% Text title : Subrahmanya Mala MantraH % File name : subrahmaNyamAlAmantraH.itx % Category : subrahmanya, mAlAmantra % Location : doc\_subrahmanya % Proofread by : Preeti N. Bhandare pnbhandare at gmail.com % Description/comments : Kumaratantra Dvitiyapatala Shloka 30-58 % Latest update : December 23, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Kumaratantra Shri Subrahmanya Malamantrah ..}## \itxtitle{.. श्रीकुमारतन्त्रान्तर्गतः श्रीसुब्रह्मण्यमालामन्त्रः ..}##\endtitles ## माला मन्त्रं प्रवक्ष्यामि शृणु कौशिक सुव्रत । पूर्वपश्चिमसूत्रैकं दक्षिणोत्तरमेव हि ॥ 1॥ वायव्यादग्निभागान्तं युग्मसूत्रं प्रसारयेत् । नैरृत्यादीशभागान्तं सूत्रमेवं प्रसारयेत् ॥ 2॥ बिन्दुद्वादशकं भ्राम्य रक्तसूत्रेण साधकः । तन्मध्ये नळिनं लिख्य साष्टपत्रं सकर्णिकम् ॥ 3॥ कर्णिकायां न्यसेन्मन्त्रं मूलमन्त्रं प्रधानकम् । प्रणवं विन्यसेत्पूर्वे ह्याग्नेय्यां तु नकारकम् ॥ 4॥ मोकारं याम्यदेशे तु भकारं नैरृते दळे । वारुणे तु गकारं स्याद्वायव्ये तु वकारकम् ॥ 5॥ तेकारं सौम्यदिग्भागे ऐशान्यां सविसर्गतः । एवं प्रदक्षिणे नैव विन्यसेदक्षराणि तु ॥ 6॥ अष्टवर्ग द्वितीयन्तु पञ्चमस्वरसंयुतम् । सुब्रह्मण्याय तत्पश्चात् शक्तिहस्ताय तत्परम् ॥ 7॥ तारकारिं चतुर्थ्यन्तं तथा शरवणोद्भवम् । तस्याधो ऋग्यजुस्सामाथर्वणाय पदं पुनः ॥ 8॥ देवद्वयपदं देवसेनापति चतुर्थकम् । अकारश्च सुकारश्च रकारश्च कुलस्तथा ॥ 9॥ मर्दनाय पदं दिव्यं संहिताय पदं तथा । अन्तरिक्षाय तत्पश्चाद्योगाधिपतये पुनः ॥ 10॥ ततः कुरु कुरु पदं पश्चाच्चटचटाख्यकम् । ईशानन्ताय शान्ताय शान्तरूपीचतुर्थकम् ॥ 11॥ षष्ठीप्रियाय तस्यान्ते चतुर्थ्यन्तं शिवाननम् । वचद्भुवेति च पुनः सर्वज्ञानपदं तथा ॥ 12॥ हृदयाय पदं पश्चात् षण्मुखाय ततः परम् । दीपाय दीपकर्त्रे च श्रीं ह्रीं क्षं क्रुं ततः परम् ॥ 13॥ कुमाराय पदं पश्चात् कालाय पदमित्यपि । कालरूपं चतुर्थ्यन्तं सुरराजाय तत्परम् ॥ 14॥ नमो वर्णाश्च चत्वारश्चत्वारिंशच्छताधिकम् । एतच्चक्रं समालिख्य चैतान् वर्णांश्च लिख्य च ॥ 15॥ यः प्रीणयेन्महासेनं सर्वान् कामानवाप्नुयात् । अङ्गारके षष्ठियुक्ते कृष्णपक्षसमन्विते ॥ 16॥ शतं सहस्रमयुतं फलमाप्नोत्यसंशयः । विद्यार्थी लभते विद्यां धनार्थी धनमाप्नुयात् ॥ 17॥ जयार्थी जयमाप्नोति मोक्षार्थी मोक्षमाप्नुयात् । मालामन्त्रं गुहस्यैतत्सर्वसिद्धिप्रदायकम् ॥ 18॥ शारदातिलके\- तारः खङ्गीश्वरक्रमो निस्वरेणान्तरन्ततः । भुवनैस्सप्तवर्णास्स्युस्सुब्रह्मण्यात्मको मनुः । वह्निबीजेन षट्त्रिंशद्युक्तेनाङ्गक्रिया मता ॥ 19॥ ध्यानम् \- सिन्दूरारुणमिन्दुकान्तिवदनं इति । लक्षमेकं जपेन्मन्त्रं साद्ध्येन हविषाततः ॥ 20॥ दशांशं जुहुयादन्ते ब्राह्मणानपि भोजयेत् । धर्मादिकल्पिते पीठे वह्निमण्डलपश्चिमे ॥ 21॥ पूजयेद्विधिना देवमुपचारैर्यथोचितम् । केसरेष्वङ्गपूजास्यात् पत्रमद्ध्ये गतानिमान् ॥ 22॥ जयन्तमग्निकेशान्तं कृत्तिकापुत्रसंज्ञकम् । हेमशूलविशालक्षवज्रधारान्यजेत् क्रमात् ॥ 23॥ पूर्वादि दिग्दग्दळाग्रेषु देवसेनापतिं पुनः । विद्यां मेधां ततो वज्र कोणस्थं शक्तिकुक्कुटौ ॥ 24॥ मयूरं द्विपमभ्यर्च्य बाह्ये लोकेश्वरान्यजेत् । अस्त्राणि तेषामन्ते स्युस्सुब्रह्मण्यार्चनेरिता ॥ 25॥ दृक्सङ्ख्यान् भक्ष्यभोज्याद्यैः षष्ठ्यां सम्प्रीणयेद्विभुम् । पूजयेद्देवता भक्त्या कुमारान् ब्रह्मचारिणः ॥ 26॥ सन्तानं विजयं वीर्यं रक्षामायुः श्रियं यशः । प्रदद्यात् साधकस्याशु सुब्रह्मण्यस्सुरार्चितः ॥ 27॥ OM वचद्भुवे नमः । ॥ इति शारदातिलके ॥ नारायणीये\- तारं वचन्नाभिजले शिवयोनियुते ततः । मन्त्रदेवो गुहश्शक्तिः कुक्कुटाब्जाभयान्दधत् ॥ 28॥ रक्तो रक्तांशुको मुक्ता प्रचुराकल्पभूषितः । कलाङ्गन्यासवत्तेन कर्णिकायां यजेदमुम् ॥ 29॥ तारं वचदिति\- OM वचद्भुवे नमः । ॥ इति श्रीकुमारतन्त्रान्तर्गते द्वितीयपटले श्रीसुब्रह्मण्यमालामन्त्रः सम्पूर्णः ॥ ## Proofread by Preeti N Bhandare \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}