% Text title : RRigvedIyapancharudram % File name : RRigvedIyapancharudram.itx % Category : veda, svara, shiva, panchaka % Location : doc\_veda % Transliterated by : Kr. PK % Proofread by : Kr. PK % Latest update : December 1, 2023 % Send corrections to : sanskrit at cheerful dot c om % % This text is prepared by volunteers and is to be used for personal study % and research. The file is not to be copied or reposted for promotion of % any website or individuals or for commercial purpose without permission. % Please help to maintain respect for volunteer spirit. % \documentstyle[11pt,multicol,itrans]{article} #include=ijag.inc #endwordvowel=.h \portraitwide \parindent=100pt \let\usedvng=\Largedvng % for 1 column \pagenumbering{itrans} \def\engtitle#1{\hrule\medskip\centerline{\LARGE #1}} \def\itxtitle#1{\medskip\centerline{\LARGEdvng #1}\medskip\hrule} \def\endtitles{\medskip\obeyspaceslines} %% \begin{document} \engtitle{.. Shri Rigvediya Pancharudram ..}## \itxtitle{.. shrIR^igvedIya pa~ncharudram ..}##\endtitles ## || OM श्री गणेशाय नमः ॥ \section{gaNapati stutiH} हरि\'H OM ग\`णाना\"M त्वा ग\`णप\'तिं हवामहे क\`विं क\'वी\`नामु\'प\`मश्र\'वस्तमम् । ज्ये\`ष्ठ\`राजं\` ब्रह्म\'णां ब्रह्मणस्पत\` आ न\'H शृ\`ण्वन्नू\`तिभिः\' सीद\` साद\'नम् ॥ 2\.23\.01 निषुसी\"द गणपते ग\`णेषु\` त्वामा\"हु\`र्विप्र\'तमं कवी\`नाम् । न ऋ\`ते तवत्क्रि\'यते\` किं च\`नारे म\`हाम\`र्कं म\'घवञ्चि\`त्रम\'र्च ॥ 10\.112\.09 आ तू न\' इन्द्र क्षु\`मन्त\"M चि\`त्रं ग्रा\`भं सं गृ\'भाय । म\`हा\`ह\`स्ती दक्षि\'णेन ॥ 08\.81\.01 OM श्री महागणपतये\` नम\'H ॥ \section{pa~ncharudram} अथ पञ्चरुद्रम् प्रारम्भः । हरि\'H OM कद्रु\`द्राय\` प्रचे\"तसे मी\`ळ्हुष्ट\'माय\` तव्य\'से । वो\`चेम\` शंत\'मं हृ\`दे ॥ 1\.043\.01 यथा\" नो अदि\'तिः\` कर\`त्पश्वे\` नृभ्यो\` यथा\` गवे\" | यथा\" तो\`काय\' रु\`द्रिय\"m ॥ 1\.043\.02 यथा\" नो मि\`त्रो वरु\'णो\` यथा\" रु\`द्रश्चिके\"तति । यथा\` विश्वे\" स\`जोष\'सः ॥ 1\.043\.03 गा\`थप\'तिं मे\`धप\'तिं रु\`द्रं जला\"षभेषजम् । तच्छं\`योः सु\`म्नमी\"महे ॥ 1\.043\.04 यः शु\`क्र i\'व\` सूर्यो\` हिर\"ण्यमिव\` रोच\'ते । श्रेष्ठो\" दे\`वानां\` वसु\'H ॥ 1\.043\.05 शं न\'H कर\`त्यर्व\'ते सु\`गं मे\`षाय\' मे\`ष्ये\" | नृभ्यो\` नारि\'भ्यो\` गवे\" ॥ 1\.043\.06 a\`स्मे सो\"म\` श्रिय\`मधि\` नि धे\"हि श\`तस्य\' नृ\`णाम् । महि\` श्रव\'स्तुविनृ\`म्णम् ॥ 1\.043\.07 मा न\'H सोमपरि\`बाधो\` मारा\"तयो जुहुरन्त । आ न\' इन्दो\` वाजे\" भज ॥ 1\.043\.08 यास्ते\" प्र\`जा a\`मृत\'स्य\` पर\'स्मि\`न्धाम\"न्नृ\`तस्य\' | मू\`र्धा नाभा\" सोम वेन A\`भूष\"न्तीः सोम वेदः ॥ 1\.043\.09 i\`मा रु\`द्राय\' त\`वसे\" कप\`र्दिने\" क्ष\`यद्वी\"राय\` प्र भ\'रामहे म\`तीः । यथा\` शमस\'द्द्वि\`पदे\` चतु\'ष्पदे\` विश्व\"M पु\`ष्टं ग्रामे\" a\`स्मिन्न\'नातु\`रम् ॥ 1\.114\.01 मृ\`LA नो\" रुद्रो\`त नो\` मय\'स्कृधि क्ष\`यद्वी\"राय\` नम\'सा विधेम ते । यच्छं च\` योश्च\` मनु\'राये\`जे पि\`ता तद\'श्याम\` तव\' रुद्र\` प्रणी\"तिषु ॥ 1\.114\.02 a\`श्याम\' ते सुम\`तिं दे\"वय\`ज्यया\" क्ष\`यद्वी\"रस्य\` तव\' रुद्र मीढ्वः । सु\`म्ना\`यन्निद्विशो\" a\`स्माक\`मा च\`रारि\'ष्टवीरा जुहवाम ते ह\`विः ॥ 1\.114\.03 त्वे\`षं व\`यं रु\`द्रं य\'ज्ञ\`साध\"M व\`ङ्कुं क\`विमव\'से\` नि ह्व\'यामहे । A\`रे a\`स्मद्दैव्यं\` हेळो\" अस्यतु सुम\`तिमिद्व\`यम\`स्या वृ\'णीमहे ॥ 1\.114\.04 दि\`वो व\'रा\`हम\'रु\`षं क\'प\`र्दिन\"M त्वे\`षं रू\`पं नम\'सा\` नि ह्व\'यामहे । हस्ते\` बिभ्र\'द्भेष\`जा वार्या\"णि\` शर्म\` वर्म\' च्छ\`र्दिर\`स्मभ्य\"M यंसत् ॥ 1\.114\.05 i\`दं पि\`त्रे म\`रुता\"मुच्यते\` वच\'H स्वा\`दोः स्वादी\"यो रु\`द्राय\` वर्ध\'नम् । रास्वा\" च नो अमृत मर्त\`भोज\'नं\` त्मने\" तो\`काय\` तन\'याय मृळ ॥ 1\.114\.06 मानो\" म\`हान्त\'मु\`त मानो\" अर्भ\`कं मा न\` उक्ष\"न्तमु\`त मा न\' उक्षि\`तम् । मानो\" वधीः पि\`तरं\` मोत मा\`तरं\` मा न\'H प्रि\`यास्त\`न्वो\" रुद्र रीरिषः ॥ 1\.114\.07 मा न\'स्तो\`के तन\'ये\` मा न\' A\`यौ मा नो\` गोषु\` मा नो\` अश्वे\"षु रीरिषः । वी\`रान्मा नो\" रुद्र भामि\`तो व\'धीर्ह\`विष्म\"न्तः\` सद\`मित्त्वा\" हवामहे ॥ 1\.114\.08 उप\'ते\` स्तोमा\"न्पशु\`पा i\`वाक\'रं\` रास्वा\" पितर्मरुतां सु\`म्नम\`स्मे । भ\`द्रा हिते\" सुम\`तिर्मृ\'ळ\`यत्त\`माथा\" व\`यमव\` इत्ते\" वृणीमहे ॥ 1\.114\.09 A\`रे ते\" गो\`घ्नमु\`त पू\"रुष\`घ्नं क्षय\'द्वीर सु\`म्नम\`स्मे ते\" अस्तु । मृ\`LA च\' नो\` अधि\' च ब्रूहि दे\`वाधा\" च नः\` शर्म\' यच्छ द्वि\`बर्हा\"H ॥ 1\.114\.10 अवो\"चाम\` नमो\" अस्मा अव\`स्यव\'H शऋ\`णोतु\' नो\` हव\"M रु\`द्रो म\`रुत्वा\"n । तन्नो\" मि\`त्रो वरु\'णो मामहन्ता\`मदि\'तिः\` सिन्धु\'H पृथि\`वी u\`त द्यौः ॥ 1\.114\.11 आते\" पितर्मरुतां सु\`म्नमे\"तु\` मा नः\` सूर्य\'स्य सं\`दृशो\" युयोथाः । a\`भि नो\" वी\`रो अर्व\'ति क्षमेत\` प्र जा\"येमहि रुद्र प्र\`जाभि\'H ॥ 2\.033\.01 त्वाद\'त्तेभी रुद्र\` शंत\'मेभिः श\`तं हिमा\" अशीय भेष\`जेभि\'H । व्य(1)स्मद्द्वेषो\" वित\`रं व्यंहो\` व्यमी\"वाश्चातयस्वा\` विषू\"चीः ॥ 2\.033\.02 श्रेष्ठो\" जा\`तस्य\' रुद्र श्रि\`यासि\' त\`वस्त\'मस्त\`वसा\"M वज्रबाहो । पर्षि\' णः पा\`रमंह\'सः स्व\`स्ति विश्वा\" a\`भी\"ती\` रप\'सो युयोधि ॥ 2\.033\.03 मात्वा\" रुद्र चुक्रुधामा\` नमो\"भि\`र्मा दुष्टु\'ती वृषभ\` मा सहू\"ती । उन्नो\" वी\`राँ a\'र्पय भेष\`जेभि\'र्भि\`षक्त\'मं त्वा भि\`षजा\"M शऋणोमि ॥ 2\.033\.04 हवी\"मभि\`र्हव\'ते\` यो ह\`विर्भि\`रव\` स्तोमे\"भी रु\`द्रं दि\'षीय । ऋ\`दू\`दर\'H सु\`हवो\` मा नो\" a\`स्यै ब\`भ्रुः सु\`शिप्रो\" रीरधन्म\`नायै\" ॥ 2\.033\.05 उन्मा\" ममन्द वृष\`भो म\`रुत्वा\`न्त्वक्षी\"यसा\` वय\'सा\` नाध\'मानम् । घृणी\"व च्छा\`याम\'र\`पा a\'शी\`या वि\'वासेयं रु\`द्रस्य\' सु\`म्नम् ॥ 2\.033\.06 क्व(1) स्य ते\" रुद्र मृळ\`याकु\`र्हस्तो\` यो अस्ति\' भेष\`जो जला\"षः । a\`प\`भ\`र्ता रप\'सो\` दैव्य\'स्या\`भी नु मा\" वृषभ चक्षमीथाः ॥ 2\.033\.07 प्र ब\`भ्रवे\" वृष\`भाय\' श्विती\`चे म\`हो म\`हीं सु\'ष्टु\`तिमी\"रयामि । न\`म\`स्या क\'ल्मली\`किनं\` नमो\"भिर्गृणी\`मसि\' त्वे\`षं रु\`द्रस्य\` नाम\' ॥ 2\.033\.08 स्थि\`रेभि\`रङ्गै\"H पुरु\`रूप\' u\`ग्रो ब\`भ्रुः शु\`क्रेभि\'H पिपिशे\` हिर\"ण्यैः । ईशा\"नाद\`स्य भुव\'नस्य\` भूरे\`र्न वा u\' योषद्रु\`द्राद\'सु\`र्य\"m ॥ 2\.033\.09 अर्ह\"न्बिभर्षि\` साय\'कानि\` धन्वार्ह\"न्नि\`ष्कं य\'ज\`तं वि\`श्वरू\"पम् । अर्ह\"न्नि\`दं द\'यसे\` विश्व\`मभ्वं\` न वा ओजी\"यो रुद्र\` त्वद\'स्ति ॥ 2\.033\.10 स्तु\`हि श्रु\`तं ग\'र्त\`सदं\` युवा\"नं मृ\`गं न भी\`ममु\'पह\`त्नुमु\`ग्रम् । मृ\`LA ज\'रि\`त्रे रु\'द्र\` स्तवा\"नो\`.अन्यं ते\" a\`स्मन्नि व\'पन्तु\` सेना\"H ॥ 2\.033\.11 कु\`मा\`रश्चि\'त्पि\`तरं\` वन्द\'मानं\` प्रति\' नानाम रुद्रोप\`यन्त\"m । भूरे\"र्दा\`तारं\` सत्प\'तिं गृणीषे स्तु\`तस्त्वं भे\"ष\`जा रा\"स्य\`स्मे ॥ 2\.033\.12 यावो\" भेष\`जा म\'रुतः\` शुची\"नि\` या शंत\'मा वृषणो\` या म\'यो\`भु । यानि\` मनु\`रवृ\'णीता पि\`ता न\`स्ता शं च\` योश्च\' रु\`द्रस्य\' वश्मि ॥ 2\.033\.13 परि\' णो हे\`ती रु\`द्रस्य\' वृज्याः\` परि\' त्वे\`षस्य\' दुर्म\`तिर्म\`ही गा\"t । अव\' स्थि\`रा म\`घव\'द्भ्यस्तनुष्व\` मीढ्व\'स्तो\`काय\` तन\'याय मृळ ॥ 2\.033\.14 e\`वा ब\'भ्रो वृषभ चेकितान\` यथा\" देव\` न हृ\'णी\`षे न हंसि\' | ह\`व\`न\`श्रुन्नो\" रुद्रे\`ह बो\"धि बृ\`हद्व\'देम वि\`दथे\" सु\`वीरा\"H ॥ 2\.033\.15 सोमा\"रुद्रा धा\`रये\"थामसु\`र्यं(1) प्र वा\"मि\`ष्टयोऽर\'मश्नुवन्तु । दमे\"दमे स\`प्त रत्ना\` दधा\"ना\` शं नो\" भूतं द्वि\`पदे\` शं चतु\'ष्पदे ॥ 6\.074\.01 सोमा\"रुद्रा\` वि वृ\'हतं\` विषू\"ची\`ममी\"वा\` या नो\` गय\'मावि\`वेश\' | A\`रे बा\"धेथां\` निरृ\'तिं परा\`चैर\`स्मे भ\`द्रा सौ\"श्रव\`सानि\' सन्तु ॥ 6\.074\.02 सोमा\"रुद्रा यु\`वमे\`तान्य\`स्मे विश्वा\" त\`नूषु\' भेष\`जानि\' धत्तम् । अव\' स्यतं मु\`ञ्चतं\` यन्नो\` अस्ति\' त\`नूषु\' ब\`द्धं कृ\`तमेनो\" a\`स्मत् ॥ 6\.074\.03 ति\`ग्मायु\'धौ ति\`ग्महे\"ती सु\`शेवौ\` सोमा\"रुद्रावि\`ह सु मृ\'ळतं नः । प्रनो\" मुञ्चतं\` वरु\'णस्य\` पाशा\"द्गोपा\`यत\"M नः सुमन\`स्यमा\"ना ॥ 6\.074\.04 i\`मा रु\`द्राय\' स्थि\`रध\"न्वने\` गिर\'H क्षि\`प्रेष\'वे दे\`वाय\' स्व\`धाव्ने\" | अषा\"ळ्हाय\` सह\'मानाय वे\`धसे\" ति\`ग्मायु\'धाय भरता शऋ\`णोतु\' नः ॥ 7\.046\.01 स हि क्षये\"ण\` क्षम्य\'स्य\` जन्म\'नः\` साम्रा\"ज्येन दि\`व्यस्य\` चेत\'ति । अव\`न्नव\"न्ती\`रुप\' नो\` दुर\'श्चरानमी\`वो रु\'द्र\` जासु\' नो भव ॥ 7\.046\.02 याते\" दि\`द्युदव\'सृष्टा दि\`वस्परि\' क्ष्म\`या चर\'ति\` परि\` सा वृ\'णक्तु नः । स\`हस्र\"M ते स्वपिवात भेष\`जा मा न\'स्तो\`केषु\` तन\'येषु रीरिषः ॥ 7\.046\.03 मानो\" वधी रुद्र\` मा परा\" दा\` मा ते\" भूम\` प्रसि\'तौ हीळि\`तस्य\' | आनो\" भज ब\`र्हिषि\' जीवशं\`से यू\`यं पा\"त स्व\`स्तिभिः\` सदा\" नः ॥ 7\.046\.04 a\`स्मे रु\`द्रा मे\`हना\` पर्व\'तासो वृत्र\`हत्ये\` भर\'हूतौ स\`जोषा\"H । यः शंस\'ते स्तुव\`ते धायि\' प\`ज्र इन्द्र\'ज्येष्ठा a\`स्माँ a\'वन्तु दे\`वाः ॥ 8\.063\.12 त्वम\'ग्ने रु\`द्रो असु\'रो म\`हो दि\`वस्त्वं शर्धो\` मारु\'तं पृ\`क्ष I\"शिषे । त्वं वातै\"ररु\`णैर्या\"सि शंग\`यस्त्वं पू\`षा वि\'ध\`तः पा\"सि\` नु त्मना\" ॥ 2\.001\.06 आवो\` राजा\"नमध्व\`रस्य\' रु\`द्रं होता\"रं सत्य\`यजं\` रोद\'स्योः । a\`ग्निं पु\`रा त\'नयि\`त्नोर\`चित्ता\`द्धिर\"ण्यरूप\`मव\'से कृणुध्वम् ॥ 4\.003\.01 तव\' श्रि\`ये म\`रुतो\" मर्जयन्त\` रुद्र\` यत्ते\` जनि\'म\` चारु\' चि\`त्रम् । प\`दं यद्विष्णो\"रुप\`मं नि\`धायि\` तेन\' पासि\` गुह्यं\` नाम\` गोना\"m ॥ 5\.003\.03 भुव\'नस्य पि\`तर\"M गी\`र्भिरा\`भी रु\`द्रं दिवा\" व\`र्धया\" रु\`द्रम\`क्तौ । बृ\`हन्त\'मृ\`ष्वम\`जर\"M सुषु\`म्नमृध\'ग्घुवेम क\`विने\"षि\`तास\'H ॥ 6\.049\.10 तमु\' ष्टुहि\` यः स्वि\`षुः सु\`धन्वा\` यो विश्व\'स्य\` क्षय\'ति भेष\`जस्य\' | यक्ष्वा\" म\`हे सौ\"मन\`साय\' रु\`द्रं नमो\"भिर्दे\`वमसु\'रं दुवस्य ॥ 5\.042\.11 a\`यं मे\` हस्तो\` भग\'वान\`यं मे\` भग\'वत्तरः । a\`यं मे\" वि\`श्वभे\"षजो\`.अयं शि\`वाभि\'मर्शनः ॥ 10\.060\.12 त्र्य\"म्बकं यजामहे सु\`गन्धि\"M पुष्टि\`वर्ध\'नम् । u\`र्वा\`रु\`कमि\'व\` बन्ध\'नान्मृ\`त्योर्मु\'क्षीय\` मामृता\"t ॥ 7\.059\.12 \section{shAnti pAThamantraH} हरि\'H OM OM तत्पुरु\'षाय वि\`द्महे\' महादे\`वाय\' धीमहि । तन्नो\' रुद्रः प्रचो\`दया\'t ॥ ईशानस्सर्व\'विद्या\`ना\`मीश्वरः सर्व\'भूता\`नां\` | ब्रह्माधि\'पति\`र्ब्रह्म\`णोऽधि\'पति\`र्बह्मा\' शि\`वो मे\'.अस्तु सदाशि\`वोम् ॥ OM शि\`वो नामा\'सि\` स्वधि\'तिस्ते पि\`ता नम\'स्ते अस्तु\` मा मा\' हि{\m+}सीः । निव\'र्तयाम्यायु\'षे\`.अन्नाद्या\'य\` प्रजन\'नाय रा\`यस्पोषा\'य सुप्रजा\`स्त्वाय\' सु\`वीर्या\'य ॥ OM विश्वा\'नि देव सवितर्दुरि\`तानि\` परासुव । यद्भ\`द्रं तन्न\` आसुव ॥ OM द्यौः शान्ति\'र\`न्तरि\'क्ष\`{\m+} शान्ति\'H पृथि\`वी शान्ति\`रापः\` शान्ति\`रोष\'धयः\` शान्तिः\' | वन\`स्पत\'यः\` शान्ति\`र्विश्वे\'दे\`वाः शान्ति\`र्ब्रह्म\` शान्तिः\` सर्व\`{\m+} शान्तिः\` शान्ति\'रे\`व शान्तिः\` सा मा\` शान्ति\'रेधि ॥ OM सर्वेषां वा एष वेदाना{\m+}रसो यत्सामः । सर्वेषामेवैनमेतद् वेदाना{\m+} रसेनाभिषिञ्चति ॥ OM शम्भ\'वे\` नम\'H । नम\'स्ते अस्तु भगवन्विश्वेश्व\`राय\' महादे\`वाय\' त्र्यम्ब\`काय\' त्रिपुरान्त\`काय\' त्रिकाग्निका\`लाय\' कालाग्निरु\`द्राय\' नीलक\`ण्ठाय\' मृत्युञ्ज\`याय\' सर्वेश्व\`राय\' सदाशि\`वाय\' श्रीमन्महादे\`वाय\` नम\'H ॥ OM यदक्षर पदभ्रष्टं मात्राहीनं च यद्भवेत् । तत्सर्वं क्षम्यतां देव प्रसीद परमेश्वर ॥ OM शान्तिः\` शान्तिः\` शान्ति\'H ॥ अनेन श्री रुद्राभिषेककर्मणा श्री भवानीशङ्कर महारुद्राः प्रीयतां न मम । इति श्रीऋग्वेदीय पञ्चरुद्रं समाप्ता । ॥ OM श्री साम्ब सदाशिवार्पणमस्तु ॥ ## Encoded and proofread by Kr. PK \medskip\hrule\obeylines Please send corrections to sanskrit@cheerful.com Last updated \today https://sanskritdocuments.org \end{document}