% Text title : yAjnIyamantropaniShad.h khaNDArtha % File name : Ishaa\_bhaashhya\_Raghavendra.itx % Category : upanishhat, svara % Location : doc\_upanishhat % Author : Sri Raghavendra Swami % Transliterated by : Shrisha Rao % Proofread by : Meera Tadipatri % Latest update : April 26, 2001 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Ishopanishad with Shri Raghavendra Swami's commentary ..}## \itxtitle{.. ईशावास्योपनिषदि श्रीराघवेन्द्रयतिविरचितः खण्डार्थः ..}##\endtitles ## %\centerline{\Largedvng shrIrAghavendrayativirachitaH} %\centerline{\LARGEdvng श्रीमदीशावास्योपनिषत्खण्डार्थः} OM ॥ श्रीप्राणपतिमानम्य पूर्णबोधादिदेशिकान् । ईशावास्योपनिषदः करिष्याम्यर्थसङ्ग्रहम् ॥ अस्या उपनिषदः स्वायम्भुवो मनु ऋषिः । यज्ञनामा हरिर्देवता । अनुष्टुबादि यथायोग्यं छन्दो ज्ञेयम् । \ldq अनेजद्\rdq इत्यादिना तत्त्वं विवक्षुरुपदिष्टं तत्त्वं अधिकारिण एव हि हृद्यवतिष्ठते, नान्यस्य, इति एतदुपनिषदधिकारसिद्ध्यर्थं विच्छिन्नविषयतृष्णत्वं तावदाद्येन मन्त्रेण सयुक्तिकं विधत्ते \- %\ldq ईशा\rdq इति ॥ {\Largedvng OM ईशावास्यमिद{\m+} सर्वं यत्किञ्च जगत्यां जगत् |} {\Largedvng तेन त्यक्तेन भुञ्जीथा मा गृधः कस्यस्विद्धनम् ॥ 1॥} \ldq यत्किञ्च\rdq जगदिदं तत्सर्वं प्रवृत्त्यर्थं आत्मनि \ldq ईशावास्यम्\rdq | आवासमर्हति, इति आवास्यम् । ईशस्य आवास्यं \ldq ईशावास्यं\rdq, \lsq ईशानुप्रविष्टम्\rsq इत्यर्थः । \ldq तदेवानुप्राविशद्\rdq इत्यादेः । \lsq अतोऽस्वतन्त्रम्\rsq इति भावः । किञ्च \ldq जगत्यां\rdq प्रकृताविदं सर्वमाश्रितम् । सा च ईशायत्ताऽतोऽपि अस्वतन्त्रम् । ईश एव स्वतन्त्रः । तेन कारणेन \ldq तेन\rdq ईश्वरेण \ldq त्यक्तेन\rdq दत्तेन वित्तेन । \lsq यदृच्छालब्धेन\rsq, इति यावत् । \ldq भुञ्जीथाः\rdq भोगं कुर्याः । \ldq कस्यस्वित्\rdq कस्यापि राजादेः सकाशात् \ldq धनं\rdq \ldq मा गृध\rdq, नाऽकाङ्क्षेथाः । \lsq ईशादन्यस्यास्वातन्त्र्येण तस्य दाने सामर्थ्याभावाद्, ईशदत्तेनैव वर्तेत\rsq \- इति भावः ॥ 1॥ \lsq तृष्णाविच्छेदवत्, स्वोचितकर्मानुष्ठानमपि ज्ञानार्थिनां आवश्यकम्\rsq, इत्याह \- {\Largedvng कुर्वन्नेवेह कर्माणि जिजीविषेच्छत{\m+} समाः |} {\Largedvng एवं त्वयि नान्यथेतोऽस्ति न कर्म लिप्यते नरे ॥ 2॥} \ldq शतं समाः\rdq, शतं वर्षाणि । \ldq कालाध्वनोरत्यन्तसंयोगे\rdq (अष्टा\. 2\.3\.5) इति द्वितीया । इह मानुषादिजन्मनि यावज् \ldq जिजीविषेत्\rdq जीवितुमिच्छेत् तावत् \ldq कर्माणि\rdq \ldq कुर्वन्नेव\rdq \- \lsq आमरणं भगवत्पूजात्मकानि असङ्कल्पितफलानि स्वोचितानि कर्माणि सर्वथा कुर्याद्\rsq इति यावत् । कुतः\? एवं कर्माणि कुर्वति नरे मनुष्यमात्रेऽपि त्वयि कर्म पापं न लिप्यते । स्वोचितेन असङ्कल्पितफलेन कर्मणा भगवत्पूजां कुर्वन्तं अल्पाधिकारिणामपि न प्रागुत्तराणि पापानि बाधन्ते । \lsq ततश्च ज्ञानाधिकारी स भवति\rsq इति यावत् । इतःकर्मकरणात् \lsq अन्यथा अकरणे कर्म पापं न लिप्यत\rsq इति नास्ति । \lsq भगवत्पूजामकुर्वन्तं पापानि बाधन्त एव । ततश्चासौ ज्ञाने न अधिक्रियते । अतश्च कर्माणि कुर्याद्\rsq \- इति । पुरुषार्थनये, \ldq नियमाच्च\rdq (ब्र\.सू\. 3\.4\.7) इति सूत्रभाष्यादौ \ldq नरे ज्ञानिन्यपि त्वयि कर्म न लिप्यत इति नास्ति\rdq इति \lsq अपरोक्षज्ञानिनोऽपि कर्माकरणे मुक्तौ आनन्दह्रासरूप पापकर्मलेपो अस्त्येव\rsq, इति ज्ञानिपरतया मन्त्रो व्याख्यातः ॥ 2॥ एवं प्राप्ताधिकारं प्रति परमात्मतत्त्वबुभुत्साजननाय विपरीतज्ञानिनो निन्दायां आह \- {\Largedvng असुर्या नाम ते लोका अन्धेन तमसाऽऽवृताः |} {\Largedvng ता{\m+}स्ते प्रेत्याभिगच्छन्ति ये के चात्महनो जनाः ॥ 3॥} सुष्ठु रमणं सूर्यम् । सुपूर्वस्य रमतर्ड्यप्रत्ययः तद्विरुद्धं असुर्यं महादुःखम् । असुर्यमेषु अस्तीत्यसुर्याः । अर्श आद्यच् प्रत्ययान्तोऽयम् । महादुःखवत्त्वाद् \ldq असुर्याः\rdq | असुरप्राप्यत्वाद् वा \ldq असुर्याः\rdq | \ldq अन्धेन तमसाः\rdq अन्धयतीति व्युत्पत्त्या, निबिडान्धकारेण इत्यर्थः । \lsq आवृतास्ते प्रसिद्धा यः\rsq इति शेषः । लोकास्तान् \ldq प्रेत्य\rdq मृत्वा \ldq अभिगच्छन्ति\rdq | \lsq ते क\?\rsq इत्यत उक्तं, \ldq य\rdq इति । \ldq आत्महनः\rdq \- \lsq यथावद् आत्मानमज्ञात्वा वैपरीत्येन जानन्तो, ये केचन वर्तन्ते ते सर्वेऽपि अभिगच्छन्ति\rsq, इति । \ldq नाम\rdq \- \lsq निश्चितमेतद्\rsq, इत्यर्थः ॥ 3॥ {\Largedvng अनेजदेकं मनसो जवीयो नैनद्देवा आप्नुवन्पूर्वमर्षत् |} {\Largedvng तद्धावतोऽन्यानत्येति तिष्ठत्तस्मिन्नपो मातरिश्वा दधाति ॥ 4॥} इदानीं परमात्मतत्त्वमुपदिशति, \ldq अनेजद्\rdq इत्यादिमन्त्रद्वयेन । तत्परमात्मस्वरूपं अनेजत् । \ldq एजृ कम्पने\rdq | \lsq अकम्पमानं निर्भयत्वाद्\rsq, इति भावः । \ldq एकं\rdq प्रधानम् । \ldq मनसो\rdq{}.अपि \ldq जवीयः\rdq वेगवत्तरम् । \ldq एनत्\rdq परब्रह्मस्वरूपं \ldq देवाः\rdq न \ldq आप्नुवत्\rdq साकल्येन न व्यजानन् । \lsq ब्रह्म तु \ldq पूर्वं\rdq अनादिकालं स्वभावतं\rsq, इति यावत् । \ldq अर्षत्\rdq, \ldq ऋष ज्ञाने\rdq सर्वं व्यजानत् । आडागमाभावच्छान्दसः (आडागमाभावश्छन्दसः) | \ldq तद्\rdq ब्रह्म \ldq तिष्ठत्\rdq विद्यमानमेव (विद्यमानेव) सद् \ldq धावतो\rdq, वेगेन गच्छतो \ldq .अन्यान्\rdq जनान् \ldq अत्येति\rdq अतिक्रम्य वर्तते । \lsq अचिन्त्यशक्तित्वात्, सर्वगतत्वाच्च\rsq, इति भावः । \ldq तस्मिन्\rdq हरौ \ldq मातरिश्वा\rdq मुख्यवायुः आसमन्तात् पालयन्तीति व्युत्पत्त्या अपः कर्माणि । \lsq स्वप्रेरणया प्राणिभिः क्रियमाणानि पुण्यकर्माणि \ldq दधाति\rdq समर्पयति\rsq \- इति ॥ 4॥ {\Largedvng तदेजति तन्नैजति तद्दूरे तद्वन्तिके |} {\Largedvng तदन्तरस्य सर्वस्य तदु सर्वस्य बाह्यतः ॥ 5॥} \ldq तद्\rdq{}इति पञ्चम्यर्थे अव्ययम् । \lsq जगद्\rsq इति शेषः । तत्तस्मात् प्रकृताद् हरेः जगद् \ldq एजति\rdq बिभेति \- तत् ब्रह्म \ldq नैजति\rdq न बिभेति, स्वतन्त्रत्वाद्, इति भावः । तदु तदेव ब्रह्म दूरे । \lsq तदु तदेवान्तिके समीपे च, सर्वगतत्वाद्\rsq, इति भावः । तत् ब्रह्म अस्य प्रमितस्य सर्वस्यान्तः । \lsq तदु तदेव सर्वस्य बाह्यतः, बहिरपि सर्वव्यापित्वाद्\rsq, इति भावः ॥ 5॥ {\Largedvng यस्तु सर्वाणि भूतान्यात्मन्येवानुपश्यति |} {\Largedvng सर्वभूतेषु चात्मानं ततो न विजुगुप्सते ॥ 6॥} \ldq तद्दूर\rdq इत्यादौ हरेः सर्वभूताश्रयतया सर्वभूतगतत्वमुक्तम् । तज्ज्ञानस्य फलमाह \- \ldq यस्तु\rdq इति । \ldq सर्वाणि भूतानि\rdq चिदचिदात्मकं सर्वं जगत् । \ldq आत्मन्येव\rdq परमात्माश्रयत्वेन एव अस्तीति \ldq यस्तु\rdq \ldq अनु\rdq निस्सन्देहं \ldq पश्यति\rdq जानाति । यद्वा आश्रितत्वक्रमानुरोधेनेति \ldq अनु\rdq{}शब्दार्थः । \ldq सर्वभूतेषु च आत्मानं\rdq \- \lsq सर्वभूतेषु नियन्तृतया स्थितं हरिं यो अनुपश्यति\rsq, इत्यन्वयः । ततः परमात्मस्वरूपज्ञानित्वात् हेतोर् \ldq न विजुगुप्सते\rdq | \lsq स्वात्मानं गोप्तुं नेच्छति, भयाभावाद्\rsq, इति भावः ॥ 6॥ एतमेवार्थं विवृणोति \- {\Largedvng यस्मिन्सर्वाणि भूतान्यात्मैवाभूद्विजानतः |} {\Largedvng तत्र को मोहः कः शोक एकत्वमनुपश्यतः ॥ 7॥} \lsq यस्मिन्नात्मनि सर्वाणि भूतानि तिष्ठन्ति\rdq इति शेषः । स \ldq आत्मैव\rdq तत्र सर्वभूतेषु \ldq अभूत्\rdq, \lsq अनादितो वर्तत\rsq इत्यर्थः । \lsq एवम्\rsq इति शेषः । एवं \ldq विजानतः\rdq सर्वाधारतया सर्वेषु भूतेषु आत्मानं विशेषेण जानतः सर्वत्र स्थितस्य हरेः \ldq एकत्वं\rdq च \ldq अनुपश्यतः\rdq जानतः, को मोहः कः शोकः\? \- न कोऽपि, इत्यर्थः ॥ 7॥ \lsq भगवज्ज्ञानमात्रेण कुतो मोहाद्यभाव\?\rsq इत्यत आह \- {\Largedvng स पर्यगाच्छुक्रमकायमव्रणमस्नाविर{\m+} शुद्धमपापविद्धम् |} {\Largedvng कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोऽर्थान् व्यदधाच्छाश्वतीभ्यः } {\Largedvng समाभ्यः ॥ 8॥} \lsq स ज्ञानी पर्यगात् प्राप्तोऽभूत् ब्रह्मा\rsq इति शेषः । \lsq तावता कथं शोकाद्यभाव\?\rsq इत्यतः तद्विशिनष्टि, \ldq शुक्रम्\rdq इत्यादिना । \lsq शुचं शोकं रहति त्यजति\rsq, इति शुक्रं शोकरहितम् । \ldq अकायं\rdq लिङ्गदेहरहितम् । \ldq अव्रणं\rdq, \ldq व्रण सञ्चूर्णन\rdq इत्यतः स्तोको व्रणः । कालेन अस्तोकत्वादव्रणं नित्यम् । गुणैरस्तोकत्वाद् \ldq अव्रणम्\rdq \- पूर्णमित्यर्थः । \ldq अस्नाविरम्\rdq स्नावोपलक्षितसप्तधातुमयस्थूलदेहरहितम् । \ldq शुद्धं\rdq पावित्र्यहेतुं, शुद्धत्वादेव \ldq अपापविद्धम्\rdq | तत एव हेतोः पापमूलस्थूलसूक्ष्मशरीरहीनम् । तत एव \lsq देहनिमित्तशोकादिशून्यम्\rsq, इति \ldq शुक्रम्\rdq इत्युच्यते । एवम्भूतं हरिं \ldq पर्यगाद्\rdq यतोऽतः कारणाच्छोकाद्यभावः । \lsq एवम्भूतहरिसारूप्यलक्षणां तद्गतिं गतस्य शोकाद्यभावो युक्त\rsq, इति भावः । \lsq ननु एवमशरीरश्चेत्, जगत्स्रष्टा नेति प्राप्तम् । लोके सदेहस्यैव स्रष्टृतादर्शनाद्\rsq इत्याशङ्कां निराह \- \ldq कविर्\rdq इति । कविः सर्वज्ञः । \ldq मनीषी\rdq प्रकृत्यादिसर्वमनसां ईशितृत्वाद् मनीषी । एतेन \lsq ज्ञानाविनाभूतदेहवान्\rsq इति लभ्यते । स च अप्राकृत एव, इति प्रागुक्तः । तन्निमित्तशोकाद्यभावो युक्तः । प्राकृतस्यैव तद्धेतुत्वात् । \lsq परिभवति सर्वं वशीकरोति\rsq इति \ldq परिभूः\rdq | \lsq सर्वतो वर\rsq इत्यर्थः । \lsq स्वयमेव परमनपेक्ष्य भवति\rsq इति \ldq स्वयम्भूः\rdq | सदाऽनन्याश्रयः \ldq शाश्वतीभ्यः समाभ्य\rdq इति पञ्चमी सप्तम्यर्थे । अनाद्यनन्तसंवत्सरेषु \ldq याथातथ्यतो\rdq याथार्थ्येन वर्तमानानर्थान् \ldq व्यदधान्\rdq निर्मिमे । याथातथ्यत इत्युक्त्या \lsq ब्रह्मविवर्तत्वादर्थानां न तत्सृष्टौ देहाद्यपेक्षा\rsq इति चोद्यं निरस्तम् । \ldq शाश्वतीभ्यः समाभ्य\rdq इत्युक्त्या \lsq सदा देहहीनस्यापि सृष्टिसमये देहोपादानेनास्तु सृष्टिः\rsq इति चोद्यं निरस्तं ध्येयम् । \lsq सृष्ट्यादिप्रवाहस्य अनाद्यनन्तकालीनत्वाद्\rsq इति ॥ 8॥ {\Largedvng अन्धं तमः प्रविशन्ति येऽविद्यामुपासते |} {\Largedvng ततो भूय इव ते तमो य उ विद्याया{\m+} रताः ॥ 9॥} \ldq विजानतो\rdq{}\ldq .अनुपश्यत\rdq इत्यत्र \lsq यथावत्परमात्मज्ञानं मुक्तिहेतुः\rsq इत्युक्तम् । \lsq तज्ज्ञानं मिथ्याज्ञाननिन्दासमुच्चितमेव मुक्तिहेतुः, न केवलम्\rsq, इत्याह \- \ldq अन्धं तम\rdq इत्यादिमन्त्रत्रयेण । तत्र तावद्यथावज्ज्ञानस्येव अन्यथाज्ञाननिन्दनस्य आवश्यकत्वोपपादनाय अन्यथाज्ञानस्य प्रागुक्तमसुर्यलोकसाधनत्वमनूद्य अन्यथाज्ञानानिन्दनस्य ततोऽधिकानर्थहेतुत्वमाद्येन मन्त्रेणोच्यते । अत्र \ldq अविद्या\rdq{}शब्देन विद्याविरोधिमिथ्याज्ञानवाचिना तद्विषयो अन्यथाप्रकारो ग्राह्यः । तथा च अविद्यां यथावदाकारादन्यथाकारं \ldq उपासते\rdq ध्यायन्ति ये, ते \ldq अन्धं तमः प्रविशन्ति\rdq \- इत्युक्तानुवादः । \ldq ये\rdq \ldq विद्यायां\rdq \ldq u\rdq तत्त्वज्ञान एव \ldq रताः\rdq मिथ्याज्ञाननिन्दका इत्येवकारार्थः । ते ततो मिथ्याज्ञानिप्राप्य तमसो \ldq भूय\rdq अधिकं तमः । \ldq इव\rdq{}शब्दस्य \ldq व्यक्तम्\rdq इत्यर्थः । \lsq असंशयम्\rsq इति यावत् । \ldq प्रविशन्ति\rdq इत्यन्वयः ॥ 9॥ \lsq न केवलं विपक्षे अनर्थप्राप्तेरेव सम्यग्ज्ञानासम्यग्ज्ञाननिन्दनयोः कार्यत्वं, किन्तु मोक्षफलस्यांशतः उभयसाध्यत्वादपि द्वयोः कार्यत्वम्\rsq, इत्याहुः \- {\Largedvng अन्यदेवाहुर्विद्ययाऽन्यदाहुरविद्यया |} {\Largedvng इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ 10॥} \ldq विद्यया\rdq तत्त्वज्ञानेन \ldq अन्यदेव\rdq मोक्षैकदेशरूपं फलं प्राप्यमाहुः वृद्धाः । \ldq अविद्यया\rdq \- \lsq अन्यथाज्ञाननिन्दया च\rsq, इति यावत् । \ldq अन्यदेव\rdq मोक्षैकदेशलक्षणं फलं प्राप्यमाहुः वृद्धाः । \ldq इति\rdq इत्येवं वृद्धवचनसम्मतियुक्तं वचनं धीराणां धीमतां (श्रीमतां) सकाशात् \ldq शुश्रुम\rdq श्रुतवन्तः स्म । \ldq ये\rdq \ldq धीरा\rdq \ldq नो\rdq{}.अस्माकं मोक्षसाधनं \ldq विचचक्षिरे\rdq व्याचचक्षिरे । \lsq अतो द्वयमपि आवश्यकम्\rsq इति भावः ॥ 10॥ एतन्मन्त्रार्थमेव व्यक्तमाह \- {\Largedvng विद्यां चाविद्यां च यस्तद्वेदोभय{\m+} सह |} {\Largedvng अविद्यया मृत्युं तीर्त्वा विद्ययाऽमृतमश्नुते ॥ 11॥} \ldq विद्याम्\rdq विष्णुयाथात्म्यज्ञानम् । \ldq अविद्याम्\rdq मिथ्याज्ञाननिन्दनम् । \ldq च\rdq{}शब्दावितरेतरयोगे । \lsq सह एकपुरुषार्थहेतुत्वेन तदुभयं यो वेद, स\rsq इति शेषः । \ldq अविद्यया\rdq अन्यथाज्ञाननिन्दया \ldq मृत्युं\rdq दुःखाज्ञानाद्यनिष्टं \ldq तीर्त्वा\rdq, \ldq विद्यया\rdq विष्णुयाथात्म्यज्ञानेन \ldq अमृतं\rdq आनन्दानुभवलक्षणं मोक्षैकदेशं, \ldq अश्नुते\rdq प्राप्नोति । \lsq अनिष्टनिवृत्तेर्मिथ्याज्ञाननिन्दनसामर्थ्यलभ्यत्वात् आनन्दानुभवस्य च तत्त्वज्ञानसामर्थ्यलभ्यत्वात् दलद्वययुक्तमोक्षप्राप्तये, द्वयमपि आवश्यकमेव\rsq, इत्युक्तं भवति ॥ 11॥ {\Largedvng अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते |} {\Largedvng ततो भूय इव ते तमो य उ सम्भूत्या{\m+} रताः ॥ 12॥} \lsq मिथ्याज्ञानमनर्थहेतुः तत्त्वज्ञानमेव मुक्तिहेतुः\rsq, इति प्रागुक्तस्य विवरणं \ldq अन्धं तमः\rdq इत्युत्तरमन्त्रत्रयेण क्रियते । तत्राद्यस्य अयमर्थः । \ldq असम्भूतिं\rdq जगत्सृष्टेरकर्तारं \lsq सृष्टिकर्ता न\rsq इत्युपासते, इत्यर्थः । \ldq सम्भूत्याम्\rdq \- \ldq u\rdq{}शब्द एवार्थो अनेनान्वेति । \ldq सम्भूत्याम्\rdq \ldq u\rdq सृष्टिकर्तृत्व एव रताः । \lsq भगवान् सृष्टिकर्तैव, न संहारकर्ता\rsq, इत्युपासत इत्यर्थः । प्राग्वदेव अवशिष्टस्यार्थो ध्येयः (ज्ञेयः) ॥ 12॥ \lsq न केवलं विपक्षे अनर्थसत्त्वादेव सृष्टिसंहारयोः कर्तृत्वं हरेर्ज्ञेयं, किन्तु दलद्वययुक्तमोक्षोपयोगित्वादपि\rsq, इत्याह \- {\Largedvng अन्यदेवाहुः सम्भवादन्यदाहुरसम्भवात् |} {\Largedvng इति शुश्रुम धीराणां ये नस्तद्विचचक्षिरे ॥ 13॥} \ldq सम्भवात्\rdq हरेः सृष्टिकर्तृत्वज्ञानात्, \ldq असम्भवात्\rdq संहारकर्तृत्वज्ञानत्, इत्यर्थः । शिष्टं प्राग्वत् ज्ञेयम् ॥ 13॥ एतन्मन्त्रार्थमेव व्यक्तमाह \- {\Largedvng सम्भूतिं च विनाशं च यस्तद्वेदोभय{\m+} सह |} {\Largedvng विनाशेन मृत्युं तीर्त्वा सम्भूत्याऽमृतमश्नुते ॥ 14॥ 1॥} \ldq सम्भूतिम्\rdq सृष्टिकर्तृत्वं, \ldq विनाशं\rdq जगत्संहारकर्तृत्वं, शिष्टं प्राग्वत् । \lsq सृष्टि उपलक्षितानन्तगुणात्मकत्वज्ञानादानन्दानुभवः विनाशकर्तृत्वज्ञानात् अखिलक्लेशनिवृत्तिरिति उभयरूपमोक्षाय उभयज्ञानमावश्यकम्\rsq, इति भावः ॥ 14॥ 1॥ {\Largedvng हिरण्मयेन पात्रेण सत्यस्यापिहितं मुखम् |} {\Largedvng तत् त्वं पूषन्नपावृणु सत्यधर्माय दृष्टये ॥ 15॥} एवमाद्यमन्त्रद्वयेनोक्तदिशा प्राप्ताधिकारं शिष्यं प्रति \ldq अनेजदेकम्\rdq इत्यादिना भगवत्स्वरूपं निरूप्य, \ldq यस्तु सर्वाणि\rdq इत्यादिसार्धमन्त्रद्वयेन तत्साक्षात्कारो मोक्षहेतुरित्युक्तम् । \lsq स च साक्षात्कारो न श्रवणादिमात्रेण, किन्तु ईश्वरप्रसादेन भवतीत्यतो अनुष्ठितश्रवणादिकेनापि तत्साक्षात्कारार्थं भगवत्प्रार्थनं कार्यम्\rsq, इति भावेन प्रार्थनाप्रकारमाह \- \ldq हिरण्मयेन\rdq इत्यादिना \ldq स्मर\rdq इत्यन्तेन ग्रन्थेन । हिरण्मयमिव \ldq हिरण्मयम्\rdq ज्योतिर्मयम् । \lsq पिबति रसान् त्रायते जगद्\rsq इति च \ldq पात्रम्\rdq | तेन \ldq हिरण्मयेन पात्रेण\rdq सूर्यमण्डलेन \ldq सत्यस्य\rdq सद्गुणपूर्णस्य सूर्यमण्डलस्थस्य तव \ldq मुखम्\rdq | उपलक्षणं चैतत् । वपुः सर्वदा \ldq अपिहितं\rdq अस्ति । हे \ldq पूषन्\rdq पूर्ण, \ldq पुष पुष्टौ\rdq इति धातोः । तद्वपुः \ldq त्वं\rdq \ldq सत्यधर्माय\rdq \lsq सत्यं भगवन्तं हृदये धारयति\rsq इति व्युत्पत्त्या त्वद्ध्यानादिमते भक्ताय मह्यं \ldq दृष्टये\rdq मम त्वद्दर्शनार्थं \ldq अपावृणु\rdq, अपगतावरणं कुरु ॥ 15॥ {\Largedvng पूषन्नेकर्षे यम सूर्य प्राजापत्य व्यूह रश्मीन् |} {\Largedvng समूह तेजः यत् ते रूपं कल्याणतमं तत् ते पश्यामि ॥ 16॥} हे \ldq पूषन्\rdq, पूर्ण, \ldq एकर्षे\rdq सर्वविषयकत्वादिना प्रधानज्ञानवत्त्वहेतुना \ldq एकर्षि\rdq{}शब्दवाच्यः सन् एकर्ष्याख्यमुनिस्थ । \ldq यम\rdq सर्वनियामकतया \ldq यम\rdq{}शब्दवाच्यः सन् यमान्तर्गत । सूरिभिः प्राप्यत्वहेतुना, \ldq सूर्य\rdq{}शब्दवाच्यः सन् सूर्यान्तर्गत । \ldq प्राजापत्य\rdq प्रजापतेः हिरण्यगर्भस्य विशेषेण प्राप्यतया \ldq प्राजापत्य\rdq{}शब्दवाच्य । \ldq रश्मीन्\rdq मदीयं स्वरूपज्ञानं \ldq व्यूह\rdq विस्तारय । \ldq तेजो\rdq बाह्यज्ञानं च \ldq समूह\rdq विस्तारय \- इत्यर्थः । \ldq तेज\rdq इति स्वरूपज्ञानम् । \ldq रश्मीन्\rdq इति बाह्यज्ञानं वा । तथा च \ldq यत्ते रूपं कल्याणतमं\rdq तद्रूपं ते प्रसादादहं \ldq पश्यामि\rdq, इति आदित्यरश्म्यादीनां अपगमनादिना तदन्तर्गतप्रतीत्यसम्भवात् आदित्यरश्म्यादिविषयं व्याख्यानमयुक्तम् ॥ 16॥ \lsq सर्वजीवोत्तममुख्यवायुरूपप्रतीकस्थित्यादिज्ञानं आवश्यकम्\rsq, इति भावेन तत् स्थित्यादिकमाह \- {\Largedvng योऽसावसौ पुरुषः सोऽहमस्मि ॥ 17॥} \ldq योऽसौ\rdq \- \lsq प्रसिद्धोऽसौ मुख्यप्राणे स्थित\rsq इति शेषः । \lsq सोऽहेयत्वात् \ldq अहम्\rdq{}इत्युक्तः सदाऽस्तित्वेन मेयत्वहेतुना \ldq अस्मि\rdq{}इति तिङ्प्रतिरूपकाव्ययपदवाच्यः तं पश्यामि\rsq \- इत्यर्थः । यद्वा \ldq असावसौ\rdq इति द्वयमपि प्रथमान्तमेव । वीप्सायां द्विरुक्तिः । पूर्वं पूषादिशब्दैरुपलक्षणतया प्राणाद्यनेकप्रतीकस्थत्वं विष्णोरुक्तम् । तत्र भेदशङ्कायां \ldq योऽसौ\rdq इति वाक्यमुच्यते । \ldq योऽसावसौ पुरुषः\rdq प्राणाद्यनेक(पूषाद्यनेक)प्रतीकेषु स्थितः \ldq सोऽहमस्मि\rdq \- मदन्तर्यामितया अस्ति, इत्यर्थः । \lsq सर्वप्रतीकेषु मयि च स्थित एक एव\rsq, इति फलितोऽर्थः । \ldq अहं\rdq{}पदस्य प्रत्यगात्मं जीवान्तर्यामिणि मुख्यतया तत्समभिव्याहाराद् \ldq अस्मि\rdq इति उत्तमपुरुषप्रयोगोऽपि साधुरेव, इति ज्ञेयम् ॥ 17॥ \lsq ननु परमेश्वरस्य यत्कल्याणरूपत्वमुक्तं यच्च \ldq सोऽहमस्मि\rdq इति जीवान्तर्गतस्य नित्यास्तित्वमुक्तं, तन्न युक्तम् । देहनाशस्य प्रत्यक्षादिसिद्धतया, तदन्तर्गतस्य जीवस्येव मरणाद्यवश्यम्भावाद्\rsq, इत्याशङ्कां कैमुत्येन निराह \- {\Largedvng वायुरनिलममृतमथेदं भस्मांत{\m+} शरीरम् ॥ 18॥ } यद्यपि \ldq इदं\rdq \ldq शरीरं\rdq \ldq भस्मान्तं\rdq, तथापि तदन्तर्गतस्य हरेः न मरणादिदोषप्रसक्तिः । कुतः\? \ldq अनिलम्\rdq \- \lsq अः ब्रह्मैव निलं निलयनं आश्रयो यस्य सोऽनिलः\rsq | \lsq परमेश्वराश्रितो वायुरपि यदाऽमृतः नित्यः, अथ तदा परमेश्वरोऽमृत इति किमु वक्तव्यम्\?\rsq \- इत्यर्थः । \ldq अनिल\rdq{}\ldq अमृत\rdq{}पदयोः लिङ्गव्यत्ययो ज्ञेयः । वायोरमृतत्वं नित्यज्ञानत्वेन ज्ञेयम्, \ldq अतिरोहितविज्ञानाद् वायुरपि अमृतः स्मृतः\rdq इत्युक्तेः । \ldq एतेन मातरिश्वा व्याख्यातः\rdq (ब्र\.सू\. 2\.3\.8) इत्यत्र भाष्यादौ तथा निर्णयाच्च \- इति ॥ 18॥ अथ प्रणवप्रतीकं प्रार्थयते \- {\Largedvng OM क्रतो स्मर कृत{\m+} स्मर |} {\Largedvng OM क्रतो स्मर कृत{\m+} स्मर ॥ 19॥} ओतत्वादिगुणयुक्ततया \ldq OM\rdq{}इत्युच्यमान \ldq क्रतो\rdq ज्ञानरूपहरे । \lsq माम्\rsq इति शेषः । \ldq स्मर\rdq अनुगृहाण । \ldq कृतं\rdq मदीयं ध्यानादिकं कर्म \ldq स्मर\rdq | \lsq ध्यानादिना मया कृतेन मयि अनुग्रहोन्मुखो भव\rsq, इत्यर्थः । नित्यज्ञप्तिस्वरूपस्य संस्कारजन्यस्मरणायोगात् । अभ्यासः तात्पर्यार्थः ॥ 19॥ \lsq कृतश्रवणादिना पुरुषेण साक्षात्कारार्थं हरेः प्रार्थनं कार्यम्\rsq, इत्यतः तत्प्रकारं \ldq हिरण्मयेन\rdq इत्यादिनोक्त्वा अधुना \lsq प्राप्तसाक्षात्त्कारेणापि पुंसा मोक्षार्थं भगवदुपासनं कार्यम्\rsq इति भावेन अग्निप्रतीकस्थ भगवत्प्रार्थनाप्रकारमाह \- {\Largedvng अग्ने नय सुपथा राये अस्मान् विश्वानि देव वयुनानि विद्वान् |} {\Largedvng युयोध्यस्मज्जुहुराणमेनो भूयिष्ठां ते नमौक्तिं विधेम ॥ 20॥ 2॥} \lsq अङ्गं देहं गुणभूतं जगद्वा नयति प्रेरयति\rsq इति व्युत्पत्त्या \ldq अग्नि\rdq{}पदमुख्यार्थः सन् अग्नौ विद्यमानहरे । \ldq अस्मान्\rdq \ldq सुपथा\rdq पुनरावृत्तिहीनार्चिरादिमार्गेण \ldq राये\rdq मोक्षाख्यवित्ताय \ldq नय\rdq | कुतः\? \lsq हे देव अस्मदनुष्ठितानि विश्वानि सम्पूर्णानि मोक्षाय पर्याप्तानि\rsq इति यावत् । \ldq वयुनानि\rdq ज्ञानानि भवान् \ldq विद्वान्\rdq वेद । \lsq प्रारब्धकर्मयुक्तस्य कथं मोक्ष\?\rsq, इत्यत उक्तं, \ldq युयोधि\rdq इति । \ldq अस्मान्\rdq इत्यत्रापि अनुषज्यते । \ldq अस्मान्\rdq \ldq जुहुराणं\rdq अल्पान् कुर्वत्संसारे परिवर्तयदिति यावत् । \lsq एनः पापं अनिष्टं कर्म\rsq इति यावत् । \ldq अस्मत्\rdq अस्मत्तः \ldq युयोधि\rdq वियोजय । \ldq युयु वियोगे\rdq इति धातोर्लुग्विकरणम् । वयं तु \ldq ते\rdq तुभ्यं \ldq भूयिष्ठां\rdq भक्तिज्ञानोपेतां \ldq नम उक्तिं\rdq नम इत्युक्तिं \ldq विधेम\rdq कुर्मः । \lsq न तु तत् प्रतिकर्तुं शक्नुम\rsq \- इति ॥ 20॥ 2॥ समस्तगुणपूर्णाय दोषदूराय विष्णवे । नमः श्रीप्राणनाथाय भक्ताभीष्टप्रदायिने ॥ ईषावास्योपनिषदो भाष्याद्युक्तार्थसङ्ग्रहः । राघवेन्द्रेण यतिना कृतोऽयं शिष्ययाञ्चया ॥ \centerline{इति श्रीराघवेन्द्रयतिविरचितः श्रीमदीशावास्योपनिषत्खण्डार्थः समाप्तः} \centerline{.. भारतीरमणमुख्यप्राणान्तर्गत श्रीकृष्णार्पणमस्तु..} ## \smallskip\hrule\smallskip Encoded by Shrisha Rao (shrao at dvaita.org). See details on http://www.dvaita.net Proofread by Meera Tadipatri (mtadipatri at dvaita.net) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}