श्रीसुब्रह्मण्यमङ्गळाष्टकम्

श्रीसुब्रह्मण्यमङ्गळाष्टकम्

शिवयोसूनुजायास्तु श्रितमन्दार शाखिने । शिखिवर्यातुरंगाय सुब्रह्मण्याय मङ्गळम् ॥ भक्ताभीष्टप्रदायास्तु भवमोग विनाशिने । राजराजादिवन्द्याय रणधीराय मङ्गळम् ॥ शूरपद्मादि दैतेय तमिस्रकुलभानवे । तारकासुरकालाय बालकायास्तु मङ्गळम् ॥ वल्लीवदनराजीव मधुपाय महात्मने । उल्लसन्मणि कोटीर भासुरायास्तु मङ्गळम् ॥ कन्दर्पकोटिलावण्यनिधये कामदायिने । कुलिशायुधहस्ताय कुमारायास्तु मङ्गळम् ॥ मुक्ताहारलसत् कुण्ड राजये मुक्तिदायिने । देवसेनासमेताय दैवतायास्तु मङ्गळम् ॥ कनकांबरसंशोभि कटये कलिहारिणे । कमलापति वन्द्याय कार्तिकेयाय मङ्गळम् ॥ शरकाननजाताय शूराय शुभदायिने । शीतभानुसमास्याय शरण्यायास्तु मङ्गळम् ॥ मंगळाष्टकमेतन्ये महासेनस्यमानवाः । पठन्ती प्रत्यहं भक्त्याप्राप्नुयुस्तेपरां श्रियम् ॥ ॥ इति सुब्रह्मण्य मङ्गळाष्टकं सम्पूर्णम् ॥ ॥ इतर मङ्गळ श्लोकानि ॥ नित्योत्सवो भवत्येषां नित्यश्रीर्नित्य मङ्गळम् । येषां हृदिस्थो भगवान् मङ्गळायतनं गुहः ॥ राजाधिराजवेषाय राजत् कोमळपाणये । राजीवचारुनेत्राय सुब्रह्मण्याय मङ्गळम् ॥ ॥ इतिः ॥ Encoded and proofread by Antaratma antaratma at Safe-mail.net
% Text title            : shrii subrahmaNyamaNgaLaaShTakaM
% File name             : subramangala8.itx
% itxtitle              : subrahmaNyamaNgalAShTakam
% engtitle              : subrahmaNyamangaLAShTakam
% Category              : aShTaka, subrahmanya, mangala
% Location              : doc_subrahmanya
% Sublocation           : subrahmanya
% Language              : Sanskrit
% Subject               : Hinduism/religion/traditional
% Transliterated by     : Antaratma antaratma at Safe-mail.net
% Proofread by          : Antaratma antaratma at Safe-mail.net
% Indexextra            : (Scan)
% Latest update         : September 29, 2005
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org