% Text title : shivasankalpopaniShat 2 % File name : shivasankalpopaniShat2.itx % Category : upanishhat, shiva % Location : doc\_upanishhat % Proofread by : Kasturi navya sahiti, NA % Description-comments : aprakAshitA upaniShadaH % Latest update : June 18, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivasankalpa Upanishad 2 ..}## \itxtitle{.. shivasa~NkalpopaniShat 2 ..}##\endtitles ## OM yene\`दं भू\`तं भुव\'नं भवि\`ष्यत् परि\'गृहीतम\`मृते\'न\` सर्वम्\" | येन\' य\`ज्ञस्त्रा\'यते स\`प्तहो\'ता\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 1॥ येन\` कर्मा\'णि प्र\`चर\'न्ति\` धीरा\` यतो\' वा\`चा मन\'सा\` चारु\`यन्ति\' | यत्सम्मि\'तम\`नु संय\'न्ति प्रा\`णिन\`स्तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 2॥ (यत्सम्मि\'तं\` मन\'स्सं\`चरं\'ति) येन\` कर्मा\"ण्य\`पसो\' मनी\`षिणो\' य\`ज्ञे कृ\'ण्वन्ति वि\`दथे\'षु\` धीराः\" | यद\'पू\`र्वं यक्ष\`मन्तः\' प्र\`जानां\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 3॥ यत्प्र\`ज्ञान\'मु\`त चेतो\` धृति\'श्च\` यज्ज्योति\'र\`न्तर\`मृतं\' प्र\`जासु\' | यस्मा\`न्न ऋ\`ते किञ्च\`न कर्म\' क्रि\`यते\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 4॥ सुषा\`र\`थिरश्वा\'निव\` यन्म\'नु\`ष्या\"न्नेनी\`यते\'.अभी\'शुभि\'र्वा\`जिन\' इव । (म\'नुष्या\"न्मेनि\`युते\'प\`शुभि\'र्वा\`जिनी\'वान् ) हृत्प्रति\`ष्ठं\` य\`दजि\'रं\` जवि\'ष्ठं\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 5॥ (हृत्प्रवि\`ष्टं\`, य\`दच\'रं\`) यस्मि\`न्नृचः\`साम\`यजू{\m+}\'षि\` यस्मि\'n प्रति\`ष्ठिता र\'थ\`नाभा\'वि\`वाराः\" | (प्रति\`ष्ठार\'श\`नाभा\'वि\`भारा\"H) यस्मि{\m+}\'श्चि\`त्त{\m+} सर्व\`मोतं\' प्र\`जानां\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 6॥ यदत्र\' ष\`ष्ठं त्रि\`शत{\m+}\' सु\`वीरं\' य\`ज्ञस्य\` गु\`ह्यं नव\'नाव\`माय्यम्\" | (सु\`वीर्यं\') दश\' पञ्च त्रि\`{\m+}शतं\` यत्प\'रं\` च तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 7॥ यज्जाग्र\'to dU\`ramu\`daiti\` दैवं\` तदु सु\`प्तस्य\' तथै\`वैति\' | (सर्वं\`तत्सु\`प्तस्य\') दूर\`ङ्ग\`मं ज्योति\'षां\` ज्योति\`रेकं\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 8॥ येन\` द्यौः पृ\'थि\`वी चा\`न्तरि\'क्षं च\` ये पर्व\'ताः प्र\`दिशो\` दिश\'श्च । येने\`दं जग\`द्व्याप्तं\' प्र\`जानां\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 9॥ येने\`दं विश्वं\` जग\'तो ब\`भूव\' ये दे\`वापि\' मह\`तो जा\`तवे\'दाः । तदे\`वाग्निस्तम\'सो ज्योति\'रे\`कं तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 10॥ (तदे\`वाग्निस्तद्वा\`युस्तत्सूर्य\`स्तदु\'च\`न्द्रमा\`स्तन्मे) ये म\'नो\` हृद\'यं\` ये च\' दे\`वा ये दि\`व्या आपो\` ये सू\"र्यर\`श्मिः । ते श्रोत्रे\` चक्षु\'षी स\`ञ्चर\'न्तं\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 11॥ अचि\'न्त्यं\` चाप्र\'मेयं\` च\` व्य\`क्ता\`व्यक्त\'परं\` च य\'त । सूक्ष्मा\"त्सू\`क्ष्मत\'रं ज्ञे\`यं\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 12॥ एका\' च द\`श श\`तं च\' स\`हस्रं\' चा\`युतं\' च नि\`युतं\' च प्र\`युतं\` चार्बु\'दं च\` न्य\'र्बुदं च\` | स\`मुद्र\'श्च म\`ध्यं चा\"न्तश्च प\`रार्ध\'श्च तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 13॥ ये प\'ञ्च प\`ञ्चद\`श श\`त{\m+}\' स\`हस्र\'म\`युतं\` न्य\'र्बुदं च । तेऽ\'ग्निचि\`त्येष्ट\'का\`स्त{\m+} शरी\'रं\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 14॥ (चि\`त्तेष्ट\'का\`स्त{\m+}) वेदा\`हमे\`तं पुरु\'षं म\`हान्त\'मादि\`त्यव\'र्णं\` तम\'सः\` पर\'स्तात् । यस्य\` योनिं\` परि\`पश्य\'न्ति\` धीरा\`स्तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 15॥ यस्ये\`दं धीराः\" पु\`नन्ति\' क\`वयो\" ब्र\`ह्माण\'मे\`तं त्वा\' वृणुत\`मिन्दुम्\" | (यस्यै\`तं धीराः\") स्था\`व\`रं जङ्ग\'मं\` द्यौरा\'का\`शं तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 16॥ परा\"त्प\`रत\'रं चै\`व\` यत्\`परा\"च्चैव\` यत्प\'रम् । (तत्\`पराच्चैव\`) य\`त्परा\`त्पर\'तो ज्ञे\`यं\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 17॥ परा\"त्प\`रत\'रो ब्र\`ह्मा\` त\`त्परा\"त्पर\`तो हरि\'H । (परा\"त्प\`रत\'रं ब्र\`ह्म\`) तत्परा\`त्पर\'तोऽधी\`श\`स्तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 18॥ (यत्परा\`त्परतोऽधी\`शं\`) या वेदादिषु\' गाय\`त्री स\`र्वव्या\'पी म\`हेश्व\'री । ऋग्यजुस्सामा\'थर्वै\`श्च\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 19॥ यो वै\' दे\`वं म\'हादे\`वं\` प्र\`यत\'H पुरु\`षोत्त\'मम् । (प्रणव\`श्शुचि\'H) यः सर्वे\' सर्व\'वेदै\`श्च तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 20॥ प्रय\'तः प्रण\'वोङ्का\`रं\` प्र\`णवं\' पुरु\`षोत्त\'मम् । ओङ्कारं प्रण\'वात्मा\`नं\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 21॥ योऽसौ\' स\`र्वेषु\' वेदे\`षु पठ्यते\" ह्यज ईश्व\'रः । a\`का\`यो निर्गु\'णो ह्या\`त्मा\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 22॥ गोभि\`र्जुष्टं\` धने\'न\` ह्यायु\'षा च\` बले\'न च । प्र\`जया\' प\`शुभि\'H पुष्करा\`क्षं तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 23॥ त्र्य\'म्बकं यजामहे सुग\`न्धिं पु\'ष्टि\`वर्ध\'नम् । u\`र्वा\`रु\`कमि\'व\` बन्ध\'नान्मृ\`त्योर्मु\'क्षीय\` माऽमृता\`त्तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 24॥ कैला\'स\`शिख\'रे र\`म्ये\` श\`ङ्कर\'स्य शि\`वाल\'ये । दे\`वता\"स्तत्र\' मोद\`न्ति\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 25॥ कैला\'स\`शिख\'रावा\`सा हि\`मव\'द्गिरि\` संस्थि\'तम् । नी\`ल\`क\`ण्ठं त्रि\'नेत्रं\` च\` तन्मे\` मन\'H शि\`वसं\'क\`ल्पम\'स्तु ॥ 26॥ वि\`श्वत\'श्चक्षुरु\`त वि\`श्वतो\'मुखो वि\`श्वतो\'हस्त u\`त वि\`श्वत\'स्पात् । सं बा\`हुभ्यां\` नम\'ति\` सम्पत\'त्रै\`र्द्यावा\'पृथि\`वी ज\`नय\'n दे\`व एक\`स्तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 27॥ च\`तुरो\' वे\`दान\'धीयी\`त\` स\`र्वशा\"स्त्रम\`यं विदु\'H । i\`ति\`हा\`सपु\'राणा\`नां तन्मे\` मन\'H शि\`वसं\'क\`ल्पम\'स्तु ॥ 28॥ मा नो\' म\`हान्त\'मु\`त मा नो\' अर्भ\`कं मा न\` उक्ष\'न्तमु\`त मा न\' उक्षि\`तम् । मानो\'.अवधीः पि\`तरं\` मोत मा\`तरं\' प्रि\`या मान\'स्त\`नुवो\' रुद्र रीरिष\`स्तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 29॥ मान\'स्तो\`के तन\'ये\` मा न\` आयु\'षि\` मा नो\` गोषु\` मा नो\` अश्वे\'षु रीरिषः । वी\`रान्मा नो\' रुद्र भामि\`तोऽव\'धीर्ह\`विष्म\'न्तो\` नम\'सा विधेमते\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 30॥ ऋ\`त\`{\m+} स\`त्यं प\'रं ब्र\`ह्म\` पु\`रुषं\' कृष्ण\`पिङ्ग\'लम् । U\`र्ध्वरे\'तं वि\'रूपा\`क्षं\` वि\`श्वरू\'पाय\` वै नमो\` नम\`स्तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 31॥ कद्रु\`द्राय\` प्रचे\'तसे मी\`ढुष्ट\'माय\` तव्य\'से । वो\`चेम\` शन्त\'म{\m+} हृ\`दे । सर्वो\` ह्ये\'ष रु\`द्रस्तस्मै\' रु\`द्राय\` नमो\' अस्तु\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 32॥ ब्रह्म\'जज्ञा\`नं प्र\'थ\`मं पु\`रस्ता\`द्विसी\'म\`तः सु\`रुचो\' वे\`न A\'वः । स बु\`ध्निया\' उप\`मा a\'स्य वि\`ष्ठाः स\`तश्च\` योनि\`मस\'तश्च\` विव\`स्तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 33॥ यः प्रा\'Na\`to ni\'miSha\`to ma\'hi\`tvaika\` इद्राजा\` जग\'तो ब\`भूव\' | य ईशे\' a\`स्य द्वि\`पद\`श्चतु\'ष्पद\`H कस्मै\' दे\`वाय\' ह\`विषा\' विधेम\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 34॥ य A\"त्म\`दा ब\'ल\`दा यस्य\` विश्वे\' u\`पास\'ते प्र\`शिषं\` यस्य\' दे\`वाः । यस्य\' छा\`याऽमृतं\` यस्य\' मृ\`त्युः कस्मै\' दे\`वाय\' ह\`विषा\' विधेम\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 35॥ यो रु\`द्रो a\`ग्नौ यो a\`प्सु य ओष\'धीषु\` यो रु\`द्रो विश्वा\` भुव\'नाऽऽवि\`वेश\` | तस्मै\' रु\`द्राय\` नमो\' अस्तु\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 36॥ ग\`न्ध\`द्वा\`रां दु\'राध\`र्षां\` नि\`त्यपु\'ष्टां करी\`षिणी\"m । I\`श्वरी\'{\m+} सर्व\'भूता\`नां\` तामि\`होप\'ह्वये\` श्रियं\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 37॥ नमकं चम\'कं चै\`व\` पु\`रुषसू᳚\"क्तं च\` यद्वि\'दुः । म\`हा\`दे\`वं च\' तत्तु\`ल्यं\` तन्मे\` मन\'H शि\`वसं\'क\`ल्पम\'स्तु ॥ 38॥ य इद{\m+} शिव\'सङ्क\`ल्प\`{\m+} स\`दा ध्या\'यन्ति\` ब्राह्म\'णाः । ते परं\' मोक्षं ग\'मिष्य\`न्ति\` तन्मे\` मन\'H शि\`वस\'ङ्क\`ल्पम\'स्तु ॥ 39॥ इति शिवसङ्कल्पोपनिषत् समाप्ता । (शैव\-उपनिषदः) \chapter{shivasa~NkalpopaniShat} OM येनेदं भूतं भुवनं भविष्यत् परिगृहीतममृतेन सर्वम् । येन यज्ञस्त्रायते सप्तहोता तन्मे मनः शिवसङ्कल्पमस्तु ॥ 1॥ येन कर्माणि प्रचरन्ति धीरा यतो वाचा मनसा चारुयन्ति । यत्सम्मितमनु संयन्ति प्राणिनस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 2॥ (यत्सम्मितं मनस्सञ्चरन्ति) येन कर्माण्यपसो मनीषिणो यज्ञे कृण्वन्ति विदथेषु धीराः । यदपूर्वं यक्षमन्तः प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ 3॥ यत्प्रज्ञानमुत चेतो धृतिश्च यज्ज्योतिरन्तरमृतं प्रजासु । यस्मान्न ऋते किञ्चन कर्म क्रियते तन्मे मनः शिवसङ्कल्पमस्तु ॥ 4॥ सुषारथिरश्वानिव यन्मनुष्यान्नेनीयतेऽभीशुभिर्वाजिन इव । (मनुष्यान्मेनियुतेपशुभिर्वाजिनीवान् ) हृत्प्रतिष्ठं यदजिरं जविष्ठं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 5॥ (हृत्प्रविष्टं, यदचरं) यस्मिन्नृचःसामयजू{\m+}षि यस्मिन् प्रतिष्ठिता रथनाभाविवाराः । (प्रतिष्ठारशनाभाविभाराः) यस्मि{\m+}श्चित्त{\m+} सर्वमोतं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ 6॥ यदत्र षष्ठं त्रिशत{\m+} सुवीरं यज्ञस्य गुह्यं नवनावमाय्यम् । (सुवीर्यं) दश पञ्च त्रि{\m+}शतं यत्परं च तन्मे मनः शिवसङ्कल्पमस्तु ॥ 7॥ यज्जाग्रतो दूरमुदैति दैवं तदु सुप्तस्य तथैवैति । (सर्वंतत्सुप्तस्य) दूरङ्गमं ज्योतिषां ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 8॥ येन द्यौः पृथिवी चान्तरिक्षं च ये पर्वताः प्रदिशो दिशश्च । येनेदं जगद्व्याप्तं प्रजानां तन्मे मनः शिवसङ्कल्पमस्तु ॥ 9॥ येनेदं विश्वं जगतो बभूव ये देवापि महतो जातवेदाः । तदेवाग्निस्तमसो ज्योतिरेकं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 10॥ (तदेवाग्निस्तद्वायुस्तत्सूर्यस्तदुचन्द्रमास्तन्मे) ये मनो हृदयं ये च देवा ये दिव्या आपो ये सूर्यरश्मिः । ते श्रोत्रे चक्षुषी सञ्चरन्तं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 11॥ अचिन्त्यं चाप्रमेयं च व्यक्ताव्यक्तपरं च यत । सूक्ष्मात्सूक्ष्मतरं ज्ञेयं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 12॥ एका च दश शतं च सहस्रं चायुतं च नियुतं च प्रयुतं चार्बुदं च न्यर्बुदं च । समुद्रश्च मध्यं चान्तश्च परार्धश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ 13॥ ये पञ्च पञ्चदश शत{\m+} सहस्रमयुतं न्यर्बुदं च । तेऽग्निचित्येष्टकास्त{\m+} शरीरं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 14॥ (चित्तेष्टकास्त{\m+}) वेदाहमेतं पुरुषं महान्तमादित्यवर्णं तमसः परस्तात् । यस्य योनिं परिपश्यन्ति धीरास्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 15॥ यस्येदं धीराः पुनन्ति कवयो ब्रह्माणमेतं त्वा वृणुतमिन्दुम् । (यस्यैतं धीराः) स्थावरं जङ्गमं द्यौराकाशं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 16॥ परात्परतरं चैव यत्पराच्चैव यत्परम् । (तत्पराच्चैव) यत्परात्परतो ज्ञेयं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 17॥ परात्परतरो ब्रह्मा तत्परात्परतो हरिः । (परात्परतरं ब्रह्म) तत्परात्परतोऽधीशस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 18॥ (यत्परात्परतोऽधीशं) या वेदादिषु गायत्री सर्वव्यापी महेश्वरी । ऋग्यजुस्सामाथर्वैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ 19॥ यो वै देवं महादेवं प्रयतः पुरुषोत्तमम् । (प्रणवश्शुचिः) यः सर्वे सर्ववेदैश्च तन्मे मनः शिवसङ्कल्पमस्तु ॥ 20॥ प्रयतः प्रणवोङ्कारं प्रणवं पुरुषोत्तमम् । ओङ्कारं प्रणवात्मानं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 21॥ योऽसौ सर्वेषु वेदेषु पठ्यते ह्यज ईश्वरः । अकायो निर्गुणो ह्यात्मा तन्मे मनः शिवसङ्कल्पमस्तु ॥ 22॥ गोभिर्जुष्टं धनेन ह्यायुषा च बलेन च । प्रजया पशुभिः पुष्कराक्षं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 23॥ त्र्यम्बकं यजामहे सुगन्धिं पुष्टिवर्धनम् । उर्वारुकमिव बन्धनान्मृत्योर्मुक्षीय माऽमृतात्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 24॥ कैलासशिखरे रम्ये शङ्करस्य शिवालये । देवतास्तत्र मोदन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ 25॥ कैलासशिखरावासा हिमवद्गिरि संस्थितम् । नीलकण्ठं त्रिनेत्रं च तन्मे मनः शिवसंकल्पमस्तु ॥ 26॥ विश्वतश्चक्षुरुत विश्वतोमुखो विश्वतोहस्त उत विश्वतस्पात् । सं बाहुभ्यां नमति सम्पतत्रैर्द्यावापृथिवी जनयन् देव एकस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 27॥ चतुरो वेदानधीयीत सर्वशास्त्रमयं विदुः । इतिहासपुराणानां तन्मे मनः शिवसंकल्पमस्तु ॥ 28॥ मा नो महान्तमुत मा नो अर्भकं मा न उक्षन्तमुत मा न उक्षितम् । मानोऽवधीः पितरं मोत मातरं प्रिया मानस्तनुवो रुद्र रीरिषस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 29॥ मानस्तोके तनये मा न आयुषि मा नो गोषु मा नो अश्वेषु रीरिषः । वीरान्मा नो रुद्र भामितोऽवधीर्हविष्मन्तो नमसा विधेमते तन्मे मनः शिवसङ्कल्पमस्तु ॥ 30॥ ऋत{\m+} सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् । ऊर्ध्वरेतं विरूपाक्षं विश्वरूपाय वै नमो नमस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 31॥ कद्रुद्राय प्रचेतसे मीढुष्टमाय तव्यसे । वोचेम शन्तम{\m+} हृदे । सर्वो ह्येष रुद्रस्तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसङ्कल्पमस्तु ॥ 32॥ ब्रह्मजज्ञानं प्रथमं पुरस्ताद्विसीमतः सुरुचो वेन आवः । स बुध्निया उपमा अस्य विष्ठाः सतश्च योनिमसतश्च विवस्तन्मे मनः शिवसङ्कल्पमस्तु ॥ 33॥ यः प्राणतो निमिषतो महित्वैक इद्राजा जगतो बभूव । य ईशे अस्य द्विपदश्चतुष्पदः कस्मै देवाय हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ 34॥ य आत्मदा बलदा यस्य विश्वे उपासते प्रशिषं यस्य देवाः । यस्य छायाऽमृतं यस्य मृत्युः कस्मै देवाय हविषा विधेम तन्मे मनः शिवसङ्कल्पमस्तु ॥ 35॥ यो रुद्रो अग्नौ यो अप्सु य ओषधीषु यो रुद्रो विश्वा भुवनाऽऽविवेश । तस्मै रुद्राय नमो अस्तु तन्मे मनः शिवसङ्कल्पमस्तु ॥ 36॥ गन्धद्वारां दुराधर्षां नित्यपुष्टां करीषिणीम् । ईश्वरी{\m+} सर्वभूतानां तामिहोपह्वये श्रियं तन्मे मनः शिवसङ्कल्पमस्तु ॥ 37॥ नमकं चमकं चैव पुरुषसू᳚क्तं च यद्विदुः । महादेवं च तत्तुल्यं तन्मे मनः शिवसंकल्पमस्तु ॥ 38॥ य इद{\m+} शिवसङ्कल्प{\m+} सदा ध्यायन्ति ब्राह्मणाः । ते परं मोक्षं गमिष्यन्ति तन्मे मनः शिवसङ्कल्पमस्तु ॥ 39॥ इति शिवसङ्कल्पोपनिषत् समाप्ता । (शैव\-उपनिषदः) ## Verses 26 and 38 are not found in the referenced print. Proofread by Kasturi navya sahiti, NA \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}