% Text title : Sakhyopanishad % File name : sakhyopaniShat.itx % Category : upanishhat % Location : doc\_upanishhat % Transliterated by : Mrityunjay Pandey % Proofread by : Mrityunjay Pandey % Description/comments : From Atharva Shruti (Pippaladeeya Shakha) It explains supremacy of Sakhya Bhava between Paramatma Sri Ramachandra and Jivatma who is Ramasakhaa. % Latest update : August 30, 2024 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Sakhyopanishat ..}## \itxtitle{.. sakhyopaniShat ..}##\endtitles ## OM pUrNamadaH pUrNamidaM pUrNAtpUrNamudachyate | pUrNasya pUrNamAdAya pUrNamevAvashiShyate || 1|| OM shAntiH | OM kvachitsamaye sanakAdayashsheShaM prati jagmuH | kathaM nu bhagavan puruShaM vedaj~nA bhaktyA pashyanti prApnuvanti tena saha krIDanti | sahovAcha | sakhyarasenaiva || 2|| shrutvA punarUchuH | bhagavan kva sa rasaH prAkR^ito.aprAkR^ito vA | sahovAcha | aprAkR^itaH prakR^itiparashcha sakhyasyaiva bahUni paryAyanAmAni santi || 3|| vishvAsaH shraddhA shraddhAvishvAsaH prakR^itiH | satya.nj~nAnamanantaM brahma tadbrahma sakhyarasAtmakaH | shrIrAma eva rasovaisaH || 4|| yasyadAsarasovaipAdaH || 5|| yasya shAntaraso vai shiraH || 6|| vAtsalyaH prANaH || 7|| shR^i~NgAro bAhU || 8|| sakhyAtmA || 9|| sakhyarasAjjAyante paravyUhavibhavAntaryyAmyarchAvatArAH | sakhyarasAnmahAviShNurjAyate | sakhyarasAnmahAbrahmA jAyate | sakhyarasAnmahArudro jAyate | sakhyarasAtparamAtmA jAyate | sakhyarasAnmahAlakShmIrjAyate | sakhyarasAnmahAmAyAjAyate | sakhyarasAdAdyAshaktirjAyate | sakhyarasAtsakhA jAyate | sakhyarasAdvAsudevo jAyate | sakhyarasAtkShIrashAyI jAyate | sakhyarasAtsarveshvarAH jAyante | sadhyarasAtsarve.avatArAH jAyante | sakhyarasAnnR^isiMho jAyate | sakhyarasAdvarAho jAyate | sakhyarasAnmatsyakachChapau jAyete | sakhyarasAtkalkibauddhau jAyete | sakhyarasAdvAmano jAyate | sakhyarasAtparashurAmo jAyate | sakhyarasAchChrIkR^iShNo jAyate | sakhyarasAdbalarAmo jAyate | sakhyarasAdviShNurjAyate | sakhyarasAnmahAdevo jAyate | sakhyarasAdbrahmA jAyate | sakhyarasAnmahendro jAyate | sakhyarasAdindro jAyate | sakhyarasAtsarvedevAH jAyante | sakhyarasAtsarvAH shaktayo jAyante | sakhyarasAchCheSho jAyate | sakhyarasAdgaNesho jAyate | sakhyarasAdvaruNo jAyate | sakhyarasAtsomo jAyate | sakhyarasAdagnirjAyate | sakhyarasAtsUryo jAyate | sakhyarasAdyamo jAyate | sakhyarasAtkalpavR^ikSho jAyate | sakhyarasAtkAmo jAyate sakhyarasAtkAmadhenurjAyate | sakhyarasAddhanado jAyate | sakhyarasAtsarvemarUtAH jAyante | sakhyarasAtsarve gandharvAH jAyante | sakhyarasAtsarvevidyAdharAH jAyante | sakhyarasAtsarvevedAH jAyante | sakhyarasAtsarvopaniShado jAyante | sakhyarasAtsarvemantrAH jAyante | sakhyarasAtsarvesiddhAH jAyante | sakhyarasAtpa~ncha mahAbhUtAni jAyante | sakhyarasAtsarve jaDachetanAHjAyante | ato brahmavitsarvaM strIpunnapuMsakAtmakaM vishvaM sakhyAtmakaM pashyati | yasmAditarannaki~nchiditi | nityabhedam | nityo.abhedo | nityo.abhedo | nityo.abhedo vivechanIyobrahmavidbhiH | OM pUrNamadaH pUrNamidaM pUrNAtpUrNamudachyate | pUrNasya pUrNamAdAya pUrNamevAvashiShyate || ityatharvaNavedIya pippalIya shAkhAyAM sakhyopaniShat samAptA | ## From Atharva Shruti (Pippaladeeya Shakha) It explains supremacy of Sakhya Bhava between Paramatma Sri Ramachandra and Jivatma who is Ramasakhaa. Encoded and proofread by Mrityunjay Rajkumar Pandey \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}