% Text title : Yajnavalkya Upanishad % File name : yajnavalkya.itx % Category : upanishhat % Location : doc\_upanishhat % Author : Vedic tradition % Transliterated by : Sunder Hattangadi % Proofread by : Sunder Hattangadi % Description-comments : 97 / 108; Shukla Yajurveds - Sanyasa upanishad % Latest update : April, 16, 2000 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yajnavalkya Upanishad ..}## \itxtitle{.. yAj~navalkyopaniShat ..}##\endtitles ## संन्यासज्ञानसम्पन्ना यान्ति यद्वैष्णवं पदम् . तद्वै पदं ब्रह्मतत्त्वं रामचन्द्रपदं भजे .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM .. अथ जनको ह वैदेहो याज्ञवल्क्यमुपसमेत्योवाच भगवन्संन्यासमनुब्रूहीति कथं संन्यासलक्षणम् . स होवाच याज्ञवल्क्यो ब्रह्मचर्यं समाप्य गृही भवेत् . गृहाद्वनी भूत्वा प्रव्रजेत् . यदि वेतरथा ब्रह्मचर्यादेव प्रव्रजेद्गृहाद्वा वनाद्वा . अथ पुनर्व्रती वाव्रती वा स्नातको वाऽस्नातको वा उत्सन्नाग्निरनग्नोकोऽवा यदहरेव विरजेत्तदहरेव प्रव्रजेत् . तदेके प्राजापत्यामेवेष्टिं कुर्वन्ति . अथ वा न कुर्यादाग्नेय्यामेव कुर्यात् . अग्निर्हि प्राणः . प्राणमेवैतया करोति . त्रैधातवीयामेव कुर्यात् . एतयैव त्रयो धातवो यदुत सत्त्वं रजस्तम इति अयं ते योनिरृत्विजो यतो जातो अरोचथाः . तं जानन्नग्न आरोहाथानो वर्धया रयिमित्यनेन मन्त्रेणाग्निमाजिघ्रेत् . एष वा अग्नेर्योनिर्यः प्राणं गच्छ स्वां योनिं गच्छ स्वाहेत्येवमेवैत\- दाग्रामादग्निमाहृत्य पूर्ववदग्निमाजिघ्रेत् यदग्निं न विन्देदप्सु जुहुयादापो वै सर्वा देवताः सर्वाभ्यो देवताभ्यो जुहोमि स्वाहेति साज्यं हविरनामयम् . मोक्षमन्त्रस्त्रय्येवं वेद तद्ब्रह्म तदुपासितव्यम् . शिखां यज्ञोपवीतं छित्त्वा संन्यस्तं मयेति त्रिवारमुच्चरेत् . एवमेवैतद्भगवन्निति वै याज्ञवल्क्यः .. 1.. अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं यज्ञोपवीती कथं ब्राह्मण इति . स होवाच याज्ञवल्क्य इदं प्रणवमेवास्य तद्यज्ञोपवीतं य आत्मा . प्राश्याचम्यायं विधिरथ वा परिव्राड्विवर्णवासा मुण्डोऽपरिग्रहः शुचिरद्रोही भैक्षमाणो ब्रह्म भूयाय भवति . एष पन्थाः परिव्राजकानां वीराध्वनि वाऽनाशके वापां प्रवेशे वाग्निप्रवेशे वा महाप्रस्थाने वा . एष पन्था ब्रह्मणा हानुवित्तस्तेनेति स संन्यासी ब्रह्मविदिति . एवमेवैष भगवन्निति वै याज्ञवल्क्य . तत्र परमहंसा नाम संवर्तकारुणि\- श्वेतकेतुदूर्वासऋभुनिदाघदत्तात्रेयशुकवामदेव\- हारीतकप्रभृतयोऽव्यक्तलिङ्गाऽव्यक्ताचारा अनुन्मत्ता उन्मत्तवदाचरन्तः परस्त्रीपुरपराङ्मुखास्त्रिदण्डं कमण्डलुं भुक्तपात्रं जलपवित्रं शिखां यज्ञोपवीतं बहिरन्तश्चेत्येतत्सर्वं भूः स्वाहेत्यप्सु परित्यज्यात्मान\- मन्विच्छेत् . यथा जातरूपधरा निर्द्वन्द्वा निष्परिग्रहा\- स्तत्त्वब्रह्ममार्गे सम्यक्सम्पन्नाः शुद्धमानसाः प्राणसन्धारणार्थं यथोक्तकाले विमुक्तो भैक्षमाचर\- न्नुदरपात्रेण लाभालाभौ समौ भूत्वा करपात्रेण वा कमण्डलूदकपो भैक्षमाचरन्नुदरमात्रसंग्रहः पात्रान्तरशून्यो जलस्थलकमण्डलुरबाधकरहःस्थल\- निकेतनो लाभालाभौ समौ भूत्वा शून्यागारदेवगृह\- तृणकूटवल्मीकवृक्षमूलकुलालशालाग्निहोत्रशालानदी\- पुलुनगिरिकुहरकोटरकन्दरनिर्झरस्थण्डिलेष्वनिकेतनिवास्य\- प्रयत्नःशुभाशुभकर्मनिर्मूलनपरः संन्यासेन देहत्यागं करोति स परमहंसो नामेति . आशाम्बरो न नमस्कारो न दारपुत्राभिलाषी लक्ष्यालक्ष्यनिर्वर्तकः परिव्राट् परमेश्वरो भवति . अत्रैते श्लोका भवन्ति . यो भवेत्पूर्वसंन्यासी तुल्यो वै धर्मतो यदि . तस्मै प्रणामः कर्तव्यो नेतराय कदाचन .. 1.. प्रमादिनो बहिश्चित्ताः पिशुनाः कलहोत्सुकाः . संन्यासिनोऽपि दृश्यन्ते देवसंदूषिताशयाः .. 2.. नामादिभ्यः परे भूम्नि स्वाराज्ये चेत्स्थितोऽद्वथे . प्रणमेत्कं तदात्मज्ञो न कार्यं कर्मणा तदा .. 3.. ईश्वरो जीवकलया प्रविष्टो भगवानिति . प्रणमेद्दण्डवद्भूमावाश्वचण्डालगोखरम् .. 4.. मांसपाञ्चालिकायास्तु यन्त्रलोकेऽङ्गपञ्जरे . स्नाय्वस्थिग्रन्थिशालिन्यः स्त्रियः किमिव शोभनम् .. 5.. त्वङ्मांसरक्तबाष्पाम्बु पृथक्कृत्वा विलोचने . समालोकय रम्यं चेत्किं मुधा परिमुह्यसि .. 6.. मेरुशृङ्गतटोल्लासि गङ्गाजलस्योपमा . दृष्टा यस्मिन्मुने मुक्ताहारस्योल्लसशालिता .. 7.. श्मनानेषु दिगन्तेषु स एव ललनास्तनः . श्वभिरास्वाद्यते काले लघुपिण्ड इवान्धसः .. 8.. केशकज्जलधारिण्यो दुःस्पर्शा लोचनप्रियाः . दुष्कृताग्निशिखा नार्यो दहन्ति तृणवन्नरम् .. 9.. ज्वलना अतिदूरेऽपि सरसा अपि नीरसाः . स्त्रियो हि नरकाग्नीनामिन्धनं चारु दारुणम् .. 10.. कामनाम्ना किरातेन विकीर्णा मुग्धचेतसः . नार्यो नरविहङ्गानामङ्गबन्धनवागुराः .. 11.. जन्मपल्वलमत्स्यानां चित्तकर्दमचारिणाम् . पुंसां दुर्वासनारज्जुर्नारीबडिशपिण्डिका .. 12.. सर्वेषां दोषरत्नानां सुसमुद्गिकयानया . दुःखशृङ्खलया नित्यमलमस्तु मम स्त्रिया .. 13.. यस्य स्त्री तस्य भोगेच्छा निस्त्रीकस्य क्व भोगभूः . स्त्रियं त्यक्त्वा जगत्त्यक्तं जगत्त्यक्त्वा सुखी भवेत् .. 14.. अलभ्यमानस्तनयः पितरौ क्लेशयेच्चिरम् . लब्धो हि गर्भपातेन प्रसवेन च बाधते .. 15.. जातस्य ग्रहरोगादि कुमारस्य च धूर्तता . उपनीतेऽप्यविद्यत्वमनुद्वाहश्च पण्डिते .. 16.. यूनश्च परदारादि दारिद्र्यं च कुटुम्बिनः . पुत्रदुःखस्य नास्त्यन्तो धनी चेन्म्रियते तदा .. 17.. न पाणिपादचपलो न नेत्रचपलो यतिः . न च वाक्चपलश्चैव ब्रह्मभूतो जितेन्द्रियः .. 18.. रिपौ बद्धे स्वदेहे च समैकात्म्यं प्रपश्यतः . विवेकिनः कुतः कोपः स्वदेहावयवेष्विव .. 19.. अपकारिणि कोपश्चेत्कोपे कोपः कथं न ते . धर्मार्थकाममोक्षाणां प्रसह्य परिपन्थिनि .. 20.. नमोऽस्तु मम कोपाय स्वाश्रयज्वालिने भृशम् . कोपस्य मम वैराग्यदायिने दोषबोधिने .. 21.. यत्र सुप्ता जना नित्यं प्रबुद्धस्तत्र संयमी . प्रबुद्धा यत्र ते विद्वान्सुषुप्तिं याति योगिराट् .. 22.. चिदिहास्तीति चिन्मात्रमिदं चिन्मयमेव च . चित्त्वं चिदहमेते च लोकाश्चिदिति भावय .. 23.. यतीनां तदुपादेयं पारहंस्यं परं पदम् . नातः परतरं किञ्चिद्विद्यते मुनिपुङ्गवः .. 24.. इत्युपनिषत् .. AUM पूर्णमदः पूर्णमिदं पूर्णात्पूर्णमुदच्यते . पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते .. AUM शान्तिः शान्तिः शान्तिः .. हरिः AUM तत्सत् .. इति याज्ञवल्क्योपनिषत्समाप्ता .. ## Encoded by Sunder Hattangadi \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}