% Text title : subrahmaNya kavacham 2 % File name : subrahmaNyakavacham2.itx % Category : kavacha, subrahmanya % Location : doc\_subrahmanya % Transliterated by : N.Balasubramanian bbalu at satyam.net.in % Proofread by : N.Balasubramanian bbalu at satyam.net.in % Latest update : January 7, 2009, April 17, 2016 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. shrIsubrahmaNya kavacham 2 ..}## \itxtitle{.. shrIsubrahmaNyakavacham 2 ..}##\endtitles ## || श्रीरस्तु॥ ॥ OM नमस्सुब्रह्मण्याय ॥ ॥ अथ सुब्रह्मण्य कवचम् ॥ अस्य श्री सुब्रह्मण्य कवचस्तोत्र महामन्त्रस्य अगस्त्यो भगवान् ऋषिः\, अनुष्टुप्छन्दः\, श्री सुब्रह्मण्यो देवता\, सं बीजं\, स्वाहा शक्तिः\, सः कीलकं\, श्री सुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । हिरण्यशरीराय अङ्गुष्ठाभ्यां नमः\, इक्षु धनुर्धराय तर्जनीभ्यां नमः\, शरवणभवाय मध्यमाभ्यां नमः\, शिखिवाहनाय अनामिकाभ्यां नमः\, शक्तिहस्ताय कनिष्ठिकाभ्यां नमः\, सकलदुरित मोचनाय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादि न्यासः । ॥ ध्यानम् ॥ कनककुण्डलमण्डितषण्मुखं वनजराजित लोचनम् । निशित शस्त्रशरासनधारिणं शरवणोद्भवमीशसुतं भजे ॥ लमित्यादिभिः पञ्चपूजा ॥ अगस्त्य उवाच ॥ स्कन्दस्य कवचं दिव्यं नाना रक्षाकरं परम् । पुरा पिनाकिना प्रोक्तं ब्रह्मणोऽनन्तशक्तये ॥ 1॥ तदहं सम्प्रवक्ष्यामि भद्रं ते शृणु नारद । अस्ति गुह्यं महापुण्यं सर्वप्राणि प्रियङ्करम् ॥ 2॥ जपमात्रेण पापघ्नं सर्वकामफलप्रदम् । मन्त्रप्राणमिदं ज्ञेयं सर्वविद्यादिकारकम् ॥ 3॥ स्कन्दस्य कवचं दिव्यं पठनाद्व्याधिनाशनम् । पिशाच घोरभूतानां स्मरणादेव शान्तिदम् ॥ 4॥ पठितं स्कन्दकवचं श्रद्धयानन्यचेतसा । तेषां दारिद्र्यदुरितं न कदाचिद्भविष्यति ॥ 5॥ भूयस्साम्राज्य संसिद्धिरन्ते कैवल्यमक्षयम् । दीर्घायुष्यं भवेत्तस्य स्कन्दे भक्तिश्च जायते ॥ 6॥ शिखां रक्षेत्कुमारस्तु कार्तिकेयश्शिरोऽवतु । ललाटं पार्वतीसूनुः विशाको भ्रूयुगं मम ॥ 7॥ लोचने क्रौञ्चभेदी च नासिकां शिखिवाहनः । कर्णद्वयं शक्तिधरः कर्णमूलं षडाननः ॥ 8॥ गण्डयुग्मं महासेनः कपोलौ तारकान्तकः । ओष्ठद्वयञ्च सेनानीः रसनां शिखिवाहनः ॥ 9॥ तालू कलानिधिः पातु दन्ताञ्च देवशिखामणिः। गाङ्गेयश्चुबुकं पातु मुखं पातु शरोद्भवः ॥ 10॥ हनू हरसुतः पातु कण्ठं कारुण्य-वारिधिः । स्कन्धावुमासुतः पातु बाहुलेयो भुज-द्वयम् ॥ 11॥ बाहू भवेद्भवः पातु स्तनौ पातु महोरगः । मध्यं जगद्विभुः पातु नाभिं द्वादश-लोचनः ॥12 ॥ कटिं द्विषड्भुजः पातु गुह्यं गङ्गासुतोऽवतु । जघनं जाह्नवीसूनुः पृष्ठभागं परन्तपः ॥ 13॥ ऊरू रक्षेदुमापुत्रः जानुयुग्मं जगद्धरः । जङ्घे पातु जगत्पूज्यः गुल्फौ पातु महाबलः ॥ 14॥ पादौ पातु परंज्योतिः सर्वाङ्गं कुक्कुटद्ध्वजः । ऊर्ध्वं पातु महोदारः अधस्तात्पातु शाङ्करिः ॥ 15॥ पार्श्वयोः पातु शत्रुघ्नः सर्वदा पातु शाश्वतः । प्रातः पातु परं ब्रह्म मद्ध्याह्ने युद्धकौशलः ॥ 16॥ अपराह्ने गुहः पातु रात्रौ दैत्यान्तकोऽवतु । त्रिसन्ध्यन्तु त्रिकालज्ञः अन्तस्थं पात्वरिन्दमः ॥ 17॥ बहिस्थितं पातु खढ्गी निषण्णं कृत्तिकासुतः । व्रजन्तं प्रथमाधीशः तिष्ठन्तं पातु पाशभृत् ॥ 18॥ शयने पातु मां शूरः मार्गे मां पातु शूरजित् । उग्रारण्ये वज्रधरः सदा रक्षतु मां वटुः ॥ 19॥ सुब्रह्मण्यस्य कवचं धर्मकामार्थमोक्षदम् । मन्त्राणां परमं मन्त्रं रहस्यं सर्वदेहिनाम् ॥ 20॥ सर्वरोगप्रशमनं सर्वव्याधि विनाशनम् । सर्वपुण्य प्रदं दिव्यं सुभगैश्वर्य वर्धनम् ॥ 21॥ सर्वत्र शुभदं नित्यं यः पठेद्वज्रपञ्जरम् । सुब्रह्मण्यस्सुसम्प्रीतो वाञ्छितार्थान् प्रयच्छति ॥ 22॥ देहान्ते मुक्तिमाप्नोति स्कन्दवर्मानुभावतः ॥ ॥ इति स्कान्दे अगस्त्य नारद संवादे शिवप्रोक्तं सुब्रह्मण्य कवचं सम्पूर्णम् ॥ ## Encoded and proofread by N.Balasubramanian bbalu@satyam.net.in \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}