% Text title : Katharudra Upanishad % File name : katharudra.itx % Category : upanishhat, shiva % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 83 / 108; Krishna Yajurveda - Sanyasa upanishad % Latest update : August 14, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Katharudra Upanishad ..}## \itxtitle{.. kaTharudropaniShat ..}##\endtitles ## परिव्रज्याधर्मपूगालंकारा यत्पदं ययुः . तदहं कठविद्यार्थं रामचन्द्रपदं भजे .. AUM सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM .. देवा ह वै भगवन्तमब्रुवन्नधीहि भगवन्ब्रह्मविद्याम् . स प्रजापतिरब्रवीत्सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं निष्कृत्य पुत्रं दृष्ट्वा त्वं ब्रह्मा त्वं यज्ञस्त्वं वषट्कार\- स्त्वमोङ्कारस्त्वं स्वाहा त्वं स्वधा त्वं धाता त्वं विधाता त्वं प्रतिष्ठाऽसीति वदेत् . अथ पुत्रो वदत्यहं ब्रह्माहं यज्ञोऽहं वषट्कारोऽहमोंकारोऽहं स्वाहाहं स्वधाहं धाताहं विधाताहं त्वष्टाहं प्रतिष्ठास्मीति . तान्येतान्यनुव्रजन्नाश्रुमापातयेत् . यदश्रुमापातयेत्प्रजां विच्छिन्द्यात् . प्रदक्षिणमावृत्त्यैतच्चैतच्चानवेक्षमाणाः प्रत्यायन्ति . स स्वर्ग्यो भवति ब्रह्मचारी वेदमधीत्य वेदोक्ताचरितब्रह्मचर्यो दारानाहृत्य पुत्रानुत्पाद्य ताननुपादिभिर्वितत्येष्ट्वा च शक्तितो यज्ञैः . तस्य संन्यासो गुरुभिरनुज्ञातस्य बान्धवैश्च . सोऽरण्यं परेत्य द्वादशरात्रं पयसाग्निहोत्रं जुहुयात् . द्वादशरात्रं पयोभक्षा स्यात् . द्वादशरात्रस्यान्ते अग्नये वैश्वानराय प्रजापतये च प्राजापत्यं चरुं वैष्णवं त्रिकपालमग्निं संस्थितानि पूर्वाणि दारुपात्राण्याग्नौ जुहुयात् . मृण्मयान्यप्सु जुहुयात् . तैजसानि गुरवे दद्यात् . मा त्वं मामपहाय परागाः . नाहं त्वामपहाय परागामिति . गार्हपत्यदक्षिणाग्न्याहवनीयेष्वरणिदेशाद्भस्ममुष्टिं पिबेदित्येके . सशिखान्केशान्निष्कृत्य विसृज्य यज्ञोपवीतं भूःस्वाहेत्यप्सु जुहुयात् . अत ऊर्ध्वमनशनमपां प्रवेश\- मग्निप्रवेशं वीराध्वानं महाप्रस्थानं वृद्धाश्रमं वा गच्छेत् . पयसा यं प्राश्नीयात्सोऽस्य सायंहोमः . यत्प्रातः सोऽयं प्रातः . यद्दर्शे तद्दर्शनम् . यत्पौर्णमास्ये तत्पौर्णमास्यम् . यद्वसन्ते केशश्मश्रुलोमनखानि वापयेत्सोऽस्याग्निष्टोमः . संन्यस्याग्निं न पुनरावर्तयेन्मृत्युर्जयमावहमित्यध्यात्म\- मन्त्रान्पठेत् . स्वस्ति सर्वजीवेभ्य इत्युक्त्वात्मानमनन्यं ध्यायन् तदूर्ध्वबाहुर्विमुक्तमार्गो भवेत् . अनिकेतश्चरेत् . भिक्षाशी यत्किंचिन्नाद्यात् . लवैकं न धावयेज्जन्तुसंरक्षणार्थं वर्षवर्जमिति . तदपि श्लोका भवन्ति . कुण्डिकां चमसं शिक्यं त्रिविष्टमुपानहौ . शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा .. 1.. पवित्रं ज्ञानशाटीं च उत्तरासङ्गमेव च . यज्ञोपवीतं वेदांश्च सर्वं तद्वर्जयेद्यतिः .. 2.. स्नानं पानं तथा शौचमद्भिः पूताभिराचरेत् . नदीपुलिनशायी स्याद्देवागारेषु वा स्वपेत् .. 3.. नात्यर्थं सुखदुःखाभ्यां शरीरमुपतायेत् . स्तूयमानो न तुषेत निन्दितो न शपेत्परान् .. 4.. ब्रह्मचर्येण संतिष्ठेदप्रमादेन मस्करी . दर्शनं स्पर्शनं केलिः कीर्तनं गुह्यभाषणम् .. 5.. संकल्पोऽध्यवसायश्च क्रियान्निर्वृत्तिरेव च . एतन्मैथुनमष्टाङ्गं प्रवदन्ति मनीषिणः .. 6.. विपरीतं ब्रह्मचर्यमनुष्ठेयं मुमुक्षुभिः . यज्जगद्भासकं भानं नित्यं भाति स्वतः स्फुरत् .. 7.. स एव जगतः साक्षी सर्वात्मा विमलाकृतिः . प्रतिष्ठा सर्वभूतानां प्रज्ञानघनलक्षणः .. 8.. न कर्मणा न प्रजया न चान्येनापि केचित् . ब्रह्मवेदनमात्रेण ब्रह्माप्नोत्येव मानवः .. 9.. तद्विद्या विषयं ब्रह्म सत्यज्ञानसुखाद्वयम् . संसारे च गुहावाच्ये मायाज्ञानादिसंज्ञके .. 10.. निहितं ब्रह्म यो वेद परमे व्योम्नि संज्ञिते . सोऽश्नुते सकलान्कामान्क्रमेणैव द्विजोत्तमः .. 11.. प्रत्यगात्मानमज्ञानमायाशक्तेश्च साक्षिणम् . एकं ब्रह्माहमस्मीति ब्रह्मैव भवति स्वयम् .. 12.. ब्रह्मभूतात्मनस्तस्मादेतस्माच्छ्क्तिमिश्रितात् . अपञ्चीकृत आकाशसंभूतो रज्जुसर्पवत् .. 13.. आकाशाद्वायुसंज्ञस्तु स्पर्शोऽपञ्चीकृतः पुनः . वायोरग्निस्तथा चाग्नेराप अद्भ्यो वसुन्धरा .. 14.. तानि भूतानि सूक्ष्माणि पञ्चीकृत्येश्वरस्तदा . तेभ्य एव विसृष्टं तद्ब्रह्माण्डादि शिवेन ह .. 15.. ब्रह्माण्डस्योदरे देवा दानवा यक्षकिन्नराः . मनुष्याः पशुपक्ष्याद्यास्तत्तत्कर्मानुसारतः .. 16.. अस्थिस्नाय्वादिरूपोऽयं शरीरं भाति देहिनाम् . योऽयमन्नमयो ह्यात्मा भाति सर्वशरीरिणः .. 17.. ततः प्राणमयो ह्यात्मा विभिन्नश्चान्तरः स्थितः . ततो विज्ञान आत्मा तु ततोऽन्यश्चान्तरः स्वतः .. 18.. आनन्दमय आत्मा तु ततोऽन्यश्चान्तरस्थितः . योऽयमन्नमयः सोऽयं पूर्णः प्राणमयेन तु .. 19.. मनोमयेन प्राणोऽपि तथा पूर्णः स्वभावतः . तथा मनोमयो ह्यात्मा पूर्णो ज्ञानमयेन तु .. 20.. आनन्देन सदा पूर्णः सदा ज्ञानमयः सुखम् . तथानन्दमयश्चापि ब्रह्मणोऽन्येन साक्षिणा .. 21.. सर्वान्तरेण पूर्णश्च ब्रह्म नान्येन केनचित् . यदिदं ब्रह्मपुच्छाख्यं सत्यज्ञानद्वयात्मकम् .. 22.. सारमेव रसं लब्ध्वा साक्षाद्देही सनातनम् . सुखी भवति सर्वत्र अन्यथा सुखता कुतः .. 23.. असत्यस्मिन्परानन्दे स्वात्मभूतेऽखिलात्मनाम् . को जीवति नरो जन्तुः को वा नित्यं विचेष्टते .. 24.. तस्मात्सर्वात्मना चित्ते भासमानो ह्यसौ नरः . आनन्दयति दुःखाढ्यं जीवात्मानं सदा जनः .. 25.. यदा ह्येवैष एतस्मिन्नदृश्यत्वादिलक्षणे . निर्भेदं परमाद्वैतं विन्दते च महायतिः .. 26.. तदेवाभयमत्यन्तकल्याणं परमामृतम् . सद्रूपं परमं ब्रह्म त्रिपरिच्छेदवर्जितम् .. 27.. यदा ह्येवैष एतस्मिन्नल्पमप्यन्तरं नरः . विजानाति तदा तस्य भयं स्यान्नात्र संशयः .. 28.. अस्यैवानन्दकोशेन स्तम्बान्ता विष्णुपूर्वकाः . भवन्ति सुखिनो नित्यं तारतम्यक्रमेण तु .. 29.. तत्तत्पदविरक्तस्य श्रोत्रियस्य प्रसादिनः . स्वरूपभूत आनन्दः स्वयं भाति परे यथा .. 30.. निमित्तं किंचिदाश्रित्य खलु शब्दः प्रवर्तते . यतो वाचो निवर्तन्ते निमित्तानामभवतः .. 31.. निर्विशेषे परानन्दे कथं शब्दः प्रवर्तते . तस्मादेतन्मनः सूक्ष्मं व्यावृतं सर्वगोचरम् .. 32.. यस्माच्छ्रोत्रत्वगक्ष्यादिखादिकर्मेन्द्रियाणि च . व्यावृत्तानि परं प्राप्तुं न समर्थानि तानि तु .. 33.. तद्ब्रह्मानन्दमद्वन्द्वं निर्गुणं सत्यचिद्घनम् . विदित्वा स्वात्मरूपेण न बिभेति कुतश्चन .. 34.. एवं यस्तु विजानाति स्वगुरोरुपदेशतः . स साध्वासाधुकर्मभ्यां सदा न तपति प्रभुः .. 35.. ताप्यतापकरूपेण विभातमखिलं जगत् . प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् .. 36.. शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च . प्रमाता च प्रमाणं च प्रमेयं च फलं तथा .. 37.. इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः . मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते .. 38.. मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा . अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते .. 39.. तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते . अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते .. 40.. तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते . सर्वोपाधिविनिर्मुक्तं स्वात्मानं भावयेत्सुधीः .. 41.. एवं यो वेद तत्त्वेन ब्रह्मभूयाय कल्पते . सर्ववेदान्तसिद्धान्तसारं वच्मि यथार्थतः .. 42.. स्वयं मृत्वा स्वयं भूत्वा स्वयमेवावशिष्यते .. इत्युपनिषत् .. AUM सहनाववतु सह नौ भुनक्तु सह वीर्यं करवावहै .. तेजस्विनावधीतमस्तु मा विद्विषावहै .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM तत्सत् .. इति कठरुद्रोपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}