श्रीसुब्रह्मण्यषोडशनामम्

श्रीसुब्रह्मण्यषोडशनामम्

सुब्रह्मण्यं प्रणाम्यहं सर्वज्ञं सर्वगं सदा । अभीप्सितार्थ सिद्ध्यर्थं प्रवक्ष्येनामषोडशम् ॥ १॥ प्रथमोज्ञानशक्त्यात्मा द्वितीयो स्कन्द एवच । अग्निभूश्चतृतीयस्यात् बाहुळेयश्चतुर्थकः ॥ २॥ गांगेयः पञ्चमोविद्यात् षष्ठः शरवणोत्भवः । सप्तमः कार्तिकेयःस्यात् कुमारस्यादथाष्टकः ॥ ३॥ नवमःषण्मुखश्चैव दशमःकुक्कुटद्वजः । एकादशःशक्तिधरो गुहो द्वादश एवच ॥ ४॥ त्रयोदशो ब्रह्मचारी षाण्मातुर चतुर्दशः । क्रौञ्चभित् पञ्चदशकः षोडशः शिखिवाहनः ॥ ५॥ एतत् षोडशनामानि जपेत् सम्यक्सदादरम् । विवाहेदुर्गमे मार्गे दुर्जये च तथैवच ॥ ६॥ कवित्वेच महाशस्त्रे विज्ञानार्थीफलंलभेत् । कन्यार्थी लभतेकन्या जयार्थी लभते जयम् ॥ ७॥ पुत्रार्थी पुत्रलाभश्च धनार्थी लभते धनम् । आयुरारोग्य वश्यश्च धनधान्य सुखावहम् ॥ ॥ इति श्री शङ्करसंहितायां शिवरहस्यखण्डे श्री सुब्रह्मण्यषोडशनामस्तोत्रम् ॥
Encoded and proofread by antaratma at Safe-mail.net
% Text title            : shrii subrahmaNyaShoDashanaamastotram
% File name             : subra16naamastotra.itx
% itxtitle              : subrahmaNyaShoDashanAmastotram 2 (subrahmaNyaM praNAmyaham)
% engtitle              : subrahmaNyaShoDashanAmastotram
% Category              : subrahmanya, stotra, ShoDasha
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : stotra
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma antaratma at Safe-mail.net
% Description-comments  : shaNkarasaMhitaayaaM shivarahasyakhaNDe, See corresponding nAmAvaliH
% Latest update         : March 15, 2006, March 26, 2017
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org