श्रीसुब्रह्मण्यस्तवः

ॐ श्रीरामजयम् । ॐ सद्गुरुश्रीत्यागराजस्वामिने नमो नमः । ॐ कृत्तिकेशाय विद्महे । गाङ्गेयाय च धीमहि । तन्नः स्कन्दः प्रचोदयात् ॥ शैलजाभवपुत्राय विघ्नेश्वरानुजाय च । ज्ञानस्कन्दाय कन्दाय सुब्रह्मण्याय ते नमः ॥ १॥ षडाक्षरसुमन्त्राय षट्शत्रुपटदारिणे । षड्जाधारसुरागातिचारुगीताय ते नमः ॥ २॥ षडाचलनिवासाय षण्मुखाय सुखाय च । प्रणवार्थस्वरूपाय पितृबोधाय ते नमः ॥ ३॥ कृत्तिकाशुभताराय कृतिरत्नस्तुताय च । श्रीदीक्षितगुरुस्वामिकीर्तिताय नमो नमः ॥ ४॥ नारायणस्वसीयाय दिव्यलावण्यतेजसे । श्रीवल्लीदेवसेनासुकलत्राय नमो नमः ॥ ५॥ शिखिवाहनसौम्याय श्रीमद्गुरुगुहाय च । अज्ञानध्वान्तसूर्याय स्वामिनाथाय ते नमः ॥ ६॥ गुणातीतस्वरूपाय ज्ञानसत्फलदाय च । गुह्याकाराय साराय गुरवे ब्रह्मणे नमः ॥ ७॥ तामसासुरहाराय सत्त्वसत्यप्रकाशिने । आयुरारोग्यकाराय कुमाराय नमो नमः ॥ ८॥ त्यागराजगुरुस्वामिसत्कीर्तननुताय च । पुष्पवल्लीसुपालाय नादलोलाय ते नमः ॥ ९॥ मङ्गलं श्लोकनाथाय सोमस्कन्दाय मङ्गलम् । मङ्गलं ज्ञानदेवाय सुब्रह्मण्याय मङ्गलम् ॥ १०॥ इति सद्गुरुश्रीत्यागराजस्वामिनः शिष्यया भक्तया पुष्पया कृतः श्रीसुब्रह्मण्यस्तवः गुरौ समर्पितः । ॐ शुभमस्तु । Encoded and proofread by N V Vathsan nvvathsan at gmail.com Copyright Pushpa Srivatsan
% Text title            : subrahmaNyastava
% File name             : subrahmaNyastava.itx
% itxtitle              : subrahmaNyastavaH (puShpA shrIvatsena virachitaH)
% engtitle              : subrahmaNyastava
% Category              : subrahmanya, puShpAshrIvatsan
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Texttype              : svara
% Author                : Pushpa Srivatsan
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : N V Vathsan nvvathsan at gmail.com
% Proofread by          : N V Vathsan nvvathsan at gmail.com
% Source                : Stotra Pushapavali
% Indexextra            : (Stotra Pushapavali, Collection
% Latest update         : December 28, 2017
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is entirely original composition of Smt. Pushpa Srivatsan, and copyright Smt. Pushpa Srivatsan. All rights reserved by the author. 1) Under no conditions can either the whole or any part of this composition be translated, adapted, or used for commercial purposes. 2) Neither the whole nor any part of this composition can be reproduced, recorded, used in public perfomances, or distributed in any other way without prior written permission from the copyright holder, the author Smt. Pushpa Srivatsan (contact N V Vathsan nvvathsan@gmail.com).

BACK TO TOP