श्रीसुब्रह्मण्यकवचस्तोत्रम्

श्रीसुब्रह्मण्यकवचस्तोत्रम्

अस्य श्री सुब्रह्मण्यकवचस्तोत्रमहामन्त्रस्य ब्रह्म ऋषिः, अनुष्टुप्छन्दः, श्री सुब्रह्मण्यो देवता । ॐ नम इति बीजम् । भगवत इति शक्तिः । सुब्रह्मण्यायेति कीलकम् । सुब्रह्मण्यप्रसाद सिद्ध्यर्थे जपे विनियोगः ॥ करन्यासः ॥ सां अंगुष्ठाभ्यां नमः सीं तर्जनीभ्यां नमः सूं मध्यमाभ्यां नमः सैं अनामिकाभ्यां नमः सौं कनिष्ठिकाभ्यां नमः सः करतलकरपृष्ठाभ्यां नमः ॥ अङ्ग न्यासः ॥ सां हृदयाय नमः सीं शिरसे स्वाहा सूं शिखायै वषट् सैं कवचाय हुं सौं नेत्रत्रयाय वौषट् सः अस्त्राय फट् भूर्भुवःसुवरोमिति दिग्बन्धः ॥ ध्यानम् ॥ सिन्दूरारुणमिन्दुकान्तिवदनं केयूरहारादिभिः दिव्यैराभरणेर्विभूषिततनुं स्वर्गादिसौख्यप्रदम् । अंभोजाभयशक्तिकुक्कुटधरं रक्तांगरागोज्वलं सुब्रह्मण्यमुपास्महे प्रणमतां भीतिप्रणाशोद्यतम् ॥ सुब्रह्मण्योग्रतः पातु सेनानीः पातु पृष्ठतः । गुहो मां दक्षिणे पातु वह्निजं पातु वामतः ॥ १॥ शिरः पातु महासेनः स्कन्दो रक्षेल्ललाटकम् । नेत्रो मे द्वादशाक्षश्च श्रोत्रे रक्षतु विश्वभृत् ॥ २॥ मुखं मे षण्मुखः पातु नासिकां शङ्करात्मजः । ओष्ठौ वल्लीपतिः पातु जिह्वां पातु षडाननः ॥ ३॥ देवसेनापतिर्दन्तान् चुबुकं बहुलात्मजः । var बहूलोद्भवः कण्ठं नारकजित् पातु बाहु द्वादशबाहुमान् ॥ ४॥ var तारकजित्पातु बाहुद्वादश बाहुकः हस्तौ शक्तिधरः पातु वक्षः पातु शरोद्भवः । हृदयं वह्निभूः पातु कुक्षिं पात्वम्बिकासुतः ॥ ५॥ नाभिं शंभुसुतः पातु कटिं पातु हरात्मजः । ऊरु पातु गजारूढो जानू मे जाह्नवीसुतः ॥ ६॥ जङ्घे विशाखो मे पातु पादौ मे शिखिवाहनः । सर्वाण्यङ्गानिभूतेशः सर्वधातुंश्चपावकिः ॥ ७॥ var सर्वधातंश्च तावकिः सन्ध्याकाले निशीथिन्यां दिवाप्रातर्जलेग्निषु । दुर्गमे च महारण्ये राजद्वारे महाभये ॥ ८॥ तुमुलेरण्यमध्ये च सर्वदुष्टमृगादिषु । चोरादिसाध्वसेभेद्ये ज्वरादिव्याधि पीडने ॥ ९॥ दुष्टग्रहादिभीतौ च दुर्निमित्तादि भीषणे । अस्त्रशस्त्रनिपाते च पातु मां क्रौञ्चरन्धकृत् ॥ १०॥ यः सुब्रह्मण्यकवचं इष्टसिद्धिप्रदं पठेत् । तस्य तापत्रयं नास्ति सत्यं सत्यं वदाम्यहम् ॥ ११॥ धर्माथी लभते धर्ममर्थार्थी चार्थमाप्नुयात् । कामार्थि लभते कामं मोक्षार्थीमोक्षमाप्नुयात् ॥ १२॥ यत्र यत्र जपेद्भक्त्या तत्र सन्निहितो गुहः । पूजाप्रतिष्ठाकाले च जपकाले पठेदिदम् ॥ १३॥ तेषामेवफलावाप्तिः महापातकनाशनम् । यः पठेच्छृणुयाद्भक्त्या नित्यंदेवस्य सन्निधौ ॥ १४॥ ॥ इति कुमारतन्त्रे कौशिकप्रश्ने महा संहितायां सुब्रह्मण्यकवचं समाप्तः ॥
Encoded and proofread by antaratma at Safe-mail.net Corrected by Vinayak Nagaraj vinayak at econ.lse.ac.uk
% Text title            : shrii subrahmaNyakavachastotraM
% File name             : subrakavacha.itx
% itxtitle              : subrahmaNyakavachastotram (kumAratantrArgatam)
% engtitle              : subrahmaNyakavachastotram
% Category              : kavacha, subrahmanya
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma antaratma at Safe-mail.net
% Description-comments  : kumaaratantre kaushikaprashne mahaa saMhitaayaam
% Latest update         : March 15, 2006
% Send corrections to   : Sanskrit@cheerful.com
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org