% Text title : Kundika Upanishad % File name : kundika.itx % Category : upanishhat, upanishad % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi (sunderh at hotmail.com) % Proofread by : Sunder Hattangadi (sunderh at hotmail.com) % Description-comments : 74 / 108; Sama Veda - Sanyasa upanishad % Latest update : October 16, 2019 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Kundika Upanishad ..}## \itxtitle{.. kuNDikopaniShat ..}##\endtitles ## कुण्डिकोपनिषत्ख्यातपरिव्राजकसंततिः . यत्र विश्रान्तिमगमत्तद्रामपदमाश्रये .. OM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु .. OM शान्तिः शान्तिः शान्तिः .. हरिः OM ब्रह्मचर्याश्रमे क्षीणे गुरुशुश्रूषणे रतः . वेदानधीत्यानुज्ञात उच्यते गुरुणाश्रमी .. 1.. दारमाहृत्य सदृशमग्निमाधाय शक्तितः . ब्राह्मीमिष्टिं यजेत्तासामहोरात्रेण निर्वपेत् .. 2.. संविभज्य सुतानर्थे ग्राम्यकामान्विसृज्य च . संचरन्वनमार्गेण शुचौ देशे परिभ्रमन् .. 3.. वायुभक्षोऽम्बुभक्षो वा विहितैः कन्दमूलकैः . स्वशरीरे समाप्याथ पृथिव्यां नाश्रु पातयेत् .. 4.. सह तेनैव पुरुषः कथं संन्यस्त उच्यते . सनामधेयो यस्मिंस्तु कथं संन्यस्त उच्यते .. 5.. तस्मात्फलविशुद्धाङ्गी संन्यासं संहितात्मनाम् . अग्निवर्णं विनिष्क्रम्य वानप्रस्थं प्रपद्यते .. 6.. लोकवद्भार्ययासक्तो वनं गच्छति संयतः . संत्यक्त्वा संसृतिसुखमनुतिष्ठति किं मुधा .. 7.. किंवा दुःखमनुस्मृत्य भोगांस्त्यजति चोच्छ्रितान् . गर्भवासभयाद्भीतः शीतोष्णाभ्यां तथैव च .. 8.. गुह्यं प्रवेष्टुमिच्छामि परं पदमनामयमिति . संन्यस्याग्निमपुनरावर्तनं यन्मृत्युर्जायमावहमिति .. अथाध्यात्ममन्त्राञ्जपेत् . दीक्षामुपेयात्काषायवासाः . कक्षोपस्थलोमानि वर्जयेत् . ऊर्ध्वबाहुर्विमुक्तमार्गो भवति . अनिकेतश्चरेभिक्षाशी . निदिध्यासनं दध्यात् . पवित्रं धारयेज्जन्तुसंरक्षणार्थम् . तदपि श्लोका भवन्ति . कुण्डिकां चमकं शिक्यं त्रिविष्टपमुपानहौ . शीतोपघातिनीं कन्थां कौपीनाच्छादनं तथा .. 9.. पवित्रं स्नानशाटीं च उत्तरासङ्गमेव च . अतोऽतिरिक्तं यत्किंचित्सर्वं तद्वर्जयेद्यतिः .. 10.. नदीपुलिनशायी स्याद्देवागारेषु बाह्यतः . नात्यर्थं सुखदुःखाभ्यां शरीरमुपतापयेत् .. 11.. स्नानं पानं तथा शौचमद्भिः पूताभिराचिरेत् . स्तूयमानो न तुष्येत निन्दितो न शपेत्परान् .. 12.. भिक्षादिवैदलं पात्रं स्नानद्रव्यमवारितम् . एवं वृत्तिमुपासीनो यतेन्द्रियो जपेत्सदा .. 13.. विश्वायमनुसंयोगं मनसा भावयेत्सुधीः . आकाशाद्वायुर्वायोर्ज्योतिर्ज्योतिष आपोऽद्भ्यः पृथिवी . एषां भूतानां ब्रह्म प्रपद्ये . अजरममरमक्षरमव्ययं प्रपद्ये . मय्यखण्डसुखांभोधौ बहुधा विश्ववीचयः . उत्पद्यन्ते विलीयन्ते मायामारुतविभ्रमात् .. 14.. न मे देहेन संबन्धो मेघेनेव विहायसः . अतः कुतो मे तद्धर्मा जाग्रत्स्वप्नसुषुप्तिषु .. 15.. आकाशवत्कल्पविदूरगोह\- मादित्यवद्भास्यविलक्षणोऽहम् . अहार्यवन्नित्यविनिश्चलोऽह\- मम्भोधिवत्पारविवर्जितोऽहम् .. 16.. नारायणोऽहं नरकान्तकोऽहं पुरान्तकोऽहं पुरुषोऽहमीशः . अखण्डबोधोऽहमशेषसाक्षी निरीश्वरोऽहं निरहं च निर्ममः .. 17.. तदभ्यासेन प्राणापानौ संयम्य तत्र श्लोका भवन्ति .. वृषणापानयोर्मध्ये पाणी आस्थाय संश्रयेत् . संदश्य शनकैर्जिह्वां यवमात्रे विनिर्गताम् .. 18.. माषमात्रां तथा दृष्टिं श्रोत्रे स्थाप्य तथा भुवि . श्रवणे नासिके गन्धा यतः स्वं न च संश्रयेत् .. 19.. अथ शैवपदं यत्र तद्ब्रह्म ब्रह्म तत्परम् . तदभ्यासेन लभ्येत पूर्वजन्मार्जितात्मनाम् .. 20.. संभूतैर्वायुसंश्रावैर्हृदयं तप उच्यते . ऊर्ध्वं प्रपद्यते देहाद्भित्त्वा मूर्धानमव्ययम् .. 21.. स्वदेहस्य तु मूर्धानं ये प्राप्य परमां गतिम् . भूयस्ते न निवर्तन्ते परावरविदो जनाः .. 22.. न साक्षिणं साक्ष्यधर्माः संस्पृशन्ति विलक्षणम् . अविकारमुदासीनं गृहधर्माः प्रदीपवत् .. 23.. जले वापि स्थले वापि लुठत्वेष जडात्मकः . नाहं विलिप्ये तद्धर्मैर्घटधर्मैर्नभो यथा .. 24.. निष्क्रियोऽस्म्यविकारोऽस्मि निष्कलोऽस्मि निराकृतिः . निर्विकल्पोऽस्मि नित्योऽस्मि निरालम्बोऽस्मि निर्द्वयः .. 25.. सर्वात्मकोऽहं सर्वोऽहं सर्वातीतोऽहमद्वयः . केवलाखण्डबोधोऽहं स्वानन्दोऽहं निरन्तरः .. 26.. स्वमेव सर्वतः पश्यन्मन्यमानः स्वमद्वयम् . स्वानन्दमनुभुञ्जानो निर्विकल्पो भवाम्यहम् .. 27.. गच्छंस्तिष्ठन्नुपविशञ्छयानो वान्यथापि वा . यथेच्छया वसेद्विद्वानात्मारामः सदा मुनिः .. 28.. इत्युपनिषत् .. OM आप्यायन्तु ममाङ्गानि वाक्प्राणश्चक्षुः श्रोत्रमथो बलमिन्द्रियाणि च .. सर्वाणि सर्वं ब्रह्मोपनिषदं माहं ब्रह्म निराकुर्यां मा मा ब्रह्म निराकरोदनिराकरणमस्त्वनिराकरणं मेस्तु तदात्मनि निरते य उपनिषत्सु धर्मास्ते मयि सन्तु ते मयि सन्तु .. OM शान्तिः शान्तिः शान्तिः .. हरिः OM तत्सत् .. इति कुण्डिकोपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi (sunderh@hotmail.com) \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}