% Text title : aitareyopaniShat % File name : aitareya.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic Rishis % Transliterated by : Premraj Ware % Proofread by : Premraj Ware, NA % Description-comments : 8/108; RigVeda, Mukhyopanishad % Latest update : December 28, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Aitareyopanishad Sasvara ..}## \itxtitle{.. aitareyopaniShad sasvarA ..}##\endtitles ## || OM || OM वाङ्मे\` मन\'सि\` प्रति\'ष्ठिता\` मनो\' मे\` वाचि\` प्रति\'ष्ठितमा\`विरा\`वीर्म\' एधि वे\`दस्य म\` ANI\"स्थः श्रु\`तं मे\` मा प्रहा\'सीर\`नेना\`धीते\'नाहोरा\`त्रान् सन्द\'धाम्यृ\`तं व\'दिष्यामि स\`त्यं व\'दिष्यामि\` तन्माम\'वतु\` तद्व\`क्तार\'मव\`त्वव\'तु\` मामव\'तु व\`क्तार\`मव\'तु व\`क्तारम्\" ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ अथ ऋग्वेदीयैतरेयोपनिषत् । अथ प्रथमोऽध्यायः । \section{atha prathamaH khaNDaH} आत्मा वा इदमेक एवा\"ग्र आसीन्नान्यत्किञ्च\'न मि\`षत् । स ईक्षत लोकान्नु सृ\'जा i\`ति ॥ 1॥ स i\`मांल्लोकानसृजत । अम्भो मरीचीर्मरमा\"पोऽदोऽम्भः परेण दि\`वं द्यौः प्रतिष्ठा\".अन्तरि\'क्षं मरीच\`यः । पृ\`थिवी मरो या a\`धस्तात्ता A\`पः ॥ 2॥ स ईक्षतेमे नु लोका लोकपालान्नु सृ\'जा i\`ति । सोऽद्भ्य एव पुरुषं समुद्धृत्या\"मूर्च्छ\`यत् ॥ 3॥ तमभ्य\'तपत्तस्याभितप्तस्य मुखं निर\'भि\`द्यत यथाऽण्डम् । मुखाद्वाग्वाचो\".अग्निर्नासिके निर\'भिद्येतां नासिकाभ्यां प्रा\`णः प्रा\`णाद्वा\`युरक्षिणी निर\'भिद्येताम\`क्षीभ्यां चक्षु\`श्चक्षुष\' आदि\`त्यः क\`र्णौ निर\'भिद्येतां कर्णाभ्यां श्रोत्रं\` श्रोत्रद्दिश\`स्त्वङ् निर\'भिद्यत त्वचो लोमानि लोमभ्य ओषधिवनस्पतयो हृ\`दयं निर\'भिद्यत हृ\`दयान्मनो मनसश्च\`न्द्रमा नाभिर्निर\'भिद्यत ना\`भ्या अपानोऽपानान्मृ\`त्युः शिश्नं निर\'भिद्यत शिश्ना\`द्रेतो\" रेत\'स A\`पः ॥ 4॥ ॥ इति प्रथमः खण्डः ॥ \section{atha dvitIyaH khaNDaH} ता e\`ता दे\`वताः सृ\`ष्टा a\`स्मिन्महत्यर्णवे प्रापतंस्तमशनायापिपासाभ्याम\"न्ववार्जत् । ता एनमब्रुवन्नायतनं नः प्र\'जानी\`हि य\`स्मिन्प्रतिष्ठिता a\`न्नम\'दामेति ॥ 1॥ ताभ्यो गामानयत्ता अब्रुवन्न वै नोऽयम\'लमि\`ति । ताभ्योऽश्वमानयत्ता अब्रुवन्न वै नोऽयम\'लमि\`ति ॥ 2॥ ताभ्यः पुरुषमानयत्ता अब्रुवन् सुकृतं\" बते\`ति पुरुषो वाव\' सुकृतम् । ता अब्रवीद्यथाऽऽदयतनं प्रवि\'शते\`ति ॥ 3॥ a\`ग्निर्वाग्भूत्वा मुखं\" प्राविशद्वा\`युः प्राणो भूत्वा नासिके\" प्राविशदादित्यश्चक्षुर्भूत्वाऽक्षिणी\" प्राविशाद्दिशः\' श्रोत्रं भूत्वा कर्णौ\" प्राविशन्नोषधिवनस्पतयो लोमा\"नि भूत्वा त्वचं\" प्राविशंश्च\`न्द्रमा मनो भूत्वा हृदयं\" प्राविशन्मृ\`त्युरपानो भूत्वा नाभिं\" प्राविशदापो रेतो भूत्वा शिश्नं\" प्राविशन् ॥ 4॥ तमशनायापिपासे अब्रूतामावाभ्यामभिप्रजानीही\`ति । स ते अब्रवीदेतास्वेव वां देवतास्वाभ\'जाम्ये\`तासु भागिन्न्यौ क\'रोमी\`ति । तस्माद्यस्यै कस्यै च दे\`वतायै हविर्गृ\`ह्यते भागिन्यावेवास्यामशनायापिपा\"से भ\`वतः ॥ 5॥ ॥ इति द्वितीय खण्ड ॥ \section{atha tR^itIyaH khaNDaH} स ईक्षतेमे नु लोकाश्च लोकपालाश्चान्नमेभ्यः सृ\'जा i\`ति ॥ 1॥ सोऽपोभ्य\'तपत्ताभ्योऽभितप्ताभ्यो मूर्तिर\'जाय\`त यो वै सा मूर्तिरजायताऽन्नं वै\` तत् ॥ 2॥ तदेतदभिसृष्टं पराङत्यजिघांसत्तद्वा\`चा जिघृक्षत्त\`न्ना शक्नोद्वा\`चा ग्र\'हीतुम् । स यद्धैनद्वा\`चाऽग्रहैष्यद\`भिव्याहृत्य है\`वान्न\'मत्र\`प्स्यत् ॥ 3॥ तत्प्रा\`णेनाजिघृक्षत्त\`न्नाशक्नोत् प्रा\`णेन ग्र\'हीतुम् । स यद्धैनत्प्रा\`णेनाग्र\'हैष्यद\`भिप्राण्य है\`वान्न\'मत्र\`प्स्यत् ॥ 4॥ तच्च\`क्षुषाऽजिघृक्षत्त\`न्नाशक्नोच्च\`क्षुषा ग्र\'हीतुम् । स यद्धैनच्च\`क्षुषाऽग्र\'हैष्यद् दृ\`ष्ट्वा हैवान्न\'मत्र\`प्स्यत् ॥ 5॥ तच्छ्रो\`त्रेणाजिघृक्षत्त\`न्नाशक्नोच्छ्रो\`त्रेण ग्र\'हीतुम् । स यद्धैन\`च्छ्रोत्रेणाग्रहैष्यच्छ्रु\`त्वा है\`वान्न\'मत्र\`प्स्यत् ॥ 6॥ तत्त्व\`चाऽजिघृक्षत्त\`न्नाशक्नोत् त्व\`चा ग्र\'हीतुम् । स यद्धैनत्व\`चाऽग्रहैष्यत्स्पृ\`ष्ट्वा है\`वान्न\'मत्र\`प्स्यत् ॥ 7॥ तन्म\`नसाऽजिघृक्षत्तन्नाशक्नोन्म\`नसा ग्र\'हीतुम् । स यद्धैनन्म\`नसाऽग्रहैष्यद्धया\`त्वा है\`वान्न\'मत्र\`प्स्यत् ॥ 8॥ तच्छि\`श्नेनाजिघृक्षत्त\`न्नाशक्नोच्छि\`श्नेन ग्र\'हीतुम् । स यद्धैनच्छि\`श्नेनाग्रहैष्यद्वि\`सृज्य है\`वान्न\'मत्रप्स्यत् ॥ 9॥ तद\`पानेनाजिघृक्षत्त\`दावयत् । स एषोऽन्नस्य ग्रहो यद्वायुरन्नमायुर्वा e\`ष य\`द्वायुः ॥ 10॥ स ईक्षत कथं न्विदं मदृते स्यादि\`ति स ईक्षत कतरेण प्रपद्या i\`ति । स ईक्षत यदि वा\`चाऽभिव्याहृतं यदि प्रा\`णेनाभिप्राणितं यदि च\`क्षुषा दृ\`ष्टं यदि श्रो\`त्रेण श्रु\`तं यदि त्व\`चा स्पृ\`ष्टं यदि म\`नसा ध्या\`तं यद्य\`पानेनाभ्यपानितं यदि शि\`श्नेन विसृष्टमथ को\".अहमि\`ति ॥ 11॥ स एतमेव सीमानं विदर्यैतया द्वाराप्रा\"प\`द्यत । सैषा विदृतिर्ना\`म द्वास्तदेतन्नान्दनं तस्य त्रय आवसथास्त्रयः\' स्व\`प्ना a\`यमावसथोऽयमावसथोऽयमावस\'थ i\`ति ॥ 12॥ स जातो भूतान्यभिव्यै\`ख्यत् किमिहान्यं वावदिषदि\`ति । स एतमेव पुरुषं ब्रह्म ततममपश्यदिदमद\'र्शमहो ॥ 13॥ तस्मादिदन्द्रो नामेदन्द्रो ह वै नाम । तमिद\"न्द्रं सन्तमिन्द्रमि\'त्याच\`क्षते प\`रोक्षे\"ण । प\`रोक्षप्रि\'या इव हि दे\`वाः परोक्षप्रिया इव\' हि देवाः ॥ 14॥ ॥ इति तृतीयः खण्डः ॥ इत्यैतरेय\-द्वितीयारण्यके चतुर्थोऽध्यायः । इति उपनिषत्सु च प्रथमोऽध्यायः । अथ द्वितीयो अध्यायः । \section{atha chaturthaH khaNDaH} पुरुषे\` ह वा अयमादि\`तो ग\'र्भो भ\`वति । यदेतद्रेतस्तदेतत्सर्वेभ्योऽङ्गेभ्यस्तेजः सम्भूतमात्मन्येवात्मानं बिभ\`र्ति तद्य\`या स्त्रियां सिञ्चत्य\`थैनज्जनयति तदस्य प्रथ\'मं ज\`न्म ॥ 1॥ तत् स्त्रियां आत्मभूयं गच्छति यथा स्वमङ्गं तथा । तस्मादेनां न हिनस्ति सास्यैतमात्मानमत्र गतं भावय\`ति ॥ 2॥ सा भावयित्री भावयितव्या\' भवति तं स्त्री गर्भ\" बिभ\`र्ति सोऽग्र एव कुमारं जन्मनोऽग्रेऽधिभावय\`ति स यत्कुमारं जन्मनोऽग्रेऽधिभावयत्यात्मानमेव तद्भावयत्येषां लोकानां सन्तत्या एवं सन्तता ही\`मे लो\`कास्तदस्य द्विती\"यं ज\`न्म ॥ 3॥ सोऽस्यायमात्मा पुण्येभ्यः कर्मभ्यः प्रति\'धीयते । अथास्याऽयामितर A\`त्मा कृतकृत्यो वयोगतः प्रइति स इतः प्रयन्नेव पुन\'र्जायते तदस्य तृती\"यं जन्म ॥ 4॥ तदु\'क्तमृ\`षिणा\- \ldq{}गर्भे\` नु सन्नन्वे\'षामवेदम\`हं दे\`वानां\` जनि\'मानि\` विश्वा\" | श\`तं मा\` पुर\` आय\'सीररक्ष\`न्नध\' श्ये\`नो ज\`वसा\` निर\'दीयमिति । (ऋग्वेदे मण्डले 4 सूक्तं 27| 1) गर्भ एवैतच्छयानो वा\`मदेव एव\'मुवा\`च ॥5॥ स एवं विद्वानस्माच्छरीरभेदादूर्ध्वसूत्क्रम्यामुष्मिन् स्वर्गे लोके सर्वान्कामानाप्त्वाऽमृतः समभव\'त्सम\`भवत् ॥ 6॥ ॥ इति चतुर्थः खण्डः ॥ इत्यैतरेयारण्यके पञ्चमोऽध्यायः । इति उपनिषत्सु द्वितीयोध्यायः समाप्तः । अथ तृतीयो अध्यायः । \section{atha pa~nchamaH khaNDaH} कोऽयमात्मेति व\`यमुपास्महे । कतरः स आत्मा । येन वा\' रूपं पश्यति येन वा\' शब्दं श{}ऋणोति येन वा\' गन्धानाजिघ्रति येन वा\' वाचं व्याकरोति येन वा\' स्वादु चास्वादु च वि\'जाना\`ति ॥ 1॥ यदेतद् हृदयं मनश्चैतत्संज्ञानमाज्ञानं विज्ञानं प्रज्ञानं मेधा दृ\`ष्टिर्धृतिर्मतिर्मनीषा जूतिः स्मृतिः सङ्कल्पः क्रतुरसुः कामो व\'श i\`ति । सर्वाण्येवैतानि प्रज्ञानस्य नामधेयानि\' भव\`न्ति ॥ 2॥ e\`ष ब्रह्मैष इन्द्र e\`ष प्रजापतिरेते स\`र्वे देवा इमानि च पञ्च महाभूतानि पृथिवी वायुराकाश आपो ज्योतींषीत्येतानीमानि च क्षु\`द्रमिश्राणीव बीजानीतराणि चेतराणि चाण्डजानि च जरायुजानि च स्वेदजानि चोद्भिज्जानि चाश्वा गावः पुरुषा हस्तिनो यत्किञ्चेदं प्राणि जङ्गमं च पतत्रि च यच्च स्थावरं सर्वं तत्प्र\`ज्ञानेत्रं प्र\`ज्ञाने\" प्रतिष्ठितं प्र\`ज्ञाने\"त्रो लो\`कः प्र\`ज्ञा प्रति\`ष्ठा प्रज्ञा\"नं ब्रह्म ॥ 3॥ स e\`तेन प्राज्ञेनात्मनाऽस्माल्लोकादुत्क्रम्यामुष्मिन्स्वर्गे लोके सर्वान्कामानाप्तवाऽमृतः समभव\'त्सम\`भवदित्योम् ॥ 4॥ ॥ इति पञ्चमः खण्डः ॥ इत्यैतरेयाण्यके षष्ठोऽध्यायः । इति उपनिषत्सु तृतीयोऽध्यायः । OM वाङ्मे\` मन\'सि\` प्रति\'ष्ठिता\` मनो\' मे\` वाचि\` प्रति\'ष्ठितमा\`विरा\`वीर्म\' एधि वे\`दस्य म\` ANI\"स्थः श्रु\`तं मे\` मा प्रहा\'सीर\`नेना\`धीते\'नाहोरा\`त्रान् सन्द\'धाम्यृ\`तं व\'दिष्यामि स\`त्यं व\'दिष्यामि\` तन्माम\'वतु\` तद्व\`क्तार\'मव\`त्वव\'तु\` मामव\'तु व\`क्तार\`मव\'तु व\`क्तारम्\" ॥ OM शान्ति\`H शान्ति\`H शान्ति\'H ॥ इत्यैतरेयोपनिषत्सम्पूर्णा । ## Encoded and proofread by Premraj Ware \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}