% Text title : guhyakAlyupAniShat % File name : guhyakAlyupAniShat.itx % Category : upanishhat, devii, devI, upanishad, dashamahAvidyA % Location : doc\_upanishhat % Proofread by : Kasturi navya sahiti kasturinsahiti at gmail.com % Description-comments : aprakAshitA upaniShadaH % Latest update : March 20, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Guhyakali Upanishad ..}## \itxtitle{.. guhyakAlyupAniShat ..}##\endtitles ## atharvavedamadhye tu शाखा मुख्यतमा हि षट् । स्वयम्भुवा याः कथिताः पुत्रायाथर्वणे पुरा ॥ 1॥ तासु गुह्योपनिषदस्तिष्ठन्ति वरवर्णिनि । नामानि शृणु शाखानां तत्राद्या वारतन्तवी ॥ 2॥ मौञ्जायनी द्वितीया तु तृतीया तार्णबैन्दवी । चतुर्थी शौनकी प्रोक्ता पञ्चमी पैप्पलादिका ॥ 3॥ षष्ठी सौमन्तवी ज्ञेया सारात् सारतमा इमाः । गुह्योपनिषदो गृढाः सन्ति शाखासु षट्स्वपि ॥ 4॥ ता एकीकृत्य सर्वास्तु मयाऽस्यां विनिवेशिताः । संहितायां साधकानामुद्धाराय वरानने ॥ 5॥ तास्ते वदामि यत प्रोक्तं ध्यानं कुर्वन्ति देवताः । विराट्ध्यानं हि तज्ज्ञेयं महापातकनाशनम् ॥ 6॥ ब्रह्माण्डाद्बहिरूर्ध्वं हि महत्तत्त्वमहङ्कृतिः । रूपाणि पञ्च तन्मात्राः पुरुषः प्रकृरतिर्नव ॥ 7॥ महापातालपादान्तलम्बा तस्या जयं स्मरेत् । व्ब्रह्माण्डार्धं कपालं हि शिरस्तम्या विभावयेत् ॥ 8॥ देवलोको ललाटं च पट्विंशल्लक्षयोजनम् । मेरुः समिन्तदण्डोऽम्या ग्रहरत्नसमाकुलः ॥ 9॥ अन्तर्वीथी नागवीथी भ्रुवावम्याः प्रकीर्तिते । शिवलोकश्च वैकुण्ठलोकः कर्णावुभौ मतौ ॥ 10॥ लोहितं तिलकं ध्यायेन्नासा मन्दाकिनी तथा । चक्षुषी चन्द्रसूर्यौ च पक्ष्माणि किरणास्तथा ॥ 11॥ गण्डौ न्यातां तपोलोकसत्यलोकौ यथाक्रमम् । जनोलोकमहर्लोकौ कपोलौ परिकीर्तितौ ॥ 12॥ स्यातां हिमाद्रिकौमासौ तम्यां देव्यास्तु कृण्डले । स्वर्लोकश्च भुवर्लोको देव्या ओष्ठाधरौ मतौ ॥ 13॥ दिक्पतीनां ग्रहाणां च लोकाश्चाथ रदावली । गन्धर्वसिद्धसाध्यानां पितृरकिन्नररक्षसाम् ॥ 14॥ पिशाचयक्षाप्सरसां मरीचीयायिनां तथा । विद्याधराणामाज्योष्मपाणां सोमैकपायिनाम् ॥ 15॥ सप्तर्षीणां ध्रुवस्यापि लोका ऊर्ध्वरदावली । मुखं च रोदसी ज्ञेयं द्यौर्लोकश्चिबुकं तथा ॥ 16॥ ब्रह्मलोको गलः प्रोक्तो वायव प्राणरूपिणः । वनस्पतय ओषध्यो लोमानि परिचक्षते ॥ 17॥ विद्युद्दृष्टिरहोरात्रं निमेषोन्मेषसंज्ञकम् । विश्वं तु हृदयं प्रोक्तं पृथिवी पाद उच्यते ॥ 18॥ तलं तलातलं चैव पातालं सुतलं तथा । रसातलं नागलोकाः पादाङ्गुल्यः प्रकीर्तिताः ॥ 19॥ वेदा वाचः स्यन्दमाना नदा नद्योऽमिता मताः । कलाः काष्ठा मुहूर्ताश्च ऋतवोऽयनमेव च ॥ 20॥ पक्षा मासास्तथा चाब्दाश्चत्वारोऽपि युगाः प्रिये । कफोणिर्मणिबन्धश्च तदूरुकटिबन्धनाः ॥ 21॥ प्रपदाश्च स्फिचश्चैव सर्वाङ्गानि प्रचक्षते । वैश्वानरः कालमृत्युर्जिह्वात्रयमिदं स्मृतम् ॥ 22॥ आब्रह्मस्तम्बपर्यन्तं तनुमस्याः प्रचक्षते । प्रलयो भोजने कालस्तृप्तिस्तेन च नासिका ॥ 23॥ ज्ञेयः पार्श्वपरीवर्तो महाकल्पान्तरोद्भवः । विराड्रूपवोस्य ते ध्यानमिति संक्षेपतोऽर्पितम् ॥ 24॥ तस्याः स्वरूपविज्ञानं सपर्या परिकीर्तिता । तदेव हि श्रुतिप्रोक्तमवधारय पार्वति ॥ 25॥ यथोर्णनाभिः सूत्राणि सृजत्यपि गिलत्यपि । यथा पृथिव्यामोषध्यः सम्भवन्ति गिलन्त्यपि ॥ 26॥ पुरुषात् केशलोमानि जायन्ते च क्षरनत्यपि । उत्पद्यन्ते विलीयन्ते तथा तस्यां जगत्यपि ॥ 27॥ ज्वलतः पावकाद्यद्वत् स्फुलिङ्गाः कोटिकोटिशः । निर्गत्य च विनश्यन्ति विश्वं तस्यास्तथा प्रिये ॥ 28॥ ऋचो यजूंषि सामानि दीक्षा यज्ञाः सदक्षिणाः । अध्वर्युर्यजमानश्च भुवनानि चतुर्दश ॥ 29॥ ब्रह्मविष्ण्वादिका देवा मनुष्याः पशवो यतः । प्राणापानौ व्रीहयश्च सत्यं श्रद्धा विधिस्तपः ॥ 30॥ समुद्रा गिरयो नद्यः सर्वे स्थावरजङ्गमाः । विसृज्येमानि सर्गादौ त्वं प्रकाशयसे ततः ॥ 31॥ जङ्गमानि विधायान्धे विशत्यप्रतिभूतकम् । नवद्वारं पुरं कृत्वा गवाक्षाणीन्द्रियाण्यपि ॥ 32॥ सा पश्यत्यत्ति वहति स्पृशति क्रीडतीच्छति । शृणोति जिघ्रति तथा रमते विरमत्यपि ॥ 33॥ तया मुक्तं पुरं तद्धि मतमित्यभिधीयते ॥ 34॥ ये तपः क्षीणदोषास्ते नैव पश्यन्ति भाविताम् । ज्योतिर्मयीं शरीरेऽन्तिर्ध्यायमानां महात्मभिः ॥ 35॥ बृहच्च तद्दिव्यमचिन्त्यरूपं सूक्ष्माच्च तत् सूक्ष्मतरं विभाति । दूरात् सुदूरे तदिहास्ति किञ्चित् पश्येत्त्विहैतन्निहितं गुहायाम् ॥ 36॥ न चक्षुषा गृह्यते नापि वाचा नान्यैर्योगैर्न हि सा कर्मणा वा । ज्ञानप्रसादेन विशुद्धसत्त्वः ततस्तु तां पश्यति निष्कलां च ॥ 37॥ यथा नद्यः स्यन्दमानाः समुद्रे गच्छन्त्यस्तं नामरूपे विहाय । तथा विद्वान् नामरूपाद्विमुक्तः परात् परां जगदम्बामुपैति ॥ 38॥ सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति । यदिच्छन्तो ब्रह्मचर्यं चरन्ति तत्ते पदं सङ्ग्रहेण ब्रवीमि ॥ 39॥ सैवैतत् । एषैवालम्बनं श्रेष्ठं सैषैवालम्बनं परम् । एषैवालम्बनं ज्ञात्वा ब्रह्मलोके महीयते ॥ 40॥ इन्द्रियेभ्यः परा ह्यर्था ह्यर्थेभ्यश्च परं मनः । मनसस्तु परा बुद्धिर्बुद्धेरात्मा महान् परः ॥ 41॥ महतः परमव्यक्तमव्यक्तात् पुरुषः परः । पुरुषात्तु परा देवी सा काष्ठा सा परा गतिः ॥ 42॥ यथोदकं गिरौ सृष्टं समुद्रेषु विधावति । एवं धर्मान् पृथक पश्यंस्तामेवानुविधावति ॥ 43॥ एका गुह्या सर्वभूतान्तरात्मा एक रूपं बहुधा या करोति । तामात्मस्थां येऽनुपश्यन्ति धीराः तेषां सुखं शाश्वतं नेतरेषाम् ॥ 44॥ न तत्र सूर्यो भाति न चन्द्रतारकं नेमा विद्युतो भान्ति कुतोऽयमग्निः । तामेव भान्तीमनुभाति सर्वं तस्या भासा सर्वमिदं विभाति ॥ 45॥ यस्याः परं नापरमस्ति किञ्चित् यस्या नाणीयो न ज्यायोऽस्ति किञ्चित् । वृक्ष इव स्तब्धा दिवि तिष्ठत्येका यदन्तः पूर्णामवगत्य पूर्णः ॥ 46॥ सर्वाननशिरोग्रीवा सर्वभूतगुहाशया । सर्वत्रस्था भगवती तस्मात् सर्वगता शिवा ॥ 47॥ सर्वतः पाणिपादान्ता सर्वतोऽक्षिशिरोमुखा । सर्वतः श्रुतिमत्येषा सर्वमावृत्य तिष्ठति ॥ 48॥ सर्वेन्द्रियगुणाभासा सर्वेन्द्रियविवर्जिता । सर्वेषां प्रभुरीशानी सर्वेषां शरणं सुहृत् ॥ 49॥ नवद्वारे पुरे देवी हंसी लीलायतां बहिः । ध्येया सर्वस्य लोकस्य स्थावरस्य चरस्य च ॥ 50॥ अपाणिपादा जननी ग्रहीत्री पश्यत्यचक्षुः सा श्रुणोत्यर्णा । सा वेत्ति वेद्यं न च तस्यास्तु वेत्ता तामाहुरग्र्यां महतीं महीयसीम् ॥ 51॥ सा चैवाग्निः सा च सूर्यः सा वायुः सा च चन्द्रमा । सा चैव शुकः सा ब्रह्म सा चापः सा प्रजापतिः । सा चैव स्त्री सा च पुमान् सा कुमारः कुमारिका ॥ 52॥ ऋचो अक्षरे परमे व्योमन् यस्यां देवा अधिरुद्रा निषेदुः । यस्तां न वेद किमृचा करिष्यति ये तां विदुस्तु इमे समासते ॥ 53॥ छन्दांसि यज्ञाः क्रतवो व्रतानि भृतं भव्यं यच्च वेदा वदन्ति । सर्वं देवी सृजते विश्वमेतत् तस्याश्चान्यो मायया सन्निरुद्धः ॥ 54॥ मायां तु प्रकृतिं विद्यात् प्रभुं तस्या महेश्वरीम् । अस्या अवयवैः सूक्ष्मैर्व्याप्तं सर्वमिदं जगत् ॥ 55॥ या देवानां प्रभवा चोद्भवा च विश्वाधिपा सर्वभूतेषु गूढा । हिरण्यगर्भं जनयामास पूर्वं सा नो बुद्ध्या शुभया संयुनक्तुम् ॥ 56॥ सूक्ष्मातिसूक्ष्मं सलिलस्य मध्ये विश्वस्य स्रष्ट्रीमनेकाननाख्याम् । विश्वस्य चैकां परिवेष्टयित्रीं ज्ञात्वा गुह्यां शान्तिमत्यन्तमेति ॥ 57॥ सा ह्येव काले भुवनस्य गोप्त्री विश्वाधिपा सर्वभूतेषु गूढा । यम्यां मुक्ता ब्रद्मर्षयोऽपि देवाः ज्ञात्वा तां मुत्युपाशाञ्छिनत्ति ॥ 58॥ घृतात् परं मण्डमिवातिसूक्ष्मं ज्ञात्वा कालीं सर्वभूतेषु गूढाम् । कल्पान्ते वै सर्वसंहारकत्रीं ज्ञात्वा गुह्यां मुच्यते सर्वपापैः ॥ 59॥ एषा देवी विश्वयोनिर्महात्मा सदा जनानां हृदि सन्निविष्टा । हृदा मनीषा मनसाभिकॢप्ता ये तां विदुरमृतास्ते भवन्ति ॥ 60॥ यदा तमस्तत्र दिवा न रात्रिः न सन्न चासद्भगवत्येव गुह्या । तदक्षरं तत्सवितुर्वरेण्यं प्रज्ञा च तस्याः प्रसृता परा सा ॥ 61॥ नैनामूर्ध्वं न तिर्यक् च न मध्यं परिजग्रभत् । न तस्याः प्रतिमाभिश्च तस्या नाम महद्यशः ॥ 62॥ न सन्दृशे तिष्ठति ल्रूपमस्याः न चक्षुषा पश्यति कश्चिदेनाम् । हृदा मनीषा मनसाभिकॢप्तां य एनां विदुरमृतास्ते भवन्ति ॥ 63॥ भूयश्च सृष्ट्वा त्रिदशानथेशी सर्वाधिपत्यं कुरुते भवानी । सर्वा दिशश्चोर्ध्वमधश्च तिर्यक् प्रकाशयन्ती भ्राजते गुह्यकाली ॥ 64॥ नैव स्त्री न पुमानेषा नैव चेयं नपुंसका । यद्यच्छरीरमादत्ते तेन तेनैव युज्यते ॥ 65॥ धर्मावहां पापनुदां भगेशीं ज्ञात्वात्मस्थाममृतां विश्वमातरम् । तामीश्वराणां परमां महेश्वरीं तां देवतानां परदेवतां च । पतिं पतीनां परमां पुरस्तात् विद्यावतां गुह्यकालीं मनीषाम् ॥ 66॥ तस्या न कार्यं करणं च विद्यते न तत्समा चाप्यधिका च दृश्यते । परास्याः शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च ॥ 67॥ कश्चिन्न तस्याः पतिरस्ति लोके न चेशिता नैव तस्याश्च लिङ्गम् । सा कारणं कारणकारणाधिपा नास्याश्च कश्चिज्जनिता न चाधिपः ॥ 68॥ एका देवी सर्वभूतेषु गूढा व्याप्नोत्येतत् सर्वभूतान्तरस्था । कर्माध्यक्षा सर्वभूताधिवासा साक्षिण्येपा केवला निर्गुणा च ॥ 69॥ वशिन्येका निष्कियाणां बहूनां एकं बीजं बहुधा या करोति । नानारूपा दशवक्त्रं विधत्ते नानारूपान् या च बाहून् बिभर्ति ॥ 70॥ नित्या नित्यानां चेतना चेतनानां एका बहूनां विदधाति कामान् । तत्कारणं साङ्ख्ययोगाधिगम्यं ज्ञात्वा देवीं मुच्यते सर्वपाशैः ॥ 71॥ या वै विष्णुं पालने सन्नियुङ्क्ते रुद्रं देवं संहृतौ चापि गुह्या । तां वै देवीमात्मबुद्धिप्रकाशां मुमुक्षुर्वै शरणमहं प्रपद्ये ॥ 72॥ निष्कला निष्क्रियां शान्तां निरवद्यां निरञ्जनाम् । बह्वाननकरां देवीं गुह्यामेकां समाश्रये ॥ 73॥ इयं हि गुह्योपनिषत् सुगृढा यस्या ब्रह्मा देवता विश्वयोनिः । एतां जपंश्चान्वहं भक्तियुक्तः सत्यं सत्यं ह्यमृरतः सम्बभूव ॥ 74॥ वेदवेदान्तयोर्गुह्यं पुराकल्पे प्रचोदितम् । नाप्रशान्ताय दातव्यं नाशिष्याय च वै पुनः ॥ 75॥ यस्य देव्यां परा भक्तिर्यथा देव्यां तथा गुरौ । तस्यैते कथिता ह्यर्थाः प्रकाशन्ते महात्मनः ॥ 76॥ महाकाल उवाच \- गुह्योपनिषदित्येषा गोप्यात् गोप्यतरा सदा । चतुर्भ्यश्चापि वेदेम्य एकीकृत्यात्र योजिता ॥ 77॥ उपदिष्टा च सर्गादौ सर्वानेव दिवौकसः । एवंविधं च यद्ध्यानमेवंरूपं च कीर्तितम् ॥ 78॥ सा सपर्या परिज्ञेया विधानमधुना शृणु । सोऽहमस्मीति प्रथमं सोऽहमस्मि द्वितीयकम् ॥ 79॥ तदस्स्यहं तृतीयं च महावाक्यत्रयं भवेत् । आद्यान्येतानि वाक्यानि छन्दांसि परिचक्षते ॥ 80॥ देवता गुह्यकाली च रजःसत्त्वतमोगुणाः । सर्वेषां प्रणवो बीजं हंसः शक्तिः प्रकीर्तिता ॥ 81॥ मकारश्चाप्यकारश्च ह्युकारश्चेति कीलकम् । एभिर्वाक्यत्रयैः सर्वं कर्म प्रोतं विधानतः ॥ 82॥ अनुक्षणं जपंश्चैव निश्चयः परिकीर्तितः । द्वितीयोपासकानां हि परिपाटीयमीरिता ॥ 83॥ एवं चाप्यातुरो यस्तु मनुष्यो भक्तिभावितः । विमुक्तः सर्वपापेभ्यः कैवल्यायोपकल्पते । सर्वाभिः सिद्धिभिस्तस्य किं कार्यं कमलानने ॥ 84॥ (शाक्त\-उपनिषदः) इति श्रीमहाकालसंहितायां गुह्यकाल्युपनिषत् समाप्ता । ## Proofread by Kasturi navya sahiti \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}