% Text title : shivasankalpopaniShat % File name : shivasankalpopanishad.itx % Category : upanishhat, svara, shiva % Location : doc\_upanishhat % Author : Vedic Tradition % Transliterated by : Sharad Chandarana % Proofread by : Sharad Chandarana, Ruma Dewan % Description-comments : Shivsankalpa Upanishad consists of the first six mantras of Chapter 34 of Shukla Yajurved (just as the Isahvasya Upanishad is the entire 40th chapter of Shukla Yajurved). % Latest update : June 18, 2022 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shivasankalpa Upanishad ..}## \itxtitle{.. shrIshivasa~NkalpopaniShat ..}##\endtitles ## yajjAgra\'to dU\`ramu\`daiti\` daivaM\` tadu\' su\`ptasya\` tathai\`vaiti\' | dU\`ra\`~Nga\`maM jyoti\'ShAM\` jyoti\`rekaM\` tanme\` mana\'H shi\`vasa\'~Nkalpamastu || 1|| yena\` karmA\'Nya\`paso\' manI\`ShiNo\' ya\`j~ne kR^i\`Nvanti\' vi\`dathe\'Shu\` dhIrA\'H | yada\'pU\`rvaM ya\`kShama\`ntaH pra\`jAnAM\` tanme\` mana\'H shi\`vasa\'~Nkalpamastu || 2|| yatpra\`j~nAna\'mu\`ta cheto\` dhR^iti\'shcha\` yajjyoti\'ra\`ntara\`mR^itaM\' pra\`jAsu\' | yasmA\`nna.aR^i\`te kiM cha\`na karma\' kri\`yate\` tanme\` mana\'H shi\`vasa\'~Nkalpamastu || 3|| yene\`daM bhU\`taM bhuva\'naM bhavi\`Shyatpari\'gR^ihItama\`mR^ite\'na\` sarva\'m | yena\' ya\`j~nastA\`yate\' sa\`ptaho\'tA\` tanme\` mana\'H shi\`vasa\'~Nkalpamastu || 4|| yasmi\`nnR^icha\`H sAma\` yajU\'{\m+}Shi\` yasmi\`n prati\'ShThitA rathanA\`bhAvi\'vA\`rAH | yasmi\'{\m+}shchi\`tta{\m+} sarva\`motaM\' pra\`jAnAM\` tanme\` mana\'H shi\`vasa\'~Nkalpamastu || 5|| su\`ShA\`ra\`thirashvA\'niva\` yanma\'nu\`ShyA\`nnenI\`yate\`.abhIshu\'bhirvA\`jina\' iva | hR^i\`tprati\'ShThaM\` yada\'ji\`raM javi\'ShThaM\` tanme\` mana\'H shi\`vasa\'~Nkalpamastu || 6|| OM shAnti\`H shAnti\`H shAnti\'H || || iti vAjasaneyasaMhitAyAM shivasa~NkalpopaniShat samAptA || \chapter{.. shrIshivasa~NkalpopaniShat ..} yajjAgrato dUramudaiti daivaM tadu suptasya tathaivaiti | dUra~NgamaM jyotiShAM jyotirekaM tanme manaH shivasa~Nkalpamastu || 1|| yena karmANyapaso manIShiNo yaj~ne kR^iNvanti vidatheShu dhIrAH | yadapUrvaM yakShamantaH prajAnAM tanme manaH shivasa~Nkalpamastu || 2|| yatpraj~nAnamuta cheto dhR^itishcha yajjyotirantaramR^itaM prajAsu | yasmAnna.aR^ite kiM chana karma kriyate tanme manaH shivasa~Nkalpamastu || 3|| yenedaM bhUtaM bhuvanaM bhaviShyatparigR^ihItamamR^itena sarvam | yena yaj~nastAyate saptahotA tanme manaH shivasa~Nkalpamastu || 4|| yasminnR^ichaH sAma yajU{\m+}Shi yasmin pratiShThitA rathanAbhAvivArAH | yasmi{\m+}shchitta{\m+} sarvamotaM prajAnAM tanme manaH shivasa~Nkalpamastu || 5|| suShArathirashvAniva yanmanuShyAnnenIyate.abhIshubhirvAjina iva | hR^itpratiShThaM yadajiraM javiShThaM tanme manaH shivasa~Nkalpamastu || 6|| OM shAntiH shAntiH shAntiH || || iti vAjasaneyasaMhitAyAM shivasa~NkalpopaniShat samAptA || ## Encoded by Sharad Chandarana Proofread by Sharad Chandarana, Ruma Dewan Shiva Sankalpa Upanishad comprises of the 1st six shlokas of Chapter 34 of Shukla Yajurveda-Vajasaneyi-Madhandina-Samhita. \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}