% Text title : Shri Subrahmanya Kavacham 3 % File name : subrahmaNyakavacham3.itx % Category : subrahmanya, kavacha % Location : doc\_subrahmanya % Transliterated by : Sivakumar Thyagarajan shivakumar24 at gmail.com % Proofread by : Sivakumar Thyagarajan, PSA Easwaran % Description-comments : Sri Subrahmanya Stuti Manjari pages 114-124 (PDF pages 133-143) % Source : Skandapurana % Latest update : February 15, 2020 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Subrahmanya Kavacham 3 ..}## \itxtitle{.. shrIsubrahmaNyakavacham 3 ..}##\endtitles ## OM श्रीगणेशाय नमः । नारद उवाच\- देवेश श्रोतुमिच्छामि ब्रह्मन् वागीश तत्त्वतः । सुब्रह्मण्यस्य कवचं कृपया वक्तुमर्हसि ॥ 1॥ ब्रह्मोवच महर्षे शृणु मद्वाक्यं बहुना किं तवानघ । मन्त्राश्च कोटिशः सन्ति शम्भुविष्ण्वादिदेवताः ॥ 2॥ सहस्रनाम्नां कोट्यश्च ह्यङ्गन्यासाश्च कोटिशः । उपमन्त्रास्त्वनेके च कोटिशः सन्ति नारद ॥ 3॥ मालामन्त्राः कोटिशश्च ह्यश्वमेधफलप्रदाः । कुमारकवचं दिव्यं भुक्तिमुक्तिफलप्रदम् ॥ 4॥ सर्वसम्पत्करं श्रीमद्वज्रसारसमन्वितम् । सर्वात्मके शम्भुपुत्रे मतिरस्त्यत्र किं तव ॥ 5॥ धन्योऽसि कृतकृत्योऽसि भक्तोऽसि त्वं महामते । यस्येदं शरजं जन्म यदि वा स्कन्द एव च ॥ 6॥ तेनैव लभ्यते चैतत्कवचं शङ्करोदितम् । ऋषिश्छन्दो देवताश्च कार्याः पूर्ववदेव च ॥ 7॥ ध्यानं तु ते प्रवक्ष्यामि येन स्वामिमयो भवेत् । ओङ्कांररूपिणं देवं सर्वदेवात्मकं प्रभुम् ॥ 8॥ देवसेनापतिं शान्तं ब्रह्मविष्णुशिवात्मकम् । भक्तप्रियं भक्तिगम्यं भक्तानामार्तिभञ्जनम् ॥ 9॥ भवानीप्रियपुत्रं च महाभयनिवारकम् । शङ्करं सर्वलोकानां शङ्करात्मानमव्ययम् ॥ 10॥ सर्वसम्पत्प्रदं वीरं सर्वलोकैकपूजितम् । एवं ध्यात्वा महासेनं कवचं वज्रपञ्जरम् ॥ 11॥ पठेन्नित्यं प्रयत्नेन त्रिकालं शुद्धिसंयुतः । सत्यज्ञानप्रदं दिव्यं सर्वमङ्गलदायकम् ॥ 12॥ अस्य श्रीसुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य परब्रह्म ऋषिः । देवी गायत्री छन्दः । प्रसन्नज्ञानसुब्रह्मण्यो देवता । OM बीजं, श्रीं शक्तिः, सौं कीलकम् । प्रसन्नज्ञानसुब्रह्मण्य प्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः\-श्रीसुब्रह्मण्याय अङ्गुष्ठाभ्यां नमः । शक्तिधराय तर्जनीभ्यां नमः । षण्मुखाय मध्यमाभ्यां नमः । षट्त्रिंशत्कोणसंस्थिताय अनामिकाभ्यां नमः । सर्वतोमुखाय कनिष्ठिकाभ्यां नमः । तारकान्तकाय करतलकरपृष्ठाभ्यां नमः । एवं हृदयादिन्यासः । भूर्भुवस्सुवरोम् (इति दिग्बन्धः) | ध्यानम् \- षड्वक्त्रं शिखिवाहनं त्रियनं चित्राम्बरालङ्कृतं शक्तिं वज्रमयीं त्रिशूलमभयं खेटं धनुश्चक्रकम् । पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा ध्यायामीप्सितसिद्धये शिवसुतं स्कन्दं सुराराधितम् ॥ द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्यसमानतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥ गाङ्गेयं वह्निगर्भं शरवणजनितं ज्ञानशक्तिं कुमारं ब्रह्मेशानामरेड्यं गुहमचलसुतं रुद्रतेजः स्वरूपम् । सोनान्यं तारकघ्नं सकलभयहरं कार्तिकेयं षडास्यं सुब्रह्मण्यं मयूरध्वजरथसहितं देवदेवं नमामि ॥ कनककुण्डलमण्डितषण्मुखं वनजराजिविराजितलोचनम् । निशितशस्त्रशरासनधारिणं शरवणोद्भवमीशसुतं भजे ॥ (लमित्यादि पञ्चपूजा |) अथ कवचम् । सुब्रह्मण्यः शिरः पातु शिखां पातु शिवात्मजः । शिवः पातु ललाटं मे भ्रूमध्यं क्रौञ्चदारणः ॥ 13॥ भुवौ पातु कुमारो मे नेत्रे पातु त्रिनेत्रकः । पायाद्गौरीसुतः श्रोत्रे गण्डयुग्मं हरात्मजः ॥ 14॥ दक्षनासापुटद्वारं प्राणरूपी महेश्वरः । सर्वदेवात्मकः पातु जिह्वां सारस्वतप्रदः ॥ 15॥ दन्तान् रक्षतु देवेशः तालुयुग्मं शिवात्मजः । देवसेनापतिः पातु चुबुकं चाद्रिजासुतः ॥ 16॥ पार्वतीनन्दनः पातु द्वावोष्ठौ मम सर्वदा । षण्मुखो मे मुखं पातु सर्वदेवशिखामणिः ॥ 17॥ सिंहगर्वापहन्ता मे ग्रीवां पातु सनातनः । तारकासुरसंहन्ता कण्ठं दुष्टान्तकोऽवतु ॥ 18॥ सुभुजो मे भुजौ पातु स्कन्धमग्निसुतो मम । सन्धियुग्मं गुहः पातु करौ मे पातु पावनः ॥ 19॥ कराङ्गुलीः श्रीकरोऽव्यात् सुररक्षणदीक्षितः । वक्षः स्थलं महासेनः तारकासुरसूदनः ॥ 20॥ कुक्षिं पातु सदा देवः सुब्रह्मण्यः सुरेश्वरः । उदरं पातु रक्षोहा नाभिं मे विश्वपालकः ॥ 21॥ लोकेशः पातु पृष्ठं मे कटिं पातु धराधरः । गुह्यं जितेन्द्रियः पातु शिश्नं पातु प्रजापतिः ॥ 22॥ अण्डद्वयं महादेव ऊरुयुग्मं सदा मम । सर्वभूतेश्वरः पातु जानुयुग्ममघापहः ॥ 23॥ जङ्घे मे विश्वभुक्पातु गुल्फौ पातु सनातनः । वल्लीश्वरः पातु मम मणिबन्धौ महाबलः ॥ 24॥ पातु वल्लीपतिः पादौ पादपृष्ठं महाप्रभुः । पादाङ्गुलीः श्रीकरो मे इन्द्रियाणि सुरेश्वरः ॥ 25॥ त्वचं महीपतिः पातु रोमकूपांस्तु शाङ्करिः । षाण्मातुरः सदा पातु सर्वदा च हरप्रियः ॥ 26॥ कार्तिकेयस्तु शुक्लं मे रक्तं शरवणोद्भवः । वाचं वागीश्वरः पातु नादं मेऽव्यात्कुमारकः ॥ 27॥ पूर्वस्यां दिशि सेनानीर्मां पातु जगदीश्वरः । आग्नेय्यामग्निदेवश्च क्रतुरूपी परात्परः ॥ 28॥ दक्षिणस्यामुग्ररूपः सर्वपापविनाशनः । खड्गधारी च नैरृत्यां सर्वरक्षोनियामकः ॥ 29॥ पश्चिमास्यां दिशि सदा जलाधारो जितेन्द्रियः । वायव्यां प्राणरूपोऽव्यान्महासेनो महाबलः ॥ 30॥ उत्तरस्यां दिशि सदा निधिकर्ता स पातु माम् । शम्भुपुत्रः सदा पातु दिश्यैशान्यां महाद्युतिः ॥ 31॥ ऊर्ध्वं ब्रह्मपतिः पातु चतुर्मुखनिषेवितः । अधस्तात्पातु विश्वात्मा सदा ब्रह्माण्डभृत्परः ॥ 32॥ मध्यं पातु महासेनः शूरसंहारकृत्सदा । अहङ्कारं मनो बुद्धिं स्कन्दः पातु सदा मम ॥ 33॥ गङ्गातीरनिवासी मामादियामे सदाऽवतु । मध्ययामे सुरश्रेष्ठस्तृतीये पातु शाम्भवः ॥ 34॥ दिनान्ते लोकनाथो मां पुर्वरात्र्यां पुरारिजः । अर्धरात्रे महायोगी निशान्ते कालरूपधृत् ॥ 35॥ मृत्युञ्जयः सर्वकालमन्तस्तु शिखिवाहनः । बहिः स्थितं शक्तिधरः पातु मां योगिपूजितः ॥ 36॥ सर्वत्र मां सदा पातु योगविद्यो निरञ्जनः । पातु मां पञ्चभूतेभ्यः पञ्चभूतात्मकस्तदा ॥ 37॥ तिष्ठन्तमग्निभूः पातु गच्छन्तं शूरसूदनः । विशाखोऽव्याच्छयानं मां निषण्णं तु सुरेश्वरः ॥ 38॥ मार्गे मे नीलकण्ठश्च शैलदुर्गेषु नायकः । अरण्यदेशे दुर्गे चाभयं दद्याद्भयापहः ॥ 39॥ भार्यां पुत्रप्रदः पातु पुत्रान् रक्षेत् हरात्मजः । पशून् रक्षेन्महातेजा धनं धनपतिर्मम ॥ 40॥ राजराजार्चितः पातु ह्रस्वदेहं महाबलः । जीवनं पातु सर्वेशो महामणिविभूषणः ॥ 41॥ सूर्योदये तु मां सर्वो ह्यश्विन्याद्याश्च तारकाः । मेषाद्या राशयश्चैव प्रभवाद्याश्च वत्सराः ॥ 42॥ अयने द्वे षडृतवो मासाश्चैत्रमुखास्तथा । शुक्लकृष्णौ तथा पक्षौ तिथयः प्रतिपन्मुखाः ॥ 43॥ अहोरात्रे च यामादि मुहूर्ता घटिकास्तथा । कलाः काष्ठादयश्चैव ये चान्ये कालभेदकाः ॥ 44॥ ते सर्वे गुणसम्पन्नाः सन्तु सौम्यास्तदाज्ञया । ये पक्षिणो महाक्रूराः उरगाः क्रूरदृष्टयः ॥ 45॥ उलूकाः काकसङ्घाश्च श्येनाः कङ्कादिसंज्ञकाः । शुकाश्च सारिकाश्चैव गृध्राः कङ्का भयानकाः ॥ 46॥ ते सर्वे स्कन्ददेवस्य खड्गजालेन खण्डिताः । शतशो विलयं यान्तु भिन्नपक्षा भयातुराः ॥ 47॥ ये द्रव्यहारिणश्चैव ये च हिंसापरा द्विषः । ये प्रत्यूहकरा मर्त्या दुष्टमर्त्या दुराशयाः ॥ 48॥ दुष्टा भूपालसन्दोहाः ये भूभारकराः सदा । कायविघ्नकरा ये च ये खला दुष्टबुद्धयः ॥ 49॥ ये च मायाविनः क्रूराः सर्वद्रव्यापहारिणः । ये चापि दुष्टकर्माणो म्लेच्छाश्च यवनादयः ॥ 50॥ नित्यं क्षुद्रकरा ये च ह्यस्मद्बाधाकराः परे । दानवा ये महादैत्याः पिशाचा ये महाबलाः ॥ 51॥ शाकिनीडाकिनीभेदाः वेताला ब्रह्मराक्षसाः । कूष्माण्डभैरवाद्या ये कामिनी मोहिनी तथा ॥ 52॥ अपस्मारग्रहा ये च रक्तमांसभुजो हि ये । गन्धर्वाप्सरसः सिद्धा ये च देवस्य योनयः ॥ 53॥ ये च प्रेताः क्षेत्रपालाः ये विनायकसंज्ञकाः । महामेषा महाव्याघ्रा महातुरगसंज्ञकाः ॥ 54॥ महागोवृषसिंहाद्याः सैन्धवा ये महागजाः । वानराः शुनका ये च वराहा वनचारिणः ॥ 55॥ वृकोष्ट्रखरमार्जाराः ये चातिक्षुद्रजन्तवः । अगाधभूता भूताङ्गग्रहग्राह्यप्रदायकाः ॥ 56॥ ज्वालामालाश्च तडितो दुरात्मानोऽतिदुःखदाः । नानारोगकरा ये च क्षुद्रविद्या महाबलाः ॥ 57॥ मन्त्रयन्त्रसमुद्भूताः तन्त्रकल्पितविग्रहाः । ये स्फोटका महारोगाः वातिकाः पैत्तिकाश्च ये ॥ 58॥ सन्निपातश्लेष्मकाश्च महादुःखकरास्तथा । माहेश्वरा वैष्णवाश्च वैरिञ्चाश्च महाज्वराः ॥ 59॥ चातुर्थिकाः पाक्षिकाश्च मासषाण्मासिकाश्च ये । सांवत्सरा दुर्निवार्या ज्वराः परमदारुणाः ॥ 60॥ सृष्टका ये महोत्पाता ये जाग्रत्स्वप्नदूषकाः । ये ग्रहाः क्रूरकर्तारो ये वा बालग्रहादयः ॥ 61॥ महाशिनो मांसभुजो मनोबुद्धीन्द्रियापहाः । स्फोटकाश्च महाघोराः चर्ममांसादिसम्भवाः ॥ 62॥ दिवाचोरा रात्रिचोरा ये सन्ध्यासु च दारुणाः । जलजाः स्थलजाश्चैव स्थावरा जङ्गमाश्च ये ॥ 63॥ विषप्रदाः कृत्रिमाश्च मन्त्रतन्त्रक्रियाकराः । मारणोच्चाटनोन्मूलद्वेषमोहनकारिणः ॥ 64॥ गरुडाद्याः पक्षिजाता उद्भिदश्चाण्डजाश्च ये । कूटयुद्धकरा ये च स्वामिद्रोहकराश्च ये ॥ 65॥ क्षेत्रग्रामहरा ये च बन्धनोपद्रवप्रदाः । मन्त्रा ये विविधाकाराः ये च पीडाकरास्तथा ॥ 66॥ यो चोक्ता ये ह्यनुक्ताश्च भूपातालान्तरिक्षगाः । ते सर्वे शिवपुत्रस्य कवचोत्तारणादिह ॥ 67॥ सहस्रधा लयं यान्तु दूरादेव तिरोहिताः । फलश्रुतिः । इत्येतत्कवचं दिव्यं षण्मुखस्य महात्मनः ॥ 68॥ सर्वसम्पत्प्रदं नृणां सर्वकायार्थसाधनम् । सर्ववश्यकरं पुण्यं पुत्रपौत्रप्रदायकम् ॥ 69॥ रहस्यातिरहस्यं च गुह्याद्गुह्यतरं महत् । सर्वेदेवप्रियकरं सर्वानन्दप्रदायकम् ॥ 70॥ अष्टैश्वर्यप्रदं नित्यं सर्वरोगनिवारणम् । अनेन सदृशं वर्म नास्ति ब्रह्माण्डगोलके ॥ 71॥ सत्यं सत्यं पुनः सत्यं शृणु पुत्र महामुने । एकवारं जपन्नित्यं मुनितुल्यो भविष्यति ॥ 72॥ त्रिवारं यः पठेन्नित्यं गुरुध्यानपरायणः । स एव षण्मुखः सत्यं सर्वदेवात्मको भवेत् ॥ 73॥ पठतां यो भेदकृत्स्यात् पापकृत्स भवेद्ध्रुवम् । कोटिसङ्ख्यानि वर्माणि नानेन सदृशानि हि ॥ 74॥ कल्पवृक्षसमं चेदं चिन्तामणिसमं मुने । सकृत्पठनमात्रेण महापापैः प्रमुच्यते ॥ 75॥ सप्तवारं पठेद्यस्तु रात्रौ पश्चिमदिङ्मुखः । मण्डलान्निगडग्रस्तो मुच्यते न विचारणा ॥ 76॥ विद्वेषी च भवेद्वश्यः पठनादस्य वै मुने । कृत्रिमाणि च सर्वाणि नश्यन्ति पठनाद्ध्रुवम् ॥ 77॥ यं यं च याचते कामं तं तमाप्नोति पूरुषः । नित्यं त्रिवारं पठनात्खण्डयेच्छत्रुमण्डलम् ॥ 78॥ दशवारं जपन्नित्यं त्रिकालज्ञो भवेन्नरः । इन्द्रस्येन्द्रत्वमेतेन ब्रह्मणो ब्रह्मताऽभवत् ॥ 79॥ चक्रवर्तित्वमेतेन सर्वेषां चैव भूभृताम् । वज्रसारतमं चैतत्कवचं शिवभाषितम् ॥ 80॥ पठतां शृण्वतां चैव सर्वपापहरं परम् । गुरुपूजापरो नित्यं कवचं यः पठेदिदम् ॥ 81॥ मातुः स्तन्यं पुनः सोऽपि न पिबेन्मुनिसत्तम । कुमारकवचं चेदं यः पठेत्स्वामिसन्निधौ ॥ 82॥ सकृत्पठनमात्रेण स्कन्दसायुज्यमाप्नुयात् । सेनानीरग्निभूः स्कन्दस्तारकारिर्गुणप्रियः ॥ 83॥ षाण्मातुरो बाहुलेयः कृत्तिकाप्रियपुत्रकः । मयूरवाहनः श्रीमान् कुमारः क्रौञ्चदारणः ॥ 84॥ विशाखः पार्वतीपुत्रः सुब्रह्मण्यो गुहस्तथा । षोडशैतानि नामानि शृणुयात् श्रावयेत्सदा ॥ 85॥ तस्य भक्तिश्च मुक्तिश्च करस्थैव न संशयः । गोमूत्रेण तु पक्त्वान्नं भुक्त्वा षण्मासतो मुने ॥ 86॥ सहस्रं मूलमन्त्रं च जप्त्वा नियमतन्त्रितः । सप्तविंशतिवारं तु नित्यं यः प्रपठेदिदम् ॥ 87॥ वायुवेगमनोवेगौ लभते नात्र संशयः । य एवं वर्षपर्यन्तं पूजयेद्भक्तिसंयुतः ॥ 88॥ ब्रह्मलोकं च वैकुण्ठं कैलासं समवाप्स्यति । तस्मादनेन सदृशं कवचं भुवि दुर्लभम् ॥ 89॥ यस्य कस्य न वक्तव्यं सर्वथा मुनिसत्तम । पठन्नित्यं च पूतात्मा सर्वसिद्धिमवाप्स्यति । सुब्रह्मण्यस्य सायुज्यं सत्यं च लभते ध्रुवम् ॥ 90॥ इति श्रीस्कन्दपुराणानतः श्रीसुब्रह्मण्यकवचं सम्पूर्णम् । ## Encoded by Sivakumar Thyagarajan Proofread by Sivakumar Thyagarajan, PSA Easwaran \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}