% Text title : itihAsopaniShat % File name : itihAsopaniShat.itx % Category : upanishhat, vedanta % Location : doc\_upanishhat % Proofread by : Sunder Hattangadi sunderh at hotmail.com % Description-comments : aprakAshitA upaniShadaH % Latest update : October 18, 2017 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. itihAsopaniShat ..}## \itxtitle{.. itihAsopaniShat ..}##\endtitles ## OM वृषादर्विकुल{\m+} ह वै शिबिकुलं बभूव । तस्यायमितिहासः कुलविद्या बभूव । तद्यो ह स्मेममधीते स ह स्मै राजा भवति । स किञ्चित्प्राप्यान्तर्हितः । सोऽब्रवीत् । यो मामितिहास ग्राहयेत् । वरमस्मै दद्यामिति । ततो ब्राह्मणः संयोगं संयुयुजे । तमादित्यात् पुरुषो भास्करवर्णो निष्क्रम्य स एनं ग्राहयाञ्चकार । तमपृच्छत् । कोऽसीति वा वृषादर्विरिति । तस्माद्य इममितिहासमधीते । आदित्यलोके स कामचारो भवति । तस्माद्य इममितिहासमुपनीतो माणवको गृह्णीयात् । गृहीत्वाऽथ ब्राह्मणाञ्छ्रावयेत् । मेधावी भवेत् । वर्षशतं च जीवेत् । षडङ्गं च वेदमवाप्नुयात् । तस्माद्य इममितिहासं पठन् पितृभ्य उदकाञ्जलिं दद्यात् । अपूपकूला नद्यः सर्पिष्पायसकर्दमा उपतिष्ठेरन् । तस्माद्य इममितिहासं पठन् पितृभ्यः श्राद्धं दद्यात् । तद्यथा स्थूलया गयाश्राद्धं कृतं भवेत् । स्वधा सह पितॄणाम् । एवमस्य पितॄणामनन्ता तृप्तिर्भवति । य एवं वेद । सोऽयमितिहासः धन्यः पुण्यः पुत्रीयः पशव्य आयुष्यः स्वर्ग्यः । सार्वकालिकसर्वभयप्रमोक्षणः । नाधिभ्यो भयं भवति । न चोरेभ्यः । न रक्षोभ्यः । नाध्वनि प्रमीयते । नाप्सु प्रमीयते । नाग्नौ प्रमीयते । नाप्सु न शस्त्रेण वध्यते । नानपत्यः प्रमीयते । सायं प्रयुञ्जानो दिवसकृतं पापं नाशयति । प्रातः प्रयुञ्जानो रात्रिकृतं पापं नाशयति । सायम्प्रातः प्रयुञ्जानः पापोऽपापो भवति । पापभाजो हि श्रोॠणामनसूयावतां पापा{\m+}श्चापक्रामन्ति । एकशतं चान्ये साधव आगमाः । एतावती परिभाषा । अत ऊर्ध्वं विद्यात् । जिह्वा रसं विजानाति हृदयं वेदयत् प्रियम् । चक्षुर्दिष्टः साक्षिभागो मनसा साधु पश्यति ॥ मनसा वाचं नयति चक्षुषा मीयते जगत् । भूतस्य कर्णौ श्रोतारावन्नं प्राणेन सम्मितम् ॥ अन्नं प्राणो वृषादर्विः पर्जन्यो दत्तवान्महत् । अग्निश्च हव्यवाहनस्तदिदं गाव इद्धविः ॥ वित्तं बन्धुः प्रजातन्तुः कर्मरूपं बृहत्सखा । प्रज्ञा प्रतिष्ठा तन्तूनामिष्टापूर्ते परायणम् ॥ सत्यं वदन्त्यनृतमुद्वहन्ति क्षीरं पिबन्ति मधु ते पिबन्ति । सोमं पिबनयमृतेन सार्धं मृत्योः परस्तादमृता भवन्ति ॥ ये ब्राह्मणा ब्रह्मचर्यं चरन्त्यथो खल्वाहुर्वेदसम्मितोऽयमितिहासः ॥ धर्मं चरति नाधर्मं सत्यं वदति नानृतम् । दीर्घं पश्यति मा ह्रस्वं परं पश्यति माऽपरम् ॥ ऋचो ह यो वेद स वेद देवान् यजूंषि यो वेद स वेद यज्ञम् । सामानि यो वेद स वेद सर्वं यो मानसं वेद स वेद ब्रह्म ॥ यः क्रौद्धव्येन क्रुद्धस्तिष्ठति सौऽतिवाचं च दीक्षयति । योऽतिवाचं नयति स वै सर्वं द्विजः खलु मानसं वेदेति नः श्रुतम् ॥ तपोऽवधिः परमा ब्राह्मणस्य श्रद्धा माता पितरंसत्यमाहुः । योग आत्मा चरणमस्य बन्धुर्दमः प्रतिष्ठा विदुषो न भूमिम् ॥ दुःखं जन्म जरा दुःखं दुःखं मृत्युः पुनः पुनः । संसारमण्डलं दुःखं पच्यन्ते यत्र जन्तवः ॥ यो ब्राह्मणः पापकृत् मन्त्रकृच्च स जीवति । ब्रह्मण्यो ब्रह्मकृच्छश्वत् ब्रह्मलोके महीयते ॥ तृणानि हीच्छन्ति कुशत्वमेव वृक्षा यूपत्वं पशवश्च गोत्वम् । सर्वाः प्रजा ब्राह्मणत्वं नरेन्द्र न ब्राह्मणत्वात् परमस्ति किञ्चित् ॥ शताहावशतशरः शतशक्रऋजीषिणाम् । शतं ब्रह्म तपस्विनां कूपोऽरण्यस्य तिष्ठति ॥ ऋतेनापिहिता गुहा श्रुतेनापिहिता गुहा । स्मृतेनापिहिता गुहा शमेनापिहिता गुहा ॥ दमेनापिहिता गुहा सत्येनापिहिता गुहा । आत्मनापिहिता गुहा ब्रह्मणापिहिता गुहा ॥ ब्रह्मन्निधिं मनसा वेदयन्तः पश्यन्तो गुह्यमपरं परं च । अनध्वगा अध्वसु पारयिष्णवः ब्राह्मणास्तु सदृशाः सूर्येण ॥ यः च्छ्राद्धानि कुरुतेऽसङ्गतानि न देवयानेन पथा स याति । परिमुक्तं पिप्पलं बन्धनादिव स्वर्गाल्लोकाच्च्यवतेऽश्राद्धमित्रः ॥ यो यज्ञस्य प्रसाधनः तन्तुर्देवेष्वाहुतः । तमाहुतमशीमहि । नावेदविन्मनुतेदं बृहन्तम् । सर्वानुभुमात्मान{\m+}सम्पराये । एष नित्यो महिमा ब्राह्मणस्य । न कर्मणा वर्धते नो कनीयान् । तस्यैवात्मा परवित्तं विदित्वा । न कर्मणा लिप्यते पापकेन ॥ अग्निहोत्रं बलीवृद्धाः काले चातिथिरागतः । बालाश्च कुलवृद्धाश्च निर्दहन्त्यवमानिताः ॥ सम्भोजनी नाम पिशाचभिक्षा नैषा पितॄन् गच्छति नोत देवान् । इहैव सा चरति क्षीणपुण्या शालान्तरे गौरिव नष्टवत्सा ॥ शूद्रायां सृजते रेतः श्राद्धं भुक्त्वाऽथ यो द्विजः । स शूद्रयोनिसञ्छिन्नं रेतसा सिञ्चते पितृन् ॥ यः काममोहितः शूद्र्यां पुत्रमुत्पाद्यते द्विजः । यावदुत्पाद्यते भूमौ तावत्तिष्ठेत् सुदारुणे ॥ अश्रोत्रियं ब्राह्मणं भोजयानस्य षोडश श्राद्धानि पितरो न भुञ्जते । ततो निराशाः पितरो भवन्ति सेन्द्राः स्म देवाः प्रहरन्ति वज्रम् ॥ यावतः खलु पिण्डान् स प्राश्नन्ति हविषो नृचः । तावतः शूलान् ग्रसति प्राप्य वैवस्वतं यमम् ॥ छिन्दन्ति दातृहस्तं च जिह्वाग्रमितरस्य च । मन्त्रपूतं तु यच्छ्राद्धममन्त्राय प्रयच्छति ॥ नियुक्तस्तु यतिः श्राद्धं देवे वा मांसमुत्सृजेत् । यावन्ति पशुरोमाणि तावन्नरकमृच्छति ॥ यथेरिणे बीजमुप्तं नरेन्द्र नास्य वप्ता लभते बीजभागम् । एवं श्राद्धमप्रतिष्ठितं विनश्यति ॥ श्राद्धं दत्त्वा च भुक्त्वा च सङ्गमं न समाचरेत् । पितरस्तस्य तन्मासं भवन्ते रेतभोजनाः ॥ श्राद्धं दत्त्वा च भुक्त्वा च सपङ्क्तिः सहभोजनम् । षण्मासान् पितरोऽश्नन्ति कर्तुरुच्छिष्टभोजनम् ॥ श्राद्धं भुक्त्वा पुनः श्राद्धं भुञ्जीयाल्लोभमोहितः । नष्टं भवति तच्छ्राद्धं रौरवं नरकं व्रजेत् ॥ श्राद्धं दत्त्वा च भुक्त्वा च भारमुद्वहते द्विजः । पितरस्तस्य तन्मासं भवन्ते भारपीडिताः ॥ श्राद्धं दत्त्वा च भुक्त्वा च अध्वानं योऽधिगच्छति । पितरस्तस्य तन्मासं भवन्ते पांसुभोजनाः ॥ अनग्निकस्य वेदोऽग्निर्वेदहीनोऽप्यनग्निकः । साग्निकोऽप्यनधीतः स्यात् स एषोऽनग्निकः स्मृतः ॥ स्त्रीशूद्रबालिशादिम्य उच्छिष्टं न प्रदापयेत् । यदि दद्यात् प्रमादेन न तद्गच्छति तान् पितॄन् ॥ आहिताग्निः सदा पात्रं सदा पात्रं तु वेदवित् । पात्राणामुत्तमं पात्रं शूद्रान्नं यस्य नोदरे ॥ पुनर्भोजनमध्वानं भाराध्ययनसङ्गमम् । दानं प्रतिग्रहं होमं श्राद्धभुक्चाष्ट वर्जयेत् ॥ दन्तधावनताम्बूलं नखकेशनिकृन्तनम् । कर्ता चैव तु पूर्वेद्युर्भोक्ता चैव परेऽहनि ॥ दन्तधावनताम्बूलं क्षौराभ्यङ्गनभोजनम् । रत्यौषधपरान्नं च श्राद्धकर्ता विवर्जयेत् ॥ श्राद्धकर्ता परश्राद्धं यस्तु भुञ्जीत लोलुपः । नष्टं भवति तच्छ्राद्धं रौरवं नरकं व्रजेत् ॥ निमन्त्रितेऽध्वानगते पुनर्भुक्त्वा तु वायसम् । करोति कर्म यत् गृध्रः ग्रामसूकरसङ्गमात् ॥ प्रतिग्रहेषु दारिद्र्यं दानं निष्फलमेव च । होमे तु कुष्ठरोगी स्यात् स्वाध्यायैर्मृत्युमाप्नुयात् ॥ यस्यानृचस्तु भुङ्क्ते तस्य विद्धि ब्रह्मैव वित्तं पुरुषस्य केवलम् । धर्मः स्वधायां चरते ददाति च सत्यं रसः स्वादुतमो रसानाम् । सत्यं श्रैष्ठ्यं व्याहृतीनां तथैव प्रज्ञानं सप्तमं जीवनानाम् ॥ ब्राह्मणातिक्रमो नास्ति मूर्खो मन्त्रं विवर्जयेत् । ज्वलन्तमग्निमुत्सृज्य न हि भस्मनि हूयते ॥ यः शतं च सहस्राणां सहस्रं श्राद्ध आचरेत् । एकस्मान्मन्त्रवित् पूतः सर्वमर्हति ब्राह्मणः ॥ ब्राह्मणानां सहस्रेषु भुक्त्वा तु नव सप्त च । भवन्ति ज्ञायिके भूत्वा ध्यायिके च न संशयेत् ॥ कुक्षौ तिष्ठति यस्यान्नं वेदाभ्यासेन जीर्यते । कुलं तारयते तेषां दशपूर्वा दशापराम् ॥ ब्राह्मणो द्विपदां वरः । चतुष्पदां गौरुत्तमा । लोहानां काञ्चनं वरम् । तिलेषु तैलं दधिनीव सर्पिः । यदापस्स्रोतस्सरण्योरिवाग्निः । एवमात्मात्मनि जायते ॥ सत्येनैनं मनसा साधु पश्यति सत्येनैनं मनसा वाचं नयति ॥ प्राङ्मुखाश्च सुरा हव्यं पितरश्चाप्युदङ्मुखाः । प्रतिगृह्णन्ति सम्बाधमग्निना ब्राह्मणेन च ॥ वेदाध्यायीति यो विप्रः सततं ब्राह्मणः स्थितः । साचारः साग्निहोत्री च सोऽग्निर्वै कव्यवाहनः ॥ विकिरं प्रकिरं दद्याद्विकिरं ह वै प्रकिरं भुञ्जीत । तृप्तिरूपाणि दर्शयन् ॥ परिश्रिते त्वेव दद्यादद्ध्लीका हि पितरः स्मृताः । क्रव्यादाः पितरस्सर्वे तिलज्योतिर्घृतप्रियाः ॥ देशकालपात्रमन्त्राष्टशौचेप्साः कृष्णपक्षक्षयोत्सवाः ॥ उच्छिष्टं शिवनिर्माल्यं वमनं मृतकर्पटम् । श्राद्धे सप्त पवित्राणि दौहित्रः कुतपस्तिलाः ॥ त्रीणि श्राद्धे पवित्राणि दौहित्रः कुतपस्तिलाः । त्रीणि चात्र प्रशंसन्ति शौचमक्रोधमत्सराः ॥ दिवसस्याष्टमे भागे यदा मन्दायते रविः । स कालः कुतपो नाम पितॄणां दत्तमक्षयम् ॥ आरभ्य कुतपे श्राद्धं कुर्यादारोहणं बुधः । विधिज्ञा विधिमास्थाय रोहिणीं नैव लङ्घयेत् ॥ रौहिणीं लङ्घयेद्यस्तु ज्ञानादज्ञानतोऽपि वा । आसुरं तद्भवेच्छ्राद्धं पितॄणां नोपतिष्ठते ॥ यातुधानाश्च रक्षांसि पिशाचा असुरास्तथा । एते हरन्ति वै श्राद्धं दैवं यत्र निवर्तयेत् ॥ राक्षसं भवति श्राद्धं दैवं यत्र निवर्तयेत् । तत्र रक्षांसि पैशाचा न च विद्वेष्टि यो जनः ॥ पुरो देवाः प्रपद्यन्ते पश्चाद्दैवं विसर्जयेत् । पक्षैस्तु कुक्कुटो हन्ति निकर्षेण तु सूकर । आगतं गतया श्वानं चक्षुषा वृषळीपतिः ॥ यस्य देशं न जानाति नामगोत्रे त्रिपूरुषम् । कन्यादानं पितृश्राद्धं नमस्कारं च वर्जयेत् ॥ यस्य वेदश्च वेदी च विच्छिद्येते त्रिपूरुषम् । स वै दुर्ब्राह्मणो नाम सर्वकर्मबहिष्कृतः ॥ अष्टवर्षा भवेत् कन्या नववर्षा तु रोहिणी । दशवर्षा भवेत् गौरी ह्यत ऊर्ध्वं रजस्वला ॥ पितृगेहेषु या कन्या रजः पश्यत्यसंस्कृता । सा कन्या वृषळी नाम तत्पतिर्वृषळीपतिः ॥ वृषळीपतिभुक्तानि श्राद्धानि च हवींषि च । पितरो न प्रतिगृह्णन्ति दाता स्वर्गं न गच्छति ॥ महिषीत्युच्यते भार्या भगेनोपार्जितं धनम् । तद्द्रव्यमुपजीवन् यः स वै माहिषिकः स्मृतः ॥ समर्घं धनमुद्धृत्य महार्घं यः प्रयच्छति । स वै वार्धुषिको नाम ब्रह्मवादिषु गर्हितः ॥ अग्रे माहिषिकं दृष्ट्वा मध्ये तु वृषळीपतिम् । अन्ते वार्धुषिकं दृष्ट्वा निराशाः पितरो गताः श्वित्री कुष्ठी तथा चैव कुनखी श्यावदन्तकः । रोगी हीनातिरिताङ्गः काणः पङ्गुः पुनर्भवः ॥ अवकीर्णी कुण्डगोळावायुधी परदारगः । भृतकाध्यापकः क्लीबः कन्यादूष्यभिशस्तकः ॥ मित्रध्रुक् पिशुनश्चैव विक्रयी वेदनिन्दकः । मातापितृगुरुत्यागी कुण्डाशी वृषळात्मजः ॥ परपूर्वापरस्तेन शूद्रजः श्राद्धकर्मणि । रजस्स्त्रीसङ्गमी चैव परोपद्रवकारिणः ॥ देवब्राह्मणघाती च तेषां द्रव्यापहारिणः । एते गुणा न वक्तव्याः श्राद्धकर्मबहिष्कृताः ॥ भ्रातन्वा भोजयेच्छ्राद्धं पुत्रं वाऽपि गुणान्वितम् । आत्मा च वाऽपि भुञ्जीत न विप्रं वेदवर्जितम् ॥ तेभ्यः श्राद्धं तु दत्तं चेत्तच्छ्राद्धं निष्फलं भवेत् । निराशाः पितरस्तस्य यान्ति देवाः सहर्षिभिः ॥ मदमोहेन यः शूद्र्यां पुत्रमुत्पाद्यते द्विजः । यावत्तिष्ठेत् स वै भूमौ तावत्तिष्ठेत् सुदारुणे ॥ क्षीरं वा दधि वा तैलं तक्रमाज्यं मधूनि च । एतेषां विक्रयी विप्रो रौरवं नरकं व्रजेत् ॥ यावदुष्णं भवत्यन्नं तावद्भुञ्जीत वाग्यतः । पितरस्तावदश्नन्ति यावन्नोक्ता हविर्गुणाः ॥ हविर्गुणा न वक्तव्याः पितरो यावदर्पिताः । तृप्तैस्तु पितृपिभिः पश्चाद्वक्तव्यं शोभनं हविः ॥ य इमां देवीमिह वेद सर्वं सर्वेषु भूतेषु प्रतिष्ठितानाम् । सती नैनं पश्यन्ति हृदयं न शोकाः न पुत्रदाराः पशुचोदमाहितम् ॥ अपां रसौ मधुनस्सर्पिषश्च क्षीरस्य चान्नस्य च संस्थितस्य । एते रसानां सरसेन श्राद्धं प्राप्नुवन्ति वाग्यतानां संयुतानाम् ॥ उदेहि सूर्यं वरं वृणीष्वेति राजोवाच पञ्चेमानि रत्नानि गौर्मेऽजस्रं दुह्यति । हविर्मेऽजस्रं विलृहति । त्विषिर्मेऽजस्रं पिनष्टि । रथो मे सर्वान् समुद्रान् संयाति । आदित्यवर्णे इमे मणिकुण्डले इति । अथो ह्येवमेवैषामेकं वृणीष्वेति । ब्राह्मण उवाच । यावत्सम्पृच्छसीति भार्यां समपृच्छत् । हविर्गृहाणेति भार्योवाच । पुत्रं समपृच्छत् । रथं गृहाणेति पुत्र उवाच । कन्यां समपृच्छत् । मणिकुण्डले इति कन्योवाच । दासीं समपृच्छत् । दृषदं गृहाणेति दास्युवाच । अनुपेत्योवाच हविर्भार्या रथं पुत्रः कन्या मणिकुण्डले द्रासी दृषदमिच्छति गामहं शिबिसप्तमे इति । सर्वाण्येवमेवैनं ददामीति होवाच वृगदर्विस्तदिदमितिहासो ब्रह्मादित्यः पुरोगाय । पुरोगः काश्यपाय । काश्यपो भरद्वाजाय । भरद्वाजः बहुभिः अनेकमहाराजाय । ततः प्रच्य\.\.\.\. \.\.\. धनपतेर्द्विजः ब्राह्मणकुले जातस्म\.\.\.\.\.\. भवति ॥ सप्तजन्मकृतात्पापान्मुच्यते यस्तु पर्वभिः । कन्यागते यदा सूर्ये तिष्ठन्ति पितरो गृहे ॥ दिने दिने गयातुल्यं भरण्यां गयपञ्चके । दशतुल्यं व्यतीपाते पक्षमध्ये तु विंशतिः ॥ द्वादश्यां शतमित्याहुरमावास्यां सहस्रकम् । आश्वयुक्छुक्लपक्षस्य द्वितीयामयुतं फलम् ॥ अन्नेन वाऽथवा येन शाकमूलफलेन वा । तस्मात् सर्वप्रयत्नेन कुर्याच्छ्राद्धं महालयम् ॥ शून्या प्रेतपुरी तत्र यावद्वृश्चिकदर्शनात् । वृश्चिका दर्शनं यान्ति निराशाः पितरो गताः ॥ ततः स्वभवनं यान्ति शापं दत्वा सुदारुणम् । अहोवन्नवाच्यमिति केचित् पितरो वदन्ति ॥ अपुत्राश्चैवापशवो लोके सन्ति च निन्दिताः । रौरवे नरके घोरे यावदाभूतसम्प्लवात् ॥ एष्टव्या बहवः पुत्रा यद्येकोऽपि गयां व्रजेत् । यजेत वाऽश्वमेधं वा लीलं वा वृषमुत्सृजेत् ॥ श्वेतः खुरविषाणाभ्यां मुखे पुच्छे च पाण्डुरम् । रोहितो यस्तु वर्णेन स लीलो वृष उच्यते ॥ गौरीं वा वरयेत् कन्या चरेद्वा श्रवणे\.\.\.\ न्ति जपति ॥ अथ संहितायां फलमवाप्नोतीत्याह भगवान् ब्रह्मा । अष्टौ ब्राह्मणान् सम्यक् ग्राहयेन्मेधावी भवेत् । वर्षशतं च जीवेत् । षडङ्गं च वेदमवाप्नुयात् ॥ वृद्धो वसूनि पुरोवाच पुत्रेभ्यः परमं निधिम् । एतद्वो धनमार्याणां मन्त्राश्चैव व्रतानि च ॥ नमो नमश्च मन्त्राश्च व्रतानि च नमो नमः । एतत् सकलं ब्रह्मप्रणवस्तुतिः काण्वशाखे पारयेति ॥ इति इतिहासोपनिषत् सम्पूर्णा । श्राद्धकाले विश्षेण पितॄणां दत्तमक्षयम् । मनोजव आयमानोआया \.\.\.\. तरत्परम् ॥ दिवं सुपर्णं गत्वाया सोमं व \.\.\.\. महत् । सुपर्णोऽसि गरुत्मान् दिवं गच्छ सुवः पत ॥ यस्तिलज्योतिस्त्रिंशत् वृषादर्विसुवः pata ॥ ## Proofread by Sunder Hattangadi sunderh at hotmail.com \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}