% Text title : yogarAjopaniShat % File name : yogarAjopaniShat.itx % Category : upanishhat, yoga, upanishad % Location : doc\_upanishhat % Proofread by : Kasturi navya sahiti kasturinsahiti at gmail.com % Description-comments : aprakAshitA upaniShadaH % Latest update : March 20, 2020 % Send corrections to : Sanskrit@cheerful.com % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Yogaraja Upanishad ..}## \itxtitle{.. yogarAjopaniShat ..}##\endtitles ## योगराजं प्रवक्ष्यामि योगिनां योगसिद्धये । मन्त्रयोगो लयश्चैव राजयोगो हठस्तथा ॥ 1॥ योगश्चतुर्विधः प्रोक्तो योगिभिस्तत्त्वदर्शिभिः । आसनं प्राणसंरोधो ध्यानं चैव समाधिकः ॥ 2॥ एतच्चतुष्टयं विद्धि सर्वयोगेषु सम्मतम् । ब्रह्मीविष्णुशिवादीनां मन्त्रं जाप्यं विशारदैः ॥ 3॥ साध्यते मन्त्रयोगस्तु वत्सराजादिभिर्यथा । कृष्णद्वैपायनाद्यैस्तु साधितो लयसंज्ञितः ॥ 4॥ नवस्वेव हि चक्रेषु लयं कृत्वा महात्मभिः । प्रथमं ब्रह्मचक्रं स्यात् त्रिरावृत्तं भगाकृति ॥ 5॥ अपाने मूलकन्दारव्यं कामरूपं च तज्जगुः । तदेव वह्निकुण्डं स्यात् तत्त्वकुण्डलिनी तथा ॥ 6॥ तां जीवरूपिणीं ध्यायेज्ज्योतिष्ठं मुक्तिहेतवे । स्वाधिष्ठानं द्वितीयं स्याच्चक्रं तन्मध्यगं विदुः ॥ 7॥ पश्चिमाभिमुखं लिङ्गं प्रवालाङ्कुरसन्निभम् । तत्रोद्रीयाणपीठेषु तं ध्यात्वाकर्षयेज्जगत् ॥ 8॥ तृतीयं नाभिचक्रं स्यात्तन्मध्ये तु जगत् स्थितम् । पञ्चावर्ता मध्यशक्तिं चिन्तयेद्विद्युदाकृति ॥ 9॥ तां ध्यात्वा सर्वसिद्धीनां भाजनं जायते बुधः । चतुर्थं हृदये चक्रं विज्ञेयं तदधोमुखम् ॥ 10॥ ज्योतीरूपं च तन्मध्ये हंसं ध्यायेत् प्रयत्नतः । तं ध्यायतो जगत् सर्वं वश्यं स्यान्नात्र संशयः ॥ 11॥ पञ्चमं कण्ठचक्रं स्यात् तत्र वामे इडा भवेत् । दक्षिणे पिङ्गला ज्ञेया सुषुम्ना मध्यतः स्थता ॥ 12॥ तत्र ध्यात्वा शुचि ज्योतिः सिद्धीनां भाजनं भवेत् । षष्ठं च तालुकाचक्रं घण्टिकास्थानमुच्यते ॥ 13॥ दशमद्वारमार्गं तद्राजदन्तं च तज्जगुः । तत्र शून्ये लयं कृत्वा मुक्तो भवति निश्चितम् ॥ 14॥ भ्रूचक्रं सप्तमं विद्याद्बिन्दुस्थानं च तद्विदुः । भ्रुवोर्मध्ये वर्तुलं च ध्यात्वा ज्योतिः प्रमुच्यते ॥ 15॥ अष्टमं ब्रह्मरन्ध्रं स्यात् परं निर्वाणसूचकम् । तं ध्यात्वा सूतिकाग्रामं धूमाकारं विमुच्यते ॥ 16॥ तच्च जालन्धरं ज्ञेयं मोक्षदं नीलचेतसम् । नवमं व्योमचक्रं स्यादश्रैः षोडशभिर्युतम् ॥ 17॥ संविद्ब्रूयाच्च तन्मध्ये शक्तिरुद्धा स्थिता परा । तत्र पूर्णां गिरौ पीठे शक्तिं ध्यात्वा विमुच्यते ॥ 18॥ एतेषां नवचक्राणामेकैकं ध्यायतो मुनेः । सिद्धयो मुक्तिसहिताः करस्थाः स्युर्दिने दिने ॥ 19॥ एको दण्डद्वयं मध्ये पश्यति ज्ञानचक्षुषा । कदम्बगोलकाकारं ब्रह्मलोकं व्रजन्ति ते ॥ 20॥ ऊर्ध्वशक्तिनिपातेन अधःशक्तेर्निकुञ्चनात् । मध्यशक्तिप्रबोधेन जायते परमं सुखं जायते परमं सुखम् । इति ॥ 21॥ (योग\-उपनिषदः) इति योगराजोपनिषत् समाप्ता । ## Proofread by Kasturi navya sahiti \medskip\hrule\obeylines Please send corrections to sanskrit at cheerful dot c om Last updated \today https://sanskritdocuments.org \end{document}