अद्वैतभावनोपनिषत्

अद्वैतभावनोपनिषत्

अद्वैतभावनां वक्ष्ये श‍ृणुष्व कमलानने। यस्य विज्ञानमात्रेण भवेद्गङ्गाधरः स्वयम्॥ अहं स्त्री । पुरुषोऽहम् । सदाशिवोऽहम् । परमप्रकृत्योऽहम् । var परमप्रकृतिरहम् । परमपुरुषोऽहम् । नादोऽहम् । बिन्दुरहम् । कलाश्चाहम् । शब्दब्रह्माहम् । क्रियायागोऽहम् । ब्रह्माहम् । विष्णुरहम् । सौरोऽहम् । ब्राह्मोऽहम् । वैष्णवोऽहम् । शिवाऽहम् । नानाशक्त्यहम् । असुरोऽहम् । सुरोऽहम् । उच्चाररहितोऽहम् । विद्याऽहम् । वेदाश्चाहम् । वेदशाखिनश्चाहम् । वेदक्रियाऽहम् । var वेदसाक्षिणश्चाहम् कर्मयोगोऽहम् । धर्मकर्मोऽहम् । पिताऽहम् । माताऽहम् । पुत्रोऽहम् । गुरुरहम् । आचार्योऽहम् । आगमोऽहम् । रामायणोऽहम् । महाभागवतोऽहम् । महाभारतोऽहम् । श्रीभागवतोऽहम् । श्रुतिशास्त्राण्यहम् । मन्त्रोऽहम् । मन्त्रार्थोऽहम् । स्तवोऽहम् । कवचोऽहम् । अहं सहस्रनामानि । अहं गायत्री । बीजान्यहम् । कूटाक्षरोऽहम् । त्र्यक्ष्रोऽहम् । पञ्चाशन्मातृकाऽहम् । पञ्चभूतान्यहम् । पञ्चमहाभूतान्यहम् । तत्त्वान्यहम् । स्थूलोऽहम् । सूक्ष्मोऽहम् । कुलाकुलाश्चाऽहम् । कुलाचलश्चाऽहम् । प्रमाणादि षोडशपदार्थोऽहम् । ऋषयश्चाऽहम् । मुनयश्चाऽहम् । लक्ष्मीरहम् । स्त्रियोऽहम् । श्रियोऽहम् । प्रियोऽहम् । गौर्यहम् । भूतोऽहम् । कुष्माण्डोऽहम् । प्रेतोऽहम् । लोकपालाश्चाऽहम् । ग्रहाश्चाऽहम् । दिग्गजाश्चाऽहम् । दशदिशोऽहम् । ऊर्ध्वोऽहम् । अधोऽहम् । चतुर्दशभुवनान्यहम् । तत्स्थोऽहम् । तदसम्प्रदर्च्चाश्रद्धानन्तरम् । तदहं सम्प्रकुर्यात् । जपेन्मन्त्रं विधानेन सङ्ख्यां कुर्वन् विधानतः । न दोषो मानसे जापे इत्याह भगवान् शिवः ॥ इति सदाशिवप्रणीतं अद्वैतभावं समाप्तम् । Encoded Vineet Menon mvineetmenon at gmail.com Proofread by Vineet Menon, anonymous456an at gmail.com
% Text title            : advaitabhAvanopaniShat
% File name             : advaitabhAvanopaniShat.itx
% itxtitle              : advaitabhAvanopaniShat (sadAshivendravirachitA)
% engtitle              : advaitabhAvanopaniShat
% Category              : upanishhat, sadAshivabrahmendra, upanishad
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : sadAshiva
% Language              : Sanskrit
% Subject               : philosophy/hinduism/religion
% Transliterated by     : Vineet Menon mvineetmenon at gmail.com
% Proofread by          : Vineet Menon, anonymous456an at gmail.com
% Latest update         : June 16, 2017
% Send corrections to   : (sanskrit at cheerful dot c om)
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org