% Text title : Adhyatma Upanishad % File name : adhyatmaupan.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 73 / 108; Shukla Yajurveda - Samanya upanishad % Latest update : August 11, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Adhyatma Upanishad ..}## \itxtitle{.. adhyAtmopaniShat ..}##\endtitles ## यत्रान्तर्याम्यादिभेदस्तत्त्वतो न हि युज्यते . निर्भेदं परमाद्वैतं स्वमात्रमवशिष्यते .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM .. अन्तःशरीरे निहितो गुहायामज एको नित्यमस्य पृथिवी शरीरं यः पृथिवीमन्तरे संचरन्यं पृथिवी न वेद . यस्यापःशरीरं यो अपोऽन्तरे संचरन्यमापो न विदुः . यस्य तेजः शरीरं यस्तेजोऽन्तरे संचरन्यं तेजो न वेद . यस्य वायुः शरीरं यो वायुमन्तरे संचरन्यं वायुर्न वेद . यस्याकाशः शरीरं य आकाशमन्तरे संचरन्यमाकाशो न वेद . यस्य मनः शरीरं यो मनोऽन्तरे संचरन्यं मनो न वेद . यस्य बुद्धिः शरीरं यो बुद्धिमन्तरे संचरन्यं बुद्धिर्न वेद . यस्याहंकारः शरीरं योऽहंकारमन्तरे संचरन्यमहंकारो न वेद . यस्य चित्तं शरीरं यश्चित्तमन्तरे संचरन्यं चित्तं न वेद . यस्याव्यक्तं शरीरं योऽव्यक्तमन्तरे संचरन्यमव्यक्तं न वेद . यस्याक्षरं शरीरं योऽक्षरमन्तरे संचरन्यम्क्षरं न वेद . यस्य मृयुः शरीरं यो मृत्युमन्तरे संचरन्यं मृत्युर्न वेद . स एष सर्वभूतान्तरात्मापहतपाप्मा दिव्यो देव एको नारायणः . अहं ममेति यो भावो देहाक्षादावनात्मनि . अध्यासोऽयं निरस्तव्यो विदुषा ब्रह्मनिष्ठया .. 1.. ज्ञात्वा स्वं प्रत्यगात्मानं बुद्धितद्वृत्तिसाक्षिणम् . सोऽहमित्येव तद्वृत्त्या स्वान्यत्रात्म्यमात्मनः .. 2.. लोकानुवर्तनं त्यक्त्वा त्यक्त्वा देहानुवर्तनम् . शास्त्रानुवर्तनं त्यक्त्वा स्वाध्यासापनयं कुरु .. 3.. स्वात्मन्येव सदा स्थित्या मनो नश्यति योगिनः . युक्त्या श्रुत्या स्वानुभूत्या ज्ञात्वा सार्वात्म्यमात्मनः .. 4.. निद्राया लोकवार्तायाः शब्दादेरात्मविस्मृतेः . क्वचिन्नवसरं दत्त्वा चिन्तयात्मानमात्मनि .. 5.. मातापित्रोर्मलोद्भूतं मलमांसमयं वपुः . त्यक्त्वा चण्डालवद्दूरं ब्रह्मभूय कृती भव .. 6.. घटाकाशं महाकाश इवात्मानं परात्मनि . विलाप्याखण्डभावेन तूष्णीं भव सदा मुने .. 7.. स्वप्रकाशमधिष्ठानं स्वयंभूय सदात्मना . ब्रह्माण्डमपि पिण्डाण्डं त्यज्यतां मलभाण्डवत् .. 8.. चिदात्मनि सदानन्दे देहरूढामहंधियम् . निवेश्य लिङ्गमुत्सृज्य केवलो भव सर्वदा .. 9.. यत्रैष जगदाभासो दर्पणान्तःपुरं यथा . तद्ब्रह्माहमिति ज्ञात्वा कृतकृत्यो भवानघ .. 10.. अहंकारग्रहान्मुक्तः स्वरूपमुपपद्यते . चन्द्रवद्विमलः पूर्णः सदानन्दः स्वयंप्रभः .. 11.. क्रियानाशाद्भवेच्चिन्तानाशोऽस्माद्वासनाक्षयः . वासनाप्रक्षयो मोक्षः सा जीवन्मुक्तिरिष्यते .. 12.. सर्वत्र सर्वतः सर्वब्रह्ममात्रावलोकनम् . सद्भावभावानादाढ्याद्वासनालयमश्नुते .. 13.. प्रमादो ब्रह्मनिष्ठायां न kartavyaJ कदाचन . प्रमादो मृत्युरित्याहुर्विद्यायां ब्रह्मवादिनः .. 14.. यथापकृष्टं शैवालं क्षणमात्रं न तिष्ठति . आवृणोति तथा माया प्राज्ञं वापि पराङ्मुखम् .. 15.. जीवतो यस्य कैवल्यं विदेहोऽपि स केवलः . समाधिनिष्ठतामेत्य निर्विकल्पो भवानघ .. 16.. अज्ञानहृदयग्रन्थेर्निःशेषविलयस्तदा . समाधिना विकल्पेन यदाद्वैतात्मदर्शनम् .. 17.. अत्रात्मत्वं दृढीकुर्वन्नहमादिषु संत्यजन् . उदासीनतया तेषु तिष्ठेद्घटपटादिवत् .. 18.. ब्रह्मादिस्तम्बपर्यन्तं मृषामात्रा उपाधयः . ततः पूर्णं स्वमात्मानं पश्येदेकात्मना स्थितम् .. 19.. स्वयं ब्रह्मा स्वयं विष्णुः स्वयमिन्द्रः स्वयं शिवः . स्वयं विश्वमिदं सर्वं स्वस्मादन्यन्न किंचन .. 20.. स्वात्मन्यारोपिता शेषाभासवस्तुनिरासतः . स्वयमेव परंब्रह्म पूर्णमद्वयमक्रियम् .. 21.. असत्कल्पो विकल्पोऽयं विश्वमित्येकवस्तुनि . निर्विकारे निराकारे निर्विशेषे भिदा कुतः .. 22.. द्रष्टृदर्शनदृश्यादिभावशून्ये निरामये . कल्पार्णव इवात्यन्तं परिपूर्णे चिदात्मनि .. 23.. तेजसीव तमो यत्र विलीनं भ्रान्तिकारणम् . अद्वितीये परे तत्त्वे निर्विशेषे भिदा कुतः .. 24.. एकात्मके परे तत्त्वे भेदकर्ता कथं वसेत् . सुषुप्तौ सुखमात्रायां भेदः केनावलोकितः .. 25.. चित्तमूलो विकल्पोऽयं चित्ताभावे न कश्चन . अतश्चित्तं समाधेयि प्रत्यग्रूपे परात्मनि .. 26.. अखण्डानन्दमात्मानं विज्ञाय स्वस्वरूपतः . बहिरन्तः सदानन्दरसास्वादनमात्मनि .. 27.. वैराग्यस्य फलं बोधो बोधस्योपरतिः फलम् . स्वानन्दानुभवच्छान्तिरेषैवोपरतेः फलम् .. 28.. यद्युत्तरोत्तराभावे पूर्वरूपं तु निष्फलम् . निवृत्तिः परमा तृप्तिरानन्दोऽनुपमः स्वतः .. 29.. मायोपाधिर्जगद्योनिः सर्वज्ञत्वादिलक्षणः . पारोक्ष्यशबलः सत्याद्यात्मकस्तत्पदाभिधः .. 30.. आलम्बनतया भाति योऽस्मत्प्रत्ययशब्दयोः . अन्तःकरणसंभिन्नबोधः स त्वंपदाभिधः .. 31.. मायाविद्ये विहायैव उपाधी परजीवयोः . अखण्डं सच्चिदानन्दं परं ब्रह्म विलक्ष्यते .. 32.. इत्थं वाक्यैस्तथार्थानुसन्धानं श्रवणं भवेत् . युक्त्या संभावितत्वानुसन्धानं मननं तु तत् .. 33.. ताभ्यं निर्विचिकित्सेऽर्थे चेतसः स्थापितस्य यत् . एकतानत्वमेतद्धि निदिध्यासनमुच्यते .. 34.. ध्यातृध्याने परित्यज्य क्रमाद्ध्येयैकगोचरम् . निवातदीपवच्चित्तं समाधिरभिधीयते .. 35.. वृत्तयस्तु तदानीमप्यज्ञाता आत्मगोचराः . स्मरणादनुमीयन्ते व्युत्थितस्य समुत्थिताः .. 36.. अनादाविह संसारे संचिताः कर्मकोटयः . अनेन विलयं यान्ति शुद्धो धर्मो विवर्धते .. 37.. धर्ममेघमिमं प्राहुः समाधिं योगवित्तमाः . वर्षत्येष यथा धर्मामृतधाराः सहस्रशः .. 38.. अमुना वासनाजाले निःशेषं प्रविलापिते . समूलोन्मूलिते पुण्यपापाख्ये कर्मसंचये .. 39.. वाक्यमप्रतिबद्धं सत्प्राक्परोक्षावभासिते . करामलकमवद्बोधपरोक्षं प्रसूयते .. 40.. वासनानुदयो भोग्ये वैराग्यस्य तदावधिः . अहंभावोदयाभावो बोधस्य परमावधिः .. 41.. लीनवृत्तेरनुत्पत्तिर्मर्यादोपरतेस्तु सा . स्थितप्रज्ञो यतिरयं यः सदानन्दमश्नुते .. 42.. ब्रह्मण्येव विलीनात्मा निर्विकारो विनिष्क्रियः . ब्रह्मात्मनोः शोधितयोरेकभावावगाहिनि .. 43.. निर्विकल्पा च चिन्मात्रा वृत्तिः प्रज्ञेति कथ्यते . सा सर्वदा भवेद्यस्य स जीवन्मुक्त इष्यते .. 44.. देहेन्द्रियेष्वहंभाव इदंभावस्तदन्यके . यस्य नो भवतः क्वापि स जीवन्मुक्त इष्यते .. 45.. न प्रत्यग्ब्रह्मणोर्भेदं कदापि ब्रह्मसर्गयोः . प्रज्ञया यो विजानाति स जीवन्मुक्त इष्यते .. 46.. साधुभिः पूज्यमानेऽस्मिन्पीड्यमानेऽपि दुर्जनैः . समभावो भवेद्यस्य स जीवन्मुक्त इष्यते .. 47.. विज्ञातब्रह्मतत्त्वस्य यथापूर्वं न संसृतिः . अस्ति चेन्न स विज्ञातब्रह्मभावो बहिर्मुखः .. 48.. सुखाद्यनुभवो यावत्तावत्प्रारब्धमिष्यते . फलोदयः क्रियापूर्वो निष्क्रियो नहि कुत्रचित् .. 49.. अहं ब्रह्मेति विज्ञानात्कल्पकोटिशतार्जितम् . संचितं विलयं याति प्रबोधात्स्वप्नकर्मवत् .. 50.. स्वमसङ्गमुदासीनं परिज्ञाय नभो यथा . न श्लिष्यते यतिः किंचित्कदाचिद्भाविकर्मभिः .. 51.. न नभो घटयोगेन सुरागन्धेन लिप्यते . तथात्मोपाधियोगेन तद्धर्मे नैव लिप्यते .. 52.. ज्ञानोदयात्पुरारब्धं कर्म ज्ञानान्न नश्यति . अदत्त्वा स्वफलं लक्ष्यमुद्दिश्योत्सृष्टबाणवत् .. 53.. व्याघ्रबुद्ध्या विनिर्मुक्तो बाणः पश्चात्तु गोमतौ . न तिष्ठति भिनत्त्येव लक्ष्यं वेगेन निर्भरम् .. 54.. अजरोऽस्म्यमरोऽस्मीति य आत्मानं प्रपद्यते . तदात्मना तिष्ठतोऽस्य कुतः प्रारब्धकल्पना .. 55.. प्रारब्धं सिद्ध्यति तदा यदा देहात्मना स्थितिः . देहात्मभावो नैवेष्टः प्रारब्धं त्यज्यतामतः .. 56.. प्रारब्धकल्पनाप्यस्य देहस्य भ्रान्तिरेव हि .. 57.. अध्यस्तस्य कुतस्तत्त्वमसत्यस्य कुतो जनिः . अजातस्य कुतो नाशः प्रारब्धमसतः कुतः .. 58.. ज्ञानेनाज्ञानकार्यस्य समूलस्य लयो यदि . तिष्ठत्ययं कथं देह इति शङ्कावतो जडान् . समाधातुं बाह्यदृष्ट्या प्रारब्धं वदति श्रुतिः .. 59.. न तु देहादिसत्यत्वबोधनाय विपश्चिताम् . परिपूर्णमनाद्यन्तमप्रमेयमविक्रियम् .. 60.. सद्घनं चिद्घनं नित्यमानन्दघनमव्ययम् . प्रत्यगेकरसं पूर्णमनन्तं सर्वतोमुखम् .. 61.. अहेयमनुपादेयमनाधेयमनाश्रयम् . निर्गुणं निष्क्रियं सूक्ष्मं निर्विकल्पं निरञ्जनम् .. 62.. अनिरूप्यस्वरूपं यन्मनोवाचामगोचरम् . सत्समृद्धं स्वतःसिद्धं शुद्धं बुद्धमनोदृशम् .. 63.. स्वानुभूत्या स्वयं ज्ञात्वा स्वमात्मानमखण्डितम् . स सिद्धः सुसुखं तिष्ठ निर्विकल्पात्मनात्मनि .. 64.. क्व गतं केन वा नीतं कुत्र लीनमिदं जगत् . अधुनैव मया दृष्टं नास्ति किं महदद्भुतम् .. 65.. किं हेयं किमुपादेयं किमन्यत्किं विलक्षणम् . अखण्डानन्दपीयूषपूर्णब्रह्ममहार्णवे .. 66.. न किंचिदत्र पश्यामि न शृणोमि न वेद्म्यहम् . स्वात्मनैव सदानन्दरूपेणास्मि स्वलक्षणः .. 67.. असङ्गोऽहमनङ्गोऽहमलिङ्गोऽहं हरिः . प्रशान्तोऽहमनन्तोऽहं परिपूर्णश्चिरन्तनः .. 68.. अकर्ताहमभोक्ताहमविकारोऽहमव्ययः . शुद्ध बोधस्वरूपोऽहं केवलोऽहं सदाशिवः .. 69.. एतां विद्यामपान्तरतमाय ददौ . अपान्तरतमो ब्रह्मणे ददौ . ब्रह्मा घोराङ्गिरसे ददौ . घोराङ्गिरा रैक्वाय ददौ . रैक्वो रामाय ददौ . रामः सर्वेभ्यो भूतेभ्यो ददावित्येतन्निर्वाणानुशासनं वेदानुशासनं वेदानुशासनमित्युपनिषत् .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM तत्सत् .. इति अध्यात्मोपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}