वर्गैराप्यायस्वसमेतुतेः ॥ 7॥ अणोरणी यां समजमेकं धातरमीश्वरम् । मयूरवाहनं देवं विपश्येमनृचक्षसः ॥ 8॥ मन्दस्मितमुखाम्भोजं युवानं क्रौञ्चभेदिनम् । समाश्रयित्वा विबुधा च मुदप्रमुदाऽसते ॥ 9॥ महासाम्राज्यपीठस्थं राजराजनमद्युतिम् । क्षिप्रमालोकयिष्यामः सुगन्धिं पुष्ठिवर्धनम् ॥ 10॥ कायेनमनसावाच नतिचिन्तनकीर्तनैः । सदारा हृष्टमनसश्चोपास्मैगायतानरः ॥ 11॥ नमोहिरण्यवर्णाय हिरण्यस्यन्दनायच । नमो हिरण्यगात्राय नमोहिरण्यबाहवे ॥ 12॥ दण्डिताखिलदैत्यौघः खण्डिताखिलबन्दनः । वर्धितानुत भक्तौघः शन्नः करत्यर्वते ॥ 13॥ गिरिजासुकुमाराय वराभयङ्कराय च । भद्रदाय वरेण्याय विश्वरूपायवै नमोनमः ॥ 14॥ अपराधान्य नन्तानि कृतानि बहुधा मया । मदीय इति मत्वातं रक्षस्वमाञ्जदेपदे ॥ 15॥ दारि द्य्राम्बुधि मग्नं मां शम्मेनस्व पाणिना । समुद्धृत्यच गाङ्गेय कीर्तिमृद्धिं ददातुमे ॥ 16॥ आन्यत्सर्वं परित्यज्य पदाज्जयुगलं तव । समाश्रीतोऽस्मि भगवान् कक्षाणोब्रह्मणस्पते ॥ 17॥ यश्चव्योसित्वमेवेश विधिमन्त्रपुरस्कृतम् । नियतं हि द्विजात्यग्रैरस्मिन्यज्ञेस्वध्वरे ॥ 18॥ लोतापस्मारकुष्ठाहिराजचोराद्युपद्रवान् । कृतिकातनयास्माकं भिन्धि द्वेषः सहस्कृतः ॥ 19॥ त्वत्सेवानिरतानां हि भवन्त्सा खण्डलश्रियः । अतस्त्वामेव मुनयः सञ्जानाना उपासते ॥ 20॥ यज्ञानां फलदाता त्वं यज्ञोपकरणानि च । त्वं होता यजमानश्च त्वं सोमासि सत्फतिः ॥ 21॥ देवसेना समेतस्त्वं क्रिडसे मणिमन्दिरे । स्वगणैश्च महासेनयत्रतत्परमं पदम् ॥ 22॥ भ्राजद्गण्डस्थलोद्धाम कुण्डलोज्ज्वलि ताननम् । बिभ्रतखण्डेदुनयम्पश्येम शरदः शतम् ॥ 23॥ प्राप्यतारकदैत्येन्द्रोद्भव सागरतारकम् । संसारसागरं तीर्त्वा देवो देवेभिरागमत् ॥ 24॥ स्तुत्वा महान्तं महतोह्यणी यांसमणोरपि । मोदिष्यामोवयं नित्यं प्रजया चधने न च ॥ 25॥ बालक्रीडां विकुर्वाणो बालभास्करदीप्तिमान् । बालेन्दुमन्दहासेन चात्यायन् बहुलं तमाः ॥ 26॥ भोगेच्छूनां सदाराणां यजतां श्रद्धया गुहम् । भवन्त्यस्यैवकृप या यावेन्त्यःपृथिव्यां भोगाः ॥ 27॥ जगत्कुटुम्भी देवेशो दीनसंरक्षणक्षमः । पाक स्रष्टार्थं संहर्ता येः विजानन्ति ये चन ॥ 28॥ येषां हि कुलजातेन स्कन्दपादाश्रितेन च तरन्ति । वरकाम्भोधिं शश्वत्पुश्रेण पितरः ॥ 29॥ जनानामुतदेवानां स्मृतेस्तव पदाब्जयोः । सम्प्राप्तौ भोगमोक्षा च किमश्च श्रूणि किं तपः ॥ 30॥ वयमेतेन सततं गमिष्यामः कृतार्थ ताम् । श्रद्धया केवलेनैव यो विश्वाभिविपश्यतिः ॥ 31॥ पुरा कृतान्यशेषाणि पातकानि महान्ति च । विनाश्य पालयविभो गायेत्वानमसा गिरा ॥ 32॥ अनाथं दीनमापन्नं कृपाब्धे मां विलोकय । अचिन्तयित्वा सेनाने यन्मना दुष्कृतं कृतम् ॥ 33॥ देवसेनापतिस्त्वं हि देवसे नायतो वशी । अतएव महासेनो भूरिदाह्यसि श्रुतः ॥ 34॥ कार्तिकेय महाबाहो कृत्तिवासःप्रयङ्कर । कृत्तिवासो विभिन्नानां ह्यप्राप्यमनसा सह ॥ 35॥ तां नमामि महादेवीं कार्तिकेयशु भाङ्कणाम् । शक्तिं भद्रां भगवतीं सर्वभूतनिवेशनीम् ॥ 36॥ संहृत्यविश्वं सचरा चरं च कल्पावसाने परया स्वशक्त्या । सङ्क्रीडयंस्तिष्ठति गूढमूर्तिरम्भस्यपारे भुवनस्य मध्ये ॥ 37॥ त्वत्सन्निधानत्त्री जगज्जनित्री सृजत्यवत्यति च जीवसङ्घान् रजस्तमः । सत्त्वगुणैरजस्रं भूयिष्ठान्ते नम उक्तिं विधेम ॥ 38॥ त्वत्समस्त्रिषु लोकेषु नान्यस्तिष्ठति निश्चितम् । वर्णितुं महिमानन्ते सपूर्वेनापरे जनाः ॥ 39॥ त्वमेव देवदेवेश जगन्निवास कूटस्थात्मा पुरुषः पुराणः । त्वमेव यत्सर्वं गतं हि वस्तुह्यागुहायां निहितोस्य जन्तोः ॥ 40॥ लास्यासक्तस्य गिरिजारमणस्यान्तिके चरन् । प्रदोषे शिवयोः प्रीतिं जनयन्रोचनादिवः ॥ 41॥ तं वन्दे निष्कलं शुद्धमादि कर्तारमीश्वरम् । यतश्च यजुषा सार्धमृचः सामानि जज्ञिरे ॥ 42॥ एनमाश्रित्र जित्वासन् सङ्गरेयुद्धदुर्मदान् । दिवितारेति मुदिता इन्द्रज्येष्ठा मरुद्गणाः ॥ 43॥ यत्तद्ब्रह्म जगद्योनिः सर्वव्यापी सनातनः । सकाणस्वेच्छय शम्भोरभ्राद्वृष्टिरिवाजनि ॥ 44॥ त्वमन्तरात्मा सर्वभूतेषु चैकस्तथानलिप्तो खमिवाप्यचिन्त्यः । नित्यानित्यैश्चेतनाचेतनात्म ह्यणोरणीयान्महतो महीयान् ॥ 45॥ जगत्कर्ते दिनगोप्त्रे भवहं त्रेऽसुरद्रुहाम् । कामदात्रे विश्वकर्त्रे गोत्राणां पतये नमः ॥ 46॥ तस्मैकुमाराय कृपाकराय लोकैकधा त्रेऽखिलधर्मगोप्त्रे । द्विषड्भुजायास्तु नमः परस्मै यस्मात्परन्ना परमस्ति किञ्चित् ॥ 47॥ तिरस्कृतानैकसहस्ररश्मिरत्नाड्य दिव्याभरणैरुपेतम् । माणिक्यवैडूर्यकिरीटजुष्टं विभुं चिदानन्दमरूपमद्भुतम् ॥ 48॥ पुरासुपर्वाप्सरसोरगेन्द्र भूदेवसं घेरनुगीयमानः । त्वमेव मां भीषणमृत्युवक्त्रात्पाहि पश्चात्तादुतवा पुरस्तात् ॥ 49॥ पादपङ्कजभृङ्गेभ्यो महद्भ्यश्च नमो नमः । तेभ्यो नमस्ते गणेभ्यो घोरेभ्योथ घोरेभ्यः ॥ 50॥ तिलेषु तैलं दधिनीव सर्पिस्र्योतस्याश्राग्निररण्योर्यथा हि । तिष्ठत्यात्मा सर्वभूतेषु गूढो गर्भैइव सुधितोगर्भिणेषु ॥ 51॥ त्वं भूमिरापो ज्वलनं हि वायुर्नभोदिशश्चाप्यथ चन्द्रसूर्यौ । मरुद्गणाश्चैव सरीसृपाश्च ह्यथो दिव्यः सुसुपर्णो गुरुत्मान् ॥ 52॥ त्वय्येव हि जगजातं त्वयि सर्वं प्रतिष्ठितम् । त्वय्येव विलयं यान्तियत्किञ्च जगत्यां जगत् ॥ 53॥ यमेव नित्यं मुनयो यजन्ति गायन्ति गन्धर्वगणाः सुसाध्या । गृणन्ति चैव श्रुतयोयमाद्यमादित्यवर्णं तमसः परस्तात् ॥ 54॥ यदक्षरं परमं वेदवेद्यं सर्वस्य बीजं जगतां निधानम् । सच्चासच्चव्यापकं चित्स्वरूपमेकं सद्विप्रा बहुधा वदन्ति ॥ 55॥ कलिकल्मषहन्तारं दुरितध्वान्तभास्करम् । एनं हित्वा षडात्मानं teM.adhantamaH प्रविशन्ति ॥ 56॥ कृपालुस्त्वादृशोनास्ति मादृशो नास्ति पापभाक् । पतन्तन्निरयाम्भोदौ रक्षा राजन्नघायतः ॥ 57॥ श्रियं सुविद्यां सुकलत्रमुर्वीं प्रजाः पशून् भूरियशोर्थसिद्धिम् । प्राप्तुं यदीच्छा तव भक्तिरेव ह्ययं पन्थाऽनुवित्तः पुराणः ॥ 58॥ स्तुतिभिर्न्नति भिर्विचिन्तनैः तवसन्दर्शनकीर्तनैलल्पैः । सुधियोऽपि भजन्ति केवलं दीर्घायुत्वाय शतशारदाय ॥ 59॥ आनन्दरत्नाकर शितदीधितिं गोणौघसद्रत्न करण्डमध्यगम् । मुक्ताफलं तच्छर जन निर्मलं तस्य धीराः परिजानन्ति योनिम् ॥ 60॥ असाध्यमप्यस्य कृपाकटाक्षात्साध्यं हि लोके प्रवदन्ति सन्तः । पुरैनमाश्रित्य हि देवदेवेस्त्वष्टुर्ग्रहेऽभिबत्सोममिन्द्रः ॥ 61॥ मध्येबहिर्वाप्यथ चान्तराले दिक्प्वन्तरिक्षे बिलमन्दिरे च । भूमौ तथा करतले विदिक्षु नहीन्वस्यप्रतिमानमस्ति ॥ 62॥ यद्ब्रह्म यच्चाक्ष्ररमद्वितीयमनौपमं वाङ्मनसोविदूरं यदेतदव्यक्तमतीन्द्रियं तत्परमं पदमवभाति भूरि ॥ 63॥ यस्यचित्तं त्वत्पदाब्जे सततं निश्चलं विभो । नाप्राप्यमस्ति सुधियस्तस्य देवाऽसन्वशे ॥ 64॥ नौमि सदार्थधातरं गोप्तारं त्रिदिवौकसाम् । हन्तारं सर्वशत्रूणां जेतारमपराजितम् ॥ 65॥ यद्विदित्वापरं चान्यत् ज्ञातव्यं नहि किञ्चन । इति शुश्रुमधीराणां येनस्त्वद्विचचक्षिरे ॥ 66॥ त्वमेव वेद्योऽसि समाधिनिष्ठैःत्वमेव चेजोऽपि तथाध्वरेषु । त्वमेवपूज्योऽसि समस्त नीर्जरैस्त्वम्ब्रह्मारयिविद्ब्रह्मणस्पते ॥ 67॥ अग्निर्यथैकोभुवनं प्रविष्टो रूपं रूपं प्रति रूपो बहिश्च ॥ 68॥ सूर्यो यथा सर्वभूतेषु चक्षुर्नलिष्यते चाक्षुषैर्बाह्य दोषैः । एकस्तथा सर्वभूतान्तरात्ममलिप्य ते चाक्षुषैर्बाह्यदोषैः ॥ 69॥ एकोवशि सर्वभूतान्तरात्म चै कं रूपं बहुधा यः करोती । तमात्मस्थंयेनु पश्यन्ति धीरास्तेषां शान्तिः शाश्वती नेतरेषाम् ॥ 70॥ सुकाम दोग्ध्रीह्यमृतप्रवर्षणी भवत्कृपायाश्रित कामरूपिणी । अस्मासु नित्यं सकलार्थदायिनी सा वर्धतां महते सौभगाय ॥ 71॥ स एवमागयणसन्निकृष्टः शरीरूवस्थाय करोति सर्वम् । स सर्व भूतेन्द्रिय संहतिस्थः ससर्वज्ञः सर्वमिदं प्रपश्यति ॥ 72॥ त्वदाश्रया महामया सैव विश्वं मिनिर्ममे । ततोन्यत्परमाणुर्वा नेह त्वानास्ति किञ्चन ॥ 73॥ त्वमन्तरात्म पञ्चमिशात्परश्च त्वामुत्तमः पुरुष परमात्मा । ह्यभिन्नः सनातनः प्रेर्यमाण एको देवः सर्वभूतेषु गूढः ॥ 74॥ यदादित्ये यच्छशाङ्के यदग्नौयद्व्योम्नि भूमौयच्छवसनेयदप्सु । यद्यजमाने निष्ठितं सर्वगु यत् य इत्तद्विदुस्त इमे समासते ॥ 75॥ स्वेच्छया क्रीडमानस्सन्व्याप्यातिष्ठति सर्वगु । साक्षीप्रकृत्या संयुक्तो भर्गो देवस्य धीमहि ॥ 76॥ स्तोतुं स एव सर्वात्मादष्टुं ज्ञातुं तदर्चनम् । कर्तुं सज्जनसंसर्गं धियोयोनः प्रचोदयात् ॥ 77॥ ऋङ्मण्डलं यद्यजूगंषि प्रतीकं सामान्युस्राभ्रान्तितमोनिहन्ताम् । विभ्राड्बृहत्तत्परमार्थरूपमादित्यवर्णं तमसः परस्तात् ॥ 78॥ सुतेजस्र कृष्णशुक्लाद्यनेक भेदान्माय जीव सङ्घाननेकान् । त्वदाधारा तृत्प्रतिबिम्बितासती यदक्षरं पञ्चविदं समेति ॥ 79॥ यदक्षरं पञ्चामृतं ब्रह्मवेद्यं छन्दोमयास्यं प्रणौमि द्वादशारम् । सप्तचक्रं वियति भ्राम्यमाणमेकं सन्तं बहुधा कल्पयन्ति ॥ 80॥ सूते जनानामखिलार्थसिद्धिं या स्कन्दशक्ति कृपया मनोज्ञा । अभाति सा कल्पलतेवे शश्वत् प्रियं सखायं परिषस्वजाना ॥ 81॥ तां देवसेनां तरुणार्कभासां कुन्देन्दु मन्दस्मितशोभिवक्त्राम् । स्मरामि नित्यं कनकाभगात्रां वचोविदं वाचमुदीरयन्तीम् ॥ 82॥ पुरा महत्माभगवान्घटोद्भवः स्तोत्रेण संसुत्य षडास्यमादरात् । भूत्वा मुनीनां प्रवरः समाहितश्चि कितुषी प्रथमा यज्ञियानाम् ॥ 83॥ विद्यावित्तं यशस्वर्गरोक्षौचायूषिनः सदा । विजयं देहि सेनानेस्त वामत्वास्वाध्यः ॥ 84॥ त्वया सम्प्रेर्यमाणोहभक्त्या स्तौमि हरात्मज । पाहिनः कृपया देव सेनानिभ्यश्च वो नमः ॥ 85॥ दुःस्वप्न दुर्निमित्तोत्थभयं शमय शाङ्करेत्वम् । हि पक्षिमुखाच्चापि भद्रन्नःसर्वतो वद ॥ 86॥ निहत्य तारकं सङ्ख्येसपुत्रामात्यबान्धवम् । कुमारशैलशृङ्गाग्रमरोहन्नुत्तरां दिवम् ॥ 87॥ भवामयनिहन्तापि कुष्ठरोगातुरांस्तथा । रक्षिष्यसीतिश्रुणमो हरिमाणं च नाशय ॥ 88॥ यत्रोच्छिष्टानुलेपेन पादसङ्घैर्नलिप्यते । सुब्रमण्यस्य महिमाकस्तद्वेदद्भुतम् ॥ 89॥ सर्वेशमाश्रित्य तथान्नमुत्तमं जीवन्ति जीवा इतिदानलीलया । धातुः फलं बह्वितिदर्शयन्नसावधारयद्धरितोभोजनम् ॥ 90॥ दारापगोपान्त कुमारभूभृतिस्थित्वान्नदानं प्रकरोति सन्ततम् । आज्ञापितं तेन गुहेन चैवं केवलाघो भवति केवलादी ॥ 91॥ विशोषणाय दैत्येन्द्र महाप्रलयवारिधेः । निर्याहीत्य ब्रुवन् देवा जयतामिवदुन्दुभिः ॥ 92॥ आम्नाय पादप्रहितेन संस्तुतः स्तवेनचानेनहुताशभूर्गुहः । तुष्ट सदा दैवत दैवतः स्वयवंस्मभ्यं तद्धत्तनयद्वयीमहे ॥ 93॥ इमं स्तवमधीयानः स्कन्दभक्तियुतोवशी । प्राप्येह सकलान् कामान् घोरमृत्यु भयं हे ॥ 94॥ स्वस्ति श्रीस्कन्दवेदपादस्तोत्रम् । ## Proofread by Preeti N. Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}