% Text title : subrahmaNya sahasranaama stotra and nAmAvaliH % File name : subrahmaNyamAtRikAmAlikAsahasranAmAvaliH.itx % Category : सहस्रनाम, सुब्रह्मन्य, स्तोत्र, सहस्रनामावली % Location : doc\_subrahmanya % Proofread by : Srikrishnan % Description-comments : From skaanda mahaapuraaNa % Latest update : November 21, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Subrahmanya Matrikamalika Sahasranamastotram ..}## \itxtitle{.. श्रीसुब्रह्मण्य मातृकामालिका सहस्रनामस्तोत्रम् ..}##\endtitles ## OM शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् । प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥ ऋषय ऊचुः \- सर्वशास्त्रार्थतत्त्वज्ञ सर्वमोक्षार्थसाधक । वयं चातिथयः प्राप्ता आतिथेयोऽसि साम्प्रतम् ॥ 1॥ ज्ञानदानेन संसारसागरादुद्धरस्व नः । कलौ कलुषचित्ता ये नराः पापरताः सदा । केन स्तोत्रेण मुच्यन्ते सर्वपातकबन्धनात् ॥ 2॥ इष्टसिद्धिकरं पुण्यं दुःखदारिद्र्यनाशनम् । सर्वरोगहरं स्तोत्रं सूत नो वक्तुमर्हसि ॥ 3॥ श्रीसूत उवाच \- श{}ऋणुध्वं ऋषयः सर्वे नैमिशारण्यवासिनः । तत्त्वज्ञानतपोनिष्ठाः सर्वशास्त्रविशारदाः ॥ 4॥ स्वयम्भुवा पुरा प्रोक्तं नारदाय महात्मने । तदहं सम्प्रवक्ष्यामि श्रोतुं कौतूहलं यदि ॥ 5॥ ऋषय ऊचुः \- सूतपुत्र महाभाग वक्तुमर्हसि साम्प्रतम् । यदाह भगवान्ब्रह्मा नारदाय महात्मने ॥ 6॥ श्रीसूत उवाच \- दिव्यसिह्मासनारूढं सर्वदेवैरभिष्टुतम् । साष्टाङ्गं प्रणिपत्येदं ब्रह्माणं भुवनेश्वरम् । नारदः परिपप्रच्छ कृताञ्जलिरुपस्थितः ॥ 7॥ नारद उवाच \- लोकनाथ सुरश्रेष्ठ सर्वज्ञ करुणाकर । षण्मुखस्य तु यत्स्तोत्रं परमं पापनाशनम् ॥ 8॥ तात त्वं पुत्रवात्सल्यात्तद्वद प्रणताय मे । उपदिश्य तु मां देव रक्ष रक्ष कृपानिधे ॥ 9॥ ब्रह्मोवाच \- श{}ऋणु वक्ष्यामि देवर्षे स्तवराजमितं परम् । मातृकामालिकायुक्तं ज्ञानमोक्षसुखप्रदम् ॥ 10॥ सहस्राणि च नामानि षण्मुखस्य महात्मनः । यानि नामानि पुण्यानि दुःखरोगहराणि च । तानि नामानि वक्ष्यामि कृपया त्वयि नारद ॥ 11॥ जपमात्रेण सिध्यन्ति मनसा चिन्तितान्यपि । इहामुत्र परं भोगं लभते नात्र संशयः ॥ 12॥ इदं स्तोत्रं परं पुण्यं कोटियज्ञफलप्रदम् । सन्देहो नात्र कर्तव्यः श{}ऋणु मे निश्चितं वचः ॥ 13॥ OM अस्य श्रीसुब्रह्मण्यसहस्रनाममातृकामालिकास्तोत्रमहामन्त्रस्य ब्रह्मा ऋषिः । अनुष्टुप् छन्दः । श्रीप्रसन्नज्ञानसुब्रह्मण्यो देवता । शरजन्माक्षर इति बीजम् । शक्तिधरोऽक्षय इति शक्तिः । कार्तिकेय इति कीलकम् । क्रौञ्चभेदीत्यर्गलम् । शिखिवाहन इति कवचम् । षण्मुख इति ध्यानम् । श्रीप्रसन्नज्ञानसुब्रह्मण्यप्रसादसिद्ध्यर्थे जपे विनियोगः । करन्यासः \- OM शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय अङ्गुष्ठाभ्यां नमः । OM रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय तर्जनीभ्यां नमः । OM वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय मध्यमाभ्यां नमः । OM णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय अनामिकाभ्यां नमः । OM भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय कनिष्ठिकाभ्यां नमः । OM वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे करतलकरपृष्ठाभ्यां नमः ॥ अङ्गन्यासः \- OM शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय हृदयाय नमः । OM रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय शिरसे स्वाहा । OM वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय शिखायै वषट् । OM णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय कवचाय हुम् । OM भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय नेत्रत्रयाय वौषट् । OM वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे अस्त्राय फट् ॥ OM भूर्भुवस्सुवरों इति दिग्बन्दः ॥ ध्यानं \- ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितं बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् । कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितं काञ्चीकङ्कणकिङ्किणीरवयुतं श{}ऋङ्गारसारोदयम् ॥ षड्वक्त्रं शिखिवहनं त्रिनयनं चित्राम्बरालङ्कृतं वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ॥ पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा । ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥ द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥ पञ्चपूजा \- लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि । OM अचिन्त्यशक्तिरनघो ह्यक्षोभ्यः त्वपराजितः । अनाथवत्सलोऽमोघः त्वशोको ह्यजरोऽभयः ॥ 1॥ अत्युदारो ह्यघहरः त्वग्रगण्योऽद्रिजासुतः । अनन्तमहिमाऽपारोऽनन्तसौख्योऽन्नदोऽव्ययः ॥ 2॥ अनुत्तमोऽक्षयोऽनादिरप्रमेयोऽक्षरोऽच्युतः । अकल्मषोऽभिरामोऽग्रधुर्यः त्वमितविक्रमः ॥ 3॥ अतुलश्चामृतोऽघोरो ह्यनन्तोऽनन्तविक्रमः । अनाथनाथो ह्यमलो ह्यप्रमत्तोऽमरप्रभुः ॥ 4॥ अरिन्दमोऽखिलाधारो ह्यणिमादिगुणाग्रणीः । अचञ्चलोऽमरस्तुत्योऽह्यकलङ्कः त्वमिताशनः ॥ 5॥ अग्निभूरनवद्याङ्गो ह्यद्भुतोऽभीष्टदायकः । अतीन्द्रियोऽप्रमेयात्मा ह्यदृश्योऽव्यक्तलक्षणः ॥ 6॥ आपद्विनाशनश्चार्य आढ्य आगमसंस्तुतः । आर्तसंरक्षणश्चाद्य आनन्दी आर्यसेवितः ॥ 7॥ आश्रितेष्टार्थवरद आनन्दार्थफलप्रदः । आश्चर्यरूपश्चानन्द आपन्नार्तिविनाशनः ॥ 8॥ आराधितपदद्वन्द्व आगमार्थविशारदः । आनन्दसुन्दराकार आब्रह्मस्तम्भरूपकः ॥ 9॥ आधारषट्कनिलय आदिमध्यान्तवर्जितः । आब्रह्मकीटजनक आखण्डलसुधादिपः ॥ 10॥ इभवक्त्रानुजोऽपीष्ट इभासुरहरात्मजः । इतिहाससुसंस्तुत्य इन्द्रभोगफलप्रदः ॥ 11॥ इष्टापूर्तफलप्राप्तिरिष्टेष्टवरदायकः । इहामुत्रेष्टफलद इष्टदः त्विन्द्रवन्दितः ॥ 12॥ ईडनीयः त्वीशपुत्र ईप्सितार्थप्रदायकः । ईतिभीतिहरः त्वीड्य ईषणात्रयवर्जितः ॥ 13॥ ईश्वरार्पितवेदार्थ ईश्वरप्रियनन्दनः । ईश्वराङ्कविहारी चेशिता चेश्वररूपघृत् ॥ 14॥ उदारकीर्तिरुद्योगी चोत्कृष्टोरुपराक्रमः । उत्कृष्टशक्तिरुत्साह उदारश्चोत्सवप्रियः ॥ 15॥ उज्जृम्भ उद्भवश्चोग्र उदग्रश्चोग्रलोचनः । उन्मत्त उग्रशमन उद्वेगघ्नोरगेश्वरः ॥ 16॥ उरुप्रभावश्चोदीर्ण उमासूनुरुदारधीः । उदग्रवैभवोदग्रबुद्धिदोग्रहेतिमान् ॥ 17॥ ऊर्ध्वरेतस्सुतश्चोर्ध्वगतिदश्चोर्मिपालकः । ऊर्जितश्चोर्ध्वगश्चोर्ध्व ऊर्ध्वलोकैकनायकः ॥ 18॥ ऊर्जावानूर्जितोदार ऊर्जितोर्जितशासनः । ऊरिकृतधनुर्बाण ऊर्मिषट्कविनाशनः ॥ 19॥ ऋषिदेवगणस्तुत्य ऋणत्रयविमोचनः । ऋजुरूपो ह्यृजुकर ऋजुमार्गप्रदर्शकः ॥ 20॥ ऋतम्भर ऋजुप्रीत ऋषभो ऋद्धिश्च ऋक् । ऋग्वेदादिस्वरूपश्च ऋद्धात्मा ऋषिपूजितः ॥ 21॥ ऋलेखवत्त्रिनाड्यन्तस्सुषुम्नानाडिमध्यगः । ऋकृत्स्वप्नाद्यजाग्रान्तमध्यो ह्यॄतम्भरात्मकः ॥ 22॥ ऌलितोद्धारको ऌब्धजनदूरो ऌनामकः । ऌप्ताचारमनोदूरो ऌप्तदुःखो ऌळत्प्रभः ॥ 23॥ ॡनमायासुरो ॡनसंसाराख्यमहावनः । एणाङ्कधरसत्पुत्र एक एनौघनाशनः ॥ 24॥ एकाग्रध्यानशीलश्चाप्योकान्तध्यानपूजितः । ऐश्वर्यदश्चैन्द्रभोगी चैतिह्यश्चैन्द्रवन्दितः ॥ 25॥ ऐशानपदसन्दायी चैन्द्रदिक्पालजाधिपः । ओजस्वी चौषधिस्थानमोजोदश्चौदनप्रदः ॥ 26॥ ओङ्काररूपीचौङ्कार ओङ्कारार्थविशारदः । औदार्यशीलश्चौमेय औग्र औन्नत्यदायकः ॥ 27॥ औदार्यः त्वौषधकर औषधञ्चौषधाकरः । अंशुमानंशुमालीड्य अम्बिकातनयोऽन्नदः ॥ 28॥ अन्धकारिसुतोऽन्धत्वहारी चाम्बुजलोचनः । अस्तमायः त्वर्पणारर्हः त्वस्पष्टोऽस्तोकपुण्यदः ॥ 29॥ अस्तामित्रोऽस्तरूपश्चाप्यस्खलद्गतिदायकः । कार्तिकेयः कामरूपः कुमारः क्रौञ्चदारणः ॥ 30॥ कामदः कारणं काम्यः कमनीयः कृपाकरः । काञ्चनाभः कान्तियुक्तः कामः कामप्रदः कविः ॥ 31॥ कीर्तिकृत्कुक्कुटधरः कूटस्थः कुवलेक्षणः । कुङ्कुमाङ्गः क्लमहरः कुशलः कुक्कुटध्वजः ॥ 32॥ कृशानुसम्भवः क्रूरः क्रूरघ्नः कलितापहृत् । कामरूपः कल्पतरुः कान्तः कामितदायकः ॥ 33॥ कल्याणकृत्क्लेशनाशः कृपाळूः करुणाकरः । कलूषघ्नः क्रियाशक्तः कठोरः कवची कृती ॥ 34॥ कोमलाङ्गः कुहूप्रीतः कुत्सितघ्नः कलाधरः । ख्यातः खेटधरः खड्गी खट्वाङ्गी खलनिग्रहः ॥ 35॥ ख्यातिप्रदः खेचरेशः ख्यातैनाः खेचरस्तुतः । खरतापहरः खस्थः खेचरः खेचराश्रयः ॥ 36॥ खण्डेन्दुमौलितनयः खेलाखेचरपालकः । खस्थप्रियः खण्डिताद्यः खेचरीजनपूजितः ॥ 37॥ खेटाद्यायुधसम्पन्नः खर्वेतरपदप्रदः । गाङ्गेयो गिरिजापुत्रो गणनाथानुजो गुहः ॥ 38॥ गोप्ता गीर्वाणसंसेव्यो गुणातीतो गुहाश्रयः । गतिप्रदो गुणनिधिर्गम्भीरो गिरिजात्मजः ॥ 39॥ गूढरूपो गदहरो ग्रहाधीशो गणाग्रणीः । गोधरो गहनो गुप्तो गर्वघ्नो गुणवर्द्धनः ॥ 40॥ गुह्यो गुणज्ञो गीतिज्ञो गतातङ्को गुणोत्तरः । गद्यपद्यप्रियो गण्यो गोस्तुतो गगनेचरः ॥ 41॥ गणनीयचरित्रश्च गतक्लेशो गुहाश्रयः । घूर्णिताक्षो घृणिनिधिः घनगम्भीरघोषणः ॥ 42॥ घण्टानादप्रियो घोषो घोराघौघविनाशनः । घनप्रियो घनानन्दो घृणावान् घृष्टिपातकः ॥ 43॥ घृणर्घृणाकरो घोरो घोरदैत्यप्रहारकः । घटितैश्वर्यसन्दोहो घनर्द्धिर्घनविक्रमः ॥ 44॥ घृणिमण्डलरूपश्च घनसम्पत्प्रदो घनः । ङकारस्वरणस्सर्वरन्ध्रस्थत्रिपुटीप्रभः ॥ 45॥ ङणद्घण्टारवान्तस्थो ङणारावततिप्रियः । ङकाराकारकद्वन्द्वसर्वसन्ध्याप्तचिन्मयः ॥ 46॥ चित्रकृच्चित्रवर्णश्च चञ्चलश्चपलद्युतिः । चिन्मयश्चित्स्वरूपश्च चिदानन्दः चिरन्तनः ॥ 47॥ चित्रकेलिः चित्रतरः चिन्तनीयः चमत्कृतिः । चोरघ्नः चतुरः चारुः चामीकरविभूषणः ॥ 48॥ चन्द्रार्ककोटिसदृशः चन्द्रमौलितनूद्भवः । चेटीभूतप्रपञ्चश्च चण्डश्चण्डोरुविक्रमः ॥ 49॥ छादिताङ्गश्छद्महन्ता छेदिताखिलपातकः । छेदीकृतमहाक्लेशः छेत्रीकृतमहायशाः ॥ 50॥ छेदिताशेषसन्तापः छुरितानीकसागरः । छेदिताशेषदैत्यौघः छातैनाश्छिन्नसंशयः ॥ 51॥ छन्दोमयश्छन्दगामी छिन्नपाशः छविच्छदः । छेदिताशेषसंसारः छव्यग्नीन्दुविलोचनः ॥ 52॥ जगद्धितो जगत्पूज्यो जगज्ज्येष्ठो जगन्मयः । जनको जाह्नवीसूनुर्जितामित्रो जगद्गुरुः ॥ 53॥ जयी जितेन्द्रियो जेता जरामरणवर्जितः । ज्योतिर्मयो जगन्नाथो जगज्जीवो जनाश्रयः ॥ 54॥ जगत्वन्द्यो जगच्छ्रेष्ठो जितक्लेशो जगद्विभुः । जगत्सेव्यो जगत्कर्ता जगत्साक्षी जगत्प्रियः ॥ 55॥ जम्भारिवन्द्यो जयदो जगञ्जनमनोहरः । जगदानन्दजनको जनजाड्यापहारकः ॥ 56॥ जपाकुसुमसङ्काशो जनलोचनशोभनः । जनेश्वरो जगद्भव्यो जनजन्मनिबर्हणः ॥ 57॥ जयदो जन्तुतापघ्नो जितदैत्यमहापथः । जितमायो जितक्रोधो जितसङ्गो जनप्रियः ॥ 58॥ झञ्झानिलमहावेगो झटिताशेषपातकः । झर्झरीकृतदैत्यौघो झल्लरीवाद्यसुप्रियः ॥ 59॥ ज्ञानमूर्तिर्ज्ञानगम्यो ज्ञानी ज्ञानमहानिधिः । ज्ञानोपदेशकर्ता च ज्ञानदो ज्ञानदेशिकः ॥ 60॥ टङ्कारनृत्तविभवष्टङ्कवज्रध्वजाङ्कितः । टङ्किताखिललोकश्च टङ्कितैनस्तमोरविः ॥ 61॥ ठकारमध्यनिलयष्ठवर्णाकारमण्डलः । ठपदान्तश्श्रूयमाणानादरूपष्ठकारकः ॥ 62॥ डम्बरप्रभवो डम्भो डमड्डमरुकप्रियः । डामरोत्कटसन्नादो डिम्भरूपस्वरूपकः ॥ 63॥ ढक्कानादप्रीतिकरो ढालितासुरसङ्कुलः । ढौकितामरसन्दोहो ढुण्ढिविघ्नेश्वरानुजः ॥ 64॥ णकारबिन्दुद्वन्द्वैक्यज्ञानेनाश्चर्यकारकः । णबिन्दुत्रयवन्मद्यबिन्द्वाश्लिष्टाद्विवल्लिकः ॥ 65॥ तत्त्वज्ञः तत्त्वगः तीवव्रः तपोरूपः तपोमयः । त्रयीमयः त्रिकालज्ञः स्त्रिमूर्तिः त्रिगुणात्मकः ॥ 66॥ त्रिदशेशः तारकारिः तापघ्नः तापसप्रियः । तुष्टिदः तुष्टिकृत्तीक्ष्णः तपोरूपः त्रिकालवित् ॥ 67॥ स्तोता स्तव्यः स्तवप्रीतः स्तुतिः स्तोत्रं स्तवप्रियः । तारेशपूजितः तथ्यः तुम्बुरूनारदार्चितः ॥ 68॥ स्थिरः स्थायी स्थापकश्च स्थूलसूक्ष्मप्रदर्शकः । स्थविष्ठः स्थविरः स्थूलः स्थानदः स्थैर्यदः स्थिरः ॥ 69॥ दान्तो दयापरो दाता दुरितघ्नो दुरासदः । दर्शनीयो दयासारो देवदेवो दयानिधिः ॥ 70॥ दुराधर्षो दुर्विगाह्यो दक्षो दर्पणशोभितः । दुर्धरो दानशूरश्च द्वादशाक्षो द्विषड्भुजः ॥ 71॥ द्विषट्कर्णो द्विषण्णेत्रो दीनसन्तापनाशनः । दन्दशूकेश्वरो देवो दिव्यो दिव्याकृतिर्दमः ॥ 72॥ दीर्घपृष्ठो दीर्घबाहुर्दीर्घदृष्टिर्दिवस्पतिः । दण्डो दमयिता दर्पो देवसिंहो दृढव्रतः ॥ 73॥ दुर्लभो दुर्गमो दीप्तो दुष्प्रेक्ष्यो दिव्यमङ्गलः । दुरोदरघ्नो दुःखघ्नो दुरारिघ्नो दिशाम्पतिः ॥ 74॥ दुर्जयो देवसेनेशो दुर्ज्ञेयो दुरतिक्रमः । दम्भो दृप्तश्च देवर्षिर्दैवज्ञो दैवचिन्तकः ॥ 75॥ धुरन्धरो धर्मपरो धनदो धृतिवर्धनः । धर्मेशो धर्मशास्त्रज्ञो धन्वी धर्मपरायणः ॥ 76॥ धनाध्यक्षो धनपतिर्धृतिमान्धूतकिल्बिषः । धर्महेतुर्धर्मगुरुर्धर्मकृद्धर्मविद् ध्रुवः ॥ 77॥ धाता धीमान्धर्मचारी धन्यो धुर्यो धृतव्रतः । धरीत्रीमण्डालाध्यक्षो धनधान्यविवर्धनः ॥ 78॥ नित्योत्सवो नित्यतृप्तो निर्लेपो निश्चलात्मकः । निरवद्यो निराधारो निष्कलङ्को निरञ्जनः ॥ 79॥ निर्ममो निरहङ्कारो निर्मोहो निरुपद्रवः । नित्यानन्दो निरातङ्को निष्प्रपञ्चो निरामयः ॥ 80॥ निरवद्यो निरीहश्च निर्द्वन्द्वो निर्मलात्मकः । नीरजाक्षो निर्जरेशो निस्सङ्गो निगमस्तुतः ॥ 81॥ निष्कण्टको निरालम्बो निष्प्रत्यूहो निरुद्भवः । नित्यो नियतकल्याणो निर्विकल्पो निराश्रयः ॥ 82॥ नेता निधिर्नैकरूपो निराकारो नदीसुतः । नानायुधधरो नाथो नानासाम्राज्यदायकः ॥ 83॥ नागपाशधरो नन्दी नारदादिसुपूजितः । नाट्योत्सुको नदीसूनुर्नगारिप्रियदायकः ॥ 84॥ नक्षत्ररूपी नक्षत्रं नेता नित्योसुको नटः । निर्मलो निरहङ्कारो नित्याभीष्टफलप्रदः ॥ 85॥ पुलिन्दकन्यारमणः पुरुजित्परमप्रियः । प्रत्यक्षमूर्तिः प्रत्यक्षः परेशः पूर्णपुण्यदः ॥ 86॥ पुण्याकरः पुण्यरूपः पुण्यः पुण्यपरायणः । पुण्योदयः परञ्ज्योतिः पुण्यकृत्पुण्यवर्धनः ॥ 87॥ परानन्दः परतरः पुण्यकीर्तिः पुरातनः । प्रसन्नरूपः प्राणेशः पन्नगः पापनाशनः ॥ 88॥ प्रणतार्तिहरः पूर्णः पार्वतीनन्दनः प्रभुः । पूतात्मा पुरुषः प्राणः प्रभवः पुरुषोत्तमः ॥ 89॥ प्रसन्नः परमश्रेष्ठः पटः परिवृढः परः । परमात्मा परब्रह्म परर्द्धिः प्रियदर्शनः ॥ 90॥ पवित्रः पुष्टिदः पूर्तिः पिङ्गलः पुष्टिवर्धनः । पापघ्नः पाशहस्तश्च प्रमत्तासुरशिक्षकः ॥ 91॥ पावनः पावकः पूज्यः पूर्णानन्दः परात्परः । पुष्करः प्रवरः पूर्वः पितृभक्तपुरोगमः ॥ 92॥ प्राणदः प्राणिजनकः प्रतिष्ठा पावकोद्भवः । परब्रह्मस्वरूपश्च परमैश्वर्यकारणम् ॥ 93॥ परर्द्धिदः पुष्टिकरः प्रकाशात्मा प्रतापवान् । प्रज्ञाकरः प्रकृष्टार्थः पृथुः पृथुपराक्रमः ॥ 94॥ पूतनाजीवहरणजामाता पुर्णविग्रहः । फणीश्वरः फणिवरः फणामणिविभूषितः ॥ 95॥ फलदः फलहस्तश्च फुल्लाम्बुजविलोचनः । फडुच्चाटितपापौघः फणिलोकविभूषणः ॥ 96॥ फणिसङ्घादरापीतनिजवाणीरसामृतः । बाहुलेयो बृहद्रूपो बलिष्ठो बलवान् बलः ॥ 97॥ ब्रह्मेशविष्णुरूपश्च बुद्धिर्बुद्धिमतां वरः । बालरूपो बृहद्गर्भो ब्रह्मचारी बुधप्रियः ॥ 98॥ बहुश्रुतो बहुमतो ब्रह्मण्यो ब्राह्मणप्रियः । बलप्रमथनो ब्रह्मा बहुरूपो बहुप्रदः ॥ 99॥ बृहद्भानुतनूद्भूतो बृहद्बाहुर्बिलेशयः । बहुबाहुर्बलश्रीमान्बहुदैत्यविनाशकः ॥ 100॥ बिलद्वारान्तरालस्थो बृहच्छक्तिधनुर्धरः । बालार्कद्युतिमान् बालो बृहद्वक्षा बृहद्धनुः ॥ 101॥ बद्धतूणीरांसदेशो बद्धपाशविमोचनः । भव्यो भोगीश्वरो भाव्यो भवनाशो भवप्रियः ॥ 102॥ भक्तिगम्यो भयहरो भावज्ञो भजनप्रियः । भुक्तिमुक्तिप्रदो भोगी भगवान्भाग्यवर्धनः ॥ 103॥ भ्राजिष्णुर्भावनो भर्ता भीमो भीमपराक्रमः । भूतिदो भूतिकृद्भोक्ता भूतात्मा भुवनेश्वरः ॥ 104॥ भावुको भीकरो भीष्मो भावुकेष्टो भवोद्भवः । भवतापप्रशमनो भोगवान् भूतभावनः ॥ 105॥ भोज्यप्रदो भ्रान्तिनाशो भानुमान् भुवनाश्रयः । भूरिभोगप्रदो भद्रो भजनीयो भिषग्वरः ॥ 106॥ भक्तेष्टदाननिरतो भार्गबाद्यभिवन्दितः । महासेनो महोदारो महाशक्तिर्महाद्युतिः ॥ 107॥ महाबुद्धिर्महावीर्यो महोत्साहो महाबलः । महाभागो महामायी मेधावी मेखली महान् ॥ 108॥ मुनिस्तुतो महामान्यो महानन्दो महायशाः । महोर्जितो माननिधिर्मनोरथफलप्रदः ॥ 109॥ महोदयो महापुण्यो महाबलपराक्रमः । मानदो मतिदो मानी मुक्तामालाविभूषणः ॥ 110॥ मनोहरो महामुख्यो महर्द्धिर्मूर्तिमान्मुनिः । महोत्तमो महोपायो मोक्षदो मङ्गलप्रदः ॥ 111॥ मुदाकरो मुक्तिदाता महाभोगो महोरगः । यशस्करो योगयोनिर्योगिष्ठो यमिनां वरः ॥ 112॥ यशस्वी योगपुरुषो योग्यो योगनिधिर्यमी । यमिसेव्यो योगयुक्तो योगविद्योगसिद्धिदः ॥ 113॥ यन्ता यन्त्री च यन्त्रज्ञो यन्त्रवान्यन्त्रनायकः । यातनारहितो योगी योगीशो योगिनां वरः ॥ 114॥ योगाराध्यपदद्वन्दो यमाद्यष्टाङ्गसाधकः । रमणीयो रम्यरूपो रसज्ञो रसभावुकः ॥ 115॥ रञ्जनो रञ्जितो रागी रुजारी रुद्रसम्भवः । रणप्रियो रणोदारो रागद्वेषविनाशनः ॥ 116॥ रत्नार्ची रुचिरो रम्यो रूपलावण्यविग्रहः । रत्नाङ्गदधरो रत्नभूषणो रमणीयकः ॥ 117॥ रुचिकृद्रोचमानश्च रञ्जितो रोगनाशनः । राजीवाक्षो राजराजो रक्तमाल्यानुलेपनः ॥ 118॥ राजद्वेदागमस्तुत्यो रजस्सत्त्वगुणान्वितः । रजनीशकलारम्यो रत्नकुण्डलमण्डितः ॥ 119॥ रत्नसन्मौलिशोभाढ्यो रणन्मञ्जीरभूषणः । रसवक्त्रधरो रागी रञ्जनीयपदाम्बुजः ॥ 120॥ लोकैकनाथो लोकेश लालितो लोकनायकः । लोकशिक्षो लोकरक्षो लोकलोचनरञ्जितः ॥ 121॥ लोकचूडामणिर्लोलोलावण्यो लयवर्जितः । लोकाध्यक्षो लोकवन्द्यो लोकोत्तरगुणाकरः ॥ 122॥ लोकबन्धुर्लोकदाता लोकत्रयमहाहितः । लोकातीतगुणोपेतो लोकालोकस्वरूपवान् ॥ 123॥ लास्यप्रियो लास्यदर्शी लताकुसुमपूजितः । लब्धमानो लब्धरसो लब्धहर्षो लसत्करः ॥ 124॥ वरिष्ठो वरदो वन्द्यो विशिष्टो विक्रमी विभुः । विबुधाग्रचरो विश्वं विकल्पपरिवर्जितः ॥ 125॥ विपाशो विगतातङ्को विचित्राङ्गो विरोचनः । विद्याधरो विशुद्धात्मा वेदाङ्गो विबुधप्रियः ॥ 126॥ वर्चस्करो व्यापकश्च विज्ञानी विनयान्वितः । विद्वत्तमो विरोधिघ्नो वीरो वीरासनोविधिः ॥ 127॥ वीतरागो विनीतात्मा वेदगर्भो विराड्वपुः । विश्वदीप्तिर्विशालाक्षो विजितात्मा विभावनः ॥ 128॥ वेदवेद्यो विधेयात्मा वीतदोषश्च वसुप्रदः । विश्वकर्मा वीतभयो वागीशो वासवार्चितः ॥ 129॥ वेदद्विश्वरूपश्च विश्वमुर्तिरर्वरासनः । वाग्मी वेदधरो विद्वान्विशाखो विमलो वटुः ॥ 130॥ वीरचूडामणिर्वीरविजयो विबुधाश्रयः । विजयी विनयी वेत्ता वरीयान्विरजा वसुः ॥ 131॥ वीरघ्नो विज्वरो वेद्यो वेगवान्वीर्यवान्वशी । वरशीलो वरगुणो विशोको वज्रधारकः ॥ 132॥ शरजन्मा शक्तिधरः शत्रुघ्नः शिखिवाहनः । श्रीमान्शिष्टः शुचिः शुद्धः शाश्वतः श्रुतिसागरः ॥ 133॥ शरण्यः शुभदः शर्म शिष्टेष्टः शुभलक्षणः । शान्तः शूलधरः श्रेष्ठः शुद्धात्मा शङ्करः शिवः ॥ 134॥ शितिकण्ठात्मजः शूरः शान्तिदः शोकनाशनः । शूरसंहारदक्षश्च शिष्टाचारप्रपूजितः ॥ 135॥ षाण्मातुरः षण्मुखश्च षड्गुणैश्वर्यसंयुतः । षट्चक्रस्थः षडूर्मिघ्नः षडङ्गश्रुतिपारगः ॥ 136॥ षड्भावरहितः षट्कः षट्शास्त्रस्मृतिपारगः । षड्वर्गरूपः षड्ग्रीवः षडरिघ्नः षडाश्रयः ॥ 137॥ षट्किरीटधरः श्रीमान् षडाधारश्च षट्क्रमः । षट्कोणमध्यनिलयः षण्डत्वपरिहारकः ॥ 138॥ सेनानीः सुभगः स्कन्दः सुरानन्दः सतां गतिः । सुब्रह्मण्यः सुराध्यक्षः सर्वज्ञः सर्वदः सुखी ॥ 139॥ सुलभः सिद्धिदः सौम्यः सिद्धेशः सिद्धिसाधनः । सिद्धार्थः सिद्धसङ्कल्पः सिद्धसाधुः सुरेश्वरः ॥ 140॥ सुभुजः सर्ववित्साक्षी सुप्रसादः सनातनः । सुधापतिः स्वयञ्ज्योतिः स्वयम्भूः सर्वतोमुखः ॥ 141॥ समर्थः सत्कृतः सूक्ष्मः सुमुखः सुखदः सुहृत् । सुप्रसन्नः सुरश्रेष्ठः सुशीलः सत्यसाधकः ॥ 142॥ सम्भाव्यः सुमनस्सेव्यः सकलागमपारगः । सुव्यक्तः सच्चिदानन्दः सुवीरः सुजनाश्रयः ॥ 143॥ सर्वलक्षणसम्पन्नः सत्यधर्मपरायणः । सर्वदेवमयः सत्यः सदामृष्टान्नदायकः ॥ 144॥ सुधन्वाः सुमतिः सत्यः सर्वविघ्नविनाशनः । सर्वदुःखप्रशमनः सुकुमारः सुलोचनः ॥ 145॥ सुग्रीवः सुचिराः सारः सुराध्यक्षः सुरारिहाः । सुविक्रमः सर्ववर्णः सर्पराजः सदाशुचिः ॥ 146॥ सप्तार्चिर्भूः सुरवरः सर्वायुधविशारदः । सर्वलोकैकनाथश्च साम्बाराधनतत्परः ॥ 147॥ हस्तिचर्माम्बरसुतो हस्तिवाहनसेवितः । हस्त्यश्ववाहनो हस्ती हर्षदैत्यहरानुजः ॥ 148॥ हकाररूपो हंसात्मा हलभृत् हरिपूजितः । हविर्हरिद्रावर्णश्च हृताघो हसिताननः ॥ 149॥ हेमभूषो हरिद्वर्णो हृष्टिदो हृष्टिवर्धनः । हेलाद्रिविध्वंसकारी हुङ्कारहृतकिल्बिषः ॥ 150॥ हिमाद्रिजातनूद्भूतो हरिकेशो हिरण्मयः । हृद्यो हृष्टो हरिसखो हंसो हंसगतिर्हविः ॥ 151॥ हिरण्यवर्णो हितकृद्धर्षदो हेमभूषणः । हरप्रियो हितकरो हतपापो ह्रदोद्भवः ॥ 152॥ क्षेमदः क्षेमकृत्क्षेम्यः क्षेत्रज्ञः क्षेत्रवर्जितः । क्षेत्रपालः क्षमाधारः क्षेम्यः क्षेत्रं क्षमाकरः ॥ 153॥ क्षुत्तृड्घ्नः क्षान्तिदः क्षेमी क्षितिभूषः क्षमाश्रयः । क्षालिताघः क्षितिधरः क्षीणसम्रक्षणक्षमः ॥ 154॥ अङ्गन्यासः \- OM शं ओङ्कारस्वरूपाय ओजोधराय ओजस्विने सुहृद्याय हृष्टचित्तात्मने भास्वद्रूपाय हृदयाय नमः । OM रं षट्कोणमध्यनिलयाय षट्किरीटधराय श्रीमते षडाधाराय षडाननाय ललाटषण्णेत्राय अभयवरदहस्ताय शिरसे स्वाहा । OM वं षण्मुखाय शरजन्मने शुभलक्षणाय शिखिवाहनाय षडक्षराय स्वामिनाथाय शिखायै वषट् । OM णं कृशानुसम्भवाय कवचिने कुक्कुटध्वजाय शूरमर्दनाय कुमाराय सुब्रह्मण्याय कवचाय हुम् । OM भं कन्दर्पकोटिदिव्यविग्रहाय द्विषड्बाहवे द्वादशाक्षराय नित्यज्ञानस्वरूपाय द्वादशाक्षाय मूलप्रकृतिरहिताय नेत्रत्रयाय वौषट् । OM वं सच्चिदानन्दस्वरूपाय सर्वरूपात्मने खेटधराय खड्गिने शक्तिहस्ताय ब्रह्मैकरूपिणे अस्त्राय फट् ॥ OM भूर्भुवस्सुवरों इति दिग्विमोकः ॥ ध्यानं \- ध्यायेत्षण्मुखमिन्दुकोटिसदृशं रत्नप्रभाशोभितम् । बालार्कद्युतिषट्किरीटविलसत्केयूरहारान्वितम् ॥ कर्णालम्बितकुण्डलप्रविलसद्गण्डस्थलाशोभितम् । काञ्चीकङ्कणकिङ्किणीरवयुतं श{}ऋङ्गारसारोदयम् ॥ षड्वक्त्रं शिखिवहनं त्रिनयनं चित्राम्बरालङ्कृतम् । वज्रं शक्तिमसिं त्रिशूलमभयं खेटं धनुश्चक्रकम् ॥ पाशं कुक्कुटमङ्कुशं च वरदं दोर्भिर्दधानं सदा । ध्यायेदीप्सितसिद्धिदं शिवसुतं स्कन्दं सुराराधितम् ॥ द्विषड्भुजं षण्मुखमम्बिकासुतं कुमारमादित्य सहस्रतेजसम् । वन्दे मयूरासनमग्निसम्भवं सेनान्यमद्याहमभीष्टसिद्धये ॥ पञ्चपूजा \- लं पृथिव्यात्मने गन्धं कल्पयामि । हं आकाशात्मने पुष्पाणि कल्पयामि । यं वाय्वात्मने धूपं कल्पयामि । रं अग्न्यात्मने दीपं कल्पयामि । वं अमृतात्मने अमृतं महानैवेद्यं कल्पयामि । सं सर्वात्मने ताम्बूलादि सर्वोपचारपूजान् कल्पयामि । फलस्तुति \- नाम्नां सहस्रं स्कन्दस्य वेदभूतधरामितैः । श्लोकैरनुष्टुप्छ्न्दोभिर्बद्धं साम्राज्यदायकम् ॥ 155॥ अकारादिक्षकारान्तनाम्नामेतद्गुहस्य तु । योऽसौ तात्पर्यतः पाठी सर्वज्ञः सुखितो भवेत् ॥ 156॥ इति नामसहस्रं हि षण्मुखस्य च नारद । यः पठेच्छृणुयाद्वापि भक्तियुक्तेन चेतसा । स सद्यो मुच्यते पापैर्मनोवाक्कायसम्भवैः ॥ 157॥ सर्वरोगप्रशमनं सर्वसम्पत्करं शुभम् । सर्वदारिद्र्यशमनं सर्वमङ्गलवर्धनम् ॥ 158॥ सर्ववश्यकरं नॄणां सर्वरक्षाकरं परम् । सर्वसिद्धिप्रदं सद्यस्सर्वबन्धविमोचनम् ॥ 159॥ आयुर्वृद्धिकरं पुंसां स्थैर्यवीर्यविवर्धनम् । स्तवराजमिदं पुण्यं चतुर्वर्गफलप्रदम् ॥ 160॥ वाक्येनैकेन वक्ष्यामि वाञ्छितार्थन्प्रयच्छति । इदं रहस्यं परमं स्तोत्रमेदन्मयोदितम् । तस्मात्सर्वार्थसिद्ध्यर्थं नियमेन जपेत्सुधीः ॥ 161॥ ॥ इति श्रीस्कान्दे महापुराणे शङ्करसम्हितायां शिवरहस्यखण्डे ईश्वरप्रोक्ते ब्रह्मनारदसंवादे श्रीसुब्रह्मण्यमातृकामलिकासहस्रनामस्तोत्रं सम्पूर्णम् ॥ ॥ श्री सुब्रह्मण्य मातृकामालिका सहस्रनामावलिः ॥ OM अचिन्त्यशक्तये नमः । OM अनघाय नमः । OM अक्षोभ्याय नमः । OM अपराजिताय नमः । OM अनाथवत्सलाय नमः । OM अमोघाय नमः । OM अशोकाय नमः । OM अजराय नमः । OM अभयाय नमः । OM अत्युदाराय नमः । (10) OM अघहराय नमः । OM अग्रगण्याय नमः । OM अद्रिजासुताय नमः । OM अनन्तमहिम्ने नमः । OM अपाराय नमः । OM अनन्तसौख्याय नमः । OM अन्नदाय नमः । OM अव्ययाय नमः । OM अनुत्तमाय नमः । OM अक्षयाय नमः । (20) OM अनादये नमः । OM अप्रमेयाय नमः । OM अक्षराय नमः । OM अच्युताय नमः । OM अकल्मषाय नमः । OM अभिरामाय नमः । OM अग्रधुर्याय नमः । OM अमितविक्रमाय नमः । OM अतुलाय नमः । OM अमृताय नमः । (30) OM अघोराय नमः । OM अनन्ताय नमः । OM अनन्तविक्रमाय नमः । OM अनाथनाथाय नमः । OM अमलाय नमः । OM अप्रमत्ताय नमः । OM अमरप्रभवे नमः । OM अरिन्दमाय नमः । OM अखिलाधाराय नमः । OM अणिमादिगुणाग्रण्ये नमः । (40) OM अचञ्चलाय नमः । OM अमरस्तुत्याय नमः । OM अकलङ्काय नमः । OM अमिताशनाय नमः । OM अग्निभुवे नमः । OM अनवद्याङ्गाय नमः । OM अद्भुताय नमः । OM अभीष्टदायकाय नमः । OM अतीन्द्रियाय नमः । OM अप्रमेयात्मने नमः । (50) OM अदृश्याय नमः । OM अव्यक्तलक्षणाय नमः । OM आपद्विनाशकाय नमः । OM आर्याय नमः । OM आढ्याय नमः । OM आगमसंस्तुताय नमः । OM आर्तसंरक्षणाय नमः । OM आद्याय नमः । OM आनन्दिने नमः । OM आर्यसेविताय नमः । (60) OM आश्रितेष्टार्थवरदाय नमः । OM आनन्दार्थफलप्रदाय नमः । OM आश्चर्यरूपाय नमः । OM आनन्दाय नमः । OM आपन्नार्तिविनाशनाय नमः । OM आराधितपदद्वन्द्वाय नमः । OM आगमार्थविशारदाय नमः । OM आनन्दसुन्दराकाराय नमः । OM आब्रह्मस्तम्बरूपकाय नमः । OM आधारषट्कनिलयाय नमः । (70) OM आदिमध्यान्तवर्जिताय नमः । OM आब्रह्मकीटजनकाय नमः । OM आखण्डलसुताधिपाय नमः । OM इभवक्त्रानुजाय नमः । OM इष्टाय नमः । OM इभासुरहरात्मजाय नमः । OM इतिहाससुसंस्तुत्याय नमः । OM इन्द्रभोगफलप्रदाय नमः । OM इष्टापूर्तफलप्राप्तये नमः । OM इष्टेष्टवरदायकाय नमः । (80) OM इहामुत्रेष्टफलदाय नमः । OM इष्टदाय नमः । OM इन्द्रवन्दिताय नमः । OM ईडनीयाय नमः । OM ईशपुत्राय नमः । OM ईप्सितार्थप्रदायकाय नमः । OM ईतिभीतिहराय नमः । OM ईड्याय नमः । OM ईषणात्रयवर्जिताय नमः । OM ईश्वरार्पितवेदार्थाय नमः । (90) OM ईश्वरप्रियनन्दनाय नमः । OM ईश्वराङ्कविहारिणे नमः । OM ईशित्रे नमः । OM ईश्वररूपधृते नमः । OM उदारकीर्तये नमः । OM उद्योगिने नमः । OM उत्कृष्टाय नमः । OM उरुपराक्रमाय नमः । OM उत्कृष्टशक्तये नमः । OM उत्साहाय नमः । (100) OM उदाराय नमः । OM उत्सवप्रियाय नमः । OM उज्जृम्भाय नमः । OM उद्भवाय नमः । OM उग्राय नमः । OM उदग्राय नमः । OM उदग्रलोचनाय नमः । OM उन्मत्ताय नमः । OM उग्रशमनाय नमः । OM उद्वेगघ्नाय नमः । (110) OM उरगेश्वराय नमः । OM उरुप्रभावाय नमः । OM उदीर्णाय नमः । OM उमासूनवे नमः । OM उदारधिये नमः । OM उदग्रवैभवाय नमः । OM उदग्रबुद्धिदाय नमः । OM उदग्रहेतिमते नमः । OM ऊर्ध्वरेतःसुताय नमः । OM ऊर्ध्वगतिदाय नमः । (120) OM ऊर्जपालकाय नमः । OM ऊर्जिताय नमः । OM ऊर्ध्वगाय नमः । OM ऊर्ध्वाय नमः । OM ऊर्ध्वलोकैकनायकाय नमः । OM ऊर्जावते नमः । OM ऊर्जितोदाराय नमः । OM ऊर्जिताय नमः । OM ऊर्जितशासनाय नमः । OM ऊरीकृतधनुर्बाणवे नमः । (130) OM ऊर्मिषट्कविनाशनाय नमः । OM ऋषिदेवगणस्तुत्याय नमः । OM ऋणत्रयविमोचनाय नमः । OM ऋजुरूपाय नमः । OM ऋजुकराय नमः । OM ऋजुमार्गप्रदर्शनाय नमः । OM ऋतम्भराय नमः । OM ऋजुप्रीताय नमः । OM ऋषभाय नमः । OM ऋद्धिदाय नमः । (140) OM ऋचे नमः । OM ऋग्वेदादिस्वरूपाय नमः । OM ऋद्धात्मने नमः । OM ऋषिपूजिताय नमः । OM ऋलेखावत्त्रिनाड्यन्तस्सुषुम्नानाडी\-मध्यगाय नमः । OM ऋकृत्स्वप्नाद्यजाग्रान्तमध्याय नमः । OM ऋतम्भरात्मकाय नमः । OM ऌलितोद्धारकाय नमः । OM ऌब्धजनदूराय नमः । OM ऌनामकाय नमः । (150) OM ऌप्ताचारमनोदूराय नमः । OM ऌप्तदुःखाय नमः । OM ऌळत्प्रभाय नमः । OM ॡनमायासुराय नमः । OM ॡनसंसाराख्यमहावनाय नमः । OM एणाङ्कधरसत्पुत्राय नमः । OM एकस्मै नमः । OM एनौघनाशनाय नमः । OM एकाग्रध्यानशीलाय नमः । OM एकान्तध्यानपूजिताय नमः । (160) OM ऐश्वर्यदाय नमः । OM ऐन्द्रभोगिने नमः । OM ऐतिह्याय नमः । OM ऐन्द्रवन्दिताय नमः । OM ऐशानपदसन्दायिने नमः । OM एन्द्रदिक्पालजाधिपाय नमः । OM ओजस्विने नमः । OM ओषधिस्थानाय नमः । OM ओजोदाय नमः । OM ओदनप्रदाय नमः । (170) OM ओङ्काररूपिणे नमः । OM ओङ्काराय नमः । OM ओङ्कारार्थविशारदाय नमः । OM औदार्यशीलाय नमः । OM औमेयाय नमः । OM औग्राय नमः । OM औन्नत्यदायकाय नमः । OM औदार्याय नमः । OM औषधकराय नमः । OM औषधाय नमः । (180) OM औषधाकराय नमः । OM अंशुमते नमः । OM अंशुमालीड्याय नमः । OM अम्बिकातनयाय नमः । OM अन्नदाय नमः । OM अन्धकारिसुताय नमः । OM अन्धत्वहारिणे नमः । OM अम्बुजलोचनाय नमः । OM अस्तमायाय नमः । OM अर्पणार्हाय नमः । (190) OM अस्पष्टाय नमः । OM अस्तोकपुण्यदाय नमः । OM अस्तामित्राय नमः । OM अस्तरूपाय नमः । OM अस्खलद्गतिदायकाय नमः । OM कार्तिकेयाय नमः । OM कामरूपाय नमः । OM कुमाराय नमः । OM क्रौञ्चदारणाय नमः । OM कामदाय नमः । (200) OM कारणाय नमः । OM काम्याय नमः । OM कमनीयाय नमः । OM कृपाकराय नमः । OM काञ्चनाभाय नमः । OM कान्तियुक्ताय नमः । OM कामाय नमः । OM कामप्रदाय नमः । OM कवये नमः । OM कीर्तिकृते नमः । (210) OM कुक्कुटधराय नमः । OM कूटस्थाय नमः । OM कुवलेक्षणाय नमः । OM कुङ्कुमाङ्गाय नमः । OM क्लमहराय नमः । OM कुशलाय नमः । OM कुक्कुटध्वजाय नमः । OM कुशानुसम्भवाय नमः । OM क्रूराय नमः । OM क्रूरघ्नाय नमः । (220) OM कलितापहृते नमः । OM कामरूपाय नमः । OM कल्पतरवे नमः । OM कान्ताय नमः । OM कामितदायकाय नमः । OM कल्याणकृते नमः । OM क्लेशनाशाय नमः । OM कृपालवे नमः । OM करुणाकराय नमः । OM कळूषघ्नाय नमः । (230) OM क्रियाशक्ताय नमः । OM कठोराय नमः । OM कवचिने नमः । OM कृतिने नमः । OM कोमलाङ्गाय नमः । OM कुहूप्रीताय नमः । OM कुत्सितघ्नाय नमः । OM कलाधराय नमः । OM ख्याताय नमः । OM खेटधराय नमः । (240) OM खड्गिने नमः । OM खट्वाङ्गिने नमः । OM खलनिग्रहाय नमः । OM ख्यातिप्रदाय नमः । OM खेचरेशाय नमः । OM ख्यातैनसे नमः । OM खेचरस्तुताय नमः । OM खरतापहराय नमः । OM खस्थाय नमः । OM खेचराय नमः । (250) OM खेचराश्रयाय नमः । OM खण्डेन्दुमौलितनयाय नमः । OM खेलाखेचरपालकाय नमः । OM खस्थप्रियाय नमः । OM खण्डिताघाय नमः । OM खेचरीजनपूजिताय नमः । OM खेटाद्यायुधसम्पन्नाय नमः । OM खर्वेतरपदप्रदाय नमः । OM गाङ्गेयाय नमः । OM गिरिजापुत्राय नमः । (260) OM गणनाथानुजाय नमः । OM गुहाय नमः । OM गोप्त्रे नमः । OM गीर्वाणसंसेव्याय नमः । OM गुणातीताय नमः । OM गुणाश्रयाय नमः । OM गतिप्रदाय नमः । OM गुणनिधये नमः । OM गम्भीराय नमः । OM गिरिजात्मजाय नमः । (270) OM गूढरूपाय नमः । OM गदहराय नमः । OM ग्रहाधीशाय नमः । OM गणाग्रण्ये नमः । OM गोधराय नमः । OM गहनाय नमः । OM गुप्ताय नमः । OM गर्वघ्नाय नमः । OM गुणवर्द्धनाय नमः । OM गुह्याय नमः । (280) OM गुणज्ञाय नमः । OM गीतिज्ञाय नमः । OM गतातङ्काय नमः । OM गुणोत्तराय नमः । OM गद्यपद्यप्रियाय नमः । OM गुण्याय नमः । OM गोस्तुताय नमः । OM गगनेचराय नमः । OM गणनीयचरित्राय नमः । OM गतक्लेशाय नमः । (290) OM गुहाश्रयाय नमः । OM घूर्णिताक्षाय नमः । OM घृणिनिधये नमः । OM घनगम्भीरघोषणाय नमः । OM घण्टानादप्रियाय नमः । OM घोषाय नमः । OM घोराघौघविनाशनाय नमः । OM घनप्रियाय नमः । OM घनानन्दाय नमः । OM घर्महन्त्रे नमः । OM घृणावते नमः । (300) OM घृष्टिपातकाय नमः । OM घृणये नमः । OM घृणाकराय नमः । OM घोराय नमः । OM घोरदैत्यप्रहारकाय नमः । OM घटिदैत्यप्रहारकाय नमः । OM घटीतैश्वर्यसन्दोहाय नमः । OM घनर्द्धये नमः । OM घनविक्रमाय नमः । OM घृणिमण्डलरूपाय नमः । OM घनसम्पत्प्रदाय नमः । (310) OM घनाय नमः । OM ङकारस्वरणस्सर्वरन्ध्रस्थ\-त्रिपुटीप्रभाय नमः । OM ङणद्घण्टारवान्तस्थाय नमः । OM ङणारावततिप्रियाय नमः । OM ङकाराकारकद्वन्द्व\-सर्वसन्ध्याप्त\-चिन्मयाय नमः । OM चित्रकृते नमः । OM चित्रवर्णाय नमः । OM चञ्चलाय नमः । OM चपलद्युतये नमः । OM चिन्मयाय नमः । (320) OM चित्स्वरूपाय नमः । OM चिदानन्दाय नमः । OM चिरन्तनाय नमः । OM चित्रकेलये नमः । OM चित्रतराय नमः । OM चिन्तनीयाय नमः । OM चमत्कृतये नमः । OM चोरघ्नाय नमः । OM चतुराय नमः । OM चारवे नमः । (330) OM चामीकरविभूषणाय नमः । OM चन्द्रार्ककोटिसदृशाय नमः । OM चन्द्रमौलितनूद्भवाय नमः । OM चेटीभूतप्रपञ्चाय नमः । OM चण्डाय नमः । OM चण्डोरिविक्रमाय नमः । OM छादिताङ्गाय नमः । OM छद्महन्त्रे नमः । OM छेदिताखिलपातकाय नमः । OM छेदीकृततमहाक्लेशाय नमः । (340) OM छत्रीकृतमहायशसे नमः । OM छादिताशेषसन्तापाय नमः । OM छुरितानीकसागराय नमः । OM छेदिताशेषदैत्यौघाय नमः । OM छातैनसे नमः । OM छिन्नसंशयाय नमः । OM छन्दोमयाय नमः । OM छन्दगामिने नमः । OM छिन्नपाशाय नमः । OM छविच्छदाय नमः । (350) OM छेदिताशेषसंसाराय नमः । OM छव्यग्नीन्दुविलोचनाय नमः । OM जगद्धिताय नमः । OM जगत्पूज्याय नमः । OM जगज्ज्येष्ठाय नमः । OM जगन्मयाय नमः । OM जनकाय नमः । OM जाह्नवीसूनवे नमः OM जितामित्राय नमः । OM जगद्गुरवे नमः । (360) OM जयिने नमः । OM जितेन्द्रियाय नमः । OM जेत्रे नमः । OM जरामरणवर्जिताय नमः । OM ज्योतिर्मयाय नमः । OM जगन्नाथाय नमः । OM जगज्जीवाय नमः । OM जनाश्रयाय नमः । OM जगद्वन्द्याय नमः । OM जगच्छ्रेष्ठाय नमः । (370) OM जितक्लेशाय नमः । OM जगद्विभवे नमः । OM जगत्सेव्याय नमः । OM जगत्कर्त्रे नमः । OM जगत्साक्षिणे नमः । OM जगत्प्रियाय नमः । OM जम्भारिवन्द्याय नमः । OM जयदाय नमः । OM जगज्जनमनोहराय नमः । OM जगदानन्दजनकाय नमः । (380) OM जनजाड्यापहारकाय नमः । OM जपाकुसुमसङ्काशाय नमः । OM जनलोचनशोभनाय नमः । OM जनेश्वराय नमः । OM जगद्भव्याय नमः । OM जनजन्मनिबर्हणाय नमः । OM जयदाय नमः । OM जन्तुतापघ्नाय नमः । OM जितदैत्यमहापथाय नमः । OM जितमायाय नमः । (390) OM जितक्रोधाय नमः । OM जितसङ्गाय नमः । OM जनप्रियाय नमः । OM झञ्झानिलमहावेगाय नमः । OM झरिताशेषपातकाय नमः । OM झर्झरीकृतदैत्यौघाय नमः । OM झल्लरीवाद्यसुप्रियाय नमः । OM ज्ञानमूर्तये नमः । OM ज्ञानगम्याय नमः । OM ज्ञानिने नमः । (400) OM ज्ञानमहानिधये नमः । OM ज्ञानोपदेशिकर्त्रे नमः । OM ज्ञानदाय नमः । OM ज्ञानदेशिकाय नमः । OM टङ्कारनृत्तविभवाय नमः । OM टङ्कवज्रध्वजाङ्किताय नमः । OM टङ्किताखिललोकाय नमः । OM टङ्कितैनस्तमोरवये नमः । OM ठकारमध्यनिलयाय नमः । OM ठवर्णाकारमण्डलाय नमः । (410) OM ठपदान्तश्श्रूयमाणनादरूपाय नमः । OM ठकाराय नमः । OM डम्बरप्रभवाय नमः । OM डम्भाय नमः । OM डमड्डमरुकप्रियाय नमः । OM डमरोत्कटसन्नादाय नमः । OM डिम्भरूपस्वरूपकाय नमः । OM ढक्कानादप्रीतिकराय नमः । OM ढालितासुरसङ्कुलाय नमः । OM ढौकितामरसन्दोहाय नमः । (420) OM ढुण्ढिविघ्नेश्वरानुजाय नमः । OM णकारबिन्दुद्वन्द्वैक्य\-ज्ञानेनाश्चर्यकारकाय नमः । OM णबिन्दुत्रयवन्मध्यबिन्द्वाश्लिष्टद्वि\-वल्लिकाय नमः । OM तत्त्वज्ञाय नमः । OM तत्त्वगाय नमः । OM तीव्राय नमः । OM तपोरूपाय नमः । OM तपोमयाय नमः । OM त्रयीमयाय नमः । OM त्रिकालज्ञाय नमः । (430) OM त्रिमूर्तये नमः । OM त्रिगुणात्मकाय नमः । OM त्रिदशेशाय नमः । OM तारकारये नमः । OM तापघ्नाय नमः । OM तापसप्रियाय नमः । OM तुष्टिदाय नमः । OM तुष्टिकृते नमः । OM तीक्ष्णाय नमः । OM तपोरूपाय नमः । (440) OM त्रिकालविदे नमः । OM स्तोत्रे नमः । OM स्तव्याय नमः । OM स्तवप्रीताय नमः । OM स्तुतये नमः । OM स्तोत्राय नमः । OM स्तवप्रियाय नमः । OM तारेशपूजिताय नमः । OM तथ्याय नमः । OM तुम्बुरुनारदार्चिताय नमः । OM स्थिराय नमः । (451) OM स्थायिने नमः । OM स्थापकाय नमः । OM स्थूलसूक्ष्मप्रदर्शकाय नमः । OM स्थविष्ठाय नमः । OM स्थविराय नमः । OM स्थूलाय नमः । OM स्थानदाय नमः । OM स्थैर्यदाय नमः । OM स्थिराय नमः । (460) OM दान्ताय नमः । OM दयापराय नमः । OM दात्रे नमः । OM दुरितघ्नाय नमः । OM दुरासदाय नमः । OM दर्शनीयाय नमः । OM दयासाराय नमः । OM देवदेवाय नमः । OM दयानिधये नमः । OM दुराधर्षाय नमः । (470) OM दुर्विगाह्याय नमः । OM दक्षाय नमः । OM दर्पणशोभिताय नमः । OM दुर्धराय नमः । OM दानशूराय नमः । OM द्वादशाक्षाय नमः । OM द्विषड्भुजाय नमः । OM द्विषट्कर्णाय नमः । OM द्विषण्णेत्राय नमः । OM दीनसन्तापनाशनाय नमः । OM दन्दशूकेश्वराय नमः । (481) OM देवाय नमः । OM दिव्याय नमः । OM दिव्याकृतये नमः । OM दमाय नमः । OM दीर्घपृष्ठाय नमः । OM दीर्घबाहवे नमः । OM दीर्घदृष्टये नमः । OM दिवस्पतये नमः । OM दण्डाय नमः । (490) OM दमयित्रे नमः । OM दर्पाय नमः । OM देवसिंहाय नमः । OM दृढव्रताय नमः । OM दुर्लभाय नमः । OM दुर्गमाय नमः । OM दीप्ताय नमः । OM दुष्प्रेक्ष्याय नमः । OM दिव्यमङ्गलाय नमः । OM दुरोदरघ्नाय नमः । (500) OM दुःखघ्नाय नमः । OM दुरारिघ्नाय नमः । OM दिशाम्पतये नमः । OM दुर्जयाय नमः । OM देवसेनेशाय नमः । OM दुर्ज्ञेयाय नमः । OM दुरतिक्रमाय नमः । OM दम्भाय नमः । OM दृप्ताय नमः । OM देवर्षये नमः । (510) OM दैवज्ञाय नमः । OM दैवचिन्तकाय नमः । OM धुरन्धराय नमः । OM धर्मपराय नमः । OM धनदाय नमः । OM धृतवर्धनाय नमः । OM धर्मेशाय नमः । OM धर्मशास्त्रज्ञाय नमः । OM धन्विने नमः । OM धर्मपरायणाय नमः । (520) OM धनाध्यक्षाय नमः । OM धनपतये नमः । OM धृतिमते नमः । OM धूतकिल्बिषाय नमः । OM धर्महेतवे नमः । OM धर्मशूराय नमः । OM धर्मकृते नमः । OM धर्मविदे नमः । OM ध्रुवाय नमः । OM धात्रे नमः । (530) OM धीमते नमः । OM धर्मचारिणे नमः । OM धन्याय नमः । OM धुर्याय नमः । OM धृतव्रताय नमः । OM धरित्रीमण्डलाध्यक्षाय नमः । OM धन्धान्यविवर्धनाय नमः । OM नित्योत्सवाय नमः । OM नित्यतृप्ताय नमः । OM निर्लेपाय नमः । (540) OM निश्चलात्मकाय नमः । OM निरवद्याय नमः । OM निराधाराय नमः । OM निष्कलङ्काय नमः । OM निरञ्जनाय नमः । OM निर्मायाय नमः । OM निरहङ्काराय नमः । OM निर्मोहाय नमः । OM निरुपद्रवाय नमः । OM नित्यानन्दाय नमः । (550) OM निरातङ्काय नमः । OM निष्प्रपञ्चाय नमः । OM निरामयाय नमः । OM निरवद्याय नमः । OM निरीहाय नमः । OM निर्द्वन्द्वाय नमः । OM निर्मलात्मकाय नमः । OM नीरजाक्षाय नमः । OM निर्जरेशाय नमः । OM निःसङ्गाय नमः । (560) OM निगमस्तुताय नमः । OM निष्कण्टकाय नमः । OM निरालम्बाय नमः । OM निष्प्रत्यूहाय नमः । OM निरुद्भवाय नमः । OM नित्याय नमः । OM नियतकल्याणाय नमः । OM निर्विकल्पाय नमः । OM निराश्रयाय नमः । OM नेत्रे नमः । (570) OM निधये नमः । OM नैकरूपाय नमः । OM निराकाराय नमः । OM नदीसुताय नमः । OM नानायुधधराय नमः । OM नाथाय नमः । OM नानासाम्राज्यदायकाय नमः । OM नागपाशधराय नमः । OM नन्दिने नमः । OM नारदादिसुपूजिताय नमः । (580) OM नाट्योत्सुकाय नमः । OM नदीसूनवे नमः । OM नगारिप्रियदायकाय नमः । OM नक्षत्ररूपिणे नमः । OM नेत्रे नमः । OM नित्योत्सुकाय नमः । OM नटाय नमः । OM निर्मलाय नमः । OM निरहङ्काराय नमः । (590) OM नित्याभीष्टफलप्रदाय नमः । OM पुलिन्दकन्यारमणाय नमः । OM पुरुजित्परमप्रियाय नमः । OM प्रत्यक्षमूर्तये नमः । OM प्रत्यक्षाय नमः । OM परेशाय नमः । OM पूर्णपुण्यदाय नमः । OM पुण्याकराय नमः । OM पुण्यरूपाय नमः । OM पुण्याय नमः । (600) OM पुण्यपरायणाय नमः । OM पुण्योदयाय नमः । OM परस्मै ज्योतिषे नमः । OM पुण्यकृते नमः । OM पुण्यवर्धनाय नमः । OM परानन्दाय नमः । OM परतराय नमः । OM पुण्यकीर्तये नमः । OM पुरातनाय नमः । OM प्रसन्नरूपाय नमः । (610) OM प्राणेशाय नमः । OM पन्नगाय नमः । OM पापनाशनाय नमः । OM प्रणतार्तिहराय नमः । OM पूर्णाय नमः । OM पार्वतीनन्दनाय नमः । OM प्रभवे नमः । OM पूतात्मने नमः । OM पुरुषाय नमः । OM प्राणाय नमः । (620) OM प्रभवाय नमः । OM पुरुषोत्तमाय नमः । OM प्रसन्नाय नमः । OM परमश्रेष्ठाय नमः । OM पटवे नमः । OM परिबृढाय नमः । OM परस्मै नमः । OM परमात्मने नमः । OM परब्रह्मणे नमः । OM परर्द्धये नमः । (630) OM प्रियदर्शनाय नमः । OM पवित्राय नमः । OM पुष्टिदाय नमः । OM पूर्तये नमः । OM पिङ्गलाय नमः । OM पुष्टिवर्धनाय नमः । OM पापघ्नाय नमः । OM पाशहस्ताय नमः । OM प्रमत्तासुरशिक्षकाय नमः । OM पावनाय नमः । (640) OM पावकाय नमः । OM पूज्याय नमः । OM पूर्णानन्दाय नमः । OM परात्पराय नमः । OM पुष्कराय नमः । OM प्रवराय नमः । OM पूर्वस्मै नमः । OM पितृभक्तपुरोगमाय नमः । OM प्राणदाय नमः । OM प्राणिजनकाय नमः । (650) OM प्रतिष्ठायै नमः । OM पावकोद्भवाय नमः । OM परब्रह्मस्वरूपाय नमः । OM परमैश्वर्यकारणाय नमः । OM परर्द्धिदाय नमः । OM पुष्टिकराय नमः । OM प्रकाशात्मने नमः । OM प्रतापवते नमः । OM प्रज्ञापराय नमः । OM प्रकृष्टार्थाय नमः । OM पृथवे नमः । OM पृथुपराक्रमाय नमः । OM पूतनाजीवहरणजामात्रे नमः । OM पूर्णविग्रहाय नमः । OM फणीश्वराय नमः । OM फणिवराय नमः । OM फणामणिविभुषिताय नमः । OM फलदाय नमः । OM फलहस्ताय नमः । OM फुल्लाम्बुजविलोचनाय नमः । (670) OM फडुच्चाटितपापौघाय नमः । OM फणिलोकविभूषणाय नमः । OM फणिसङ्घादरापीत\-निजवाणीरसामृताय नमः । OM बाहुलेयाय नमः । OM बृहद्रूपाय नमः । OM बलिष्ठाय नमः । OM बलवते नमः । OM बलिने नमः । OM ब्रह्मेशविष्णुरूपाय नमः । OM बुद्धये नमः । (680) OM बुद्धिमतां वराय नमः । OM बालरूपाय नमः । OM बृहद्गर्भाय नमः । OM ब्रह्मचारिणे नमः । OM बुधप्रियाय नमः । OM बहुश्रुताय नमः । OM बहुमताय नमः । OM ब्रह्मण्याय नमः । OM ब्राह्मणप्रियाय नमः । OM बलप्रमथनाय नमः । (690) OM ब्रह्मणे नमः । OM बहुरूपाय नमः । OM बहुप्रदाय नमः । OM बृहद्भानुतनूद्भूताय नमः । OM बृहद्बाहवे नमः । OM बिलेशयाय नमः । OM बहुबाहवे नमः । OM बलश्रीमते नमः । OM बहुदैत्यविनाशकाय नमः । OM बिलद्वारान्तरालस्थाय नमः । OM बृहच्छक्तिधनुर्धराय नमः । OM बालार्कद्युतिमते नमः । OM बालाय नमः । OM बृहद्वक्षसे नमः । OM बृहद्धनुषे नमः । OM बद्धतूणीरांसदेशाय नमः । OM बद्धपाशविमोचनाय नमः । OM भव्याय नमः । OM भोगीश्वराय नमः । OM भाव्याय नमः । (710) OM भवनाशाय नमः । OM भवप्रियाय नमः । OM भक्तिगम्याय नमः । OM भयहराय नमः । OM भावज्ञाय नमः । OM भजनप्रियाय नमः । OM भुक्तिमुक्तिप्रदाय नमः । OM भोगिने नमः । OM भगवते नमः । OM भाग्यवर्धनाय नमः । (720) OM भ्राजिष्णवे नमः । OM भावनाय नमः । OM भर्त्रे नमः । OM भीमाय नमः । OM भीमपराक्रमाय नमः । OM भूतिदाय नमः । OM भूतिकृते नमः । OM भोक्त्रे नमः । OM भूतात्मने नमः । OM भुवनेश्वराय नमः । (730) OM भावुकाय नमः । OM भीकराय नमः । OM भीष्माय नमः । OM भावकेष्टाय नमः । OM भवोद्भवाय नमः । OM भवतापप्रशमनाय नमः । OM भोगवते नमः । OM भूतभावनाय नमः । OM भोज्यप्रदाय नमः । OM भ्रान्तिनाशाय नमः । (740) OM भानुमते नमः । OM भुवनाश्रयाय नमः । OM भूरिभोगप्रदाय नमः । OM भद्राय नमः । OM भजनीयाय नमः । OM भिषग्वराय नमः । OM भक्तेष्टदाननिरताय नमः । OM भार्गवाद्यभिवन्दिताय नमः । OM महासेनाय नमः । OM महोदराय नमः । (750) OM महाशक्तये नमः । OM महाद्युतये नमः । OM महाबुद्धये नमः । OM महावीर्याय नमः । OM महोत्साहाय नमः । OM महाबलाय नमः । OM महाभोगाय नमः । OM महामायिने नमः । OM मेधाविने नमः । OM मेखलिने नमः । (760) OM महते नमः । OM मुनिस्तुताय नमः । OM महामान्याय नमः । OM महानन्दाय नमः । OM महायशसे नमः । OM महोर्जिताय नमः । OM माननिधये नमः । OM मनोरथफलप्रदाय नमः । OM महोदयाय नमः । OM महापुण्याय नमः । (770) OM महाबलपराक्रमाय नमः । OM मानदाय नमः । OM मतिदाय नमः । OM मालिने नमः । OM मुक्तामालाविभूषणाय नमः । OM मनोहराय नमः । OM महामुख्याय नमः । OM महर्द्धये नमः । OM मूर्तिमते नमः । OM मुनये नमः । (780) OM महोत्तमाय नमः । OM महोपायाय नमः । OM मोक्षदाय नमः । OM मङ्गलप्रदाय नमः । OM मुदाकराय नमः । OM मुक्तिदात्रे नमः । OM महाभोगाय नमः । OM महोरगाय नमः । OM यशस्कराय नमः । OM योगयोनये नमः । (790) OM योगिष्ठाय नमः । OM यमिनां वराय नमः । OM यशस्विने नमः । OM योगपुरुषाय नमः । OM योग्याय नमः । OM योगनिधये नमः । OM यमिने नमः । OM यतिसेव्याय नमः । OM योगयुक्ताय नमः । OM योगविदे नमः । (800) OM योगसिद्धिदाय नमः । OM यन्त्राय नमः । OM यन्त्रिणे नमः । OM यन्त्रज्ञाय नमः । OM यन्त्रवते नमः । OM यन्त्रनायकाय नमः । OM यातनारहिताय नमः । OM योगिने नमः । OM योगीशाय नमः । OM योगिनां वराय नमः । (810) OM रमणीयाय नमः । OM रम्यरूपाय नमः । OM रसज्ञाय नमः । OM रसभावुकाय नमः । OM रञ्जनाय नमः । OM रञ्जिताय नमः । OM रागिणे नमः । OM रुजुराये नमः । (820) OM रुद्रसम्भवाय नमः । OM रणप्रियाय नमः । OM रणोदाराय नमः । OM रागद्वेषविनाशनाय नमः । OM रत्नार्चीरुचिराय नमः । OM रम्याय नमः । OM रूपलावण्यविग्रहाय नमः । OM रत्नाङ्गदधराय नमः । OM रत्नभूषणाय नमः । OM रमणीयकाय नमः । (830) OM रुचिकृते नमः । OM रोचमानाय नमः । OM रञ्जिताय नमः । OM रोगनाशनाय नमः । OM राजीवाक्षाय नमः । OM राजराजाय नमः । OM रक्तमाल्यानुलेपनाय नमः । OM राजद्वेदागमस्तुत्याय नमः । OM रजःसत्त्वगुणान्विताय नमः । OM रजनीशकलारम्याय नमः |(840) OM रत्नकुण्डलमण्डिताय नमः । OM रत्नसन्मौलिशोभाढ्याय नमः । OM रणन्मञ्जीरभूषणाय नमः । OM रसवक्त्रधराय नमः । OM रागिणे नमः । OM रञ्जनीयपदाम्बिजाय नमः । OM लोकैकनाथाय नमः । OM लोकेशललिताय नमः । OM लोकनायकाय नमः । OM लोकशिक्षाय नमः । (850) OM लोकरक्षाय नमः । OM लोकलोचनरञ्जिताय नमः । OM लोकचूडामणये नमः । OM लोलाय नमः । OM लावण्याय नमः । OM लयवर्जिताय नमः । OM लोकाध्यक्षाय नमः । OM लोकवन्द्याय नमः । OM लोकोत्तरगुणकराय नमः । OM लोकबन्धवे नमः । (860) OM लोकदात्रे नमः । OM लोकत्रयमहाहिताय नमः । OM लोकातीतगुणोपेताय नमः । OM लोकालोकस्वरूपवते नमः । OM लास्यप्रियाय नमः । OM लास्यदर्शिने नमः । OM लताकुसुमपूजिताय नमः । OM लब्धमानाय नमः । OM लब्धरसाय नमः । OM लब्धहर्षाय नमः । (870) OM लसत्कराय नमः । OM वरिष्ठाय नमः । OM वरदाय नमः । OM वन्द्याय नमः । OM विशिष्टाय नमः । OM विक्रमिणे नमः । OM विभवे नमः । OM विबुधाग्रचराय नमः । OM विश्वस्मै नमः । OM विकल्पपरिवर्जिताय नमः । OM विपाशाय नमः । (881) OM विगतातङ्काय नमः । OM विचित्राङ्गाय नमः । OM विरोचनाय नमः । OM विद्याधराय नमः । OM विशुद्धात्मने नमः । OM वेदाङ्गाय नमः । OM विबुधप्रियाय नमः । OM वचस्कराय नमः । OM व्यापकाय नमः । (890) OM विज्ञानिने नमः । OM विनयान्विताय नमः । OM विद्वत्तमाय नमः । OM विरोधिघ्नाय नमः । OM वीराय नमः । OM वीरासनाय नमः । OM विधये नमः । OM वीतरागाय नमः । OM विनीतात्मने नमः । OM वेदगर्भाय नमः । (900) OM विराड्वपुषे नमः । OM विश्वदीप्तये नमः । OM विशालाक्षाय नमः । OM विजितात्मने नमः । OM विभावनाय नमः । OM वेदवेद्याय नमः । OM विधेयात्मने नमः । OM वीतदोषाय नमः । OM वसुप्रदाय नमः । OM विश्वकर्मणे नमः । (910) OM वीतभयाय नमः । OM वागीशाय नमः । OM वासवार्चिताय नमः । OM वेदविदे नमः । OM विश्वरूपाय नमः । OM विश्वमूर्तये नमः । OM विश्वरूपाय नमः । OM वरासनाय नमः । OM वाग्मिने नमः । OM वेदधराय नमः । OM विदुषे नमः । (920) OM विशाखाय नमः । OM विमलाय नमः । OM वटवे नमः । OM वीरचूडामणये नमः । OM वीरविजयाय नमः । OM विबुधाश्रयाय नमः । OM विजयिने नमः । OM विनयिने नमः । OM वेत्रे नमः । OM वरीयसे नमः । (930) OM विरजसे नमः । OM वसवे नमः । OM वीरघ्नाय नमः । OM विज्वराय नमः । OM वेद्याय नमः । OM वेगवते नमः । OM वीर्यवते नमः । OM वशिने नमः । OM वरशीलाय नमः । OM वरगुणाय नमः । (940) OM विशोकाय नमः । OM वज्रधारकाय नमः । OM शरजन्मने नमः । OM शक्तिधराय नमः । OM शत्रुघ्नाय नमः । OM शिखिवाहनाय नमः । OM श्रीमते नमः । OM शिष्टाय नमः । OM शुचये नमः । OM शुद्धाय नमः । (950) OM शाश्वताय नमः । OM श्रुतिसागराय नमः । OM शरण्याय नमः । OM शुभदाय नमः । OM शर्मणे नमः । OM शिष्टेष्टाय नमः । OM शुभलक्षणाय नमः । OM शान्ताय नमः । OM शूलधराय नमः । OM श्रेष्ठाय नमः । (960) OM शुद्धात्मने नमः । OM शङ्कराय नमः । OM शिवाय नमः । OM शितिकण्ठात्मजाय नमः । OM शूराय नमः । OM शान्तिदाय नमः । OM शोकनाशनाय नमः । OM शूरसंहारदक्षाय नमः । OM शिष्टाचारप्रपूजिताय नमः । OM षाण्मातुराय नमः । (970) OM षण्मुखाय नमः । OM षड्गुणैश्वर्यसम्युताय नमः । OM षट्चक्रस्थाय नमः । OM षडूर्मिघ्नाय नमः । OM षडङ्गश्रुतिपारगाय नमः । OM षड्भावरहिताय नमः । OM षट्काय नमः । OM षट्शास्त्रस्मृतिपारगाय नमः । OM षड्वर्गरूपाय नमः । OM षड्ग्रीवाय नमः । (980) OM षडरिघ्नाय नमः । OM षडाश्रयाय नमः । OM षट्किरीटधराय श्रीमते नमः । OM षडाधाराय नमः । OM षट्क्रमाय नमः । OM षट्कोणमध्यनिलयाय नमः । OM षण्डत्वपरिहारकाय नमः । OM सेनान्ये नमः । OM सुभगाय नमः । OM स्कन्दाय नमः । (990) OM सुरानन्दाय नमः । OM सतां गतये नमः । OM सुब्रह्मण्याय नमः । OM सुराध्यक्षाय नमः । OM सर्वज्ञाय नमः । OM सर्वगाय नमः । OM सुखिने नमः । OM सुलभाय नमः । OM सिद्धिदाय नमः । OM सौम्याय नमः । (1000) OM सिद्धेशाय नमः । OM सिद्धिसाधनाय नमः । OM सिद्धार्थाय नमः । OM सिद्धसङ्कल्पाय नमः । OM सिद्धाय नमः । OM साधवे नमः । OM सुरेश्वराय नमः । OM सुभुजाय नमः । OM सर्वविदे नमः । OM साक्षिणे नमः । (1010) OM सुप्रसादाय नमः । OM सनातनाय नमः । OM सुधापतये नमः । OM स्वयञ्ज्योतिषे नमः । OM स्वयम्भुवे नमः । OM सर्वतोमुखाय नमः । OM समर्थाय नमः । OM सत्कृतये नमः । OM सूक्ष्माय नमः । OM सुमुखाय नमः । (1020) OM सुखदाय नमः । OM सुहृदे नमः । OM सुप्रसन्नाय नमः । OM सुरश्रेष्ठाय नमः । OM सुशीलाय नमः । OM सत्यसाधकाय नमः । OM सम्भाव्याय नमः । OM सुमनस्सेव्याय नमः । OM सकलागमपारगाय नमः । OM सुव्यक्ताय नमः । (1030) OM सच्चिदानन्दाय नमः । OM सुवीराय नमः । OM सुजनाश्रयाय नमः । OM सर्वलक्षणसम्पन्नाय नमः । OM सत्यधर्मपरायणाय नमः । OM सर्वदेवमयाय नमः । OM सत्वाय नमः । OM सदामृष्टान्नदायकाय नमः । OM सुधन्वने नमः । OM सुमतये नमः । (1040) OM सत्याय नमः । OM सर्वविघ्नविनाशनाय नमः । OM सर्वदुःखप्रशमनाय नमः । OM सुकुमाराय नमः । OM सुलोचनाय नमः । OM सुग्रीवाय नमः । OM सुशिरसे नमः । OM साराय नमः । OM सुराराध्याय नमः । OM सुरारिघ्ने नमः । (1050) OM सुविक्रमाय नमः । OM सर्ववर्णाय नमः । OM सर्पराजाय नमः । OM सदाशुचये नमः । OM सप्तार्चिर्भुवे नमः । OM सुरवराय नमः । OM सर्वायुधविशारदाय नमः । OM सर्वलोकैकनाथाय नमः । OM साम्बाराधनतत्पराय नमः । OM हस्तिचर्माम्बरसुताय नमः । (1060) OM हस्तिवाहनसेविताय नमः । OM हस्त्यश्ववाहनाय नमः । OM हस्तिने नमः । OM हस्तदैत्यहरानुजाय नमः । OM हकाररूपिणे नमः । OM हंसात्मने नमः । OM हलभृते नमः । OM हरिपुजिताय नमः । OM हविषे नमः । OM हरिद्रावर्णाय नमः । (1070) OM हृताघाय नमः । OM हस्तिताननाय नमः । OM हेमभूषाय नमः । OM हरिद्वर्णाय नमः । OM हृष्टिदाय नमः । OM हृष्टिवर्धनाय नमः । OM हेलाद्रिविध्वंसकारिणे नमः । OM हुङ्कारहृतकिल्बिषाय नमः । OM हिमाद्रिजातनूद्भवाय नमः । OM हरिकेशाय नमः । (1080) OM हिरण्मयाय नमः । OM हृद्याय नमः । OM हृष्टाय नमः । OM हरिसखाय नमः । OM हंसाय नमः । OM हंसगतये नमः । OM हविषे नमः । OM हिरण्यवर्णाय नमः । OM हितकृते नमः । OM हर्षदाय नमः । (1090) OM हेमभूषणाय नमः । OM हरप्रियाय नमः । OM हितकराय नमः । OM हतपापाय नमः । OM हरोद्भवाय नमः । OM क्षेमदाय नमः । OM क्षेमकृते नमः । OM क्षेम्याय नमः । OM क्षेत्रज्ञाय नमः । OM क्षेत्रवर्जिताय नमः । (1100) OM क्षेत्रपालाय नमः । OM क्षमाधाराय नमः । OM क्षेम्याय नमः । OM क्षेत्राय नमः । OM क्षमाकराय नमः । OM क्षुत्तृड्घ्नाय नमः । OM क्षान्तिदाय नमः । OM क्षेमिने नमः । OM क्षितिभूषाय नमः । OM क्षमाश्रयाय नमः । (1110) OM क्षालिताघाय नमः । OM क्षितिधराय नमः । OM क्षीणसंरक्षणक्षमाय नमः । (1113) ॥ श्रीवल्लीदेवसेनासमेतश्रीप्रसन्नज्ञानशिवसुब्रह्मण्यस्वामिने नमः ॥ श्रीषण्मुख अथवा अधोमुखसहस्रनामस्तोत्रम् एवम् नामावलिः ## Prepared by Srikrishnan \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}