|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-१५) पञ्चदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | विश्वे देवा देवताः | (१-४, ७-१५) प्रथमादिचतुर्‌ऋचाम् सप्तम्यादिनवानाञ्च त्रिष्टुप् (५-६) पञ्चमीषष्ठ्योश्च विरारूपा छन्दसी ||
1 प्र वः॒ पान्तं᳚ रघुमन्य॒वोऽन्धो᳚ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे᳚ भरध्वम् |

दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ||{2.1.1.1}, {1.122.1}, {1.18.2.1}
2 पत्नी᳚व पू॒र्वहू᳚तिं वावृ॒धध्या᳚ उ॒षासा॒नक्ता᳚ पुरु॒धा विदा᳚ने |

स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा᳚ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर᳚ण्यैः ||{2.1.1.2}, {1.122.2}, {1.18.2.2}
3 म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो᳚ अ॒पां वृष᳚ण्वान् |

शि॒शी॒तमि᳚न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः ||{2.1.1.3}, {1.122.3}, {1.18.2.3}
4 उ॒त त्या मे᳚ य॒शसा᳚ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ᳚शि॒जो हु॒वध्यै᳚ |

प्र वो॒ नपा᳚तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा᳚ रास्पि॒नस्या॒योः ||{2.1.1.4}, {1.122.4}, {1.18.2.4}
5 आ वो᳚ रुव॒ण्युमौ᳚शि॒जो हु॒वध्यै॒ घोषे᳚व॒ शंस॒मर्जु॑नस्य॒ नंशे᳚ |

प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा᳚ वोचेय व॒सुता᳚तिम॒ग्नेः ||{2.1.1.5}, {1.122.5}, {1.18.2.5}
6 श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीम् |

श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ||{2.1.2.1}, {1.122.6}, {1.18.2.6}
7 स्तु॒षे सा वां᳚ वरुण मित्र रा॒तिर्गवां᳚ श॒ता पृ॒क्षया᳚मेषु प॒ज्रे |

श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा᳚नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो᳚ अग्मन् ||{2.1.2.2}, {1.122.7}, {1.18.2.7}
8 अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒ सचा᳚ सनेम॒ नहु॑षः सु॒वीराः᳚ |

जनो॒ यः प॒ज्रेभ्यो᳚ वा॒जिनी᳚वा॒नश्वा᳚वतो र॒थिनो॒ मह्यं᳚ सू॒रिः ||{2.1.2.3}, {1.122.8}, {1.18.2.8}
9 जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां᳚ सु॒नोत्य॑क्ष्णया॒ध्रुक् |

स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा᳚भिरृ॒तावा᳚ ||{2.1.2.4}, {1.122.9}, {1.18.2.9}
10 स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः |

विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा᳚सु पृ॒त्सु सद॒मिच्छूरः॑ ||{2.1.2.5}, {1.122.10}, {1.18.2.10}
11 अध॒ ग्मन्ता॒ नहु॑षो॒ हवं᳚ सू॒रेः श्रोता᳚ राजानो अ॒मृत॑स्य मन्द्राः |

न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ||{2.1.3.1}, {1.122.11}, {1.18.2.11}
12 ए॒तं शर्धं᳚ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे᳚ |

द्यु॒म्नानि॒ येषु॑ व॒सुता᳚ती रा॒रन्विश्वे᳚ सन्वन्तु प्रभृ॒थेषु॒ वाज᳚म् ||{2.1.3.2}, {1.122.12}, {1.18.2.12}
13 मन्दा᳚महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना᳚ |

किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई᳚शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ||{2.1.3.3}, {1.122.13}, {1.18.2.13}
14 हिर᳚ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः |

अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा᳚कन्तू॒भये᳚ष्व॒स्मे ||{2.1.3.4}, {1.122.14}, {1.18.2.14}
15 च॒त्वारो᳚ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः |

रथो᳚ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ᳚त् ||{2.1.3.5}, {1.122.15}, {1.18.2.15}
[2] (१-१३) त्रयोदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
16 पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं᳚ दे॒वासो᳚ अ॒मृता᳚सो अस्थुः |

कृ॒ष्णादुद॑स्थाद॒र्या॒३॑(आ॒) विहा᳚या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया᳚य ||{2.1.4.1}, {1.123.1}, {1.18.3.1}
17 पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय᳚न्ती॒ वाजं᳚ बृह॒ती सनु॑त्री |

उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू᳚तौ ||{2.1.4.2}, {1.123.2}, {1.18.3.2}
18 यद॒द्य भा॒गं वि॒भजा᳚सि॒ नृभ्य॒ उषो᳚ देवि मर्त्य॒त्रा सु॑जाते |

दे॒वो नो॒ अत्र॑ सवि॒ता दमू᳚ना॒ अना᳚गसो वोचति॒ सूर्या᳚य ||{2.1.4.3}, {1.123.3}, {1.18.3.3}
19 गृ॒हंगृ॑हमह॒ना या॒त्यच्छा᳚ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा᳚ना |

सिषा᳚सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू᳚नाम् ||{2.1.4.4}, {1.123.4}, {1.18.3.4}
20 भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व |

प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये᳚म॒ तं दक्षि॑णया॒ रथे᳚न ||{2.1.4.5}, {1.123.5}, {1.18.3.5}
21 उदी᳚रतां सू॒नृता॒ उत्पुरं᳚धी॒रुद॒ग्नयः॑ शुशुचा॒नासो᳚ अस्थुः |

स्पा॒र्हा वसू᳚नि॒ तम॒साप॑गूळ्हा॒विष्कृ᳚ण्वन्त्यु॒षसो᳚ विभा॒तीः ||{2.1.5.1}, {1.123.6}, {1.18.3.6}
22 अपा॒न्यदेत्य॒भ्य१॑(अ॒)'न्यदे᳚ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते |

प॒रि॒क्षितो॒स्तमो᳚ अ॒न्या गुहा᳚क॒रद्यौ᳚दु॒षाः शोशु॑चता॒ रथे᳚न ||{2.1.5.2}, {1.123.7}, {1.18.3.7}
23 स॒दृशी᳚र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ |

अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै᳚का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ||{2.1.5.3}, {1.123.8}, {1.18.3.8}
24 जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची |

ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर᳚न्ती ||{2.1.5.4}, {1.123.9}, {1.18.3.9}
25 क॒न्ये᳚व त॒न्वा॒३॑(आ॒) शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् |

सं॒स्मय॑माना युव॒तिः पु॒रस्ता᳚दा॒विर्वक्षां᳚सि कृणुषे विभा॒ती ||{2.1.5.5}, {1.123.10}, {1.18.3.10}
26 सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं᳚ कृणुषे दृ॒शे कम् |

भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते᳚ अ॒न्या उ॒षसो᳚ नशन्त ||{2.1.6.1}, {1.123.11}, {1.18.3.11}
27 अश्वा᳚वती॒र्गोम॑तीर्वि॒श्ववा᳚रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य |

परा᳚ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ||{2.1.6.2}, {1.123.12}, {1.18.3.12}
28 ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि |

उषो᳚ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो᳚ म॒घव॑त्सु च स्युः ||{2.1.6.3}, {1.123.13}, {1.18.3.13}
[3] (१-१३) त्रयोदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
29 उ॒षा उ॒च्छन्ती᳚ समिधा॒ने अ॒ग्ना उ॒द्यन्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् |

दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा᳚वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ||{2.1.7.1}, {1.124.1}, {1.18.4.1}
30 अमि॑नती॒ दैव्या᳚नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या᳚ यु॒गानि॑ |

ई॒युषी᳚णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ||{2.1.7.2}, {1.124.2}, {1.18.4.2}
31 ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा᳚ना सम॒ना पु॒रस्ता᳚त् |

ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति ||{2.1.7.3}, {1.124.3}, {1.18.4.3}
32 उपो᳚ अदर्शि शु॒न्ध्युवो॒ न वक्षो᳚ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ |

अ॒द्म॒सन्न स॑स॒तो बो॒धय᳚न्ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी᳚णाम् ||{2.1.7.4}, {1.124.4}, {1.18.4.4}
33 पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् |

व्यु॑ प्रथते वित॒रं वरी᳚य॒ ओभा पृ॒णन्ती᳚ पि॒त्रोरु॒पस्था᳚ ||{2.1.7.5}, {1.124.5}, {1.18.4.5}
34 ए॒वेदे॒षा पु॑रु॒तमा᳚ दृ॒शे कं नाजा᳚मिं॒ न परि॑ वृणक्ति जा॒मिम् |

अ॒रे॒पसा᳚ त॒न्वा॒३॑(आ॒) शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ||{2.1.8.1}, {1.124.6}, {1.18.4.6}
35 अ॒भ्रा॒तेव॑ पुं॒स ए᳚ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना᳚नाम् |

जा॒येव॒ पत्य॑ उश॒ती सु॒वासा᳚ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ||{2.1.8.2}, {1.124.7}, {1.18.4.7}
36 स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै᳚त्यस्याः प्रति॒चक्ष्ये᳚व |

व्यु॒च्छन्ती᳚ र॒श्मिभिः॒ सूर्य॑स्या॒ञ्ज्य᳚ङ्क्ते समन॒गा इ॑व॒ व्राः ||{2.1.8.3}, {1.124.8}, {1.18.4.8}
37 आ॒सां पूर्वा᳚सा॒मह॑सु॒ स्वसॄ᳚णा॒मप॑रा॒ पूर्वा᳚म॒भ्ये᳚ति प॒श्चात् |

ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना᳚ उ॒षासः॑ ||{2.1.8.4}, {1.124.9}, {1.18.4.9}
38 प्र बो᳚धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु |

रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू᳚नृते जा॒रय᳚न्ती ||{2.1.8.5}, {1.124.10}, {1.18.4.10}
39 अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता᳚द्यु॒ङ्क्ते गवा᳚मरु॒णाना॒मनी᳚कम् |

वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ||{2.1.9.1}, {1.124.11}, {1.18.4.11}
40 उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{2.1.9.2}, {1.124.12}, {1.18.4.12}
41 अस्तो᳚ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी᳚वृधध्वमुश॒तीरु॑षासः |

यु॒ष्माकं᳚ देवी॒रव॑सा सनेम सह॒स्रिणं᳚ च श॒तिनं᳚ च॒ वाज᳚म् ||{2.1.9.3}, {1.124.13}, {1.18.4.13}
[4] (१-७) सप्तर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | स्वनयम्य दानस्तुतिर्देवता | (१-३, ६-७) प्रथमतृचस्य षष्ठीसप्तम्योर्‌ऋचोश्च त्रिष्टुप् (४-५) चतुर्थीपञ्चम्योश्च जगती छन्दसी ||
42 प्रा॒ता रत्नं᳚ प्रात॒रित्वा᳚ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते |

तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू᳚ रा॒यस्पोषे᳚ण सचते सु॒वीरः॑ ||{2.1.10.1}, {1.125.1}, {1.18.5.1}
43 सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो᳚ बृ॒हद॑स्मै॒ वय॒ इन्द्रो᳚ दधाति |

यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ||{2.1.10.2}, {1.125.2}, {1.18.5.2}
44 आय॑म॒द्य सु॒कृतं᳚ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे᳚न |

अं॒शोः सु॒तं पा᳚यय मत्स॒रस्य॑ क्ष॒यद्वी᳚रं वर्धय सू॒नृता᳚भिः ||{2.1.10.3}, {1.125.3}, {1.18.5.3}
45 उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा᳚णं च धे॒नवः॑ |

पृ॒णन्तं᳚ च॒ पपु॑रिं च श्रव॒स्यवो᳚ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ||{2.1.10.4}, {1.125.4}, {1.18.5.4}
46 नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति |

तस्मा॒ आपो᳚ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा᳚ इ॒यं दक्षि॑णा पिन्वते॒ सदा᳚ ||{2.1.10.5}, {1.125.5}, {1.18.5.5}
47 दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या᳚सः |

दक्षि॑णावन्तो अ॒मृतं᳚ भजन्ते॒ दक्षि॑णावन्तः॒ प्र ति॑रन्त॒ आयुः॑ ||{2.1.10.6}, {1.125.6}, {1.18.5.6}
48 मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न्मा जा᳚रिषुः सू॒रयः॑ सुव्र॒तासः॑ |

अ॒न्यस्तेषां᳚ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य᳚न्तु॒ शोकाः᳚ ||{2.1.10.7}, {1.125.7}, {1.18.5.7}
[5] (१-७) सप्तर्चस्य सूक्तस्य (१-५) प्रथमादिपञ्चर्चामौशिजो दैर्घतमसः कक्षीवान् (६) षष्ठ्याः स्वनयो भावयव्य ऋषी (७) सप्तम्याश्च रोमशा ऋषिका (१-५, ७) प्रथमादिपञ्चर्चाम् सप्तम्याश्च स्वनयो भावयव्यः (६) षष्ठ्याश्च रोमशा देवते | (१-५) प्रथमादिपञ्च! त्रिष्टुप् (६, ७) षष्ठीसप्तम्योश्चानष्टप छन्दसी ||
49 अम᳚न्दा॒न्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ |

यो मे᳚ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा᳚नः ||{2.1.11.1}, {1.126.1}, {1.18.6.1}
50 श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्स॒द्य आद᳚म् |

श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां᳚ दि॒वि श्रवो॒ऽजर॒मा त॑तान ||{2.1.11.2}, {1.126.2}, {1.18.6.2}
51 उप॑ मा श्या॒वाः स्व॒नये᳚न द॒त्ता व॒धूम᳚न्तो॒ दश॒ रथा᳚सो अस्थुः |

ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ᳚ अभिपि॒त्वे अह्ना᳚म् ||{2.1.11.3}, {1.126.3}, {1.18.6.3}
52 च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणाः᳚ स॒हस्र॒स्याग्रे॒ श्रेणिं᳚ नयन्ति |

म॒द॒च्युतः॑ कृश॒नाव॑तो॒ अत्या᳚न्क॒क्षीव᳚न्त॒ उद॑मृक्षन्त प॒ज्राः ||{2.1.11.4}, {1.126.4}, {1.18.6.4}
53 पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा᳚यसो॒ गाः |

सु॒बन्ध॑वो॒ ये वि॒श्या᳚ इव॒ व्रा अन॑स्वन्तः॒ श्रव॒ ऐष᳚न्त प॒ज्राः ||{2.1.11.5}, {1.126.5}, {1.18.6.5}
54 आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे |

ददा᳚ति॒ मह्यं॒ यादु॑री॒ याशू᳚नां भो॒ज्या᳚ श॒ता ||{2.1.11.6}, {1.126.6}, {1.18.6.6}
55 उपो᳚प मे॒ परा᳚ मृश॒ मा मे᳚ द॒भ्राणि॑ मन्यथाः |

सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी᳚णामिवावि॒का ||{2.1.11.7}, {1.126.7}, {1.18.6.7}
[6] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | अग्निर्देवता | (१-५, ७-११) प्रथमादिपञ्चर्चाम् सप्तम्यादिपञ्चानाञ्चात्यष्टिः (६) षष्ठ्याश्चाधृतिश्छन्दसी ||
56 अ॒ग्निं होता᳚रं मन्ये॒ दास्व᳚न्तं॒ वसुं᳚ सू॒नुं सह॑सो जा॒तवे᳚दसं॒ विप्रं॒ न जा॒तवे᳚दसम् |

य ऊ॒र्ध्वया᳚ स्वध्व॒रो दे॒वो दे॒वाच्या᳚ कृ॒पा |

घृ॒तस्य॒ विभ्रा᳚ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा᳚नस्य स॒र्पिषः॑ ||{2.1.12.1}, {1.127.1}, {1.19.1.1}
57 यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे᳚भिः शुक्र॒ मन्म॑भिः |

परि॑ज्मानमिव॒ द्यां होता᳚रं चर्षणी॒नाम् |

शो॒चिष्के᳚शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्राव᳚न्तु जू॒तये॒ विशः॑ ||{2.1.12.2}, {1.127.2}, {1.19.1.2}
58 स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या᳚नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः |

वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने᳚व॒ यत्स्थि॒रम् |

निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ||{2.1.12.3}, {1.127.3}, {1.19.1.3}
59 दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा᳚ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये᳚ दा॒ष्ट्यव॑से |

प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने᳚व शो॒चिषा᳚ |

स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ||{2.1.12.4}, {1.127.4}, {1.19.1.4}
60 तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा᳚तरा॒दप्रा᳚युषे॒ दिवा᳚तरात् |

आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे᳚ |

भ॒क्तमभ॑क्त॒मवो॒ व्यन्तो᳚ अ॒जरा᳚ अ॒ग्नयो॒ व्यन्तो᳚ अ॒जराः᳚ ||{2.1.12.5}, {1.127.5}, {1.19.1.5}
61 स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ |

आद॑द्ध॒व्यान्या᳚द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा᳚ |

अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी᳚वतो॒ विश्वे᳚ जुषन्त॒ पन्थां॒ नरः॑ शु॒भे न पन्था᳚म् ||{2.1.13.1}, {1.127.6}, {1.19.1.6}
62 द्वि॒ता यदीं᳚ की॒स्तासो᳚ अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच᳚न्त॒ भृग॑वो म॒थ्नन्तो᳚ दा॒शा भृग॑वः |

अ॒ग्निरी᳚शे॒ वसू᳚नां॒ शुचि॒र्यो ध॒र्णिरे᳚षाम् |

प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ||{2.1.13.2}, {1.127.7}, {1.19.1.7}
63 विश्वा᳚सां त्वा वि॒शां पतिं᳚ हवामहे॒ सर्वा᳚सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि᳚र्वाहसं भु॒जे |

अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या᳚स॒या |

अ॒मी च॒ विश्वे᳚ अ॒मृता᳚स॒ आ वयो᳚ ह॒व्या दे॒वेष्वा वयः॑ ||{2.1.13.3}, {1.127.8}, {1.19.1.8}
64 त्वम॑ग्ने॒ सह॑सा॒ सह᳚न्तमः शु॒ष्मिन्त॑मो जायसे दे॒वता᳚तये र॒यिर्न दे॒वता᳚तये |

शु॒ष्मिन्त॑मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ |

अध॑ स्मा ते॒ परि॑ चरन्त्यजर श्रुष्टी॒वानो॒ नाज॑र ||{2.1.13.4}, {1.127.9}, {1.19.1.9}
65 प्र वो᳚ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे᳚ पशु॒षे नाग्नये॒ स्तोमो᳚ बभूत्व॒ग्नये᳚ |

प्रति॒ यदीं᳚ ह॒विष्मा॒न्विश्वा᳚सु॒ क्षासु॒ जोगु॑वे |

अग्रे᳚ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ||{2.1.13.5}, {1.127.10}, {1.19.1.10}
66 स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने᳚ दे॒वेभिः॒ सच॑नाः सुचे॒तुना᳚ म॒हो रा॒यः सु॑चे॒तुना᳚ |

महि॑ शविष्ठ नस्कृधि सं॒चक्षे᳚ भु॒जे अ॒स्यै |

महि॑ स्तो॒तृभ्यो᳚ मघवन्सु॒वीर्यं॒ मथी᳚रु॒ग्रो न शव॑सा ||{2.1.13.6}, {1.127.11}, {1.19.1.11}
[7] (१-८) अष्टर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | अग्निर्देवता | अत्यष्टिश्छन्दः ||
67 अ॒यं जा᳚यत॒ मनु॑षो॒ धरी᳚मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु᳚ व्र॒तम॒ग्निः स्वमनु᳚ व्र॒तम् |

वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते |

अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ||{2.1.14.1}, {1.128.1}, {1.19.2.1}
68 तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता᳚ता ह॒विष्म॑ता |

स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू᳚र्यति |

यं मा᳚त॒रिश्वा॒ मन॑वे परा॒वतो᳚ दे॒वं भाः प॑रा॒वतः॑ ||{2.1.14.2}, {1.128.2}, {1.19.2.2}
69 एवे᳚न स॒द्यः पर्ये᳚ति॒ पार्थि॑वं मुहु॒र्गी रेतो᳚ वृष॒भः कनि॑क्रद॒द्दध॒द्रेतः॒ कनि॑क्रदत् |

श॒तं चक्षा᳚णो अ॒क्षभि॑र्दे॒वो वने᳚षु तु॒र्वणिः॑ |

सदो॒ दधा᳚न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे᳚षु॒ सानु॑षु ||{2.1.14.3}, {1.128.3}, {1.19.2.3}
70 स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे᳚दमे॒ऽग्निर्य॒ज्ञस्या᳚ध्व॒रस्य॑ चेतति॒ क्रत्वा᳚ य॒ज्ञस्य॑ चेतति |

क्रत्वा᳚ वे॒धा इ॑षूय॒ते विश्वा᳚ जा॒तानि॑ पस्पशे |

यतो᳚ घृत॒श्रीरति॑थि॒रजा᳚यत॒ वह्नि᳚र्वे॒धा अजा᳚यत ||{2.1.14.4}, {1.128.4}, {1.19.2.4}
71 क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृ॒ञ्चते॒ऽग्नेरवे᳚ण म॒रुतां॒ न भो॒ज्ये᳚षि॒राय॒ न भो॒ज्या᳚ |

स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू᳚नां च म॒ज्मना᳚ |

स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा᳚द॒घाद॑भि॒ह्रुतः॑ ||{2.1.14.5}, {1.128.5}, {1.19.2.5}
72 विश्वो॒ विहा᳚या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् |

विश्व॑स्मा॒ इदि॑षुध्य॒ते दे᳚व॒त्रा ह॒व्यमोहि॑षे |

विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ᳚ण्वति ||{2.1.15.1}, {1.128.6}, {1.19.2.6}
73 स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॑(ओ॒)ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ |

स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते |

स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ||{2.1.15.2}, {1.128.7}, {1.19.2.7}
74 अ॒ग्निं होता᳚रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये᳚रिरे हव्य॒वाहं॒ न्ये᳚रिरे |

वि॒श्वायुं᳚ वि॒श्ववे᳚दसं॒ होता᳚रं यज॒तं क॒विम् |

दे॒वासो᳚ र॒ण्वमव॑से वसू॒यवो᳚ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ||{2.1.15.3}, {1.128.8}, {1.19.2.8}
[8] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५, ७-११) प्रथमादिपञ्चर्चाम् सप्तम्यादिपञ्चानाञ्चेन्द्रः (६) षष्ठ्याश्चेन्दुदर्वे ते (१-७, १०) प्रथमादिसप्तानां दशम्याश्चात्यष्टिः (८-९) अष्टमीनवम्योरतिशक्वरी (११) एकादश्याश्चाष्टिश्छन्दांसि ||
75 यं त्वं रथ॑मिन्द्र मे॒धसा᳚तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि |

स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन᳚म् |

सास्माक॑मनवद्य तूतुजान वे॒धसा᳚मि॒मां वाचं॒ न वे॒धसा᳚म् ||{2.1.16.1}, {1.129.1}, {1.19.3.1}
76 स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू᳚र्तये॒ नृभिः॑ |

यः शूरैः॒ स्व१॑(अ॒)ः सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता |

तमी᳚शा॒नास॑ इरधन्त वा॒जिनं᳚ पृ॒क्षमत्यं॒ न वा॒जिन᳚म् ||{2.1.16.2}, {1.129.2}, {1.19.3.2}
77 द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं᳚ शूर॒ मर्त्यं᳚ परिवृ॒णक्षि॒ मर्त्य᳚म् |

इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे |

मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ||{2.1.16.3}, {1.129.3}, {1.19.3.3}
78 अ॒स्माकं᳚ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा᳚यं वि॒श्वायुं᳚ प्रा॒सहं॒ युजं॒ वाजे᳚षु प्रा॒सहं॒ युज᳚म् |

अ॒स्माकं॒ ब्रह्मो॒तयेऽवा᳚ पृ॒त्सुषु॒ कासु॑ चित् |

न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं᳚ स्तृ॒णोषि॒ यम् ||{2.1.16.4}, {1.129.4}, {1.19.3.4}
79 नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ |

नेषि॑ णो॒ यथा᳚ पु॒राने॒नाः शू᳚र॒ मन्य॑से |

विश्वा᳚नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि᳚र्नो॒ अच्छ॑ ||{2.1.16.5}, {1.129.5}, {1.19.3.5}
80 प्र तद्वो᳚चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति |

स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् |

अव॑ स्रवेद॒घशं᳚सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ||{2.1.17.1}, {1.129.6}, {1.19.3.6}
81 व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या᳚ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं᳚ र॒ण्वं सन्तं᳚ सु॒वीर्य᳚म् |

दु॒र्मन्मा᳚नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि |

आ स॒त्याभि॒रिन्द्रं᳚ द्यु॒म्नहू᳚तिभि॒र्यज॑त्रं द्यु॒म्नहू᳚तिभिः ||{2.1.17.2}, {1.129.7}, {1.19.3.7}
82 प्रप्रा᳚ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो᳚ दुर्मती॒नां दरी᳚मन्दुर्मती॒नाम् |

स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः |

ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ||{2.1.17.3}, {1.129.8}, {1.19.3.8}
83 त्वं न॑ इन्द्र रा॒या परी᳚णसा या॒हि प॒थाँ अ॑ने॒हसा᳚ पु॒रो या᳚ह्यर॒क्षसा᳚ |

सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ |

पा॒हि नो᳚ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा᳚ पाह्य॒भिष्टि॑भिः ||{2.1.17.4}, {1.129.9}, {1.19.3.9}
84 त्वं न॑ इन्द्र रा॒या तरू᳚षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से |

ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य |

अ॒न्यम॒स्मद्रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ||{2.1.17.5}, {1.129.10}, {1.19.3.10}
85 पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो᳚ऽवया॒ता सद॒मिद्दु᳚र्मती॒नां दे॒वः सन्दु᳚र्मती॒नाम् |

ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः |

अधा॒ हि त्वा᳚ जनि॒ता जीज॑नद्वसो रक्षो॒हणं᳚ त्वा॒ जीज॑नद्वसो ||{2.1.17.6}, {1.129.11}, {1.19.3.11}
[9] (१-१०) दशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | (१९) प्रथमादिनवर्चामत्यष्टिः (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
86 एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा᳚ वि॒दथा᳚नीव॒ सत्प॑ति॒रस्तं॒ राजे᳚व॒ सत्प॑तिः |

हवा᳚महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा᳚ |

पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ||{2.1.18.1}, {1.130.1}, {1.19.4.1}
87 पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भिः॒ कोशे᳚न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः |

मदा᳚य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से |

आ त्वा᳚ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे᳚व॒ सूर्य᳚म् ||{2.1.18.2}, {1.130.2}, {1.19.4.2}
88 अवि᳚न्दद्दि॒वो निहि॑तं॒ गुहा᳚ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म᳚न्यन॒न्ते अ॒न्तरश्म॑नि |

व्र॒जं व॒ज्री गवा᳚मिव॒ सिषा᳚स॒न्नङ्गि॑रस्तमः |

अपा᳚वृणो॒दिष॒ इन्द्रः॒ परी᳚वृता॒ द्वार॒ इषः॒ परी᳚वृताः ||{2.1.18.3}, {1.130.3}, {1.19.4.3}
89 दा॒दृ॒हा॒णो वज्र॒मिन्द्रो॒ गभ॑स्त्योः॒ क्षद्मे᳚व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या᳚य॒ सं श्य॑त् |

सं॒वि॒व्या॒न ओज॑सा॒ शवो᳚भिरिन्द्र म॒ज्मना᳚ |

तष्टे᳚व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ||{2.1.18.4}, {1.130.4}, {1.19.4.4}
90 त्वं वृथा᳚ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा᳚ समु॒द्रम॑सृजो॒ रथाँ᳚ इव वाजय॒तो रथाँ᳚ इव |

इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् |

धे॒नूरि॑व॒ मन॑वे वि॒श्वदो᳚हसो॒ जना᳚य वि॒श्वदो᳚हसः ||{2.1.18.5}, {1.130.5}, {1.19.4.5}
91 इ॒मां ते॒ वाचं᳚ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा᳚ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः |

शु॒म्भन्तो॒ जेन्यं᳚ यथा॒ वाजे᳚षु विप्र वा॒जिन᳚म् |

अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना᳚नि सा॒तये᳚ ||{2.1.19.1}, {1.130.6}, {1.19.4.6}
92 भि॒नत्पुरो᳚ नव॒तिमि᳚न्द्र पू॒रवे॒ दिवो᳚दासाय॒ महि॑ दा॒शुषे᳚ नृतो॒ वज्रे᳚ण दा॒शुषे᳚ नृतो |

अ॒ति॒थि॒ग्वाय॒ शम्ब॑रं गि॒रेरु॒ग्रो अवा᳚भरत् |

म॒हो धना᳚नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ||{2.1.19.2}, {1.130.7}, {1.19.4.7}
93 इन्द्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे᳚षु श॒तमू᳚तिरा॒जिषु॒ स्व᳚र्मीळ्हेष्वा॒जिषु॑ |

मन॑वे॒ शास॑दव्र॒तान्त्वचं᳚ कृ॒ष्णाम॑रन्धयत् |

दक्ष॒न्न विश्वं᳚ ततृषा॒णमो᳚षति॒ न्य॑र्शसा॒नमो᳚षति ||{2.1.19.3}, {1.130.8}, {1.19.4.8}
94 सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति |

उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये᳚ कवे |

सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे᳚व तु॒र्वणिः॑ ||{2.1.19.4}, {1.130.9}, {1.19.4.9}
95 स नो॒ नव्ये᳚भिर्वृषकर्मन्नु॒क्थैः पुरां᳚ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः |

दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा᳚नो वावृधी॒था अहो᳚भिरिव॒ द्यौः ||{2.1.19.5}, {1.130.10}, {1.19.4.10}
[10] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | अत्यष्टिश्छन्दः ||
96 इन्द्रा᳚य॒ हि द्यौरसु॑रो॒ अन᳚म्न॒तेन्द्रा᳚य म॒ही पृ॑थि॒वी वरी᳚मभिर्द्यु॒म्नसा᳚ता॒ वरी᳚मभिः |

इन्द्रं॒ विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दधिरे पु॒रः |

इन्द्रा᳚य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ||{2.1.20.1}, {1.131.1}, {1.19.5.1}
97 विश्वे᳚षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते᳚ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्वः॑ सनि॒ष्यवः॒ पृथ॑क् |

तं त्वा॒ नावं॒ न प॒र्षणिं᳚ शू॒षस्य॑ धु॒रि धी᳚महि |

इन्द्रं॒ न य॒ज्ञैश्चि॒तय᳚न्त आ॒यवः॒ स्तोमे᳚भि॒रिन्द्र॑मा॒यवः॑ ||{2.1.20.2}, {1.131.2}, {1.19.5.2}
98 वि त्वा᳚ ततस्रे मिथु॒ना अ॑व॒स्यवो᳚ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष᳚न्त इन्द्र निः॒सृजः॑ |

यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॑(अ॒)'र्यन्ता᳚ स॒मूह॑सि |

आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव᳚म् ||{2.1.20.3}, {1.131.3}, {1.19.5.3}
99 वि॒दुष्टे᳚ अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदि᳚न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः |

शास॒स्तमि᳚न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते |

म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म᳚न्दसा॒न इ॒मा अ॒पः ||{2.1.20.4}, {1.131.4}, {1.19.5.4}
100 आदित्ते᳚ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे᳚षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ |

च॒कर्थ॑ का॒रमे᳚भ्यः॒ पृत॑नासु॒ प्रव᳚न्तवे |

ते अ॒न्याम᳚न्यां न॒द्यं᳚ सनिष्णत श्रव॒स्यन्तः॑ सनिष्णत ||{2.1.20.5}, {1.131.5}, {1.19.5.5}
101 उ॒तो नो᳚ अ॒स्या उ॒षसो᳚ जु॒षेत॒ ह्य१॑(अ॒)र्कस्य॑ बोधि ह॒विषो॒ हवी᳚मभिः॒ स्व॑र्षाता॒ हवी᳚मभिः |

यदि᳚न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा᳚ वज्रि॒ञ्चिके᳚तसि |

आ मे᳚ अ॒स्य वे॒धसो॒ नवी᳚यसो॒ मन्म॑ श्रुधि॒ नवी᳚यसः ||{2.1.20.6}, {1.131.6}, {1.19.5.6}
102 त्वं तमि᳚न्द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यन्तं᳚ तुविजात॒ मर्त्यं॒ वज्रे᳚ण शूर॒ मर्त्य᳚म् |

ज॒हि यो नो᳚ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः |

रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ||{2.1.20.7}, {1.131.7}, {1.19.5.7}
[11] (१-६) षळृर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५, ६) प्रथमादिपञ्चर्चाम् षष्ठ्या उत्तरार्धचर्स- य चेन्द्रः (६) षष्ठ्याः पूर्वाधर्च येन्द्रापर्वतौ देवताः | अत्यष्टिश्छन्दः ||
103 त्वया᳚ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इन्द्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः |

नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु᳚न्व॒ते |

अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे᳚ कृ॒तं वा᳚ज॒यन्तो॒ भरे᳚ कृ॒तम् ||{2.1.21.1}, {1.132.1}, {1.19.6.1}
104 स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म᳚न्युष॒र्बुधः॒ स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि |

अह॒न्निन्द्रो॒ यथा᳚ वि॒दे शी॒र्ष्णाशी᳚र्ष्णोप॒वाच्यः॑ |

अ॒स्म॒त्रा ते᳚ स॒ध्र्य॑क्सन्तु रा॒तयो᳚ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ||{2.1.21.2}, {1.132.2}, {1.19.6.2}
105 तत्तु प्रयः॑ प्र॒त्नथा᳚ ते शुशुक्व॒नं यस्मि᳚न्य॒ज्ञे वार॒मकृ᳚ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय᳚म् |

वि तद्वो᳚चे॒रध॑ द्वि॒तान्तः प॑श्यन्ति र॒श्मिभिः॑ |

स घा᳚ विदे॒ अन्विन्द्रो᳚ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो᳚ ग॒वेष॑णः ||{2.1.21.3}, {1.132.3}, {1.19.6.3}
106 नू इ॒त्था ते᳚ पू॒र्वथा᳚ च प्र॒वाच्यं॒ यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप᳚ व्र॒जमिन्द्र॒ शिक्ष॒न्नप᳚ व्र॒जम् |

ऐभ्यः॑ समा॒न्या दि॒शास्मभ्यं᳚ जेषि॒ योत्सि॑ च |

सु॒न्वद्भ्यो᳚ रन्धया॒ कं चि॑दव्र॒तं हृ॑णा॒यन्तं᳚ चिदव्र॒तम् ||{2.1.21.4}, {1.132.4}, {1.19.6.4}
107 सं यज्जना॒न्क्रतु॑भिः॒ शूर॑ ई॒क्षय॒द्धने᳚ हि॒ते त॑रुषन्त श्रव॒स्यवः॒ प्र य॑क्षन्त श्रव॒स्यवः॑ |

तस्मा॒ आयुः॑ प्र॒जाव॒दिद्बाधे᳚ अर्च॒न्त्योज॑सा |

इन्द्र॑ ओ॒क्यं᳚ दिधिषन्त धी॒तयो᳚ दे॒वाँ अच्छा॒ न धी॒तयः॑ ||{2.1.21.5}, {1.132.5}, {1.19.6.5}
108 यु॒वं तमि᳚न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे᳚ण॒ तंत॒मिद्ध॑तम् |

दू॒रे च॒त्ताय॑ च्छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् |

अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो᳚ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ||{2.1.21.6}, {1.132.6}, {1.19.6.6}
[12] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | (१) प्रथमर्चस्त्रिष्टुप् (२-४) द्वितीयादितृचस्यानुष्टुप् (५) पञ्चम्या गायत्री (६) षष्ठ्या धृतिः (७) सप्तम्याश्चाष्टिश्छन्दांसि ||
109 उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो᳚ दहामि॒ सं म॒हीर॑नि॒न्द्राः |

अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा᳚ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे᳚रन् ||{2.1.22.1}, {1.133.1}, {1.19.7.1}
110 अ॒भि॒व्लग्या᳚ चिदद्रिवः शी॒र्षा या᳚तु॒मती᳚नाम् |

छि॒न्धि व॑टू॒रिणा᳚ प॒दा म॒हाव॑टूरिणा प॒दा ||{2.1.22.2}, {1.133.2}, {1.19.7.2}
111 अवा᳚सां मघवञ्जहि॒ शर्धो᳚ यातु॒मती᳚नाम् |

वै॒ल॒स्था॒न॒के अ᳚र्म॒के म॒हावै᳚लस्थे अर्म॒के ||{2.1.22.3}, {1.133.3}, {1.19.7.3}
112 यासां᳚ ति॒स्रः प᳚ञ्चा॒शतो᳚ऽभिव्ल॒ङ्गैर॒पाव॑पः |

तत्सु ते᳚ मनायति त॒कत्सु ते᳚ मनायति ||{2.1.22.4}, {1.133.4}, {1.19.7.4}
113 पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण |

सर्वं॒ रक्षो॒ नि ब॑र्हय ||{2.1.22.5}, {1.133.5}, {1.19.7.5}
114 अ॒वर्म॒ह इ᳚न्द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः |

शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि᳚र्व॒धैरु॒ग्रेभि॒रीय॑से |

अपू᳚रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू᳚र॒ सत्व॑भिः ||{2.1.22.6}, {1.133.6}, {1.19.7.6}
115 व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी᳚णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो᳚ दे॒वाना॒मव॒ द्विषः॑ |

सु॒न्वा॒न इत्सि॑षासति स॒हस्रा᳚ वा॒ज्यवृ॑तः |

सु॒न्वा॒नायेन्द्रो᳚ ददात्या॒भुवं᳚ र॒यिं द॑दात्या॒भुव᳚म् ||{2.1.22.7}, {1.133.7}, {1.19.7.7}
[13] (१-६) षळृर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | वायुदेवता | (१-५) प्रथमादिपञ्चर्चामत्यष्टिः (६) षष्ठ्याश्चाष्टिश्छन्दसी ||
116 आ त्वा॒ जुवो᳚ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह᳚न्त्वि॒ह पू॒र्वपी᳚तये॒ सोम॑स्य पू॒र्वपी᳚तये |

ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती |

नि॒युत्व॑ता॒ रथे॒ना या᳚हि दा॒वने॒ वायो᳚ म॒खस्य॑ दा॒वने᳚ ||{2.1.23.1}, {1.134.1}, {1.20.1.1}
117 मन्द᳚न्तु त्वा म॒न्दिनो᳚ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णासः॒ सुकृ॑ता अ॒भिद्य॑वो॒ गोभिः॑ क्रा॒णा अ॒भिद्य॑वः |

यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |

स॒ध्री॒ची॒ना नि॒युतो᳚ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धियः॑ ||{2.1.23.2}, {1.134.2}, {1.20.1.2}
118 वा॒युर्यु᳚ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे᳚ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे |

प्र बो᳚धया॒ पुरं᳚धिं जा॒र आ स॑स॒तीमि॑व |

प्र च॑क्षय॒ रोद॑सी वासयो॒षसः॒ श्रव॑से वासयो॒षसः॑ ||{2.1.23.3}, {1.134.3}, {1.20.1.3}
119 तुभ्य॑मु॒षासः॒ शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा᳚ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये᳚षु र॒श्मिषु॑ |

तुभ्यं᳚ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू᳚नि दोहते |

अज॑नयो म॒रुतो᳚ व॒क्षणा᳚भ्यो दि॒व आ व॒क्षणा᳚भ्यः ||{2.1.23.4}, {1.134.4}, {1.20.1.4}
120 तुभ्यं᳚ शु॒क्रासः॒ शुच॑यस्तुर॒ण्यवो॒ मदे᳚षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ |

त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये᳚ |

त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या᳚त्पासि॒ धर्म॑णा ||{2.1.23.5}, {1.134.5}, {1.20.1.5}
121 त्वं नो᳚ वायवेषा॒मपू᳚र्व्यः॒ सोमा᳚नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां᳚ पी॒तिम॑र्हसि |

उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी᳚णाम् |

विश्वा॒ इत्ते᳚ धे॒नवो᳚ दुह्र आ॒शिरं᳚ घृ॒तं दु॑ह्रत आ॒शिर᳚म् ||{2.1.23.6}, {1.134.6}, {1.20.1.6}
[14] (१-९) नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-३, ९) प्रथमादितृचस्य नवम्यूचश्च वायः (४-८) चतुर्थ्यादिपञ्चानाञ्चेन्द्रवायू देवताः | (१-६, ९) प्रथमादिषण्णां नवम्याश्चात्यष्टिः (७-८) सप्तम्यष्टम्योश्चाष्टिश्छन्दसी ||
122 स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये᳚ स॒हस्रे᳚ण नि॒युता᳚ नियुत्वते श॒तिनी᳚भिर्नियुत्वते |

तुभ्यं॒ हि पू॒र्वपी᳚तये दे॒वा दे॒वाय॑ येमि॒रे |

प्र ते᳚ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा᳚य॒ क्रत्वे᳚ अस्थिरन् ||{2.1.24.1}, {1.135.1}, {1.20.2.1}
123 तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा᳚नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा᳚नो अर्षति |

तवा॒यं भा॒ग आ॒युषु॒ सोमो᳚ दे॒वेषु॑ हूयते |

वह॑ वायो नि॒युतो᳚ याह्यस्म॒युर्जु॑षा॒णो या᳚ह्यस्म॒युः ||{2.1.24.2}, {1.135.2}, {1.20.2.2}
124 आ नो᳚ नि॒युद्भिः॑ श॒तिनी᳚भिरध्व॒रं स॑ह॒स्रिणी᳚भि॒रुप॑ याहि वी॒तये॒ वायो᳚ ह॒व्यानि॑ वी॒तये᳚ |

तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा᳚ |

अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो᳚ शु॒क्रा अ॑यंसत ||{2.1.24.3}, {1.135.3}, {1.20.2.3}
125 आ वां॒ रथो᳚ नि॒युत्वा᳚न्वक्ष॒दव॑से॒ऽभि प्रयां᳚सि॒ सुधि॑तानि वी॒तये॒ वायो᳚ ह॒व्यानि॑ वी॒तये᳚ |

पिब॑तं॒ मध्वो॒ अन्ध॑सः पूर्व॒पेयं॒ हि वां᳚ हि॒तम् |

वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ||{2.1.24.4}, {1.135.4}, {1.20.2.4}
126 आ वां॒ धियो᳚ ववृत्युरध्व॒राँ उपे॒ममिन्दुं᳚ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन᳚म् |

तेषां᳚ पिबतमस्म॒यू आ नो᳚ गन्तमि॒होत्या |

इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा᳚य वाजदा यु॒वम् ||{2.1.24.5}, {1.135.5}, {1.20.2.5}
127 इ॒मे वां॒ सोमा᳚ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो᳚ शु॒क्रा अ॑यंसत |

ए॒ते वा᳚म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ |

यु॒वा॒यवोऽति॒ रोमा᳚ण्य॒व्यया॒ सोमा᳚सो॒ अत्य॒व्यया᳚ ||{2.1.25.1}, {1.135.6}, {1.20.2.6}
128 अति॑ वायो सस॒तो या᳚हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् |

वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया᳚ नि॒युता᳚ याथो अध्व॒रमिन्द्र॑श्च याथो अध्व॒रम् ||{2.1.25.2}, {1.135.7}, {1.20.2.7}
129 अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ᳚न्त जा॒यवो॒ऽस्मे ते स᳚न्तु जा॒यवः॑ |

सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते᳚ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नवः॑ ||{2.1.25.3}, {1.135.8}, {1.20.2.8}
130 इ॒मे ये ते॒ सु वा᳚यो बा॒ह्वो᳚जसो॒ऽन्तर्न॒दी ते᳚ प॒तय᳚न्त्यु॒क्षणो॒ महि॒ व्राध᳚न्त उ॒क्षणः॑ |

धन्व᳚ञ्चि॒द्ये अ॑ना॒शवो᳚ जी॒राश्चि॒दगि॑रौकसः |

सूर्य॑स्येव र॒श्मयो᳚ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ||{2.1.25.4}, {1.135.9}, {1.20.2.9}
[15] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् मित्रावरुणौ (६-७) षष्ठीसप्तम्योश्च लिङ्गोक्ता देवताः | (१-६) प्रथमादिषड्चामत्यष्टिः (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
131 प्र सु ज्येष्ठं᳚ निचि॒राभ्यां᳚ बृ॒हन्नमो᳚ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या᳚म् |

ता स॒म्राजा᳚ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता |

अथै᳚नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे᳚ देव॒त्वं नू चि॑दा॒धृषे᳚ ||{2.1.26.1}, {1.136.1}, {1.20.3.1}
132 अद॑र्शि गा॒तुरु॒रवे॒ वरी᳚यसी॒ पन्था᳚ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ |

द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च |

अथा᳚ दधाते बृ॒हदु॒क्थ्य१॑(अ॒) अंवय॑ उप॒स्तुत्यं᳚ बृ॒हद्वयः॑ ||{2.1.26.2}, {1.136.2}, {1.20.3.2}
133 ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व᳚र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा᳚ दि॒वेदि॑वे |

ज्योति॑ष्मत्क्ष॒त्रमा᳚शाते आदि॒त्या दानु॑न॒स्पती᳚ |

मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या᳚त॒यज्ज॑नः ||{2.1.26.3}, {1.136.3}, {1.20.3.3}
134 अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॒ सोमो᳚ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः |

तं दे॒वासो᳚ जुषेरत॒ विश्वे᳚ अ॒द्य स॒जोष॑सः |

तथा᳚ राजाना करथो॒ यदीम॑ह॒ ऋता᳚वाना॒ यदीम॑हे ||{2.1.26.4}, {1.136.4}, {1.20.3.4}
135 यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो᳚ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः |

तम᳚र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु᳚ व्र॒तम् |

उ॒क्थैर्य ए᳚नोः परि॒भूष॑ति व्र॒तं स्तोमै᳚रा॒भूष॑ति व्र॒तम् ||{2.1.26.5}, {1.136.5}, {1.20.3.5}
136 नमो᳚ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे᳚ सुमृळी॒काय॑ मी॒ळ्हुषे᳚ |

इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम᳚र्य॒मणं॒ भग᳚म् |

ज्योग्जीव᳚न्तः प्र॒जया᳚ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ||{2.1.26.6}, {1.136.6}, {1.20.3.6}
137 ऊ॒ती दे॒वानां᳚ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भिः॑ |

अ॒ग्निर्मि॒त्रो वरु॑णः॒ शर्म॑ यंस॒न्तद॑श्याम म॒घवा᳚नो व॒यं च॑ ||{2.1.26.7}, {1.136.7}, {1.20.3.7}
[16] (१-३) तृचस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | मित्रावरुणौ देवते | अतिशक्वरी छन्दः ||
138 सु॒षु॒मा या᳚त॒मद्रि॑भि॒र्गोश्री᳚ता मत्स॒रा इ॒मे सोमा᳚सो मत्स॒रा इ॒मे |

आ रा᳚जाना दिविस्पृशास्म॒त्रा ग᳚न्त॒मुप॑ नः |

इ॒मे वां᳚ मित्रावरुणा॒ गवा᳚शिरः॒ सोमाः᳚ शु॒क्रा गवा᳚शिरः ||{2.2.1.1}, {1.137.1}, {1.20.4.1}
139 इ॒म आ या᳚त॒मिन्द॑वः॒ सोमा᳚सो॒ दध्या᳚शिरः सु॒तासो॒ दध्या᳚शिरः |

उ॒त वा᳚मु॒षसो᳚ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ |

सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑रृ॒ताय॑ पी॒तये᳚ ||{2.2.1.2}, {1.137.2}, {1.20.4.2}
140 तां वां᳚ धे॒नुं न वा᳚स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भिः॒ सोमं᳚ दुह॒न्त्यद्रि॑भिः |

अ॒स्म॒त्रा ग᳚न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये |

अ॒यं वां᳚ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये᳚ सु॒तः ||{2.2.1.3}, {1.137.3}, {1.20.4.3}
[17] (१-४) चतुरृचस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | पूषा देवता | अत्यष्टिश्छन्दः ||
141 प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त᳚न्दते स्तो॒त्रम॑स्य॒ न त᳚न्दते |

अर्चा᳚मि सुम्न॒यन्न॒हमन्त्यू᳚तिं मयो॒भुव᳚म् |

विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ᳚युयु॒वे म॒खः ||{2.2.2.1}, {1.138.1}, {1.20.5.1}
142 प्र हि त्वा᳚ पूषन्नजि॒रं न याम॑नि॒ स्तोमे᳚भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी᳚परो॒ मृधः॑ |

हु॒वे यत्त्वा᳚ मयो॒भुवं᳚ दे॒वं स॒ख्याय॒ मर्त्यः॑ |

अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे᳚षु द्यु॒म्निन॑स्कृधि ||{2.2.2.2}, {1.138.2}, {1.20.5.2}
143 यस्य॑ ते पूषन्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा᳚ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा᳚ बुभुज्रि॒रे |

तामनु॑ त्वा॒ नवी᳚यसीं नि॒युतं᳚ रा॒य ई᳚महे |

अहे᳚ळमान उरुशंस॒ सरी᳚ भव॒ वाजे᳚वाजे॒ सरी᳚ भव ||{2.2.2.3}, {1.138.3}, {1.20.5.3}
144 अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये᳚ भु॒वोऽहे᳚ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व |

ओ षु त्वा᳚ ववृतीमहि॒ स्तोमे᳚भिर्दस्म सा॒धुभिः॑ |

न॒हि त्वा᳚ पूषन्नति॒मन्य॑ आघृणे॒ न ते᳚ स॒ख्यम॑पह्नु॒वे ||{2.2.2.4}, {1.138.4}, {1.20.5.4}
[18] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१, ११) प्रथमर्च एकादश्याश्च विश्वे देवाः (२) द्वितीयाया मित्रावरुणौ (३-५) तृतीयादितृचस्याश्विनौ (६) षष्ठ्या इन्द्रः (७) सप्तम्या अग्निः (८) अष्टम्या मरुतः (९) नवम्या इन्द्राग्नी (१०) दशम्याश्च बृहस्पतिर्देवताः | (१-४, ६-१०) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादिपञ्चानाञ्चात्यष्टिः (५) पञ्चम्या बृहती (११) एकादश्याश्च त्रिष्टुप् छन्दांसि ||
145 अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो᳚ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे |

यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा᳚ सं॒दायि॒ नव्य॑सी |

अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो᳚ दे॒वाँ अच्छा॒ न धी॒तयः॑ ||{2.2.3.1}, {1.139.1}, {1.20.6.1}
146 यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या᳚द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना᳚ |

यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय᳚म् |

धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभिः॒ सोम॑स्य॒ स्वेभि॑र॒क्षभिः॑ ||{2.2.3.2}, {1.139.2}, {1.20.6.2}
147 यु॒वां स्तोमे᳚भिर्देव॒यन्तो᳚ अश्विनाश्रा॒वय᳚न्त इव॒ श्लोक॑मा॒यवो᳚ यु॒वां ह॒व्याभ्या॒३॑(आ॒)यवः॑ |

यु॒वोर्विश्वा॒ अधि॒ श्रियः॒ पृक्ष॑श्च विश्ववेदसा |

प्रु॒षा॒यन्ते᳚ वां प॒वयो᳚ हिर॒ण्यये॒ रथे᳚ दस्रा हिर॒ण्यये᳚ ||{2.2.3.3}, {1.139.3}, {1.20.6.3}
148 अचे᳚ति दस्रा॒ व्यु१॑(उ॒) नाक॑मृण्वथो यु॒ञ्जते᳚ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु |

अधि॑ वां॒ स्थाम॑ व॒न्धुरे॒ रथे᳚ दस्रा हिर॒ण्यये᳚ |

प॒थेव॒ यन्ता᳚वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रजः॑ ||{2.2.3.4}, {1.139.4}, {1.20.6.4}
149 शची᳚भिर्नः शचीवसू॒ दिवा॒ नक्तं᳚ दशस्यतम् |

मा वां᳚ रा॒तिरुप॑ दस॒त्कदा᳚ च॒नास्मद्रा॒तिः कदा᳚ च॒न ||{2.2.3.5}, {1.139.5}, {1.20.6.5}
150 वृष᳚न्निन्द्र वृष॒पाणा᳚स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं᳚ सु॒तास॑ उ॒द्भिदः॑ |

ते त्वा᳚ मन्दन्तु दा॒वने᳚ म॒हे चि॒त्राय॒ राध॑से |

गी॒र्भिर्गि᳚र्वाहः॒ स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ||{2.2.4.1}, {1.139.6}, {1.20.6.6}
151 ओ षू णो᳚ अग्ने शृणुहि॒ त्वमी᳚ळि॒तो दे॒वेभ्यो᳚ ब्रवसि य॒ज्ञिये᳚भ्यो॒ राज॑भ्यो य॒ज्ञिये᳚भ्यः |

यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे᳚वा॒ अद॑त्तन |

वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ᳚ ए॒ष तां वे᳚द मे॒ सचा᳚ ||{2.2.4.2}, {1.139.7}, {1.20.6.7}
152 मो षु वो᳚ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना᳚ भूवन्द्यु॒म्नानि॒ मोत जा᳚रिषुर॒स्मत्पु॒रोत जा᳚रिषुः |

यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम् |

अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं᳚ दिधृ॒ता यच्च॑ दु॒ष्टर᳚म् ||{2.2.4.3}, {1.139.8}, {1.20.6.8}
153 द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अङ्गि॑राः प्रि॒यमे᳚धः॒ कण्वो॒ अत्रि॒र्मनु᳚र्विदु॒स्ते मे॒ पूर्वे॒ मनु᳚र्विदुः |

तेषां᳚ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः |

तेषां᳚ प॒देन॒ मह्या न॑मे गि॒रेन्द्रा॒ग्नी आ न॑मे गि॒रा ||{2.2.4.4}, {1.139.9}, {1.20.6.9}
154 होता᳚ यक्षद्व॒निनो᳚ वन्त॒ वार्यं॒ बृह॒स्पति᳚र्यजति वे॒न उ॒क्षभिः॑ पुरु॒वारे᳚भिरु॒क्षभिः॑ |

ज॒गृ॒भ्मा दू॒रआ᳚दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना᳚ |

अधा᳚रयदर॒रिन्दा᳚नि सु॒क्रतुः॑ पु॒रू सद्मा᳚नि सु॒क्रतुः॑ ||{2.2.4.5}, {1.139.10}, {1.20.6.10}
155 ये दे᳚वासो दि॒व्येका᳚दश॒ स्थ पृ॑थि॒व्यामध्येका᳚दश॒ स्थ |

अ॒प्सु॒क्षितो᳚ महि॒नैका᳚दश॒ स्थ ते दे᳚वासो य॒ज्ञमि॒मं जु॑षध्वम् ||{2.2.4.6}, {1.139.11}, {1.20.6.11}
[19] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-९, ११) प्रथमादिनवर्चामेकदश्याश्च जगती (१०) दशम्या जगती त्रिष्टुब् वा (१२-१३) द्वादशीत्रयोदश्योश्च त्रिष्टुप् छन्दसी ||
156 वे॒दि॒षदे᳚ प्रि॒यधा᳚माय सु॒द्युते᳚ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये᳚ |

वस्त्रे᳚णेव वासया॒ मन्म॑ना॒ शुचिं᳚ ज्यो॒तीर॑थं शु॒क्रव᳚र्णं तमो॒हन᳚म् ||{2.2.5.1}, {1.140.1}, {1.21.1.1}
157 अ॒भि द्वि॒जन्मा᳚ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा᳚वृधे ज॒ग्धमी॒ पुनः॑ |

अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॑(अ॒)'न्येन॑ व॒निनो᳚ मृष्ट वार॒णः ||{2.2.5.2}, {1.140.2}, {1.21.1.2}
158 कृ॒ष्ण॒प्रुतौ᳚ वेवि॒जे अ॑स्य स॒क्षिता᳚ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु᳚म् |

प्रा॒चाजि॑ह्वं ध्व॒सय᳚न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ||{2.2.5.3}, {1.140.3}, {1.21.1.3}
159 मु॒मु॒क्ष्वो॒३॑(ओ॒) मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी᳚तास ऊ॒ जुवः॑ |

अ॒स॒म॒ना अ॑जि॒रासो᳚ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शवः॑ ||{2.2.5.4}, {1.140.4}, {1.21.1.4}
160 आद॑स्य॒ ते ध्व॒सय᳚न्तो॒ वृथे᳚रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः |

यत्सीं᳚ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्स्त॒नय॒न्नेति॒ नान॑दत् ||{2.2.5.5}, {1.140.5}, {1.21.1.5}
161 भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे᳚व॒ पत्नी᳚र॒भ्ये᳚ति॒ रोरु॑वत् |

ओ॒जा॒यमा᳚नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा᳚ दविधाव दु॒र्गृभिः॑ ||{2.2.6.1}, {1.140.6}, {1.21.1.6}
162 स सं॒स्तिरो᳚ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा᳚न॒तीर्नित्य॒ आ श॑ये |

पुन᳚र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ᳚ण्वते॒ सचा᳚ ||{2.2.6.2}, {1.140.7}, {1.21.1.7}
163 तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे᳚भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ |

तासां᳚ ज॒रां प्र॑मु॒ञ्चन्ने᳚ति॒ नान॑द॒दसुं॒ परं᳚ ज॒नय᳚ञ्जी॒वमस्तृ॑तम् ||{2.2.6.3}, {1.140.8}, {1.21.1.8}
164 अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ |

वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी᳚ सचते वर्त॒नीरह॑ ||{2.2.6.4}, {1.140.9}, {1.21.1.9}
165 अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी᳚वान्वृष॒भो दमू᳚नाः |

अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे᳚व यु॒त्सु प॑रि॒जर्भु॑राणः ||{2.2.6.5}, {1.140.10}, {1.21.1.10}
166 इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑नः॒ प्रेयो᳚ अस्तु ते |

यत्ते᳚ शु॒क्रं त॒न्वो॒३॑(ओ॒) रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं᳚ वनसे॒ रत्न॒मा त्वम् ||{2.2.7.1}, {1.140.11}, {1.21.1.11}
167 रथा᳚य॒ नाव॑मु॒त नो᳚ गृ॒हाय॒ नित्या᳚रित्रां प॒द्वतीं᳚ रास्यग्ने |

अ॒स्माकं᳚ वी॒राँ उ॒त नो᳚ म॒घोनो॒ जनाँ᳚श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ||{2.2.7.2}, {1.140.12}, {1.21.1.12}
168 अ॒भी नो᳚ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू᳚र्ताः |

गव्यं॒ यव्यं॒ यन्तो᳚ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो᳚ वरन्त ||{2.2.7.3}, {1.140.13}, {1.21.1.13}
[20] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-११) प्रथमाद्येकादशर्चाम् जगती (१२-१३) द्वादशीत्रयोदश्योश्च त्रिष्टुप् छन्दसी ||
169 बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ |

यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिरृ॒तस्य॒ धेना᳚ अनयन्त स॒स्रुतः॑ ||{2.2.8.1}, {1.141.1}, {1.21.2.1}
170 पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ |

तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ||{2.2.8.2}, {1.141.2}, {1.21.2.2}
171 निर्यदीं᳚ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रन्त॑ सू॒रयः॑ |

यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं᳚ मात॒रिश्वा᳚ मथा॒यति॑ ||{2.2.8.3}, {1.141.3}, {1.21.2.3}
172 प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो᳚ वी॒रुधो॒ दंसु॑ रोहति |

उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचिः॑ ||{2.2.8.4}, {1.141.4}, {1.21.2.4}
173 आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं᳚स्यमान उर्वि॒या वि वा᳚वृधे |

अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ||{2.2.8.5}, {1.141.5}, {1.21.2.5}
174 आदिद्धोता᳚रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋञ्जते |

दे॒वान्यत्क्रत्वा᳚ म॒ज्मना᳚ पुरुष्टु॒तो मर्तं॒ शंसं᳚ वि॒श्वधा॒ वेति॒ धाय॑से ||{2.2.9.1}, {1.141.6}, {1.21.2.6}
175 वि यदस्था᳚द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा᳚ ज॒रणा॒ अना᳚कृतः |

तस्य॒ पत्म᳚न्द॒क्षुषः॑ कृ॒ष्णजं᳚हसः॒ शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ||{2.2.9.2}, {1.141.7}, {1.21.2.7}
176 रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे᳚भिररु॒षेभि॑रीयते |

आद॑स्य॒ ते कृ॒ष्णासो᳚ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा᳚दीषते॒ वयः॑ ||{2.2.9.3}, {1.141.8}, {1.21.2.8}
177 त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा᳚श॒द्रे अ᳚र्य॒मा सु॒दान॑वः |

यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा᳚ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा᳚यथाः ||{2.2.9.4}, {1.141.9}, {1.21.2.9}
178 त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं᳚ यविष्ठ दे॒वता᳚तिमिन्वसि |

तं त्वा॒ नु नव्यं᳚ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ||{2.2.9.5}, {1.141.10}, {1.21.2.10}
179 अ॒स्मे र॒यिं न स्वर्थं॒ दमू᳚नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम् |

र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतुः॑ ||{2.2.9.6}, {1.141.11}, {1.21.2.11}
180 उ॒त नः॑ सु॒द्योत्मा᳚ जी॒राश्वो॒ होता᳚ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः |

स नो᳚ नेष॒न्नेष॑तमै॒रमू᳚रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ||{2.2.9.7}, {1.141.12}, {1.21.2.12}
181 अस्ता᳚व्य॒ग्निः शिमी᳚वद्भिर॒र्कैः साम्रा᳚ज्याय प्रत॒रं दधा᳚नः |

अ॒मी च॒ ये म॒घवा᳚नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ||{2.2.9.8}, {1.141.13}, {1.21.2.13}
[21] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तन्नपात् (३) तृतीयाया नराशंसः (४) चतुर्थ्या इळः (५) पञ्चम्या बर्हिः (६) षष्ठ्या देवीर्द्वारः (७) सप्तम्या उषासानक्ता (८) अष्टम्या दैव्यौ होतरौ प्रचेतसौ (९) नवम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (१०) दशम्यास्त्वष्टा (११) एकादश्या वनस्पतिः (१२) द्वादश्याः स्वाहाकृतयः (१३) त्रयोदश्याश्चेन्द्रो देवताः | अनुष्टुप् छन्दः ||
182 समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे |

तन्तुं᳚ तनुष्व पू॒र्व्यं सु॒तसो᳚माय दा॒शुषे᳚ ||{2.2.10.1}, {1.142.1}, {1.21.3.1}
183 घृ॒तव᳚न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् |

य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ||{2.2.10.2}, {1.142.2}, {1.21.3.2}
184 शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्षति |

नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{2.2.10.3}, {1.142.3}, {1.21.3.3}
185 ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |

इ॒यं हि त्वा᳚ म॒तिर्ममाच्छा᳚ सुजिह्व व॒च्यते᳚ ||{2.2.10.4}, {1.142.4}, {1.21.3.4}
186 स्तृ॒णा॒नासो᳚ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे |

वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा᳚य॒ शर्म॑ स॒प्रथः॑ ||{2.2.10.5}, {1.142.5}, {1.21.3.5}
187 वि श्र॑यन्तामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो᳚ म॒हीः |

पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो᳚ दे॒वीर॑स॒श्चतः॑ ||{2.2.10.6}, {1.142.6}, {1.21.3.6}
188 आ भन्द॑माने॒ उपा᳚के॒ नक्तो॒षासा᳚ सु॒पेश॑सा |

य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ||{2.2.11.1}, {1.142.7}, {1.21.3.7}
189 म॒न्द्रजि॑ह्वा जुगु॒र्वणी॒ होता᳚रा॒ दैव्या᳚ क॒वी |

य॒ज्ञं नो᳚ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् ||{2.2.11.2}, {1.142.8}, {1.21.3.8}
190 शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा᳚ म॒रुत्सु॒ भार॑ती |

इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी᳚दन्तु य॒ज्ञियाः᳚ ||{2.2.11.3}, {1.142.9}, {1.21.3.9}
191 तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं᳚ पु॒रु त्मना᳚ |

त्वष्टा॒ पोषा᳚य॒ वि ष्य॑तु रा॒ये नाभा᳚ नो अस्म॒युः ||{2.2.11.4}, {1.142.10}, {1.21.3.10}
192 अ॒व॒सृ॒जन्नुप॒ त्मना᳚ दे॒वान्य॑क्षि वनस्पते |

अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ||{2.2.11.5}, {1.142.11}, {1.21.3.11}
193 पू॒ष॒ण्वते᳚ म॒रुत्व॑ते वि॒श्वदे᳚वाय वा॒यवे᳚ |

स्वाहा᳚ गाय॒त्रवे᳚पसे ह॒व्यमिन्द्रा᳚य कर्तन ||{2.2.11.6}, {1.142.12}, {1.21.3.12}
194 स्वाहा᳚कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये᳚ |

इन्द्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वन्ते अध्व॒रे ||{2.2.11.7}, {1.142.13}, {1.21.3.13}
[22] (१-८) अष्टर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-७) प्रथमादिसप्तर्‌ऋचाम् जगती (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
195 प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये᳚ वा॒चो म॒तिं सह॑सः सू॒नवे᳚ भरे |

अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता᳚ पृथि॒व्यां न्यसी᳚ददृ॒त्वियः॑ ||{2.2.12.1}, {1.143.1}, {1.21.4.1}
196 स जाय॑मानः पर॒मे व्यो᳚मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने |

अ॒स्य क्रत्वा᳚ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा᳚ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ||{2.2.12.2}, {1.143.2}, {1.21.4.2}
197 अ॒स्य त्वे॒षा अ॒जरा᳚ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती᳚कस्य सु॒द्युतः॑ |

भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे᳚जन्ते॒ अस॑सन्तो अ॒जराः᳚ ||{2.2.12.3}, {1.143.3}, {1.21.4.3}
198 यमे᳚रि॒रे भृग॑वो वि॒श्ववे᳚दसं॒ नाभा᳚ पृथि॒व्या भुव॑नस्य म॒ज्मना᳚ |

अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ||{2.2.12.4}, {1.143.4}, {1.21.4.4}
199 न यो वरा᳚य म॒रुता᳚मिव स्व॒नः सेने᳚व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ |

अ॒ग्निर्जम्भै᳚स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्स वना॒ न्यृ᳚ञ्जते ||{2.2.12.5}, {1.143.5}, {1.21.4.5}
200 कु॒विन्नो᳚ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् |

चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ||{2.2.12.6}, {1.143.6}, {1.21.4.6}
201 घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ᳚ञ्जते |

इन्धा᳚नो अ॒क्रो वि॒दथे᳚षु॒ दीद्य॑च्छु॒क्रव᳚र्णा॒मुदु॑ नो यंसते॒ धिय᳚म् ||{2.2.12.7}, {1.143.7}, {1.21.4.7}
202 अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि᳚र्नः पा॒युभिः॑ पाहि श॒ग्मैः |

अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ||{2.2.12.8}, {1.143.8}, {1.21.4.8}
[23] (१-७) सप्तर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | जगती छन्दः ||
203 एति॒ प्र होता᳚ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा᳚नः॒ शुचि॑पेशसं॒ धिय᳚म् |

अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ||{2.2.13.1}, {1.144.1}, {1.21.5.1}
204 अ॒भीमृ॒तस्य॑ दो॒हना᳚ अनूषत॒ योनौ᳚ दे॒वस्य॒ सद॑ने॒ परी᳚वृताः |

अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ||{2.2.13.2}, {1.144.2}, {1.21.5.2}
205 युयू᳚षतः॒ सव॑यसा॒ तदिद्वपुः॑ समा॒नमर्थं᳚ वि॒तरि॑त्रता मि॒थः |

आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्सम॑यंस्त॒ सार॑थिः ||{2.2.13.3}, {1.144.3}, {1.21.5.3}
206 यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना᳚ मिथु॒ना समो᳚कसा |

दिवा॒ न नक्तं᳚ पलि॒तो युवा᳚जनि पु॒रू चर᳚न्न॒जरो॒ मानु॑षा यु॒गा ||{2.2.13.4}, {1.144.4}, {1.21.5.4}
207 तमीं᳚ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो᳚ दे॒वं मर्ता᳚स ऊ॒तये᳚ हवामहे |

धनो॒रधि॑ प्र॒वत॒ आ स ऋ᳚ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा᳚धित ||{2.2.13.5}, {1.144.5}, {1.21.5.5}
208 त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना᳚ |

एनी᳚ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया᳚ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा᳚शाते ||{2.2.13.6}, {1.144.6}, {1.21.5.6}
209 अग्ने᳚ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मन्द्र॒ स्वधा᳚व॒ ऋत॑जात॒ सुक्र॑तो |

यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ||{2.2.13.7}, {1.144.7}, {1.21.5.7}
[24] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५) पञ्चम्याश्च त्रिष्टुप् छन्दसी ||
210 तं पृ॑च्छता॒ स ज॑गामा॒ स वे᳚द॒ स चि॑कि॒त्वाँ ई᳚यते॒ सा न्वी᳚यते |

तस्मि᳚न्सन्ति प्र॒शिष॒स्तस्मि᳚न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ||{2.2.14.1}, {1.145.1}, {1.21.6.1}
211 तमित्पृ॑च्छन्ति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने᳚व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् |

न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा᳚ सचते॒ अप्र॑दृपितः ||{2.2.14.2}, {1.145.2}, {1.21.6.2}
212 तमिद्ग॑च्छन्ति जु॒ह्व१॑(अ॒)स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां᳚सि मे |

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ||{2.2.14.3}, {1.145.3}, {1.21.6.3}
213 उ॒प॒स्थायं᳚ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये᳚भिः |

अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये᳚ मु॒दे यदीं॒ गच्छ᳚न्त्युश॒तीर॑पिष्ठि॒तम् ||{2.2.14.4}, {1.145.4}, {1.21.6.4}
214 स ईं᳚ मृ॒गो अप्यो᳚ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा᳚यि |

व्य॑ब्रवीद्व॒युना॒ मर्त्ये᳚भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ||{2.2.14.5}, {1.145.5}, {1.21.6.5}
[25] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
215 त्रि॒मू॒र्धानं᳚ स॒प्तर॑श्मिं गृणी॒षेऽनू᳚नम॒ग्निं पि॒त्रोरु॒पस्थे᳚ |

नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा᳚ दि॒वो रो᳚च॒नाप॑प्रि॒वांस᳚म् ||{2.2.15.1}, {1.146.1}, {1.21.7.1}
216 उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ᳚तिरृ॒ष्वः |

उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ᳚ रि॒हन्त्यूधो᳚ अरु॒षासो᳚ अस्य ||{2.2.15.2}, {1.146.2}, {1.21.7.2}
217 स॒मा॒नं व॒त्सम॒भि सं॒चर᳚न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके᳚ |

अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा᳚ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा᳚ने ||{2.2.15.3}, {1.146.3}, {1.21.7.3}
218 धीरा᳚सः प॒दं क॒वयो᳚ नयन्ति॒ नाना᳚ हृ॒दा रक्ष॑माणा अजु॒र्यम् |

सिषा᳚सन्तः॒ पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे᳚भ्यो अभव॒त्सूर्यो॒ नॄन् ||{2.2.15.4}, {1.146.4}, {1.21.7.4}
219 दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा᳚सु॒ जेन्य॑ ई॒ळेन्यो᳚ म॒हो अर्भा᳚य जी॒वसे᳚ |

पु॒रु॒त्रा यदभ॑व॒त्सूरहै᳚भ्यो॒ गर्भे᳚भ्यो म॒घवा᳚ वि॒श्वद॑र्शतः ||{2.2.15.5}, {1.146.5}, {1.21.7.5}
[26] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
220 क॒था ते᳚ अग्ने शु॒चय᳚न्त आ॒योर्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः |

उ॒भे यत्तो॒के तन॑ये॒ दधा᳚ना ऋ॒तस्य॒ साम᳚न्र॒णय᳚न्त दे॒वाः ||{2.2.16.1}, {1.147.1}, {1.21.8.1}
221 बोधा᳚ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः |

पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं᳚ वन्दे अग्ने ||{2.2.16.2}, {1.147.2}, {1.21.8.2}
222 ये पा॒यवो᳚ मामते॒यं ते᳚ अग्ने॒ पश्य᳚न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् |

र॒रक्ष॒ तान्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ||{2.2.16.3}, {1.147.3}, {1.21.8.3}
223 यो नो᳚ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ |

मन्त्रो᳚ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं᳚ दुरु॒क्तैः ||{2.2.16.4}, {1.147.4}, {1.21.8.4}
224 उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं᳚ म॒र्चय॑ति द्व॒येन॑ |

अतः॑ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि᳚र्नो दुरि॒ताय॑ धायीः ||{2.2.16.5}, {1.147.5}, {1.21.8.5}
[27] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
225 मथी॒द्यदीं᳚ वि॒ष्टो मा᳚त॒रिश्वा॒ होता᳚रं वि॒श्वाप्सुं᳚ वि॒श्वदे᳚व्यम् |

नि यं द॒धुर्म॑नु॒ष्या᳚सु वि॒क्षु स्व१॑(अ॒)'र्ण चि॒त्रं वपु॑षे वि॒भाव᳚म् ||{2.2.17.1}, {1.148.1}, {1.21.9.1}
226 द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू᳚थं॒ मम॒ तस्य॑ चाकन् |

जु॒षन्त॒ विश्वा᳚न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ||{2.2.17.2}, {1.148.2}, {1.21.9.2}
227 नित्ये᳚ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया᳚सः |

प्र सू न॑यन्त गृ॒भय᳚न्त इ॒ष्टावश्वा᳚सो॒ न र॒थ्यो᳚ रारहा॒णाः ||{2.2.17.3}, {1.148.3}, {1.21.9.3}
228 पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद्रो᳚चते॒ वन॒ आ वि॒भावा᳚ |

आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या᳚मस॒नामनु॒ द्यून् ||{2.2.17.4}, {1.148.4}, {1.21.9.4}
229 न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं᳚ रेष॒णा रे॒षय᳚न्ति |

अ॒न्धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या᳚स ईं प्रे॒तारो᳚ अरक्षन् ||{2.2.17.5}, {1.148.5}, {1.21.9.5}
[28] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | विराट् छन्दः ||
230 म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ |

उप॒ ध्रज᳚न्त॒मद्र॑यो वि॒धन्नित् ||{2.2.18.1}, {1.149.1}, {1.21.10.1}
231 स यो वृषा᳚ न॒रां न रोद॑स्योः॒ श्रवो᳚भि॒रस्ति॑ जी॒वपी᳚तसर्गः |

प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ᳚ ||{2.2.18.2}, {1.149.2}, {1.21.10.2}
232 आ यः पुरं॒ नार्मि॑णी॒मदी᳚दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॑(ओ॒) नार्वा᳚ |

सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा᳚ ||{2.2.18.3}, {1.149.3}, {1.21.10.3}
233 अ॒भि द्वि॒जन्मा॒ त्री रो᳚च॒नानि॒ विश्वा॒ रजां᳚सि शुशुचा॒नो अ॑स्थात् |

होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे᳚ ||{2.2.18.4}, {1.149.4}, {1.21.10.4}
234 अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा᳚ द॒धे वार्या᳚णि श्रव॒स्या |

मर्तो॒ यो अ॑स्मै सु॒तुको᳚ द॒दाश॑ ||{2.2.18.5}, {1.149.5}, {1.21.10.5}
[29] (१-३) तृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | उष्णिक् छन्दः ||
235 पु॒रु त्वा᳚ दा॒श्वान्वो᳚चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा |

तो॒दस्ये᳚व शर॒ण आ म॒हस्य॑ ||{2.2.19.1}, {1.150.1}, {1.21.11.1}
236 व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः |

क॒दा च॒न प्र॒जिग॑तो॒ अदे᳚वयोः ||{2.2.19.2}, {1.150.2}, {1.21.11.2}
237 स च॒न्द्रो वि॑प्र॒ मर्त्यो᳚ म॒हो व्राध᳚न्तमो दि॒वि |

प्रप्रेत्ते᳚ अग्ने व॒नुषः॑ स्याम ||{2.2.19.3}, {1.150.3}, {1.21.11.3}
[30] (१-९) नवर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१) प्रथमर्ची मित्रः (२९) द्वितीयाद्यष्टानाञ्च मित्रावरुणो देवताः | जगती छन्दः ||
238 मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो᳚ वि॒दथे᳚ अ॒प्सु जीज॑नन् |

अरे᳚जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ||{2.2.20.1}, {1.151.1}, {1.21.12.1}
239 यद्ध॒ त्यद्वां᳚ पुरुमी॒ळ्हस्य॑ सो॒मिनः॒ प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ |

अध॒ क्रतुं᳚ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या᳚वतः ||{2.2.20.2}, {1.151.2}, {1.21.12.2}
240 आ वां᳚ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं᳚ वृषणा॒ दक्ष॑से म॒हे |

यदी᳚मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या᳚ वीथो अध्व॒रम् ||{2.2.20.3}, {1.151.3}, {1.21.12.3}
241 प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता᳚वानावृ॒तमा घो᳚षथो बृ॒हत् |

यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे अ॒पः ||{2.2.20.4}, {1.151.4}, {1.21.12.4}
242 म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म᳚न्धे॒नवः॑ |

स्वर᳚न्ति॒ ता उ॑प॒रता᳚ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ||{2.2.20.5}, {1.151.5}, {1.21.12.5}
243 आ वा᳚मृ॒ताय॑ के॒शिनी᳚रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः |

अव॒ त्मना᳚ सृ॒जतं॒ पिन्व॑तं॒ धियो᳚ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ||{2.2.21.1}, {1.151.6}, {1.21.12.6}
244 यो वां᳚ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः |

उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं ग᳚न्तमस्म॒यू ||{2.2.21.2}, {1.151.7}, {1.21.12.7}
245 यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रञ्जत॒ ऋता᳚वाना॒ मन॑सो॒ न प्रयु॑क्तिषु |

भर᳚न्ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा᳚शाथे ||{2.2.21.3}, {1.151.8}, {1.21.12.8}
246 रे॒वद्वयो᳚ दधाथे रे॒वदा᳚शाथे॒ नरा᳚ मा॒याभि॑रि॒तऊ᳚ति॒ माहि॑नम् |

न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे᳚व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ||{2.2.21.4}, {1.151.9}, {1.21.12.9}
[31] (१-७) सप्तर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
247 यु॒वं वस्त्रा᳚णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚ |

अवा᳚तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ||{2.2.22.1}, {1.152.1}, {1.21.13.1}
248 ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्रः॑ कविश॒स्त ऋघा᳚वान् |

त्रि॒रश्रिं᳚ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे᳚व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ||{2.2.22.2}, {1.152.2}, {1.21.13.2}
249 अ॒पादे᳚ति प्रथ॒मा प॒द्वती᳚नां॒ कस्तद्वां᳚ मित्रावरु॒णा चि॑केत |

गर्भो᳚ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता᳚रीत् ||{2.2.22.3}, {1.152.3}, {1.21.13.3}
250 प्र॒यन्त॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या᳚मसि॒ नोप॑नि॒पद्य॑मानम् |

अन॑वपृग्णा॒ वित॑ता॒ वसा᳚नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ||{2.2.22.4}, {1.152.4}, {1.21.13.4}
251 अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा᳚नुः |

अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा᳚नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्तः॑ ||{2.2.22.5}, {1.152.5}, {1.21.13.5}
252 आ धे॒नवो᳚ मामते॒यमव᳚न्तीर्ब्रह्म॒प्रियं᳚ पीपय॒न्सस्मि॒न्नूध॑न् |

पि॒त्वो भि॑क्षेत व॒युना᳚नि वि॒द्वाना॒साविवा᳚स॒न्नदि॑तिमुरुष्येत् ||{2.2.22.6}, {1.152.6}, {1.21.13.6}
253 आ वां᳚ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् |

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं᳚ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ||{2.2.22.7}, {1.152.7}, {1.21.13.7}
[32] (१-४) चतुरृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | मित्रावरुणो देवते | त्रिष्टुप् छन्दः ||
254 यजा᳚महे वां म॒हः स॒जोषा᳚ ह॒व्येभि᳚र्मित्रावरुणा॒ नमो᳚भिः |

घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा᳚म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर᳚न्ति ||{2.2.23.1}, {1.153.1}, {1.21.14.1}
255 प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया᳚मि मित्रावरुणा सुवृ॒क्तिः |

अ॒नक्ति॒ यद्वां᳚ वि॒दथे᳚षु॒ होता᳚ सु॒म्नं वां᳚ सू॒रिर्वृ॑षणा॒विय॑क्षन् ||{2.2.23.2}, {1.153.2}, {1.21.14.2}
256 पी॒पाय॑ धे॒नुरदि॑तिरृ॒ताय॒ जना᳚य मित्रावरुणा हवि॒र्दे |

हि॒नोति॒ यद्वां᳚ वि॒दथे᳚ सप॒र्यन्स रा॒तह᳚व्यो॒ मानु॑षो॒ न होता᳚ ||{2.2.23.3}, {1.153.3}, {1.21.14.3}
257 उ॒त वां᳚ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः |

उ॒तो नो᳚ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया᳚याः ||{2.2.23.4}, {1.153.4}, {1.21.14.4}
[33] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | विष्णुदेवता | त्रिष्टुप् छन्दः ||
258 विष्णो॒र्नु कं᳚ वी॒र्या᳚णि॒ प्र वो᳚चं॒ यः पार्थि॑वानि विम॒मे रजां᳚सि |

यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं᳚ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ||{2.2.24.1}, {1.154.1}, {1.21.15.1}
259 प्र तद्विष्णुः॑ स्तवते वी॒र्ये᳚ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः |

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ||{2.2.24.2}, {1.154.2}, {1.21.15.2}
260 प्र विष्ण॑वे शू॒षमे᳚तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे᳚ |

य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित्प॒देभिः॑ ||{2.2.24.3}, {1.154.3}, {1.21.15.3}
261 यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मद᳚न्ति |

य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव॑नानि॒ विश्वा᳚ ||{2.2.24.4}, {1.154.4}, {1.21.15.4}
262 तद॑स्य प्रि॒यम॒भि पाथो᳚ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद᳚न्ति |

उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ||{2.2.24.5}, {1.154.5}, {1.21.15.5}
263 ता वां॒ वास्तू᳚न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ |

अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ||{2.2.24.6}, {1.154.6}, {1.21.15.6}
[34] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१-३) प्रथमतृचस्येन्द्राविष्णू (४-६) द्वितीयतृचस्य च विष्णुदेवताः | जगती छन्दः ||
264 प्र वः॒ पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा᳚य॒ विष्ण॑वे चार्चत |

या सानु॑नि॒ पर्व॑ताना॒मदा᳚भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना᳚ ||{2.2.25.1}, {1.155.1}, {1.21.16.1}
265 त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी᳚वतो॒रिन्द्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति |

या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ||{2.2.25.2}, {1.155.2}, {1.21.16.2}
266 ता ईं᳚ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा᳚ नयति॒ रेत॑से भु॒जे |

दधा᳚ति पु॒त्रोऽव॑रं॒ परं᳚ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{2.2.25.3}, {1.155.3}, {1.21.16.3}
267 तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ |

यः पार्थि॑वानि त्रि॒भिरिद्विगा᳚मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे᳚ ||{2.2.25.4}, {1.155.4}, {1.21.16.4}
268 द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो᳚ऽभि॒ख्याय॒ मर्त्यो᳚ भुरण्यति |

तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय᳚न्तः पत॒त्रिणः॑ ||{2.2.25.5}, {1.155.5}, {1.21.16.5}
269 च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ᳚रवीविपत् |

बृ॒हच्छ॑रीरो वि॒मिमा᳚न॒ ऋक्व॑भि॒र्युवाकु॑मारः॒ प्रत्ये᳚त्याह॒वम् ||{2.2.25.6}, {1.155.6}, {1.21.16.6}
[35] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | विष्णदेवता | जगती छन्दः ||
270 भवा᳚ मि॒त्रो न शेव्यो᳚ घृ॒तासु॑ति॒र्विभू᳚तद्युम्न एव॒या उ॑ स॒प्रथाः᳚ |

अधा᳚ ते विष्णो वि॒दुषा᳚ चि॒दर्ध्यः॒ स्तोमो᳚ य॒ज्ञश्च॒ राध्यो᳚ ह॒विष्म॑ता ||{2.2.26.1}, {1.156.1}, {1.21.17.1}
271 यः पू॒र्व्याय॑ वे॒धसे॒ नवी᳚यसे सु॒मज्जा᳚नये॒ विष्ण॑वे॒ ददा᳚शति |

यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो᳚भि॒र्युज्यं᳚ चिद॒भ्य॑सत् ||{2.2.26.2}, {1.156.2}, {1.21.17.2}
272 तमु॑ स्तोतारः पू॒र्व्यं यथा᳚ वि॒द ऋ॒तस्य॒ गर्भं᳚ ज॒नुषा᳚ पिपर्तन |

आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते᳚ विष्णो सुम॒तिं भ॑जामहे ||{2.2.26.3}, {1.156.3}, {1.21.17.3}
273 तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं᳚ सचन्त॒ मारु॑तस्य वे॒धसः॑ |

दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ अपोर्णु॒ते ||{2.2.26.4}, {1.156.4}, {1.21.17.4}
274 आ यो वि॒वाय॑ स॒चथा᳚य॒ दैव्य॒ इन्द्रा᳚य॒ विष्णुः॑ सु॒कृते᳚ सु॒कृत्त॑रः |

वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ||{2.2.26.5}, {1.156.5}, {1.21.17.5}
[36] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्विनौ देवते | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५-६) पञ्चमीषष्ठ्योश्च त्रिष्टुप् छन्दसी ||
275 अबो᳚ध्य॒ग्निर्ज्म उदे᳚ति॒ सूर्यो॒ व्यु१॑(उ॒)षाश्च॒न्द्रा म॒ह्या᳚वो अ॒र्चिषा᳚ |

आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा᳚वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ||{2.2.27.1}, {1.157.1}, {1.22.1.1}
276 यद्यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं᳚ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् |

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ||{2.2.27.2}, {1.157.2}, {1.22.1.2}
277 अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो᳚ जी॒राश्वो᳚ अ॒श्विनो᳚र्यातु॒ सुष्टु॑तः |

त्रि॒व॒न्धु॒रो म॒घवा᳚ वि॒श्वसौ᳚भगः॒ शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ||{2.2.27.3}, {1.157.3}, {1.22.1.3}
278 आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतम् |

प्रायु॒स्तारि॑ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा᳚ ||{2.2.27.4}, {1.157.4}, {1.22.1.4}
279 यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे᳚षु॒ भुव॑नेष्व॒न्तः |

यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ᳚रश्विना॒वैर॑येथाम् ||{2.2.27.5}, {1.157.5}, {1.22.1.5}
280 यु॒वं ह॑ स्थो भि॒षजा᳚ भेष॒जेभि॒रथो᳚ ह स्थो र॒थ्या॒३॑(आ॒) राथ्ये᳚भिः |

अथो᳚ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां᳚ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ||{2.2.27.6}, {1.157.6}, {1.22.1.6}
[37] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्विनौ देवते | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप् (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
281 वसू᳚ रु॒द्रा पु॑रु॒मन्तू᳚ वृ॒धन्ता᳚ दश॒स्यतं᳚ नो वृषणाव॒भिष्टौ᳚ |

दस्रा᳚ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ||{2.3.1.1}, {1.158.1}, {1.22.2.1}
282 को वां᳚ दाशत्सुम॒तये᳚ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः |

जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं᳚धीः काम॒प्रेणे᳚व॒ मन॑सा॒ चर᳚न्ता ||{2.3.1.2}, {1.158.2}, {1.22.2.2}
283 यु॒क्तो ह॒ यद्वां᳚ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः |

उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः᳚ ||{2.3.1.3}, {1.158.3}, {1.22.2.3}
284 उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् |

मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां᳚ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ||{2.3.1.4}, {1.158.4}, {1.22.2.4}
285 न मा᳚ गरन्न॒द्यो᳚ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ |

शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ||{2.3.1.5}, {1.158.5}, {1.22.2.5}
286 दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे |

अ॒पामर्थं᳚ य॒तीनां᳚ ब्र॒ह्मा भ॑वति॒ सार॑थिः ||{2.3.1.6}, {1.158.6}, {1.22.2.6}
[38] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
287 प्र द्यावा᳚ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा᳚ म॒ही स्तु॑षे वि॒दथे᳚षु॒ प्रचे᳚तसा |

दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या᳚णि प्र॒भूष॑तः ||{2.3.2.1}, {1.159.1}, {1.22.3.1}
288 उ॒त म᳚न्ये पि॒तुर॒द्रुहो॒ मनो᳚ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी᳚मभिः |

सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया᳚ अ॒मृतं॒ वरी᳚मभिः ||{2.3.2.2}, {1.159.2}, {1.22.3.2}
289 ते सू॒नवः॒ स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा᳚ पू॒र्वचि॑त्तये |

स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ||{2.3.2.3}, {1.159.3}, {1.22.3.3}
290 ते मा॒यिनो᳚ ममिरे सु॒प्रचे᳚तसो जा॒मी सयो᳚नी मिथु॒ना समो᳚कसा |

नव्यं᳚नव्यं॒ तन्तु॒मा त᳚न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वयः॑ सुदी॒तयः॑ ||{2.3.2.4}, {1.159.4}, {1.22.3.4}
291 तद्राधो᳚ अ॒द्य स॑वि॒तुर्वरे᳚ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे |

अ॒स्मभ्यं᳚ द्यावापृथिवी सुचे॒तुना᳚ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन᳚म् ||{2.3.2.5}, {1.159.5}, {1.22.3.5}
[39] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
292 ते हि द्यावा᳚पृथि॒वी वि॒श्वश᳚म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी |

सु॒जन्म॑नी धि॒षणे᳚ अ॒न्तरी᳚यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ||{2.3.3.1}, {1.160.1}, {1.22.4.1}
293 उ॒रु॒व्यच॑सा म॒हिनी᳚ अस॒श्चता᳚ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः |

सु॒धृष्ट॑मे वपु॒ष्ये॒३॑(ए॒) न रोद॑सी पि॒ता यत्सी᳚म॒भि रू॒पैरवा᳚सयत् ||{2.3.3.2}, {1.160.2}, {1.22.4.2}
294 स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया᳚ |

धे॒नुं च॒ पृश्निं᳚ वृष॒भं सु॒रेत॑सं वि॒श्वाहा᳚ शु॒क्रं पयो᳚ अस्य दुक्षत ||{2.3.3.3}, {1.160.3}, {1.22.4.3}
295 अ॒यं दे॒वाना᳚म॒पसा᳚म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश᳚म्भुवा |

वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे᳚भिः॒ स्कम्भ॑नेभिः॒ समा᳚नृचे ||{2.3.3.4}, {1.160.4}, {1.22.4.4}
296 ते नो᳚ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या᳚वापृथिवी धासथो बृ॒हत् |

येना॒भि कृ॒ष्टीस्त॒तना᳚म वि॒श्वहा᳚ प॒नाय्य॒मोजो᳚ अ॒स्मे समि᳚न्वतम् ||{2.3.3.5}, {1.160.5}, {1.22.4.5}
[40] (१-१४) चतुर्दशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | ऋभवो देवताः | (१-१३) प्रथमादित्रयोदशों जगती (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दसी ||
297 किमु॒ श्रेष्ठः॒ किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी᳚यते दू॒त्य१॑(अ॒) अंकद्यदू᳚चि॒म |

न नि᳚न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने᳚ भ्रात॒र्द्रुण॒ इद्भू॒तिमू᳚दिम ||{2.3.4.1}, {1.161.1}, {1.22.5.1}
298 एकं᳚ चम॒सं च॒तुरः॑ कृणोतन॒ तद्वो᳚ दे॒वा अ॑ब्रुव॒न्तद्व॒ आग॑मम् |

सौध᳚न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया᳚सो भविष्यथ ||{2.3.4.2}, {1.161.2}, {1.22.5.2}
299 अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्वः॒ कर्त्वो॒ रथ॑ उ॒तेह कर्त्वः॑ |

धे॒नुः कर्त्वा᳚ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ||{2.3.4.3}, {1.161.3}, {1.22.5.3}
300 च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् |

य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑ कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या᳚नजे ||{2.3.4.4}, {1.161.4}, {1.22.5.4}
301 हना᳚मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे᳚व॒पान॒मनि᳚न्दिषुः |

अ॒न्या नामा᳚नि कृण्वते सु॒ते सचाँ᳚ अ॒न्यैरे᳚नान्क॒न्या॒३॑(आ॒) नाम॑भिः स्परत् ||{2.3.4.5}, {1.161.5}, {1.22.5.5}
302 इन्द्रो॒ हरी᳚ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत |

ऋ॒भुर्विभ्वा॒ वाजो᳚ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं᳚ भा॒गमै᳚तन ||{2.3.5.1}, {1.161.6}, {1.22.5.6}
303 निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर᳚न्ता युव॒शा ताकृ॑णोतन |

सौध᳚न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ||{2.3.5.2}, {1.161.7}, {1.22.5.7}
304 इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा᳚ घा पिबता मुञ्ज॒नेज॑नम् |

सौध᳚न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये᳚ घा॒ सव॑ने मादयाध्वै ||{2.3.5.3}, {1.161.8}, {1.22.5.8}
305 आपो॒ भूयि॑ष्ठा॒ इत्येको᳚ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् |

व॒ध॒र्यन्तीं᳚ ब॒हुभ्यः॒ प्रैको᳚ अब्रवीदृ॒ता वद᳚न्तश्चम॒साँ अ॑पिंशत ||{2.3.5.4}, {1.161.9}, {1.22.5.9}
306 श्रो॒णामेक॑ उद॒कं गामवा᳚जति मां॒समेकः॑ पिंशति सू॒नयाभृ॑तम् |

आ नि॒म्रुचः॒ शकृ॒देको॒ अपा᳚भर॒त्किं स्वि॑त्पु॒त्रेभ्यः॑ पि॒तरा॒ उपा᳚वतुः ||{2.3.5.5}, {1.161.10}, {1.22.5.10}
307 उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं᳚ नि॒वत्स्व॒पः स्व॑प॒स्यया᳚ नरः |

अगो᳚ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ||{2.3.6.1}, {1.161.11}, {1.22.5.11}
308 स॒म्मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा᳚ व आसतुः |

अश॑पत॒ यः क॒रस्नं᳚ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा᳚ अब्रवीतन ||{2.3.6.2}, {1.161.12}, {1.22.5.12}
309 सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो᳚ह्य॒ क इ॒दं नो᳚ अबूबुधत् |

श्वानं᳚ ब॒स्तो बो᳚धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ||{2.3.6.3}, {1.161.13}, {1.22.5.13}
310 दि॒वा या᳚न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो᳚ अ॒न्तरि॑क्षेण याति |

अ॒द्भिर्या᳚ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्तः॑ शवसो नपातः ||{2.3.6.4}, {1.161.14}, {1.22.5.14}
[41] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्वो देवता | (१-२, ४-५, ७-२२) प्रथमाद्वितीययोश्चतुर्थीपञ्चम्योस्सप्तम्यादिषोडशर्चाञ्च त्रिष्टुप् (३, ६) तृतीयाषष्ठ्योश्च जगती छन्दसी ||
311 मा नो᳚ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् |

यद्वा॒जिनो᳚ दे॒वजा᳚तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो᳚ वि॒दथे᳚ वी॒र्या᳚णि ||{2.3.7.1}, {1.162.1}, {1.22.6.1}
312 यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय᳚न्ति |

सुप्रा᳚ङ॒जो मेम्य॑द्वि॒श्वरू᳚प इन्द्रापू॒ष्णोः प्रि॒यमप्ये᳚ति॒ पाथः॑ ||{2.3.7.2}, {1.162.2}, {1.22.6.2}
313 ए॒ष च्छागः॑ पु॒रो अश्वे᳚न वा॒जिना᳚ पू॒ष्णो भा॒गो नी᳚यते वि॒श्वदे᳚व्यः |

अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे᳚नं सौश्रव॒साय॑ जिन्वति ||{2.3.7.3}, {1.162.3}, {1.22.6.3}
314 यद्ध॑वि॒ष्य॑मृतु॒शो दे᳚व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय᳚न्ति |

अत्रा᳚ पू॒ष्णः प्र॑थ॒मो भा॒ग ए᳚ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय᳚न्न॒जः ||{2.3.7.4}, {1.162.4}, {1.22.6.4}
315 होता᳚ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा᳚वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः |

तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ||{2.3.7.5}, {1.162.5}, {1.22.6.5}
316 यू॒प॒व्र॒स्का उ॒त ये यू᳚पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति |

ये चार्व॑ते॒ पच॑नं स॒म्भर᳚न्त्यु॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ||{2.3.8.1}, {1.162.6}, {1.22.6.6}
317 उप॒ प्रागा᳚त्सु॒मन्मे᳚ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः |

अन्वे᳚नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां᳚ पु॒ष्टे च॑कृमा सु॒बन्धु᳚म् ||{2.3.8.2}, {1.162.7}, {1.22.6.7}
318 यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी᳚र्ष॒ण्या᳚ रश॒ना रज्जु॑रस्य |

यद्वा᳚ घास्य॒ प्रभृ॑तमा॒स्ये॒३॑(ए॒) तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ||{2.3.8.3}, {1.162.8}, {1.22.6.8}
319 यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ |

यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ||{2.3.8.4}, {1.162.9}, {1.22.6.9}
320 यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो᳚ ग॒न्धो अस्ति॑ |

सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधं᳚ शृत॒पाकं᳚ पचन्तु ||{2.3.8.5}, {1.162.10}, {1.22.6.10}
321 यत्ते॒ गात्रा᳚द॒ग्निना᳚ प॒च्यमा᳚नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति |

मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे᳚षु दे॒वेभ्य॒स्तदु॒शद्भ्यो᳚ रा॒तम॑स्तु ||{2.3.9.1}, {1.162.11}, {1.22.6.11}
322 ये वा॒जिनं᳚ परि॒पश्य᳚न्ति प॒क्वं य ई᳚मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ |

ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ||{2.3.9.2}, {1.162.12}, {1.22.6.12}
323 यन्नीक्ष॑णं माँ॒स्पच᳚न्या उ॒खाया॒ या पात्रा᳚णि यू॒ष्ण आ॒सेच॑नानि |

ऊ॒ष्म॒ण्या᳚पि॒धाना᳚ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व᳚म् ||{2.3.9.3}, {1.162.13}, {1.22.6.13}
324 नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी᳚श॒मर्व॑तः |

यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ||{2.3.9.4}, {1.162.14}, {1.22.6.14}
325 मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग᳚न्धि॒र्मोखा भ्राज᳚न्त्य॒भि वि॑क्त॒ जघ्रिः॑ |

इ॒ष्टं वी॒तम॒भिगू᳚र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व᳚म् ||{2.3.9.5}, {1.162.15}, {1.22.6.15}
326 यदश्वा᳚य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर᳚ण्यान्यस्मै |

सं॒दान॒मर्व᳚न्तं॒ पड्बी᳚शं प्रि॒या दे॒वेष्वा या᳚मयन्ति ||{2.3.10.1}, {1.162.16}, {1.22.6.16}
327 यत्ते᳚ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या᳚ वा॒ कश॑या वा तु॒तोद॑ |

स्रु॒चेव॒ ता ह॒विषो᳚ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ||{2.3.10.2}, {1.162.17}, {1.22.6.17}
328 चतु॑स्त्रिंशद्वा॒जिनो᳚ दे॒वब᳚न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे᳚ति |

अच्छि॑द्रा॒ गात्रा᳚ व॒युना᳚ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ||{2.3.10.3}, {1.162.18}, {1.22.6.18}
329 एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा᳚ भवत॒स्तथ॑ ऋ॒तुः |

या ते॒ गात्रा᳚णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा᳚नां॒ प्र जु॑होम्य॒ग्नौ ||{2.3.10.4}, {1.162.19}, {1.22.6.19}
330 मा त्वा᳚ तपत्प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व१॑(अ॒) आ ति॑ष्ठिपत्ते |

मा ते᳚ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू᳚ कः ||{2.3.10.5}, {1.162.20}, {1.22.6.20}
331 न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे᳚षि प॒थिभिः॑ सु॒गेभिः॑ |

हरी᳚ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्थाद्वा॒जी धु॒रि रास॑भस्य ||{2.3.10.6}, {1.162.21}, {1.22.6.21}
332 सु॒गव्यं᳚ नो वा॒जी स्वश्व्यं᳚ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं᳚ र॒यिम् |

अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो᳚ वनतां ह॒विष्मा॑न् ||{2.3.10.7}, {1.162.22}, {1.22.6.22}
[42] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्वो देवता | त्रिष्टुप् छन्दः ||
333 यदक्र᳚न्दः प्रथ॒मं जाय॑मान उ॒द्यन्स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |

श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते᳚ अर्वन् ||{2.3.11.1}, {1.163.1}, {1.22.7.1}
334 य॒मेन॑ द॒त्तं त्रि॒त ए᳚नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् |

ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं᳚ वसवो॒ निर॑तष्ट ||{2.3.11.2}, {1.163.2}, {1.22.7.2}
335 असि॑ य॒मो अस्या᳚दि॒त्यो अ᳚र्व॒न्नसि॑ त्रि॒तो गुह्ये᳚न व्र॒तेन॑ |

असि॒ सोमे᳚न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ||{2.3.11.3}, {1.163.3}, {1.22.7.3}
336 त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे |

उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा᳚ त आ॒हुः प॑र॒मं ज॒नित्र᳚म् ||{2.3.11.4}, {1.163.4}, {1.22.7.4}
337 इ॒मा ते᳚ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां᳚ सनि॒तुर्नि॒धाना᳚ |

अत्रा᳚ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष᳚न्ति गो॒पाः ||{2.3.11.5}, {1.163.5}, {1.22.7.5}
338 आ॒त्मानं᳚ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय᳚न्तं पतं॒गम् |

शिरो᳚ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ||{2.3.12.1}, {1.163.6}, {1.22.7.6}
339 अत्रा᳚ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी᳚षमाणमि॒ष आ प॒दे गोः |

य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ||{2.3.12.2}, {1.163.7}, {1.22.7.7}
340 अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो᳚ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना᳚म् |

अनु॒ व्राता᳚स॒स्तव॑ स॒ख्यमी᳚यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं᳚ ते ||{2.3.12.3}, {1.163.8}, {1.22.7.8}
341 हिर᳚ण्यशृ॒ङ्गोऽयो᳚ अस्य॒ पादा॒ मनो᳚जवा॒ अव॑र॒ इन्द्र॑ आसीत् |

दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व᳚न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ||{2.3.12.4}, {1.163.9}, {1.22.7.9}
342 ई॒र्मान्ता᳚सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः᳚ |

हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ ||{2.3.12.5}, {1.163.10}, {1.22.7.10}
343 तव॒ शरी᳚रं पतयि॒ष्ण्व᳚र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी᳚मान् |

तव॒ शृङ्गा᳚णि॒ विष्ठि॑ता पुरु॒त्रार᳚ण्येषु॒ जर्भु॑राणा चरन्ति ||{2.3.13.1}, {1.163.11}, {1.22.7.11}
344 उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा᳚ देव॒द्रीचा॒ मन॑सा॒ दीध्या᳚नः |

अ॒जः पु॒रो नी᳚यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो᳚ यन्ति रे॒भाः ||{2.3.13.2}, {1.163.12}, {1.22.7.12}
345 उप॒ प्रागा᳚त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा᳚ पि॒तरं᳚ मा॒तरं᳚ च |

अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा᳚स्ते दा॒शुषे॒ वार्या᳚णि ||{2.3.13.3}, {1.163.13}, {1.22.7.13}
[43] (१-५२) द्विपञ्चाशदृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१-४१) प्रथमायेकचत्वारिंशदृचां विश्वे देवाः (४२) द्विचत्वारिंश्याः पूर्वार्धस्य वाक् उत्तरार्धस्य चापः (४३) त्रिचत्वारिंश्याः पूर्वार्धस्य शकधमः उत्तरार्धस्य च सोमः (४४) चतश्चत्वारिंश्याः केशिनः (अग्निः सूर्यो वायश्च) (४५) पञ्चचत्वारिंश्या वाक् (४६-४७) षट्चत्वारिंशीसप्तचत्वारिंश्योः सूयः (४८) अष्टचत्वारिंश्याः संवत्सरकालचक्रम् (४९) एकोनपञ्चाश्याः सरस्वती (५०) पञ्चाश्याः साध्याः (५१) एकपञ्चाश्याः सूयः पर्जन्याग्नी वा (५२) द्विपञ्चाश्याश्च सरस्वान् सूर्यो वा देवताः | (१-११, १३-१४, १६-२२, २४-२८, ३०-३५, ३७-४०, ४३-५०, ५२) प्रथमायेकादश! त्रयोदशीचतुर्दश्योः षोडश्यादिसप्तानां चतुर्विंश्यादिपञ्चानां त्रिंश्यादिषण्णां सप्तत्रिंश्यादिचतसृणां त्रिचत्वारिंश्याद्यष्टानां द्विपञ्चाश्याश्च त्रिष्टुप् (१२, १५, २३, २९, ३६, ४१) द्वादशीपञ्चदशीत्रयोविंश्येकोनत्रिंशीषविशं येकचत्वारिंशीनां जगती (४२) द्विचत्वारिंश्याः प्रस्तारप‌ङ्क्तिः (५१) एकपञ्चाश्याश्चानुष्टप् छन्दांसि ||
346 अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता᳚ मध्य॒मो अ॒स्त्यश्नः॑ |

तृ॒तीयो॒ भ्राता᳚ घृ॒तपृ॑ष्ठो अ॒स्यात्रा᳚पश्यं वि॒श्पतिं᳚ स॒प्तपु॑त्रम् ||{2.3.14.1}, {1.164.1}, {1.22.8.1}
347 स॒प्त यु᳚ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो᳚ वहति स॒प्तना᳚मा |

त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ||{2.3.14.2}, {1.164.2}, {1.22.8.2}
348 इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः᳚ |

स॒प्त स्वसा᳚रो अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ||{2.3.14.3}, {1.164.3}, {1.22.8.3}
349 को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति |

भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ||{2.3.14.4}, {1.164.4}, {1.22.8.4}
350 पाकः॑ पृच्छामि॒ मन॒सावि॑जानन्दे॒वाना᳚मे॒ना निहि॑ता प॒दानि॑ |

व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ||{2.3.14.5}, {1.164.5}, {1.22.8.5}
351 अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् |

वि यस्त॒स्तम्भ॒ षळि॒मा रजां᳚स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक᳚म् ||{2.3.15.1}, {1.164.6}, {1.22.8.6}
352 इ॒ह ब्र॑वीतु॒ य ई᳚म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः |

शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो᳚ अस्य व॒व्रिं वसा᳚ना उद॒कं प॒दापुः॑ ||{2.3.15.2}, {1.164.7}, {1.22.8.7}
353 मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे |

सा बी᳚भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी᳚युः ||{2.3.15.3}, {1.164.8}, {1.22.8.8}
354 यु॒क्ता मा॒तासी᳚द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो᳚ वृज॒नीष्व॒न्तः |

अमी᳚मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं᳚ त्रि॒षु योज॑नेषु ||{2.3.15.4}, {1.164.9}, {1.22.8.9}
355 ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति |

म॒न्त्रय᳚न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम् ||{2.3.15.5}, {1.164.10}, {1.22.8.10}
356 द्वाद॑शारं न॒हि तज्जरा᳚य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ |

आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ||{2.3.16.1}, {1.164.11}, {1.22.8.11}
357 पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ᳚हुः॒ परे॒ अर्धे᳚ पुरी॒षिण᳚म् |

अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ||{2.3.16.2}, {1.164.12}, {1.22.8.12}
358 पञ्चा᳚रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा᳚ |

तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी᳚र्यते॒ सना᳚भिः ||{2.3.16.3}, {1.164.13}, {1.22.8.13}
359 सने᳚मि च॒क्रम॒जरं॒ वि वा᳚वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति |

सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा᳚ ||{2.3.16.4}, {1.164.14}, {1.22.8.14}
360 सा॒कं॒जानां᳚ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ |

तेषा᳚मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे᳚जन्ते॒ विकृ॑तानि रूप॒शः ||{2.3.16.5}, {1.164.15}, {1.22.8.15}
361 स्त्रियः॑ स॒तीस्ताँ उ॑ मे पुं॒स आ᳚हुः॒ पश्य॑दक्ष॒ण्वान्न वि चे᳚तद॒न्धः |

क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ||{2.3.17.1}, {1.164.16}, {1.22.8.16}
362 अ॒वः परे᳚ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् |

सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा᳚गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒न्तः ||{2.3.17.2}, {1.164.17}, {1.22.8.17}
363 अ॒वः परे᳚ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण |

क॒वी॒यमा᳚नः॒ क इ॒ह प्र वो᳚चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा᳚तम् ||{2.3.17.3}, {1.164.18}, {1.22.8.18}
364 ये अ॒र्वाञ्च॒स्ताँ उ॒ परा᳚च आहु॒र्ये परा᳚ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः |

इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ||{2.3.17.4}, {1.164.19}, {1.22.8.19}
365 द्वा सु॑प॒र्णा स॒युजा॒ सखा᳚या समा॒नं वृ॒क्षं परि॑ षस्वजाते |

तयो᳚र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा᳚कशीति ||{2.3.17.5}, {1.164.20}, {1.22.8.20}
366 यत्रा᳚ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा᳚भि॒स्वर᳚न्ति |

इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ||{2.3.18.1}, {1.164.21}, {1.22.8.21}
367 यस्मि᳚न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे᳚ |

तस्येदा᳚हुः॒ पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ||{2.3.18.2}, {1.164.22}, {1.22.8.22}
368 यद्गा᳚य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्वा॒ त्रैष्टु॑भं नि॒रत॑क्षत |

यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा᳚नशुः ||{2.3.18.3}, {1.164.23}, {1.22.8.23}
369 गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् |

वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे᳚ण मिमते स॒प्त वाणीः᳚ ||{2.3.18.4}, {1.164.24}, {1.22.8.24}
370 जग॑ता॒ सिन्धुं᳚ दि॒व्य॑स्तभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् |

गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ᳚हु॒स्ततो᳚ म॒ह्ना प्र रि॑रिचे महि॒त्वा ||{2.3.18.5}, {1.164.25}, {1.22.8.25}
371 उप॑ ह्वये सु॒दुघां᳚ धे॒नुमे॒तां सु॒हस्तो᳚ गो॒धुगु॒त दो᳚हदेनाम् |

श्रेष्ठं᳚ स॒वं स॑वि॒ता सा᳚विषन्नो॒ऽभी᳚द्धो घ॒र्मस्तदु॒ षु प्र वो᳚चम् ||{2.3.19.1}, {1.164.26}, {1.22.8.26}
372 हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा᳚त् |

दु॒हाम॒श्विभ्यां॒ पयो᳚ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ||{2.3.19.2}, {1.164.27}, {1.22.8.27}
373 गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं᳚ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ |

सृक्वा᳚णं घ॒र्मम॒भि वा᳚वशा॒ना मिमा᳚ति मा॒युं पय॑ते॒ पयो᳚भिः ||{2.3.19.3}, {1.164.28}, {1.22.8.28}
374 अ॒यं स शि᳚ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा᳚ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता |

सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं᳚ वि॒द्युद्भव᳚न्ती॒ प्रति॑ व॒व्रिमौ᳚हत ||{2.3.19.4}, {1.164.29}, {1.22.8.29}
375 अ॒नच्छ॑ये तु॒रगा᳚तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या᳚नाम् |

जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ||{2.3.19.5}, {1.164.30}, {1.22.8.30}
376 अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् |

स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ||{2.3.20.1}, {1.164.31}, {1.22.8.31}
377 य ईं᳚ च॒कार॒ न सो अ॒स्य वे᳚द॒ य ईं᳚ द॒दर्श॒ हिरु॒गिन्नु तस्मा᳚त् |

स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒मा वि॑वेश ||{2.3.20.2}, {1.164.32}, {1.22.8.32}
378 द्यौर्मे᳚ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु᳚र्मे मा॒ता पृ॑थि॒वी म॒हीयम् |

उ॒त्ता॒नयो᳚श्च॒म्वो॒३॑(ओ॒)'र्योनि॑र॒न्तरत्रा᳚ पि॒ता दु॑हि॒तुर्गर्भ॒माधा᳚त् ||{2.3.20.3}, {1.164.33}, {1.22.8.33}
379 पृ॒च्छामि॑ त्वा॒ पर॒मन्तं᳚ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ |

पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो᳚म ||{2.3.20.4}, {1.164.34}, {1.22.8.34}
380 इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ |

अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो᳚ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो᳚म ||{2.3.20.5}, {1.164.35}, {1.22.8.35}
381 स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो᳚स्तिष्ठन्ति प्र॒दिशा॒ विध᳚र्मणि |

ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ||{2.3.21.1}, {1.164.36}, {1.22.8.36}
382 न वि जा᳚नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि |

य॒दा माग᳚न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ||{2.3.21.2}, {1.164.37}, {1.22.8.37}
383 अपा॒ङ्प्राङे᳚ति स्व॒धया᳚ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः |

ता शश्व᳚न्ता विषू॒चीना᳚ वि॒यन्ता॒ न्य१॑(अ॒)'न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ||{2.3.21.3}, {1.164.38}, {1.22.8.38}
384 ऋ॒चो अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न्यस्मि᳚न्दे॒वा अधि॒ विश्वे᳚ निषे॒दुः |

यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ||{2.3.21.4}, {1.164.39}, {1.22.8.39}
385 सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो᳚ व॒यं भग॑वन्तः स्याम |

अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर᳚न्ती ||{2.3.21.5}, {1.164.40}, {1.22.8.40}
386 गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी |

अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ||{2.3.22.1}, {1.164.41}, {1.22.8.41}
387 तस्याः᳚ समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः |

ततः॑ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ||{2.3.22.2}, {1.164.42}, {1.22.8.42}
388 श॒क॒मयं᳚ धू॒ममा॒राद॑पश्यं विषू॒वता᳚ प॒र ए॒नाव॑रेण |

उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ||{2.3.22.3}, {1.164.43}, {1.22.8.43}
389 त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् |

विश्व॒मेको᳚ अ॒भि च॑ष्टे॒ शची᳚भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ||{2.3.22.4}, {1.164.44}, {1.22.8.44}
390 च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ |

गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं᳚ वा॒चो म॑नु॒ष्या᳚ वदन्ति ||{2.3.22.5}, {1.164.45}, {1.22.8.45}
391 इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् |

एकं॒ सद्विप्रा᳚ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ||{2.3.22.6}, {1.164.46}, {1.22.8.46}
392 कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तन्ति |

त आव॑वृत्र॒न्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ||{2.3.23.1}, {1.164.47}, {1.22.8.47}
393 द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या᳚नि॒ क उ॒ तच्चि॑केत |

तस्मि᳚न्सा॒कं त्रि॑श॒ता न श॒ङ्कवो᳚ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लासः॑ ||{2.3.23.2}, {1.164.48}, {1.22.8.48}
394 यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या᳚णि |

यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ||{2.3.23.3}, {1.164.49}, {1.22.8.49}
395 य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |

ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{2.3.23.4}, {1.164.50}, {1.22.8.50}
396 स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः |

भूमिं᳚ प॒र्जन्या॒ जिन्व᳚न्ति॒ दिवं᳚ जिन्वन्त्य॒ग्नयः॑ ||{2.3.23.5}, {1.164.51}, {1.22.8.51}
397 दि॒व्यं सु॑प॒र्णं वा᳚य॒सं बृ॒हन्त॑म॒पां गर्भं᳚ दर्श॒तमोष॑धीनाम् |

अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय᳚न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ||{2.3.23.6}, {1.164.52}, {1.22.8.52}
[44] (१-१५) पञ्चदशर्चस्य सूक्तस्य (१-२, ४, ६, ८, १०-१२) प्रथमाद्वितीययोजृचोश्चतुर्थीषष्ठ्यष्टमीनां दशम्यादितृचस्य चेन्द्रः (३, ५, ७, ९) तृतीयापञ्चमीसप्तमीनवमीनां मरुतः (१३-१५) त्रयोदश्यादितृचस्य च मैत्रावरुणिरगस्त्य ऋषयः मरुत्वानिन्द्रो देवता | त्रिष्टुप् छन्दः ||
398 कया᳚ शु॒भा सव॑यसः॒ सनी᳚ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः |

कया᳚ म॒ती कुत॒ एता᳚स ए॒तेऽर्च᳚न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ||{2.3.24.1}, {1.165.1}, {1.23.1.1}
399 कस्य॒ ब्रह्मा᳚णि जुजुषु॒र्युवा᳚नः॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त |

श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ||{2.3.24.2}, {1.165.2}, {1.23.1.2}
400 कुत॒स्त्वमि᳚न्द्र॒ माहि॑नः॒ सन्नेको᳚ यासि सत्पते॒ किं त॑ इ॒त्था |

सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो᳚ हरिवो॒ यत्ते᳚ अ॒स्मे ||{2.3.24.3}, {1.165.3}, {1.23.1.3}
401 ब्रह्मा᳚णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रिः॑ |

आ शा᳚सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी᳚ वहत॒स्ता नो॒ अच्छ॑ ||{2.3.24.4}, {1.165.4}, {1.23.1.4}
402 अतो᳚ व॒यम᳚न्त॒मेभि᳚र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॑(अ॒)ः शुम्भ॑मानाः |

महो᳚भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो᳚ ब॒भूथ॑ ||{2.3.24.5}, {1.165.5}, {1.23.1.5}
403 क्व१॑(अ॒) स्या वो᳚ मरुतः स्व॒धासी॒द्यन्मामेकं᳚ स॒मध॑त्ताहि॒हत्ये᳚ |

अ॒हं ह्यु१॑(उ॒)ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ||{2.3.25.1}, {1.165.6}, {1.23.1.6}
404 भूरि॑ चकर्थ॒ युज्ये᳚भिर॒स्मे स॑मा॒नेभि᳚र्वृषभ॒ पौंस्ये᳚भिः |

भूरी᳚णि॒ हि कृ॒णवा᳚मा शवि॒ष्ठेन्द्र॒ क्रत्वा᳚ मरुतो॒ यद्वशा᳚म ||{2.3.25.2}, {1.165.7}, {1.23.1.7}
405 वधीं᳚ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे᳚न तवि॒षो ब॑भू॒वान् |

अ॒हमे॒ता मन॑वे वि॒श्वश्च᳚न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ||{2.3.25.3}, {1.165.8}, {1.23.1.8}
406 अनु॑त्त॒मा ते᳚ मघव॒न्नकि॒र्नु न त्वावाँ᳚ अस्ति दे॒वता॒ विदा᳚नः |

न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ||{2.3.25.4}, {1.165.9}, {1.23.1.9}
407 एक॑स्य चिन्मे वि॒भ्व१॑(अ॒)स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै᳚ मनी॒षा |

अ॒हं ह्यु१॑(उ॒)ग्रो म॑रुतो॒ विदा᳚नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी᳚श एषाम् ||{2.3.25.5}, {1.165.10}, {1.23.1.10}
408 अम᳚न्दन्मा मरुतः॒ स्तोमो॒ अत्र॒ यन्मे᳚ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र |

इन्द्रा᳚य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा᳚यस्त॒न्वे᳚ त॒नूभिः॑ ||{2.3.26.1}, {1.165.11}, {1.23.1.11}
409 ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने᳚द्यः॒ श्रव॒ एषो॒ दधा᳚नाः |

सं॒चक्ष्या᳚ मरुतश्च॒न्द्रव᳚र्णा॒ अच्छा᳚न्त मे छ॒दया᳚था च नू॒नम् ||{2.3.26.2}, {1.165.12}, {1.23.1.12}
410 को न्वत्र॑ मरुतो मामहे वः॒ प्र या᳚तन॒ सखीँ॒रच्छा᳚ सखायः |

मन्मा᳚नि चित्रा अपिवा॒तय᳚न्त ए॒षां भू᳚त॒ नवे᳚दा म ऋ॒ताना᳚म् ||{2.3.26.3}, {1.165.13}, {1.23.1.13}
411 आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा |

ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा᳚णि जरि॒ता वो᳚ अर्चत् ||{2.3.26.4}, {1.165.14}, {1.23.1.14}
412 ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.3.26.5}, {1.165.15}, {1.23.1.15}
[45] (१-१५) पञ्चदर्शस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | मरुतो देवताः | (१-१३) प्रथमादित्रयोदशों जगती (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
413 तन्नु वो᳚चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं᳚ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे᳚ |

ऐ॒धेव॒ याम᳚न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ||{2.4.1.1}, {1.166.1}, {1.23.2.1}
414 नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ᳚न्ति क्री॒ळा वि॒दथे᳚षु॒ घृष्व॑यः |

नक्ष᳚न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत᳚म् ||{2.4.1.2}, {1.166.2}, {1.23.2.2}
415 यस्मा॒ ऊमा᳚सो अ॒मृता॒ अरा᳚सत रा॒यस्पोषं᳚ च ह॒विषा᳚ ददा॒शुषे᳚ |

उ॒क्षन्त्य॑स्मै म॒रुतो᳚ हि॒ता इ॑व पु॒रू रजां᳚सि॒ पय॑सा मयो॒भुवः॑ ||{2.4.1.3}, {1.166.3}, {1.23.2.3}
416 आ ये रजां᳚सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा᳚सः॒ स्वय॑तासो अध्रजन् |

भय᳚न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ||{2.4.1.4}, {1.166.4}, {1.23.2.4}
417 यत्त्वे॒षया᳚मा न॒दय᳚न्त॒ पर्व॑तान्दि॒वो वा᳚ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः |

विश्वो᳚ वो॒ अज्म᳚न्भयते॒ वन॒स्पती᳚ रथी॒यन्ती᳚व॒ प्र जि॑हीत॒ ओष॑धिः ||{2.4.1.5}, {1.166.5}, {1.23.2.5}
418 यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन |

यत्रा᳚ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा᳚ ||{2.4.2.1}, {1.166.6}, {1.23.2.6}
419 प्र स्क॒म्भदे᳚ष्णा अनव॒भ्ररा᳚धसोऽलातृ॒णासो᳚ वि॒दथे᳚षु॒ सुष्टु॑ताः |

अर्च᳚न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये᳚ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या᳚ ||{2.4.2.2}, {1.166.7}, {1.23.2.7}
420 श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त |

जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ||{2.4.2.3}, {1.166.8}, {1.23.2.8}
421 विश्वा᳚नि भ॒द्रा म॑रुतो॒ रथे᳚षु वो मिथ॒स्पृध्ये᳚व तवि॒षाण्याहि॑ता |

अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो᳚ वश्च॒क्रा स॒मया॒ वि वा᳚वृते ||{2.4.2.4}, {1.166.9}, {1.23.2.9}
422 भूरी᳚णि भ॒द्रा नर्ये᳚षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो᳚ अ॒ञ्जयः॑ |

अंसे॒ष्वेताः᳚ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो᳚ धिरे ||{2.4.2.5}, {1.166.10}, {1.23.2.10}
423 म॒हान्तो᳚ म॒ह्ना वि॒भ्वो॒३॑(ओ॒) विभू᳚तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभिः॑ |

म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ सम्मि॑श्ला॒ इन्द्रे᳚ म॒रुतः॑ परि॒ष्टुभः॑ ||{2.4.3.1}, {1.166.11}, {1.23.2.11}
424 तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो᳚ दा॒त्रमदि॑तेरिव व्र॒तम् |

इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना᳚य॒ यस्मै᳚ सु॒कृते॒ अरा᳚ध्वम् ||{2.4.3.2}, {1.166.12}, {1.23.2.12}
425 तद्वो᳚ जामि॒त्वं म॑रुतः॒ परे᳚ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त |

अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या᳚ सा॒कं नरो᳚ दं॒सनै॒रा चि॑कित्रिरे ||{2.4.3.3}, {1.166.13}, {1.23.2.13}
426 येन॑ दी॒र्घं म॑रुतः शू॒शवा᳚म यु॒ष्माके᳚न॒ परी᳚णसा तुरासः |

आ यत्त॒तन᳚न्वृ॒जने॒ जना᳚स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ||{2.4.3.4}, {1.166.14}, {1.23.2.14}
427 ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.3.5}, {1.166.15}, {1.23.2.15}
[46] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१) प्रथमर्च इन्द्रः (२-११) द्वितीयादिदशानाञ्च मरुतो देवताः | त्रिष्टुप् छन्दः ||
428 स॒हस्रं᳚ त इन्द्रो॒तयो᳚ नः स॒हस्र॒मिषो᳚ हरिवो गू॒र्तत॑माः |

स॒हस्रं॒ रायो᳚ माद॒यध्यै᳚ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजाः᳚ ||{2.4.4.1}, {1.167.1}, {1.23.3.1}
429 आ नोऽवो᳚भिर्म॒रुतो᳚ या॒न्त्वच्छा॒ ज्येष्ठे᳚भिर्वा बृ॒हद्दि॑वैः सुमा॒याः |

अध॒ यदे᳚षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय᳚न्त पा॒रे ||{2.4.4.2}, {1.167.2}, {1.23.3.2}
430 मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर᳚ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः |

गुहा॒ चर᳚न्ती॒ मनु॑षो॒ न योषा᳚ स॒भाव॑ती विद॒थ्ये᳚व॒ सं वाक् ||{2.4.4.3}, {1.167.3}, {1.23.3.3}
431 परा᳚ शु॒भ्रा अ॒यासो᳚ य॒व्या सा᳚धार॒ण्येव॑ म॒रुतो᳚ मिमिक्षुः |

न रो᳚द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं᳚ स॒ख्याय॑ दे॒वाः ||{2.4.4.4}, {1.167.4}, {1.23.3.4}
432 जोष॒द्यदी᳚मसु॒र्या᳚ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः᳚ |

आ सू॒र्येव॑ विध॒तो रथं᳚ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ||{2.4.4.5}, {1.167.5}, {1.23.3.5}
433 आस्था᳚पयन्त युव॒तिं युवा᳚नः शु॒भे निमि॑श्लां वि॒दथे᳚षु प॒ज्राम् |

अ॒र्को यद्वो᳚ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो᳚मो दुव॒स्यन् ||{2.4.5.1}, {1.167.6}, {1.23.3.6}
434 प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए᳚षां म॒रुतां᳚ महि॒मा स॒त्यो अस्ति॑ |

सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ||{2.4.5.2}, {1.167.7}, {1.23.3.7}
435 पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् |

उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं᳚ मरुतो॒ दाति॑वारः ||{2.4.5.3}, {1.167.8}, {1.23.3.8}
436 न॒ही नु वो᳚ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता᳚च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः |

ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो᳚ धृष॒ता परि॑ ष्ठुः ||{2.4.5.4}, {1.167.9}, {1.23.3.9}
437 व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा᳚ व॒यं श्वो वो᳚चेमहि सम॒र्ये |

व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ||{2.4.5.5}, {1.167.10}, {1.23.3.10}
438 ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.5.6}, {1.167.11}, {1.23.3.11}
[47] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | मरुतो देवताः | (१-७) प्रथमादिसप्ता जगती (८-१०) अष्टम्यादितृचस्य च त्रिष्टुप् छन्दसी ||
439 य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं᳚धियं वो देव॒या उ॑ दधिध्वे |

आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभिः॑ ||{2.4.6.1}, {1.168.1}, {1.23.4.1}
440 व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय᳚न्त॒ धूत॑यः |

स॒ह॒स्रिया᳚सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या᳚सो॒ नोक्षणः॑ ||{2.4.6.2}, {1.168.2}, {1.23.4.2}
441 सोमा᳚सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो᳚ दु॒वसो॒ नास॑ते |

ऐषा॒मंसे᳚षु र॒म्भिणी᳚व रारभे॒ हस्ते᳚षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ||{2.4.6.3}, {1.168.3}, {1.23.4.3}
442 अव॒ स्वयु॑क्ता दि॒व आ वृथा᳚ ययु॒रम॑र्त्याः॒ कश॑या चोदत॒ त्मना᳚ |

अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ||{2.4.6.4}, {1.168.4}, {1.23.4.4}
443 को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे᳚व जि॒ह्वया᳚ |

ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा᳚ अह॒न्यो॒३॑(ओ॒) नैत॑शः ||{2.4.6.5}, {1.168.5}, {1.23.4.5}
444 क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि᳚न्नाय॒य |

यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम᳚र्ण॒वम् ||{2.4.7.1}, {1.168.6}, {1.23.4.6}
445 सा॒तिर्न वोऽम॑वती॒ स्व᳚र्वती त्वे॒षा विपा᳚का मरुतः॒ पिपि॑ष्वती |

भ॒द्रा वो᳚ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी᳚ असु॒र्ये᳚व॒ जञ्ज॑ती ||{2.4.7.2}, {1.168.7}, {1.23.4.7}
446 प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय᳚न्ति |

अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी᳚ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑ ||{2.4.7.3}, {1.168.8}, {1.23.4.8}
447 असू᳚त॒ पृश्नि᳚र्मह॒ते रणा᳚य त्वे॒षम॒यासां᳚ म॒रुता॒मनी᳚कम् |

ते स॑प्स॒रासो᳚ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ||{2.4.7.4}, {1.168.9}, {1.23.4.9}
448 ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.7.5}, {1.168.10}, {1.23.4.10}
[48] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१, ३८) प्रथमर्चः तृतीयादिषण्णाञ्च त्रिष्टुप् (२) द्वितीयायाश्च चतुष्पदा विराट् छन्दसी ||
449 म॒हश्चि॒त्त्वमि᳚न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता |

स नो᳚ वेधो म॒रुतां᳚ चिकि॒त्वान्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा᳚ ||{2.4.8.1}, {1.169.1}, {1.23.5.1}
450 अयु॑ज्रन्त इन्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो᳚ नि॒ष्षिधो᳚ मर्त्य॒त्रा |

म॒रुतां᳚ पृत्सु॒तिर्हास॑माना॒ स्व᳚र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ||{2.4.8.2}, {1.169.2}, {1.23.5.2}
451 अम्य॒क्सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं᳚ म॒रुतो᳚ जुनन्ति |

अ॒ग्निश्चि॒द्धि ष्मा᳚त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां᳚सि ||{2.4.8.3}, {1.169.3}, {1.23.5.3}
452 त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् |

स्तुत॑श्च॒ यास्ते᳚ च॒कन᳚न्त वा॒योः स्तनं॒ न मध्वः॑ पीपयन्त॒ वाजैः᳚ ||{2.4.8.4}, {1.169.4}, {1.23.5.4}
453 त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः |

ते षु णो᳚ म॒रुतो᳚ मृळयन्तु॒ ये स्मा᳚ पु॒रा गा᳚तू॒यन्ती᳚व दे॒वाः ||{2.4.8.5}, {1.169.5}, {1.23.5.5}
454 प्रति॒ प्र या᳚हीन्द्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व |

अध॒ यदे᳚षां पृथुबु॒ध्नास॒ एता᳚स्ती॒र्थे नार्यः पौंस्या᳚नि त॒स्थुः ||{2.4.9.1}, {1.169.6}, {1.23.5.6}
455 प्रति॑ घो॒राणा॒मेता᳚नाम॒यासां᳚ म॒रुतां᳚ शृण्व आय॒तामु॑प॒ब्दिः |

ये मर्त्यं᳚ पृतना॒यन्त॒मूमै᳚रृणा॒वानं॒ न प॒तय᳚न्त॒ सर्गैः᳚ ||{2.4.9.2}, {1.169.7}, {1.23.5.7}
456 त्वं माने᳚भ्य इन्द्र वि॒श्वज᳚न्या॒ रदा᳚ म॒रुद्भिः॑ शु॒रुधो॒ गोअ॑ग्राः |

स्तवा᳚नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.9.3}, {1.169.8}, {1.23.5.8}
[49] (१-५) पञ्चर्चस्य सूक्तस्य (१, ३, ४) प्रथमातृतीयाचतुर्थीनामृचामिन्द्रश्चता अगस्त्यो वा (२, ५) द्वितीयापञ्चम्योश्च मैत्रावरुणिरगस्त्य ऋषी इन्द्रो देवता | (१) प्रथम! बृहती (२-४) द्वितीयादितृचस्यानुष्टप् (५) पञ्चम्याश्च त्रिष्टुप् छन्दांसि ||
457 न नू॒नमस्ति॒ नो श्वः कस्तद्वे᳚द॒ यदद्भु॑तम् |

अ॒न्यस्य॑ चि॒त्तम॒भि सं᳚च॒रेण्य॑मु॒ताधी᳚तं॒ वि न॑श्यति ||{2.4.10.1}, {1.170.1}, {1.23.6.1}
458 किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ |

तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ||{2.4.10.2}, {1.170.2}, {1.23.6.2}
459 किं नो᳚ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे |

वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ||{2.4.10.3}, {1.170.3}, {1.23.6.3}
460 अरं᳚ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि᳚न्धतां पु॒रः |

तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते᳚ तनवावहै ||{2.4.10.4}, {1.170.4}, {1.23.6.4}
461 त्वमी᳚शिषे वसुपते॒ वसू᳚नां॒ त्वं मि॒त्राणां᳚ मित्रपते॒ धेष्ठः॑ |

इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा᳚न ऋतु॒था ह॒वींषि॑ ||{2.4.10.5}, {1.170.5}, {1.23.6.5}
[50] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१-२) प्रथमाद्वितीययोजृचोर्मरुतः (३-६) तृतीयादिचतसृणाञ्च मरुत्वानिन्द्रो देवताः | त्रिष्टुप् छन्दः ||
462 प्रति॑ व ए॒ना नम॑सा॒हमे᳚मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा᳚म् |

र॒रा॒णता᳚ मरुतो वे॒द्याभि॒र्नि हेळो᳚ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ||{2.4.11.1}, {1.171.1}, {1.23.7.1}
463 ए॒ष वः॒ स्तोमो᳚ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः |

उपे॒मा या᳚त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धासः॑ ||{2.4.11.2}, {1.171.2}, {1.23.7.2}
464 स्तु॒तासो᳚ नो म॒रुतो᳚ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः |

ऊ॒र्ध्वा नः॑ सन्तु को॒म्या वना॒न्यहा᳚नि॒ विश्वा᳚ मरुतो जिगी॒षा ||{2.4.11.3}, {1.171.3}, {1.23.7.3}
465 अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा᳚द्भि॒या म॑रुतो॒ रेज॑मानः |

यु॒ष्मभ्यं᳚ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता᳚ नः ||{2.4.11.4}, {1.171.4}, {1.23.7.4}
466 येन॒ माना᳚सश्चि॒तय᳚न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् |

स नो᳚ म॒रुद्भि᳚र्वृषभ॒ श्रवो᳚ धा उ॒ग्र उ॒ग्रेभिः॒ स्थवि॑रः सहो॒दाः ||{2.4.11.5}, {1.171.5}, {1.23.7.5}
467 त्वं पा᳚हीन्द्र॒ सही᳚यसो॒ नॄन्भवा᳚ म॒रुद्भि॒रव॑यातहेळाः |

सु॒प्र॒के॒तेभिः॑ सास॒हिर्दधा᳚नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.11.6}, {1.171.6}, {1.23.7.6}
[51] (१-३) तृचस्य सूक्तस्य मैत्रावरणिरगस्त्य ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
468 चि॒त्रो वो᳚ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः |

मरु॑तो॒ अहि॑भानवः ||{2.4.12.1}, {1.172.1}, {1.23.8.1}
469 आ॒रे सा वः॑ सुदानवो॒ मरु॑त ऋञ्ज॒ती शरुः॑ |

आ॒रे अश्मा॒ यमस्य॑थ ||{2.4.12.2}, {1.172.2}, {1.23.8.2}
470 तृ॒ण॒स्क॒न्दस्य॒ नु विशः॒ परि॑ वृङ्क्त सुदानवः |

ऊ॒र्ध्वान्नः॑ कर्त जी॒वसे᳚ ||{2.4.12.3}, {1.172.3}, {1.23.8.3}
[52] (१-१३) त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
471 गाय॒त्साम॑ नभ॒न्य१॑(अ॒) अंयथा॒ वेरर्चा᳚म॒ तद्वा᳚वृधा॒नं स्व᳚र्वत् |

गावो᳚ धे॒नवो᳚ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं᳚ दि॒व्यं विवा᳚सान् ||{2.4.13.1}, {1.173.1}, {1.23.9.1}
472 अर्च॒द्वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् |

प्र म᳚न्द॒युर्म॒नां गू᳚र्त॒ होता॒ भर॑ते॒ मर्यो᳚ मिथु॒ना यज॑त्रः ||{2.4.13.2}, {1.173.2}, {1.23.9.2}
473 नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रदः॑ पृथि॒व्याः |

क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ||{2.4.13.3}, {1.173.3}, {1.23.9.3}
474 ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो᳚ भरन्ते |

जुजो᳚ष॒दिन्द्रो᳚ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो᳚ रथे॒ष्ठाः ||{2.4.13.4}, {1.173.4}, {1.23.9.4}
475 तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो᳚ म॒घवा॒ यो र॑थे॒ष्ठाः |

प्र॒ती॒चश्चि॒द्योधी᳚या॒न्वृष᳚ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ||{2.4.13.5}, {1.173.5}, {1.23.9.5}
476 प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॑(ए॒) नास्मै᳚ |

सं वि᳚व्य॒ इन्द्रो᳚ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ᳚ ओप॒शमि॑व॒ द्याम् ||{2.4.14.1}, {1.173.6}, {1.23.9.6}
477 स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै᳚ |

स॒जोष॑स॒ इन्द्रं॒ मदे᳚ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मद᳚न्ति॒ वाजैः᳚ ||{2.4.14.2}, {1.173.7}, {1.23.9.7}
478 ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद᳚न्ति दे॒वीः |

विश्वा᳚ ते॒ अनु॒ जोष्या᳚ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ||{2.4.14.3}, {1.173.8}, {1.23.9.8}
479 असा᳚म॒ यथा᳚ सुष॒खाय॑ एन स्वभि॒ष्टयो᳚ न॒रां न शंसैः᳚ |

अस॒द्यथा᳚ न॒ इन्द्रो᳚ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ||{2.4.14.4}, {1.173.9}, {1.23.9.9}
480 विष्प॑र्धसो न॒रां न शंसै᳚र॒स्माका᳚स॒दिन्द्रो॒ वज्र॑हस्तः |

मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ||{2.4.14.5}, {1.173.10}, {1.23.9.10}
481 य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् |

ती॒र्थे नाच्छा᳚ तातृषा॒णमोको᳚ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा᳚ ||{2.4.15.1}, {1.173.11}, {1.23.9.11}
482 मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा᳚ ते शुष्मिन्नव॒याः |

म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो᳚ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ||{2.4.15.2}, {1.173.12}, {1.23.9.12}
483 ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः |

आ नो᳚ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.15.3}, {1.173.13}, {1.23.9.13}
[53] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
484 त्वं राजे᳚न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् |

त्वं सत्प॑तिर्म॒घवा᳚ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ||{2.4.16.1}, {1.174.1}, {1.23.10.1}
485 दनो॒ विश॑ इन्द्र मृ॒ध्रवा᳚चः स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्त् |

ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने᳚ वृ॒त्रं पु॑रु॒कुत्सा᳚य रन्धीः ||{2.4.16.2}, {1.174.2}, {1.23.10.2}
486 अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नम् |

रक्षो᳚ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां᳚सि॒ वस्तोः᳚ ||{2.4.16.3}, {1.174.3}, {1.23.10.3}
487 शेष॒न्नु त इ᳚न्द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी᳚रवस्य म॒ह्ना |

सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी᳚ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ||{2.4.16.4}, {1.174.4}, {1.23.10.4}
488 वह॒ कुत्स॑मिन्द्र॒ यस्मि᳚ञ्चा॒कन्स्यू᳚म॒न्यू ऋ॒ज्रा वात॒स्याश्वा᳚ |

प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो᳚ यासिष॒द्वज्र॑बाहुः ||{2.4.16.5}, {1.174.5}, {1.23.10.5}
489 ज॒घ॒न्वाँ इ᳚न्द्र मि॒त्रेरू᳚ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा᳚शून् |

प्र ये पश्य᳚न्नर्य॒मणं॒ सचा॒योस्त्वया᳚ शू॒र्ता वह॑माना॒ अप॑त्यम् ||{2.4.17.1}, {1.174.6}, {1.23.10.6}
490 रप॑त्क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒ क्षां दा॒सायो᳚प॒बर्ह॑णीं कः |

कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु᳚र्यो॒णे कुय॑वाचं मृ॒धि श्रे᳚त् ||{2.4.17.2}, {1.174.7}, {1.23.10.7}
491 सना॒ ता त॑ इन्द्र॒ नव्या॒ आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः |

भि॒नत्पुरो॒ न भिदो॒ अदे᳚वीर्न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ||{2.4.17.3}, {1.174.8}, {1.23.10.8}
492 त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{2.4.17.4}, {1.174.9}, {1.23.10.9}
493 त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता |

स नो॒ विश्वा᳚सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.17.5}, {1.174.10}, {1.23.10.10}
[54] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१) प्रथमर्चः स्कन्धोग्रीवी बृहती (२-५) द्वितीयादिचतसृणामनुष्टप् (६) षष्ठ्याश्च त्रिष्टुप् छन्दांसि ||
494 मत्स्यपा᳚यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ |

वृषा᳚ ते॒ वृष्ण॒ इन्दु᳚र्वा॒जी स॑हस्र॒सात॑मः ||{2.4.18.1}, {1.175.1}, {1.23.11.1}
495 आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे᳚ण्यः |

स॒हावाँ᳚ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ||{2.4.18.2}, {1.175.2}, {1.23.11.2}
496 त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ᳚म् |

स॒हावा॒न्दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा᳚ ||{2.4.18.3}, {1.175.3}, {1.23.11.3}
497 मु॒षा॒य सूर्यं᳚ कवे च॒क्रमीशा᳚न॒ ओज॑सा |

वह॒ शुष्णा᳚य व॒धं कुत्सं॒ वात॒स्याश्वैः᳚ ||{2.4.18.4}, {1.175.4}, {1.23.11.4}
498 शु॒ष्मिन्त॑मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ |

वृ॒त्र॒घ्ना व॑रिवो॒विदा᳚ मंसी॒ष्ठा अ॑श्व॒सात॑मः ||{2.4.18.5}, {1.175.5}, {1.23.11.5}
499 यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ |

तामनु॑ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.18.6}, {1.175.6}, {1.23.11.6}
[55] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप् (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
500 मत्सि॑ नो॒ वस्य॑ इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श |

ऋ॒घा॒यमा᳚ण इन्वसि॒ शत्रु॒मन्ति॒ न वि᳚न्दसि ||{2.4.19.1}, {1.176.1}, {1.23.12.1}
501 तस्मि॒न्ना वे᳚शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् |

अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा᳚ ||{2.4.19.2}, {1.176.2}, {1.23.12.2}
502 यस्य॒ विश्वा᳚नि॒ हस्त॑योः॒ पञ्च॑ क्षिती॒नां वसु॑ |

स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ||{2.4.19.3}, {1.176.3}, {1.23.12.3}
503 असु᳚न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ |

अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ||{2.4.19.4}, {1.176.4}, {1.23.12.4}
504 आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् |

आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ||{2.4.19.5}, {1.176.5}, {1.23.12.5}
505 यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ |

तामनु॑ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.19.6}, {1.176.6}, {1.23.12.6}
[56] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
506 आ च॑र्षणि॒प्रा वृ॑ष॒भो जना᳚नां॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |

स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या᳚ह्य॒र्वाङ् ||{2.4.20.1}, {1.177.1}, {1.23.13.1}
507 ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्याः᳚ |

ताँ आ ति॑ष्ठ॒ तेभि॒रा या᳚ह्य॒र्वाङ्हवा᳚महे त्वा सु॒त इ᳚न्द्र॒ सोमे᳚ ||{2.4.20.2}, {1.177.2}, {1.23.13.2}
508 आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा᳚ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू᳚नि |

यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ||{2.4.20.3}, {1.177.3}, {1.23.13.3}
509 अ॒यं य॒ज्ञो दे᳚व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा᳚ण्य॒यमि᳚न्द्र॒ सोमः॑ |

स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या᳚हि॒ पिबा᳚ नि॒षद्य॒ वि मु॑चा॒ हरी᳚ इ॒ह ||{2.4.20.4}, {1.177.4}, {1.23.13.4}
510 ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा᳚णि मा॒न्यस्य॑ का॒रोः |

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.20.5}, {1.177.5}, {1.23.13.5}
[57] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
511 यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया᳚ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती |

मा नः॒ कामं᳚ म॒हय᳚न्त॒मा ध॒ग्विश्वा᳚ ते अश्यां॒ पर्याप॑ आ॒योः ||{2.4.21.1}, {1.178.1}, {1.23.14.1}
512 न घा॒ राजेन्द्र॒ आ द॑भन्नो॒ या नु स्वसा᳚रा कृ॒णव᳚न्त॒ योनौ᳚ |

आप॑श्चिदस्मै सु॒तुका᳚ अवेष॒न्गम᳚न्न॒ इन्द्रः॑ स॒ख्या वय॑श्च ||{2.4.21.2}, {1.178.2}, {1.23.14.2}
513 जेता॒ नृभि॒रिन्द्रः॑ पृ॒त्सु शूरः॒ श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः |

प्रभ॑र्ता॒ रथं᳚ दा॒शुष॑ उपा॒क उद्य᳚न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ||{2.4.21.3}, {1.178.3}, {1.23.14.3}
514 ए॒वा नृभि॒रिन्द्रः॑ सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो᳚ भूत् |

स॒म॒र्य इ॒षः स्त॑वते॒ विवा᳚चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ||{2.4.21.4}, {1.178.4}, {1.23.14.4}
515 त्वया᳚ व॒यं म॑घवन्निन्द्र॒ शत्रू᳚न॒भि ष्या᳚म मह॒तो मन्य॑मानान् |

त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.21.5}, {1.178.5}, {1.23.14.5}
[58] (१-६) षळृर्चस्य सूक्तस्य (१-२) प्रथमाद्वितीययोर्‌ऋचोर्लोपामुद्रा ऋषिका (३-४) तृतीयाचतुर्योम! वरुणिरगस्त्यः (५-६) पञ्चमीषष्ठ्योश्चागस्त्यान्तेवासी ब्रह्मचारी ऋषी रतिदेवता | (१-४, ६) प्रथमादिचतुर्‌ऋचाम् षष्ठ्याश्च त्रिष्टुप् (५) पञ्चम्याश्च बृहती छन्दसी ||
516 पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो᳚रु॒षसो᳚ ज॒रय᳚न्तीः |

मि॒नाति॒ श्रियं᳚ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ||{2.4.22.1}, {1.179.1}, {1.23.15.1}
517 ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस᳚न्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ |

ते चि॒दवा᳚सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ||{2.4.22.2}, {1.179.2}, {1.23.15.2}
518 न मृषा᳚ श्रा॒न्तं यदव᳚न्ति दे॒वा विश्वा॒ इत्स्पृधो᳚ अ॒भ्य॑श्नवाव |

जया॒वेदत्र॑ श॒तनी᳚थमा॒जिं यत्स॒म्यञ्चा᳚ मिथु॒नाव॒भ्यजा᳚व ||{2.4.22.3}, {1.179.3}, {1.23.15.3}
519 न॒दस्य॑ मा रुध॒तः काम॒ आग᳚न्नि॒त आजा᳚तो अ॒मुतः॒ कुत॑श्चित् |

लोपा᳚मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी᳚रा धयति श्व॒सन्त᳚म् ||{2.4.22.4}, {1.179.4}, {1.23.15.4}
520 इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे |

यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ||{2.4.22.5}, {1.179.5}, {1.23.15.5}
521 अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः᳚ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा᳚नः |

उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो᳚ जगाम ||{2.4.22.6}, {1.179.6}, {1.23.15.6}
[59] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
522 यु॒वो रजां᳚सि सु॒यमा᳚सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां᳚सि॒ दीय॑त् |

हि॒र॒ण्यया᳚ वां प॒वयः॑ प्रुषाय॒न्मध्वः॒ पिब᳚न्ता उ॒षसः॑ सचेथे ||{2.4.23.1}, {1.180.1}, {1.24.1.1}
523 यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः |

स्वसा॒ यद्वां᳚ विश्वगूर्ती॒ भरा᳚ति॒ वाजा॒येट्टे᳚ मधुपावि॒षे च॑ ||{2.4.23.2}, {1.180.2}, {1.24.1.2}
524 यु॒वं पय॑ उ॒स्रिया᳚यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः |

अ॒न्तर्यद्व॒निनो᳚ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ||{2.4.23.3}, {1.180.3}, {1.24.1.3}
525 यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो᳚ऽवृणीतमे॒षे |

तद्वां᳚ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये᳚व च॒क्रा प्रति॑ यन्ति॒ मध्वः॑ ||{2.4.23.4}, {1.180.4}, {1.24.1.4}
526 आ वां᳚ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे᳚ण तौ॒ग्र्यो न जिव्रिः॑ |

अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ||{2.4.23.5}, {1.180.5}, {1.24.1.5}
527 नि यद्यु॒वेथे᳚ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं᳚धिम् |

प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज᳚म् ||{2.4.24.1}, {1.180.6}, {1.24.1.6}
528 व॒यं चि॒द्धि वां᳚ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् |

अधा᳚ चि॒द्धि ष्मा᳚श्विनावनिन्द्या पा॒थो हि ष्मा᳚ वृषणा॒वन्ति॑देवम् ||{2.4.24.2}, {1.180.7}, {1.24.1.7}
529 यु॒वां चि॒द्धि ष्मा᳚श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ |

अ॒गस्त्यो᳚ न॒रां नृषु॒ प्रश॑स्तः॒ कारा᳚धुनीव चितयत्स॒हस्रैः᳚ ||{2.4.24.3}, {1.180.8}, {1.24.1.8}
530 प्र यद्वहे᳚थे महि॒ना रथ॑स्य॒ प्र स्य᳚न्द्रा याथो॒ मनु॑षो॒ न होता᳚ |

ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ||{2.4.24.4}, {1.180.9}, {1.24.1.9}
531 तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम॒ स्तोमै᳚रश्विना सुवि॒ताय॒ नव्य᳚म् |

अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.24.5}, {1.180.10}, {1.24.1.10}
[60] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
532 कदु॒ प्रेष्टा᳚वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु᳚न्निनी॒थो अ॒पाम् |

अ॒यं वां᳚ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानाम् ||{2.4.25.1}, {1.181.1}, {1.24.2.1}
533 आ वा॒मश्वा᳚सः॒ शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्याः᳚ |

म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो᳚ अ॒श्विना᳚ वहन्तु ||{2.4.25.2}, {1.181.2}, {1.24.2.2}
534 आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा᳚न्सृ॒प्रव᳚न्धुरः सुवि॒ताय॑ गम्याः |

वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी᳚यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ||{2.4.25.3}, {1.181.3}, {1.24.2.3}
535 इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा᳚ त॒न्वा॒३॑(आ॒) नाम॑भिः॒ स्वैः |

जि॒ष्णुर्वा᳚म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भगः॑ पु॒त्र ऊ᳚हे ||{2.4.25.4}, {1.181.4}, {1.24.2.4}
536 प्र वां᳚ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शङ्ग॑रूपः॒ सद॑नानि गम्याः |

हरी᳚ अ॒न्यस्य॑ पी॒पय᳚न्त॒ वाजै᳚र्म॒थ्रा रजां᳚स्यश्विना॒ वि घोषैः᳚ ||{2.4.25.5}, {1.181.5}, {1.24.2.5}
537 प्र वां᳚ श॒रद्वा᳚न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् |

एवै᳚र॒न्यस्य॑ पी॒पय᳚न्त॒ वाजै॒र्वेष᳚न्तीरू॒र्ध्वा न॒द्यो᳚ न॒ आगुः॑ ||{2.4.26.1}, {1.181.6}, {1.24.2.6}
538 अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षर᳚न्ती |

उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया᳚मञ्छृणुतं॒ हवं᳚ मे ||{2.4.26.2}, {1.181.7}, {1.24.2.7}
539 उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् |

वृषा᳚ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ||{2.4.26.3}, {1.181.8}, {1.24.2.8}
540 यु॒वां पू॒षेवा᳚श्विना॒ पुरं᳚धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् |

हु॒वे यद्वां᳚ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.26.4}, {1.181.9}, {1.24.2.9}
[61] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | (१-५, ७) प्रथमादिपञ्चर्चाम् सप्तम्याश्च जगती (६, ८) षष्ठ्यष्टम्योश्च त्रिष्टुप् छन्दसी ||
541 अभू᳚दि॒दं व॒युन॒मो षु भू᳚षता॒ रथो॒ वृष᳚ण्वा॒न्मद॑ता मनीषिणः |

धि॒यं॒जि॒न्वा धिष्ण्या᳚ वि॒श्पला᳚वसू दि॒वो नपा᳚ता सु॒कृते॒ शुचि᳚व्रता ||{2.4.27.1}, {1.182.1}, {1.24.3.1}
542 इन्द्र॑तमा॒ हि धिष्ण्या᳚ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या᳚ र॒थीत॑मा |

पू॒र्णं रथं᳚ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ||{2.4.27.2}, {1.182.2}, {1.24.3.2}
543 किमत्र॑ दस्रा कृणुथः॒ किमा᳚साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते᳚ |

अति॑ क्रमिष्टं जु॒रतं᳚ प॒णेरसुं॒ ज्योति॒र्विप्रा᳚य कृणुतं वच॒स्यवे᳚ ||{2.4.27.3}, {1.182.3}, {1.24.3.3}
544 ज॒म्भय॑तम॒भितो॒ राय॑तः॒ शुनो᳚ ह॒तं मृधो᳚ वि॒दथु॒स्तान्य॑श्विना |

वाचं᳚वाचं जरि॒तू र॒त्निनीं᳚ कृतमु॒भा शंसं᳚ नासत्यावतं॒ मम॑ ||{2.4.27.4}, {1.182.4}, {1.24.3.4}
545 यु॒वमे॒तं च॑क्रथुः॒ सिन्धु॑षु प्ल॒वमा᳚त्म॒न्वन्तं᳚ प॒क्षिणं᳚ तौ॒ग्र्याय॒ कम् |

येन॑ देव॒त्रा मन॑सा निरू॒हथुः॑ सुपप्त॒नी पे᳚तथुः॒ क्षोद॑सो म॒हः ||{2.4.27.5}, {1.182.5}, {1.24.3.5}
546 अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॑(अ॒)'न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् |

चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या᳚मिषि॒ताः पा᳚रयन्ति ||{2.4.28.1}, {1.182.6}, {1.24.3.6}
547 कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना᳚धि॒तः प॒र्यष॑स्वजत् |

प॒र्णा मृ॒गस्य॑ प॒तरो᳚रिवा॒रभ॒ उद॑श्विना ऊहथुः॒ श्रोम॑ताय॒ कम् ||{2.4.28.2}, {1.182.7}, {1.24.3.7}
548 तद्वां᳚ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना᳚स उ॒चथ॒मवो᳚चन् |

अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.28.3}, {1.182.8}, {1.24.3.8}
[62] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
549 तं यु᳚ञ्जाथां॒ मन॑सो॒ यो जवी᳚यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः |

येनो᳚पया॒थः सु॒कृतो᳚ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ||{2.4.29.1}, {1.183.1}, {1.24.4.1}
550 सु॒वृद्रथो᳚ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑म॒न्तानु॑ पृ॒क्षे |

वपु᳚र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा᳚ सचेथे ||{2.4.29.2}, {1.183.2}, {1.24.4.2}
551 आ ति॑ष्ठतं सु॒वृतं॒ यो रथो᳚ वा॒मनु᳚ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् |

येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{2.4.29.3}, {1.183.3}, {1.24.4.3}
552 मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् |

अ॒यं वां᳚ भा॒गो निहि॑त इ॒यं गीर्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{2.4.29.4}, {1.183.4}, {1.24.4.4}
553 यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् |

दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं᳚ नास॒त्योप॑ यातम् ||{2.4.29.5}, {1.183.5}, {1.24.4.5}
554 अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो᳚ अश्विनावधायि |

एह या᳚तं प॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.4.29.6}, {1.183.6}, {1.24.4.6}
[63] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
555 ता वा᳚म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या᳚मु॒षसि॒ वह्नि॑रु॒क्थैः |

नास॑त्या॒ कुह॑ चि॒त्सन्ता᳚व॒र्यो दि॒वो नपा᳚ता सु॒दास्त॑राय ||{2.5.1.1}, {1.184.1}, {1.24.5.1}
556 अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद᳚न्ता |

श्रु॒तं मे॒ अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚ नरा॒ निचे᳚तारा च॒ कर्णैः᳚ ||{2.5.1.2}, {1.184.2}, {1.24.5.2}
557 श्रि॒ये पू᳚षन्निषु॒कृते᳚व दे॒वा नास॑त्या वह॒तुं सू॒र्यायाः᳚ |

व॒च्यन्ते᳚ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरेः᳚ ||{2.5.1.3}, {1.184.3}, {1.24.5.3}
558 अ॒स्मे सा वां᳚ माध्वी रा॒तिर॑स्तु॒ स्तोमं᳚ हिनोतं मा॒न्यस्य॑ का॒रोः |

अनु॒ यद्वां᳚ श्रव॒स्या᳚ सुदानू सु॒वीर्या᳚य चर्ष॒णयो॒ मद᳚न्ति ||{2.5.1.4}, {1.184.4}, {1.24.5.4}
559 ए॒ष वां॒ स्तोमो᳚ अश्विनावकारि॒ माने᳚भिर्मघवाना सुवृ॒क्ति |

या॒तं व॒र्तिस्तन॑याय॒ त्मने᳚ चा॒गस्त्ये᳚ नासत्या॒ मद᳚न्ता ||{2.5.1.5}, {1.184.5}, {1.24.5.5}
560 अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो᳚ अश्विनावधायि |

एह या᳚तं प॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.5.1.6}, {1.184.6}, {1.24.5.6}
[64] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | द्यावापृथिव्यौ देवते | त्रिष्टुप् छन्दः ||
561 क॒त॒रा पूर्वा᳚ कत॒राप॑रा॒योः क॒था जा॒ते क॑वयः॒ को वि वे᳚द |

विश्वं॒ त्मना᳚ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये᳚व ||{2.5.2.1}, {1.185.1}, {1.24.6.1}
562 भूरिं॒ द्वे अच॑रन्ती॒ चर᳚न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी᳚ दधाते |

नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{2.5.2.2}, {1.185.2}, {1.24.6.2}
563 अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व᳚र्वदव॒धं नम॑स्वत् |

तद्रो᳚दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{2.5.2.3}, {1.185.3}, {1.24.6.3}
564 अत॑प्यमाने॒ अव॒साव᳚न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे |

उ॒भे दे॒वाना᳚मु॒भये᳚भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{2.5.2.4}, {1.185.4}, {1.24.6.4}
565 सं॒गच्छ॑माने युव॒ती सम᳚न्ते॒ स्वसा᳚रा जा॒मी पि॒त्रोरु॒पस्थे᳚ |

अ॒भि॒जिघ्र᳚न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{2.5.2.5}, {1.185.5}, {1.24.6.5}
566 उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री |

द॒धाते॒ ये अ॒मृतं᳚ सु॒प्रती᳚के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{2.5.3.1}, {1.185.6}, {1.24.6.6}
567 उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ᳚न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् |

द॒धाते॒ ये सु॒भगे᳚ सु॒प्रतू᳚र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{2.5.3.2}, {1.185.7}, {1.24.6.7}
568 दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा᳚यं वा॒ सद॒मिज्जास्प॑तिं वा |

इ॒यं धीर्भू᳚या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{2.5.3.3}, {1.185.8}, {1.24.6.8}
569 उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेताम् |

भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद᳚न्त इषयेम देवाः ||{2.5.3.4}, {1.185.9}, {1.24.6.9}
570 ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः |

पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके᳚ पि॒ता मा॒ता च॑ रक्षता॒मवो᳚भिः ||{2.5.3.5}, {1.185.10}, {1.24.6.10}
571 इ॒दं द्या᳚वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा᳚म् |

भू॒तं दे॒वाना᳚मव॒मे अवो᳚भिर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.5.3.6}, {1.185.11}, {1.24.6.11}
[65] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
572 आ न॒ इळा᳚भिर्वि॒दथे᳚ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए᳚तु |

अपि॒ यथा᳚ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ||{2.5.4.1}, {1.186.1}, {1.24.7.1}
573 आ नो॒ विश्व॒ आस्क्रा᳚ गमन्तु दे॒वा मि॒त्रो अ᳚र्य॒मा वरु॑णः स॒जोषाः᳚ |

भुव॒न्यथा᳚ नो॒ विश्वे᳚ वृ॒धासः॒ कर᳚न्सु॒षाहा᳚ विथु॒रं न शवः॑ ||{2.5.4.2}, {1.186.2}, {1.24.7.2}
574 प्रेष्ठं᳚ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः᳚ |

अस॒द्यथा᳚ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ||{2.5.4.3}, {1.186.3}, {1.24.7.3}
575 उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः |

स॒मा॒ने अह᳚न्वि॒मिमा᳚नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ||{2.5.4.4}, {1.186.4}, {1.24.7.4}
576 उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॑(ओ॒) मय॑स्कः॒ शिशुं॒ न पि॒प्युषी᳚व वेति॒ सिन्धुः॑ |

येन॒ नपा᳚तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह᳚न्ति ||{2.5.4.5}, {1.186.5}, {1.24.7.5}
577 उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषाः᳚ |

आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग᳚म्याः ||{2.5.5.1}, {1.186.6}, {1.24.7.6}
578 उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति |

तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः᳚ सुर॒भिष्ट॑मं न॒रां न॑सन्त ||{2.5.5.2}, {1.186.7}, {1.24.7.7}
579 उ॒त न॑ ईं म॒रुतो᳚ वृ॒द्धसे᳚नाः॒ स्मद्रोद॑सी॒ सम॑नसः सदन्तु |

पृष॑दश्वासो॒ऽवन॑यो॒ न रथा᳚ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ||{2.5.5.3}, {1.186.8}, {1.24.7.8}
580 प्र नु यदे᳚षां महि॒ना चि॑कि॒त्रे प्र यु᳚ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति |

अध॒ यदे᳚षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेनाः᳚ ||{2.5.5.4}, {1.186.9}, {1.24.7.9}
581 प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ |

अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा᳚ सु॒म्नाय॑ ववृतीय दे॒वान् ||{2.5.5.5}, {1.186.10}, {1.24.7.10}
582 इ॒यं सा वो᳚ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी᳚ च॒ सद॑नी च भूयाः |

नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.5.5.6}, {1.186.11}, {1.24.7.11}
[66] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अन्नं देवता | (१) प्रथमर्चोऽनुष्ट गर्भोष्णिक् (३, ५-७, ११) तृतीयायाः पञ्चम्यादितृचस्यैकादश्याश्चानुष्टुप् (११) एकादश्या बृहती वा (२, ४, ८-१०) द्वितीयाचतुर्योरष्टम्यादितृचस्य च गायत्री छन्दांसि ||
583 पि॒तुं नु स्तो᳚षं म॒हो ध॒र्माणं॒ तवि॑षीम् |

यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप᳚र्वम॒र्दय॑त् ||{2.5.6.1}, {1.187.1}, {1.24.8.1}
584 स्वादो᳚ पितो॒ मधो᳚ पितो व॒यं त्वा᳚ ववृमहे |

अ॒स्माक॑मवि॒ता भ॑व ||{2.5.6.2}, {1.187.2}, {1.24.8.2}
585 उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ |

म॒यो॒भुर॑द्विषे॒ण्यः सखा᳚ सु॒शेवो॒ अद्व॑याः ||{2.5.6.3}, {1.187.3}, {1.24.8.3}
586 तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः |

दि॒वि वाता᳚ इव श्रि॒ताः ||{2.5.6.4}, {1.187.4}, {1.24.8.4}
587 तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो |

प्र स्वा॒द्मानो॒ रसा᳚नां तुवि॒ग्रीवा᳚ इवेरते ||{2.5.6.5}, {1.187.5}, {1.24.8.5}
588 त्वे पि॑तो म॒हानां᳚ दे॒वानां॒ मनो᳚ हि॒तम् |

अका᳚रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ||{2.5.7.1}, {1.187.6}, {1.24.8.6}
589 यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् |

अत्रा᳚ चिन्नो मधो पि॒तोऽरं᳚ भ॒क्षाय॑ गम्याः ||{2.5.7.2}, {1.187.7}, {1.24.8.7}
590 यद॒पामोष॑धीनां परिं॒शमा᳚रि॒शाम॑हे |

वाता᳚पे॒ पीव॒ इद्भ॑व ||{2.5.7.3}, {1.187.8}, {1.24.8.8}
591 यत्ते᳚ सोम॒ गवा᳚शिरो॒ यवा᳚शिरो॒ भजा᳚महे |

वाता᳚पे॒ पीव॒ इद्भ॑व ||{2.5.7.4}, {1.187.9}, {1.24.8.9}
592 क॒र॒म्भ ओ᳚षधे भव॒ पीवो᳚ वृ॒क्क उ॑दार॒थिः |

वाता᳚पे॒ पीव॒ इद्भ॑व ||{2.5.7.5}, {1.187.10}, {1.24.8.10}
593 तं त्वा᳚ व॒यं पि॑तो॒ वचो᳚भि॒र्गावो॒ न ह॒व्या सु॑षूदिम |

दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं᳚ त्वा सध॒माद᳚म् ||{2.5.7.6}, {1.187.11}, {1.24.8.11}
[67] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीभरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | गायत्री छन्दः ||
594 समि॑द्धो अ॒द्य रा᳚जसि दे॒वो दे॒वैः स॑हस्रजित् |

दू॒तो ह॒व्या क॒विर्व॑ह ||{2.5.8.1}, {1.188.1}, {1.24.9.1}
595 तनू᳚नपादृ॒तं य॒ते मध्वा᳚ य॒ज्ञः सम॑ज्यते |

दध॑त्सह॒स्रिणी॒रिषः॑ ||{2.5.8.2}, {1.188.2}, {1.24.9.2}
596 आ॒जुह्वा᳚नो न॒ ईड्यो᳚ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् |

अग्ने᳚ सहस्र॒सा अ॑सि ||{2.5.8.3}, {1.188.3}, {1.24.9.3}
597 प्रा॒चीनं᳚ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् |

यत्रा᳚दित्या वि॒राज॑थ ||{2.5.8.4}, {1.188.4}, {1.24.9.4}
598 वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः |

दुरो᳚ घृ॒तान्य॑क्षरन् ||{2.5.8.5}, {1.188.5}, {1.24.9.5}
599 सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः |

उ॒षासा॒वेह सी᳚दताम् ||{2.5.9.1}, {1.188.6}, {1.24.9.6}
600 प्र॒थ॒मा हि सु॒वाच॑सा॒ होता᳚रा॒ दैव्या᳚ क॒वी |

य॒ज्ञं नो᳚ यक्षतामि॒मम् ||{2.5.9.2}, {1.188.7}, {1.24.9.7}
601 भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा᳚ उपब्रु॒वे |

ता न॑श्चोदयत श्रि॒ये ||{2.5.9.3}, {1.188.8}, {1.24.9.8}
602 त्वष्टा᳚ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा᳚न्समान॒जे |

तेषां᳚ नः स्फा॒तिमा य॑ज ||{2.5.9.4}, {1.188.9}, {1.24.9.9}
603 उप॒ त्मन्या᳚ वनस्पते॒ पाथो᳚ दे॒वेभ्यः॑ सृज |

अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ||{2.5.9.5}, {1.188.10}, {1.24.9.10}
604 पु॒रो॒गा अ॒ग्निर्दे॒वानां᳚ गाय॒त्रेण॒ सम॑ज्यते |

स्वाहा᳚कृतीषु रोचते ||{2.5.9.6}, {1.188.11}, {1.24.9.11}
[68] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
605 अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये अ॒स्मान्विश्वा᳚नि देव व॒युना᳚नि वि॒द्वान् |

यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ||{2.5.10.1}, {1.189.1}, {1.24.10.1}
606 अग्ने॒ त्वं पा᳚रया॒ नव्यो᳚ अ॒स्मान्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ |

पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{2.5.10.2}, {1.189.2}, {1.24.10.2}
607 अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी᳚वा॒ अन॑ग्नित्रा अ॒भ्यम᳚न्त कृ॒ष्टीः |

पुन॑र॒स्मभ्यं᳚ सुवि॒ताय॑ देव॒ क्षां विश्वे᳚भिर॒मृते᳚भिर्यजत्र ||{2.5.10.3}, {1.189.3}, {1.24.10.3}
608 पा॒हि नो᳚ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् |

मा ते᳚ भ॒यं ज॑रि॒तारं᳚ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ||{2.5.10.4}, {1.189.4}, {1.24.10.4}
609 मा नो᳚ अ॒ग्नेऽव॑ सृजो अ॒घाया᳚वि॒ष्यवे᳚ रि॒पवे᳚ दु॒च्छुना᳚यै |

मा द॒त्वते॒ दश॑ते॒ मादते᳚ नो॒ मा रीष॑ते सहसाव॒न्परा᳚ दाः ||{2.5.10.5}, {1.189.5}, {1.24.10.5}
610 वि घ॒ त्वावाँ᳚ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॑(ए॒) वरू᳚थम् |

विश्वा᳚द्रिरि॒क्षोरु॒त वा᳚ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे᳚व वि॒ष्पट् ||{2.5.11.1}, {1.189.6}, {1.24.10.6}
611 त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र |

अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो᳚ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ||{2.5.11.2}, {1.189.7}, {1.24.10.7}
612 अवो᳚चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ |

व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.5.11.3}, {1.189.8}, {1.24.10.8}
[69] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | बृहस्पतिर्देवता | त्रिष्टुप् छन्दः ||
613 अ॒न॒र्वाणं᳚ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं᳚ वर्धया॒ नव्य॑म॒र्कैः |

गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ᳚शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः᳚ ||{2.5.12.1}, {1.190.1}, {1.24.11.1}
614 तमृ॒त्विया॒ उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे᳚वय॒तामस॑र्जि |

बृह॒स्पतिः॒ स ह्यञ्जो॒ वरां᳚सि॒ विभ्वाभ॑व॒त्समृ॒ते मा᳚त॒रिश्वा᳚ ||{2.5.12.2}, {1.190.2}, {1.24.11.2}
615 उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं᳚ यंसत्सवि॒तेव॒ प्र बा॒हू |

अ॒स्य क्रत्वा᳚ह॒न्यो॒३॑(ओ॒) यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ||{2.5.12.3}, {1.190.3}, {1.24.11.3}
616 अ॒स्य श्लोको᳚ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं᳚सद्यक्ष॒भृद्विचे᳚ताः |

मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ||{2.5.12.4}, {1.190.4}, {1.24.11.4}
617 ये त्वा᳚ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव᳚न्ति प॒ज्राः |

न दू॒ढ्ये॒३॑(ए॒) अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया᳚रुम् ||{2.5.12.5}, {1.190.5}, {1.24.11.5}
618 सु॒प्रैतुः॑ सू॒यव॑सो॒ न पन्था᳚ दुर्नि॒यन्तुः॒ परि॑प्रीतो॒ न मि॒त्रः |

अ॒न॒र्वाणो᳚ अ॒भि ये चक्ष॑ते॒ नोऽपी᳚वृता अपोर्णु॒वन्तो᳚ अस्थुः ||{2.5.13.1}, {1.190.6}, {1.24.11.6}
619 सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः |

स वि॒द्वाँ उ॒भयं᳚ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ||{2.5.13.2}, {1.190.7}, {1.24.11.7}
620 ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति᳚र्वृष॒भो धा᳚यि दे॒वः |

स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{2.5.13.3}, {1.190.8}, {1.24.11.8}
[70] (१-१६) षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अतृणसूर्या देवताः | (१-९, १४-१६) प्रथमादिनवर्चाम् चतुदर्श यादितृचस्य चानुष्टप् (१०-१२) दशम्यादितृचस्य महाप‌ङ्क्तिः (१३) त्रयोदश्याश्च महाबृहती छन्दांसि ||
621 कङ्क॑तो॒ न कङ्क॒तोऽथो᳚ सती॒नक᳚ङ्कतः |

द्वाविति॒ प्लुषी॒ इति॒ न्य१॑(अ॒)दृष्टा᳚ अलिप्सत ||{2.5.14.1}, {1.191.1}, {1.24.12.1}
622 अ॒दृष्टा᳚न्हन्त्याय॒त्यथो᳚ हन्ति पराय॒ती |

अथो᳚ अवघ्न॒ती ह॒न्त्यथो᳚ पिनष्टि पिंष॒ती ||{2.5.14.2}, {1.191.2}, {1.24.12.2}
623 श॒रासः॒ कुश॑रासो द॒र्भासः॑ सै॒र्या उ॒त |

मौ॒ञ्जा अ॒दृष्टा᳚ वैरि॒णाः सर्वे᳚ सा॒कं न्य॑लिप्सत ||{2.5.14.3}, {1.191.3}, {1.24.12.3}
624 नि गावो᳚ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो᳚ अविक्षत |

नि के॒तवो॒ जना᳚नां॒ न्य१॑(अ॒)दृष्टा᳚ अलिप्सत ||{2.5.14.4}, {1.191.4}, {1.24.12.4}
625 ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव |

अदृ॑ष्टा॒ विश्व॑दृष्टाः॒ प्रति॑बुद्धा अभूतन ||{2.5.14.5}, {1.191.5}, {1.24.12.5}
626 द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑तिः॒ स्वसा᳚ |

अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क᳚म् ||{2.5.15.1}, {1.191.6}, {1.24.12.6}
627 ये अंस्या॒ ये अङ्ग्याः᳚ सू॒चीका॒ ये प्र॑कङ्क॒ताः |

अदृ॑ष्टाः॒ किं च॒नेह वः॒ सर्वे᳚ सा॒कं नि ज॑स्यत ||{2.5.15.2}, {1.191.7}, {1.24.12.7}
628 उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा |

अ॒दृष्टा॒न्सर्वा᳚ञ्ज॒म्भय॒न्सर्वा᳚श्च यातुधा॒न्यः॑ ||{2.5.15.3}, {1.191.8}, {1.24.12.8}
629 उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा᳚नि॒ जूर्व॑न् |

आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ||{2.5.15.4}, {1.191.9}, {1.24.12.9}
630 सूर्ये᳚ वि॒षमा स॑जामि॒ दृतिं॒ सुरा᳚वतो गृ॒हे |

सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{2.5.15.5}, {1.191.10}, {1.24.12.10}
631 इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् |

सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{2.5.16.1}, {1.191.11}, {1.24.12.11}
632 त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् |

ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{2.5.16.2}, {1.191.12}, {1.24.12.12}
633 न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् |

सर्वा᳚सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{2.5.16.3}, {1.191.13}, {1.24.12.13}
634 त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा᳚रो अ॒ग्रुवः॑ |

तास्ते᳚ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी᳚रिव ||{2.5.16.4}, {1.191.14}, {1.24.12.14}
635 इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना |

ततो᳚ वि॒षं प्र वा᳚वृते॒ परा᳚ची॒रनु॑ सं॒वतः॑ ||{2.5.16.5}, {1.191.15}, {1.24.12.15}
636 कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः |

वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ||{2.5.16.6}, {1.191.16}, {1.24.12.16}
[71] (१-१६) षोळशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | जगती छन्दः ||
637 त्वम॑ग्ने॒ द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |

त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ||{2.5.17.1}, {2.1.1}, {2.1.1.1}
638 तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः |

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ||{2.5.17.2}, {2.1.2}, {2.1.1.2}
639 त्वम॑ग्न॒ इन्द्रो᳚ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ |

त्वं ब्र॒ह्मा र॑यि॒विद्ब्र᳚ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं᳚ध्या ||{2.5.17.3}, {2.1.3}, {2.1.1.3}
640 त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ |

त्वम᳚र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुजं॒ त्वमंशो᳚ वि॒दथे᳚ देव भाज॒युः ||{2.5.17.4}, {2.1.4}, {2.1.1.4}
641 त्वम॑ग्ने॒ त्वष्टा᳚ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो᳚ मित्रमहः सजा॒त्य᳚म् |

त्वमा᳚शु॒हेमा᳚ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो᳚ असि पुरू॒वसुः॑ ||{2.5.17.5}, {2.1.5}, {2.1.1.5}
642 त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे |

त्वं वातै᳚ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ||{2.5.18.1}, {2.1.6}, {2.1.1.6}
643 त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि |

त्वं भगो᳚ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ||{2.5.18.2}, {2.1.7}, {2.1.1.7}
644 त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा᳚नं सुवि॒दत्र॑मृञ्जते |

त्वं विश्वा᳚नि स्वनीक पत्यसे॒ त्वं स॒हस्रा᳚णि श॒ता दश॒ प्रति॑ ||{2.5.18.3}, {2.1.8}, {2.1.1.8}
645 त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या᳚ तनू॒रुच᳚म् |

त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा᳚ सु॒शेवः॑ पास्या॒धृषः॑ ||{2.5.18.4}, {2.1.9}, {2.1.1.9}
646 त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॑(अ॒)स्त्वं वाज॑स्य क्षु॒मतो᳚ रा॒य ई᳚शिषे |

त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ||{2.5.18.5}, {2.1.10}, {2.1.1.10}
647 त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा |

त्वमिळा᳚ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ||{2.5.19.1}, {2.1.11}, {2.1.1.11}
648 त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ |

त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ||{2.5.19.2}, {2.1.12}, {2.1.1.12}
649 त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य१॑(अ॒) अंत्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे |

त्वां रा᳚ति॒षाचो᳚ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ||{2.5.19.3}, {2.1.13}, {2.1.1.13}
650 त्वे अ॑ग्ने॒ विश्वे᳚ अ॒मृता᳚सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् |

त्वया॒ मर्ता᳚सः स्वदन्त आसु॒तिं त्वं गर्भो᳚ वी॒रुधां᳚ जज्ञिषे॒ शुचिः॑ ||{2.5.19.4}, {2.1.14}, {2.1.1.14}
651 त्वं तान्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने᳚ सुजात॒ प्र च॑ देव रिच्यसे |

पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा᳚पृथि॒वी रोद॑सी उ॒भे ||{2.5.19.5}, {2.1.15}, {2.1.1.15}
652 ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ |

अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.5.19.6}, {2.1.16}, {2.1.1.16}
[72] (१-१३) त्रयोदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | जगती छन्दः ||
653 य॒ज्ञेन॑ वर्धत जा॒तवे᳚दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना᳚ गि॒रा |

स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व᳚र्णरं द्यु॒क्षं होता᳚रं वृ॒जने᳚षु धू॒र्षद᳚म् ||{2.5.20.1}, {2.2.1}, {2.1.2.1}
654 अ॒भि त्वा॒ नक्ती᳚रु॒षसो᳚ ववाशि॒रेऽग्ने᳚ व॒त्सं न स्वस॑रेषु धे॒नवः॑ |

दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो᳚ भासि पुरुवार सं॒यतः॑ ||{2.5.20.2}, {2.2.2}, {2.1.2.2}
655 तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये᳚रिरे |

रथ॑मिव॒ वेद्यं᳚ शु॒क्रशो᳚चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य᳚म् ||{2.5.20.3}, {2.2.3}, {2.1.2.3}
656 तमु॒क्षमा᳚णं॒ रज॑सि॒ स्व आ दमे᳚ च॒न्द्रमि॑व सु॒रुचं᳚ ह्वा॒र आ द॑धुः |

पृश्न्याः᳚ पत॒रं चि॒तय᳚न्तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ||{2.5.20.4}, {2.2.4}, {2.1.2.4}
657 स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा |

हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ||{2.5.20.5}, {2.2.5}, {2.1.2.5}
658 स नो᳚ रे॒वत्स॑मिधा॒नः स्व॒स्तये᳚ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि |

आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने᳚ ह॒व्या मनु॑षो देव वी॒तये᳚ ||{2.5.21.1}, {2.2.6}, {2.1.2.6}
659 दा नो᳚ अग्ने बृह॒तो दाः स॑ह॒स्रिणो᳚ दु॒रो न वाजं॒ श्रुत्या॒ अपा᳚ वृधि |

प्राची॒ द्यावा᳚पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॑(अ॒)'र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ||{2.5.21.2}, {2.2.7}, {2.1.2.7}
660 स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॑(अ॒)'र्ण दी᳚देदरु॒षेण॑ भा॒नुना᳚ |

होत्रा᳚भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा᳚ वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚ ||{2.5.21.3}, {2.2.8}, {2.1.2.8}
661 ए॒वा नो᳚ अग्ने अ॒मृते᳚षु पूर्व्य॒ धीष्पी᳚पाय बृ॒हद्दि॑वेषु॒ मानु॑षा |

दुहा᳚ना धे॒नुर्वृ॒जने᳚षु का॒रवे॒ त्मना᳚ श॒तिनं᳚ पुरु॒रूप॑मि॒षणि॑ ||{2.5.21.4}, {2.2.9}, {2.1.2.9}
662 व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ |

अ॒स्माकं᳚ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॑(अ॒)'र्ण शु॑शुचीत दु॒ष्टर᳚म् ||{2.5.21.5}, {2.2.10}, {2.1.2.10}
663 स नो᳚ बोधि सहस्य प्र॒शंस्यो॒ यस्मि᳚न्सुजा॒ता इ॒षय᳚न्त सू॒रयः॑ |

यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये᳚ तो॒के दी᳚दि॒वांसं॒ स्वे दमे᳚ ||{2.5.21.6}, {2.2.11}, {2.1.2.11}
664 उ॒भया᳚सो जातवेदः स्याम ते स्तो॒तारो᳚ अग्ने सू॒रय॑श्च॒ शर्म॑णि |

वस्वो᳚ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ||{2.5.21.7}, {2.2.12}, {2.1.2.12}
665 ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ |

अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.5.21.8}, {2.2.13}, {2.1.2.13}
[73] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयाया नराशंसः (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीभरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | (१-६, ८-११) प्रथमादितृचद्वयस्य अष्टम्यादिचतुर्‌ऋचामाञ्च त्रिष्टुप् (७) सप्तम्याश्च जगती छन्दसी ||
666 समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा᳚नि॒ भुव॑नान्यस्थात् |

होता᳚ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ||{2.5.22.1}, {2.3.1}, {2.1.3.1}
667 नरा॒शंसः॒ प्रति॒ धामा᳚न्य॒ञ्जन्ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः |

घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ||{2.5.22.2}, {2.3.2}, {2.1.3.2}
668 ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह᳚न्दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो᳚ अ॒द्य |

स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं᳚ नरो बर्हि॒षदं᳚ यजध्वम् ||{2.5.22.3}, {2.3.3}, {2.1.3.3}
669 देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं᳚ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् |

घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे᳚ देवा आदित्या य॒ज्ञिया᳚सः ||{2.5.22.4}, {2.3.4}, {2.1.3.4}
670 वि श्र॑यन्तामुर्वि॒या हू॒यमा᳚ना॒ द्वारो᳚ दे॒वीः सु॑प्राय॒णा नमो᳚भिः |

व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं᳚ पुना॒ना य॒शसं᳚ सु॒वीर᳚म् ||{2.5.22.5}, {2.3.5}, {2.1.3.5}
671 सा॒ध्वपां᳚सि स॒नता᳚ न उक्षि॒ते उ॒षासा॒नक्ता᳚ व॒य्ये᳚व रण्वि॒ते |

तन्तुं᳚ त॒तं सं॒वय᳚न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ||{2.5.23.1}, {2.3.6}, {2.1.3.6}
672 दैव्या॒ होता᳚रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा |

दे॒वान्यज᳚न्तावृतु॒था सम᳚ञ्जतो॒ नाभा᳚ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ||{2.5.23.2}, {2.3.7}, {2.1.3.7}
673 सर॑स्वती सा॒धय᳚न्ती॒ धियं᳚ न॒ इळा᳚ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः |

ति॒स्रो दे॒वीः स्व॒धया᳚ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ||{2.5.23.3}, {2.3.8}, {2.1.3.8}
674 पि॒शङ्ग॑रूपः सु॒भरो᳚ वयो॒धाः श्रु॒ष्टी वी॒रो जा᳚यते दे॒वका᳚मः |

प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा᳚ दे॒वाना॒मप्ये᳚तु॒ पाथः॑ ||{2.5.23.4}, {2.3.9}, {2.1.3.9}
675 वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू᳚दयाति॒ प्र धी॒भिः |

त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यम् ||{2.5.23.5}, {2.3.10}, {2.1.3.10}
676 घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ |

अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा᳚कृतं वृषभ वक्षि ह॒व्यम् ||{2.5.23.6}, {2.3.11}, {2.1.3.11}
[74] (१-९) नवर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
677 हु॒वे वः॑ सु॒द्योत्मा᳚नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस᳚म् |

मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे᳚वे॒ जने᳚ जा॒तवे᳚दाः ||{2.5.24.1}, {2.4.1}, {2.1.4.1}
678 इ॒मं वि॒धन्तो᳚ अ॒पां स॒धस्थे᳚ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॑(आ॒)योः |

ए॒ष विश्वा᳚न्य॒भ्य॑स्तु॒ भूमा᳚ दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ||{2.5.24.2}, {2.4.2}, {2.1.4.2}
679 अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यन्तो॒ न मि॒त्रम् |

स दी᳚दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ||{2.5.24.3}, {2.4.3}, {2.1.4.3}
680 अ॒स्य र॒ण्वा स्वस्ये᳚व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः᳚ |

वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो᳚ दोधवीति॒ वारा॑न् ||{2.5.24.4}, {2.4.4}, {2.1.4.4}
681 आ यन्मे॒ अभ्वं᳚ व॒नदः॒ पन᳚न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण᳚म् |

स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ||{2.5.24.5}, {2.4.5}, {2.1.4.5}
682 आ यो वना᳚ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये᳚व स्वानीत् |

कृ॒ष्णाध्वा॒ तपू᳚ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो᳚भिः ||{2.5.25.1}, {2.4.6}, {2.1.4.6}
683 स यो व्यस्था᳚द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो᳚पाः |

अ॒ग्निः शो॒चिष्माँ᳚ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ||{2.5.25.2}, {2.4.7}, {2.1.4.7}
684 नू ते॒ पूर्व॒स्याव॑सो॒ अधी᳚तौ तृ॒तीये᳚ वि॒दथे॒ मन्म॑ शंसि |

अ॒स्मे अ॑ग्ने सं॒यद्वी᳚रं बृ॒हन्तं᳚ क्षु॒मन्तं॒ वाजं᳚ स्वप॒त्यं र॒यिं दाः᳚ ||{2.5.25.3}, {2.4.8}, {2.1.4.8}
685 त्वया॒ यथा᳚ गृत्सम॒दासो᳚ अग्ने॒ गुहा᳚ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः |

सु॒वीरा᳚सो अभिमाति॒षाहः॒ स्मत्सू॒रिभ्यो᳚ गृण॒ते तद्वयो᳚ धाः ||{2.5.25.4}, {2.4.9}, {2.1.4.9}
[75] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | अनुष्टुप् छन्दः ||
686 होता᳚जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये᳚ |

प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम᳚म् ||{2.5.26.1}, {2.5.1}, {2.1.5.1}
687 आ यस्मि᳚न्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ |

म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि᳚न्वति ||{2.5.26.2}, {2.5.2}, {2.1.5.2}
688 द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा᳚णि॒ वेरु॒ तत् |

परि॒ विश्वा᳚नि॒ काव्या᳚ ने॒मिश्च॒क्रमि॑वाभवत् ||{2.5.26.3}, {2.5.3}, {2.1.5.3}
689 सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि |

वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ||{2.5.26.4}, {2.5.4}, {2.1.5.4}
690 ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचन्त धे॒नवः॑ |

कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा᳚रो॒ या इ॒दं य॒युः ||{2.5.26.5}, {2.5.5}, {2.1.5.5}
691 यदी᳚ मा॒तुरुप॒ स्वसा᳚ घृ॒तं भर॒न्त्यस्थि॑त |

तासा᳚मध्व॒र्युराग॑तौ॒ यवो᳚ वृ॒ष्टीव॑ मोदते ||{2.5.26.6}, {2.5.6}, {2.1.5.6}
692 स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज᳚म् |

स्तोमं᳚ य॒ज्ञं चादरं᳚ व॒नेमा᳚ ररि॒मा व॒यम् ||{2.5.26.7}, {2.5.7}, {2.1.5.7}
693 यथा᳚ वि॒द्वाँ अरं॒ कर॒द्विश्वे᳚भ्यो यज॒तेभ्यः॑ |

अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम् ||{2.5.26.8}, {2.5.8}, {2.1.5.8}
[76] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिषिः अग्निर्देवता | गायत्री छन्दः ||
694 इ॒मां मे᳚ अग्ने स॒मिध॑मि॒मामु॑प॒सदं᳚ वनेः |

इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ||{2.5.27.1}, {2.6.1}, {2.1.6.1}
695 अ॒या ते᳚ अग्ने विधे॒मोर्जो᳚ नपा॒दश्व॑मिष्टे |

ए॒ना सू॒क्तेन॑ सुजात ||{2.5.27.2}, {2.6.2}, {2.1.6.2}
696 तं त्वा᳚ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः |

स॒प॒र्येम॑ सप॒र्यवः॑ ||{2.5.27.3}, {2.6.3}, {2.1.6.3}
697 स बो᳚धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् |

यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि ||{2.5.27.4}, {2.6.4}, {2.1.6.4}
698 स नो᳚ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण᳚म् |

स नः॑ सह॒स्रिणी॒रिषः॑ ||{2.5.27.5}, {2.6.5}, {2.1.6.5}
699 ईळा᳚नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा |

यजि॑ष्ठ होत॒रा ग॑हि ||{2.5.27.6}, {2.6.6}, {2.1.6.6}
700 अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ्जन्मो॒भया᳚ कवे |

दू॒तो जन्ये᳚व॒ मित्र्यः॑ ||{2.5.27.7}, {2.6.7}, {2.1.6.7}
701 स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् |

आ चा॒स्मिन्स॑त्सि ब॒र्हिषि॑ ||{2.5.27.8}, {2.6.8}, {2.1.6.8}
[77] (१-६) षळृर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
702 श्रेष्ठं᳚ यविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒मा भ॑र |

वसो᳚ पुरु॒स्पृहं᳚ र॒यिम् ||{2.5.28.1}, {2.7.1}, {2.1.7.1}
703 मा नो॒ अरा᳚तिरीशत दे॒वस्य॒ मर्त्य॑स्य च |

पर्षि॒ तस्या᳚ उ॒त द्वि॒षः ||{2.5.28.2}, {2.7.2}, {2.1.7.2}
704 विश्वा᳚ उ॒त त्वया᳚ व॒यं धारा᳚ उद॒न्या᳚ इव |

अति॑ गाहेमहि॒ द्विषः॑ ||{2.5.28.3}, {2.7.3}, {2.1.7.3}
705 शुचिः॑ पावक॒ वन्द्योऽग्ने᳚ बृ॒हद्वि रो᳚चसे |

त्वं घृ॒तेभि॒राहु॑तः ||{2.5.28.4}, {2.7.4}, {2.1.7.4}
706 त्वं नो᳚ असि भार॒ताग्ने᳚ व॒शाभि॑रु॒क्षभिः॑ |

अ॒ष्टाप॑दीभि॒राहु॑तः ||{2.5.28.5}, {2.7.5}, {2.1.7.5}
707 द्र्व᳚न्नः स॒र्पिरा᳚सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः |

सह॑सस्पु॒त्रो अद्भु॑तः ||{2.5.28.6}, {2.7.6}, {2.1.7.6}
[78] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् गायत्री (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
708 वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ᳚ अ॒ग्नेरुप॑ स्तुहि |

य॒शस्त॑मस्य मी॒ळ्हुषः॑ ||{2.5.29.1}, {2.8.1}, {2.1.8.1}
709 यः सु॑नी॒थो द॑दा॒शुषे᳚ऽजु॒र्यो ज॒रय᳚न्न॒रिम् |

चारु॑प्रतीक॒ आहु॑तः ||{2.5.29.2}, {2.8.2}, {2.1.8.2}
710 य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते᳚ |

यस्य᳚ व्र॒तं न मीय॑ते ||{2.5.29.3}, {2.8.3}, {2.1.8.3}
711 आ यः स्व१॑(अ॒)'र्ण भा॒नुना᳚ चि॒त्रो वि॒भात्य॒र्चिषा᳚ |

अ॒ञ्जा॒नो अ॒जरै᳚र॒भि ||{2.5.29.4}, {2.8.4}, {2.1.8.4}
712 अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः |

विश्वा॒ अधि॒ श्रियो᳚ दधे ||{2.5.29.5}, {2.8.5}, {2.1.8.5}
713 अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना᳚मू॒तिभि᳚र्व॒यम् |

अरि॑ष्यन्तः सचेमह्य॒भि ष्या᳚म पृतन्य॒तः ||{2.5.29.6}, {2.8.6}, {2.1.8.6}
[79] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
714 नि होता᳚ होतृ॒षद॑ने॒ विदा᳚नस्त्वे॒षो दी᳚दि॒वाँ अ॑सदत्सु॒दक्षः॑ |

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ||{2.6.1.1}, {2.9.1}, {2.1.9.1}
715 त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता |

अग्ने᳚ तो॒कस्य॑ न॒स्तने᳚ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ||{2.6.1.2}, {2.9.2}, {2.1.9.2}
716 वि॒धेम॑ ते पर॒मे जन्म᳚न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ |

यस्मा॒द्योने᳚रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ||{2.6.1.3}, {2.9.3}, {2.1.9.3}
717 अग्ने॒ यज॑स्व ह॒विषा॒ यजी᳚याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ |

त्वं ह्यसि॑ रयि॒पती᳚ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता᳚ ||{2.6.1.4}, {2.9.4}, {2.1.9.4}
718 उ॒भयं᳚ ते॒ न क्षी᳚यते वस॒व्यं᳚ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म |

कृ॒धि क्षु॒मन्तं᳚ जरि॒तार॑मग्ने कृ॒धि पतिं᳚ स्वप॒त्यस्य॑ रा॒यः ||{2.6.1.5}, {2.9.5}, {2.1.9.5}
719 सैनानी᳚केन सुवि॒दत्रो᳚ अ॒स्मे यष्टा᳚ दे॒वाँ आय॑जिष्ठः स्व॒स्ति |

अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ||{2.6.1.6}, {2.9.6}, {2.1.9.6}
[80] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
720 जो॒हूत्रो᳚ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः |

श्रियं॒ वसा᳚नो अ॒मृतो॒ विचे᳚ता मर्मृ॒जेन्यः॑ श्रव॒स्य१॑(अ॒)ः स वा॒जी ||{2.6.2.1}, {2.10.1}, {2.1.10.1}
721 श्रू॒या अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚ मे॒ विश्वा᳚भिर्गी॒र्भिर॒मृतो॒ विचे᳚ताः |

श्या॒वा रथं᳚ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ||{2.6.2.2}, {2.10.2}, {2.1.10.2}
722 उ॒त्ता॒नाया᳚मजनय॒न्सुषू᳚तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा᳚सु॒ गर्भः॑ |

शिरि॑णायां चिद॒क्तुना॒ महो᳚भि॒रप॑रीवृतो वसति॒ प्रचे᳚ताः ||{2.6.2.3}, {2.10.3}, {2.1.10.3}
723 जिघ᳚र्म्य॒ग्निं ह॒विषा᳚ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा᳚ |

पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै᳚ रभ॒सं दृशा᳚नम् ||{2.6.2.4}, {2.10.4}, {2.1.10.4}
724 आ वि॒श्वतः॑ प्र॒त्यञ्चं᳚ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत |

मर्य॑श्रीः स्पृह॒यद्व᳚र्णो अ॒ग्निर्नाभि॒मृशे᳚ त॒न्वा॒३॑(आ॒) जर्भु॑राणः ||{2.6.2.5}, {2.10.5}, {2.1.10.5}
725 ज्ञे॒या भा॒गं स॑हसा॒नो वरे᳚ण॒ त्वादू᳚तासो मनु॒वद्व॑देम |

अनू᳚नम॒ग्निं जु॒ह्वा᳚ वच॒स्या म॑धु॒पृचं᳚ धन॒सा जो᳚हवीमि ||{2.6.2.6}, {2.10.6}, {2.1.10.6}
[81] (१-२१) एकविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-२०) प्रथमादिविंशत्र्यचां विराट्स्थाना (२१) एकविंश्याश्च त्रिष्टुप् छन्दसी ||
726 श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू᳚नाम् |

इ॒मा हि त्वामूर्जो᳚ व॒र्धय᳚न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर᳚न्तः ||{2.6.3.1}, {2.11.1}, {2.1.11.1}
727 सृ॒जो म॒हीरि᳚न्द्र॒ या अपि᳚न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः |

अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः ||{2.6.3.2}, {2.11.2}, {2.1.11.2}
728 उ॒क्थेष्विन्नु शू᳚र॒ येषु॑ चा॒कन्स्तोमे᳚ष्विन्द्र रु॒द्रिये᳚षु च |

तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे᳚ सिस्रते॒ न शु॒भ्राः ||{2.6.3.3}, {2.11.3}, {2.1.11.3}
729 शु॒भ्रं नु ते॒ शुष्मं᳚ व॒र्धय᳚न्तः शु॒भ्रं वज्रं᳚ बा॒ह्वोर्दधा᳚नाः |

शु॒भ्रस्त्वमि᳚न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये᳚ण सह्याः ||{2.6.3.4}, {2.11.4}, {2.1.11.4}
730 गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्स्वपी᳚वृतं मा॒यिनं᳚ क्षि॒यन्त᳚म् |

उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं᳚ शूर वी॒र्ये᳚ण ||{2.6.3.5}, {2.11.5}, {2.1.11.5}
731 स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ |

स्तवा॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ||{2.6.4.1}, {2.11.6}, {2.1.11.6}
732 हरी॒ नु त॑ इन्द्र वा॒जय᳚न्ता घृत॒श्चुतं᳚ स्वा॒रम॑स्वार्ष्टाम् |

वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं᳚स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ||{2.6.4.2}, {2.11.7}, {2.1.11.7}
733 नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्सं मा॒तृभि᳚र्वावशा॒नो अ॑क्रान् |

दू॒रे पा॒रे वाणीं᳚ व॒र्धय᳚न्त॒ इन्द्रे᳚षितां ध॒मनिं᳚ पप्रथ॒न्नि ||{2.6.4.3}, {2.11.8}, {2.1.11.8}
734 इन्द्रो᳚ म॒हां सिन्धु॑मा॒शया᳚नं माया॒विनं᳚ वृ॒त्रम॑स्फुर॒न्निः |

अरे᳚जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो᳚ अस्य॒ वज्रा᳚त् ||{2.6.4.4}, {2.11.9}, {2.1.11.9}
735 अरो᳚रवी॒द्वृष्णो᳚ अस्य॒ वज्रोऽमा᳚नुषं॒ यन्मानु॑षो नि॒जूर्वा᳚त् |

नि मा॒यिनो᳚ दान॒वस्य॑ मा॒या अपा᳚दयत्पपि॒वान्सु॒तस्य॑ ||{2.6.4.5}, {2.11.10}, {2.1.11.10}
736 पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मन्द᳚न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ |

पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ||{2.6.5.1}, {2.11.11}, {2.1.11.11}
737 त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं᳚ वनेम ऋत॒या सप᳚न्तः |

अ॒व॒स्यवो᳚ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते᳚ रा॒यो दा॒वने᳚ स्याम ||{2.6.5.2}, {2.11.12}, {2.1.11.12}
738 स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं᳚ व॒र्धय᳚न्तः |

शु॒ष्मिन्त॑मं॒ यं चा॒कना᳚म देवा॒स्मे र॒यिं रा᳚सि वी॒रव᳚न्तम् ||{2.6.5.3}, {2.11.13}, {2.1.11.13}
739 रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः |

स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ||{2.6.5.4}, {2.11.14}, {2.1.11.14}
740 व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं᳚ पाहि द्र॒ह्यदि᳚न्द्र |

अ॒स्मान्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ||{2.6.5.5}, {2.11.15}, {2.1.11.15}
741 बृ॒हन्त॒ इन्नु ये ते᳚ तरुत्रो॒क्थेभि᳚र्वा सु॒म्नमा॒विवा᳚सान् |

स्तृ॒णा॒नासो᳚ ब॒र्हिः प॒स्त्या᳚व॒त्त्वोता॒ इदि᳚न्द्र॒ वाज॑मग्मन् ||{2.6.6.1}, {2.11.16}, {2.1.11.16}
742 उ॒ग्रेष्विन्नु शू᳚र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र |

प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ||{2.6.6.2}, {2.11.17}, {2.1.11.17}
743 धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् |

अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒ नि स᳚व्य॒तः सा᳚दि॒ दस्यु॑रिन्द्र ||{2.6.6.3}, {2.11.18}, {2.1.11.18}
744 सने᳚म॒ ये त॑ ऊ॒तिभि॒स्तर᳚न्तो॒ विश्वाः॒ स्पृध॒ आर्ये᳚ण॒ दस्यू॑न् |

अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू᳚प॒मर᳚न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ||{2.6.6.4}, {2.11.19}, {2.1.11.19}
745 अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः |

अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ||{2.6.6.5}, {2.11.20}, {2.1.11.20}
746 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.6.6}, {2.11.21}, {2.1.11.21}
[82] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
747 यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू᳚षत् |

यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ||{2.6.7.1}, {2.12.1}, {2.2.1.1}
748 यः पृ॑थि॒वीं व्यथ॑माना॒मदृं᳚ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् |

यो अ॒न्तरि॑क्षं विम॒मे वरी᳚यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ||{2.6.7.2}, {2.12.2}, {2.2.1.2}
749 यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ |

यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.7.3}, {2.12.3}, {2.2.1.3}
750 येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ |

श्व॒घ्नीव॒ यो जि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.7.4}, {2.12.4}, {2.2.1.4}
751 यं स्मा᳚ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा᳚हु॒र्नैषो अ॒स्तीत्ये᳚नम् |

सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.7.5}, {2.12.5}, {2.2.1.5}
752 यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः |

यु॒क्तग्रा᳚व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो᳚मस्य॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.8.1}, {2.12.6}, {2.2.1.6}
753 यस्याश्वा᳚सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा᳚सः |

यः सूर्यं॒ य उ॒षसं᳚ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ||{2.6.8.2}, {2.12.7}, {2.2.1.7}
754 यं क्रन्द॑सी संय॒ती वि॒ह्वये᳚ते॒ परेऽव॑र उ॒भया᳚ अ॒मित्राः᳚ |

स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना᳚ हवेते॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.8.3}, {2.12.8}, {2.2.1.8}
755 यस्मा॒न्न ऋ॒ते वि॒जय᳚न्ते॒ जना᳚सो॒ यं युध्य॑माना॒ अव॑से॒ हव᳚न्ते |

यो विश्व॑स्य प्रति॒मानं᳚ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ||{2.6.8.4}, {2.12.9}, {2.2.1.9}
756 यः शश्व॑तो॒ मह्येनो॒ दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ ज॒घान॑ |

यः शर्ध॑ते॒ नानु॒ददा᳚ति शृ॒ध्यां यो दस्यो᳚र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ||{2.6.8.5}, {2.12.10}, {2.2.1.10}
757 यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं᳚ चत्वारिं॒श्यां श॒रद्य॒न्ववि᳚न्दत् |

ओ॒जा॒यमा᳚नं॒ यो अहिं᳚ ज॒घान॒ दानुं॒ शया᳚नं॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.9.1}, {2.12.11}, {2.2.1.11}
758 यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न् |

यो रौ᳚हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह᳚न्तं॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.9.2}, {2.12.12}, {2.2.1.12}
759 द्यावा᳚ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा᳚च्चिदस्य॒ पर्व॑ता भयन्ते |

यः सो᳚म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.9.3}, {2.12.13}, {2.2.1.13}
760 यः सु॒न्वन्त॒मव॑ति॒ यः पच᳚न्तं॒ यः शंस᳚न्तं॒ यः श॑शमा॒नमू॒ती |

यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ||{2.6.9.4}, {2.12.14}, {2.2.1.14}
761 यः सु᳚न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला᳚सि स॒त्यः |

व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{2.6.9.5}, {2.12.15}, {2.2.1.15}
[83] (१-१३) त्रयोदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (११२) प्रथमादिद्वादशक़ जगती (१३) त्रयोदश्याश्च त्रिष्टुप् छन्दसी ||
762 ऋ॒तुर्जनि॑त्री॒ तस्या᳚ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते |

तदा᳚ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं᳚ प्रथ॒मं तदु॒क्थ्य᳚म् ||{2.6.10.1}, {2.13.1}, {2.2.2.1}
763 स॒ध्रीमा य᳚न्ति॒ परि॒ बिभ्र॑तीः॒ पयो᳚ वि॒श्वप्स्न्या᳚य॒ प्र भ॑रन्त॒ भोज॑नम् |

स॒मा॒नो अध्वा᳚ प्र॒वता᳚मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{2.6.10.2}, {2.13.2}, {2.2.2.2}
764 अन्वेको᳚ वदति॒ यद्ददा᳚ति॒ तद्रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते |

विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{2.6.10.3}, {2.13.3}, {2.2.2.3}
765 प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भज᳚न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव᳚न्तमाय॒ते |

असि᳚न्व॒न्दंष्ट्रैः᳚ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{2.6.10.4}, {2.13.4}, {2.2.2.4}
766 अधा᳚कृणोः पृथि॒वीं सं॒दृशे᳚ दि॒वे यो धौ᳚ती॒नाम॑हिह॒न्नारि॑णक्प॒थः |

तं त्वा॒ स्तोमे᳚भिरु॒दभि॒र्न वा॒जिनं᳚ दे॒वं दे॒वा अ॑जन॒न्सास्यु॒क्थ्यः॑ ||{2.6.10.5}, {2.13.5}, {2.2.2.5}
767 यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ |

स शे᳚व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ||{2.6.11.1}, {2.13.6}, {2.2.2.6}
768 यः पु॒ष्पिणी᳚श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॑(अ॒)वनी॒रधा᳚रयः |

यश्चास॑मा॒ अज॑नो दि॒द्युतो᳚ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑ ||{2.6.11.2}, {2.13.7}, {2.2.2.7}
769 यो ना᳚र्म॒रं स॒हव॑सुं॒ निह᳚न्तवे पृ॒क्षाय॑ च दा॒सवे᳚शाय॒ चाव॑हः |

ऊ॒र्जय᳚न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ||{2.6.11.3}, {2.13.8}, {2.2.2.8}
770 श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ |

अ॒र॒ज्जौ दस्यू॒न्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो᳚ अभवः॒ सास्यु॒क्थ्यः॑ ||{2.6.11.4}, {2.13.9}, {2.2.2.9}
771 विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं᳚ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन᳚म् |

षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑ ||{2.6.11.5}, {2.13.10}, {2.2.2.10}
772 सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्य१॑(अ॒) अंयदेके᳚न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ |

जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा᳚स्यु॒क्थ्यः॑ ||{2.6.12.1}, {2.13.11}, {2.2.2.11}
773 अर॑मयः॒ सर॑पस॒स्तरा᳚य॒ कं तु॒र्वीत॑ये च व॒य्या᳚य च स्रु॒तिम् |

नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्सास्यु॒क्थ्यः॑ ||{2.6.12.2}, {2.13.12}, {2.2.2.12}
774 अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् |

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.12.3}, {2.13.13}, {2.2.2.13}
[84] (१-१२) द्वादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
775 अध्व᳚र्यवो॒ भर॒तेन्द्रा᳚य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑ |

का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ||{2.6.13.1}, {2.14.1}, {2.2.3.1}
776 अध्व᳚र्यवो॒ यो अ॒पो व᳚व्रि॒वांसं᳚ वृ॒त्रं ज॒घाना॒शन्ये᳚व वृ॒क्षम् |

तस्मा᳚ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो᳚ अर्हति पी॒तिम॑स्य ||{2.6.13.2}, {2.14.2}, {2.2.3.2}
777 अध्व᳚र्यवो॒ यो दृभी᳚कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः |

तस्मा᳚ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः᳚ ||{2.6.13.3}, {2.14.3}, {2.2.3.3}
778 अध्व᳚र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं᳚ नव॒तिं च॑ बा॒हून् |

यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ||{2.6.13.4}, {2.14.4}, {2.2.3.4}
779 अध्व᳚र्यवो॒ यः स्वश्नं᳚ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं᳚सम् |

यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत ||{2.6.13.5}, {2.14.5}, {2.2.3.5}
780 अध्व᳚र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो᳚ बि॒भेदाश्म॑नेव पू॒र्वीः |

यो व॒र्चिनः॑ श॒तमिन्द्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ||{2.6.13.6}, {2.14.6}, {2.2.3.6}
781 अध्व᳚र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या᳚ उ॒पस्थेऽव॑पज्जघ॒न्वान् |

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ||{2.6.14.1}, {2.14.7}, {2.2.3.7}
782 अध्व᳚र्यवो॒ यन्न॑रः का॒मया᳚ध्वे श्रु॒ष्टी वह᳚न्तो नशथा॒ तदिन्द्रे᳚ |

गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा᳚य॒ सोमं᳚ यज्यवो जुहोत ||{2.6.14.2}, {2.14.8}, {2.2.3.8}
783 अध्व᳚र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू᳚तं॒ वन॒ उन्न॑यध्वम् |

जु॒षा॒णो हस्त्य॑म॒भि वा᳚वशे व॒ इन्द्रा᳚य॒ सोमं᳚ मदि॒रं जु॑होत ||{2.6.14.3}, {2.14.9}, {2.2.3.9}
784 अध्व᳚र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |

वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स᳚न्तं॒ भूयो᳚ यज॒तश्चि॑केत ||{2.6.14.4}, {2.14.10}, {2.2.3.10}
785 अध्व᳚र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा᳚ |

तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे᳚भि॒स्तदपो᳚ वो अस्तु ||{2.6.14.5}, {2.14.11}, {2.2.3.11}
786 अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् |

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.14.6}, {2.14.12}, {2.2.3.12}
[85] (१-१०) दशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
787 प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् |

त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिन्द्रो᳚ जघान ||{2.6.15.1}, {2.15.1}, {2.2.4.1}
788 अ॒वं॒शे द्याम॑स्तभायद्बृ॒हन्त॒मा रोद॑सी अपृणद॒न्तरि॑क्षम् |

स धा᳚रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.6.15.2}, {2.15.2}, {2.2.4.2}
789 सद्मे᳚व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे᳚ण॒ खान्य॑तृणन्न॒दीना᳚म् |

वृथा᳚सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.6.15.3}, {2.15.3}, {2.2.4.3}
790 स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या᳚ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ |

सं गोभि॒रश्वै᳚रसृज॒द्रथे᳚भिः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.6.15.4}, {2.15.4}, {2.2.4.4}
791 स ईं᳚ म॒हीं धुनि॒मेतो᳚ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति |

त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.6.15.5}, {2.15.5}, {2.2.4.5}
792 सोद᳚ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष |

अ॒ज॒वसो᳚ ज॒विनी᳚भिर्विवृ॒श्चन्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.6.16.1}, {2.15.6}, {2.2.4.6}
793 स वि॒द्वाँ अ॑पगो॒हं क॒नीना᳚मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् |

प्रति॑ श्रो॒णः स्था॒द्व्य१॑(अ॒)नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.6.16.2}, {2.15.7}, {2.2.4.7}
794 भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै᳚रत् |

रि॒णग्रोधां᳚सि कृ॒त्रिमा᳚ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.6.16.3}, {2.15.8}, {2.2.4.8}
795 स्वप्ने᳚ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं᳚ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः |

र॒म्भी चि॒दत्र॑ विविदे॒ हिर᳚ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.6.16.4}, {2.15.9}, {2.2.4.9}
796 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.16.5}, {2.15.10}, {2.2.4.10}
[86] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
797 प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे |

इन्द्र॑मजु॒र्यं ज॒रय᳚न्तमुक्षि॒तं स॒नाद्युवा᳚न॒मव॑से हवामहे ||{2.6.17.1}, {2.16.1}, {2.2.5.1}
798 यस्मा॒दिन्द्रा᳚द्बृह॒तः किं च॒नेमृ॒ते विश्वा᳚न्यस्मि॒न्सम्भृ॒ताधि॑ वी॒र्या᳚ |

ज॒ठरे॒ सोमं᳚ त॒न्वी॒३॑(ई॒) सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु᳚म् ||{2.6.17.2}, {2.16.2}, {2.2.5.2}
799 न क्षो॒णीभ्यां᳚ परि॒भ्वे᳚ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑ |

न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ||{2.6.17.3}, {2.16.3}, {2.2.5.3}
800 विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर᳚न्ति वृष॒भाय॒ सश्च॑ते |

वृषा᳚ यजस्व ह॒विषा᳚ वि॒दुष्ट॑रः॒ पिबे᳚न्द्र॒ सोमं᳚ वृष॒भेण॑ भा॒नुना᳚ ||{2.6.17.4}, {2.16.4}, {2.2.5.4}
801 वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना᳚य वृष॒भाय॒ पात॑वे |

वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं᳚ वृष॒भाय॑ सुष्वति ||{2.6.17.5}, {2.16.5}, {2.2.5.5}
802 वृषा᳚ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी᳚ वृष॒भाण्यायु॑धा |

वृष्णो॒ मद॑स्य वृषभ॒ त्वमी᳚शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ||{2.6.18.1}, {2.16.6}, {2.2.5.6}
803 प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः |

कु॒विन्नो᳚ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ||{2.6.18.2}, {2.16.7}, {2.2.5.7}
804 पु॒रा स॑म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी᳚ |

स॒कृत्सु ते᳚ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी᳚भि॒र्न वृष॑णो नसीमहि ||{2.6.18.3}, {2.16.8}, {2.2.5.8}
805 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.18.4}, {2.16.9}, {2.2.5.9}
[87] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-७) प्रथमादिसप्तर्षों जगती (८-९) अष्टमीनवम्योश्च त्रिष्टुप् छन्दसी ||
806 तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते |

विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी᳚वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ||{2.6.19.1}, {2.17.1}, {2.2.6.1}
807 स भू᳚तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा᳚नो महि॒मान॒माति॑रत् |

शूरो॒ यो यु॒त्सु त॒न्वं᳚ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुञ्चत ||{2.6.19.2}, {2.17.2}, {2.2.6.2}
808 अधा᳚कृणोः प्रथ॒मं वी॒र्यं᳚ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः |

र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॑(अ॒)क्पृथ॑क् ||{2.6.19.3}, {2.17.3}, {2.2.6.3}
809 अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने᳚शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत |

आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां᳚सि॒ दुधि॑ता॒ सम᳚व्ययत् ||{2.6.19.4}, {2.17.4}, {2.2.6.4}
810 स प्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ |

अधा᳚रयत्पृथि॒वीं वि॒श्वधा᳚यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ||{2.6.19.5}, {2.17.5}, {2.2.6.5}
811 सास्मा॒ अरं᳚ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ |

येना᳚ पृथि॒व्यां नि क्रिविं᳚ श॒यध्यै॒ वज्रे᳚ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ||{2.6.20.1}, {2.17.6}, {2.2.6.6}
812 अ॒मा॒जूरि॑व पि॒त्रोः सचा᳚ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भग᳚म् |

कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॑(ओ॒) येन॑ मा॒महः॑ ||{2.6.20.2}, {2.17.7}, {2.2.6.7}
813 भो॒जं त्वामि᳚न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां᳚सि॒ वाजा॑न् |

अ॒वि॒ड्ढी᳚न्द्र चि॒त्रया᳚ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ||{2.6.20.3}, {2.17.8}, {2.2.6.8}
814 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.20.4}, {2.17.9}, {2.2.6.9}
[88] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
815 प्रा॒ता रथो॒ नवो᳚ योजि॒ सस्नि॒श्चतु᳚र्युगस्त्रिक॒शः स॒प्तर॑श्मिः |

दशा᳚रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि᳚र्म॒तिभी॒ रंह्यो᳚ भूत् ||{2.6.21.1}, {2.18.1}, {2.2.7.1}
816 सास्मा॒ अरं᳚ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता᳚ |

अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ᳚ जनन्त॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा᳚ ||{2.6.21.2}, {2.18.2}, {2.2.7.2}
817 हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे᳚न |

मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री᳚रम॒न्यज॑मानासो अ॒न्ये ||{2.6.21.3}, {2.18.3}, {2.2.7.3}
818 आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा᳚नः |

आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ||{2.6.21.4}, {2.18.4}, {2.2.7.4}
819 आ विं᳚श॒त्या त्रिं॒शता᳚ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः |

आ प᳚ञ्चा॒शता᳚ सु॒रथे᳚भिरि॒न्द्रा ष॒ष्ट्या स॑प्त॒त्या सो᳚म॒पेय᳚म् ||{2.6.21.5}, {2.18.5}, {2.2.7.5}
820 आशी॒त्या न॑व॒त्या या᳚ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा᳚नः |

अ॒यं हि ते᳚ शु॒नहो᳚त्रेषु॒ सोम॒ इन्द्र॑ त्वा॒या परि॑षिक्तो॒ मदा᳚य ||{2.6.22.1}, {2.18.6}, {2.2.7.6}
821 मम॒ ब्रह्मे᳚न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी᳚ धु॒रि धि॑ष्वा॒ रथ॑स्य |

पु॒रु॒त्रा हि वि॒हव्यो᳚ ब॒भूथा॒स्मिञ्छू᳚र॒ सव॑ने मादयस्व ||{2.6.22.2}, {2.18.7}, {2.2.7.7}
822 न म॒ इन्द्रे᳚ण स॒ख्यं वि यो᳚षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत |

उप॒ ज्येष्ठे॒ वरू᳚थे॒ गभ॑स्तौ प्रा॒येप्रा᳚ये जिगी॒वांसः॑ स्याम ||{2.6.22.3}, {2.18.8}, {2.2.7.8}
823 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.22.4}, {2.18.9}, {2.2.7.9}
[89] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
824 अपा᳚य्य॒स्यान्ध॑सो॒ मदा᳚य॒ मनी᳚षिणः सुवा॒नस्य॒ प्रय॑सः |

यस्मि॒न्निन्द्रः॑ प्र॒दिवि॑ वावृधा॒न ओको᳚ द॒धे ब्र᳚ह्म॒ण्यन्त॑श्च॒ नरः॑ ||{2.6.23.1}, {2.19.1}, {2.2.8.1}
825 अ॒स्य म᳚न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो᳚ अर्णो॒वृतं॒ वि वृ॑श्चत् |

प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां᳚सि च न॒दीनां॒ चक्र॑मन्त ||{2.6.23.2}, {2.19.2}, {2.2.8.2}
826 स माहि॑न॒ इन्द्रो॒ अर्णो᳚ अ॒पां प्रैर॑यदहि॒हाच्छा᳚ समु॒द्रम् |

अज॑नय॒त्सूर्यं᳚ वि॒दद्गा अ॒क्तुनाह्नां᳚ व॒युना᳚नि साधत् ||{2.6.23.3}, {2.19.3}, {2.2.8.3}
827 सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो᳚ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम् |

स॒द्यो यो नृभ्यो᳚ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ ||{2.6.23.4}, {2.19.4}, {2.2.8.4}
828 स सु᳚न्व॒त इन्द्रः॒ सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या᳚य स्त॒वान् |

आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ||{2.6.23.5}, {2.19.5}, {2.2.8.5}
829 स र᳚न्धयत्स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा᳚य |

दिवो᳚दासाय नव॒तिं च॒ नवेन्द्रः॒ पुरो॒ व्यै᳚र॒च्छम्ब॑रस्य ||{2.6.24.1}, {2.19.6}, {2.2.8.6}
830 ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना᳚ वा॒जय᳚न्तः |

अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ||{2.6.24.2}, {2.19.7}, {2.2.8.7}
831 ए॒वा ते᳚ गृत्सम॒दाः शू᳚र॒ मन्मा᳚व॒स्यवो॒ न व॒युना᳚नि तक्षुः |

ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी᳚य॒ इष॒मूर्जं᳚ सुक्षि॒तिं सु॒म्नम॑श्युः ||{2.6.24.3}, {2.19.8}, {2.2.8.8}
832 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.24.4}, {2.19.9}, {2.2.8.9}
[90] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-२, ४-९) प्रथमाद्वितीययोर्च्चोश्चतुर्थ्यादितृचद्वयस्य च त्रिष्टुप् (३) तृतीयायाश्च विराड्रूपा छन्दसी ||
833 व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु णः॒ प्र भ॑रामहे वाज॒युर्न रथ᳚म् |

वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन् ||{2.6.25.1}, {2.20.1}, {2.2.9.1}
834 त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा᳚य॒तो अ॑भिष्टि॒पासि॒ जना॑न् |

त्वमि॒नो दा॒शुषो᳚ वरू॒तेत्थाधी᳚र॒भि यो नक्ष॑ति त्वा ||{2.6.25.2}, {2.20.2}, {2.2.9.2}
835 स नो॒ युवेन्द्रो᳚ जो॒हूत्रः॒ सखा᳚ शि॒वो न॒राम॑स्तु पा॒ता |

यः शंस᳚न्तं॒ यः श॑शमा॒नमू॒ती पच᳚न्तं च स्तु॒वन्तं᳚ च प्र॒णेष॑त् ||{2.6.25.3}, {2.20.3}, {2.2.9.3}
836 तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि᳚न्पु॒रा वा᳚वृ॒धुः शा᳚श॒दुश्च॑ |

स वस्वः॒ कामं᳚ पीपरदिया॒नो ब्र᳚ह्मण्य॒तो नूत॑नस्या॒योः ||{2.6.25.4}, {2.20.4}, {2.2.9.4}
837 सो अङ्गि॑रसामु॒चथा᳚ जुजु॒ष्वान्ब्रह्मा᳚ तूतो॒दिन्द्रो᳚ गा॒तुमि॒ष्णन् |

मु॒ष्णन्नु॒षसः॒ सूर्ये᳚ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ||{2.6.25.5}, {2.20.5}, {2.2.9.5}
838 स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः |

अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो᳚ भरद्दा॒सस्य॑ स्व॒धावा॑न् ||{2.6.26.1}, {2.20.6}, {2.2.9.6}
839 स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो᳚नीः पुरंद॒रो दासी᳚रैरय॒द्वि |

अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ||{2.6.26.2}, {2.20.7}, {2.2.9.7}
840 तस्मै᳚ तव॒स्य१॑(अ॒)मनु॑ दायि स॒त्रेन्द्रा᳚य दे॒वेभि॒रर्ण॑सातौ |

प्रति॒ यद॑स्य॒ वज्रं᳚ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता᳚रीत् ||{2.6.26.3}, {2.20.8}, {2.2.9.8}
841 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.26.4}, {2.20.9}, {2.2.9.9}
[91] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्च! जगती (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
842 वि॒श्व॒जिते᳚ धन॒जिते᳚ स्व॒र्जिते᳚ सत्रा॒जिते᳚ नृ॒जित॑ उर्वरा॒जिते᳚ |

अ॒श्व॒जिते᳚ गो॒जिते᳚ अ॒ब्जिते᳚ भ॒रेन्द्रा᳚य॒ सोमं᳚ यज॒ताय॑ हर्य॒तम् ||{2.6.27.1}, {2.21.1}, {2.2.10.1}
843 अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑ वन्व॒तेऽषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ |

तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी᳚तवे सत्रा॒साहे॒ नम॒ इन्द्रा᳚य वोचत ||{2.6.27.2}, {2.21.2}, {2.2.10.2}
844 स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः |

वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा᳚रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या᳚ ||{2.6.27.3}, {2.21.3}, {2.2.10.3}
845 अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग᳚म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः |

र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ||{2.6.27.4}, {2.21.4}, {2.2.10.4}
846 य॒ज्ञेन॑ गा॒तुम॒प्तुरो᳚ विविद्रिरे॒ धियो᳚ हिन्वा॒ना उ॒शिजो᳚ मनी॒षिणः॑ |

अ॒भि॒स्वरा᳚ नि॒षदा॒ गा अ॑व॒स्यव॒ इन्द्रे᳚ हिन्वा॒ना द्रवि॑णान्याशत ||{2.6.27.5}, {2.21.5}, {2.2.10.5}
847 इन्द्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे |

पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्ना᳚म् ||{2.6.27.6}, {2.21.6}, {2.2.10.6}
[92] (१-४) चतुरृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१) प्रथमर्च अष्टिः (२-४) द्वितीयादितृचस्य चातिशक्वरी (४) चतुर्थ्या अष्टिआ छन्दसी ||
848 त्रिक॑द्रुकेषु महि॒षो यवा᳚शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् |

स ईं᳚ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{2.6.28.1}, {2.22.1}, {2.2.11.1}
849 अध॒ त्विषी᳚माँ अ॒भ्योज॑सा॒ क्रिविं᳚ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा᳚वृधे |

अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{2.6.28.2}, {2.22.2}, {2.2.11.2}
850 सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः᳚ सास॒हिर्मृधो॒ विच॑र्षणिः |

दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{2.6.28.3}, {2.22.3}, {2.2.11.3}
851 तव॒ त्यन्नर्यं᳚ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं᳚ कृ॒तम् |

यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं᳚ रि॒णन्न॒पः |

भुव॒द्विश्व॑म॒भ्यादे᳚व॒मोज॑सा वि॒दादूर्जं᳚ श॒तक्र॑तुर्वि॒दादिष᳚म् ||{2.6.28.4}, {2.22.4}, {2.2.11.4}
[93] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१, ५, ९, ११, १७, १९) प्रथमापञ्चमीनवम्येकादशीसप्तदश्येकोनविंश्यचां ब्रह्मणस्पतिः (२४, ६-८, १०, १२-१६, १८) द्वितीयादिषष्ठ्यादितृचयोर्दशम्या द्वादश्यादिपञ्चानामष्टादश्याश्च बृहस्पतिदेवते | (१-१४, १६-१८) प्रथमादिचतुर्दशम् षोडश्यादितृचस्य च जगती (१५, १९) पञ्चदश्येकोनविंश्योश्च त्रिष्टुप् छन्दसी ||
852 ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{2.6.29.1}, {2.23.1}, {2.3.1.1}
853 दे॒वाश्चि॑त्ते असुर्य॒ प्रचे᳚तसो॒ बृह॑स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः |

उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे᳚षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ||{2.6.29.2}, {2.23.2}, {2.3.1.2}
854 आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि |

बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विद᳚म् ||{2.6.29.3}, {2.23.3}, {2.3.1.3}
855 सु॒नी॒तिभि᳚र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो᳚ अश्नवत् |

ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते᳚ महित्व॒नम् ||{2.6.29.4}, {2.23.4}, {2.3.1.4}
856 न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा᳚तयस्तितिरु॒र्न द्व॑या॒विनः॑ |

विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा᳚धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ||{2.6.29.5}, {2.23.5}, {2.3.1.5}
857 त्वं नो᳚ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव᳚ व्र॒ताय॑ म॒तिभि॑र्जरामहे |

बृह॑स्पते॒ यो नो᳚ अ॒भि ह्वरो᳚ द॒धे स्वा तं म᳚र्मर्तु दु॒च्छुना॒ हर॑स्वती ||{2.6.30.1}, {2.23.6}, {2.3.1.6}
858 उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ |

बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो᳚ अ॒स्यै दे॒ववी᳚तये कृधि ||{2.6.30.2}, {2.23.7}, {2.3.1.7}
859 त्रा॒तारं᳚ त्वा त॒नूनां᳚ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |

बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ||{2.6.30.3}, {2.23.8}, {2.3.1.8}
860 त्वया᳚ व॒यं सु॒वृधा᳚ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि |

या नो᳚ दू॒रे त॒ळितो॒ या अरा᳚तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता अ॑न॒प्नसः॑ ||{2.6.30.4}, {2.23.9}, {2.3.1.9}
861 त्वया᳚ व॒यमु॑त्त॒मं धी᳚महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा |

मा नो᳚ दुः॒शंसो᳚ अभिदि॒प्सुरी᳚शत॒ प्र सु॒शंसा᳚ म॒तिभि॑स्तारिषीमहि ||{2.6.30.5}, {2.23.10}, {2.3.1.10}
862 अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः |

असि॑ स॒त्य ऋ॑ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी᳚ळुह॒र्षिणः॑ ||{2.6.31.1}, {2.23.11}, {2.3.1.11}
863 अदे᳚वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां᳚सति |

बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ||{2.6.31.2}, {2.23.12}, {2.3.1.12}
864 भरे᳚षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे᳚षु॒ सनि॑ता॒ धनं᳚धनम् |

विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॑(ओ॒) मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ᳚ इव ||{2.6.31.3}, {2.23.13}, {2.3.1.13}
865 तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा᳚ नि॒दे द॑धि॒रे दृ॒ष्टवी᳚र्यम् |

आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्य१॑(अ॒) अंबृह॑स्पते॒ वि प॑रि॒रापो᳚ अर्दय ||{2.6.31.4}, {2.23.14}, {2.3.1.14}
866 बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा᳚द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु |

यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ||{2.6.31.5}, {2.23.15}, {2.3.1.15}
867 मा नः॑ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो᳚ रि॒पवोऽन्ने᳚षु जागृ॒धुः |

आ दे॒वाना॒मोह॑ते॒ वि व्रयो᳚ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो᳚ विदुः ||{2.6.32.1}, {2.23.16}, {2.3.1.16}
868 विश्वे᳚भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्नः॑साम्नः क॒विः |

स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ||{2.6.32.2}, {2.23.17}, {2.3.1.17}
869 तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां᳚ गो॒त्रमु॒दसृ॑जो॒ यद᳚ङ्गिरः |

इन्द्रे᳚ण यु॒जा तम॑सा॒ परी᳚वृतं॒ बृह॑स्पते॒ निर॒पामौ᳚ब्जो अर्ण॒वम् ||{2.6.32.3}, {2.23.18}, {2.3.1.18}
870 ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |

विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.6.32.4}, {2.23.19}, {2.3.1.19}
[94] (१-१६) षोळशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१, १०) प्रथम! दशम्याश्च बृहस्पतिः (२-९, ११, १३-१६) द्वितीयाद्यष्टानामेकादश्यास्त्रयोदश्यादिचतसृणाञ्च ब्रह्मणस्पतिः (१२) द्वादश्याश्चेन्द्राब्रह्मणस्पती देवताः | (१-११, १३-१५) प्रथमायेकादशों त्रयोदश्यादितृचस्य च जगती (१२, १६) द्वादशीषोडश्योश्च त्रिष्टुप् छन्दसी ||
871 सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा |

यथा᳚ नो मी॒ढ्वान्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो᳚ म॒तिम् ||{2.7.1.1}, {2.24.1}, {2.3.2.1}
872 यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि |

प्राच्या᳚वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ||{2.7.1.2}, {2.24.2}, {2.3.2.2}
873 तद्दे॒वानां᳚ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्त वीळि॒ता |

उद्गा आ᳚ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू᳚ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ||{2.7.1.3}, {2.24.3}, {2.3.2.3}
874 अश्मा᳚स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् |

तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् ||{2.7.1.4}, {2.24.4}, {2.3.2.4}
875 सना॒ ता का चि॒द्भुव॑ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः |

अय॑तन्ता चरतो अ॒न्यद᳚न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ||{2.7.1.5}, {2.24.5}, {2.3.2.5}
876 अ॒भि॒नक्ष᳚न्तो अ॒भि ये तमा᳚न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा᳚ हि॒तम् |

ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी᳚युरा॒विश᳚म् ||{2.7.2.1}, {2.24.6}, {2.3.2.6}
877 ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो᳚ म॒हस्प॒थः |

ते बा॒हुभ्यां᳚ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो अ॒स्त्यर॑णो ज॒हुर्हि तम् ||{2.7.2.2}, {2.24.7}, {2.3.2.7}
878 ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना |

तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ||{2.7.2.3}, {2.24.8}, {2.3.2.8}
879 स सं᳚न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ |

चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा᳚ ||{2.7.2.4}, {2.24.9}, {2.3.2.9}
880 वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना᳚वतो॒ बृह॒स्पतेः᳚ सुवि॒दत्रा᳚णि॒ राध्या᳚ |

इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना᳚ उ॒भये᳚ भुञ्ज॒ते विशः॑ ||{2.7.2.5}, {2.24.10}, {2.3.2.10}
881 योऽव॑रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ |

स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ||{2.7.3.1}, {2.24.11}, {2.3.2.11}
882 विश्वं᳚ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा᳚म् |

अच्छे᳚न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे᳚व वा॒जिना᳚ जिगातम् ||{2.7.3.2}, {2.24.12}, {2.3.2.12}
883 उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ |

वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा᳚द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ||{2.7.3.3}, {2.24.13}, {2.3.2.13}
884 ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः |

यो गा उ॒दाज॒त्स दि॒वे वि चा᳚भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ||{2.7.3.4}, {2.24.14}, {2.3.2.14}
885 ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |

वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव᳚म् ||{2.7.3.5}, {2.24.15}, {2.3.2.15}
886 ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |

विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.7.3.6}, {2.24.16}, {2.3.2.16}
[95] (१-५) पञ्चर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | ब्रह्मणस्पतिर्देवता | जगती छन्दः ||
887 इन्धा᳚नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद्रा॒तह᳚व्य॒ इत् |

जा॒तेन॑ जा॒तमति॒ स प्र स᳚र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.7.4.1}, {2.25.1}, {2.3.3.1}
888 वी॒रेभि᳚र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी᳚ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना᳚ |

तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.7.4.2}, {2.25.2}, {2.3.3.2}
889 सिन्धु॒र्न क्षोदः॒ शिमी᳚वाँ ऋघाय॒तो वृषे᳚व॒ वध्रीँ᳚र॒भि व॒ष्ट्योज॑सा |

अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.7.4.3}, {2.25.3}, {2.3.3.3}
890 तस्मा᳚ अर्षन्ति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति |

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.7.4.4}, {2.25.4}, {2.3.3.4}
891 तस्मा॒ इद्विश्वे᳚ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ |

दे॒वानां᳚ सु॒म्ने सु॒भगः॒ स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.7.4.5}, {2.25.5}, {2.3.3.5}
[96] (१-४) चतुरृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | ब्रह्मणस्पतिर्देवता | जगती छन्दः ||
892 ऋ॒जुरिच्छंसो᳚ वनवद्वनुष्य॒तो दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |

सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ||{2.7.5.1}, {2.26.1}, {2.3.4.1}
893 यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये᳚ |

ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ||{2.7.5.2}, {2.26.2}, {2.3.4.2}
894 स इज्जने᳚न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभिः॑ |

दे॒वानां॒ यः पि॒तर॑मा॒विवा᳚सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ||{2.7.5.3}, {2.26.3}, {2.3.4.3}
895 यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ |

उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ||{2.7.5.4}, {2.26.4}, {2.3.4.4}
[97] (१-१७) सप्तदशर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कूर्मो वा ऋषिः | आदित्या देवताः | त्रिष्टुप् छन्दः ||
896 इ॒मा गिर॑ आदि॒त्येभ्यो᳚ घृ॒तस्नूः᳚ स॒नाद्राज॑भ्यो जु॒ह्वा᳚ जुहोमि |

शृ॒णोतु॑ मि॒त्रो अ᳚र्य॒मा भगो᳚ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ||{2.7.6.1}, {2.27.1}, {2.3.5.1}
897 इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ᳚र्य॒मा वरु॑णो जुषन्त |

आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ||{2.7.6.2}, {2.27.2}, {2.3.5.2}
898 त आ᳚दि॒त्यास॑ उ॒रवो᳚ गभी॒रा अद॑ब्धासो॒ दिप्स᳚न्तो भूर्य॒क्षाः |

अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ||{2.7.6.3}, {2.27.3}, {2.3.5.3}
899 धा॒रय᳚न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः |

दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा᳚न॒श्चय॑माना ऋ॒णानि॑ ||{2.7.6.4}, {2.27.4}, {2.3.5.4}
900 वि॒द्यामा᳚दित्या॒ अव॑सो वो अ॒स्य यद᳚र्यमन्भ॒य आ चि᳚न्मयो॒भु |

यु॒ष्माकं᳚ मित्रावरुणा॒ प्रणी᳚तौ॒ परि॒ श्वभ्रे᳚व दुरि॒तानि॑ वृज्याम् ||{2.7.6.5}, {2.27.5}, {2.3.5.5}
901 सु॒गो हि वो᳚ अर्यमन्मित्र॒ पन्था᳚ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ |

तेना᳚दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑ ||{2.7.7.1}, {2.27.6}, {2.3.5.6}
902 पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां᳚स्यर्य॒मा सु॒गेभिः॑ |

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ||{2.7.7.2}, {2.27.7}, {2.3.5.7}
903 ति॒स्रो भूमी᳚र्धारय॒न्त्रीँरु॒त द्यून्त्रीणि᳚ व्र॒ता वि॒दथे᳚ अ॒न्तरे᳚षाम् |

ऋ॒तेना᳚दित्या॒ महि॑ वो महि॒त्वं तद᳚र्यमन्वरुण मित्र॒ चारु॑ ||{2.7.7.3}, {2.27.8}, {2.3.5.8}
904 त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः |

अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा᳚ ऋ॒जवे॒ मर्त्या᳚य ||{2.7.7.4}, {2.27.9}, {2.3.5.9}
905 त्वं विश्वे᳚षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः᳚ |

श॒तं नो᳚ रास्व श॒रदो᳚ वि॒चक्षे॒ऽश्यामायूं᳚षि॒ सुधि॑तानि॒ पूर्वा᳚ ||{2.7.7.5}, {2.27.10}, {2.3.5.10}
906 न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा |

पा॒क्या᳚ चिद्वसवो धी॒र्या᳚ चिद्यु॒ष्मानी᳚तो॒ अभ॑यं॒ ज्योति॑रश्याम् ||{2.7.8.1}, {2.27.11}, {2.3.5.11}
907 यो राज॑भ्य ऋत॒निभ्यो᳚ द॒दाश॒ यं व॒र्धय᳚न्ति पु॒ष्टय॑श्च॒ नित्याः᳚ |

स रे॒वान्या᳚ति प्रथ॒मो रथे᳚न वसु॒दावा᳚ वि॒दथे᳚षु प्रश॒स्तः ||{2.7.8.2}, {2.27.12}, {2.3.5.12}
908 शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ |

नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ᳚दि॒त्यानां॒ भव॑ति॒ प्रणी᳚तौ ||{2.7.8.3}, {2.27.13}, {2.3.5.13}
909 अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो᳚ व॒यं च॑कृ॒मा कच्चि॒दागः॑ |

उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो᳚ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः ||{2.7.8.4}, {2.27.14}, {2.3.5.14}
910 उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् |

उ॒भा क्षया᳚वा॒जय᳚न्याति पृ॒त्सूभावर्धौ᳚ भवतः सा॒धू अ॑स्मै ||{2.7.8.5}, {2.27.15}, {2.3.5.15}
911 या वो᳚ मा॒या अ॑भि॒द्रुहे᳚ यजत्राः॒ पाशा᳚ आदित्या रि॒पवे॒ विचृ॑त्ताः |

अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म᳚न्स्याम ||{2.7.8.6}, {2.27.16}, {2.3.5.16}
912 माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |

मा रा॒यो रा᳚जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.7.8.7}, {2.27.17}, {2.3.5.17}
[98] (१-११) एकादशर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कूर्मो वा ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
913 इ॒दं क॒वेरा᳚दि॒त्यस्य॑ स्व॒राजो॒ विश्वा᳚नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना |

अति॒ यो म॒न्द्रो य॒जथा᳚य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः᳚ ||{2.7.9.1}, {2.28.1}, {2.3.6.1}
914 तव᳚ व्र॒ते सु॒भगा᳚सः स्याम स्वा॒ध्यो᳚ वरुण तुष्टु॒वांसः॑ |

उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ||{2.7.9.2}, {2.28.2}, {2.3.6.2}
915 तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म᳚न्नुरु॒शंस॑स्य वरुण प्रणेतः |

यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या᳚य देवाः ||{2.7.9.3}, {2.28.3}, {2.3.6.3}
916 प्र सी᳚मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति |

न श्रा᳚म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ||{2.7.9.4}, {2.28.4}, {2.3.6.4}
917 वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ |

मा तन्तु॑श्छेदि॒ वय॑तो॒ धियं᳚ मे॒ मा मात्रा᳚ शार्य॒पसः॑ पु॒र ऋ॒तोः ||{2.7.9.5}, {2.28.5}, {2.3.6.5}
918 अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय |

दामे᳚व व॒त्साद्वि मु॑मु॒ग्ध्यंहो᳚ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे᳚ ||{2.7.10.1}, {2.28.6}, {2.3.6.6}
919 मा नो᳚ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ |

मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे᳚ नः ||{2.7.10.2}, {2.28.7}, {2.3.6.7}
920 नमः॑ पु॒रा ते᳚ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम |

त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ||{2.7.10.3}, {2.28.8}, {2.3.6.8}
921 पर॑ ऋ॒णा सा᳚वी॒रध॒ मत्कृ॑तानि॒ माहं रा᳚जन्न॒न्यकृ॑तेन भोजम् |

अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो᳚ जी॒वान्व॑रुण॒ तासु॑ शाधि ||{2.7.10.4}, {2.28.9}, {2.3.6.9}
922 यो मे᳚ राज॒न्युज्यो᳚ वा॒ सखा᳚ वा॒ स्वप्ने᳚ भ॒यं भी॒रवे॒ मह्य॒माह॑ |

स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको᳚ वा॒ त्वं तस्मा᳚द्वरुण पाह्य॒स्मान् ||{2.7.10.5}, {2.28.10}, {2.3.6.10}
923 माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |

मा रा॒यो रा᳚जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.7.10.6}, {2.28.11}, {2.3.6.11}
[99] (१-७) सप्तर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कर्मो वा ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
924 धृत᳚व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ |

शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा᳚ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ||{2.7.11.1}, {2.29.1}, {2.3.7.1}
925 यू॒यं दे᳚वाः॒ प्रम॑तिर्यू॒यमोजो᳚ यू॒यं द्वेषां᳚सि सनु॒तर्यु॑योत |

अ॒भि॒क्ष॒त्तारो᳚ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ||{2.7.11.2}, {2.29.2}, {2.3.7.2}
926 किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने᳚न वसव॒ आप्ये᳚न |

यू॒यं नो᳚ मित्रावरुणादिते च स्व॒स्तिमि᳚न्द्रामरुतो दधात ||{2.7.11.3}, {2.29.3}, {2.3.7.3}
927 ह॒ये दे᳚वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य᳚म् |

मा वो॒ रथो᳚ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ||{2.7.11.4}, {2.29.4}, {2.3.7.4}
928 प्र व॒ एको᳚ मिमय॒ भूर्यागो॒ यन्मा᳚ पि॒तेव॑ कित॒वं श॑शा॒स |

आ॒रे पाशा᳚ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ||{2.7.11.5}, {2.29.5}, {2.3.7.5}
929 अ॒र्वाञ्चो᳚ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् |

त्राध्वं᳚ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं᳚ क॒र्ताद॑व॒पदो᳚ यजत्राः ||{2.7.11.6}, {2.29.6}, {2.3.7.6}
930 माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |

मा रा॒यो रा᳚जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.7.11.7}, {2.29.7}, {2.3.7.7}
[100] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-५, ७, ८, १०) प्रथमादिपञ्चर्चाम् सप्तम्या अष्टम्या उत्तरार्धचर्स- य दशम्याश्चेन्द्रः (६) षष्ठ्या इन्द्रासोमौ (८) अष्टम्या पूर्वाधर्च य सरस्वती (९) नवम्या बृहस्पतिः (११) | एकादश्याश्च मरुतो देवताः | (१-१०) प्रथमादिदशों त्रिष्टुप् (११) एकादश्याश्च जगती छन्दसी ||
931 ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा᳚याहि॒घ्ने न र॑मन्त॒ आपः॑ |

अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ||{2.7.12.1}, {2.30.1}, {2.3.8.1}
932 यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच |

प॒थो रद᳚न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ᳚म् ||{2.7.12.2}, {2.30.2}, {2.3.8.2}
933 ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा᳚ वृ॒त्राय॒ प्र व॒धं ज॑भार |

मिहं॒ वसा᳚न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिन्द्रः॑ ||{2.7.12.3}, {2.30.3}, {2.3.8.3}
934 बृह॑स्पते॒ तपु॒षाश्ने᳚व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् |

यथा᳚ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ||{2.7.12.4}, {2.30.4}, {2.3.8.4}
935 अव॑ क्षिप दि॒वो अश्मा᳚नमु॒च्चा येन॒ शत्रुं᳚ मन्दसा॒नो नि॒जूर्वाः᳚ |

तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे᳚र॒स्माँ अ॒र्धं कृ॑णुतादिन्द्र॒ गोना᳚म् ||{2.7.12.5}, {2.30.5}, {2.3.8.5}
936 प्र हि क्रतुं᳚ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ |

इन्द्रा᳚सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे᳚ कृणुतमु लो॒कम् ||{2.7.13.1}, {2.30.6}, {2.3.8.6}
937 न मा᳚ तम॒न्न श्र॑म॒न्नोत त᳚न्द्र॒न्न वो᳚चाम॒ मा सु॑नो॒तेति॒ सोम᳚म् |

यो मे᳚ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा᳚ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ||{2.7.13.2}, {2.30.7}, {2.3.8.7}
938 सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे᳚षि॒ शत्रू॑न् |

त्यं चि॒च्छर्ध᳚न्तं तविषी॒यमा᳚ण॒मिन्द्रो᳚ हन्ति वृष॒भं शण्डि॑कानाम् ||{2.7.13.3}, {2.30.8}, {2.3.8.8}
939 यो नः॒ सनु॑त्य उ॒त वा᳚ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य |

बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू᳚न्द्रु॒हे रीष᳚न्तं॒ परि॑ धेहि राजन् ||{2.7.13.4}, {2.30.9}, {2.3.8.9}
940 अ॒स्माके᳚भिः॒ सत्व॑भिः शूर॒ शूरै᳚र्वी॒र्या᳚ कृधि॒ यानि॑ ते॒ कर्त्वा᳚नि |

ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू᳚नि ||{2.7.13.5}, {2.30.10}, {2.3.8.10}
941 तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन᳚म् |

यथा᳚ र॒यिं सर्व॑वीरं॒ नशा᳚महा अपत्य॒साचं॒ श्रुत्यं᳚ दि॒वेदि॑वे ||{2.7.13.6}, {2.30.11}, {2.3.8.11}
[101] (१-७) सप्तर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | विश्वे देवा देवताः | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
942 अ॒स्माकं᳚ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा᳚ |

प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी᳚वन्तो वन॒र्षदः॑ ||{2.7.14.1}, {2.31.1}, {2.3.9.1}
943 अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं᳚ देवासो अ॒भि वि॒क्षु वा᳚ज॒युम् |

यदा॒शवः॒ पद्या᳚भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभिः॑ ||{2.7.14.2}, {2.31.2}, {2.3.9.2}
944 उ॒त स्य न॒ इन्द्रो᳚ वि॒श्वच॑र्षणिर्दि॒वः शर्धे᳚न॒ मारु॑तेन सु॒क्रतुः॑ |

अनु॒ नु स्था᳚त्यवृ॒काभि॑रू॒तिभी॒ रथं᳚ म॒हे स॒नये॒ वाज॑सातये ||{2.7.14.3}, {2.31.3}, {2.3.9.3}
945 उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा᳚ जूजुव॒द्रथ᳚म् |

इळा॒ भगो᳚ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं᳚धिर॒श्विना॒वधा॒ पती᳚ ||{2.7.14.4}, {2.31.4}, {2.3.9.4}
946 उ॒त त्ये दे॒वी सु॒भगे᳚ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा᳚ |

स्तु॒षे यद्वां᳚ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे᳚ ||{2.7.14.5}, {2.31.5}, {2.3.9.5}
947 उ॒त वः॒ शंस॑मु॒शिजा᳚मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽज एक॑पादु॒त |

त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो᳚ दधे॒ऽपां नपा᳚दाशु॒हेमा᳚ धि॒या शमि॑ ||{2.7.14.6}, {2.31.6}, {2.3.9.6}
948 ए॒ता वो᳚ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सम् |

श्र॒व॒स्यवो॒ वाजं᳚ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः ||{2.7.14.7}, {2.31.7}, {2.3.9.7}
[102] (१-८) अष्टर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथम! द्यावापृथिव्यौ (२-३) द्वितीयातृतीययोरिन्द्रस्त्वष्टा वा (४-५) चतुर्थीपञ्चम्यो राका (६-७) षष्ठीसप्तम्योः सिनीवाली (८) अष्टम्याश्च लिङ्गोक्ता देवताः | (१-५) प्रथमादिपञ्चर्चाम् जगती (६-८) षष्ठ्यादितृचस्य चानुष्टुप्, छन्दसी ||
949 अ॒स्य मे᳚ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा᳚सतः |

ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां᳚ म॒हो द॑धे ||{2.7.15.1}, {2.32.1}, {2.3.10.1}
950 मा नो॒ गुह्या॒ रिप॑ आ॒योरह᳚न्दभ॒न्मा न॑ आ॒भ्यो री᳚रधो दु॒च्छुना᳚भ्यः |

मा नो॒ वि यौः᳚ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे᳚महे ||{2.7.15.2}, {2.32.2}, {2.3.10.2}
951 अहे᳚ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा᳚नां धे॒नुं पि॒प्युषी᳚मस॒श्चत᳚म् |

पद्या᳚भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा᳚ ||{2.7.15.3}, {2.32.3}, {2.3.10.3}
952 रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ |

सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्य᳚म् ||{2.7.15.4}, {2.32.4}, {2.3.10.4}
953 यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि |

ताभि᳚र्नो अ॒द्य सु॒मना᳚ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ||{2.7.15.5}, {2.32.5}, {2.3.10.5}
954 सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ |

जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ||{2.7.15.6}, {2.32.6}, {2.3.10.6}
955 या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री |

तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ||{2.7.15.7}, {2.32.7}, {2.3.10.7}
956 या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती |

इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ||{2.7.15.8}, {2.32.8}, {2.3.10.8}
[103] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | रुद्रो देवता | त्रिष्टुप् छन्दः ||
957 आ ते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो᳚ युयोथाः |

अ॒भि नो᳚ वी॒रो अर्व॑ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभिः॑ ||{2.7.16.1}, {2.33.1}, {2.4.1.1}
958 त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा᳚ अशीय भेष॒जेभिः॑ |

व्य१॑(अ॒)स्मद्द्वेषो᳚ वित॒रं व्यंहो॒ व्यमी᳚वाश्चातयस्वा॒ विषू᳚चीः ||{2.7.16.2}, {2.33.2}, {2.4.1.2}
959 श्रेष्ठो᳚ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां᳚ वज्रबाहो |

पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा᳚ अ॒भी᳚ती॒ रप॑सो युयोधि ||{2.7.16.3}, {2.33.3}, {2.4.1.3}
960 मा त्वा᳚ रुद्र चुक्रुधामा॒ नमो᳚भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू᳚ती |

उन्नो᳚ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां᳚ शृणोमि ||{2.7.16.4}, {2.33.4}, {2.4.1.4}
961 हवी᳚मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि॑षीय |

ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो᳚ अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ||{2.7.16.5}, {2.33.5}, {2.4.1.5}
962 उन्मा᳚ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी᳚यसा॒ वय॑सा॒ नाध॑मानम् |

घृणी᳚व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ||{2.7.17.1}, {2.33.6}, {2.4.1.6}
963 क्व१॑(अ॒) स्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला᳚षः |

अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ||{2.7.17.2}, {2.33.7}, {2.4.1.7}
964 प्र ब॒भ्रवे᳚ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी᳚रयामि |

न॒म॒स्या क॑ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ||{2.7.17.3}, {2.33.8}, {2.4.1.8}
965 स्थि॒रेभि॒रङ्गैः᳚ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर᳚ण्यैः |

ईशा᳚नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य᳚म् ||{2.7.17.4}, {2.33.9}, {2.4.1.9}
966 अर्ह᳚न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह᳚न्नि॒ष्कं य॑ज॒तं वि॒श्वरू᳚पम् |

अर्ह᳚न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी᳚यो रुद्र॒ त्वद॑स्ति ||{2.7.17.5}, {2.33.10}, {2.4.1.10}
967 स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् |

मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा᳚नो॒ऽन्यं ते᳚ अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ||{2.7.18.1}, {2.33.11}, {2.4.1.11}
968 कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त᳚म् |

भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ||{2.7.18.2}, {2.33.12}, {2.4.1.12}
969 या वो᳚ भेष॒जा म॑रुतः॒ शुची᳚नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु |

यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ||{2.7.18.3}, {2.33.13}, {2.4.1.13}
970 परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा᳚त् |

अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ||{2.7.18.4}, {2.33.14}, {2.4.1.14}
971 ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ॑णी॒षे न हंसि॑ |

ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.7.18.5}, {2.33.15}, {2.4.1.15}
[104] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | मरुतो देवताः | (१-१४) प्रथमादिचतुदर्श ! जगती (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
972 धा॒रा॒व॒रा म॒रुतो᳚ धृ॒ष्ण्वो᳚जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ |

अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धम᳚न्तो॒ अप॒ गा अ॑वृण्वत ||{2.7.19.1}, {2.34.1}, {2.4.2.1}
973 द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॑(अ॒)भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ |

रु॒द्रो यद्वो᳚ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः᳚ शु॒क्र ऊध॑नि ||{2.7.19.2}, {2.34.2}, {2.4.2.2}
974 उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ᳚ इवा॒जिषु॑ न॒दस्य॒ कर्णै᳚स्तुरयन्त आ॒शुभिः॑ |

हिर᳚ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या᳚थ॒ पृष॑तीभिः समन्यवः ||{2.7.19.3}, {2.34.3}, {2.4.2.3}
975 पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा᳚नवः |

पृष॑दश्वासो अनव॒भ्ररा᳚धस ऋजि॒प्यासो॒ न व॒युने᳚षु धू॒र्षदः॑ ||{2.7.19.4}, {2.34.4}, {2.4.2.4}
976 इन्ध᳚न्वभिर्धे॒नुभी᳚ र॒प्शदू᳚धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः |

आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा᳚य मरुतः समन्यवः ||{2.7.19.5}, {2.34.5}, {2.4.2.5}
977 आ नो॒ ब्रह्मा᳚णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गन्तन |

अश्वा᳚मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं᳚ जरि॒त्रे वाज॑पेशसम् ||{2.7.20.1}, {2.34.6}, {2.4.2.6}
978 तं नो᳚ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे |

इषं᳚ स्तो॒तृभ्यो᳚ वृ॒जने᳚षु का॒रवे᳚ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ||{2.7.20.2}, {2.34.7}, {2.4.2.7}
979 यद्यु॒ञ्जते᳚ म॒रुतो᳚ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे᳚षु॒ भग॒ आ सु॒दान॑वः |

धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना᳚य रा॒तह॑विषे म॒हीमिष᳚म् ||{2.7.20.3}, {2.34.8}, {2.4.2.8}
980 यो नो᳚ मरुतो वृ॒कता᳚ति॒ मर्त्यो᳚ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः |

व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो᳚ हन्तना॒ वधः॑ ||{2.7.20.4}, {2.34.9}, {2.4.2.9}
981 चि॒त्रं तद्वो᳚ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो᳚ दु॒हुः |

यद्वा᳚ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा᳚य जुर॒ताम॑दाभ्याः ||{2.7.20.5}, {2.34.10}, {2.4.2.10}
982 तान्वो᳚ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो᳚रे॒षस्य॑ प्रभृ॒थे ह॑वामहे |

हिर᳚ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्तः॒ शंस्यं॒ राध॑ ईमहे ||{2.7.21.1}, {2.34.11}, {2.4.2.11}
983 ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू᳚हिरे॒ ते नो᳚ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु |

उ॒षा न रा॒मीर॑रु॒णैरपो᳚र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ᳚र्णसा ||{2.7.21.2}, {2.34.12}, {2.4.2.12}
984 ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः |

नि॒मेघ॑माना॒ अत्ये᳚न॒ पाज॑सा सुश्च॒न्द्रं वर्णं᳚ दधिरे सु॒पेश॑सम् ||{2.7.21.3}, {2.34.13}, {2.4.2.13}
985 ताँ इ॑या॒नो महि॒ वरू᳚थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि |

त्रि॒तो न यान्पञ्च॒ होतॄ᳚न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ||{2.7.21.4}, {2.34.14}, {2.4.2.14}
986 यया᳚ र॒ध्रं पा॒रय॒थात्यंहो॒ यया᳚ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार᳚म् |

अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ||{2.7.21.5}, {2.34.15}, {2.4.2.15}
[105] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अपां नपात् देवता | त्रिष्टुप् छन्दः ||
987 उपे᳚मसृक्षि वाज॒युर्व॑च॒स्यां चनो᳚ दधीत ना॒द्यो गिरो᳚ मे |

अ॒पां नपा᳚दाशु॒हेमा᳚ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ||{2.7.22.1}, {2.35.1}, {2.4.3.1}
988 इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं᳚ वोचेम कु॒विद॑स्य॒ वेद॑त् |

अ॒पां नपा᳚दसु॒र्य॑स्य म॒ह्ना विश्वा᳚न्य॒र्यो भुव॑ना जजान ||{2.7.22.2}, {2.35.2}, {2.4.3.2}
989 सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति |

तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा᳚तं॒ परि॑ तस्थु॒रापः॑ ||{2.7.22.3}, {2.35.3}, {2.4.3.3}
990 तमस्मे᳚रा युव॒तयो॒ युवा᳚नं मर्मृ॒ज्यमा᳚नाः॒ परि॑ य॒न्त्यापः॑ |

स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया᳚नि॒ध्मो घृ॒तनि᳚र्णिग॒प्सु ||{2.7.22.4}, {2.35.4}, {2.4.3.4}
991 अ॒स्मै ति॒स्रो अ᳚व्य॒थ्याय॒ नारी᳚र्दे॒वाय॑ दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |

कृता᳚ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं᳚ धयति पूर्व॒सूना᳚म् ||{2.7.22.5}, {2.35.5}, {2.4.3.5}
992 अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः स॒म्पृचः॑ पाहि सू॒रीन् |

आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा᳚तयो॒ वि न॑श॒न्नानृ॑तानि ||{2.7.23.1}, {2.35.6}, {2.4.3.6}
993 स्व आ दमे᳚ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी᳚पाय सु॒भ्वन्न॑मत्ति |

सो अ॒पां नपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)'न्तर्व॑सु॒देया᳚य विध॒ते वि भा᳚ति ||{2.7.23.2}, {2.35.7}, {2.4.3.7}
994 यो अ॒प्स्वा शुचि॑ना॒ दैव्ये᳚न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ |

व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा᳚यन्ते वी॒रुध॑श्च प्र॒जाभिः॑ ||{2.7.23.3}, {2.35.8}, {2.4.3.8}
995 अ॒पां नपा॒दा ह्यस्था᳚दु॒पस्थं᳚ जि॒ह्माना᳚मू॒र्ध्वो वि॒द्युतं॒ वसा᳚नः |

तस्य॒ ज्येष्ठं᳚ महि॒मानं॒ वह᳚न्ती॒र्हिर᳚ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ||{2.7.23.4}, {2.35.9}, {2.4.3.9}
996 हिर᳚ण्यरूपः॒ स हिर᳚ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर᳚ण्यवर्णः |

हि॒र॒ण्यया॒त्परि॒ योने᳚र्नि॒षद्या᳚ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ||{2.7.23.5}, {2.35.10}, {2.4.3.10}
997 तद॒स्यानी᳚कमु॒त चारु॒ नामा᳚पी॒च्यं᳚ वर्धते॒ नप्तु॑र॒पाम् |

यमि॒न्धते᳚ युव॒तयः॒ समि॒त्था हिर᳚ण्यवर्णं घृ॒तमन्न॑मस्य ||{2.7.24.1}, {2.35.11}, {2.4.3.11}
998 अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |

सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वन्द ऋ॒ग्भिः ||{2.7.24.2}, {2.35.12}, {2.4.3.12}
999 स ईं॒ वृषा᳚जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति |

सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये᳚वे॒ह त॒न्वा᳚ विवेष ||{2.7.24.3}, {2.35.13}, {2.4.3.13}
1000 अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि᳚र्वि॒श्वहा᳚ दीदि॒वांस᳚म् |

आपो॒ नप्त्रे᳚ घृ॒तमन्नं॒ वह᳚न्तीः स्व॒यमत्कैः॒ परि॑ दीयन्ति य॒ह्वीः ||{2.7.24.4}, {2.35.14}, {2.4.3.14}
1001 अयां᳚समग्ने सुक्षि॒तिं जना॒यायां᳚समु म॒घव॑द्भ्यः सुवृ॒क्तिम् |

विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.7.24.5}, {2.35.15}, {2.4.3.15}
[106] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथमर्च इन्द्रो मधुश्च (२) द्वितीयाया मरुतो माधवश्च (३) तृतीयायास्त्वष्टा शुक्रश्च (४) चतुर्थ्या अग्निः शुचिश्च (५) पञ्चम्या इन्द्रो नभश्च (६) षष्ठ्याश्च मित्रावरुणौ नभस्यश्च देवताः | जगती छन्दः ||
1002 तुभ्यं᳚ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |

पिबे᳚न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं᳚ प्रथ॒मो य ईशि॑षे ||{2.7.25.1}, {2.36.1}, {2.4.4.1}
1003 य॒ज्ञैः सम्मि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्याम᳚ञ्छु॒भ्रासो᳚ अ॒ञ्जिषु॑ प्रि॒या उ॒त |

आ॒सद्या᳚ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं᳚ पिबता दिवो नरः ||{2.7.25.2}, {2.36.2}, {2.4.4.2}
1004 अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन |

अथा᳚ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ||{2.7.25.3}, {2.36.3}, {2.4.4.3}
1005 आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो᳚त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु |

प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी᳚ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ||{2.7.25.4}, {2.36.4}, {2.4.4.4}
1006 ए॒ष स्य ते᳚ त॒न्वो᳚ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः |

तुभ्यं᳚ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ||{2.7.25.5}, {2.36.5}, {2.4.4.5}
1007 जु॒षेथां᳚ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता᳚ नि॒विदः॑ पू॒र्व्या अनु॑ |

अच्छा॒ राजा᳚ना॒ नम॑ एत्या॒वृतं᳚ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ||{2.7.25.6}, {2.36.6}, {2.4.4.6}
[107] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् द्रविणोदाः (५) पञ्चम्या अश्विनौ (६) षष्ठ्याश्चाग्निदेर्वताः जगती छन्दः ||
1008 मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व᳚र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिच᳚म् |

तस्मा᳚ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{2.8.1.1}, {2.37.1}, {2.4.5.1}
1009 यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो᳚ द॒दिर्यो नाम॒ पत्य॑ते |

अ॒ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{2.8.1.2}, {2.37.2}, {2.4.5.2}
1010 मेद्य᳚न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते |

आ॒यूया᳚ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{2.8.1.3}, {2.37.3}, {2.4.5.3}
1011 अपा᳚द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो᳚ हि॒तम् |

तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ||{2.8.1.4}, {2.37.4}, {2.4.5.4}
1012 अ॒र्वाञ्च॑म॒द्य य॒य्यं᳚ नृ॒वाह॑णं॒ रथं᳚ युञ्जाथामि॒ह वां᳚ वि॒मोच॑नम् |

पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं᳚ ग॒तमथा॒ सोमं᳚ पिबतं वाजिनीवसू ||{2.8.1.5}, {2.37.5}, {2.4.5.5}
1013 जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् |

विश्वे᳚भि॒र्विश्वाँ᳚ ऋ॒तुना᳚ वसो म॒ह उ॒शन्दे॒वाँ उ॑श॒तः पा᳚यया ह॒विः ||{2.8.1.6}, {2.37.6}, {2.4.5.6}
[108] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | सविता देवता | त्रिष्टुप् छन्दः ||
1014 उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् |

नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो᳚त्रं स्व॒स्तौ ||{2.8.2.1}, {2.38.1}, {2.4.6.1}
1015 विश्व॑स्य॒ हि श्रु॒ष्टये᳚ दे॒व ऊ॒र्ध्वः प्र बा॒हवा᳚ पृ॒थुपा᳚णिः॒ सिस॑र्ति |

आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो᳚ रमते॒ परि॑ज्मन् ||{2.8.2.2}, {2.38.2}, {2.4.6.2}
1016 आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी᳚रम॒दत॑मानं चि॒देतोः᳚ |

अ॒ह्यर्षू᳚णां चि॒न्न्य॑याँ अवि॒ष्यामनु᳚ व्र॒तं स॑वि॒तुर्मोक्यागा᳚त् ||{2.8.2.3}, {2.38.3}, {2.4.6.3}
1017 पुनः॒ सम᳚व्य॒द्वित॑तं॒ वय᳚न्ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ |

उत्सं॒हाया᳚स्था॒द्व्यृ१॑(इ॒)तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा᳚त् ||{2.8.2.4}, {2.38.4}, {2.4.6.4}
1018 नानौकां᳚सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको᳚ अ॒ग्नेः |

ज्येष्ठं᳚ मा॒ता सू॒नवे᳚ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ||{2.8.2.5}, {2.38.5}, {2.4.6.5}
1019 स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे᳚षां॒ काम॒श्चर॑ताम॒माभू᳚त् |

शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु᳚ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ||{2.8.3.1}, {2.38.6}, {2.4.6.6}
1020 त्वया᳚ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः |

वना᳚नि॒ विभ्यो॒ नकि॑रस्य॒ तानि᳚ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ||{2.8.3.2}, {2.38.7}, {2.4.6.7}
1021 या॒द्रा॒ध्य१॑(अ॒) अंवरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः |

विश्वो᳚ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा᳚त्स्थ॒शो जन्मा᳚नि सवि॒ता व्याकः॑ ||{2.8.3.3}, {2.38.8}, {2.4.6.8}
1022 न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम᳚र्य॒मा न मि॒नन्ति॑ रु॒द्रः |

नारा᳚तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो᳚भिः ||{2.8.3.4}, {2.38.9}, {2.4.6.9}
1023 भगं॒ धियं᳚ वा॒जय᳚न्तः॒ पुरं᳚धिं॒ नरा॒शंसो॒ ग्नास्पति᳚र्नो अव्याः |

आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या᳚म ||{2.8.3.5}, {2.38.10}, {2.4.6.10}
1024 अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया᳚ द॒त्तं काम्यं॒ राध॒ आ गा᳚त् |

शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा᳚त्युरु॒शंसा᳚य सवितर्जरि॒त्रे ||{2.8.3.6}, {2.38.11}, {2.4.6.11}
[109] (१-८) अष्टर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1025 ग्रावा᳚णेव॒ तदिदर्थं᳚ जरेथे॒ गृध्रे᳚व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ |

ब्र॒ह्माणे᳚व वि॒दथ॑ उक्थ॒शासा᳚ दू॒तेव॒ हव्या॒ जन्या᳚ पुरु॒त्रा ||{2.8.4.1}, {2.39.1}, {2.4.7.1}
1026 प्रा॒त॒र्यावा᳚णा र॒थ्ये᳚व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे |

मेने᳚ इव त॒न्वा॒३॑(आ॒) शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने᳚षु ||{2.8.4.2}, {2.39.2}, {2.4.7.2}
1027 शृङ्गे᳚व नः प्रथ॒मा ग᳚न्तम॒र्वाक्छ॒फावि॑व॒ जर्भु॑राणा॒ तरो᳚भिः |

च॒क्र॒वा॒केव॒ प्रति॒ वस्तो᳚रुस्रा॒र्वाञ्चा᳚ यातं र॒थ्ये᳚व शक्रा ||{2.8.4.3}, {2.39.3}, {2.4.7.3}
1028 ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये᳚व न उप॒धीव॑ प्र॒धीव॑ |

श्वाने᳚व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ||{2.8.4.4}, {2.39.4}, {2.4.7.4}
1029 वाते᳚वाजु॒र्या न॒द्ये᳚व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या᳚तम॒र्वाक् |

हस्ता᳚विव त॒न्वे॒३॑(ए॒) शम्भ॑विष्ठा॒ पादे᳚व नो नयतं॒ वस्यो॒ अच्छ॑ ||{2.8.4.5}, {2.39.5}, {2.4.7.5}
1030 ओष्ठा᳚विव॒ मध्वा॒स्ने वद᳚न्ता॒ स्तना᳚विव पिप्यतं जी॒वसे᳚ नः |

नासे᳚व नस्त॒न्वो᳚ रक्षि॒तारा॒ कर्णा᳚विव सु॒श्रुता᳚ भूतम॒स्मे ||{2.8.5.1}, {2.39.6}, {2.4.7.6}
1031 हस्ते᳚व श॒क्तिम॒भि सं᳚द॒दी नः॒ क्षामे᳚व नः॒ सम॑जतं॒ रजां᳚सि |

इ॒मा गिरो᳚ अश्विना युष्म॒यन्तीः॒ क्ष्णोत्रे᳚णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ||{2.8.5.2}, {2.39.7}, {2.4.7.7}
1032 ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं᳚ गृत्सम॒दासो᳚ अक्रन् |

तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.8.5.3}, {2.39.8}, {2.4.7.8}
[110] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-५, ६) प्रथमादिपञ्चक्रं षष्ठ्याः पूर्वार्धस्य च सोमापूषणौ (६) षष्ठ्या उत्तरार्धस्य चादितिदेर्वताः त्रिष्टुप् छन्दः ||
1033 सोमा᳚पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः |

जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{2.8.6.1}, {2.40.1}, {2.4.8.1}
1034 इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां᳚सि गूहता॒मजु॑ष्टा |

आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो᳚मापू॒षभ्यां᳚ जनदु॒स्रिया᳚सु ||{2.8.6.2}, {2.40.2}, {2.4.8.2}
1035 सोमा᳚पूषणा॒ रज॑सो वि॒मानं᳚ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् |

वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा᳚नं॒ तं जि᳚न्वथो वृषणा॒ पञ्च॑रश्मिम् ||{2.8.6.3}, {2.40.3}, {2.4.8.3}
1036 दि॒व्य१॑(अ॒)'न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे |

ताव॒स्मभ्यं᳚ पुरु॒वारं᳚ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ||{2.8.6.4}, {2.40.4}, {2.4.8.4}
1037 विश्वा᳚न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा᳚ण एति |

सोमा᳚पूषणा॒वव॑तं॒ धियं᳚ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ||{2.8.6.5}, {2.40.5}, {2.4.8.5}
1038 धियं᳚ पू॒षा जि᳚न्वतु विश्वमि॒न्वो र॒यिं सोमो᳚ रयि॒पति॑र्दधातु |

अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.8.6.6}, {2.40.6}, {2.4.8.6}
[111] (१-२१) एकविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्वायः (३) तृतीयाया इन्द्रवायू (४-६) चतुर्थ्यादितृचस्य मित्रावरुणौ (७-९) सप्तम्यादितृचस्याश्विनौ (१०-१२) दशम्यादितृचस्येन्द्रः (१३-१५) त्रयोदश्यादितृचस्य विश्वे देवाः (१६-१८) षोडश्यादितृचस्य सरस्वती (१९-२१) एकोनविंश्यादितृचस्य द्यावापृथिव्यौ हविर्धाने वा (१९) एकोनविंश्यास्तृतीयपादस्य चाग्निर्वा देवताः | (१-१५, १९-२१) प्रथमादिपञ्चदशर्चामक नविंश्यादितृचस्य च गायत्री (१६-१७) षोडशीसप्तदश्योरनुष्टप् (१८) अष्टादश्याश्च बृहती छन्दांसि ||
1039 वायो॒ ये ते᳚ सह॒स्रिणो॒ रथा᳚स॒स्तेभि॒रा ग॑हि |

नि॒युत्वा॒न्सोम॑पीतये ||{2.8.7.1}, {2.41.1}, {2.4.9.1}
1040 नि॒युत्वा᳚न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते |

गन्ता᳚सि सुन्व॒तो गृ॒हम् ||{2.8.7.2}, {2.41.2}, {2.4.9.2}
1041 शु॒क्रस्या॒द्य गवा᳚शिर॒ इन्द्र॑वायू नि॒युत्व॑तः |

आ या᳚तं॒ पिब॑तं नरा ||{2.8.7.3}, {2.41.3}, {2.4.9.3}
1042 अ॒यं वां᳚ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा |

ममेदि॒ह श्रु॑तं॒ हव᳚म् ||{2.8.7.4}, {2.41.4}, {2.4.9.4}
1043 राजा᳚ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे |

स॒हस्र॑स्थूण आसाते ||{2.8.7.5}, {2.41.5}, {2.4.9.5}
1044 ता स॒म्राजा᳚ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती᳚ |

सचे᳚ते॒ अन॑वह्वरम् ||{2.8.8.1}, {2.41.6}, {2.4.9.6}
1045 गोम॑दू॒ षु ना᳚स॒त्याश्वा᳚वद्यातमश्विना |

व॒र्ती रु॑द्रा नृ॒पाय्य᳚म् ||{2.8.8.2}, {2.41.7}, {2.4.9.7}
1046 न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू |

दुः॒शंसो॒ मर्त्यो᳚ रि॒पुः ||{2.8.8.3}, {2.41.8}, {2.4.9.8}
1047 ता न॒ आ वो᳚ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् |

धिष्ण्या᳚ वरिवो॒विद᳚म् ||{2.8.8.4}, {2.41.9}, {2.4.9.9}
1048 इन्द्रो᳚ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत् |

स हि स्थि॒रो विच॑र्षणिः ||{2.8.8.5}, {2.41.10}, {2.4.9.10}
1049 इन्द्र॑श्च मृ॒ळया᳚ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् |

भ॒द्रं भ॑वाति नः पु॒रः ||{2.8.9.1}, {2.41.11}, {2.4.9.11}
1050 इन्द्र॒ आशा᳚भ्य॒स्परि॒ सर्वा᳚भ्यो॒ अभ॑यं करत् |

जेता॒ शत्रू॒न्विच॑र्षणिः ||{2.8.9.2}, {2.41.12}, {2.4.9.12}
1051 विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |

एदं ब॒र्हिर्नि षी᳚दत ||{2.8.9.3}, {2.41.13}, {2.4.9.13}
1052 ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो᳚त्रेषु मत्स॒रः |

ए॒तं पि॑बत॒ काम्य᳚म् ||{2.8.9.4}, {2.41.14}, {2.4.9.14}
1053 इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा᳚सः॒ पूष॑रातयः |

विश्वे॒ मम॑ श्रुता॒ हव᳚म् ||{2.8.9.5}, {2.41.15}, {2.4.9.15}
1054 अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति |

अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ||{2.8.10.1}, {2.41.16}, {2.4.9.16}
1055 त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् |

शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ||{2.8.10.2}, {2.41.17}, {2.4.9.17}
1056 इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति |

या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ||{2.8.10.3}, {2.41.18}, {2.4.9.18}
1057 प्रेतां᳚ य॒ज्ञस्य॑ श॒म्भुवा᳚ यु॒वामिदा वृ॑णीमहे |

अ॒ग्निं च॑ हव्य॒वाह॑नम् ||{2.8.10.4}, {2.41.19}, {2.4.9.19}
1058 द्यावा᳚ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् |

य॒ज्ञं दे॒वेषु॑ यच्छताम् ||{2.8.10.5}, {2.41.20}, {2.4.9.20}
1059 आ वा᳚मु॒पस्थ॑मद्रुहा दे॒वाः सी᳚दन्तु य॒ज्ञियाः᳚ |

इ॒हाद्य सोम॑पीतये ||{2.8.10.6}, {2.41.21}, {2.4.9.21}
[112] (१-३) तृचस्य सुक्तस्य शौनको गृत्समद ऋषिः | शकुन्तो (कपिञ्जलरूपीन्द्रः) देवता | त्रिष्टुप् छन्दः ||
1060 कनि॑क्रदज्ज॒नुषं᳚ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नाव᳚म् |

सु॒म॒ङ्गल॑श्च शकुने॒ भवा᳚सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या᳚ विदत् ||{2.8.11.1}, {2.42.1}, {2.4.10.1}
1061 मा त्वा᳚ श्ये॒न उद्व॑धी॒न्मा सु॑प॒र्णो मा त्वा᳚ विद॒दिषु॑मान्वी॒रो अस्ता᳚ |

पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत्सुम॒ङ्गलो᳚ भद्रवा॒दी व॑दे॒ह ||{2.8.11.2}, {2.42.2}, {2.4.10.2}
1062 अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां᳚ सुम॒ङ्गलो᳚ भद्रवा॒दी श॑कुन्ते |

मा नः॑ स्ते॒न ई᳚शत॒ माघशं᳚सो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.8.11.3}, {2.42.3}, {2.4.10.3}
[113] (१-३) तृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | शकुन्तो (कपिञ्जलरूपीन्द्रः) देवता | (१, ३) प्रथमातृतीययोर्‌ऋचोर्जगती (२) द्वितीयायाश्चातिशक्वर्यष्टिर्वा छन्दसी ||
1063 प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद᳚न्त ऋतु॒था श॒कुन्त॑यः |

उ॒भे वाचौ᳚ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ||{2.8.12.1}, {2.43.1}, {2.4.11.1}
1064 उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि |

वृषे᳚व वा॒जी शिशु॑मतीर॒पीत्या᳚ स॒र्वतो᳚ नः शकुने भ॒द्रमा व॑द वि॒श्वतो᳚ नः शकुने॒ पुण्य॒मा व॑द ||{2.8.12.2}, {2.43.2}, {2.4.11.2}
1065 आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी᳚नः सुम॒तिं चि॑किद्धि नः |

यदु॒त्पत॒न्वद॑सि कर्क॒रिर्य॑था बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.8.12.3}, {2.43.3}, {2.4.11.3}
[114] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1066 सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं᳚ चकर्थ वि॒दथे॒ यज॑ध्यै |

दे॒वाँ अच्छा॒ दीद्य॑द्यु॒ञ्जे अद्रिं᳚ शमा॒ये अ॑ग्ने त॒न्वं᳚ जुषस्व ||{2.8.13.1}, {3.1.1}, {3.1.1.1}
1067 प्राञ्चं᳚ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् |

दि॒वः श॑शासुर्वि॒दथा᳚ कवी॒नां गृत्सा᳚य चित्त॒वसे᳚ गा॒तुमी᳚षुः ||{2.8.13.2}, {3.1.2}, {3.1.1.2}
1068 मयो᳚ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा᳚ पृथि॒व्याः |

अवि᳚न्दन्नु दर्श॒तम॒प्स्व१॑(अ॒)'न्तर्दे॒वासो᳚ अ॒ग्निम॒पसि॒ स्वसॄ᳚णाम् ||{2.8.13.3}, {3.1.3}, {3.1.1.3}
1069 अव॑र्धयन्सु॒भगं᳚ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा |

शिशुं॒ न जा॒तम॒भ्या᳚रु॒रश्वा᳚ दे॒वासो᳚ अ॒ग्निं जनि॑मन्वपुष्यन् ||{2.8.13.4}, {3.1.4}, {3.1.1.4}
1070 शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं᳚ पुना॒नः क॒विभिः॑ प॒वित्रैः᳚ |

शो॒चिर्वसा᳚नः॒ पर्यायु॑र॒पां श्रियो᳚ मिमीते बृह॒तीरनू᳚नाः ||{2.8.13.5}, {3.1.5}, {3.1.1.5}
1071 व॒व्राजा᳚ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः |

सना॒ अत्र॑ युव॒तयः॒ सयो᳚नी॒रेकं॒ गर्भं᳚ दधिरे स॒प्त वाणीः᳚ ||{2.8.14.1}, {3.1.6}, {3.1.1.6}
1072 स्ती॒र्णा अ॑स्य सं॒हतो᳚ वि॒श्वरू᳚पा घृ॒तस्य॒ योनौ᳚ स्र॒वथे॒ मधू᳚नाम् |

अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा᳚ समी॒ची ||{2.8.14.2}, {3.1.7}, {3.1.1.7}
1073 ब॒भ्रा॒णः सू᳚नो सहसो॒ व्य॑द्यौ॒द्दधा᳚नः शु॒क्रा र॑भ॒सा वपूं᳚षि |

श्चोत᳚न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये᳚न ||{2.8.14.3}, {3.1.8}, {3.1.1.8}
1074 पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚ विवेद॒ व्य॑स्य॒ धारा᳚ असृज॒द्वि धेनाः᳚ |

गुहा॒ चर᳚न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा᳚ बभूव ||{2.8.14.4}, {3.1.9}, {3.1.1.9}
1075 पि॒तुश्च॒ गर्भं᳚ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको᳚ अधय॒त्पीप्या᳚नाः |

वृष्णे᳚ स॒पत्नी॒ शुच॑ये॒ सब᳚न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॑(ए॒) नि पा᳚हि ||{2.8.14.5}, {3.1.10}, {3.1.1.10}
1076 उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो᳚ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः |

ऋ॒तस्य॒ योना᳚वशय॒द्दमू᳚ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ᳚णाम् ||{2.8.15.1}, {3.1.11}, {3.1.1.11}
1077 अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां᳚ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः |

उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ||{2.8.15.2}, {3.1.12}, {3.1.1.12}
1078 अ॒पां गर्भं᳚ दर्श॒तमोष॑धीनां॒ वना᳚ जजान सु॒भगा॒ विरू᳚पम् |

दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं᳚ दुवस्यन् ||{2.8.15.3}, {3.1.13}, {3.1.1.13}
1079 बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः |

गुहे᳚व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा᳚नाः ||{2.8.15.4}, {3.1.14}, {3.1.1.14}
1080 ईळे᳚ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे᳚ सखि॒त्वं सु॑म॒तिं निका᳚मः |

दे॒वैरवो᳚ मिमीहि॒ सं ज॑रि॒त्रे रक्षा᳚ च नो॒ दम्ये᳚भि॒रनी᳚कैः ||{2.8.15.5}, {3.1.15}, {3.1.1.15}
1081 उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा᳚नि॒ धन्या॒ दधा᳚नाः |

सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या᳚म पृतना॒यूँरदे᳚वान् ||{2.8.16.1}, {3.1.16}, {3.1.1.16}
1082 आ दे॒वाना᳚मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् |

प्रति॒ मर्ताँ᳚ अवासयो॒ दमू᳚ना॒ अनु॑ दे॒वान्र॑थि॒रो या᳚सि॒ साध॑न् ||{2.8.16.2}, {3.1.17}, {3.1.1.17}
1083 नि दु॑रो॒णे अ॒मृतो॒ मर्त्या᳚नां॒ राजा᳚ ससाद वि॒दथा᳚नि॒ साध॑न् |

घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् ||{2.8.16.3}, {3.1.18}, {3.1.1.18}
1084 आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् |

अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं᳚ भा॒गं य॒शसं᳚ कृधी नः ||{2.8.16.4}, {3.1.19}, {3.1.1.19}
1085 ए॒ता ते᳚ अग्ने॒ जनि॑मा॒ सना᳚नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् |

म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म᳚ञ्जन्म॒न्निहि॑तो जा॒तवे᳚दाः ||{2.8.16.5}, {3.1.20}, {3.1.1.20}
1086 जन्म᳚ञ्जन्म॒न्निहि॑तो जा॒तवे᳚दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः |

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{2.8.16.6}, {3.1.21}, {3.1.1.21}
1087 इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो᳚ देव॒त्रा धे᳚हि सुक्रतो॒ ररा᳚णः |

प्र यं᳚सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ||{2.8.16.7}, {3.1.22}, {3.1.1.22}
1088 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{2.8.16.8}, {3.1.23}, {3.1.1.23}
[115] (१-१५) पञ्चदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | वैश्वानरोऽग्निर्देवता | जगती छन्दः ||
1089 वै॒श्वा॒न॒राय॑ धि॒षणा᳚मृता॒वृधे᳚ घृ॒तं न पू॒तम॒ग्नये᳚ जनामसि |

द्वि॒ता होता᳚रं॒ मनु॑षश्च वा॒घतो᳚ धि॒या रथं॒ न कुलि॑शः॒ समृ᳚ण्वति ||{2.8.17.1}, {3.2.1}, {3.1.2.1}
1090 स रो᳚चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑ |

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो दू॒ळभो᳚ वि॒शामति॑थिर्वि॒भाव॑सुः ||{2.8.17.2}, {3.2.2}, {3.1.2.2}
1091 क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध᳚र्मणि दे॒वासो᳚ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः |

रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं᳚ सनि॒ष्यन्नुप॑ ब्रुवे ||{2.8.17.3}, {3.2.3}, {3.1.2.3}
1092 आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे᳚ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय᳚म् |

रा॒तिं भृगू᳚णामु॒शिजं᳚ क॒विक्र॑तुम॒ग्निं राज᳚न्तं दि॒व्येन॑ शो॒चिषा᳚ ||{2.8.17.4}, {3.2.4}, {3.1.2.4}
1093 अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः |

य॒तस्रु॑चः सु॒रुचं᳚ वि॒श्वदे᳚व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा᳚म् ||{2.8.17.5}, {3.2.5}, {3.1.2.5}
1094 पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत᳚र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ |

अग्ने॒ दुव॑ इ॒च्छमा᳚नास॒ आप्य॒मुपा᳚सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ||{2.8.18.1}, {3.2.6}, {3.1.2.6}
1095 आ रोद॑सी अपृण॒दा स्व᳚र्म॒हज्जा॒तं यदे᳚नम॒पसो॒ अधा᳚रयन् |

सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो᳚हितः ||{2.8.18.2}, {3.2.7}, {3.1.2.7}
1096 न॒म॒स्यत॑ ह॒व्यदा᳚तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं᳚ जा॒तवे᳚दसम् |

र॒थीरृ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत्पु॒रोहि॑तः ||{2.8.18.3}, {3.2.8}, {3.1.2.8}
1097 ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः |

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी᳚यतुः ||{2.8.18.4}, {3.2.9}, {3.1.2.9}
1098 वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी᳚मकृण्व॒न्स्वधि॑तिं॒ न तेज॑से |

स उ॒द्वतो᳚ नि॒वतो᳚ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ||{2.8.18.5}, {3.2.10}, {3.1.2.10}
1099 स जि᳚न्वते ज॒ठरे᳚षु प्रजज्ञि॒वान्वृषा᳚ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः |

वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे᳚ ||{2.8.19.1}, {3.2.11}, {3.1.2.11}
1100 वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः |

स पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒ धनं᳚ समा॒नमज्मं॒ पर्ये᳚ति॒ जागृ॑विः ||{2.8.19.2}, {3.2.12}, {3.1.2.12}
1101 ऋ॒तावा᳚नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॑(अ॒)मा यं द॒धे मा᳚त॒रिश्वा᳚ दि॒वि क्षय᳚म् |

तं चि॒त्रया᳚मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ||{2.8.19.3}, {3.2.13}, {3.1.2.13}
1102 शुचिं॒ न याम᳚न्निषि॒रं स्व॒र्दृशं᳚ के॒तुं दि॒वो रो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |

अ॒ग्निं मू॒र्धानं᳚ दि॒वो अप्र॑तिष्कुतं॒ तमी᳚महे॒ नम॑सा वा॒जिनं᳚ बृ॒हत् ||{2.8.19.4}, {3.2.14}, {3.1.2.14}
1103 म॒न्द्रं होता᳚रं॒ शुचि॒मद्व॑याविनं॒ दमू᳚नसमु॒क्थ्यं᳚ वि॒श्वच॑र्षणिम् |

रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई᳚महे ||{2.8.19.5}, {3.2.15}, {3.1.2.15}
[116] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | वैश्वानरोऽग्निर्देवता | जगती छन्दः ||
1104 वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना᳚ विधन्त ध॒रुणे᳚षु॒ गात॑वे |

अ॒ग्निर्हि दे॒वाँ अ॒मृतो᳚ दुव॒स्यत्यथा॒ धर्मा᳚णि स॒नता॒ न दू᳚दुषत् ||{2.8.20.1}, {3.3.1}, {3.1.3.1}
1105 अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई᳚यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः |

क्षयं᳚ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ||{2.8.20.2}, {3.3.2}, {3.1.3.2}
1106 के॒तुं य॒ज्ञानां᳚ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा᳚सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः |

अपां᳚सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि᳚न्सु॒म्नानि॒ यज॑मान॒ आ च॑के ||{2.8.20.3}, {3.3.3}, {3.1.3.3}
1107 पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां᳚ वि॒मान॑म॒ग्निर्व॒युनं᳚ च वा॒घता᳚म् |

आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ᳚न्दते॒ धाम॑भिः क॒विः ||{2.8.20.4}, {3.3.4}, {3.1.3.4}
1108 च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि᳚व्रतं वैश्वान॒रम॑प्सु॒षदं᳚ स्व॒र्विद᳚म् |

वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं᳚ दे॒वास॑ इ॒ह सु॒श्रियं᳚ दधुः ||{2.8.20.5}, {3.3.5}, {3.1.3.5}
1109 अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या |

र॒थीर॒न्तरी᳚यते॒ साध॑दिष्टिभिर्जी॒रो दमू᳚ना अभिशस्ति॒चात॑नः ||{2.8.21.1}, {3.3.6}, {3.1.3.6}
1110 अग्ने॒ जर॑स्व स्वप॒त्य आयु᳚न्यू॒र्जा पि᳚न्वस्व॒ समिषो᳚ दिदीहि नः |

वयां᳚सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु᳚र्वि॒पाम् ||{2.8.21.2}, {3.3.7}, {3.1.3.7}
1111 वि॒श्पतिं᳚ य॒ह्वमति॑थिं॒ नरः॒ सदा᳚ य॒न्तारं᳚ धी॒नामु॒शिजं᳚ च वा॒घता᳚म् |

अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे᳚दसं॒ प्र शं᳚सन्ति॒ नम॑सा जू॒तिभि᳚र्वृ॒धे ||{2.8.21.3}, {3.3.8}, {3.1.3.8}
1112 वि॒भावा᳚ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः |

तस्य᳚ व्र॒तानि॑ भूरिपो॒षिणो᳚ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ||{2.8.21.4}, {3.3.9}, {3.1.3.9}
1113 वैश्वा᳚नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण |

जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा᳚ परि॒भूर॑सि॒ त्मना᳚ ||{2.8.21.5}, {3.3.10}, {3.1.3.10}
1114 वै॒श्वा॒न॒रस्य॑ दं॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया᳚ क॒विः |

उ॒भा पि॒तरा᳚ म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वी भूरि॑रेतसा ||{2.8.21.6}, {3.3.11}, {3.1.3.11}
[117] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीपुरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | त्रिष्टुप् छन्दः ||
1115 स॒मित्स॑मित्सु॒मना᳚ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा᳚सि॒ वस्वः॑ |

आ दे᳚व दे॒वान्य॒जथा᳚य वक्षि॒ सखा॒ सखी᳚न्सु॒मना᳚ यक्ष्यग्ने ||{2.8.22.1}, {3.4.1}, {3.1.4.1}
1116 यं दे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः |

सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू᳚नपाद्घृ॒तयो᳚निं वि॒धन्त᳚म् ||{2.8.22.2}, {3.4.2}, {3.1.4.2}
1117 प्र दीधि॑तिर्वि॒श्ववा᳚रा जिगाति॒ होता᳚रमि॒ळः प्र॑थ॒मं यज॑ध्यै |

अच्छा॒ नमो᳚भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी᳚यान् ||{2.8.22.3}, {3.4.3}, {3.1.4.3}
1118 ऊ॒र्ध्वो वां᳚ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां᳚सि |

दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता᳚ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ||{2.8.22.4}, {3.4.4}, {3.1.4.4}
1119 स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व᳚न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ |

नृ॒पेश॑सो वि॒दथे᳚षु॒ प्र जा॒ता अ॒भी॒३॑(ई॒)मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ||{2.8.22.5}, {3.4.5}, {3.1.4.5}
1120 आ भन्द॑माने उ॒षसा॒ उपा᳚के उ॒त स्म॑येते त॒न्वा॒३॑(आ॒) विरू᳚पे |

यथा᳚ नो मि॒त्रो वरु॑णो॒ जुजो᳚ष॒दिन्द्रो᳚ म॒रुत्वाँ᳚ उ॒त वा॒ महो᳚भिः ||{2.8.23.1}, {3.4.6}, {3.1.4.6}
1121 दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |

ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{2.8.23.2}, {3.4.7}, {3.1.4.7}
1122 आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ||{2.8.23.3}, {3.4.8}, {3.1.4.8}
1123 तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व |

यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ||{2.8.23.4}, {3.4.9}, {3.1.4.9}
1124 वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति |

सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ||{2.8.23.5}, {3.4.10}, {3.1.4.10}
1125 आ या᳚ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ |

ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा अ॒मृता᳚ मादयन्ताम् ||{2.8.23.6}, {3.4.11}, {3.1.4.11}
[118] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1126 प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो᳚धि॒ विप्रः॑ पद॒वीः क॑वी॒नाम् |

पृ॒थु॒पाजा᳚ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ||{2.8.24.1}, {3.5.1}, {3.1.5.1}
1127 प्रेद्व॒ग्निर्वा᳚वृधे॒ स्तोमे᳚भिर्गी॒र्भिः स्तो᳚तॄ॒णां न॑म॒स्य॑ उ॒क्थैः |

पू॒र्वीरृ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो᳚ विरो॒के ||{2.8.24.2}, {3.5.2}, {3.1.5.2}
1128 अधा᳚य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॑(अ॒)पां गर्भो᳚ मि॒त्र ऋ॒तेन॒ साध॑न् |

आ ह᳚र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू᳚दु॒ विप्रो॒ हव्यो᳚ मती॒नाम् ||{2.8.24.3}, {3.5.3}, {3.1.5.3}
1129 मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे᳚दाः |

मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू᳚ना मि॒त्रः सिन्धू᳚नामु॒त पर्व॑तानाम् ||{2.8.24.4}, {3.5.4}, {3.1.5.4}
1130 पाति॑ प्रि॒यं रि॒पो अग्रं᳚ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य |

पाति॒ नाभा᳚ स॒प्तशी᳚र्षाणम॒ग्निः पाति॑ दे॒वाना᳚मुप॒माद॑मृ॒ष्वः ||{2.8.24.5}, {3.5.5}, {3.1.5.5}
1131 ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा᳚नि दे॒वो व॒युना᳚नि वि॒द्वान् |

स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ||{2.8.25.1}, {3.5.6}, {3.1.5.6}
1132 आ योनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |

दीद्या᳚नः॒ शुचि॑रृ॒ष्वः पा᳚व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ||{2.8.25.2}, {3.5.7}, {3.1.5.7}
1133 स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध᳚न्ति प्र॒स्वो᳚ घृ॒तेन॑ |

आप॑ इव प्र॒वता॒ शुम्भ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे᳚ ||{2.8.25.3}, {3.5.8}, {3.1.5.8}
1134 उदु॑ ष्टु॒तः स॒मिधा᳚ य॒ह्वो अ॑द्यौ॒द्वर्ष्म᳚न्दि॒वो अधि॒ नाभा᳚ पृथि॒व्याः |

मि॒त्रो अ॒ग्निरीड्यो᳚ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा᳚य दे॒वान् ||{2.8.25.4}, {3.5.9}, {3.1.5.9}
1135 उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽग्निर्भव᳚न्नुत्त॒मो रो᳚च॒नाना᳚म् |

यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं᳚ हव्य॒वाहं᳚ समी॒धे ||{2.8.25.5}, {3.5.10}, {3.1.5.10}
1136 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{2.8.25.6}, {3.5.11}, {3.1.5.11}
[119] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1137 प्र का᳚रवो मन॒ना व॒च्यमा᳚ना देव॒द्रीचीं᳚ नयत देव॒यन्तः॑ |

द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये᳚ति ह॒विर्भर᳚न्त्य॒ग्नये᳚ घृ॒ताची᳚ ||{2.8.26.1}, {3.6.1}, {3.1.6.1}
1138 आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो |

दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां᳚ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ||{2.8.26.2}, {3.6.2}, {3.1.6.2}
1139 द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया᳚सो॒ नि होता᳚रं सादयन्ते॒ दमा᳚य |

यदी॒ विशो॒ मानु॑षीर्देव॒यन्तीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ||{2.8.26.3}, {3.6.3}, {3.1.6.3}
1140 म॒हान्स॒धस्थे᳚ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः |

आस्क्रे᳚ स॒पत्नी᳚ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे᳚ उरुगा॒यस्य॑ धे॒नू ||{2.8.26.4}, {3.6.4}, {3.1.6.4}
1141 व्र॒ता ते᳚ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तन्थ |

त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ||{2.8.26.5}, {3.6.5}, {3.1.6.5}
1142 ऋ॒तस्य॑ वा के॒शिना᳚ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व |

अथा व॑ह दे॒वान्दे᳚व॒ विश्वा᳚न्स्वध्व॒रा कृ॑णुहि जातवेदः ||{2.8.27.1}, {3.6.6}, {3.1.6.6}
1143 दि॒वश्चि॒दा ते᳚ रुचयन्त रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः |

अ॒पो यद॑ग्न उ॒शध॒ग्वने᳚षु॒ होतु᳚र्म॒न्द्रस्य॑ प॒नय᳚न्त दे॒वाः ||{2.8.27.2}, {3.6.7}, {3.1.6.7}
1144 उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद᳚न्ति दि॒वो वा॒ ये रो᳚च॒ने सन्ति॑ दे॒वाः |

ऊमा᳚ वा॒ ये सु॒हवा᳚सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो᳚ अग्ने॒ अश्वाः᳚ ||{2.8.27.3}, {3.6.8}, {3.1.6.8}
1145 ऐभि॑रग्ने स॒रथं᳚ याह्य॒र्वाङ्ना᳚नार॒थं वा᳚ वि॒भवो॒ ह्यश्वाः᳚ |

पत्नी᳚वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ||{2.8.27.4}, {3.6.9}, {3.1.6.9}
1146 स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः |

प्राची᳚ अध्व॒रेव॑ तस्थतुः सु॒मेके᳚ ऋ॒ताव॑री ऋ॒तजा᳚तस्य स॒त्ये ||{2.8.27.5}, {3.6.10}, {3.1.6.10}
1147 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{2.8.27.6}, {3.6.11}, {3.1.6.11}