% Text title : Panchabrahma Upanishad % File name : panchabrahma.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 93 / 108; Krishna Yajurveda - shaiva upanishad % Latest update : February 24, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Panchabrahma Upanishad ..}## \itxtitle{.. pa~nchabrahmopaniShat ..}##\endtitles ## ब्रह्मादिपञ्चब्रह्माणो यत्र विश्रान्तिमाप्नुयुः । तदखण्डसुखाकारं रामचन्द्रपदं भजे ॥ OM सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ OM शान्तिः शान्तिः शान्तिः ॥ हरिः OM ॥ अथ पैप्पलादो भगवान्भो किमादौ किं जातमिति । सद्योजातमिति । किं भगव इति । अघोर इति । किं भगव इति । वामदेव इति । किं वा पुनरिमे भगव इति । तत्पुरुष इति । किं वा पुनरिमे भगव इति । सर्वेषां दिव्यानां प्रेरयिता ईशान इति । ईशानो भूतभव्यस्य सर्वेषां देवयोगिनाम् । कति वर्णाः । कति भेदाः । कति शक्तयः । यत्सर्वं तद्गुह्यम् । तस्मै नमो महादेवाय महारुद्राय प्रोवाच तस्मै भगवान्महेशः । गोप्याद्गोप्यतरं लोके यद्यस्ति श्रुणु शाकल । सद्योजातं मही पूषा रमा ब्रह्मः त्रिवृत्स्वरः ॥ 1॥ ऋग्वेदो गार्हपत्यं च मन्त्राः सप्तस्वरास्तथा । वर्णं पीतं क्रिया शक्तिः सर्वाभीष्टफलप्रदम् ॥ 2॥ अघोरं सलिलं चन्द्रं गौरी वेद द्वितीयकम् । नीर्दाभं स्वरं सान्द्रं दक्षिणाग्निरुदाहृतम् ॥ 3॥ पञ्चाशद्वर्णसंयुक्तं स्थितिरिच्छक्रियान्वितम् । शक्तिरक्षणसंयुक्तं सर्वाघौघविनाशनम् ॥ 4॥ सर्वदुष्टप्रशमनं सर्वैश्वर्यफलप्रदम् । वामदेव महाबोधदायकं पावनात्मकम् ॥ 5॥ विद्यालोकसमायुक्तं भानुकोटिसमप्रभम् । प्रसन्नं सामवेदाख्यं नानाष्टकसमन्वितम् ॥ 6॥ धीरस्वरमधीनं चावहनीयमनुत्तमम् । ज्ञानसंहारसंयुक्तं शक्तिद्वयसमन्वितम् ॥ 7॥ वर्णं शुक्लं तमोमिश्रं पूर्णबोधकरं स्वयम् । धामत्रयनियन्तारं धामत्रयसमन्वितम् ॥ 8॥ सर्वसौभाग्यदं नॄणां सर्वकर्मफलप्रदम् । अष्टाक्षरसमायुक्तमष्टपत्रान्तरस्थितम् ॥ 9॥ यत्तत्पुरुषं प्रोक्तं वायुमण्डलसंवृतम् । पञ्चाग्निना समायुक्तं मन्त्रशक्तिनियामकम् ॥ 10॥ पञ्चाशत्स्वरवर्णाख्यमथर्ववेदस्वरूपकम् । कोटिकोटिगणाध्यक्षं ब्रह्माण्डाखण्डविग्रहम् ॥ 11॥ वर्णं रक्तं कामदं च सर्वाधिव्याधिभेषजम् । सृष्टिस्थितिलयादीनां कारणं सर्वशक्तिधृक् ॥ 12॥ अवस्थात्रितयातीतं तुरीयं ब्रह्मसंज्ञितम् । ब्रह्मविष्ण्वादिभिः सेव्यं सर्वेषां जनकं परम् ॥ 13॥ ईशानं परमं विद्यात्प्रेरकं बुद्धिसाक्षिणम् । आकाशात्मकमव्यक्तमोङ्कारस्वरभूषितम् ॥ 14॥ सर्वदेवमयं शान्तं शान्त्यतीतं स्वराद्बहिः । अकारादिस्वराध्यक्षमाकाशमयविग्रहम् ॥ 15॥ पञ्चकृत्यनियन्तारं पञ्चब्रह्मात्मकं बृहत् । पञ्चब्रह्मोपसंहारं कृत्वा स्वात्मनि संस्थितः ॥ 16॥ स्वमायावैभवान्सर्वान्संहृत्य स्वात्मनि स्थितः । पञ्चब्रह्मात्मकातीतो भासते स्वस्वतेजसा ॥ 17॥ आदावन्ते च मध्ये च भाससे नान्यहेतुना । मायया मोहिताः शम्भोर्महादेवं जगद्गुरुम् ॥ 18॥ न जानन्ति सुराः सर्वे सर्वकारणकारणम् । न सन्दृशे तिष्ठति रूपमस्य परात्परं पुरुषं विश्वधाम ॥ 19॥ येन प्रकाशते विश्वं यत्रैव प्रविलीयते । तद्ब्रह्म परमं शान्तं तद्ब्रह्मास्मि परमं पदम् ॥ 20॥ पञ्चब्रह्म परं विद्यात्सद्योजातादिपूर्वकम् । दृश्यते श्रूयते यच्च पञ्चब्रह्मात्मकं स्वयम् ॥ 21॥ पञ्चधा वर्तमानं तं ब्रह्मकार्यमिति स्मृतम् । ब्रह्मकार्यमिति ज्ञात्वा ईशानं प्रतिपद्यते ॥ 22॥ पञ्चब्रह्मात्मकं सर्वं स्वात्मनि प्रविलाप्य च । सोऽहमस्मीति जानीयाद्विद्वान्ब्रह्माऽमृतो भवेत् ॥ 23॥ इत्येतद्ब्रह्म जानीयाद्यः स मुक्तो न संशयः । पञ्चाक्षरमयं शम्भुं परब्रह्मस्वरूपिणम् ॥ 24॥ नकारादियकारान्तं ज्ञात्वा पञ्चाक्षरं जपेत् । सर्वं पञ्चात्मकं विद्यात्पञ्चब्रह्मात्मतत्त्वतः ॥ 25॥ पञ्चब्रह्मात्मिकीं विद्यां योऽधीते भक्तिभावितः । स पञ्चात्मकतामेत्य भासते पञ्चधा स्वयम् ॥ 26॥ एवमुक्त्वा महादेवो गालवस्य महात्मनः । कृपां चकार तत्रैव स्वान्तर्धिमगमत्स्वयम् ॥ 27॥ यस्य श्रवणमात्रेणाश्रुतमेव श्रुतं भवेत् । अमतं च मतं ज्ञातमविज्ञातं च शाकल ॥ 28॥ एकेनैव तु पिण्डेन मृत्तिकायाश्च गौतम । विज्ञातं मृण्मयं सर्वं मृदभिन्नं हि कायकम् ॥ 29॥ एकेन लोहमणिना सर्वं लोहमयं यथा । विज्ञातं स्यादथैकेन नखानां कृन्तनेन च ॥ 30॥ सर्वं कार्ष्णायसं ज्ञातं तदभिन्नं स्वभावतः । कारणाभिन्नरूपेण कार्यं कारणमेव हि ॥ 31॥ तद्रूपेण सदा सत्यं भेदेनोक्तिर्मृषा खलु । तच्च कारणमेकं हि न भिन्नं नोभयात्मकम् ॥ 32॥ भेदः सर्वत्र मिथ्यैव धर्मादेरनिरूपणात् । अतश्च कारणं नित्यमेकमेवाद्वयं खलु ॥ 33॥ अत्र कारणमद्वैतं शुद्धचैतन्यमेव हि । अस्मिन्ब्रह्मपुरे वेश्म दहरं यदिदं मुने ॥ 34॥ पुण्डरीकं तु तन्मध्ये आकाशो दहरोऽस्ति तत् । स शिवः सच्चिदानन्दः सोऽन्वेष्टव्यो मुमुक्षिभिः ॥ 35॥ अयं हृदि स्थितः साक्षी सर्वेषामविशेषतः । तेनायं हृदयं प्रोक्तः शिवः संसारमोचकः ॥ 36॥ इत्युपनिषत् ॥ OM सह नाववतु ॥ सह नौ भुनक्तु ॥ सह वीर्यं करवावहै ॥ तेजस्विनावधीतमस्तु मा विद्विषावहै ॥ OM शान्तिः शान्तिः शान्तिः ॥ इति पञ्चब्रह्मोपनिषत्समाप्ता ॥ ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}