आत्मपूजोपनिषत्

आत्मपूजोपनिषत्

ॐ तस्य निश्चिन्तनं ध्यानम् । सर्वकर्मनिराकरणमावाहनम् । निश्चलज्ञानमासनम् । समुन्मनीभावः पाद्यम् । सदामनस्कमर्घ्यम् । सदादीप्तिराचमनीयम् । वराकृतप्राप्तिः स्नानम् । सर्वात्मकत्वं दृश्यविलयो गन्धः । दृगविशिष्टात्मानः अक्षताः । चिदादीप्तिः पुष्पम् । चिदाग्निस्वरूपं धूपः । सूर्यात्मकत्वं दीपः । var चिदादित्यस्वरूपं दीपः परिपूर्णचन्द्रामृतरसैकीकरणं नैवेद्यम् । निश्चलत्वं प्रदक्षिणम् । सोऽहंभावो नमस्कारः । परमेश्वरस्तुतिर्मौनम् । सदासन्तोषो विसर्जनम् । एवं परिपूर्णराजयोगिनः सर्वात्मकपूजोपचारः स्यात् । सर्वात्मकत्वं आत्माधारो भवति । सर्वनिरामयपरिपूर्णोऽहमस्मीति मुमुक्षूणां मोक्षैकसिद्धिर्भवति ॥ इत्युपनिषत् ॥ ॥ इति आत्मपूजोपनिषत् समाप्ता॥ Encoded by Sharad Chandarana kandarp12003 at yahoo.com
% Text title            : AtmapujA Upanishad
% File name             : atmapujopanishad.itx
% itxtitle              : AtmapUjopaniShat (sAmAnya)
% engtitle              : AtmapUjopaniShat
% Category              : upanishhat
% Location              : doc_upanishhat
% Sublocation           : upanishhat
% Author                : Vedic Tradition
% Language              : Sanskrit
% Subject               : philosophy/religion/hinduism
% Transliterated by     : Sharad Chandarana kandarp12003 at yahoo.com
% Proofread by          : Sharad Chandarana kandarp12003 at yahoo.com
% Description-comments  : Atmapujopanishad from the book @@108 Upanishad@@ compiled Pandit ShriRam Sharma Acharya. The book has Sanskrit text and Hindi translation, and is published by BrahmaVarchas in Haridwar (UP), India (published in samvat 2055).
% Indexextra            : (Osho, English, Hindi, Audio)
% Latest update         : January 31, 2005, November 7, 2015
% Send corrections to   : sanskrit at cheerful dot c om
% Site access           : https://sanskritdocuments.org

This text is prepared by volunteers and is to be used for personal study and research. The file is not to be copied or reposted for promotion of any website or individuals or for commercial purpose without permission. Please help to maintain respect for volunteer spirit.

BACK TO TOP
sanskritdocuments.org