% Text title : Muktika Upanishad % File name : muktika.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 108 / 108; Shukla Yajurveda - Samanya upanishad % Latest update : May 1, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. MuktikA Upanishad ..}## \itxtitle{.. muktikopaniShat ..}##\endtitles ## ईशाद्यष्टोत्तरशतवेदान्तपटलाशयम् . मुक्तिकोपनिषद्वेद्यं रामचन्द्रपदं भजे .. हरिः AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. AUM अयोध्यानगरे रम्ये रत्नमण्डपमध्यमे . सीताभरतसौमित्रिशत्रुघ्नाद्यैः समन्वितम् .. 1.. सनकाद्यैर्मुनिगणैर्वसिष्ठाद्यैः शुकादिभिः . अन्यैर्भागवतैश्चापि स्तूयमानमहर्निशम् .. 2.. धीविक्रियासहस्राणां साक्षिणं निर्विकारिणम् . स्वरूपध्याननिरतं समाधिविरमे हरिम् .. 3.. भक्त्या शुश्रूषया रामं स्तुवन्पप्रच्छ मारुतिः . राम त्वं परमात्मसि सच्चिदानन्दविग्रहः .. 4.. इदानीं त्वां रघुश्रेष्ठ प्रणमामि मुहुर्मुहुः . त्वद्रूपं ज्ञातुमिच्छामि तत्त्वतो राम मुक्तये .. 5.. अनायासेन येनाहं मुच्येयं भवबन्धनात् . कृपया वद मे राम येन मुक्तो भवाम्यहम् .. 6.. साधु पृष्टं महाबाहो वदामि शृणु तत्त्वतः . वेदान्ते सुप्रतिष्ठोऽहं वेदान्तं समुपाश्रय .. 7.. वेदान्ताः के रघुश्रेष्ठ वर्तन्ते कुत्र ते वद . हनूमञ्छृणु वक्ष्यामि वेदान्तस्थितिमञ्जसा .. 8.. निश्वासभूता मे विष्णोर्वेदा जाताः सुविस्तराः . तिलेषु तैलवद्वेदे वेदान्तः सुप्रतिष्ठितः .. 9.. राम वेदाः कतिविधास्तेषां शाखाश्च राघव . तासूपनिषदाः काः स्युः कृपया वद तत्त्वतः .. 10.. श्रीराम उवाच . ऋग्वेदादिविभागेन वेदाश्चत्वार ईरिताः . तेषां शाखा ह्यनेकाः स्युस्तासूपनिषदस्तथा .. 11.. ऋग्वेदस्य तु शाखाः स्युरेकविंशतिसङ्ख्यकाः . नवाधिकशतं शाखा यजुषो मारुतात्मज .. 12.. सहस्रसङ्ख्यया जाताः शाखाः साम्नः परन्तप . अथर्वणस्य शाखाः स्युः पञ्चाशद्भेदतो हरे .. 13.. एकैकस्यास्तु शाखाया एकैकोपनिषन्मता . तासामेकामृचं यश्च पठते भक्तितो मयि .. 14.. स मत्सायुज्यपदवीं प्राप्नोति मुनिदुर्लभाम् . राम केचिन्मुनिश्रेष्ठा मुक्तिरेकेति चक्षिरे .. 15.. केचित्त्वन्नामभजनात्काश्यां तारोपदेशतः . अन्येतु साङ्ख्ययोगेन भक्तियोगेन चापरे .. 16.. अन्ये वेदान्तवाक्यार्थविचारात्परमर्षयः . सालोक्यादिविभागेन चतुर्धा मुक्तिरीरिता .. 17.. सहोवाच श्रीरामः . कैवल्यमुक्तिरेकैव परमार्थिकरूपिणी . दुराचाररतो वापि मन्नामभजनात्कपे .. 18.. सालोक्यमुक्तिमाप्नोति न तु लोकान्तरादिकम् . काश्यां तु ब्रह्मनालेऽस्मिन्मृतो मत्तारमाप्नुयात् .. 19.. पुनरावृत्तिरहितां मुक्तिं प्राप्नोति मानवः . यत्र कुत्रापि वा काश्यां मरणे स महेश्वरः .. 20.. जन्तोर्दक्षिणकर्णे तु मत्तारं समुपादिशेत् . निर्धूताशेषपापौघो मत्सारूप्यं भजत्ययम् .. 21.. सैव सालोक्यसारूप्यमुक्तिरत्यभिधीयते . सदाचाररतो भूत्वा द्विजो नित्यमनन्यधीः .. 22.. मयि सर्वात्मको भावो मत्सामीप्यं भजत्ययम् . सैव सालोक्यसारूप्यसामीप्या मुक्तिरिष्यते .. 23.. गुरूपदिष्टमार्गेण ध्यायन्मद्गुणमव्ययम् . मत्सायुज्यं द्विजः सम्यग्भजेद्भ्रमरकीटवत् .. 24.. सैव सायुज्यमुक्तिः स्याद्ब्रह्मानन्दकरी शिवा . चतुर्विधा तु या मुक्तिर्मदुपासनया भवेत् .. 25.. इयं कैवल्यमुक्तिस्तु केनोपायेन सिद्ध्यति . माण्डूक्यमेकमेवालं मुमुक्षूणां विमुक्तये .. 26.. तथाप्यसिद्धं चेज्ज्ञानं दशोपनिषदं पठ . ज्ञानं लब्ध्वा चिरादेव मामकं धाम यास्यसि .. 27.. तथापि दृढता न चेद्विद्ज्ञानस्याञ्जनासुत . द्वात्रिंशाख्योपनिषदं समभ्यस्य निवर्तय .. 28.. विदेहमुक्ताविच्छा चेदष्टोत्तरशतं पठ . तासां क्रम सशान्तिं च श्रुणु वक्ष्यामि तत्त्वतः .. 29.. ईशकेनकठप्रश्नमुण्डमाण्डूक्यतित्तिरिः . ऐतरेयं च छान्दोग्यं बृहदारण्यकं तथा .. 30.. ब्रह्मकैवल्यजाबालश्वेताश्वो हंस आरुणिः . गर्भो नारायणो हंसो बिन्दुर्नादशिरः शिखा .. 31.. मैत्रायणी कौषीतकी बृहज्जाबालतापनी . कालाग्निरुद्रमैत्रेयी सुबालक्षुरिमन्त्रिका .. 32.. सर्वसारं निरालम्बं रहस्यं वज्रसूचिकम् . तेजोनादध्यानविद्यायोगतत्त्वात्मबोधकम् .. 33.. परिव्राट् त्रिशिखी सीता चूडा निर्वाणमण्डलम् . दक्षिणा शरभं स्कन्दं महानारायणाह्वयम् .. 34.. रहस्यं रामतपनं वासुदेवं च मुद्गलम् . शाण्डिल्यं पैङ्गलं भिक्षुमहच्छारीरकं शिखा .. 35.. तुरीयातीतसंन्यासपरिव्राजाक्षमालिका . अव्यक्तैकाक्षरं पूर्णा सूर्याक्ष्यध्यात्मकुण्डिका .. 36.. सावित्र्यात्मा पाशुपतं परं ब्रह्मावधूतकम् . त्रिपुरातपनं देवीत्रिपुरा कठभावना . हृदयं कुण्डली भस्म रुद्राक्षगणदर्शनम् .. 37.. तारसारमहावाक्य पञ्चब्रह्माग्निहोत्रकम् . गोपालतपनं कृष्णं याज्ञवल्क्यं वराहकम् .. 38.. शाट्यायनी हयग्रीवं दत्तात्रेयं च गारुडम् . कलिजाबालिसौभाग्यरहस्यऋचमुक्तिका .. 39.. एवमष्टोत्तरशतं भावनात्रयनाशनम् . ज्ञानवैराग्यदं पुंसां वासनात्रयनाशनम् .. 40.. पूर्वोत्तरेषु विहिततत्तच्छान्तिपुरःसरम् . वेदविद्याव्रतस्नातदेशिकस्य मुखात्स्वयम् .. 41.. गृहीत्वाष्टोत्तरशतं ये पठन्ति द्विजोत्तमाः . प्रारब्धक्षयपर्यन्तं जीवन्मुक्ता भवन्ति ते .. 42.. ततः कालवशादेव प्रारब्धे तु क्षयं गते . वैदेहीं मामकीं मुक्तिं यान्ति नास्त्यत्रसंशयः .. 43.. सर्वोपनिषदां मध्ये सारमष्टोत्तरशतम् . सकृच्छ्रवणमात्रेण सर्वाघौघनिकृन्तनम् .. 44.. मयोपदिष्टं शिष्याय तुभ्यं पवननन्दन . इदं शास्त्रं मयादिष्टं गुह्यमष्टोत्तरं शतम् .. 45.. ज्ञानतोऽज्ञानतो वापि पठतां बन्धमोचकम् . राज्यं देयं धनं देयं याचतः कामपूरणम् .. 45.. इदमष्टोत्तरशतं न देयं यस्य कस्यचित् . नास्तिकाय कृतघ्नाय दुराचाररताय वै .. 47.. मद्भक्तिविमुखायापि शास्त्रगर्तेषु मुह्यते . गुरुभक्तिविहीनाय दातव्यं न कदाचन .. 48.. सेवापराय शिष्याय हितपुत्राय मारुते . मद्भक्ताय सुशीलाय कुलीनाय सुमेधसे .. 49.. सम्यक् परीक्ष्य दातव्यमेवमष्टोत्तरं शतम् . यः पठेच्छृणुयाद्वापि स मामेति न संशयः . तदेतदृचाभ्युक्तम् . विद्या ह वै ब्राह्मणमाजगाम गोपाय मा shevadhiShTee.ahamasmi . असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् . यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् . तस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् .. 1.. इति .. अथ हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ ऋग्वेदादिविभागेन पृथक् शान्तिमनुब्रूहीति . स होवाच श्रीरामः . ऐतरेयकौषीतकीनादबिन्द्वात्मप्रबोधनिर्वाण\- मुद्गलाक्षमालिकात्रिपुरासौभाग्यबह्वृचा नामृग्वेदगतानां दशसंख्याकानामुपनिषदां वाङ्मे मनसीति शान्तिः .. 1.. ईशावास्यबृहदारण्यजाबालहंसपरमहंससुबाल\- मन्त्रिकानिरालम्बत्रिशिखीब्राह्मणमण्डलब्राह्मणाद्वयतारक\- पैङ्गलभिक्षुतुरीयातीताध्यात्मतारसारयाज्ञवल्क्य\- शाट्यायनीमुक्तिकानां शुक्लयजुर्वेदगतानामेकोनविंशति\- संख्याकानामुपनिषदां पूर्णमद इति शान्तिः .. 2.. कठवल्लीतैत्तिरीयकब्रह्मकैवल्यश्वेताश्वतरगर्भ\- नारायणामृतबिन्द्वमृतनादकालाग्निरुद्रक्षुरिका\- सर्वसारशुकरहस्यतेजोबिन्दुध्यानबिन्दुब्रह्मविद्या\- योगतत्त्वदक्षिणामूर्तिस्कन्दशारीरकयोगशिखैकाक्षर\- अक्ष्यवधूतकठरुद्रहृदययोगकुण्डलिनीपञ्चब्रह्म\- प्राणाग्निहोत्रवराहकलिसन्तरणसरस्वतीरहस्यानां कृष्णयजुर्वेदगतानां द्वात्रिंशत्संख्याकानमुपनिषदां सह नाववत्विति शान्तिः .. 3.. केनछान्दोग्यारुणिमैत्रायणिमैत्रेयीवज्रसूचिकायोगचूडामणि\- वासुदेवमहत्संन्यासाव्यक्तकुण्डिकासावित्रीरुद्राक्षजाबालदर्शन\- जाबालीनां सामवेदगतानां षोडशसंख्याकाना\- मुपनिषदानामाप्यायन्त्विति शान्तिः .. 4.. प्रश्नमुण्डकमाण्डुक्याथर्वशिरोऽथर्वशिखाबृहज्जाबाल\- नृसिंहतापनीनारदपरिव्राजकसीताशरभमहानारायण\- रामरहस्यरामतापनीशाण्डिल्यपरमहंसपरिव्राजक\- अन्नपूर्णासूर्यात्मपाशुपतपरब्रह्मत्रिपुरातपनदेवीभावना\- ब्रह्मजाबालगणपतिमहावाक्यगोपालतपनकृष्णहयग्रीव\- दत्तात्रेयगारुडानामथर्ववेदगतानामेकत्रिंशत्संख्याकाना\- मुपनिषदां भद्रं कर्णेभिरिति शान्तिः .. 5.. मुमुक्षवः पुरुषाः साधनचतुष्टयसम्पन्नाः श्रद्धावन्तः सुकुलभवं श्रोत्रियं शास्त्रवात्सल्य\- गुणवन्तमकुटिलं सर्वभूतहितेरतं दयासमुद्रं सद्गुरुं विधिवदुपसंगम्योपहारपाणयोऽष्टोत्तरशतोपनिषदं विधिवदधीत्य श्रवणमनननिदिध्यासनानि नैरन्तर्येण कृत्वा प्रारब्धक्षयाद्देहत्रयभंगं प्राप्योपाधिविनिर्मुक्त\- घटाकाशवत्परिपूर्णता विदेहमुक्तिः . सैव कैवल्यमुक्तिरिति . अत एव ब्रह्मलोकस्था अपि ब्रह्ममुखाद्वेदान्तश्रवणादि कृत्वा तेन सह कैवल्यं लभन्ते . अतः सर्वेषां कैवल्यमुक्तिर्ज्ञानमात्रेणोक्ता . न कर्मसांख्ययोगोपासनादिभिरित्युपनिषत् .. इति प्रथमोऽध्यायः .. 1.. तथा हैनं श्रीरामचन्द्रं मारुतिः पप्रच्छ . केयं वा तत्सिद्धिः सिद्ध्या वा किं प्रयोजनमिति . सहोवाच श्रीरामः . पुरुषस्य कर्तृत्वभोक्तृत्व\- सुखदुःखादिलक्षणश्चित्तधर्मः क्लेशरूपत्वाद्बन्धो भवति . तन्निरोधनं जीवन्मुक्तिः . उपाधिविनिर्मुक्त\- घटाकाशवत्प्रारब्धक्षयाद्विदेहमुक्तिः . जीवन्मुक्तिविदेहमुक्त्योरष्टोत्तरशतोपनिषदः प्रमाणम् . कर्तृत्वादिदुःखनिवृत्तिद्वारा नित्यानन्दावाप्तिः प्रयोजनं भवति . तत्पुरुषप्रयत्नसाध्यं भवति . यथा पुत्रकामेष्टिना पुत्रं वाणिज्यादिना वित्तं ज्योतिष्टोमेन स्वर्गं तथा पुरुषप्रयत्नसाध्यवेदान्तश्रवणादिजनितसमाधिना जीवन्मुक्त्यादिलाभो भवति . सर्ववासनाक्षयात्तल्लाभः . अत्र श्लोका भवन्ति .. उच्छास्त्रं शास्त्रितं चेति पौरुषं द्विविधं मतम् . अत्रोच्छस्त्रमनर्थाय परमार्थाय शास्त्रितम् .. 1.. लोकवासनया जन्तोः शास्त्रवासनयापि च . देहवासनया ज्ञानं यथावन्नैव जायते .. 2.. द्विविधा वासनाव्यूहः शुभश्चैवाशुभश्च तौ . वासनौघेन शुद्धेन तत्र चेदनुनीयसे .. 3.. तत्क्रमेणाशु तेनैव मामकं पदमाप्नुहि . अथ चेदशुभो भावस्त्वां योजयति संकटे .. 4.. प्राक्तनस्तदसौ यत्नाज्जेतव्यो भवता कपे . शुभाशुभाभ्यां मार्गाभ्यां वहन्ती वासनासरित् .. 5.. पौरुषेण प्रयत्नेन योजनीया शुभे पथि . अशुभेषु समाविष्टं शुभेष्वेवावतारयेत् .. 6.. अशुभाच्चालितं याति शुभं तस्मादपीतरत् . पौरुषेण प्रयत्नेन लालयेच्चित्तबालकम् ..7.. द्रागभ्यासवशाद्याति यदा ते वासनोदयम् . तदाभ्यासस्य साफल्यं विद्धि त्वममरिमर्दन .. 8.. सन्दिग्धायामपि भृशं शुभामेव समाचर . शुभायां वासनावृद्धौ न दोषाय मरुत्सुत .. 9.. वासनाक्षयविज्ञानमनोनाशा महामते . समकालं चिराभ्यस्ता भवन्ति फलदा मताः .. 10.. त्रय एवं समं यावन्नाभ्यस्ताश्च पुनः पुनः . तावन्न पदसम्प्राप्तिर्भवत्यपि समाशतैः .. 11.. एकैकशो निषेव्यन्ते यद्येते चिरमप्यलम् . तन्न सिद्धिं प्रयच्छन्ति मन्त्राः संकीर्तिता इव .. 12.. त्रिभिरेतैश्चिराभ्यस्तैर्हृदयग्रन्थयो दृढाः . निःशङ्कमेव त्रुठ्यन्ति बिसच्छेदाद्गुणा इव .. 13.. जन्मान्तशताभ्यस्ता मिथ्या संसारवासना . सा चिराभ्यासयोगेन विना न क्षीयते क्वचित् .. 14.. तस्मात्सौम्य प्रयत्नेन पौरुषेण विवेकिना . भोगेच्छां दूरतस्त्यक्त्वा त्रयमेव समाश्रय .. 15.. तस्माद्वासनया युक्तं मनो बद्धं विदुर्बुधाः . सम्यग्वासनया त्यक्तं मुक्तमित्यभिधीयते . मनोनिर्वासनीभावमाचराशु महाकपे .. 16.. सम्यगालोचनात्सत्याद्वासना प्रविलीयते . वासनाविलये चेतः शममायाति दीपवत् .. 17.. वासनां सम्परित्यज्य मयि चिन्मात्र विग्रहे . यस्तिष्ठति गतो व्यग्रः सोऽहं सच्चित्सुखात्मकः .. 18.. समाधिमथ कार्याणि मा करोतु करोतु वा . हृदयेनात्तसर्वेहो मुक्त एवोत्तमाशयः .. 19.. नैष्कर्म्येण न तस्यार्थस्तस्यार्थोऽस्ति न कर्मभिः . न ससाधनजाप्याभ्यां यस्य निर्वासनं मनः .. 20.. संत्यक्तवासनान्मौनादृते नास्त्युत्तमं पदम् .. 21.. वासनाहीनमप्येतच्चक्षुरादीन्द्रियं स्वतः . प्रवर्तते बहिः स्वाऽर्थे वासनामात्रकारणम् .. 22.. अयत्नोपनतेष्वक्षि दृग्द्रव्येषु यथा पुनः . नीरागमेव पतति तद्वत्कार्येषु धीरधीः .. 23.. भावसंवित्प्रकटितामनुरूपा च मारुते . चित्तस्योत्पत्युपरमा वासनां मुनयो विदुः .. 24.. दृढाभ्यस्तपदार्थैकभावनादतिचञ्चलम् . चित्तं संजायते जन्मजरामरणकारणम् .. 25.. वासनावशतः प्राणस्पन्दस्तेन च वासना . क्रियते चित्तबीजस्य तेन बीजाङ्कुरक्रमः .. 26.. द्वे बीजे चित्तवृक्षस्य प्राणस्पन्दनवासने . एकस्मिंश्च तयोः क्षीणे क्षिप्रं द्वे अपि नश्यतः .. 27.. असङ्गव्यवहारत्वाद्भवभावनवर्जनात् . शरीरनाशदर्शित्वाद्वासना न प्रवर्तते . वासनासम्परित्यागाच्चितं गच्छत्यचित्तताम् .. 28.. अवासनत्वात्सततं यदा न मनुते मनः . अमनस्ता तदोदेति परमोपशमप्रदा .. 29.. अव्युत्पन्नमना यावद्भवानज्ञाततत्पदः . गुरुशास्त्रप्रमाणैस्तु निर्णीतं तावदाचर .. 30.. ततः पक्वकषायेण नूनं विज्ञात वस्तुना . शुभोऽप्यसौ त्वया त्याज्यो वासनौघो निराधिना .. 31.. द्विविधचित्तनाशोऽस्ति सरूपोऽरूप एव च . जीवन्मुक्तः सरूपः स्यादरूपो देहमुक्तिगः .. 32.. अस्य नाशमिदानीं त्वं पावने श्रुणु सादरम् .. 33. चित्तानाशाभिधानं हि यदा ते विद्यते पुनः . मैत्र्यादिभिर्गुणैर्युक्तं शान्तिमेति न संशयः . भूयोजन्मविनिर्मुक्तं जीवन्मुक्तस्य तन्मनः .. 34.. सरूपोऽसौ मनोनाशो जीवन्मुक्तस्य विद्यते . अरूपस्तु मनोनाशो वैदेही मुक्तिगो भवेत् .. 35.. सहस्राङ्कुरशाखात्मफलपल्लवशालिनः .. 36.. अस्य संसारवृक्षस्य मनोमूलमिदं स्थितम् . संकल्प एव तन्मन्ये संकल्पोपशमेन तत् .. 37.. शोषयाशु यथा शोषमेति संसारपादपः . उपाय एक एवास्ति मनसः स्वस्य निग्रहे .. 38.. मनसोऽभ्युदयो नाशो मनोनाशो महोदयः . ज्ञमनो नाशमभ्येति मनो ज्ञस्य हि शृङ्खला .. 39.. तावन्निशीव वेताला वल्गन्ति हृदि वासनाः . एकतत्त्वदृढाभ्यासाद्यावन्न विजितं मनः .. 40.. प्रक्षीणचित्तदर्पस्य निगृहीतेन्द्रियद्विषः . पद्मिन्य इव हेमन्ते क्षीयन्ते भोगवासनाः .. 41.. हस्तं हस्तेन सम्पीड्य दन्तैर्दन्तान्विचूर्ण्य च . अङ्गान्यङ्गैः समाक्रम्य जयेदादौ स्वकं मनः .. 42.. उपविश्योपविश्यैकां चिन्तकेन मुहुर्मुहुः . न शक्यते मनो जेतुं विना युक्तिमनिन्दिताम् .. 43.. अङ्कुशेन विना मत्तो यथा दुष्टमतङ्गजः . अध्यात्मविद्याधिगमः साधुसंगतिरेव च .. 44.. वासनासम्परित्यागः प्राणस्पन्दनिरोधनम् . एतास्ता युक्तयः पुष्टाः सन्ति चित्तजये किल .. 45.. सतीषु युक्तिष्वेतासु हठान्नियमन्ति ये . चेतसो दीपमुत्सृज्य विचिन्वन्ति तमोऽञ्जनैः .. 46.. विमूढाः कर्तुमुद्युक्ता ये हठाच्चेतसो जयम् . ते निबध्नन्ति नागेन्द्रमुन्मत्तं बिसतन्तुभिः .. 47.. द्वे बीजे चित्तवृक्षस्य वृत्तिव्रततिधारणः . एकं प्राणपरिस्पन्दो द्वितीयं दृढभावना .. 48.. सा हि सर्वगता संवित्प्राणास्पन्देन चाल्यते . चित्तैकाग्र्याद्यतो ज्ञानमुक्तं समुपजायते .. 49.. तत्साधनमथो ध्यानं यथावदुपदिश्यते . विनाप्यविकृतिं कृत्स्नां संभवव्यत्ययक्रमात् . यशोऽरिष्टं च चिन्मात्रं चिदानन्दं विचिन्तय .. 50.. अपानेऽस्तंगते प्राणो यावन्नाभ्युदितो हृदि . तावत्सा कुंभकावस्था योगिभिर्यानुभूयते .. 51.. बहिरस्तंगते प्राणे यावन्नापान उद्गतः . तावत्पूर्णां समावस्थां बहिष्ठं कुम्भकं विदुः .. 52.. ब्रह्माकारमनोवृत्तिप्रवाहोऽहंकृतं विना . सम्प्रज्ञातसमाधिः स्याद्ध्यानाभ्यासप्रकर्षतः .. 53.. प्रशान्तवृत्तिकं चित्तं परमानन्ददायकम् . असम्प्रज्ञातनामायं समाधिर्योगिनां प्रियः .. 54.. प्रभाशून्यं मनःशून्यं बुद्धिशून्यं चिदात्मकम् . अतद्व्यावृत्तिरूपोऽसौ समाधिर्मुनिभावितः .. 55.. ऊर्ध्वपूर्णमधःपूर्णं मध्यपूर्णं शिवात्मकम् . साक्षाद्विधिमुखो ह्येष समाधिः पारमार्थिकः .. 56.. दृढभावनया त्यक्तपूर्वापरविचारणम् . यदादानं पदार्थस्य वासना सा प्रकीर्तिता .. 57.. भावितं तीव्रसंवेगादात्मना यत्तदेव सः . भवत्याशु कपिश्रेष्ठ विगतेतरवासनः .. 58.. तादृग्रूपो हि पुरुषो वासनाविवशीकृतः . सम्पश्यति यदैवैतत्सद्वस्त्विति विमुह्यति .. 59.. वासनावेगवैचित्र्यात्स्वरूपं न जहाति तत् . भ्रान्तं पश्यति दुर्दृष्टिः सर्वं मदवशादिव .. 60.. वासना द्विविधा प्रोक्ता शुद्धा च मलिना तथा . मलिना जन्महेतुः स्याच्छुद्धा जन्मविनाशिनी .. 61.. अज्ञानसुघनाकारा घनाहंकारशालिनी . पुनर्जन्मकरी प्रोक्ता मलिना वासना बुधैः . पुनर्जन्माङ्कुरं त्यक्त्वा स्थितिः संभृष्टबीजवत् .. 62.. बहुशास्त्रकथाकन्थारोमन्थेन वृथैव किम् . अन्वेष्टव्यं प्रयत्नेन मारुते ज्योतिरान्तरम् .. 63.. दर्शनादर्शने हित्वा स्वयं केवलरूपतः . य आस्ते कपिशार्दूल ब्रह्म स ब्रह्मवित्स्वयम् .. 64.. अधीत्य चतुरो वेदान्सर्वशास्त्राण्यनेकशः . ब्रह्मतत्त्वं न जानाति दर्वी पाकरसं यथा .. 65.. स्वदेहाशुचिगन्धेन न विरज्येत यः पुमान् . विरागकारणं तस्य किमन्यदुपदिश्यते .. 66.. अत्यन्तमलिनो देहो देही चात्यन्तनिर्मलः . उभयोरन्तरं ज्ञात्वा कस्य शौचं विधीयते .. 67.. बद्धो हि वासनाबद्धो मोक्षः स्याद्वासनाक्षयः . वासनां सम्परित्यज्य मोक्षार्थित्वमपि त्यज .. 68.. मानसीर्वासनाः पूर्वं त्यक्त्वा विषयवासनाः . मैत्र्यादिवासनानाम्नीर्गृहाणामलवासनाः .. 69.. ता अप्यतः परित्यज्य ताभिर्व्यवहरन्नपि . अन्तःशान्तः समस्नेहो भव चिन्मात्रवासनः .. 70.. तामप्यथ परित्यज्य मनोबुद्धिसमन्विताम् . शेषस्थिरसमाधानो मयि त्वं भव मारुते .. 71.. अशब्दमस्पर्शमरूपमव्ययं तथाऽरसं नित्यमगन्धवच्च यत् . अनामगोत्रं मम रूपमीदृशं भजस्व नित्यं पवनात्मजार्तिहन् .. 72.. दृशिस्वरूपं गगनोपमं परं सकृद्विभातं त्वजमेकमक्षरम् . अलेपकं सर्वगतं यदद्वयं तदेव चाहं सकलं विमुक्तओं .. 73.. दृशिस्तु शुद्धोऽहमविक्रियात्मको न मेऽस्ति कश्चिद्विषयः स्वभावतः . पुरस्तिरश्चोर्ध्वमधश्च सर्वतः सुपूर्णभूमाहमितीह भावय .. 74.. अजोऽमरश्चैव तथाजरोऽमृतः स्वयंप्रभः सर्वगतोऽहमव्ययः . न कारणं कार्यमतीत्य निर्मलः सदैव तृप्तोऽहमितीह भावय .. 75.. जीवन्मुक्तपदं त्यक्त्वा स्वदेहे कालसात्कृते . विशत्यदेहमुक्तत्वं पवनोऽस्पन्दतामिव .. 76.. तदेतदृचाभ्युक्तम् .. तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः . दिवीव चक्षुराततम् .. तद्विप्रासो विपन्यवो जागृवांसः समिन्धते . विष्णोर्यत्परमं पदम् .. AUM सत्यमित्युपनिषत् . AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM तत्सत् .. इति मुक्तिकोपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}