% Text title : Shatyayani Upanishad % File name : shatyayani.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 99 / 108; Shukla Yajurveda - Sanyasa upanishad % Latest update : April, 18, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shatyayani Upanishad ..}## \itxtitle{.. shATyAyanIyopaniShat ..}##\endtitles ## शाट्यायनीब्रह्मविद्याखण्डाकारसुखाकृति . यतिवृन्दहृदागारं रामचन्द्रपदं भजे .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM .. मन एव मनुष्याणां कारणं बन्धमोक्षयोः . बन्धाय विषयासक्तं मुक्त्यै निर्विषयं स्मृतम् .. 1.. समासक्तं सदा चित्तं जन्तोर्विषयगोचरे . यद्येवं ब्रह्मणि स्यात्तत्को न मुच्येत बन्धनात् .. 2.. वित्तमेव हि संसारस्तत्प्रयत्नेन शोधयेत् . यच्चित्तस्तन्मयो भवति गुह्यमेतत्सनातनम् .. 3.. नावेदविन्मनुते तं बृहन्तं नाब्रह्मवित्परमं प्रइति धाम . विष्णुक्रान्तं वासुदेवं विजान\- न्विप्रो विप्रत्वं गच्छते तत्त्वदर्शी .. 4.. अथाह यत्परमं ब्रह्म सनातनं ये श्रोत्रिया अकामहता अधीयुः . शान्तो दान्त उपरतिस्तितिक्षुहु\- र्योऽनूचानो ह्यभिजज्ञौ समानः .. 5.. त्यक्तेषणो ह्यनृणस्तं विदित्वा मौनी वसेदाश्रमे यत्र कुत्र . अथाश्रमं चरमं सम्प्रविश्य यथोपपत्तिं पञ्चमात्रां दधानः .. 6.. त्रिदण्डमुपवीतं च वासः कौपीनवेष्टनम् . शिक्यं पवित्रमित्येतद्विभृयाद्यावदायुषम् .. 7.. पञ्चैतास्तु यतेर्मात्रास्ता मात्रा ब्रह्मणे श्रुताः . न त्यजेद्यावदुत्क्रान्तिरन्तेऽपि निखनेत्सह .. 8.. विष्णुलिङ्गं द्विधा प्रोक्तं व्यक्तमव्यक्तमेव च . तयोरेकमपि त्यक्त्वा पतत्येव न संशयः .. 9.. त्रिदण्डं वैष्णवं लिङ्गं विप्राणां मुक्तिसाधनम् . निर्वाणं सर्वधर्माणामिति वेदानुशासनम् .. 10.. अथ खलु सौम्य कुटीचको बहूदको हंसः परमहंस इत्येते परिव्राजकाश्चतुर्विधा भवन्ति . सर्व एते विष्णुलिङ्गिनः शिखिनोपवीतिनः शुद्धचित्ता आत्मानमात्मना ब्रह्म भावयन्तः शुद्धचिद्रूपोपासनरता जपयमवन्तो नियमवन्तः सुशीलिनः पुण्यश्लोका भवन्ति . तदेतदृचाभ्युक्तम् . कुटीचको बहूदकश्चापि हंसः परमहंस इव वृत्त्या च भिन्नाः . सर्व एते विष्णुलिङ्गं दधाना वृत्त्या व्यक्तं बहिरन्तश्च नित्यम् . पञ्चयज्ञा वेदशिरःप्रविष्टाः क्रियावन्तोऽमी सङ्गता ब्रह्मविद्याम् . त्यक्त्वा वृक्षं वृक्षमूलं श्रितासः संन्यस्तपुष्पा रसमेवाश्नुवानाः . विष्णुक्रीडा विष्णुरतयो विमुक्ता विष्ण्वात्मका विष्णुमेवापियन्ति .. 11.. त्रिसन्ध्यं शक्तितः स्नानं तर्पणं मार्जनं तथा . उपस्थानं पञ्चयज्ञान्कुर्यादामरणान्तिकम् .. 12.. दशभिः प्रणवैः सप्तव्याहृतिभिश्चतुष्पदा . गायत्रीजपयज्ञश्च त्रिसन्ध्यं शिरसा सह .. 13.. योगयज्ञः सदैकाग्रभक्त्या सेवा हरेर्गुरोः . अहिंसा तु तपोयज्ञो वाङ्मनःकायकर्मभिः .. 14.. नानोपनिषदभ्यासः स्वाध्यायो यज्ञ ईरितः . आऊंइत्यात्मानमव्यग्रो ब्रह्मण्यग्ना जुहोति यत् .. 15.. ज्ञानयज्ञः स विज्ञेयः सर्वयज्ञोत्तमोत्तमः . ज्ञानदण्डा ज्ञानशिखा ज्ञानयज्ञोपवीतिनः .. 16.. शिखा ज्ञानमयी यस्य उपवीतं च तन्मयम् . ब्राह्मण्यं सकलं तस्य इति वेदानुशासनम् .. 17.. अथ खलु सौम्येत परिव्राजका यथा प्रादुर्भवन्ति तथा भवन्ति . कामक्रोधलोभमोहदम्भदर्पासूया\- ममत्वाहङ्कारादींस्तितीर्य मानावमानौ निन्दास्तुती च वर्जयित्वा वृक्ष इव तिष्ठासेत् . छिद्यमानो न ब्रूयात् . तदैवं विद्वांस इहैवामृता भवन्ति . तदेतदृचाभ्युक्तम् . बन्धुपुत्रमनुमोदयित्वा\- नवेक्ष्यमाणो द्वन्द्वसहः प्रशान्तः . प्राचीमुदीचिं वा निर्वर्तयंश्चरेत पात्री दण्डी युगमात्रावलोकी . शिखी मुण्डी चोपवीती कुटुम्बी यात्रामात्रं प्रतिगृह्णन्मनुष्यात् .. 18.. अयाचितं याचितं वोत भैक्षं मृद्दार्वलाबूफलपर्णपात्रम् . क्षीणं क्षौमं तृणं कन्थाजिने च पर्ण\- माच्छादनं स्यादहतं वा विमुक्तः .. 19.. ऋतुसन्धौ मुण्डयेन्मुण्डमात्रं नाधो नाक्षं जातु शिखां न वापयेत् . चतुरो मासान्ध्रुवशीलतः स्या\- त्स यावत्सुप्तोऽन्तरात्मा पुरुषो विश्वरूपः . अन्यानथाष्टौ पुनरुत्थितेऽस्मि\- न्स्वकर्मलिप्सुर्विहरेद्वा वसेद्वा .. 20.. देवाग्न्यगारे तरुमूले गुहायां वसेदसङ्गोऽलक्षितशीलवृत्तः . अनिन्धनो ज्योतिरिवोपशान्तो न चोद्विजेदुद्विजेद्यत्र कुत्र .. 21.. आत्मानं चेद्विजानीयादयमस्मीति पूरुषः . किमिच्छन्कस्य कामाय शरीरमनुसंज्वरेत् .. 22.. तमेव धीरो विज्ञाय प्रज्ञां कुर्वीत ब्राह्मणः . नानुध्यायाद्बहूञ्छब्दान्वाचो विग्लापनं हि तत् .. 23.. बाल्येनैव हि तिष्ठासेन्निर्विद्य ब्रह्मवेदनम् . ब्रह्मविद्या च बाल्यं च निर्विद्य मुनिरात्मवान् .. 24.. यदा सर्वे प्रमुच्यन्ते कामा येऽस्य हृदि श्रिताः . अथ मर्त्योऽमृतो भवत्यत्र ब्रह्म समश्नुते .. 25.. अथ खलु सौम्येदं परिव्राज्यं नैष्ठिकमात्मधर्मं यो विजहाति स वीरहा भवति . स ब्रह्महा भवति . स भ्रूणहा भवति . स महापातकी भवति . य इमां वैष्णवीं निष्ठां परित्यज्यति . स स्तेनो भवति . स गुरुतल्पगो भवति . स मित्रध्रुग्भवति . स कृतघ्नो भवति . स सर्वस्माल्लोकात्प्रच्युतो भवति . तदेतदृचाभ्युक्तम् . स्तेनः सुरापो गुरुतल्पगामी मित्रध्रुगेते निष्कृतेर्यान्ति शुद्धिम् . व्यक्तमव्यक्तं वा विधृतं विष्णुलिङ्गं त्यजन्न शुद्ध्येदखिलैरात्मभासा .. 26.. त्यक्त्वा विष्णोर्लिङ्गमन्तर्बहिर्वा यः स्वाश्रमं सेवतेऽनाश्रमं वा . प्रत्यपत्तिं भजते वातिमूढो नैषां गतिः कल्पकोट्यापि दृष्टा .. 27.. त्यक्त्वा सर्वाश्रमान्धीरो वसेन्मोक्षाश्रमे चिरम् . मोक्षाश्रमात्परिभ्रष्टो न गतिस्तस्य विद्यते .. 28.. पारिव्राज्यं गृहीत्वा तु यः स्वधर्मे न तिष्ठति . तमारूढच्युतं विद्यादिति वेदानुशासनम् .. 29.. अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां लब्ध्वा यस्तामदूषयन्वर्तते स वशी भवति . स पुण्यश्लोको भवति . स लोकज्ञो भवति . स वेदान्तज्ञो भवति . स ब्रह्मज्ञो भवति . स सर्वज्ञो भवति . स स्वराड् भवति . स परं ब्रह्म भगवन्तमाप्नोति . स पितॄन्सम्बन्धिनो बान्धवान्सुहृदो मित्राणि च भवादुत्तरयति . तदेतदृचाभ्युक्तम् . शतं कुलानां प्रथमं बभूव तथा पराणां त्रिशतं समग्रम् . एते भवन्ति सुकृतस्य लोके येषं कुले संन्यसतीह विद्वान् .. 30.. त्रिंशत्परास्त्रिंशदपरांस्त्रिंशच्च परतः परान् . उत्तरयति धर्मिष्ठः परिव्राडिति वै श्रुतिः .. 31.. संयस्तमिति यो ब्रूयात्कण्ठस्थप्राणवानपि . तारिताः पितरस्तेन इति वेदानुशासनम् .. 32.. अथ खलु सौम्येमं सनातनमात्मधर्मं वैष्णवीं निष्ठां नासमाप्य प्रब्रूयात् . नानूचानाय नानात्मविदे नावीतरागाय नाविशुद्धाय नानुपसन्नाय नाप्रयतमानसायेति ह स्माहुः . तदेतदृचाभ्युक्तम् . विद्या ह वै ब्राह्मणमाजगाम गोपाय मां शेवधिष्टेऽहमस्मि . असूयकायानृजवे शठाय मा मा ब्रूया वीर्यवती तथा स्याम् .. 33.. यमेव विद्याश्रुतमप्रमत्तं मेधाविनं ब्रह्मचर्योपपन्नम् . अस्मा इमामुपसन्नाय सम्यक् परीक्ष्य दद्याद्वैष्णवीमात्मनिष्ठाम् .. 34.. अध्यापिता ये गुरुं नाद्रियन्ते विप्रा वाचा मनसा कर्मणा वा . यथैव तेन न गुरुर्भोजनीय\- स्तथैव चानं न भुनक्ति श्रुतं तत् .. 35.. गुरुरेव परो धर्मो गुरुरेव परा गतिः . एकाक्षरप्रदातारं यो गुरुं नाभिनन्दति . तस्य श्रुतं तथा ज्ञानं स्रवत्यामघटाम्बुवत् .. 36.. यस्य देवे परा भक्तिर्यथा देवे तथा गुरौ . स ब्रह्मवित्परं प्रेयादिति वेदानुशासनम् .. 37.. इत्युपनिषत् .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM तत्सत् .. इति शाट्यायनीयोपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}