% Text title : kaulopaniShat.h % File name : kaula.itx % Category : upanishhat % Location : doc\_upanishhat % Transliterated by : Michael Magee % Proofread by : Mike Magee % Description-comments : kaulopaniShat.h % Source : http://www.hubcom.com/tantric/ % Latest update : Dec. 27, 1997 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. kaula upanishad ..}## \itxtitle{.. kaulopaniShat ..}##\endtitles ## || shrIH || kaulopaniShat | shannaH kaulikaH shanno vAruNI shannaH shuddhiH shanno.AgnishshannaH sarvaM samabhavat | namo brahmaNe namaH pR^ithivyai namo.adbhyo namo.agnaye namo vAyave namo gurubhyaH | tvameva pratyakShaM saivAsi | tvAmeva pratyakShaM tAM vadiShyAmi | R^itaM vadiShyAmi | satyaM vadiShyAmi | tanmAmavatu | tadvaktAramavatu | avatu mAm | avatu vaktAram | OM shAntiH shAntiH shAntiH | athAto dharmajij~nAsA | j~nAnaM buddhishcha | j~nAnaM mokShaikakAraNam | mokShassarvAtmatAsiddhiH | pa~ncha viShayAH prapa~nchaH | teShAM j~nAnasvarUpAH | yogo mokShaH | adharmakAraNAj~nAnameva j~nAnam | prapa~ncha IshvaraH | anityaM nityam | aj~nAnaM j~nAnam | adharma eva dharmaH | eSha mokShaH | pa~ncha bandhA j~nAnasvarUpAH | piNDAjjananam | tatraiva mokShaH | etaj.hj~nAnam | sarvendriyANAM nayanaM pradhAnam | dharmaviruddhAH kAryyAH | dharmavihitA na kAryyAH | sarvaM shAmbhavIrUpam | AmnAyA na vidyante | gururekaH | sarvaikyatAbuddhimante | AmantrasiddheH | madAdistyAjyaH | prAkaTyaM na kuryyAt | na kuryyAtpashusambhAShaNam | anyAyo nyAyaH | na gaNayetkamapi | AtmarahasyaM na vadet | shiShyAya vadet | antaH shAktaH | bahiH shaivaH | loke vaiShNavaH | ayamevAchAraH | Atmaj~nAnAnmokShaH | lokAnna nindyAt | ityadhyAtmam | vrataM na charet | na tiShThenniyamena | niyamAnna mokShaH | kaulapratiShThAM na kuryyAt | sarvasamo bhavet | sa mukto bhavati | paThedetAni sUtrANi prAtarutthAya deshikaH | Aj~nAsiddhirbhavettasya ityAj~nA pArameshvarI | yashchAchAravihIno.api yo vA pUjAM na kurvate | yadi jyeShThaM na manyeta nandate nandane vane | shannaH kaulikaH | OM shAntiH shAntiH shAntiH | || kaulopaniShatsamAptA || || iti kaulopaniShat || ## Encoded and proofread by Mike Magee (ac70 at cityscape.co.uk) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}