|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-११) प्रयआरुरिति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा᳚ विविशुः स॒प्त वाणीः᳚ |

प॒रि॒क्षिता᳚ पि॒तरा॒ सं च॑रेते॒ प्र स᳚र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे᳚ ||{3.1.1.1}, {3.7.1}, {3.1.7.1}
2 दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा᳚ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह᳚न्तीः |

ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका᳚ चरति वर्त॒निं गौः ||{3.1.1.2}, {3.7.2}, {3.1.7.2}
3 आ सी᳚मरोहत्सु॒यमा॒ भव᳚न्तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् |

प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ||{3.1.1.3}, {3.7.3}, {3.1.7.3}
4 महि॑ त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं स्त॑भू॒यमा᳚नं व॒हतो᳚ वहन्ति |

व्यङ्गे᳚भिर्दिद्युता॒नः स॒धस्थ॒ एका᳚मिव॒ रोद॑सी॒ आ वि॑वेश ||{3.1.1.4}, {3.7.4}, {3.1.7.4}
5 जा॒नन्ति॒ वृष्णो᳚ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति |

दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ||{3.1.1.5}, {3.7.5}, {3.1.7.5}
6 उ॒तो पि॒तृभ्यां᳚ प्र॒विदानु॒ घोषं᳚ म॒हो म॒हद्भ्या᳚मनयन्त शू॒षम् |

उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ||{3.1.2.1}, {3.7.6}, {3.1.7.6}
7 अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः᳚ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः |

प्राञ्चो᳚ मदन्त्यु॒क्षणो᳚ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ||{3.1.2.2}, {3.7.7}, {3.1.7.7}
8 दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |

ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{3.1.2.3}, {3.7.8}, {3.1.7.8}
9 वृ॒षा॒यन्ते᳚ म॒हे अत्या᳚य पू॒र्वीर्वृष्णे᳚ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः |

देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ||{3.1.2.4}, {3.7.9}, {3.1.7.9}
10 पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो᳚ रे॒वदू᳚षुः |

उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ||{3.1.2.5}, {3.7.10}, {3.1.7.10}
11 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.1.2.6}, {3.7.11}, {3.1.7.11}
[2] (१-११) अञ्जन्ति इति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् यूपः (६-१०) षष्ठ्यादिपञ्चानां यूपाः (८) अष्टम्या विश्वे देवा वा (११) एकादश्याश्च व्रश्चनो देवताः | (१-२, ४-६, ८-११) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्याष्टम्यादिचतसृणाञ्च त्रिष्टुप् (३, ७) तृतीयासप्तम्योश्चानुष्टप् छन्दसी ||
12 अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे᳚व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये᳚न |

यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो᳚ मा॒तुर॒स्या उ॒पस्थे᳚ ||{3.1.3.1}, {3.8.1}, {3.1.8.1}
13 समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं᳚ सु॒वीर᳚म् |

आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ||{3.1.3.2}, {3.8.2}, {3.1.8.2}
14 उच्छ्र॑यस्व वनस्पते॒ वर्ष्म᳚न्पृथि॒व्या अधि॑ |

सुमि॑ती मी॒यमा᳚नो॒ वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{3.1.3.3}, {3.8.3}, {3.1.8.3}
15 युवा᳚ सु॒वासाः॒ परि॑वीत॒ आगा॒त्स उ॒ श्रेया᳚न्भवति॒ जाय॑मानः |

तं धीरा᳚सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॑(ओ॒) मन॑सा देव॒यन्तः॑ ||{3.1.3.4}, {3.8.4}, {3.1.8.4}
16 जा॒तो जा᳚यते सुदिन॒त्वे अह्नां᳚ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः |

पु॒नन्ति॒ धीरा᳚ अ॒पसो᳚ मनी॒षा दे᳚व॒या विप्र॒ उदि॑यर्ति॒ वाच᳚म् ||{3.1.3.5}, {3.8.5}, {3.1.8.5}
17 यान्वो॒ नरो᳚ देव॒यन्तो᳚ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ |

ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न᳚म् ||{3.1.4.1}, {3.8.6}, {3.1.8.6}
18 ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः |

ते नो᳚ व्यन्तु॒ वार्यं᳚ देव॒त्रा क्षे᳚त्र॒साध॑सः ||{3.1.4.2}, {3.8.7}, {3.1.8.7}
19 आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा᳚ पृथि॒वी अ॒न्तरि॑क्षम् |

स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा ऊ॒र्ध्वं कृ᳚ण्वन्त्वध्व॒रस्य॑ के॒तुम् ||{3.1.4.3}, {3.8.8}, {3.1.8.8}
20 हं॒सा इ॑व श्रेणि॒शो यता᳚नाः शु॒क्रा वसा᳚नाः॒ स्वर॑वो न॒ आगुः॑ |

उ॒न्नी॒यमा᳚नाः क॒विभिः॑ पु॒रस्ता᳚द्दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ||{3.1.4.4}, {3.8.9}, {3.1.8.9}
21 शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् |

वा॒घद्भि᳚र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये᳚षु ||{3.1.4.5}, {3.8.10}, {3.1.8.10}
22 वन॑स्पते श॒तव᳚ल्शो॒ वि रो᳚ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम |

यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ||{3.1.4.6}, {3.8.11}, {3.1.8.11}
[3] (१-९) सखाय इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१-८) प्रथमाद्यष्टर्चाम् बृहती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
23 सखा᳚यस्त्वा ववृमहे दे॒वं मर्ता᳚स ऊ॒तये᳚ |

अ॒पां नपा᳚तं सु॒भगं᳚ सु॒दीदि॑तिं सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{3.1.5.1}, {3.9.1}, {3.1.9.1}
24 काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः |

न तत्ते᳚ अग्ने प्र॒मृषे᳚ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ||{3.1.5.2}, {3.9.2}, {3.1.9.2}
25 अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना᳚ असि |

प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ᳚सते॒ येषां᳚ स॒ख्ये असि॑ श्रि॒तः ||{3.1.5.3}, {3.9.3}, {3.1.9.3}
26 ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ |

अन्वी᳚मविन्दन्निचि॒रासो᳚ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ||{3.1.5.4}, {3.9.4}, {3.1.9.4}
27 स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् |

ऐनं᳚ नयन्मात॒रिश्वा᳚ परा॒वतो᳚ दे॒वेभ्यो᳚ मथि॒तं परि॑ ||{3.1.5.5}, {3.9.5}, {3.1.9.5}
28 तं त्वा॒ मर्ता᳚ अगृभ्णत दे॒वेभ्यो᳚ हव्यवाहन |

विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा᳚ यविष्ठ्य ||{3.1.6.1}, {3.9.6}, {3.1.9.6}
29 तद्भ॒द्रं तव॑ दं॒सना॒ पाका᳚य चिच्छदयति |

त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ||{3.1.6.2}, {3.9.7}, {3.1.9.7}
30 आ जु॑होता स्वध्व॒रं शी॒रं पा᳚व॒कशो᳚चिषम् |

आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं᳚ श्रु॒ष्टी दे॒वं स॑पर्यत ||{3.1.6.3}, {3.9.8}, {3.1.9.8}
31 त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |

औक्ष᳚न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{3.1.6.4}, {3.9.9}, {3.1.9.9}
[4] (१-९) त्वामग्न इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | उष्णिक् छन्दः ||
32 त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं᳚ चर्षणी॒नाम् |

दे॒वं मर्ता᳚स इन्धते॒ सम॑ध्व॒रे ||{3.1.7.1}, {3.10.1}, {3.1.10.1}
33 त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता᳚रमीळते |

गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे᳚ ||{3.1.7.2}, {3.10.2}, {3.1.10.2}
34 स घा॒ यस्ते॒ ददा᳚शति स॒मिधा᳚ जा॒तवे᳚दसे |

सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ||{3.1.7.3}, {3.10.3}, {3.1.10.3}
35 स के॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒रा ग॑मत् |

अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ||{3.1.7.4}, {3.10.4}, {3.1.10.4}
36 प्र होत्रे᳚ पू॒र्व्यं वचो॒ऽग्नये᳚ भरता बृ॒हत् |

वि॒पां ज्योतीं᳚षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ||{3.1.7.5}, {3.10.5}, {3.1.10.5}
37 अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ |

म॒हे वाजा᳚य॒ द्रवि॑णाय दर्श॒तः ||{3.1.8.1}, {3.10.6}, {3.1.10.6}
38 अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे᳚वय॒ते य॑ज |

होता᳚ म॒न्द्रो वि रा᳚ज॒स्यति॒ स्रिधः॑ ||{3.1.8.2}, {3.10.7}, {3.1.10.7}
39 स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य᳚म् |

भवा᳚ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये᳚ ||{3.1.8.3}, {3.10.8}, {3.1.10.8}
40 तं त्वा॒ विप्रा᳚ विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |

ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध᳚म् ||{3.1.8.4}, {3.10.9}, {3.1.10.9}
[5] (१-९) अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
41 अ॒ग्निर्होता᳚ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः |

स वे᳚द य॒ज्ञमा᳚नु॒षक् ||{3.1.9.1}, {3.11.1}, {3.1.11.1}
42 स ह᳚व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो᳚हितः |

अ॒ग्निर्धि॒या समृ᳚ण्वति ||{3.1.9.2}, {3.11.2}, {3.1.11.2}
43 अ॒ग्निर्धि॒या स चे᳚तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः |

अर्थं॒ ह्य॑स्य त॒रणि॑ ||{3.1.9.3}, {3.11.3}, {3.1.11.3}
44 अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे᳚दसम् |

वह्निं᳚ दे॒वा अ॑कृण्वत ||{3.1.9.4}, {3.11.4}, {3.1.11.4}
45 अदा᳚भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् |

तूर्णी॒ रथः॒ सदा॒ नवः॑ ||{3.1.9.5}, {3.11.5}, {3.1.11.5}
46 सा॒ह्वान्विश्वा᳚ अभि॒युजः॒ क्रतु᳚र्दे॒वाना॒ममृ॑क्तः |

अ॒ग्निस्तु॒विश्र॑वस्तमः ||{3.1.10.1}, {3.11.6}, {3.1.11.6}
47 अ॒भि प्रयां᳚सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ |

क्षयं᳚ पाव॒कशो᳚चिषः ||{3.1.10.2}, {3.11.7}, {3.1.11.7}
48 परि॒ विश्वा᳚नि॒ सुधि॑ता॒ऽग्नेर॑श्याम॒ मन्म॑भिः |

विप्रा᳚सो जा॒तवे᳚दसः ||{3.1.10.3}, {3.11.8}, {3.1.11.8}
49 अग्ने॒ विश्वा᳚नि॒ वार्या॒ वाजे᳚षु सनिषामहे |

त्वे दे॒वास॒ एरि॑रे ||{3.1.10.4}, {3.11.9}, {3.1.11.9}
[6] (१-९) इन्द्राग्नी इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्राग्नी देवते | गायत्री छन्दः ||
50 इन्द्रा᳚ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यम् |

अ॒स्य पा᳚तं धि॒येषि॒ता ||{3.1.11.1}, {3.12.1}, {3.1.12.1}
51 इन्द्रा᳚ग्नी जरि॒तुः सचा᳚ य॒ज्ञो जि॑गाति॒ चेत॑नः |

अ॒या पा᳚तमि॒मं सु॒तम् ||{3.1.11.2}, {3.12.2}, {3.1.12.2}
52 इन्द्र॑म॒ग्निं क॑वि॒च्छदा᳚ य॒ज्ञस्य॑ जू॒त्या वृ॑णे |

ता सोम॑स्ये॒ह तृ᳚म्पताम् ||{3.1.11.3}, {3.12.3}, {3.1.12.3}
53 तो॒शा वृ॑त्र॒हणा᳚ हुवे स॒जित्वा॒नाप॑राजिता |

इ॒न्द्रा॒ग्नी वा᳚ज॒सात॑मा ||{3.1.11.4}, {3.12.4}, {3.1.12.4}
54 प्र वा᳚मर्चन्त्यु॒क्थिनो᳚ नीथा॒विदो᳚ जरि॒तारः॑ |

इन्द्रा᳚ग्नी॒ इष॒ आ वृ॑णे ||{3.1.11.5}, {3.12.5}, {3.1.12.5}
55 इन्द्रा᳚ग्नी नव॒तिं पुरो᳚ दा॒सप॑त्नीरधूनुतम् |

सा॒कमेके᳚न॒ कर्म॑णा ||{3.1.12.1}, {3.12.6}, {3.1.12.6}
56 इन्द्रा᳚ग्नी॒ अप॑स॒स्पर्युप॒ प्र य᳚न्ति धी॒तयः॑ |

ऋ॒तस्य॑ प॒थ्या॒३॑(आ॒) अनु॑ ||{3.1.12.2}, {3.12.7}, {3.1.12.7}
57 इन्द्रा᳚ग्नी तवि॒षाणि॑ वां स॒धस्था᳚नि॒ प्रयां᳚सि च |

यु॒वोर॒प्तूर्यं᳚ हि॒तम् ||{3.1.12.3}, {3.12.8}, {3.1.12.8}
58 इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे᳚षु भूषथः |

तद्वां᳚ चेति॒ प्र वी॒र्य᳚म् ||{3.1.12.4}, {3.12.9}, {3.1.12.9}
[7] (१-७) प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभ ऋषिः | अग्निर्देवता | अनुष्टुप् छन्दः ||
59 प्र वो᳚ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै |

गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ||{3.1.13.1}, {3.13.1}, {3.2.1.1}
60 ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |

ह॒विष्म᳚न्त॒स्तमी᳚ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ||{3.1.13.2}, {3.13.2}, {3.2.1.2}
61 स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः |

अ॒ग्निं तं वो᳚ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ||{3.1.13.3}, {3.13.3}, {3.2.1.3}
62 स नः॒ शर्मा᳚णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा |

यतो᳚ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो᳚ अ॒प्स्वा ||{3.1.13.4}, {3.13.4}, {3.2.1.4}
63 दी॒दि॒वांस॒मपू᳚र्व्यं॒ वस्वी᳚भिरस्य धी॒तिभिः॑ |

ऋक्वा᳚णो अ॒ग्निमि᳚न्धते॒ होता᳚रं वि॒श्पतिं᳚ वि॒शाम् ||{3.1.13.5}, {3.13.5}, {3.2.1.5}
64 उ॒त नो॒ ब्रह्म᳚न्नविष उ॒क्थेषु॑ देव॒हूत॑मः |

शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने᳚ सहस्र॒सात॑मः ||{3.1.13.6}, {3.13.6}, {3.2.1.6}
65 नू नो᳚ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ |

द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ||{3.1.13.7}, {3.13.7}, {3.2.1.7}
[8] (१-७) आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
66 आ होता᳚ म॒न्द्रो वि॒दथा᳚न्यस्थात्स॒त्यो यज्वा᳚ क॒वित॑मः॒ स वे॒धाः |

वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के᳚शः पृथि॒व्यां पाजो᳚ अश्रेत् ||{3.1.14.1}, {3.14.1}, {3.2.2.1}
67 अया᳚मि ते॒ नम॑‌उक्तिं जुषस्व॒ ऋता᳚व॒स्तुभ्यं॒ चेत॑ते सहस्वः |

वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये᳚ यजत्र ||{3.1.14.2}, {3.14.2}, {3.2.2.2}
68 द्रव॑तां त उ॒षसा᳚ वा॒जय᳚न्ती॒ अग्ने॒ वात॑स्य प॒थ्या᳚भि॒रच्छ॑ |

यत्सी᳚म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे᳚व तस्थतुर्दुरो॒णे ||{3.1.14.3}, {3.14.3}, {3.2.2.3}
69 मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे᳚ म॒रुतः॑ सु॒म्नम॑र्चन् |

यच्छो॒चिषा᳚ सहसस्पुत्र॒ तिष्ठा᳚ अ॒भि क्षि॒तीः प्र॒थय॒न्सूर्यो॒ नॄन् ||{3.1.14.4}, {3.14.4}, {3.2.2.4}
70 व॒यं ते᳚ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ |

यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे᳚धता॒ मन्म॑ना॒ विप्रो᳚ अग्ने ||{3.1.14.5}, {3.14.5}, {3.2.2.5}
71 त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः᳚ |

त्वं दे᳚हि सह॒स्रिणं᳚ र॒यिं नो᳚ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ||{3.1.14.6}, {3.14.6}, {3.2.2.6}
72 तुभ्यं᳚ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता᳚सो अध्व॒रे अक᳚र्म |

त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ||{3.1.14.7}, {3.14.7}, {3.2.2.7}
[9] (१-७) विपाजसेति सप्तर्चस्य सूक्तस्य कात्य उत्कील ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
73 वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी᳚वाः |

सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी᳚तौ ||{3.1.15.1}, {3.15.1}, {3.2.3.1}
74 त्वं नो᳚ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः |

जन्मे᳚व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं᳚ मे अग्ने त॒न्वा᳚ सुजात ||{3.1.15.2}, {3.15.2}, {3.2.3.2}
75 त्वं नृ॒चक्षा᳚ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा᳚हि |

वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो᳚ रा॒य उ॒शिजो᳚ यविष्ठ ||{3.1.15.3}, {3.15.3}, {3.2.3.3}
76 अषा᳚ळ्हो अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् |

य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ||{3.1.15.4}, {3.15.4}, {3.2.3.4}
77 अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या᳚नः सुमे॒धाः |

रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके᳚ ||{3.1.15.5}, {3.15.5}, {3.2.3.5}
78 प्र पी᳚पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे᳚ |

दे॒वेभि᳚र्देव सु॒रुचा᳚ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ||{3.1.15.6}, {3.15.6}, {3.2.3.6}
79 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.1.15.7}, {3.15.7}, {3.2.3.7}
[10] (१-६) अयमग्निरिति षळृर्चस्य सूक्तस्य कात्य उत्कील ऋषिः | अग्निर्देवता | प्रगाथः (विषमर्चाम् बृहती समर्चाम् सतोबृहती) छन्दः ||
80 अ॒यम॒ग्निः सु॒वीर्य॒स्येशे᳚ म॒हः सौभ॑गस्य |

रा॒य ई᳚शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे᳚ वृत्र॒हथा᳚नाम् ||{3.1.16.1}, {3.16.1}, {3.2.4.1}
81 इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्रायः॒ शेवृ॑धासः |

अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो᳚ वि॒श्वाहा॒ शत्रु॑माद॒भुः ||{3.1.16.2}, {3.16.2}, {3.2.4.2}
82 स त्वं नो᳚ रा॒यः शि॑शीहि॒ मीढ्वो᳚ अग्ने सु॒वीर्य॑स्य |

तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ||{3.1.16.3}, {3.16.3}, {3.2.4.3}
83 चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा᳚स॒हिश्चक्रि᳚र्दे॒वेष्वा दुवः॑ |

आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ||{3.1.16.4}, {3.16.4}, {3.2.4.4}
84 मा नो᳚ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः |

मागोता᳚यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ||{3.1.16.5}, {3.16.5}, {3.2.4.5}
85 श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने᳚ बृह॒तो अ॑ध्व॒रे |

सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ||{3.1.16.6}, {3.16.6}, {3.2.4.6}
[11] (१-५) समिध्यमान इति पञ्चर्चस्य सूक्तस्य वैश्वामित्रः कत ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
86 स॒मि॒ध्यमा᳚नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा᳚रः |

शो॒चिष्के᳚शो घृ॒तनि᳚र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा᳚य दे॒वान् ||{3.1.17.1}, {3.17.1}, {3.2.5.1}
87 यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् |

ए॒वानेन॑ ह॒विषा᳚ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ||{3.1.17.2}, {3.17.2}, {3.2.5.2}
88 त्रीण्यायूं᳚षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी᳚रु॒षस॑स्ते अग्ने |

ताभि᳚र्दे॒वाना॒मवो᳚ यक्षि वि॒द्वानथा᳚ भव॒ यज॑मानाय॒ शं योः ||{3.1.17.3}, {3.17.3}, {3.2.5.3}
89 अ॒ग्निं सु॑दी॒तिं सु॒दृशं᳚ गृ॒णन्तो᳚ नम॒स्याम॒स्त्वेड्यं᳚ जातवेदः |

त्वां दू॒तम॑र॒तिं ह᳚व्य॒वाहं᳚ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{3.1.17.4}, {3.17.4}, {3.2.5.4}
90 यस्त्वद्धोता॒ पूर्वो᳚ अग्ने॒ यजी᳚यान्द्वि॒ता च॒ सत्ता᳚ स्व॒धया᳚ च श॒म्भुः |

तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोथा᳚ नो धा अध्व॒रं दे॒ववी᳚तौ ||{3.1.17.5}, {3.17.5}, {3.2.5.5}
[12] (१-५) भवान इति पञ्चर्चस्य सूक्तस्य वैश्वामित्रः कत ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
91 भवा᳚ नो अग्ने सु॒मना॒ उपे᳚तौ॒ सखे᳚व॒ सख्ये᳚ पि॒तरे᳚व सा॒धुः |

पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना᳚नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा᳚तीः ||{3.1.18.1}, {3.18.1}, {3.2.6.1}
92 तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुषः॒ पर॑स्य |

तपो᳚ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते᳚ तिष्ठन्ताम॒जरा᳚ अ॒यासः॑ ||{3.1.18.2}, {3.18.2}, {3.2.6.2}
93 इ॒ध्मेना᳚ग्न इ॒च्छमा᳚नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला᳚य |

याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं᳚ शत॒सेया᳚य दे॒वीम् ||{3.1.18.3}, {3.18.3}, {3.2.6.3}
94 उच्छो॒चिषा᳚ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि |

रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म᳚र्मृ॒ज्मा ते᳚ त॒न्व१॑(अ॒) अंभूरि॒ कृत्वः॑ ||{3.1.18.4}, {3.18.4}, {3.2.6.4}
95 कृ॒धि रत्नं᳚ सुसनित॒र्धना᳚नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः |

स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना᳚ दधिषे॒ वपूं᳚षि ||{3.1.18.5}, {3.18.5}, {3.2.6.5}
[13] (१-५) अग्निंहोतारमिति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
96 अ॒ग्निं होता᳚रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं᳚ क॒विं वि॑श्व॒विद॒ममू᳚रम् |

स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚यान्रा॒ये वाजा᳚य वनते म॒घानि॑ ||{3.1.19.1}, {3.19.1}, {3.2.7.1}
97 प्र ते᳚ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा᳚ सुद्यु॒म्नां रा॒तिनीं᳚ घृ॒ताची᳚म् |

प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ||{3.1.19.2}, {3.19.2}, {3.2.7.2}
98 स तेजी᳚यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः |

अग्ने᳚ रा॒यो नृत॑मस्य॒ प्रभू᳚तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ||{3.1.19.3}, {3.19.3}, {3.2.7.3}
99 भूरी᳚णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने᳚ दे॒वस्य॒ यज्य॑वो॒ जना᳚सः |

स आ व॑ह दे॒वता᳚तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा᳚सि ||{3.1.19.4}, {3.19.4}, {3.2.7.4}
100 यत्त्वा॒ होता᳚रम॒नज᳚न्मि॒येधे᳚ निषा॒दय᳚न्तो य॒जथा᳚य दे॒वाः |

स त्वं नो᳚ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां᳚सि धेहि नस्त॒नूषु॑ ||{3.1.19.5}, {3.19.5}, {3.2.7.5}
[14] (१-५) अग्निमुषसमिति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | (१, ५) प्रथमापञ्चम्योर्‌ऋचोर्विश्वे देवाः (२-४) द्वितीयादितृचस्यचाग्निर्देवताः | त्रिष्टुप् छन्दः ||
101 अ॒ग्निमु॒षस॑म॒श्विना᳚ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः |

सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा᳚वशा॒नाः ||{3.1.20.1}, {3.20.1}, {3.2.8.1}
102 अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था᳚ ति॒स्रस्ते᳚ जि॒ह्वा ऋ॑तजात पू॒र्वीः |

ति॒स्र उ॑ ते त॒न्वो᳚ दे॒ववा᳚ता॒स्ताभि᳚र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ||{3.1.20.2}, {3.20.2}, {3.2.8.2}
103 अग्ने॒ भूरी᳚णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ |

याश्च॑ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं᳚द॒धुः पृ॑ष्टबन्धो ||{3.1.20.3}, {3.20.3}, {3.2.8.3}
104 अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी᳚नां दे॒व ऋ॑तु॒पा ऋ॒तावा᳚ |

स वृ॑त्र॒हा स॒नयो᳚ वि॒श्ववे᳚दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त᳚म् ||{3.1.20.4}, {3.20.4}, {3.2.8.4}
105 द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीं बृह॒स्पतिं᳚ सवि॒तारं᳚ च दे॒वम् |

अ॒श्विना᳚ मि॒त्रावरु॑णा॒ भगं᳚ च॒ वसू᳚न्रु॒द्राँ आ᳚दि॒त्याँ इ॒ह हु॑वे ||{3.1.20.5}, {3.20.5}, {3.2.8.5}
[15] (१-५) इमंन इति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | अग्निर्देवता | (१) प्रथमर्चस्त्रिष्टुप् (२-३) द्वितीयातृतीययोरनुष्टुप् (४) चतुर्थ्या विराड्रूपा (५) पञ्चम्याश्च सतोबृहती छन्दांसि ||
106 इ॒मं नो᳚ य॒ज्ञम॒मृते᳚षु धेही॒मा ह॒व्या जा᳚तवेदो जुषस्व |

स्तो॒काना᳚मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा᳚न प्रथ॒मो नि॒षद्य॑ ||{3.1.21.1}, {3.21.1}, {3.2.9.1}
107 घृ॒तव᳚न्तः पावक ते स्तो॒काः श्चो᳚तन्ति॒ मेद॑सः |

स्वध᳚र्मन्दे॒ववी᳚तये॒ श्रेष्ठं᳚ नो धेहि॒ वार्य᳚म् ||{3.1.21.2}, {3.21.2}, {3.2.9.2}
108 तुभ्यं᳚ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा᳚य सन्त्य |

ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ||{3.1.21.3}, {3.21.3}, {3.2.9.3}
109 तुभ्यं᳚ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो᳚ अग्ने॒ मेद॑सो घृ॒तस्य॑ |

क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा᳚ ह॒व्या जु॑षस्व मेधिर ||{3.1.21.4}, {3.21.4}, {3.2.9.4}
110 ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते᳚ व॒यं द॑दामहे |

श्चोत᳚न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे᳚व॒शो वि॑हि ||{3.1.21.5}, {3.21.5}, {3.2.9.5}
[16] (१-५) अयंस इति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्चाग्निः (४) चतुर्थ्याश्च पुरीष्या अग्नयो देवताः | (१-३, ५) प्रथमादितृचस्य पञ्चम्याऋचश्च त्रिष्टुप् (४) चतुर्थ्याश्चानुष्टप् छन्दसी ||
111 अ॒यं सो अ॒ग्निर्यस्मि॒न्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे᳚ वावशा॒नः |

स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं᳚ सस॒वान्त्सन्त्स्तू᳚यसे जातवेदः ||{3.1.22.1}, {3.22.1}, {3.2.10.1}
112 अग्ने॒ यत्ते᳚ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र |

येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑ त्वे॒षः स भा॒नुर᳚र्ण॒वो नृ॒चक्षाः᳚ ||{3.1.22.2}, {3.22.2}, {3.2.10.2}
113 अग्ने᳚ दि॒वो अर्ण॒मच्छा᳚ जिगा॒स्यच्छा᳚ दे॒वाँ ऊ᳚चिषे॒ धिष्ण्या॒ ये |

या रो᳚च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒ आपः॑ ||{3.1.22.3}, {3.22.3}, {3.2.10.3}
114 पु॒री॒ष्या᳚सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः |

जु॒षन्तां᳚ य॒ज्ञम॒द्रुहो᳚ऽनमी॒वा इषो᳚ म॒हीः ||{3.1.22.4}, {3.22.4}, {3.2.10.4}
115 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.1.22.5}, {3.22.5}, {3.2.10.5}
[17] (१-५) निर्मथित इति पञ्चर्चस्य सूक्तस्य भारतौ देवश्रवदेववातौ ऋषिः | अग्निर्देवता | (१-२, ४-५) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थीपञ्चम्योश्च त्रिष्टुप् (३) तृतीयायाश्च सतोबृहती छन्दसी ||
116 निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा᳚ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता |

जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा᳚ दधे अ॒मृतं᳚ जा॒तवे᳚दाः ||{3.1.23.1}, {3.23.1}, {3.2.11.1}
117 अम᳚न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा᳚तः सु॒दक्ष᳚म् |

अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो᳚ ने॒ता भ॑वता॒दनु॒ द्यून् ||{3.1.23.2}, {3.23.2}, {3.2.11.2}
118 दश॒ क्षिपः॑ पू॒र्व्यं सी᳚मजीजन॒न्सुजा᳚तं मा॒तृषु॑ प्रि॒यम् |

अ॒ग्निं स्तु॑हि दैववा॒तं दे᳚वश्रवो॒ यो जना᳚ना॒मस॑द्व॒शी ||{3.1.23.3}, {3.23.3}, {3.2.11.3}
119 नि त्वा᳚ दधे॒ वर॒ आ पृ॑थि॒व्या इळा᳚यास्प॒दे सु॑दिन॒त्वे अह्ना᳚म् |

दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ||{3.1.23.4}, {3.23.4}, {3.2.11.4}
120 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.1.23.5}, {3.23.5}, {3.2.11.5}
[18] (१-५) अग्नेसहस्वेति पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१) प्रथमर्चोऽनुष्टप् (२-५) द्वितीयादिचतसृणाञ्च गायत्री छन्दसी ||
121 अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा᳚ती॒रपा᳚स्य |

दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{3.1.24.1}, {3.24.1}, {3.2.12.1}
122 अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो᳚त्रो॒ अम॑र्त्यः |

जु॒षस्व॒ सू नो᳚ अध्व॒रम् ||{3.1.24.2}, {3.24.2}, {3.2.12.2}
123 अग्ने᳚ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत |

एदं ब॒र्हिः स॑दो॒ मम॑ ||{3.1.24.3}, {3.24.3}, {3.2.12.3}
124 अग्ने॒ विश्वे᳚भिर॒ग्निभि᳚र्दे॒वेभि᳚र्महया॒ गिरः॑ |

य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ||{3.1.24.4}, {3.24.4}, {3.2.12.4}
125 अग्ने॒ दा दा॒शुषे᳚ र॒यिं वी॒रव᳚न्तं॒ परी᳚णसम् |

शि॒शी॒हि नः॑ सूनु॒मतः॑ ||{3.1.24.5}, {3.24.5}, {3.2.12.5}
[19] (१-५) अग्नेदिव इति पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्चाग्निः (४) चतुर्थ्याश्चन्द्राग्नी देवते | विराळनुष्टुप् छन्दः ||
126 अग्ने᳚ दि॒वः सू॒नुर॑सि॒ प्रचे᳚ता॒स्तना᳚ पृथि॒व्या उ॒त वि॒श्ववे᳚दाः |

ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ||{3.1.25.1}, {3.25.1}, {3.2.13.1}
127 अ॒ग्निः स॑नोति वी॒र्या᳚णि वि॒द्वान्स॒नोति॒ वाज॑म॒मृता᳚य॒ भूष॑न् |

स नो᳚ दे॒वाँ एह व॑हा पुरुक्षो ||{3.1.25.2}, {3.25.2}, {3.2.13.2}
128 अ॒ग्निर्द्यावा᳚पृथि॒वी वि॒श्वज᳚न्ये॒ आ भा᳚ति दे॒वी अ॒मृते॒ अमू᳚रः |

क्षय॒न्वाजैः᳚ पुरुश्च॒न्द्रो नमो᳚भिः ||{3.1.25.3}, {3.25.3}, {3.2.13.3}
129 अग्न॒ इन्द्र॑श्च दा॒शुषो᳚ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् |

अम॑र्धन्ता सोम॒पेया᳚य देवा ||{3.1.25.4}, {3.25.4}, {3.2.13.4}
130 अग्ने᳚ अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः |

स॒धस्था᳚नि म॒हय॑मान ऊ॒ती ||{3.1.25.5}, {3.25.5}, {3.2.13.5}
[20] (१-९) वैश्वानरमिति नवर्चस्य सूक्तस्य (१-६, ८-९) प्रथमतृचद्वयस्य अष्टमीनवम्योर्‌ऋचोश्च गाथिनो विश्वामित्रः (७) सप्तम्याश्च आत्म ऋषी | (१-३) प्रथमादितृचस्य वैश्वानरोऽग्निः (४-६) चतुर्थ्यादितृचस्य मरुतः (७-८) सप्तम्य अष्टम्योर्‌ऋचोरग्निः परं ब्रह्म वा (९) नवम्याश्च विश्वामित्रोपाध्यायो देवताः | (१-६) प्रथमतृचद्वयस्य जगती (७-९) तृतीयतृचस्य च त्रिष्टुप् छन्दसी ||
131 वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या᳚ ह॒विष्म᳚न्तो अनुष॒त्यं स्व॒र्विद᳚म् |

सु॒दानुं᳚ दे॒वं र॑थि॒रं व॑सू॒यवो᳚ गी॒र्भी र॒ण्वं कु॑शि॒कासो᳚ हवामहे ||{3.1.26.1}, {3.26.1}, {3.2.14.1}
132 तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |

बृह॒स्पतिं॒ मनु॑षो दे॒वता᳚तये॒ विप्रं॒ श्रोता᳚र॒मति॑थिं रघु॒ष्यद᳚म् ||{3.1.26.2}, {3.26.2}, {3.2.14.2}
133 अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि᳚र्यु॒गेयु॑गे |

स नो᳚ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा᳚तु॒ रत्न॑म॒मृते᳚षु॒ जागृ॑विः ||{3.1.26.3}, {3.26.3}, {3.2.14.3}
134 प्र य᳚न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत |

बृ॒ह॒दुक्षो᳚ म॒रुतो᳚ वि॒श्ववे᳚दसः॒ प्र वे᳚पयन्ति॒ पर्व॑ताँ॒ अदा᳚भ्याः ||{3.1.26.4}, {3.26.4}, {3.2.14.4}
135 अ॒ग्नि॒श्रियो᳚ म॒रुतो᳚ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् |

ते स्वा॒निनो᳚ रु॒द्रिया᳚ व॒र्षनि᳚र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ||{3.1.26.5}, {3.26.5}, {3.2.14.5}
136 व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं᳚ म॒रुता॒मोज॑ ईमहे |

पृष॑दश्वासो अनव॒भ्ररा᳚धसो॒ गन्ता᳚रो य॒ज्ञं वि॒दथे᳚षु॒ धीराः᳚ ||{3.1.27.1}, {3.26.6}, {3.2.14.6}
137 अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे᳚दा घृ॒तं मे॒ चक्षु॑र॒मृतं᳚ म आ॒सन् |

अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ||{3.1.27.2}, {3.26.7}, {3.2.14.7}
138 त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् |

वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वी पर्य॑पश्यत् ||{3.1.27.3}, {3.26.8}, {3.2.14.8}
139 श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नाम् |

मे॒ळिं मद᳚न्तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाच᳚म् ||{3.1.27.4}, {3.26.9}, {3.2.14.9}
[21] (१-१५) प्रवोवाजा इति पञ्चदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-१५) पञ्चदशर्चामग्निः (१) प्रथमाया ऋतवो वा देवताः | गायत्री छन्दः ||
140 प्र वो॒ वाजा᳚ अ॒भिद्य॑वो ह॒विष्म᳚न्तो घृ॒ताच्या᳚ |

दे॒वाञ्जि॑गाति सुम्न॒युः ||{3.1.28.1}, {3.27.1}, {3.2.15.1}
141 ईळे᳚ अ॒ग्निं वि॑प॒श्चितं᳚ गि॒रा य॒ज्ञस्य॒ साध॑नम् |

श्रु॒ष्टी॒वानं᳚ धि॒तावा᳚नम् ||{3.1.28.2}, {3.27.2}, {3.2.15.2}
142 अग्ने᳚ श॒केम॑ ते व॒यं यमं᳚ दे॒वस्य॑ वा॒जिनः॑ |

अति॒ द्वेषां᳚सि तरेम ||{3.1.28.3}, {3.27.3}, {3.2.15.3}
143 स॒मि॒ध्यमा᳚नो अध्व॒रे॒३॑(ए॒)ऽग्निः पा᳚व॒क ईड्यः॑ |

शो॒चिष्के᳚श॒स्तमी᳚महे ||{3.1.28.4}, {3.27.4}, {3.2.15.4}
144 पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि᳚र्णि॒क्स्वा᳚हुतः |

अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ||{3.1.28.5}, {3.27.5}, {3.2.15.5}
145 तं स॒बाधो᳚ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव᳚न्तः |

आ च॑क्रुर॒ग्निमू॒तये᳚ ||{3.1.29.1}, {3.27.6}, {3.2.15.6}
146 होता᳚ दे॒वो अम॑र्त्यः पु॒रस्ता᳚देति मा॒यया᳚ |

वि॒दथा᳚नि प्रचो॒दय॑न् ||{3.1.29.2}, {3.27.7}, {3.2.15.7}
147 वा॒जी वाजे᳚षु धीयतेऽध्व॒रेषु॒ प्र णी᳚यते |

विप्रो᳚ य॒ज्ञस्य॒ साध॑नः ||{3.1.29.3}, {3.27.8}, {3.2.15.8}
148 धि॒या च॑क्रे॒ वरे᳚ण्यो भू॒तानां॒ गर्भ॒मा द॑धे |

दक्ष॑स्य पि॒तरं॒ तना᳚ ||{3.1.29.4}, {3.27.9}, {3.2.15.9}
149 नि त्वा᳚ दधे॒ वरे᳚ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत |

अग्ने᳚ सुदी॒तिमु॒शिज᳚म् ||{3.1.29.5}, {3.27.10}, {3.2.15.10}
150 अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे᳚ व॒नुषः॑ |

विप्रा॒ वाजैः॒ समि᳚न्धते ||{3.1.30.1}, {3.27.11}, {3.2.15.11}
151 ऊ॒र्जो नपा᳚तमध्व॒रे दी᳚दि॒वांस॒मुप॒ द्यवि॑ |

अ॒ग्निमी᳚ळे क॒विक्र॑तुम् ||{3.1.30.2}, {3.27.12}, {3.2.15.12}
152 ई॒ळेन्यो᳚ नम॒स्य॑स्ति॒रस्तमां᳚सि दर्श॒तः |

सम॒ग्निरि॑ध्यते॒ वृषा᳚ ||{3.1.30.3}, {3.27.13}, {3.2.15.13}
153 वृषो᳚ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे᳚व॒वाह॑नः |

तं ह॒विष्म᳚न्त ईळते ||{3.1.30.4}, {3.27.14}, {3.2.15.14}
154 वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि |

अग्ने॒ दीद्य॑तं बृ॒हत् ||{3.1.30.5}, {3.27.15}, {3.2.15.15}
[22] (१-६) अग्नेजुषस्वेति षळृर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१-२, ६) प्रथमाद्वितीययोर्‌ऋचोः षष्ठ्याश्च गायत्री (३) तृतीयाया उष्णिक् (४) चतुर्थ्यास्त्रिष्टुप् (५) पञ्चम्याश्च जगती छन्दांसि ||
155 अग्ने᳚ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं᳚ जातवेदः |

प्रा॒तः॒सा॒वे धि॑यावसो ||{3.1.31.1}, {3.28.1}, {3.2.16.1}
156 पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं᳚ वा घा॒ परि॑ष्कृतः |

तं जु॑षस्व यविष्ठ्य ||{3.1.31.2}, {3.28.2}, {3.2.16.2}
157 अग्ने᳚ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ᳚ह्न्यम् |

सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ||{3.1.31.3}, {3.28.3}, {3.2.16.3}
158 माध्यं᳚दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व |

अग्ने᳚ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे᳚षु॒ धीराः᳚ ||{3.1.31.4}, {3.28.4}, {3.2.16.4}
159 अग्ने᳚ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं᳚ सहसः सून॒वाहु॑तम् |

अथा᳚ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते᳚षु॒ जागृ॑विम् ||{3.1.31.5}, {3.28.5}, {3.2.16.5}
160 अग्ने᳚ वृधा॒न आहु॑तिं पुरो॒ळाशं᳚ जातवेदः |

जु॒षस्व॑ ति॒रोअ᳚ह्न्यम् ||{3.1.31.6}, {3.28.6}, {3.2.16.6}
[23] (१-१६) अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-४, ६-१६) प्रथमादिचतुर्‌ऋचाम् षष्ठ्याद् एकादशानाञ्चाग्निः (५) पञ्चम्याश्च अग्निरृत्विजो वा देवताः | (१, ४, १०, १२) प्रथमाचतुर्थीदशमीद्वादशीनामनुष्टुप् (२, ३, ५, ७-९, १३, १६) द्वितीयातृतीययोः पञ्चम्याः सप्तम्यादितृचस्य त्रयोदशीषोडश्योश्च त्रिष्टुप् (६, ११, १४, १५) षष्ठ्ये एकादशीचतुर्दशीपञ्चदशीनाञ्च जगती छन्दांसि ||
161 अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् |

ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म᳚न्थाम पू॒र्वथा᳚ ||{3.1.32.1}, {3.29.1}, {3.2.17.1}
162 अ॒रण्यो॒र्निहि॑तो जा॒तवे᳚दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी᳚षु |

दि॒वेदि॑व॒ ईड्यो᳚ जागृ॒वद्भि॑र्‌ह॒विष्म॑द्भिर्‌मनु॒ष्ये᳚भिर॒ग्निः ||{3.1.32.2}, {3.29.2}, {3.2.17.2}
163 उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्स॒द्यः प्रवी᳚ता॒ वृष॑णं जजान |

अ॒रु॒षस्तू᳚पो॒ रुश॑दस्य॒ पाज॒ इळा᳚यास्पु॒त्रो व॒युने᳚ऽजनिष्ट ||{3.1.32.3}, {3.29.3}, {3.2.17.3}
164 इळा᳚यास्त्वा प॒दे व॒यं नाभा᳚ पृथि॒व्या अधि॑ |

जात॑वेदो॒ नि धी᳚म॒ह्यग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ||{3.1.32.4}, {3.29.4}, {3.2.17.4}
165 मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे᳚तसम॒मृतं᳚ सु॒प्रती᳚कम् |

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता᳚द॒ग्निं न॑रो जनयता सु॒शेव᳚म् ||{3.1.32.5}, {3.29.5}, {3.2.17.5}
166 यदी॒ मन्थ᳚न्ति बा॒हुभि॒र्वि रो᳚च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा |

चि॒त्रो न याम᳚न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्‌त्यश्म॑न॒स्तृणा॒ दह॑न् ||{3.1.33.1}, {3.29.6}, {3.2.17.6}
167 जा॒तो अ॒ग्नी रो᳚चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ |

यं दे॒वास॒ ईड्यं᳚ विश्व॒विदं᳚ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ||{3.1.33.2}, {3.29.7}, {3.2.17.7}
168 सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्सा॒दया᳚ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ᳚ |

दे॒वा॒वीर्‌दे॒वान्ह॒विषा᳚ यजा॒स्यग्ने᳚ बृ॒हद्यज॑माने॒ वयो᳚ धाः ||{3.1.33.3}, {3.29.8}, {3.2.17.8}
169 कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे᳚धन्त इतन॒ वाज॒मच्छ॑ |

अ॒यम॒ग्निः पृ॑तना॒षाट्सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न् ||{3.1.33.4}, {3.29.9}, {3.2.17.9}
170 अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो᳚ जा॒तो अरो᳚चथाः |

तं जा॒नन्न॑ग्न॒ आ सी॒दाथा᳚ नो वर्धया॒ गिरः॑ ||{3.1.33.5}, {3.29.10}, {3.2.17.10}
171 तनू॒नपा᳚दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो᳚ भवति॒ यद्वि॒जाय॑ते |

मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो᳚ अभव॒त्सरी᳚मणि ||{3.1.34.1}, {3.29.11}, {3.2.17.11}
172 सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः |

अग्ने᳚ स्वध्व॒रा कृ॑णु दे॒वान्दे᳚वय॒ते य॑ज ||{3.1.34.2}, {3.29.12}, {3.2.17.12}
173 अजी᳚जनन्‌न॒मृतं॒ मर्त्या᳚सोऽस्रे॒माणं᳚ त॒रणिं᳚ वी॒ळुज᳚म्भम् |

दश॒ स्वसा᳚रो अ॒ग्रुवः॑ समी॒चीः पुमां᳚सं जा॒तम॒भि सं र॑भन्ते ||{3.1.34.3}, {3.29.13}, {3.2.17.13}
174 प्र स॒प्तहो᳚ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो᳚च॒दूध॑नि |

न नि मि॑षति सु॒रणो᳚ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा᳚यत ||{3.1.34.4}, {3.29.14}, {3.2.17.14}
175 अ॒मि॒त्रा॒युधो᳚ म॒रुता᳚मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः |

द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे᳚ अ॒ग्निं समी᳚धिरे ||{3.1.34.5}, {3.29.15}, {3.2.17.15}
176 यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |

ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम᳚म् ||{3.1.34.6}, {3.29.16}, {3.2.17.16}
[24] (१-२२) इच्छन्तित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
177 इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा᳚यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां᳚सि |

तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना᳚ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ||{3.2.1.1}, {3.30.1}, {3.3.1.1}
178 न ते᳚ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या᳚हि हरिवो॒ हरि॑भ्याम् |

स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा᳚णः समिधा॒ने अ॒ग्नौ ||{3.2.1.2}, {3.30.2}, {3.3.1.2}
179 इन्द्रः॑ सु॒शिप्रो᳚ म॒घवा॒ तरु॑त्रो म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |

यदु॒ग्रो धा बा᳚धि॒तो मर्त्ये᳚षु॒ क्व१॑(अ॒) त्या ते᳚ वृषभ वी॒र्या᳚णि ||{3.2.1.3}, {3.30.3}, {3.3.1.3}
180 त्वं हि ष्मा᳚ च्या॒वय॒न्नच्यु॑ता॒न्येको᳚ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः |

तव॒ द्यावा᳚पृथि॒वी पर्व॑ता॒सोऽनु᳚ व्र॒ताय॒ निमि॑तेव तस्थुः ||{3.2.1.4}, {3.30.4}, {3.3.1.4}
181 उ॒ताभ॑ये पुरुहूत॒ श्रवो᳚भि॒रेको᳚ दृ॒ळ्हम॑वदो वृत्र॒हा सन् |

इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं᳚गृ॒भ्णा म॑घवन्का॒शिरित्ते᳚ ||{3.2.1.5}, {3.30.5}, {3.3.1.5}
182 प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने᳚तु॒ शत्रू॑न् |

ज॒हि प्र॑ती॒चो अ॑नू॒चः परा᳚चो॒ विश्वं᳚ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ||{3.2.2.1}, {3.30.6}, {3.3.1.6}
183 यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्य१॑(अ॒) अंसः |

भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची᳚ स॒हस्र॑दाना पुरुहूत रा॒तिः ||{3.2.2.2}, {3.30.7}, {3.3.1.7}
184 स॒हदा᳚नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒ सं पि॑ण॒क्कुणा᳚रुम् |

अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया᳚रुम॒पाद॑मिन्द्र त॒वसा᳚ जघन्थ ||{3.2.2.3}, {3.30.8}, {3.3.1.8}
185 नि सा᳚म॒नामि॑षि॒रामि᳚न्द्र॒ भूमिं᳚ म॒हीम॑पा॒रां सद॑ने ससत्थ |

अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू᳚ताः ||{3.2.2.4}, {3.30.9}, {3.3.1.9}
186 अ॒ला॒तृ॒णो व॒ल इ᳚न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या᳚र |

सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः᳚ पुरुहू॒तं धम᳚न्तीः ||{3.2.2.5}, {3.30.10}, {3.3.1.10}
187 एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् |

उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ||{3.2.3.1}, {3.30.11}, {3.3.1.11}
188 दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः |

सं यदान॒ळध्व॑न॒ आदिदश्वै᳚र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ||{3.2.3.2}, {3.30.12}, {3.3.1.12}
189 दिदृ॑क्षन्त उ॒षसो॒ याम᳚न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी᳚कम् |

विश्वे᳚ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ||{3.2.3.3}, {3.30.13}, {3.3.1.13}
190 महि॒ ज्योति॒र्निहि॑तं व॒क्षणा᳚स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः |

विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया᳚यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ||{3.2.3.4}, {3.30.14}, {3.3.1.14}
191 इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः |

दु॒र्मा॒यवो᳚ दु॒रेवा॒ मर्त्या᳚सो निष॒ङ्गिणो᳚ रि॒पवो॒ हन्त्वा᳚सः ||{3.2.3.5}, {3.30.15}, {3.3.1.15}
192 सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒ही न्ये᳚ष्व॒शनिं॒ तपि॑ष्ठाम् |

वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो᳚ मघवन्र॒न्धय॑स्व ||{3.2.4.1}, {3.30.16}, {3.3.1.16}
193 उद्वृ॑ह॒ रक्षः॑ स॒हमू᳚लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं᳚ शृणीहि |

आ कीव॑तः सल॒लूकं᳚ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{3.2.4.2}, {3.30.17}, {3.3.1.17}
194 स्व॒स्तये᳚ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः |

रा॒यो व॒न्तारो᳚ बृह॒तः स्या᳚मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ||{3.2.4.3}, {3.30.18}, {3.3.1.18}
195 आ नो᳚ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते᳚ दे॒ष्णस्य॑ धीमहि प्ररे॒के |

ऊ॒र्व इ॑व पप्रथे॒ कामो᳚ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू᳚नाम् ||{3.2.4.4}, {3.30.19}, {3.3.1.19}
196 इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |

स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚ अक्रन् ||{3.2.4.5}, {3.30.20}, {3.3.1.20}
197 आ नो᳚ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं᳚ स॒नयो᳚ यन्तु॒ वाजाः᳚ |

दि॒वक्षा᳚ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ||{3.2.4.6}, {3.30.21}, {3.3.1.21}
198 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.2.4.7}, {3.30.22}, {3.3.1.22}
[25] (१-२२) शासद्‌वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऐषीरथिः कुशिको वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
199 शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् |

पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्सं श॒ग्म्ये᳚न॒ मन॑सा दध॒न्वे ||{3.2.5.1}, {3.31.1}, {3.3.2.1}
200 न जा॒मये॒ तान्वो᳚ रि॒क्थमा᳚रैक्च॒कार॒ गर्भं᳚ सनि॒तुर्नि॒धान᳚म् |

यदी᳚ मा॒तरो᳚ ज॒नय᳚न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो᳚र॒न्य ऋ॒न्धन् ||{3.2.5.2}, {3.31.2}, {3.3.2.2}
201 अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॑(आ॒) रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे᳚ |

म॒हान्गर्भो॒ मह्या जा॒तमे᳚षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ||{3.2.5.3}, {3.31.3}, {3.3.2.3}
202 अ॒भि जैत्री᳚रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् |

तं जा᳚न॒तीः प्रत्युदा᳚यन्नु॒षासः॒ पति॒र्गवा᳚मभव॒देक॒ इन्द्रः॑ ||{3.2.5.4}, {3.31.4}, {3.3.2.4}
203 वी॒ळौ स॒तीर॒भि धीरा᳚ अतृन्दन्प्रा॒चाहि᳚न्व॒न्मन॑सा स॒प्त विप्राः᳚ |

विश्वा᳚मविन्दन्प॒थ्या᳚मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ||{3.2.5.5}, {3.31.5}, {3.3.2.5}
204 वि॒दद्यदी᳚ स॒रमा᳚ रु॒ग्णमद्रे॒र्‌महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः |

अग्रं᳚ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं᳚ प्रथ॒मा जा᳚न॒ती गा᳚त् ||{3.2.6.1}, {3.31.6}, {3.3.2.6}
205 अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू᳚दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ |

स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ||{3.2.6.2}, {3.31.7}, {3.3.2.7}
206 स॒तःस॑तः प्रति॒मानं᳚ पुरो॒भूर्विश्वा᳚ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण᳚म् |

प्र णो᳚ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्सखा॒ सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् ||{3.2.6.3}, {3.31.8}, {3.3.2.8}
207 नि ग᳚व्य॒ता मन॑सा सेदुर॒र्कैः कृ᳚ण्वा॒नासो᳚ अमृत॒त्वाय॑ गा॒तुम् |

इ॒दं चि॒न्नु सद॑नं॒ भूर्ये᳚षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ||{3.2.6.4}, {3.31.9}, {3.3.2.9}
208 स॒म्पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा᳚नाः |

वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ||{3.2.6.5}, {3.31.10}, {3.3.2.10}
209 स जा॒तेभि᳚र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया᳚ असृज॒दिन्द्रो᳚ अ॒र्कैः |

उ॒रू॒च्य॑स्मै घृ॒तव॒द्भर᳚न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ||{3.2.7.1}, {3.31.11}, {3.3.2.11}
210 पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी᳚मत्सु॒कृतो॒ वि हि ख्यन् |

वि॒ष्क॒भ्नन्तः॒ स्कम्भ॑नेना॒ जनि॑त्री॒ आसी᳚ना ऊ॒र्ध्वं र॑भ॒सं वि मि᳚न्वन् ||{3.2.7.2}, {3.31.12}, {3.3.2.12}
211 म॒ही यदि॑ धि॒षणा᳚ शि॒श्नथे॒ धात्स॑द्यो॒वृधं᳚ वि॒भ्व१॑(अ॒) अंरोद॑स्योः |

गिरो॒ यस्मि᳚न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा᳚य॒ तवि॑षी॒रनु॑त्ताः ||{3.2.7.3}, {3.31.13}, {3.3.2.13}
212 मह्या ते᳚ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो᳚ यन्ति पू॒र्वीः |

महि॑ स्तो॒त्रमव॒ आग᳚न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ||{3.2.7.4}, {3.31.14}, {3.3.2.14}
213 महि॒ क्षेत्रं᳚ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै᳚रत् |

इन्द्रो॒ नृभि॑रजन॒द्दीद्या᳚नः सा॒कं सूर्य॑मु॒षसं᳚ गा॒तुम॒ग्निम् ||{3.2.7.5}, {3.31.15}, {3.3.2.15}
214 अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॑(ओ॒) दमू᳚नाः॒ प्र स॒ध्रीची᳚रसृजद्वि॒श्वश्च᳚न्द्राः |

मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्‌द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ||{3.2.8.1}, {3.31.16}, {3.3.2.16}
215 अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे |

परि॒ यत्ते᳚ महि॒मानं᳚ वृ॒जध्यै॒ सखा᳚य इन्द्र॒ काम्या᳚ ऋजि॒प्याः ||{3.2.8.2}, {3.31.17}, {3.3.2.17}
216 पति॑र्भव वृत्रहन्सू॒नृता᳚नां गि॒रां वि॒श्वायु᳚र्वृष॒भो व॑यो॒धाः |

आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ||{3.2.8.3}, {3.31.18}, {3.3.2.18}
217 तम᳚ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं᳚ कृणोमि॒ सन्य॑से पुरा॒जाम् |

द्रुहो॒ वि या᳚हि बहु॒ला अदे᳚वीः॒ स्व॑श्च नो मघवन्सा॒तये᳚ धाः ||{3.2.8.4}, {3.31.19}, {3.3.2.19}
218 मिहः॑ पाव॒काः प्रत॑ता अभूवन्स्व॒स्ति नः॑ पिपृहि पा॒रमा᳚साम् |

इन्द्र॒ त्वं र॑थि॒रः पा᳚हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो᳚ नः ||{3.2.8.5}, {3.31.20}, {3.3.2.20}
219 अदे᳚दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् |

प्र सू॒नृता᳚ दि॒शमा᳚न ऋ॒तेन॒ दुर॑श्च॒ विश्वा᳚ अवृणो॒दप॒ स्वाः ||{3.2.8.6}, {3.31.21}, {3.3.2.21}
220 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.2.8.7}, {3.31.22}, {3.3.2.22}
[26] (१-१७) इन्द्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
221 इन्द्र॒ सोमं᳚ सोमपते॒ पिबे॒मं माध्यं᳚दिनं॒ सव॑नं॒ चारु॒ यत्ते᳚ |

प्र॒प्रुथ्या॒ शिप्रे᳚ मघवन्नृजीषिन्वि॒मुच्या॒ हरी᳚ इ॒ह मा᳚दयस्व ||{3.2.9.1}, {3.32.1}, {3.3.3.1}
222 गवा᳚शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं᳚ ररि॒मा ते॒ मदा᳚य |

ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा᳚ रु॒द्रैस्तृ॒पदा वृ॑षस्व ||{3.2.9.2}, {3.32.2}, {3.3.3.2}
223 ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च᳚न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ |

माध्यं᳚दिने॒ सव॑ने वज्रहस्त॒ पिबा᳚ रु॒द्रेभिः॒ सग॑णः सुशिप्र ||{3.2.9.3}, {3.32.3}, {3.3.3.3}
224 त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इन्द्र॑स्य॒ शर्धो᳚ म॒रुतो॒ य आस॑न् |

येभि᳚र्वृ॒त्रस्ये᳚षि॒तो वि॒वेदा᳚म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ||{3.2.9.4}, {3.32.4}, {3.3.3.4}
225 म॒नु॒ष्वदि᳚न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या᳚य |

स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा᳚ सिसर्षि ||{3.2.9.5}, {3.32.5}, {3.3.3.5}
226 त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ᳚ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ |

शया᳚नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे᳚वम् ||{3.2.10.1}, {3.32.6}, {3.3.3.6}
227 यजा᳚म॒ इन्नम॑सा वृ॒द्धमिन्द्रं᳚ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |

यस्य॑ प्रि॒ये म॒मतु᳚र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं᳚ म॒माते᳚ ||{3.2.10.2}, {3.32.7}, {3.3.3.7}
228 इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि᳚ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे᳚ |

दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं᳚ सु॒दंसाः᳚ ||{3.2.10.3}, {3.32.8}, {3.3.3.8}
229 अद्रो᳚घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम᳚म् |

न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः᳚ श॒रदो᳚ वरन्त ||{3.2.10.4}, {3.32.9}, {3.3.3.9}
230 त्वं स॒द्यो अ॑पिबो जा॒त इ᳚न्द्र॒ मदा᳚य॒ सोमं᳚ पर॒मे व्यो᳚मन् |

यद्ध॒ द्यावा᳚पृथि॒वी आवि॑वेशी॒रथा᳚भवः पू॒र्व्यः का॒रुधा᳚याः ||{3.2.10.5}, {3.32.10}, {3.3.3.10}
231 अह॒न्नहिं᳚ परि॒शया᳚न॒मर्ण॑ ओजा॒यमा᳚नं तुविजात॒ तव्या॑न् |

न ते᳚ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया᳚ स्फि॒ग्या॒३॑(आ॒) क्षामव॑स्थाः ||{3.2.11.1}, {3.32.11}, {3.3.3.11}
232 य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो᳚मो मि॒येधः॑ |

य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ||{3.2.11.2}, {3.32.12}, {3.3.3.12}
233 य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वागैनं᳚ सु॒म्नाय॒ नव्य॑से ववृत्याम् |

यः स्तोमे᳚भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ||{3.2.11.3}, {3.32.13}, {3.3.3.13}
234 वि॒वेष॒ यन्मा᳚ धि॒षणा᳚ ज॒जान॒ स्तवै᳚ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ |

अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा᳚ नो ना॒वेव॒ यान्त॑मु॒भये᳚ हवन्ते ||{3.2.11.4}, {3.32.14}, {3.3.3.14}
235 आपू᳚र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते᳚व॒ कोशं᳚ सिसिचे॒ पिब॑ध्यै |

समु॑ प्रि॒या आव॑वृत्र॒न्मदा᳚य प्रदक्षि॒णिद॒भि सोमा᳚स॒ इन्द्र᳚म् ||{3.2.11.5}, {3.32.15}, {3.3.3.15}
236 न त्वा᳚ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑यः॒ परि॒ षन्तो᳚ वरन्त |

इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ||{3.2.11.6}, {3.32.16}, {3.3.3.16}
237 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.2.11.7}, {3.32.17}, {3.3.3.17}
[27] (१-१३) प्र पर्वतानामिति त्रयोदशर्चस्य सूक्तस्य (१-३, ५, ७, ९, ११-१३) प्रथमादितृचस्य पञ्चमीसप्तमीनवम्य एकादश्यादितृचस्य च गाथिनो विश्वामित्र ऋषिः (४, ६, ८, १०) चतुर्थीषष्ठ्य अष्टमीदशमीनाञ्च नद्य ऋषिकाः | (१-३, ५, ९, ११-१३) प्रथमादितृचस्य पञ्चमीनवम्योर्‌ऋचोरेकादश्यादितृचस्य च नद्यः (४, ८, १०) चतुर्थ्यष्टमीदशमीनां विश्वामित्रः (६, ७) षष्ठीसप्तम्योश्चेन्द्रो देवताः | (१-१२) प्रथमादिद्वादशा त्रिष्टुप् (१३) त्रयोदश्याश्चानुष्टप् छन्दसी ||
238 प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे᳚ इव॒ विषि॑ते॒ हास॑माने |

गावे᳚व शु॒भ्रे मा॒तरा᳚ रिहा॒णे विपा᳚ट्छुतु॒द्री पय॑सा जवेते ||{3.2.12.1}, {3.33.1}, {3.3.4.1}
239 इन्द्रे᳚षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा᳚ समु॒द्रं र॒थ्ये᳚व याथः |

स॒मा॒रा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा᳚म॒न्यामप्ये᳚ति शुभ्रे ||{3.2.12.2}, {3.33.2}, {3.3.4.2}
240 अच्छा॒ सिन्धुं᳚ मा॒तृत॑मामयासं॒ विपा᳚शमु॒र्वीं सु॒भगा᳚मगन्म |

व॒त्समि॑व मा॒तरा᳚ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर᳚न्ती ||{3.2.12.3}, {3.33.3}, {3.3.4.3}
241 ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं᳚ दे॒वकृ॑तं॒ चर᳚न्तीः |

न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो᳚ न॒द्यो᳚ जोहवीति ||{3.2.12.4}, {3.33.4}, {3.3.4.4}
242 रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता᳚वरी॒रुप॑ मुहू॒र्तमेवैः᳚ |

प्र सिन्धु॒मच्छा᳚ बृह॒ती म॑नी॒षा ऽ‌व॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ||{3.2.12.5}, {3.33.5}, {3.3.4.5}
243 इन्द्रो᳚ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा᳚हन्वृ॒त्रं प॑रि॒धिं न॒दीना᳚म् |

दे॒वो᳚ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या᳚म उ॒र्वीः ||{3.2.13.1}, {3.33.6}, {3.3.4.6}
244 प्र॒वाच्यं᳚ शश्व॒धा वी॒र्य१॑(अ॒) अंतदिन्द्र॑स्य॒ कर्म॒ यदहिं᳚ विवृ॒श्चत् |

वि वज्रे᳚ण परि॒षदो᳚ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः ||{3.2.13.2}, {3.33.7}, {3.3.4.7}
245 ए॒तद्वचो᳚ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ |

उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ||{3.2.13.3}, {3.33.8}, {3.3.4.8}
246 ओ षु स्व॑सारः का॒रवे᳚ शृणोत य॒यौ वो᳚ दू॒रादन॑सा॒ रथे᳚न |

नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोऽ‌अ॒क्षाः सि᳚न्धवः स्रो॒त्याभिः॑ ||{3.2.13.4}, {3.33.9}, {3.3.4.9}
247 आ ते᳚ कारो शृणवामा॒ वचां᳚सि य॒याथ॑ दू॒रादन॑सा॒ रथे᳚न |

नि ते᳚ नंसै पीप्या॒नेव॒ योषा॒ मर्या᳚येव क॒न्या᳚ शश्व॒चै ते᳚ ||{3.2.13.5}, {3.33.10}, {3.3.4.10}
248 यद॒ङ्ग त्वा᳚ भर॒ताः सं॒तरे᳚युर्‌ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः |

अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो᳚ वृणे सुम॒तिं य॒ज्ञिया᳚नाम् ||{3.2.14.1}, {3.33.11}, {3.3.4.11}
249 अता᳚रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना᳚म् |

प्र पि᳚न्वध्वमि॒षय᳚न्तीः सु॒राधा॒ आ व॒क्षणाः᳚ पृ॒णध्वं᳚ या॒त शीभ᳚म् ||{3.2.14.2}, {3.33.12}, {3.3.4.12}
250 उद्व॑ ऊ॒र्मिः शम्या᳚ ह॒न्त्वापो॒ योक्त्रा᳚णि मुञ्चत |

मादु॑ष्कृतौ॒ व्ये᳚नसा॒ ऽ‌घ्न्यौ शून॒मार॑ताम् ||{3.2.14.3}, {3.33.13}, {3.3.4.13}
[28] (१-११) इन्द्रः पूर्भिदिति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
251 इन्द्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् |

ब्रह्म॑जूतस्त॒न्वा᳚ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ||{3.2.15.1}, {3.34.1}, {3.3.5.1}
252 म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय᳚र्मि॒ वाच॑म॒मृता᳚य॒ भूष॑न् |

इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी᳚नामु॒त पू᳚र्व॒यावा᳚ ||{3.2.15.2}, {3.34.2}, {3.3.5.2}
253 इन्द्रो᳚ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना᳚ममिना॒द्वर्प॑णीतिः |

अह॒न्व्यं᳚समु॒शध॒ग्वने᳚ष्वा॒विर्धेना᳚ अकृणोद्रा॒म्याणा᳚म् ||{3.2.15.3}, {3.34.3}, {3.3.5.3}
254 इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा᳚नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः |

प्रारो᳚चय॒न्‌मन॑वे के॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒ते रणा᳚य ||{3.2.15.4}, {3.34.4}, {3.3.5.4}
255 इन्द्र॒स्तुजो᳚ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ |

अचे᳚तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा᳚साम् ||{3.2.15.5}, {3.34.5}, {3.3.5.5}
256 म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ |

वृ॒जने᳚न वृजि॒नान्सं पि॑पेष मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः ||{3.2.16.1}, {3.34.6}, {3.3.5.6}
257 यु॒धेन्द्रो᳚ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः |

वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा᳚ उ॒क्थेभिः॑ क॒वयो᳚ गृणन्ति ||{3.2.16.2}, {3.34.7}, {3.3.5.7}
258 स॒त्रा॒साहं॒ वरे᳚ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः |

स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं᳚ मद॒न्त्यनु॒ धीर॑णासः ||{3.2.16.3}, {3.34.8}, {3.3.5.8}
259 स॒सानात्याँ᳚ उ॒त सूर्यं᳚ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् |

हि॒र॒ण्यय॑मु॒त भोगं᳚ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ||{3.2.16.4}, {3.34.9}, {3.3.5.9}
260 इन्द्र॒ ओष॑धीरसनो॒दहा᳚नि॒ वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |

बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चो था᳚भवद्दमि॒ताभिक्र॑तूनाम् ||{3.2.16.5}, {3.34.10}, {3.3.5.10}
261 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.2.16.6}, {3.34.11}, {3.3.5.11}
[29] (१-११) तिष्ठाहरी इति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
262 तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा᳚ना या॒हि वा॒युर्न नि॒युतो᳚ नो॒ अच्छ॑ |

पिबा॒स्यन्धो᳚ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा᳚ ररि॒मा ते॒ मदा᳚य ||{3.2.17.1}, {3.35.1}, {3.3.6.1}
263 उपा᳚जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि |

द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र᳚म् ||{3.2.17.2}, {3.35.2}, {3.3.6.2}
264 उपो᳚ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः |

ग्रसे᳚ता॒मश्वा॒ वि मु॑चे॒ह शोणा᳚ दि॒वेदि॑वे स॒दृशी᳚रद्धि धा॒नाः ||{3.2.17.3}, {3.35.3}, {3.3.6.3}
265 ब्रह्म॑णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद॑ आ॒शू |

स्थि॒रं रथं᳚ सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम᳚म् ||{3.2.17.4}, {3.35.4}, {3.3.6.4}
266 मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री᳚रम॒न्यज॑मानासो अ॒न्ये |

अ॒त्याया᳚हि॒ शश्व॑तो व॒यं ते रं᳚ सु॒तेभिः॑ कृणवाम॒ सोमैः᳚ ||{3.2.17.5}, {3.35.5}, {3.3.6.5}
267 तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्श॑श्वत्त॒मं सु॒मना᳚ अ॒स्य पा᳚हि |

अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या᳚ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ||{3.2.18.1}, {3.35.6}, {3.3.6.6}
268 स्ती॒र्णं ते᳚ ब॒र्हिः सु॒त इ᳚न्द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् |

तदो᳚कसे पुरु॒शाका᳚य॒ वृष्णे᳚ म॒रुत्व॑ते॒ तुभ्यं᳚ रा॒ता ह॒वींषि॑ ||{3.2.18.2}, {3.35.7}, {3.3.6.7}
269 इ॒मं नरः॒ पर्व॑ता॒ऽ‌स्तुभ्य॒मापः॒ समि᳚न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् |

तस्या॒गत्या᳚ सु॒मना᳚ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{3.2.18.3}, {3.35.8}, {3.3.6.8}
270 याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते᳚ |

तेभि॑रे॒तं स॒जोषा᳚ वावशा॒नो॒३॑(ओ॒)ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ||{3.2.18.4}, {3.35.9}, {3.3.6.9}
271 इन्द्र॒ पिब॑ स्व॒धया᳚ चित्सु॒तस्या॒ऽ‌ग्नेर्वा᳚ पाहि जि॒ह्वया᳚ यजत्र |

अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु᳚र्वा य॒ज्ञं ह॒विषो᳚ जुषस्व ||{3.2.18.5}, {3.35.10}, {3.3.6.10}
272 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.2.18.6}, {3.35.11}, {3.3.6.11}
[30] (१-११) एकादशर्चस्य सूक्तस्य (१-९, ११) प्रथमादिनवर्चामक दिश्याश्च गाथिनो विश्वामित्रः (१०) दशम्याश्च आङ्गिरसो घोर ऋषी, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
273 इ॒मामू॒ षु प्रभृ॑तिं सा॒तये᳚ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्‌याद॑मानः |

सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्‌म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ||{3.2.19.1}, {3.36.1}, {3.3.7.1}
274 इन्द्रा᳚य॒ सोमाः᳚ प्र॒दिवो॒ विदा᳚ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा᳚याः |

प्र॒य॒म्यमा᳚ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ||{3.2.19.2}, {3.36.2}, {3.3.7.2}
275 पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा᳚सः प्रथ॒मा उ॒तेमे |

यथापि॑बः पू॒र्व्याँ इ᳚न्द्र॒ सोमाँ᳚ ए॒वा पा᳚हि॒ पन्यो᳚ अ॒द्या नवी᳚यान् ||{3.2.19.3}, {3.36.3}, {3.3.7.3}
276 म॒हाँ अम॑त्रो वृ॒जने᳚ विर॒प्श्यु१॑(उ॒)ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ |

नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा᳚सो॒ हर्य॑श्व॒मम᳚न्दन् ||{3.2.19.4}, {3.36.4}, {3.3.7.4}
277 म॒हाँ उ॒ग्रो वा᳚वृधे वी॒र्या᳚य स॒माच॑क्रे वृष॒भः काव्ये᳚न |

इन्द्रो॒ भगो᳚ वाज॒दा अ॑स्य॒ गावः॒ प्र जा᳚यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ||{3.2.19.5}, {3.36.5}, {3.3.7.5}
278 प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये᳚व जग्मुः |

अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी᳚या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ||{3.2.20.1}, {3.36.6}, {3.3.7.6}
279 स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तः |

अं॒शुं दु॑हन्ति ह॒स्तिनो᳚ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः᳚ ||{3.2.20.2}, {3.36.7}, {3.3.7.7}
280 ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी᳚ विव्याच॒ सव॑ना पु॒रूणि॑ |

अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम᳚म् ||{3.2.20.3}, {3.36.8}, {3.3.7.8}
281 आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू᳚नाम् |

इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्‌यश्व॒ प्र य᳚न्धि ||{3.2.20.4}, {3.36.9}, {3.3.7.9}
282 अ॒स्मे प्र य᳚न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा᳚रस्य॒ भूरेः᳚ |

अ॒स्मे श॒तं श॒रदो᳚ जी॒वसे᳚ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ||{3.2.20.5}, {3.36.10}, {3.3.7.10}
283 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.2.20.6}, {3.36.11}, {3.3.7.11}
[31] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-१०) प्रथमादिदशों गायत्री (११) एकादश्याश्चानुष्टप् छन्दसी ||
284 वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या᳚य च |

इन्द्र॒ त्वा व॑र्तयामसि ||{3.2.21.1}, {3.37.1}, {3.3.8.1}
285 अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो |

इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ||{3.2.21.2}, {3.37.2}, {3.3.8.2}
286 नामा᳚नि ते शतक्रतो॒ विश्वा᳚भिर्गी॒र्भिरी᳚महे |

इन्द्रा᳚भिमाति॒षाह्ये᳚ ||{3.2.21.3}, {3.37.3}, {3.3.8.3}
287 पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि |

इन्द्र॑स्य चर्षणी॒धृतः॑ ||{3.2.21.4}, {3.37.4}, {3.3.8.4}
288 इन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे |

भरे᳚षु॒ वाज॑सातये ||{3.2.21.5}, {3.37.5}, {3.3.8.5}
289 वाजे᳚षु सास॒हिर्भ॑व॒ त्वामी᳚महे शतक्रतो |

इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ||{3.2.22.1}, {3.37.6}, {3.3.8.6}
290 द्यु॒म्नेषु॑ पृत॒नाज्ये᳚ पृत्सु॒तूर्षु॒ श्रव॑स्सु च |

इन्द्र॒ साक्ष्वा॒भिमा᳚तिषु ||{3.2.22.2}, {3.37.7}, {3.3.8.7}
291 शु॒ष्मिन्त॑मं न ऊ॒तये᳚ द्यु॒म्निनं᳚ पाहि॒ जागृ॑विम् |

इन्द्र॒ सोमं᳚ शतक्रतो ||{3.2.22.3}, {3.37.8}, {3.3.8.8}
292 इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने᳚षु प॒ञ्चसु॑ |

इन्द्र॒ तानि॑ त॒ आ वृ॑णे ||{3.2.22.4}, {3.37.9}, {3.3.8.9}
293 अग᳚न्निन्द्र॒ श्रवो᳚ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर᳚म् |

उत्ते॒ शुष्मं᳚ तिरामसि ||{3.2.22.5}, {3.37.10}, {3.3.8.10}
294 अ॒र्वा॒वतो᳚ न॒ आ ग॒ह्यथो᳚ शक्र परा॒वतः॑ |

उ॒ लो॒को यस्ते᳚ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ||{3.2.22.6}, {3.37.11}, {3.3.8.11}
[32] (१-१०) दशर्चस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापतिः तावुभौ वा गाथिनो विश्वामित्रो वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
295 अ॒भि तष्टे᳚व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा᳚नः |

अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा᳚णि क॒वीँरि॑च्छामि सं॒दृशे᳚ सुमे॒धाः ||{3.2.23.1}, {3.38.1}, {3.3.9.1}
296 इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् |

इ॒मा उ॑ ते प्र॒ण्यो॒३॑(ओ॒) वर्ध॑माना॒ मनो᳚वाता॒ अध॒ नु धर्म॑णि ग्मन् ||{3.2.23.2}, {3.38.2}, {3.3.9.2}
297 नि षी॒मिदत्र॒ गुह्या॒ दधा᳚ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम᳚ञ्जन् |

सं मात्रा᳚भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ||{3.2.23.3}, {3.38.3}, {3.3.9.3}
298 आ॒तिष्ठ᳚न्तं॒ परि॒ विश्वे᳚ अभूष॒ञ्छ्रियो॒ वसा᳚नश्चरति॒ स्वरो᳚चिः |

म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू᳚पो अ॒मृता᳚नि तस्थौ ||{3.2.23.4}, {3.38.4}, {3.3.9.4}
299 असू᳚त॒ पूर्वो᳚ वृष॒भो ज्याया᳚नि॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः |

दिवो᳚ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा᳚जाना प्र॒दिवो᳚ दधाथे ||{3.2.23.5}, {3.38.5}, {3.3.9.5}
300 त्रीणि॑ राजाना वि॒दथे᳚ पु॒रूणि॒ परि॒ विश्वा᳚नि भूषथः॒ सदां᳚सि |

अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग᳚न्ध॒र्वाँ अपि॑ वा॒युके᳚शान् ||{3.2.24.1}, {3.38.6}, {3.3.9.6}
301 तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः |

अ॒न्यद᳚न्यदसु॒र्य१॑(अ॒) अंवसा᳚ना॒ नि मा॒यिनो᳚ ममिरे रू॒पम॑स्मिन् ||{3.2.24.2}, {3.38.7}, {3.3.9.7}
302 तदिन्न्व॑स्य सवि॒तुर्नकि᳚र्मे हिर॒ण्ययी᳚म॒मतिं॒ यामशि॑श्रेत् |

आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी᳚व॒ योषा॒ जनि॑मानि वव्रे ||{3.2.24.3}, {3.38.8}, {3.3.9.8}
303 यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी᳚ स्व॒स्तिः परि॑ णः स्यातम् |

गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू᳚पा॒ विश्वे᳚ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ||{3.2.24.4}, {3.38.9}, {3.3.9.9}
304 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.2.24.5}, {3.38.10}, {3.3.9.10}
[33] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
305 इन्द्रं᳚ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति |

या जागृ॑विर्वि॒दथे᳚ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ||{3.2.25.1}, {3.39.1}, {3.4.1.1}
306 दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे᳚ श॒स्यमा᳚ना |

भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा᳚ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ||{3.2.25.2}, {3.39.2}, {3.4.1.2}
307 य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था᳚त् |

वपूं᳚षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता᳚ ||{3.2.25.3}, {3.39.3}, {3.4.1.3}
308 नकि॑रेषां निन्दि॒ता मर्त्ये᳚षु॒ ये अ॒स्माकं᳚ पि॒तरो॒ गोषु॑ यो॒धाः |

इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना᳚वान् ||{3.2.25.4}, {3.39.4}, {3.4.1.4}
309 सखा᳚ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् |

स॒त्यं तदिन्द्रो᳚ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं᳚ विवेद॒ तम॑सि क्षि॒यन्त᳚म् ||{3.2.25.5}, {3.39.5}, {3.4.1.5}
310 इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया᳚यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः |

गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु हस्ते᳚ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ||{3.2.26.1}, {3.39.6}, {3.4.1.6}
311 ज्योति᳚र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या᳚म दुरि॒ताद॒भीके᳚ |

इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे᳚न्द्र पुरु॒तम॑स्य का॒रोः ||{3.2.26.2}, {3.39.7}, {3.4.1.7}
312 ज्योति᳚र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या᳚म दुरि॒तस्य॒ भूरेः᳚ |

भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो᳚ वसवो ब॒र्हणा᳚वत् ||{3.2.26.3}, {3.39.8}, {3.4.1.8}
313 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.2.26.4}, {3.39.9}, {3.4.1.9}
[34] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
314 इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे᳚ हवामहे |

स पा᳚हि॒ मध्वो॒ अन्ध॑सः ||{3.3.1.1}, {3.40.1}, {3.4.2.1}
315 इन्द्र॑ क्रतु॒विदं᳚ सु॒तं सोमं᳚ हर्य पुरुष्टुत |

पिबा वृ॑षस्व॒ तातृ॑पिम् ||{3.3.1.2}, {3.40.2}, {3.4.2.2}
316 इन्द्र॒ प्र णो᳚ धि॒तावा᳚नं य॒ज्ञं विश्वे᳚भिर्दे॒वेभिः॑ |

ति॒र स्त॑वान विश्पते ||{3.3.1.3}, {3.40.3}, {3.4.2.3}
317 इन्द्र॒ सोमाः᳚ सु॒ता इ॒मे तव॒ प्र य᳚न्ति सत्पते |

क्षयं᳚ च॒न्द्रास॒ इन्द॑वः ||{3.3.1.4}, {3.40.4}, {3.4.2.4}
318 द॒धि॒ष्वा ज॒ठरे᳚ सु॒तं सोम॑मिन्द्र॒ वरे᳚ण्यम् |

तव॑ द्यु॒क्षास॒ इन्द॑वः ||{3.3.1.5}, {3.40.5}, {3.4.2.5}
319 गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा᳚भिरज्यसे |

इन्द्र॒ त्वादा᳚त॒मिद्यशः॑ ||{3.3.2.1}, {3.40.6}, {3.4.2.6}
320 अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं᳚ सचन्ते॒ अक्षि॑ता |

पी॒त्वी सोम॑स्य वावृधे ||{3.3.2.2}, {3.40.7}, {3.4.2.7}
321 अ॒र्वा॒वतो᳚ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् |

इ॒मा जु॑षस्व नो॒ गिरः॑ ||{3.3.2.3}, {3.40.8}, {3.4.2.8}
322 यद᳚न्त॒रा प॑रा॒वत॑मर्वा॒वतं᳚ च हू॒यसे᳚ |

इन्द्रे॒ह तत॒ आ ग॑हि ||{3.3.2.4}, {3.40.9}, {3.4.2.9}
[35] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
323 आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये |

हरि॑भ्यां याह्यद्रिवः ||{3.3.3.1}, {3.41.1}, {3.4.3.1}
324 स॒त्तो होता᳚ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा᳚नु॒षक् |

अयु॑ज्रन्प्रा॒तरद्र॑यः ||{3.3.3.2}, {3.41.2}, {3.4.3.2}
325 इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी᳚द |

वी॒हि शू᳚र पुरो॒ळाश᳚म् ||{3.3.3.3}, {3.41.3}, {3.4.3.3}
326 रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे᳚षु वृत्रहन् |

उ॒क्थेष्वि᳚न्द्र गिर्वणः ||{3.3.3.4}, {3.41.4}, {3.4.3.4}
327 म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति᳚म् |

इन्द्रं᳚ व॒त्सं न मा॒तरः॑ ||{3.3.3.5}, {3.41.5}, {3.4.3.5}
328 स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |

न स्तो॒तारं᳚ नि॒दे क॑रः ||{3.3.4.1}, {3.41.6}, {3.4.3.6}
329 व॒यमि᳚न्द्र त्वा॒यवो᳚ ह॒विष्म᳚न्तो जरामहे |

उ॒त त्वम॑स्म॒युर्व॑सो ||{3.3.4.2}, {3.41.7}, {3.4.3.7}
330 मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या᳚हि |

इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ||{3.3.4.3}, {3.41.8}, {3.4.3.8}
331 अ॒र्वाञ्चं᳚ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना᳚ |

घृ॒तस्नू᳚ ब॒र्हिरा॒सदे᳚ ||{3.3.4.4}, {3.41.9}, {3.4.3.9}
[36] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
332 उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा᳚शिरम् |

हरि॑भ्यां॒ यस्ते᳚ अस्म॒युः ||{3.3.5.1}, {3.42.1}, {3.4.4.1}
333 तमि᳚न्द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तम् |

कु॒विन्न्व॑स्य तृ॒प्णवः॑ ||{3.3.5.2}, {3.42.2}, {3.4.4.2}
334 इन्द्र॑मि॒त्था गिरो॒ ममाच्छा᳚गुरिषि॒ता इ॒तः |

आ॒वृते॒ सोम॑पीतये ||{3.3.5.3}, {3.42.3}, {3.4.4.3}
335 इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै᳚रि॒ह ह॑वामहे |

उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ||{3.3.5.4}, {3.42.4}, {3.4.4.4}
336 इन्द्र॒ सोमाः᳚ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो |

ज॒ठरे᳚ वाजिनीवसो ||{3.3.5.5}, {3.42.5}, {3.4.4.5}
337 वि॒द्मा हि त्वा᳚ धनंज॒यं वाजे᳚षु दधृ॒षं क॑वे |

अधा᳚ ते सु॒म्नमी᳚महे ||{3.3.6.1}, {3.42.6}, {3.4.4.6}
338 इ॒ममि᳚न्द्र॒ गवा᳚शिरं॒ यवा᳚शिरं च नः पिब |

आ॒गत्या॒ वृष॑भिः सु॒तम् ||{3.3.6.2}, {3.42.7}, {3.4.4.7}
339 तुभ्येदि᳚न्द्र॒ स्व ओ॒क्ये॒३॑(ए॒) सोमं᳚ चोदामि पी॒तये᳚ |

ए॒ष रा᳚रन्तु ते हृ॒दि ||{3.3.6.3}, {3.42.8}, {3.4.4.8}
340 त्वां सु॒तस्य॑ पी॒तये᳚ प्र॒त्नमि᳚न्द्र हवामहे |

कु॒शि॒कासो᳚ अव॒स्यवः॑ ||{3.3.6.4}, {3.42.9}, {3.4.4.9}
[37] (१-८) अष्टर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
341 आ या᳚ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय᳚म् |

प्रि॒या सखा᳚या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह᳚व्य॒वाहो᳚ हवन्ते ||{3.3.7.1}, {3.43.1}, {3.4.5.1}
342 आ या᳚हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् |

इ॒मा हि त्वा᳚ म॒तयः॒ स्तोम॑तष्टा॒ इन्द्र॒ हव᳚न्ते स॒ख्यं जु॑षा॒णाः ||{3.3.7.2}, {3.43.2}, {3.4.5.2}
343 आ नो᳚ य॒ज्ञं न॑मो॒वृधं᳚ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय᳚म् |

अ॒हं हि त्वा᳚ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू᳚नाम् ||{3.3.7.3}, {3.43.3}, {3.4.5.3}
344 आ च॒ त्वामे॒ता वृष॑णा॒ वहा᳚तो॒ हरी॒ सखा᳚या सु॒धुरा॒ स्वङ्गा᳚ |

धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द्वन्द॑नानि ||{3.3.7.4}, {3.43.4}, {3.4.5.4}
345 कु॒विन्मा᳚ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा᳚नं मघवन्नृजीषिन् |

कु॒विन्म॒ ऋषिं᳚ पपि॒वांसं᳚ सु॒तस्य॑ कु॒विन्मे॒ वस्वो᳚ अ॒मृत॑स्य॒ शिक्षाः᳚ ||{3.3.7.5}, {3.43.5}, {3.4.5.5}
346 आ त्वा᳚ बृ॒हन्तो॒ हर॑यो युजा॒ना अ॒र्वागि᳚न्द्र सध॒मादो᳚ वहन्तु |

प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस᳚म्मृष्टासो वृष॒भस्य॑ मू॒राः ||{3.3.7.6}, {3.43.6}, {3.4.5.6}
347 इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते᳚ श्ये॒न उ॑श॒ते ज॒भार॑ |

यस्य॒ मदे᳚ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ||{3.3.7.7}, {3.43.7}, {3.4.5.7}
348 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.3.7.8}, {3.43.8}, {3.4.5.8}
[38] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | बृहती छन्दः ||
349 अ॒यं ते᳚ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः |

जु॒षा॒ण इ᳚न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ᳚म् ||{3.3.8.1}, {3.44.1}, {3.4.6.1}
350 ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं᳚ ह॒र्यन्न॑रोचयः |

वि॒द्वाँश्चि॑कि॒त्वान्ह᳚र्यश्व वर्धस॒ इन्द्र॒ विश्वा᳚ अ॒भि श्रियः॑ ||{3.3.8.2}, {3.44.2}, {3.4.6.2}
351 द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् |

अधा᳚रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो᳚र॒न्तर्हरि॒श्चर॑त् ||{3.3.8.3}, {3.44.3}, {3.4.6.3}
352 ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा᳚ति रोच॒नम् |

हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं᳚ बा॒ह्वोर्हरि᳚म् ||{3.3.8.4}, {3.44.4}, {3.4.6.4}
353 इन्द्रो᳚ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं᳚ शु॒क्रैर॒भीवृ॑तम् |

अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ||{3.3.8.5}, {3.44.5}, {3.4.6.5}
[39] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | बृहती छन्दः ||
354 आ म॒न्द्रैरि᳚न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः |

मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे᳚व॒ ताँ इ॑हि ||{3.3.9.1}, {3.45.1}, {3.4.7.1}
355 वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः |

स्थाता॒ रथ॑स्य॒ हर्यो᳚रभिस्व॒र इन्द्रो᳚ दृ॒ळ्हा चि॑दारु॒जः ||{3.3.9.2}, {3.45.2}, {3.4.7.2}
356 ग॒म्भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं᳚ पुष्यसि॒ गा इ॑व |

प्र सु॑गो॒पा यव॑सं धे॒नवो᳚ यथा ह्र॒दं कु॒ल्या इ॑वाशत ||{3.3.9.3}, {3.45.3}, {3.4.7.3}
357 आ न॒स्तुजं᳚ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते |

वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ||{3.3.9.4}, {3.45.4}, {3.4.7.4}
358 स्व॒युरि᳚न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः |

स वा᳚वृधा॒न ओज॑सा पुरुष्टुत॒ भवा᳚ नः सु॒श्रव॑स्तमः ||{3.3.9.5}, {3.45.5}, {3.4.7.5}
[40] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
359 यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः᳚ |

अजू᳚र्यतो व॒ज्रिणो᳚ वी॒र्या॒३॑(आ॒)णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ||{3.3.10.1}, {3.46.1}, {3.4.8.1}
360 म॒हाँ अ॑सि महिष॒ वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् |

एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया᳚ च क्ष॒यया᳚ च॒ जना॑न् ||{3.3.10.2}, {3.46.2}, {3.4.8.2}
361 प्र मात्रा᳚भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि᳚र्वि॒श्वतो॒ अप्र॑तीतः |

प्र म॒ज्मना᳚ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ||{3.3.10.3}, {3.46.3}, {3.4.8.3}
362 उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॑(उ॒)ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् |

इन्द्रं॒ सोमा᳚सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ||{3.3.10.4}, {3.46.4}, {3.4.8.4}
363 यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या |

तं ते᳚ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो᳚ वृषभ॒ पात॒वा उ॑ ||{3.3.10.5}, {3.46.5}, {3.4.8.5}
[41] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
364 म॒रुत्वाँ᳚ इन्द्र वृष॒भो रणा᳚य॒ पिबा॒ सोम॑मनुष्व॒धं मदा᳚य |

आ सि᳚ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा᳚सि प्र॒दिवः॑ सु॒ताना᳚म् ||{3.3.11.1}, {3.47.1}, {3.4.9.1}
365 स॒जोषा᳚ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् |

ज॒हि शत्रूँ॒रप॒ मृधो᳚ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो᳚ नः ||{3.3.11.2}, {3.47.2}, {3.4.9.2}
366 उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ |

याँ आभ॑जो म॒रुतो॒ ये त्वान्वह᳚न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ||{3.3.11.3}, {3.47.3}, {3.4.9.3}
367 ये त्वा᳚हि॒हत्ये᳚ मघव॒न्नव॑र्ध॒न्ये शा᳚म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ |

ये त्वा᳚ नू॒नम॑नु॒मद᳚न्ति॒ विप्राः॒ पिबे᳚न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ||{3.3.11.4}, {3.47.4}, {3.4.9.4}
368 म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{3.3.11.5}, {3.47.5}, {3.4.9.5}
[42] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
369 स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ |

सा॒धोः पि॑ब प्रतिका॒मं यथा᳚ ते॒ रसा᳚शिरः प्रथ॒मं सो॒म्यस्य॑ ||{3.3.12.1}, {3.48.1}, {3.4.10.1}
370 यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् |

तं ते᳚ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि᳚ञ्च॒दग्रे᳚ ||{3.3.12.2}, {3.48.2}, {3.4.10.2}
371 उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ |

प्र॒या॒वय᳚न्नचर॒द्गृत्सो᳚ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ||{3.3.12.3}, {3.48.3}, {3.4.10.3}
372 उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा यथाव॒शं त॒न्वं᳚ चक्र ए॒षः |

त्वष्टा᳚र॒मिन्द्रो᳚ ज॒नुषा᳚भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ||{3.3.12.4}, {3.48.4}, {3.4.10.4}
373 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.3.12.5}, {3.48.5}, {3.4.10.5}
[43] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
374 शंसा᳚ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् |

यं सु॒क्रतुं᳚ धि॒षणे᳚ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां᳚ ज॒नय᳚न्त दे॒वाः ||{3.3.13.1}, {3.49.1}, {3.4.11.1}
375 यं नु नकिः॒ पृत॑नासु स्व॒राजं᳚ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् |

इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया᳚ अमिना॒दायु॒र्दस्योः᳚ ||{3.3.13.2}, {3.49.2}, {3.4.11.2}
376 स॒हावा᳚ पृ॒त्सु त॒रणि॒र्नार्वा᳚ व्यान॒शी रोद॑सी मे॒हना᳚वान् |

भगो॒ न का॒रे हव्यो᳚ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो᳚ वयो॒धाः ||{3.3.13.3}, {3.49.3}, {3.4.11.3}
377 ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |

क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे᳚व॒ वाज᳚म् ||{3.3.13.4}, {3.49.4}, {3.4.11.4}
378 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.3.13.5}, {3.49.5}, {3.4.11.5}
[44] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
379 इन्द्रः॒ स्वाहा᳚ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो᳚ वृष॒भो म॒रुत्वा॑न् |

ओरु॒व्यचाः᳚ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॑(अ॒)ः काम॑मृध्याः ||{3.3.14.1}, {3.50.1}, {3.4.12.1}
380 आ ते᳚ सप॒र्यू ज॒वसे᳚ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ |

इ॒ह त्वा᳚ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॑(अ॒)स्य सुषु॑तस्य॒ चारोः᳚ ||{3.3.14.2}, {3.50.2}, {3.4.12.2}
381 गोभि᳚र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या᳚य॒ धाय॑से गृणा॒नाः |

म॒न्दा॒नः सोमं᳚ पपि॒वाँ ऋ॑जीषि॒न्सम॒स्मभ्यं᳚ पुरु॒धा गा इ॑षण्य ||{3.3.14.3}, {3.50.3}, {3.4.12.3}
382 इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |

स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚ अक्रन् ||{3.3.14.4}, {3.50.4}, {3.4.12.4}
383 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.3.14.5}, {3.50.5}, {3.4.12.5}
[45] (१-१२) द्वादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-३) प्रथमादितृचस्य जगती (४-९) चतुर्थ्यादितृचद्यस्य त्रिष्टुप् (१०-१२) दशम्यादितृचस्य च गायत्री छन्दांसि ||
384 च॒र्ष॒णी॒धृतं᳚ म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒ गिरो᳚ बृह॒तीर॒भ्य॑नूषत |

वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ||{3.3.15.1}, {3.51.1}, {3.4.13.1}
385 श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो᳚ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ |

वा॒ज॒सनिं᳚ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं᳚ धाम॒साच॑मभि॒षाचं᳚ स्व॒र्विद᳚म् ||{3.3.15.2}, {3.51.2}, {3.4.13.2}
386 आ॒क॒रे वसो᳚र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इन्द्रो᳚ दुवस्यति |

वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं᳚ स्तुहि ||{3.3.15.3}, {3.51.3}, {3.4.13.3}
387 नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ |

सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो᳚ अस्य प्र॒दिव॒ एक॑ ईशे ||{3.3.15.4}, {3.51.4}, {3.4.13.4}
388 पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये᳚षु पु॒रू वसू᳚नि पृथि॒वी बि॑भर्ति |

इन्द्रा᳚य॒ द्याव॒ ओष॑धीरु॒तापो᳚ र॒यिं र॑क्षन्ति जी॒रयो॒ वना᳚नि ||{3.3.15.5}, {3.51.5}, {3.4.13.5}
389 तुभ्यं॒ ब्रह्मा᳚णि॒ गिर॑ इन्द्र॒ तुभ्यं᳚ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ |

बो॒ध्या॒३॑(आ॒)पिरव॑सो॒ नूत॑नस्य॒ सखे᳚ वसो जरि॒तृभ्यो॒ वयो᳚ धाः ||{3.3.16.1}, {3.51.6}, {3.4.13.6}
390 इन्द्र॑ मरुत्व इ॒ह पा᳚हि॒ सोमं॒ यथा᳚ शार्या॒ते अपि॑बः सु॒तस्य॑ |

तव॒ प्रणी᳚ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ||{3.3.16.2}, {3.51.7}, {3.4.13.7}
391 स वा᳚वशा॒न इ॒ह पा᳚हि॒ सोमं᳚ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ |

जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू᳚षन्म॒हे भरा᳚य पुरुहूत॒ विश्वे᳚ ||{3.3.16.3}, {3.51.8}, {3.4.13.8}
392 अ॒प्तूर्ये᳚ मरुत आ॒पिरे॒षोऽम᳚न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः |

तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं᳚ दा॒शुषः॒ स्वे स॒धस्थे᳚ ||{3.3.16.4}, {3.51.9}, {3.4.13.9}
393 इ॒दं ह्यन्वोज॑सा सु॒तं रा᳚धानां पते |

पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः ||{3.3.16.5}, {3.51.10}, {3.4.13.10}
394 यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व᳚म् |

स त्वा᳚ ममत्तु सो॒म्यम् ||{3.3.16.6}, {3.51.11}, {3.4.13.11}
395 प्र ते᳚ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ |

प्र बा॒हू शू᳚र॒ राध॑से ||{3.3.16.7}, {3.51.12}, {3.4.13.12}
[46] (१-८) अष्टर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री (५, ७-८) पञ्चम्याः सप्तम्यष्टम्योश्च त्रिष्टुप् (६) षष्ठ्याश्च जगती छन्दांसि ||
396 धा॒नाव᳚न्तं कर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |

इन्द्र॑ प्रा॒तर्जु॑षस्व नः ||{3.3.17.1}, {3.52.1}, {3.4.14.1}
397 पु॒रो॒ळाशं᳚ पच॒त्यं᳚ जु॒षस्वे॒न्द्रा गु॑रस्व च |

तुभ्यं᳚ ह॒व्यानि॑ सिस्रते ||{3.3.17.2}, {3.52.2}, {3.4.14.2}
398 पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |

व॒धू॒युरि॑व॒ योष॑णाम् ||{3.3.17.3}, {3.52.3}, {3.4.14.3}
399 पु॒रो॒ळाशं᳚ सनश्रुत प्रातःसा॒वे जु॑षस्व नः |

इन्द्र॒ क्रतु॒र्हि ते᳚ बृ॒हन् ||{3.3.17.4}, {3.52.4}, {3.4.14.4}
400 माध्यं᳚दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु᳚म् |

प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा᳚ण॒ उप॑ गी॒र्भिरीट्टे᳚ ||{3.3.17.5}, {3.52.5}, {3.4.14.5}
401 तृ॒तीये᳚ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः |

ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ||{3.3.18.1}, {3.52.6}, {3.4.14.6}
402 पू॒ष॒ण्वते᳚ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः |

अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ||{3.3.18.2}, {3.52.7}, {3.4.14.7}
403 प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं᳚ वी॒रत॑माय नृ॒णाम् |

दि॒वेदि॑वे स॒दृशी᳚रिन्द्र॒ तुभ्यं॒ वर्ध᳚न्तु त्वा सोम॒पेया᳚य धृष्णो ||{3.3.18.3}, {3.52.8}, {3.4.14.8}
[47] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१) प्रथमर्च इन्द्रापर्वतौ (२-१४) द्वितीयादित्रयोदशानामिन्द्रः (१५-१६) पञ्चदशीषोडश्योः ससर्परी वाक् (१७-२०) सप्तदश्यादिचतसृणां रथाङ्गानि (२१-२४) एकविंश्यादिचतसृणाञ्चाभिशापो देवताः | (१-९, ११, १४-१५, १७, १९, २१, २३-२४) प्रथमादिनवर्चामक दिशीचतुर्दशीपञ्चदशीसप्तदश्येकोनविंश्येकविंशीत्रयोविंशीचतुर्विं शीनाञ्च त्रिष्टुप् (१०, १६) दशमीषोडश्योर्जगती (१२, २०, २२) द्वादशीविंशीद्वाविंशीनामनुष्टुप् (१३) त्रयोदश्या गायत्री (१८) अष्टादश्याश्च बृहती छन्दांसि ||
404 इन्द्रा᳚पर्वता बृह॒ता रथे᳚न वा॒मीरिष॒ आ व॑हतं सु॒वीराः᳚ |

वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे᳚थां गी॒र्भिरिळ॑या॒ मद᳚न्ता ||{3.3.19.1}, {3.53.1}, {3.4.15.1}
405 तिष्ठा॒ सु कं᳚ मघव॒न्मा परा᳚ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि |

पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ||{3.3.19.2}, {3.53.2}, {3.4.15.2}
406 शंसा᳚वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा᳚य॒ वाहः॑ कृणवाव॒ जुष्ट᳚म् |

एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा᳚ च भूदु॒क्थमिन्द्रा᳚य श॒स्तम् ||{3.3.19.3}, {3.53.3}, {3.4.15.3}
407 जा॒येदस्तं᳚ मघव॒न्सेदु॒ योनि॒स्तदित्त्वा᳚ यु॒क्ता हर॑यो वहन्तु |

य॒दा क॒दा च॑ सु॒नवा᳚म॒ सोम॑म॒ग्निष्ट्वा᳚ दू॒तो ध᳚न्वा॒त्यच्छ॑ ||{3.3.19.4}, {3.53.4}, {3.4.15.4}
408 परा᳚ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा᳚ ते॒ अर्थ᳚म् |

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ||{3.3.19.5}, {3.53.5}, {3.4.15.5}
409 अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या᳚हि कल्या॒णीर्जा॒या सु॒रणं᳚ गृ॒हे ते᳚ |

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ||{3.3.20.1}, {3.53.6}, {3.4.15.6}
410 इ॒मे भो॒जा अङ्गि॑रसो॒ विरू᳚पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः |

वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ||{3.3.20.2}, {3.53.7}, {3.4.15.7}
411 रू॒पंरू᳚पं म॒घवा᳚ बोभवीति मा॒याः कृ᳚ण्वा॒नस्त॒न्व१॑(अ॒) अंपरि॒ स्वाम् |

त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा᳚ ||{3.3.20.3}, {3.53.8}, {3.4.15.8}
412 म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षाः᳚ |

वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ||{3.3.20.4}, {3.53.9}, {3.4.15.9}
413 हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद᳚न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा᳚ |

दे॒वेभि᳚र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ||{3.3.20.5}, {3.53.10}, {3.4.15.10}
414 उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚ रा॒ये प्र मु᳚ञ्चता सु॒दासः॑ |

राजा᳚ वृ॒त्रं ज᳚ङ्घन॒त्प्रागपा॒गुद॒गथा᳚ यजाते॒ वर॒ आ पृ॑थि॒व्याः ||{3.3.21.1}, {3.53.11}, {3.4.15.11}
415 य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् |

वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन᳚म् ||{3.3.21.2}, {3.53.12}, {3.4.15.12}
416 वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ |

कर॒दिन्नः॑ सु॒राध॑सः ||{3.3.21.3}, {3.53.13}, {3.4.15.13}
417 किं ते᳚ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं᳚ दु॒ह्रे न त॑पन्ति घ॒र्मम् |

आ नो᳚ भर॒ प्रम॑गन्दस्य॒ वेदो᳚ नैचाशा॒खं म॑घवन्रन्धया नः ||{3.3.21.4}, {3.53.14}, {3.4.15.14}
418 स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता |

आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो᳚ दे॒वेष्व॒मृत॑मजु॒र्यम् ||{3.3.21.5}, {3.53.15}, {3.4.15.15}
419 स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ |

सा प॒क्ष्या॒३॑(आ॒) नव्य॒मायु॒र्दधा᳚ना॒ यां मे᳚ पलस्तिजमद॒ग्नयो᳚ द॒दुः ||{3.3.22.1}, {3.53.16}, {3.4.15.16}
420 स्थि॒रौ गावौ᳚ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा᳚रि |

इन्द्रः॑ पात॒ल्ये᳚ ददतां॒ शरी᳚तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ||{3.3.22.2}, {3.53.17}, {3.4.15.17}
421 बलं᳚ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः |

बलं᳚ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ||{3.3.22.3}, {3.53.18}, {3.4.15.18}
422 अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो᳚ धेहि स्पन्द॒ने शिं॒शपा᳚याम् |

अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा᳚द॒स्मादव॑ जीहिपो नः ||{3.3.22.4}, {3.53.19}, {3.4.15.19}
423 अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् |

स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ||{3.3.22.5}, {3.53.20}, {3.4.15.20}
424 इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो अ॒द्य या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूर जिन्व |

यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ||{3.3.23.1}, {3.53.21}, {3.4.15.21}
425 प॒र॒शुं चि॒द्वि त॑पति शिम्ब॒लं चि॒द्वि वृ॑श्चति |

उ॒खा चि॑दिन्द्र॒ येष᳚न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ||{3.3.23.2}, {3.53.22}, {3.4.15.22}
426 न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः |

नावा᳚जिनं वा॒जिना᳚ हासयन्ति॒ न ग॑र्द॒भं पु॒रो अश्वा᳚न्नयन्ति ||{3.3.23.3}, {3.53.23}, {3.4.15.23}
427 इ॒म इ᳚न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् |

हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या᳚वाजं॒ परि॑ णयन्त्या॒जौ ||{3.3.23.4}, {3.53.24}, {3.4.15.24}
[48] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापति ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
428 इ॒मं म॒हे वि॑द॒थ्या᳚य शू॒षं शश्व॒त्कृत्व॒ ईड्या᳚य॒ प्र ज॑भ्रुः |

शृ॒णोतु॑ नो॒ दम्ये᳚भि॒रनी᳚कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ||{3.3.24.1}, {3.54.1}, {3.5.1.1}
429 महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो᳚ म इ॒च्छञ्च॑रति प्रजा॒नन् |

ययो᳚र्ह॒ स्तोमे᳚ वि॒दथे᳚षु दे॒वाः स॑प॒र्यवो᳚ मा॒दय᳚न्ते॒ सचा॒योः ||{3.3.24.2}, {3.54.2}, {3.5.1.2}
430 यु॒वोरृ॒तं रो᳚दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू᳚तम् |

इ॒दं दि॒वे नमो᳚ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न᳚म् ||{3.3.24.3}, {3.54.3}, {3.5.1.3}
431 उ॒तो हि वां᳚ पू॒र्व्या आ᳚विवि॒द्र ऋता᳚वरी रोदसी सत्य॒वाचः॑ |

नर॑श्चिद्वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ||{3.3.24.4}, {3.54.4}, {3.5.1.4}
432 को अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚चद्दे॒वाँ अच्छा᳚ प॒थ्या॒३॑(आ॒) का समे᳚ति |

ददृ॑श्र एषामव॒मा सदां᳚सि॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{3.3.24.5}, {3.54.5}, {3.5.1.5}
433 क॒विर्नृ॒चक्षा᳚ अ॒भि षी᳚मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद᳚न्ती |

नाना᳚ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ||{3.3.25.1}, {3.54.6}, {3.5.1.6}
434 स॒मा॒न्या वियु॑ते दू॒रेअ᳚न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके᳚ |

उ॒त स्वसा᳚रा युव॒ती भव᳚न्ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ||{3.3.25.2}, {3.54.7}, {3.5.1.7}
435 विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते |

एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ||{3.3.25.3}, {3.54.8}, {3.5.1.8}
436 सना᳚ पुरा॒णमध्ये᳚म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ |

दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै᳚रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ||{3.3.25.4}, {3.54.9}, {3.5.1.9}
437 इ॒मं स्तोमं᳚ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः᳚ शृणवन्नग्निजि॒ह्वाः |

मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा᳚न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ||{3.3.25.5}, {3.54.10}, {3.5.1.10}
438 हिर᳚ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः |

दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता᳚तिम् ||{3.3.26.1}, {3.54.11}, {3.5.1.11}
439 सु॒कृत्सु॑पा॒णिः स्ववाँ᳚ ऋ॒तावा᳚ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् |

पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा᳚वाणो अध्व॒रम॑तष्ट ||{3.3.26.2}, {3.54.12}, {3.5.1.12}
440 वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो᳚ दि॒वो मर्या᳚ ऋ॒तजा᳚ता अ॒यासः॑ |

सर॑स्वती शृणवन्य॒ज्ञिया᳚सो॒ धाता᳚ र॒यिं स॒हवी᳚रं तुरासः ||{3.3.26.3}, {3.54.13}, {3.5.1.13}
441 विष्णुं॒ स्तोमा᳚सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् |

उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ||{3.3.26.4}, {3.54.14}, {3.5.1.14}
442 इन्द्रो॒ विश्वै᳚र्वी॒र्यै॒३॒ः॑ पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा |

पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे᳚णः सं॒गृभ्या᳚ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ||{3.3.26.5}, {3.54.15}, {3.5.1.15}
443 नास॑त्या मे पि॒तरा᳚ बन्धु॒पृच्छा᳚ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ |

यु॒वं हि स्थो र॑यि॒दौ नो᳚ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ||{3.3.27.1}, {3.54.16}, {3.5.1.16}
444 म॒हत्तद्वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे᳚ |

सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं᳚ सा॒तये᳚ तक्षता नः ||{3.3.27.2}, {3.54.17}, {3.5.1.17}
445 अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ |

यु॒योत॑ नो अनप॒त्यानि॒ गन्तोः᳚ प्र॒जावा᳚न्नः पशु॒माँ अ॑स्तु गा॒तुः ||{3.3.27.3}, {3.54.18}, {3.5.1.18}
446 दे॒वानां᳚ दू॒तः पु॑रु॒ध प्रसू॒तोऽना᳚गान्नो वोचतु स॒र्वता᳚ता |

शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्व१॑(अ॒)'न्तरि॑क्षम् ||{3.3.27.4}, {3.54.19}, {3.5.1.19}
447 शृ॒ण्वन्तु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे᳚मास॒ इळ॑या॒ मद᳚न्तः |

आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छ᳚न्तु नो म॒रुतः॒ शर्म॑ भ॒द्रम् ||{3.3.27.5}, {3.54.20}, {3.5.1.20}
448 सदा᳚ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा᳚ देवा॒ ओष॑धीः॒ सं पि॑पृक्त |

भगो᳚ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ||{3.3.27.6}, {3.54.21}, {3.5.1.21}
449 स्वद॑स्व ह॒व्या समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क्सं मि॑मीहि॒ श्रवां᳚सि |

विश्वाँ᳚ अग्ने पृ॒त्सु ताञ्जे᳚षि॒ शत्रू॒नहा॒ विश्वा᳚ सु॒मना᳚ दीदिही नः ||{3.3.27.7}, {3.54.22}, {3.5.1.22}
[49] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापतिषिः, विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
450 उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं᳚ प॒दे गोः |

व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष᳚न्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.28.1}, {3.55.1}, {3.5.2.1}
451 मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे᳚ अग्ने पि॒तरः॑ पद॒ज्ञाः |

पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.28.2}, {3.55.2}, {3.5.2.2}
452 वि मे᳚ पुरु॒त्रा प॑तयन्ति॒ कामाः॒ शम्यच्छा᳚ दीद्ये पू॒र्व्याणि॑ |

समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.28.3}, {3.55.3}, {3.5.2.3}
453 स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये᳚ श॒यासु॒ प्रयु॑तो॒ वनानु॑ |

अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.28.4}, {3.55.4}, {3.5.2.4}
454 आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः |

अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.28.5}, {3.55.5}, {3.5.2.5}
455 श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब᳚न्ध॒नश्च॑रति व॒त्स एकः॑ |

मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.29.1}, {3.55.6}, {3.5.2.6}
456 द्वि॒मा॒ता होता᳚ वि॒दथे᳚षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः |

प्र रण्या᳚नि रण्य॒वाचो᳚ भरन्ते म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.29.2}, {3.55.7}, {3.5.2.7}
457 शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं᳚ ददृशे॒ विश्व॑मा॒यत् |

अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.29.3}, {3.55.8}, {3.5.2.8}
458 नि वे᳚वेति पलि॒तो दू॒त आ᳚स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ |

वपूं᳚षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.29.4}, {3.55.9}, {3.5.2.9}
459 विष्णु॑र्गो॒पाः प॑र॒मं पा᳚ति॒ पाथः॑ प्रि॒या धामा᳚न्य॒मृता॒ दधा᳚नः |

अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.29.5}, {3.55.10}, {3.5.2.10}
460 नाना᳚ चक्राते य॒म्या॒३॑(आ॒) वपूं᳚षि॒ तयो᳚र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् |

श्यावी᳚ च॒ यदरु॑षी च॒ स्वसा᳚रौ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.30.1}, {3.55.11}, {3.5.2.11}
461 मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे᳚ धा॒पये᳚ते समी॒ची |

ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.30.2}, {3.55.12}, {3.5.2.12}
462 अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ |

ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.30.3}, {3.55.13}, {3.5.2.13}
463 पद्या᳚ वस्ते पुरु॒रूपा॒ वपूं᳚ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा |

ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.30.4}, {3.55.14}, {3.5.2.14}
464 प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो᳚र॒न्यद्गुह्य॑मा॒विर॒न्यत् |

स॒ध्री॒ची॒ना प॒थ्या॒३॑(आ॒) सा विषू᳚ची म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.30.5}, {3.55.15}, {3.5.2.15}
465 आ धे॒नवो᳚ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघाः᳚ शश॒या अप्र॑दुग्धाः |

नव्या᳚नव्या युव॒तयो॒ भव᳚न्तीर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.31.1}, {3.55.16}, {3.5.2.16}
466 यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि᳚न्यू॒थे नि द॑धाति॒ रेतः॑ |

स हि क्षपा᳚वा॒न्स भगः॒ स राजा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.31.2}, {3.55.17}, {3.5.2.17}
467 वी॒रस्य॒ नु स्वश्व्यं᳚ जनासः॒ प्र नु वो᳚चाम वि॒दुर॑स्य दे॒वाः |

षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.31.3}, {3.55.18}, {3.5.2.18}
468 दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान |

इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.31.4}, {3.55.19}, {3.5.2.19}
469 म॒ही समै᳚रच्च॒म्वा᳚ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे |

शृ॒ण्वे वी॒रो वि॒न्दमा᳚नो॒ वसू᳚नि म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.31.5}, {3.55.20}, {3.5.2.20}
470 इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा᳚या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा᳚ |

पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.31.6}, {3.55.21}, {3.5.2.21}
471 नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो᳚ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति |

सखा᳚यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.3.31.7}, {3.55.22}, {3.5.2.22}
[50] (१-८) अष्टर्चस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापति ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
472 न ता मि॑नन्ति मा॒यिनो॒ न धीरा᳚ व्र॒ता दे॒वानां᳚ प्रथ॒मा ध्रु॒वाणि॑ |

न रोद॑सी अ॒द्रुहा᳚ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे᳚ तस्थि॒वांसः॑ ||{3.4.1.1}, {3.56.1}, {3.5.3.1}
473 षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ |

ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका᳚ ||{3.4.1.2}, {3.56.2}, {3.5.3.2}
474 त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू᳚प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् |

त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ||{3.4.1.3}, {3.56.3}, {3.5.3.3}
475 अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒ चारु॒ नाम॑ |

आप॑श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज᳚न्तीः॒ परि॑ षीमवृञ्जन् ||{3.4.1.4}, {3.56.4}, {3.5.3.4}
476 त्री ष॒धस्था᳚ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे᳚षु स॒म्राट् |

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ||{3.4.1.5}, {3.56.5}, {3.5.3.5}
477 त्रिरा दि॒वः स॑वित॒र्वार्या᳚णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ |

त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू᳚नि॒ भग॑ त्रातर्धिषणे सा॒तये᳚ धाः ||{3.4.1.6}, {3.56.6}, {3.5.3.6}
478 त्रिरा दि॒वः स॑वि॒ता सो᳚षवीति॒ राजा᳚ना मि॒त्रावरु॑णा सुपा॒णी |

आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं᳚ भिक्षन्त सवि॒तुः स॒वाय॑ ||{3.4.1.7}, {3.56.7}, {3.5.3.7}
479 त्रिरु॑त्त॒मा दू॒णशा᳚ रोच॒नानि॒ त्रयो᳚ राज॒न्त्यसु॑रस्य वी॒राः |

ऋ॒तावा᳚न इषि॒रा दू॒ळभा᳚स॒स्त्रिरा दि॒वो वि॒दथे᳚ सन्तु दे॒वाः ||{3.4.1.8}, {3.56.8}, {3.5.3.8}
[51] (१-६) षळृर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
480 प्र मे᳚ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर᳚न्तीं॒ प्रयु॑ता॒मगो᳚पाम् |

स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो᳚ अस्याः ||{3.4.2.1}, {3.57.1}, {3.5.4.1}
481 इन्द्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता᳚ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे |

विश्वे॒ यद॑स्यां र॒णय᳚न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ||{3.4.2.2}, {3.57.2}, {3.5.4.2}
482 या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती᳚र्जानते॒ गर्भ॑मस्मिन् |

अच्छा᳚ पु॒त्रं धे॒नवो᳚ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं᳚षि ||{3.4.2.3}, {3.57.3}, {3.5.4.3}
483 अच्छा᳚ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो᳚ युजा॒नो अ॑ध्व॒रे म॑नी॒षा |

इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ||{3.4.2.4}, {3.57.4}, {3.5.4.4}
484 या ते᳚ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने᳚ दे॒वेषू॒च्यत॑ उरू॒ची |

तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा᳚दय पा॒यया᳚ चा॒ मधू᳚नि ||{3.4.2.5}, {3.57.5}, {3.5.4.5}
485 या ते᳚ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा |

ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज᳚न्याम् ||{3.4.2.6}, {3.57.6}, {3.5.4.6}
[52] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
486 धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा᳚ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः |

आ द्यो᳚त॒निं व॑हति शु॒भ्रया᳚मो॒षसः॒ स्तोमो᳚ अ॒श्विना᳚वजीगः ||{3.4.3.1}, {3.58.1}, {3.5.5.1}
487 सु॒युग्व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे᳚व॒ मेधाः᳚ |

जरे᳚थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या᳚तम॒र्वाक् ||{3.4.3.2}, {3.58.2}, {3.5.5.2}
488 सु॒युग्भि॒रश्वैः᳚ सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः᳚ |

किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा᳚सो अश्विना पुरा॒जाः ||{3.4.3.3}, {3.58.3}, {3.5.5.3}
489 आ म᳚न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना᳚सो अ॒श्विना᳚ हवन्ते |

इ॒मा हि वां॒ गोऋ॑जीका॒ मधू᳚नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे᳚ ||{3.4.3.4}, {3.58.4}, {3.5.5.4}
490 ति॒रः पु॒रू चि॑दश्विना॒ रजां᳚स्याङ्गू॒षो वां᳚ मघवाना॒ जने᳚षु |

एह या᳚तं प॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{3.4.3.5}, {3.58.5}, {3.5.5.5}
491 पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां᳚ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या᳚म् |

पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा᳚ मदेम स॒ह नू स॑मा॒नाः ||{3.4.4.1}, {3.58.6}, {3.5.5.6}
492 अश्वि॑ना वा॒युना᳚ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना |

नास॑त्या ति॒रोअ᳚ह्न्यं जुषा॒णा सोमं᳚ पिबतम॒स्रिधा᳚ सुदानू ||{3.4.4.2}, {3.58.7}, {3.5.5.7}
493 अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः |

रथो᳚ ह वामृत॒जा अद्रि॑जूतः॒ परि॒ द्यावा᳚पृथि॒वी या᳚ति स॒द्यः ||{3.4.4.3}, {3.58.8}, {3.5.5.8}
494 अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा᳚त॒मा ग॑तं दुरो॒णे |

रथो᳚ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ||{3.4.4.4}, {3.58.9}, {3.5.5.9}
[53] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | मित्रो देवता | (१-५) प्रथमादिपञ्चा त्रिष्टुप् (६-९) षष्ठ्यादिचतसृणाञ्च गायत्री छन्दसी ||
495 मि॒त्रो जना᳚न्यातयति ब्रुवा॒णो मि॒त्रो दा᳚धार पृथि॒वीमु॒त द्याम् |

मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ||{3.4.5.1}, {3.59.1}, {3.5.6.1}
496 प्र स मि॑त्र॒ मर्तो᳚ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ |

न ह᳚न्यते॒ न जी᳚यते॒ त्वोतो॒ नैन॒मंहो᳚ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ||{3.4.5.2}, {3.59.2}, {3.5.6.2}
497 अ॒न॒मी॒वास॒ इळ॑या॒ मद᳚न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः |

आ॒दि॒त्यस्य᳚ व्र॒तमु॑पक्षि॒यन्तो᳚ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या᳚म ||{3.4.5.3}, {3.59.3}, {3.5.6.3}
498 अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा᳚ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः |

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{3.4.5.4}, {3.59.4}, {3.5.6.4}
499 म॒हाँ आ᳚दि॒त्यो नम॑सोप॒सद्यो᳚ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ |

तस्मा᳚ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ||{3.4.5.5}, {3.59.5}, {3.5.6.5}
500 मि॒त्रस्य॑ चर्षणी॒धृतोऽवो᳚ दे॒वस्य॑ सान॒सि |

द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ||{3.4.6.1}, {3.59.6}, {3.5.6.6}
501 अ॒भि यो म॑हि॒ना दिवं᳚ मि॒त्रो ब॒भूव॑ स॒प्रथाः᳚ |

अ॒भि श्रवो᳚भिः पृथि॒वीम् ||{3.4.6.2}, {3.59.7}, {3.5.6.7}
502 मि॒त्राय॒ पञ्च॑ येमिरे॒ जना᳚ अ॒भिष्टि॑शवसे |

स दे॒वान्विश्वा᳚न्बिभर्ति ||{3.4.6.3}, {3.59.8}, {3.5.6.8}
503 मि॒त्रो दे॒वेष्वा॒युषु॒ जना᳚य वृ॒क्तब॑र्हिषे |

इष॑ इ॒ष्टव्र॑ता अकः ||{3.4.6.4}, {3.59.9}, {3.5.6.9}
[54] (१-७) सप्तर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामृभवः (५-७) पञ्चम्यादितृचस्य च भव इन्द्रश्च देवताः | जगती छन्दः ||
504 इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता᳚ नर उ॒शिजो᳚ जग्मुर॒भि तानि॒ वेद॑सा |

याभि᳚र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध᳚न्वना य॒ज्ञियं᳚ भा॒गमा᳚न॒श ||{3.4.7.1}, {3.60.1}, {3.5.7.1}
505 याभिः॒ शची᳚भिश्चम॒साँ अपिं᳚शत॒ यया᳚ धि॒या गामरि॑णीत॒ चर्म॑णः |

येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा᳚नश ||{3.4.7.2}, {3.60.2}, {3.5.7.2}
506 इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा᳚नशु॒र्मनो॒र्नपा᳚तो अ॒पसो᳚ दधन्विरे |

सौ॒ध॒न्व॒नासो᳚ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी᳚भिः सु॒कृतः॑ सुकृ॒त्यया᳚ ||{3.4.7.3}, {3.60.3}, {3.5.7.3}
507 इन्द्रे᳚ण याथ स॒रथं᳚ सु॒ते सचाँ॒ अथो॒ वशा᳚नां भवथा स॒ह श्रि॒या |

न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध᳚न्वना ऋभवो वी॒र्या᳚णि च ||{3.4.7.4}, {3.60.4}, {3.5.7.4}
508 इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः |

धि॒येषि॒तो म॑घवन्दा॒शुषो᳚ गृ॒हे सौ᳚धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ||{3.4.7.5}, {3.60.5}, {3.5.7.5}
509 इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्सव॑ने॒ शच्या᳚ पुरुष्टुत |

इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ||{3.4.7.6}, {3.60.6}, {3.5.7.6}
510 इन्द्र॑ ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह स्तोमं᳚ जरि॒तुरुप॑ याहि य॒ज्ञिय᳚म् |

श॒तं केते᳚भिरिषि॒रेभि॑रा॒यवे᳚ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ||{3.4.7.7}, {3.60.7}, {3.5.7.7}
[55] (१-७) सप्तर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
511 उषो॒ वाजे᳚न वाजिनि॒ प्रचे᳚ताः॒ स्तोमं᳚ जुषस्व गृण॒तो म॑घोनि |

पु॒रा॒णी दे᳚वि युव॒तिः पुरं᳚धि॒रनु᳚ व्र॒तं च॑रसि विश्ववारे ||{3.4.8.1}, {3.61.1}, {3.5.8.1}
512 उषो᳚ दे॒व्यम॑र्त्या॒ वि भा᳚हि च॒न्द्रर॑था सू॒नृता᳚ ई॒रय᳚न्ती |

आ त्वा᳚ वहन्तु सु॒यमा᳚सो॒ अश्वा॒ हिर᳚ण्यवर्णां पृथु॒पाज॑सो॒ ये ||{3.4.8.2}, {3.61.2}, {3.5.8.2}
513 उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः |

स॒मा॒नमर्थं᳚ चरणी॒यमा᳚ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ||{3.4.8.3}, {3.61.3}, {3.5.8.3}
514 अव॒ स्यूमे᳚व चिन्व॒ती म॒घोन्यु॒षा या᳚ति॒ स्वस॑रस्य॒ पत्नी᳚ |

स्व१॑(अ॒)र्जन᳚न्ती सु॒भगा᳚ सु॒दंसा॒ आन्ता᳚द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ||{3.4.8.4}, {3.61.4}, {3.5.8.4}
515 अच्छा᳚ वो दे॒वीमु॒षसं᳚ विभा॒तीं प्र वो᳚ भरध्वं॒ नम॑सा सुवृ॒क्तिम् |

ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो᳚ अश्रे॒त्प्र रो᳚च॒ना रु॑रुचे र॒ण्वसं᳚दृक् ||{3.4.8.5}, {3.61.5}, {3.5.8.5}
516 ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् |

आ॒य॒तीम॑ग्न उ॒षसं᳚ विभा॒तीं वा॒ममे᳚षि॒ द्रवि॑णं॒ भिक्ष॑माणः ||{3.4.8.6}, {3.61.6}, {3.5.8.6}
517 ऋ॒तस्य॑ बु॒ध्न उ॒षसा᳚मिष॒ण्यन्वृषा᳚ म॒ही रोद॑सी॒ आ वि॑वेश |

म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ||{3.4.8.7}, {3.61.7}, {3.5.8.7}
[56] (१-१८) अष्टादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रः (१६-१८) षोडश्यादितृचस्य च जमदग्निर्वा ऋषिः | (१-३) प्रथमादितृचस्येन्द्रावरुणौ (४६) चतुर्थ्यादितृचस्य बृहस्पतिः (७-९) सप्तम्यादितृचस्य पूषा (१०-१२) दशम्यादितृचस्य सविता (१३-१५) त्रयोदश्यादितृचस्य सोमः (१६-१८) षोडश्यादितृचस्य च मित्रावरुणौ देवताः | (१-३) प्रथमतृचस्य त्रिष्टुप् (४-१८) चतुर्थ्यादिपञ्चदशर्चाञ्च गायत्री छन्दसी ||
518 इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या᳚ अभूवन् |

क्व१॑(अ॒) त्यदि᳚न्द्रावरुणा॒ यशो᳚ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ||{3.4.9.1}, {3.62.1}, {3.5.9.1}
519 अ॒यमु॑ वां पुरु॒तमो᳚ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति |

स॒जोषा᳚विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं᳚ मे ||{3.4.9.2}, {3.62.2}, {3.5.9.2}
520 अ॒स्मे तदि᳚न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः |

अ॒स्मान्वरू᳚त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ||{3.4.9.3}, {3.62.3}, {3.5.9.3}
521 बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य |

रास्व॒ रत्ना᳚नि दा॒शुषे᳚ ||{3.4.9.4}, {3.62.4}, {3.5.9.4}
522 शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत |

अना॒म्योज॒ आ च॑के ||{3.4.9.5}, {3.62.5}, {3.5.9.5}
523 वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू᳚प॒मदा᳚भ्यम् |

बृह॒स्पतिं॒ वरे᳚ण्यम् ||{3.4.10.1}, {3.62.6}, {3.5.9.6}
524 इ॒यं ते᳚ पूषन्नाघृणे सुष्टु॒तिर्दे᳚व॒ नव्य॑सी |

अ॒स्माभि॒स्तुभ्यं᳚ शस्यते ||{3.4.10.2}, {3.62.7}, {3.5.9.7}
525 तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती᳚मवा॒ धिय᳚म् |

व॒धू॒युरि॑व॒ योष॑णाम् ||{3.4.10.3}, {3.62.8}, {3.5.9.8}
526 यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |

स नः॑ पू॒षावि॒ता भु॑वत् ||{3.4.10.4}, {3.62.9}, {3.5.9.9}
527 तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि |

धियो॒ यो नः॑ प्रचो॒दया᳚त् ||{3.4.10.5}, {3.62.10}, {3.5.9.10}
528 दे॒वस्य॑ सवि॒तुर्व॒यं वा᳚ज॒यन्तः॒ पुरं᳚ध्या |

भग॑स्य रा॒तिमी᳚महे ||{3.4.11.1}, {3.62.11}, {3.5.9.11}
529 दे॒वं नरः॑ सवि॒तारं॒ विप्रा᳚ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ |

न॒म॒स्यन्ति॑ धि॒येषि॒ताः ||{3.4.11.2}, {3.62.12}, {3.5.9.12}
530 सोमो᳚ जिगाति गातु॒विद्दे॒वाना᳚मेति निष्कृ॒तम् |

ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{3.4.11.3}, {3.62.13}, {3.5.9.13}
531 सोमो᳚ अ॒स्मभ्यं᳚ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे᳚ |

अ॒न॒मी॒वा इष॑स्करत् ||{3.4.11.4}, {3.62.14}, {3.5.9.14}
532 अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒ सह॑मानः |

सोमः॑ स॒धस्थ॒मास॑दत् ||{3.4.11.5}, {3.62.15}, {3.5.9.15}
533 आ नो᳚ मित्रावरुणा घृ॒तैर्गव्यू᳚तिमुक्षतम् |

मध्वा॒ रजां᳚सि सुक्रतू ||{3.4.11.6}, {3.62.16}, {3.5.9.16}
534 उ॒रु॒शंसा᳚ नमो॒वृधा᳚ म॒ह्ना दक्ष॑स्य राजथः |

द्राघि॑ष्ठाभिः शुचिव्रता ||{3.4.11.7}, {3.62.17}, {3.5.9.17}
535 गृ॒णा॒ना ज॒मद॑ग्निना॒ योना᳚वृ॒तस्य॑ सीदतम् |

पा॒तं सोम॑मृतावृधा ||{3.4.11.8}, {3.62.18}, {3.5.9.18}
[57] (१-२०) विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१, ६-२०) प्रथमर्चः षष्ठ्यादिपञ्चदशानाञ्चाग्निः (२-५) द्वितीयादिचतसृणाञ्चाग्निवरुणो वा देवता | (१) प्रथमर्च अष्टिः (२) द्वितीयाया अतिजगती (३) तृतीयाया धृतिः (४-२०) चतादिसप्तदशानाञ्च त्रिष्टुप् छन्दांसि ||
536 त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो᳚ दे॒वासो᳚ दे॒वम॑र॒तिं न्ये᳚रि॒र इति॒ क्रत्वा᳚ न्येरि॒रे |

अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे᳚वं जनत॒ प्रचे᳚तसं॒ विश्व॒मादे᳚वं जनत॒ प्रचे᳚तसम् ||{3.4.12.1}, {4.1.1}, {4.1.1.1}
537 स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा᳚ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं᳚ य॒ज्ञव॑नसम् |

ऋ॒तावा᳚नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा᳚नं चर्षणी॒धृत᳚म् ||{3.4.12.2}, {4.1.2}, {4.1.1.2}
538 सखे॒ सखा᳚यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये᳚व॒ रंह्या॒स्मभ्यं᳚ दस्म॒ रंह्या᳚ |

अग्ने᳚ मृळी॒कं वरु॑णे॒ सचा᳚ विदो म॒रुत्सु॑ वि॒श्वभा᳚नुषु |

तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं᳚ दस्म॒ शं कृ॑धि ||{3.4.12.3}, {4.1.3}, {4.1.1.3}
539 त्वं नो᳚ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः |

यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां᳚सि॒ प्र मु॑मुग्ध्य॒स्मत् ||{3.4.12.4}, {4.1.4}, {4.1.1.4}
540 स त्वं नो᳚ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ |

अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा᳚णो वी॒हि मृ॑ळी॒कं सु॒हवो᳚ न एधि ||{3.4.12.5}, {4.1.5}, {4.1.1.5}
541 अ॒स्य श्रेष्ठा᳚ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये᳚षु |

शुचि॑ घृ॒तं न त॒प्तमघ्न्या᳚याः स्पा॒र्हा दे॒वस्य॑ मं॒हने᳚व धे॒नोः ||{3.4.13.1}, {4.1.6}, {4.1.1.6}
542 त्रिर॑स्य॒ ता प॑र॒मा स᳚न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः |

अ॒न॒न्ते अ॒न्तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो अ॒र्यो रोरु॑चानः ||{3.4.13.2}, {4.1.7}, {4.1.1.7}
543 स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर᳚ण्यरथो॒ रंसु॑जिह्वः |

रो॒हिद॑श्वो वपु॒ष्यो᳚ वि॒भावा॒ सदा᳚ र॒ण्वः पि॑तु॒मती᳚व सं॒सत् ||{3.4.13.3}, {4.1.8}, {4.1.1.8}
544 स चे᳚तय॒न्मनु॑षो य॒ज्ञब᳚न्धुः॒ प्र तं म॒ह्या र॑श॒नया᳚ नयन्ति |

स क्षे᳚त्यस्य॒ दुर्या᳚सु॒ साध᳚न्दे॒वो मर्त॑स्य सधनि॒त्वमा᳚प ||{3.4.13.4}, {4.1.9}, {4.1.1.9}
545 स तू नो᳚ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं᳚ दे॒वभ॑क्तं॒ यद॑स्य |

धि॒या यद्विश्वे᳚ अ॒मृता॒ अकृ᳚ण्व॒न्द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ||{3.4.13.5}, {4.1.10}, {4.1.1.10}
546 स जा᳚यत प्रथ॒मः प॒स्त्या᳚सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ᳚ |

अ॒पाद॑शी॒र्षा गु॒हमा᳚नो॒ अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ||{3.4.14.1}, {4.1.11}, {4.1.1.11}
547 प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ ऋ॒तस्य॒ योना᳚ वृष॒भस्य॑ नी॒ळे |

स्पा॒र्हो युवा᳚ वपु॒ष्यो᳚ वि॒भावा᳚ स॒प्त प्रि॒यासो᳚ऽजनयन्त॒ वृष्णे᳚ ||{3.4.14.2}, {4.1.12}, {4.1.1.12}
548 अ॒स्माक॒मत्र॑ पि॒तरो᳚ मनु॒ष्या᳚ अ॒भि प्र से᳚दुरृ॒तमा᳚शुषा॒णाः |

अश्म᳚व्रजाः सु॒दुघा᳚ व॒व्रे अ॒न्तरुदु॒स्रा आ᳚जन्नु॒षसो᳚ हुवा॒नाः ||{3.4.14.3}, {4.1.13}, {4.1.1.13}
549 ते म᳚र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे᳚षाम॒न्ये अ॒भितो॒ वि वो᳚चन् |

प॒श्वय᳚न्त्रासो अ॒भि का॒रम॑र्चन्वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ||{3.4.14.4}, {4.1.14}, {4.1.1.14}
550 ते ग᳚व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये᳚मा॒नं परि॒ षन्त॒मद्रि᳚म् |

दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये᳚न व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{3.4.14.5}, {4.1.15}, {4.1.1.15}
551 ते म᳚न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् |

तज्जा᳚न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ||{3.4.15.1}, {4.1.16}, {4.1.1.16}
552 नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो᳚ भा॒नुर॑र्त |

आ सूर्यो᳚ बृह॒तस्ति॑ष्ठ॒दज्राँ᳚ ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य॑न् ||{3.4.15.2}, {4.1.17}, {4.1.1.17}
553 आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं᳚ धारयन्त॒ द्युभ॑क्तम् |

विश्वे॒ विश्वा᳚सु॒ दुर्या᳚सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ||{3.4.15.3}, {4.1.18}, {4.1.1.18}
554 अच्छा᳚ वोचेय शुशुचा॒नम॒ग्निं होता᳚रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् |

शुच्यूधो᳚ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ||{3.4.15.4}, {4.1.19}, {4.1.1.19}
555 विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒ विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |

अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे᳚दाः ||{3.4.15.5}, {4.1.20}, {4.1.1.20}
[58] (१-२०) विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
556 यो मर्त्ये᳚ष्व॒मृत॑ ऋ॒तावा᳚ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ |

होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै᳚ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै᳚ ||{3.4.16.1}, {4.2.1}, {4.1.2.1}
557 इ॒ह त्वं सू᳚नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ᳚ अ॒न्तर॑ग्ने |

दू॒त ई᳚यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्राँश्च॑ ||{3.4.16.2}, {4.2.2}, {4.1.2.2}
558 अत्या᳚ वृध॒स्नू रोहि॑ता घृ॒तस्नू᳚ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा |

अ॒न्तरी᳚यसे अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ||{3.4.16.3}, {4.2.3}, {4.1.2.3}
559 अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚ म॒रुतो᳚ अ॒श्विनो॒त |

स्वश्वो᳚ अग्ने सु॒रथः॑ सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना᳚य ||{3.4.16.4}, {4.2.4}, {4.1.2.4}
560 गोमाँ᳚ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः |

इळा᳚वाँ ए॒षो अ॑सुर प्र॒जावा᳚न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ||{3.4.16.5}, {4.2.5}, {4.1.2.5}
561 यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं᳚ वा त॒तप॑ते त्वा॒या |

भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्य ||{3.4.17.1}, {4.2.6}, {4.1.2.6}
562 यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं᳚ नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |

आ दे᳚व॒युरि॒नध॑ते दुरो॒णे तस्मि᳚न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ||{3.4.17.2}, {4.2.7}, {4.1.2.7}
563 यस्त्वा᳚ दो॒षा य उ॒षसि॑ प्र॒शंसा᳚त्प्रि॒यं वा᳚ त्वा कृ॒णव॑ते ह॒विष्मा॑न् |

अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न्तमंह॑सः पीपरो दा॒श्वांस᳚म् ||{3.4.17.3}, {4.2.8}, {4.1.2.8}
564 यस्तुभ्य॑मग्ने अ॒मृता᳚य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् |

न स रा॒या श॑शमा॒नो वि यो᳚ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ||{3.4.17.4}, {4.2.9}, {4.1.2.9}
565 यस्य॒ त्वम॑ग्ने अध्व॒रं जुजो᳚षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा᳚णः |

प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठासा᳚म॒ यस्य॑ विध॒तो वृ॒धासः॑ ||{3.4.17.5}, {4.2.10}, {4.1.2.10}
566 चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् |

रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं᳚ च॒ रास्वादि॑तिमुरुष्य ||{3.4.18.1}, {4.2.11}, {4.1.2.11}
567 क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय᳚न्तो॒ दुर्या᳚स्वा॒योः |

अत॒स्त्वं दृश्याँ᳚ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवैः᳚ ||{3.4.18.2}, {4.2.12}, {4.1.2.12}
568 त्वम॑ग्ने वा॒घते᳚ सु॒प्रणी᳚तिः सु॒तसो᳚माय विध॒ते य॑विष्ठ |

रत्नं᳚ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्च॒न्द्रमव॑से चर्षणि॒प्राः ||{3.4.18.3}, {4.2.13}, {4.1.2.13}
569 अधा᳚ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते᳚भिश्चकृ॒मा त॒नूभिः॑ |

रथं॒ न क्रन्तो॒ अप॑सा भु॒रिजो᳚रृ॒तं ये᳚मुः सु॒ध्य॑ आशुषा॒णाः ||{3.4.18.4}, {4.2.14}, {4.1.2.14}
570 अधा᳚ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये᳚महि प्रथ॒मा वे॒धसो॒ नॄन् |

दि॒वस्पु॒त्रा अङ्गि॑रसो भवे॒माद्रिं᳚ रुजेम ध॒निनं᳚ शु॒चन्तः॑ ||{3.4.18.5}, {4.2.15}, {4.1.2.15}
571 अधा॒ यथा᳚ नः पि॒तरः॒ परा᳚सः प्र॒त्नासो᳚ अग्न ऋ॒तमा᳚शुषा॒णाः |

शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ क्षामा᳚ भि॒न्दन्तो᳚ अरु॒णीरप᳚ व्रन् ||{3.4.19.1}, {4.2.16}, {4.1.2.16}
572 सु॒कर्मा᳚णः सु॒रुचो᳚ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम᳚न्तः |

शु॒चन्तो᳚ अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं᳚ परि॒षद᳚न्तो अग्मन् ||{3.4.19.2}, {4.2.17}, {4.1.2.17}
573 आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र |

मर्ता᳚नां चिदु॒र्वशी᳚रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ||{3.4.19.3}, {4.2.18}, {4.1.2.18}
574 अक᳚र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो᳚ विभा॒तीः |

अनू᳚नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ||{3.4.19.4}, {4.2.19}, {4.1.2.19}
575 ए॒ता ते᳚ अग्न उ॒चथा᳚नि वे॒धोऽवो᳚चाम क॒वये॒ ता जु॑षस्व |

उच्छो᳚चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य᳚न्धि ||{3.4.19.5}, {4.2.20}, {4.1.2.20}
[59] (१-१६) षोळशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथमर्चोऽग्नी रुद्रो वा (२-१६) द्वितीयादिपञ्चदशानाञ्चाग्निदेव ता, त्रिष्टुप् छन्दः ||
576 आ वो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः |

अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वम् ||{3.4.20.1}, {4.3.1}, {4.1.3.1}
577 अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ |

अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी᳚दे॒मा उ॑ ते स्वपाक प्रती॒चीः ||{3.4.20.2}, {4.3.2}, {4.1.3.2}
578 आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः |

दे॒वाय॑ श॒स्तिम॒मृता᳚य शंस॒ ग्रावे᳚व॒ सोता᳚ मधु॒षुद्यमी॒ळे ||{3.4.20.3}, {4.3.3}, {4.1.3.3}
579 त्वं चि᳚न्नः॒ शम्या᳚ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः |

क॒दा त॑ उ॒क्था स॑ध॒माद्या᳚नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते᳚ ||{3.4.20.4}, {4.3.4}, {4.1.3.4}
580 क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ |

क॒था मि॒त्राय॑ मी॒ळ्हुषे᳚ पृथि॒व्यै ब्रवः॒ कद᳚र्य॒म्णे कद्भगा᳚य ||{3.4.20.5}, {4.3.5}, {4.1.3.5}
581 कद्धिष्ण्या᳚सु वृधसा॒नो अ॑ग्ने॒ कद्वाता᳚य॒ प्रत॑वसे शुभं॒ये |

परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ||{3.4.21.1}, {4.3.6}, {4.1.3.6}
582 क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे |

कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ||{3.4.21.2}, {4.3.7}, {4.1.3.7}
583 क॒था शर्धा᳚य म॒रुता᳚मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा᳚नः |

प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् ||{3.4.21.3}, {4.3.8}, {4.1.3.8}
584 ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने |

कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम᳚र्येण॒ पय॑सा पीपाय ||{3.4.21.4}, {4.3.9}, {4.1.3.9}
585 ऋ॒तेन॒ हि ष्मा᳚ वृष॒भश्चि॑द॒क्तः पुमाँ᳚ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये᳚न |

अस्प᳚न्दमानो अचरद्वयो॒धा वृषा᳚ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{3.4.21.5}, {4.3.10}, {4.1.3.10}
586 ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्तः॒ समङ्गि॑रसो नवन्त॒ गोभिः॑ |

शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ||{3.4.22.1}, {4.3.11}, {4.1.3.11}
587 ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो᳚भि॒रापो॒ मधु॑मद्भिरग्ने |

वा॒जी न सर्गे᳚षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ||{3.4.22.2}, {4.3.12}, {4.1.3.12}
588 मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः |

मा भ्रातु॑रग्ने॒ अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं᳚ रि॒पोर्भु॑जेम ||{3.4.22.3}, {4.3.13}, {4.1.3.13}
589 रक्षा᳚ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः |

प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो᳚ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ||{3.4.22.4}, {4.3.14}, {4.1.3.14}
590 ए॒भिर्भ॑व सु॒मना᳚ अग्ने अ॒र्कैरि॒मान्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् |

उ॒त ब्रह्मा᳚ण्यङ्गिरो जुषस्व॒ सं ते᳚ श॒स्तिर्दे॒ववा᳚ता जरेत ||{3.4.22.5}, {4.3.15}, {4.1.3.15}
591 ए॒ता विश्वा᳚ वि॒दुषे॒ तुभ्यं᳚ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां᳚सि |

नि॒वच॑ना क॒वये॒ काव्या॒न्यशं᳚सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ||{3.4.22.6}, {4.3.16}, {4.1.3.16}
[60] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | रक्षोहाग्निदेव ता, त्रिष्टुप् छन्दः ||
592 कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे᳚न |

तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता᳚सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ||{3.4.23.1}, {4.4.1}, {4.1.4.1}
593 तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः |

तपूं᳚ष्यग्ने जु॒ह्वा᳚ पतं॒गानसं᳚दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ||{3.4.23.2}, {4.4.2}, {4.1.4.2}
594 प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा᳚ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः |

यो नो᳚ दू॒रे अ॒घशं᳚सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ||{3.4.23.3}, {4.4.3}, {4.1.4.3}
595 उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॑(अ॒)मित्राँ᳚ ओषतात्तिग्महेते |

यो नो॒ अरा᳚तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क᳚म् ||{3.4.23.4}, {4.4.4}, {4.1.4.4}
596 ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने |

अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा᳚मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ||{3.4.23.5}, {4.4.5}, {4.1.4.5}
597 स ते᳚ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् |

विश्वा᳚न्यस्मै सु॒दिना᳚नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो᳚ अ॒भि द्यौ᳚त् ||{3.4.24.1}, {4.4.6}, {4.1.4.6}
598 सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये᳚न ह॒विषा॒ य उ॒क्थैः |

पिप्री᳚षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ||{3.4.24.2}, {4.4.7}, {4.1.4.7}
599 अर्चा᳚मि ते सुम॒तिं घोष्य॒र्वाक्सं ते᳚ वा॒वाता᳚ जरतामि॒यं गीः |

स्वश्वा᳚स्त्वा सु॒रथा᳚ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ||{3.4.24.3}, {4.4.8}, {4.1.4.8}
600 इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा᳚वस्तर्दीदि॒वांस॒मनु॒ द्यून् |

क्रीळ᳚न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना᳚नाम् ||{3.4.24.4}, {4.4.9}, {4.1.4.9}
601 यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे᳚न |

तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा᳚नु॒षग्जुजो᳚षत् ||{3.4.24.5}, {4.4.10}, {4.1.4.10}
602 म॒हो रु॑जामि ब॒न्धुता॒ वचो᳚भि॒स्तन्मा᳚ पि॒तुर्गोत॑मा॒दन्वि॑याय |

त्वं नो᳚ अ॒स्य वच॑सश्चिकिद्धि॒ होत᳚र्यविष्ठ सुक्रतो॒ दमू᳚नाः ||{3.4.25.1}, {4.4.11}, {4.1.4.11}
603 अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत᳚न्द्रासोऽवृ॒का अश्र॑मिष्ठाः |

ते पा॒यवः॑ स॒ध्र्य᳚ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ||{3.4.25.2}, {4.4.12}, {4.1.4.12}
604 ये पा॒यवो᳚ मामते॒यं ते᳚ अग्ने॒ पश्य᳚न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् |

र॒रक्ष॒ तान्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ||{3.4.25.3}, {4.4.13}, {4.1.4.13}
605 त्वया᳚ व॒यं स॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजा॑न् |

उ॒भा शंसा᳚ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ||{3.4.25.4}, {4.4.14}, {4.1.4.14}
606 अ॒या ते᳚ अग्ने स॒मिधा᳚ विधेम॒ प्रति॒ स्तोमं᳚ श॒स्यमा᳚नं गृभाय |

दहा॒शसो᳚ र॒क्षसः॑ पा॒ह्य१॑(अ॒)स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ||{3.4.25.5}, {4.4.15}, {4.1.4.15}
[61] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
607 वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ क॒था दा᳚शेमा॒ग्नये᳚ बृ॒हद्भाः |

अनू᳚नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ||{3.5.1.1}, {4.5.1}, {4.1.5.1}
608 मा नि᳚न्दत॒ य इ॒मां मह्यं᳚ रा॒तिं दे॒वो द॒दौ मर्त्या᳚य स्व॒धावा॑न् |

पाका᳚य॒ गृत्सो᳚ अ॒मृतो॒ विचे᳚ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ||{3.5.1.2}, {4.5.2}, {4.1.5.2}
609 साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् |

प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षाम् ||{3.5.1.3}, {4.5.3}, {4.1.5.3}
610 प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः᳚ |

प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ||{3.5.1.4}, {4.5.4}, {4.1.5.4}
611 अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यन्तः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः᳚ |

पा॒पासः॒ सन्तो᳚ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रम् ||{3.5.1.5}, {4.5.5}, {4.1.5.5}
612 इ॒दं मे᳚ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ |

बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा᳚तु ||{3.5.2.1}, {4.5.6}, {4.1.5.6}
613 तमिन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नम॒भि क्रत्वा᳚ पुन॒ती धी॒तिर॑श्याः |

स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे᳚ रु॒प आरु॑पितं॒ जबा᳚रु ||{3.5.2.2}, {4.5.7}, {4.1.5.7}
614 प्र॒वाच्यं॒ वच॑सः॒ किं मे᳚ अ॒स्य गुहा᳚ हि॒तमुप॑ नि॒णिग्व॑दन्ति |

यदु॒स्रिया᳚णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं᳚ प॒दं वेः ||{3.5.2.3}, {4.5.8}, {4.1.5.8}
615 इ॒दमु॒ त्यन्महि॑ म॒हामनी᳚कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः |

ऋ॒तस्य॑ प॒दे अधि॒ दीद्या᳚नं॒ गुहा᳚ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ||{3.5.2.4}, {4.5.9}, {4.1.5.9}
616 अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः᳚ |

मा॒तुष्प॒दे प॑र॒मे अन्ति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ||{3.5.2.5}, {4.5.10}, {4.1.5.10}
617 ऋ॒तं वो᳚चे॒ नम॑सा पृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚ जातवेदो॒ यदी॒दम् |

त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं᳚ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्याम् ||{3.5.3.1}, {4.5.11}, {4.1.5.11}
618 किं नो᳚ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो᳚ वोचो जातवेदश्चिकि॒त्वान् |

गुहाध्व॑नः पर॒मं यन्नो᳚ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग᳚न्म ||{3.5.3.2}, {4.5.12}, {4.1.5.12}
619 का म॒र्यादा᳚ व॒युना॒ कद्ध॑ वा॒ममच्छा᳚ गमेम र॒घवो॒ न वाज᳚म् |

क॒दा नो᳚ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे᳚न ततनन्नु॒षासः॑ ||{3.5.3.3}, {4.5.13}, {4.1.5.13}
620 अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे᳚न प्र॒तीत्ये᳚न कृ॒धुना᳚तृ॒पासः॑ |

अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ||{3.5.3.4}, {4.5.14}, {4.1.5.14}
621 अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी᳚कं॒ दम॒ आ रु॑रोच |

रुश॒द्वसा᳚नः सु॒दृशी᳚करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो᳚ अद्यौत् ||{3.5.3.5}, {4.5.15}, {4.1.5.15}
[62] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
622 ऊ॒र्ध्व ऊ॒ षु णो᳚ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता᳚ता॒ यजी᳚यान् |

त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ||{3.5.4.1}, {4.6.1}, {4.1.6.1}
623 अमू᳚रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रो वि॒दथे᳚षु॒ प्रचे᳚ताः |

ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा᳚श्रे॒न्मेते᳚व धू॒मं स्त॑भाय॒दुप॒ द्याम् ||{3.5.4.2}, {4.6.2}, {4.1.6.2}
624 य॒ता सु॑जू॒र्णी रा॒तिनी᳚ घृ॒ताची᳚ प्रदक्षि॒णिद्दे॒वता᳚तिमुरा॒णः |

उदु॒ स्वरु᳚र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ||{3.5.4.3}, {4.6.3}, {4.1.6.3}
625 स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् |

पर्य॒ग्निः प॑शु॒पा न होता᳚ त्रिवि॒ष्ट्ये᳚ति प्र॒दिव॑ उरा॒णः ||{3.5.4.4}, {4.6.4}, {4.1.6.4}
626 परि॒ त्मना᳚ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा᳚ |

द्रव᳚न्त्यस्य वा॒जिनो॒ न शोका॒ भय᳚न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा᳚ट् ||{3.5.4.5}, {4.6.5}, {4.1.6.5}
627 भ॒द्रा ते᳚ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ |

न यत्ते᳚ शो॒चिस्तम॑सा॒ वर᳚न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒) रेप॒ आ धुः॑ ||{3.5.5.1}, {4.6.6}, {4.1.6.6}
628 न यस्य॒ सातु॒र्जनि॑तो॒रवा᳚रि॒ न मा॒तरा᳚पि॒तरा॒ नू चि॑दि॒ष्टौ |

अधा᳚ मि॒त्रो न सुधि॑तः पाव॒को॒३॑(ओ॒)ऽग्निर्दी᳚दाय॒ मानु॑षीषु वि॒क्षु ||{3.5.5.2}, {4.6.7}, {4.1.6.7}
629 द्विर्यं पञ्च॒ जीज॑नन्सं॒वसा᳚नाः॒ स्वसा᳚रो अ॒ग्निं मानु॑षीषु वि॒क्षु |

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒) न दन्तं᳚ शु॒क्रं स्वासं᳚ पर॒शुं न ति॒ग्मम् ||{3.5.5.3}, {4.6.8}, {4.1.6.8}
630 तव॒ त्ये अ॑ग्ने ह॒रितो᳚ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्चः॒ स्वञ्चः॑ |

अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता᳚तिमह्वन्त द॒स्माः ||{3.5.5.4}, {4.6.9}, {4.1.6.9}
631 ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो᳚ अग्ने अ॒र्चय॒श्चर᳚न्ति |

श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं᳚ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ||{3.5.5.5}, {4.6.10}, {4.1.6.10}
632 अका᳚रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा᳚त्यु॒क्थं यज॑ते॒ व्यू᳚ धाः |

होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्नम॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{3.5.5.6}, {4.6.11}, {4.1.6.11}
[63] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | (१) प्रथम जगती (२-६) द्वितीयादिपञ्चानामनुष्टप् (७-११) सप्तम्यादिपञ्चानाञ्च त्रिष्टुप् छन्दांसि ||
633 अ॒यमि॒ह प्र॑थ॒मो धा᳚यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ |

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने᳚षु चि॒त्रं वि॒भ्वं᳚ वि॒शेवि॑शे ||{3.5.6.1}, {4.7.1}, {4.1.7.1}
634 अग्ने᳚ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नम् |

अधा॒ हि त्वा᳚ जगृभ्रि॒रे मर्ता᳚सो वि॒क्ष्वीड्य᳚म् ||{3.5.6.2}, {4.7.2}, {4.1.7.2}
635 ऋ॒तावा᳚नं॒ विचे᳚तसं॒ पश्य᳚न्तो॒ द्यामि॑व॒ स्तृभिः॑ |

विश्वे᳚षामध्व॒राणां᳚ हस्क॒र्तारं॒ दमे᳚दमे ||{3.5.6.3}, {4.7.3}, {4.1.7.3}
636 आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि |

आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ||{3.5.6.4}, {4.7.4}, {4.1.7.4}
637 तमीं॒ होता᳚रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे᳚दिरे |

र॒ण्वं पा᳚व॒कशो᳚चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ||{3.5.6.5}, {4.7.5}, {4.1.7.5}
638 तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् |

चि॒त्रं सन्तं॒ गुहा᳚ हि॒तं सु॒वेदं᳚ कूचिद॒र्थिन᳚म् ||{3.5.7.1}, {4.7.6}, {4.1.7.6}
639 स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध᳚न्नृ॒तस्य॒ धाम᳚न्र॒णय᳚न्त दे॒वाः |

म॒हाँ अ॒ग्निर्नम॑सा रा॒तह᳚व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा᳚ ||{3.5.7.2}, {4.7.7}, {4.1.7.7}
640 वेर॑ध्व॒रस्य॑ दू॒त्या᳚नि वि॒द्वानु॒भे अ॒न्ता रोद॑सी संचिकि॒त्वान् |

दू॒त ई᳚यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ||{3.5.7.3}, {4.7.8}, {4.1.7.8}
641 कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |

यदप्र॑वीता॒ दध॑ते ह॒ गर्भं᳚ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ||{3.5.7.4}, {4.7.9}, {4.1.7.9}
642 स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो᳚ अनु॒वाति॑ शो॒चिः |

वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना᳚ दयते॒ वि जम्भैः᳚ ||{3.5.7.5}, {4.7.10}, {4.1.7.10}
643 तृ॒षु यदन्ना᳚ तृ॒षुणा᳚ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः |

वात॑स्य मे॒ळिं स॑चते नि॒जूर्व᳚न्ना॒शुं न वा᳚जयते हि॒न्वे अर्वा᳚ ||{3.5.7.6}, {4.7.11}, {4.1.7.11}
[64] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
644 दू॒तं वो᳚ वि॒श्ववे᳚दसं हव्य॒वाह॒मम॑र्त्यम् |

यजि॑ष्ठमृञ्जसे गि॒रा ||{3.5.8.1}, {4.8.1}, {4.1.8.1}
645 स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः |

स दे॒वाँ एह व॑क्षति ||{3.5.8.2}, {4.8.2}, {4.1.8.2}
646 स वे᳚द दे॒व आ॒नमं᳚ दे॒वाँ ऋ॑ताय॒ते दमे᳚ |

दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ||{3.5.8.3}, {4.8.3}, {4.1.8.3}
647 स होता॒ सेदु॑ दू॒त्यं᳚ चिकि॒त्वाँ अ॒न्तरी᳚यते |

वि॒द्वाँ आ॒रोध॑नं दि॒वः ||{3.5.8.4}, {4.8.4}, {4.1.8.4}
648 ते स्या᳚म॒ ये अ॒ग्नये᳚ ददा॒शुर्ह॒व्यदा᳚तिभिः |

य ईं॒ पुष्य᳚न्त इन्ध॒ते ||{3.5.8.5}, {4.8.5}, {4.1.8.5}
649 ते रा॒या ते सु॒वीर्यैः᳚ सस॒वांसो॒ वि शृ᳚ण्विरे |

ये अ॒ग्ना द॑धि॒रे दुवः॑ ||{3.5.8.6}, {4.8.6}, {4.1.8.6}
650 अ॒स्मे रायो᳚ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृहः॑ |

अ॒स्मे वाजा᳚स ईरताम् ||{3.5.8.7}, {4.8.7}, {4.1.8.7}
651 स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् |

अति॑ क्षि॒प्रेव॑ विध्यति ||{3.5.8.8}, {4.8.8}, {4.1.8.8}
[65] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
652 अग्ने᳚ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे᳚व॒युं जन᳚म् |

इ॒येथ॑ ब॒र्हिरा॒सद᳚म् ||{3.5.9.1}, {4.9.1}, {4.1.9.1}
653 स मानु॑षीषु दू॒ळभो᳚ वि॒क्षु प्रा॒वीरम॑र्त्यः |

दू॒तो विश्वे᳚षां भुवत् ||{3.5.9.2}, {4.9.2}, {4.1.9.2}
654 स सद्म॒ परि॑ णीयते॒ होता᳚ म॒न्द्रो दिवि॑ष्टिषु |

उ॒त पोता॒ नि षी᳚दति ||{3.5.9.3}, {4.9.3}, {4.1.9.3}
655 उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे᳚ |

उ॒त ब्र॒ह्मा नि षी᳚दति ||{3.5.9.4}, {4.9.4}, {4.1.9.4}
656 वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना᳚नाम् |

ह॒व्या च॒ मानु॑षाणाम् ||{3.5.9.5}, {4.9.5}, {4.1.9.5}
657 वेषीद्व॑स्य दू॒त्य१॑(अ॒) अंयस्य॒ जुजो᳚षो अध्व॒रम् |

ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ||{3.5.9.6}, {4.9.6}, {4.1.9.6}
658 अ॒स्माकं᳚ जोष्यध्व॒रम॒स्माकं᳚ य॒ज्ञम᳚ङ्गिरः |

अ॒स्माकं᳚ शृणुधी॒ हव᳚म् ||{3.5.9.7}, {4.9.7}, {4.1.9.7}
659 परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ |

येन॒ रक्ष॑सि दा॒शुषः॑ ||{3.5.9.8}, {4.9.8}, {4.1.9.8}
[66] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | (१-३) प्रथमतृचस्य पदपतिः (४, ६, ७) चतुर्थीषष्ठीसप्तमीनामृचां पदपतिरुष्णिग्वा (५) पञ्चम्या महापदप‌ङ्क्तिः (८) अष्टम्याश्चोष्णिक् छन्दांसि ||
660 अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश᳚म् |

ऋ॒ध्यामा᳚ त॒ ओहैः᳚ ||{3.5.10.1}, {4.10.1}, {4.1.10.1}
661 अधा॒ ह्य॑ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः |

र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ||{3.5.10.2}, {4.10.2}, {4.1.10.2}
662 ए॒भिर्नो᳚ अ॒र्कैर्भवा᳚ नो अ॒र्वाङ्स्व१॑(अ॒)'र्ण ज्योतिः॑ |

अग्ने॒ विश्वे᳚भिः सु॒मना॒ अनी᳚कैः ||{3.5.10.3}, {4.10.3}, {4.1.10.3}
663 आ॒भिष्टे᳚ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे᳚म |

प्र ते᳚ दि॒वो न स्त॑नयन्ति॒ शुष्माः᳚ ||{3.5.10.4}, {4.10.4}, {4.1.10.4}
664 तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः |

श्रि॒ये रु॒क्मो न रो᳚चत उपा॒के ||{3.5.10.5}, {4.10.5}, {4.1.10.5}
665 घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर᳚ण्यम् |

तत्ते᳚ रु॒क्मो न रो᳚चत स्वधावः ||{3.5.10.6}, {4.10.6}, {4.1.10.6}
666 कृ॒तं चि॒द्धि ष्मा॒ सने᳚मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता᳚त् |

इ॒त्था यज॑मानादृतावः ||{3.5.10.7}, {4.10.7}, {4.1.10.7}
667 शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राग्ने᳚ दे॒वेषु॑ यु॒ष्मे |

सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ||{3.5.10.8}, {4.10.8}, {4.1.10.8}
[67] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | , त्रिष्टुप् छन्दः ||
668 भ॒द्रं ते᳚ अग्ने सहसि॒न्ननी᳚कमुपा॒क आ रो᳚चते॒ सूर्य॑स्य |

रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे अन्न᳚म् ||{3.5.11.1}, {4.11.1}, {4.2.1.1}
669 वि षा᳚ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा᳚नः |

विश्वे᳚भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो᳚ रास्व सुमहो॒ भूरि॒ मन्म॑ ||{3.5.11.2}, {4.11.2}, {4.2.1.2}
670 त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा᳚यन्ते॒ राध्या᳚नि |

त्वदे᳚ति॒ द्रवि॑णं वी॒रपे᳚शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या᳚य ||{3.5.11.3}, {4.11.3}, {4.2.1.3}
671 त्वद्वा॒जी वा᳚जम्भ॒रो विहा᳚या अभिष्टि॒कृज्जा᳚यते स॒त्यशु॑ष्मः |

त्वद्र॒यिर्दे॒वजू᳚तो मयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँ अ॑ग्ने॒ अर्वा᳚ ||{3.5.11.4}, {4.11.4}, {4.2.1.4}
672 त्वाम॑ग्ने प्रथ॒मं दे᳚व॒यन्तो᳚ दे॒वं मर्ता᳚ अमृत म॒न्द्रजि॑ह्वम् |

द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू᳚नसं गृ॒हप॑ति॒ममू᳚रम् ||{3.5.11.5}, {4.11.5}, {4.2.1.5}
673 आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां᳚ दुर्म॒तिं यन्नि॒पासि॑ |

दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ||{3.5.11.6}, {4.11.6}, {4.2.1.6}
[68] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
674 यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं᳚ कृ॒णव॒त्सस्मि॒न्नह॑न् |

स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा᳚ जातवेदश्चिकि॒त्वान् ||{3.5.12.1}, {4.12.1}, {4.2.2.1}
675 इ॒ध्मं यस्ते᳚ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी᳚क॒मा स॑प॒र्यन् |

स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य᳚न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ||{3.5.12.2}, {4.12.2}, {4.2.2.2}
676 अ॒ग्निरी᳚शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः |

दधा᳚ति॒ रत्नं᳚ विध॒ते यवि॑ष्ठो॒ व्या᳚नु॒षङ्मर्त्या᳚य स्व॒धावा॑न् ||{3.5.12.3}, {4.12.3}, {4.2.2.3}
677 यच्चि॒द्धि ते᳚ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ |

कृ॒धी ष्व१॑(अ॒)स्माँ अदि॑ते॒रना᳚गा॒न्व्येनां᳚सि शिश्रथो॒ विष्व॑गग्ने ||{3.5.12.4}, {4.12.4}, {4.2.2.4}
678 म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना᳚मु॒त मर्त्या᳚नाम् |

मा ते॒ सखा᳚यः॒ सद॒मिद्रि॑षाम॒ यच्छा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{3.5.12.5}, {4.12.5}, {4.2.2.5}
679 यथा᳚ ह॒ त्यद्व॑सवो गौ॒र्यं᳚ चित्प॒दि षि॒ताममु᳚ञ्चता यजत्राः |

ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{3.5.12.6}, {4.12.6}, {4.2.2.6}
[69] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्लिङ्गोक्ता वा देवताः | त्रिष्टुप् छन्दः ||
680 प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना᳚ रत्न॒धेय᳚म् |

या॒तम॑श्विना सु॒कृतो᳚ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए᳚ति ||{3.5.13.1}, {4.13.1}, {4.2.3.1}
681 ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा᳚ |

अनु᳚ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं᳚ दि॒व्या᳚रो॒हय᳚न्ति ||{3.5.13.2}, {4.13.2}, {4.2.3.2}
682 यं सी॒मकृ᳚ण्व॒न्तम॑से वि॒पृचे᳚ ध्रु॒वक्षे᳚मा॒ अन॑वस्यन्तो॒ अर्थ᳚म् |

तं सूर्यं᳚ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ||{3.5.13.3}, {4.13.3}, {4.2.3.3}
683 वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ |

दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा᳚धु॒स्तमो᳚ अ॒प्स्व१॑(अ॒)'न्तः ||{3.5.13.4}, {4.13.4}, {4.2.3.4}
684 अना᳚यतो॒ अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |

कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{3.5.13.5}, {4.13.5}, {4.2.3.5}
[70] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्लिङ्गोक्ता वा देवताः | त्रिष्टुप् छन्दः ||
685 प्रत्य॒ग्निरु॒षसो᳚ जा॒तवे᳚दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो᳚भिः |

आ ना᳚सत्योरुगा॒या रथे᳚ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ||{3.5.14.1}, {4.14.1}, {4.2.4.1}
686 ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् |

आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो᳚ र॒श्मिभि॒श्चेकि॑तानः ||{3.5.14.2}, {4.14.2}, {4.2.4.2}
687 आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना |

प्र॒बो॒धय᳚न्ती सुवि॒ताय॑ दे॒व्यु१॑(उ॒)षा ई᳚यते सु॒युजा॒ रथे᳚न ||{3.5.14.3}, {4.14.3}, {4.2.4.3}
688 आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा᳚स उ॒षसो॒ व्यु॑ष्टौ |

इ॒मे हि वां᳚ मधु॒पेया᳚य॒ सोमा᳚ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथाम् ||{3.5.14.4}, {4.14.4}, {4.2.4.4}
689 अना᳚यतो॒ अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |

कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{3.5.14.5}, {4.14.5}, {4.2.4.5}
[71] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-६) प्रथमादिषडचामग्निः (७-८) सप्तम्यष्टम्योः साहदेव्यः सोमकः (९-१०) नवमीदशम्योश्चाश्विनौ देवताः | गायत्री छन्दः ||
690 अ॒ग्निर्होता᳚ नो अध्व॒रे वा॒जी सन्परि॑ णीयते |

दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{3.5.15.1}, {4.15.1}, {4.2.5.1}
691 परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व |

आ दे॒वेषु॒ प्रयो॒ दध॑त् ||{3.5.15.2}, {4.15.2}, {4.2.5.2}
692 परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |

दध॒द्रत्ना᳚नि दा॒शुषे᳚ ||{3.5.15.3}, {4.15.3}, {4.2.5.3}
693 अ॒यं यः सृञ्ज॑ये पु॒रो दै᳚ववा॒ते स॑मि॒ध्यते᳚ |

द्यु॒माँ अ॑मित्र॒दम्भ॑नः ||{3.5.15.4}, {4.15.4}, {4.2.5.4}
694 अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी᳚शीत॒ मर्त्यः॑ |

ति॒ग्मज᳚म्भस्य मी॒ळ्हुषः॑ ||{3.5.15.5}, {4.15.5}, {4.2.5.5}
695 तमर्व᳚न्तं॒ न सा᳚न॒सिम॑रु॒षं न दि॒वः शिशु᳚म् |

म॒र्मृ॒ज्यन्ते᳚ दि॒वेदि॑वे ||{3.5.16.1}, {4.15.6}, {4.2.5.6}
696 बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा᳚हदे॒व्यः |

अच्छा॒ न हू॒त उद॑रम् ||{3.5.16.2}, {4.15.7}, {4.2.5.7}
697 उ॒त त्या य॑ज॒ता हरी᳚ कुमा॒रात्सा᳚हदे॒व्यात् |

प्रय॑ता स॒द्य आ द॑दे ||{3.5.16.3}, {4.15.8}, {4.2.5.8}
698 ए॒ष वां᳚ देवावश्विना कुमा॒रः सा᳚हदे॒व्यः |

दी॒र्घायु॑रस्तु॒ सोम॑कः ||{3.5.16.4}, {4.15.9}, {4.2.5.9}
699 तं यु॒वं दे᳚वावश्विना कुमा॒रं सा᳚हदे॒व्यम् |

दी॒र्घायु॑षं कृणोतन ||{3.5.16.5}, {4.15.10}, {4.2.5.10}
[72] (१-२१) एकविंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
700 आ स॒त्यो या᳚तु म॒घवाँ᳚ ऋजी॒षी द्रव᳚न्त्वस्य॒ हर॑य॒ उप॑ नः |

तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ||{3.5.17.1}, {4.16.1}, {4.2.6.1}
701 अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्नो᳚ अ॒द्य सव॑ने म॒न्दध्यै᳚ |

शंसा᳚त्यु॒क्थमु॒शने᳚व वे॒धाश्चि॑कि॒तुषे᳚ असु॒र्या᳚य॒ मन्म॑ ||{3.5.17.2}, {4.16.2}, {4.2.6.2}
702 क॒विर्न नि॒ण्यं वि॒दथा᳚नि॒ साध॒न्वृषा॒ यत्सेकं᳚ विपिपा॒नो अर्चा᳚त् |

दि॒व इ॒त्था जी᳚जनत्स॒प्त का॒रूनह्ना᳚ चिच्चक्रुर्व॒युना᳚ गृ॒णन्तः॑ ||{3.5.17.3}, {4.16.3}, {4.2.6.3}
703 स्व१॑(अ॒)'र्यद्वेदि॑ सु॒दृशी᳚कम॒र्कैर्महि॒ ज्योती᳚ रुरुचु॒र्यद्ध॒ वस्तोः᳚ |

अ॒न्धा तमां᳚सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ᳚ ||{3.5.17.4}, {4.16.4}, {4.2.6.4}
704 व॒व॒क्ष इन्द्रो॒ अमि॑तमृजी॒ष्यु१॑(उ॒)भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा |

अत॑श्चिदस्य महि॒मा वि रे᳚च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ||{3.5.17.5}, {4.16.5}, {4.2.6.5}
705 विश्वा᳚नि श॒क्रो नर्या᳚णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका᳚मैः |

अश्मा᳚नं चि॒द्ये बि॑भि॒दुर्वचो᳚भिर्व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{3.5.18.1}, {4.16.6}, {4.2.6.6}
706 अ॒पो वृ॒त्रं व᳚व्रि॒वांसं॒ परा᳚ह॒न्प्राव॑त्ते॒ वज्रं᳚ पृथि॒वी सचे᳚ताः |

प्रार्णां᳚सि समु॒द्रिया᳚ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ||{3.5.18.2}, {4.16.7}, {4.2.6.7}
707 अ॒पो यदद्रिं᳚ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा᳚ पू॒र्व्यं ते᳚ |

स नो᳚ ने॒ता वाज॒मा द॑र्षि॒ भूरिं᳚ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ||{3.5.18.3}, {4.16.8}, {4.2.6.8}
708 अच्छा᳚ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् |

ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू᳚तौ॒ नि मा॒यावा॒नब्र᳚ह्मा॒ दस्यु॑रर्त ||{3.5.18.4}, {4.16.9}, {4.2.6.9}
709 आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका᳚मः |

स्वे योनौ॒ नि ष॑दतं॒ सरू᳚पा॒ वि वां᳚ चिकित्सदृत॒चिद्ध॒ नारी᳚ ||{3.5.18.5}, {4.16.10}, {4.2.6.10}
710 यासि॒ कुत्से᳚न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा᳚नः |

ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू᳚षन्क॒विर्यदह॒न्पार्या᳚य॒ भूषा᳚त् ||{3.5.19.1}, {4.16.11}, {4.2.6.11}
711 कुत्सा᳚य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा᳚ |

स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके᳚ ||{3.5.19.2}, {4.16.12}, {4.2.6.12}
712 त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः |

प॒ञ्चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो᳚ जरि॒मा वि द॑र्दः ||{3.5.19.3}, {4.16.13}, {4.2.6.13}
713 सूर॑ उपा॒के त॒न्व१॑(अ॒) अंदधा᳚नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ |

मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ||{3.5.19.4}, {4.16.14}, {4.2.6.14}
714 इन्द्रं॒ कामा᳚ वसू॒यन्तो᳚ अग्म॒न्स्व᳚र्मीळ्हे॒ न सव॑ने चका॒नाः |

श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी᳚व पु॒ष्टिः ||{3.5.19.5}, {4.16.15}, {4.2.6.15}
715 तमिद्व॒ इन्द्रं᳚ सु॒हवं᳚ हुवेम॒ यस्ता च॒कार॒ नर्या᳚ पु॒रूणि॑ |

यो माव॑ते जरि॒त्रे गध्यं᳚ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा᳚धाः ||{3.5.20.1}, {4.16.16}, {4.2.6.16}
716 ति॒ग्मा यद॒न्तर॒शनिः॒ पता᳚ति॒ कस्मि᳚ञ्चिच्छूर मुहु॒के जना᳚नाम् |

घो॒रा यद᳚र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो᳚ बोधि गो॒पाः ||{3.5.20.2}, {4.16.17}, {4.2.6.17}
717 भुवो᳚ऽवि॒ता वा॒मदे᳚वस्य धी॒नां भुवः॒ सखा᳚वृ॒को वाज॑सातौ |

त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो᳚ जरि॒त्रे वि॒श्वध॑ स्याः ||{3.5.20.3}, {4.16.18}, {4.2.6.18}
718 ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ |

द्यावो॒ न द्यु॒म्नैर॒भि सन्तो᳚ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ||{3.5.20.4}, {4.16.19}, {4.2.6.19}
719 ए॒वेदिन्द्रा᳚य वृष॒भाय॒ वृष्णे॒ ब्रह्मा᳚कर्म॒ भृग॑वो॒ न रथ᳚म् |

नू चि॒द्यथा᳚ नः स॒ख्या वि॒योष॒दस᳚न्न उ॒ग्रो᳚ऽवि॒ता त॑नू॒पाः ||{3.5.20.5}, {4.16.20}, {4.2.6.20}
720 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.5.20.6}, {4.16.21}, {4.2.6.21}
[73] (१-२१) एकविंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१-१४, १६-२१) प्रथमादिचतुर्दशम् षोडश्यादिषण्णाञ्च त्रिष्टुप् (१५) पञ्चदश्याश्चैकपदा विराट् छन्दसी ||
721 त्वं म॒हाँ इ᳚न्द्र॒ तुभ्यं᳚ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना᳚ मन्यत॒ द्यौः |

त्वं वृ॒त्रं शव॑सा जघ॒न्वान्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ||{3.5.21.1}, {4.17.1}, {4.2.7.1}
722 तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः |

ऋ॒घा॒यन्त॑ सु॒भ्व१॑(अ॒)ः पर्व॑तास॒ आर्द॒न्धन्वा᳚नि स॒रय᳚न्त॒ आपः॑ ||{3.5.21.2}, {4.17.2}, {4.2.7.2}
723 भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नः स॑हसा॒न ओजः॑ |

वधी᳚द्वृ॒त्रं वज्रे᳚ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ||{3.5.21.3}, {4.17.3}, {4.2.7.3}
724 सु॒वीर॑स्ते जनि॒ता म᳚न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् |

य ईं᳚ ज॒जान॑ स्व॒र्यं᳚ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ||{3.5.21.4}, {4.17.4}, {4.2.7.4}
725 य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |

स॒त्यमे᳚न॒मनु॒ विश्वे᳚ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ||{3.5.21.5}, {4.17.5}, {4.2.7.5}
726 स॒त्रा सोमा᳚ अभवन्नस्य॒ विश्वे᳚ स॒त्रा मदा᳚सो बृह॒तो मदि॑ष्ठाः |

स॒त्राभ॑वो॒ वसु॑पति॒र्वसू᳚नां॒ दत्रे॒ विश्वा᳚ अधिथा इन्द्र कृ॒ष्टीः ||{3.5.22.1}, {4.17.6}, {4.2.7.6}
727 त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा᳚ अधिथा इन्द्र कृ॒ष्टीः |

त्वं प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण मघव॒न्वि वृ॑श्चः ||{3.5.22.2}, {4.17.7}, {4.2.7.7}
728 स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं᳚ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र᳚म् |

हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता᳚ म॒घानि॑ म॒घवा᳚ सु॒राधाः᳚ ||{3.5.22.3}, {4.17.8}, {4.2.7.8}
729 अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा᳚ शृ॒ण्व एकः॑ |

अ॒यं वाजं᳚ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या᳚म ||{3.5.22.4}, {4.17.9}, {4.2.7.9}
730 अ॒यं शृ᳚ण्वे॒ अध॒ जय᳚न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः |

य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं᳚ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ||{3.5.22.5}, {4.17.10}, {4.2.7.10}
731 समिन्द्रो॒ गा अ॑जय॒त्सं हिर᳚ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः |

ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता स᳚म्भ॒रश्च॒ वस्वः॑ ||{3.5.23.1}, {4.17.11}, {4.2.7.11}
732 किय॑त्स्वि॒दिन्द्रो॒ अध्ये᳚ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ |

यो अ॑स्य॒ शुष्मं᳚ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ||{3.5.23.2}, {4.17.12}, {4.2.7.12}
733 क्षि॒यन्तं᳚ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा᳚ स॒मोह᳚म् |

वि॒भ॒ञ्ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं᳚ म॒घवा॒ वसौ᳚ धात् ||{3.5.23.3}, {4.17.13}, {4.2.7.13}
734 अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णम् |

आ कृ॒ष्ण ईं᳚ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ᳚ ||{3.5.23.4}, {4.17.14}, {4.2.7.14}
735 असि॑क्न्यां॒ यज॑मानो॒ न होता᳚ ||{3.5.23.5}, {4.17.15}, {4.2.7.15}
736 ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚ अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः |

ज॒नी॒यन्तो᳚ जनि॒दामक्षि॑तोति॒मा च्या᳚वयामोऽव॒ते न कोश᳚म् ||{3.5.24.1}, {4.17.16}, {4.2.7.16}
737 त्रा॒ता नो᳚ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्याना᳚म् |

सखा᳚ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते᳚मु लो॒कमु॑श॒ते व॑यो॒धाः ||{3.5.24.2}, {4.17.17}, {4.2.7.17}
738 स॒खी॒य॒ताम॑वि॒ता बो᳚धि॒ सखा᳚ गृणा॒न इ᳚न्द्र स्तुव॒ते वयो᳚ धाः |

व॒यं ह्या ते᳚ चकृ॒मा स॒बाध॑ आ॒भिः शमी᳚भिर्म॒हय᳚न्त इन्द्र ||{3.5.24.3}, {4.17.18}, {4.2.7.18}
739 स्तु॒त इन्द्रो᳚ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको᳚ अप्र॒तीनि॑ हन्ति |

अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय᳚न्ते॒ न मर्ताः᳚ ||{3.5.24.4}, {4.17.19}, {4.2.7.19}
740 ए॒वा न॒ इन्द्रो᳚ म॒घवा᳚ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा |

त्वं राजा᳚ ज॒नुषां᳚ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ||{3.5.24.5}, {4.17.20}, {4.2.7.20}
741 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.5.24.6}, {4.17.21}, {4.2.7.21}
[74] (१-१३) त्रयोदशर्चस्य सूक्तस्य (१) प्रथमर्च इन्द्रः (२-३, ४, ८-१३) द्वितीयातृतीययोर्चतथ्य पर्वाधर्स याष्टम्यादिषराणाञ्च गौतमो वामदेव ऋषी (४, ५७) चता उत्तरार्धस्य पञ्चम्यादितृचस्य चादिति[षिका (१, ४, ५-७) प्रथमर्चश्चतुर्थ्या उत्तरार्धस्य पञ्चम्यादितृचस्य च वामदेवः (२-३, ४, ८-१३) द्वितीयातृतीययोश्चतुर्थ्याः पूर्वाधर्स याष्टम्यादिषण्णाञ्चेन्द्रो देवते | त्रिष्टुप् छन्दः ||
742 अ॒यं पन्था॒ अनु॑वित्तः पुरा॒णो यतो᳚ दे॒वा उ॒दजा᳚यन्त॒ विश्वे᳚ |

अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ||{3.5.25.1}, {4.18.1}, {4.2.8.1}
743 नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता᳚ पा॒र्श्वान्निर्ग॑माणि |

ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा᳚नि॒ युध्यै᳚ त्वेन॒ सं त्वे᳚न पृच्छै ||{3.5.25.2}, {4.18.2}, {4.2.8.2}
744 प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि |

त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्रः॑ शतध॒न्यं᳚ च॒म्वोः᳚ सु॒तस्य॑ ||{3.5.25.3}, {4.18.3}, {4.2.8.3}
745 किं स ऋध॑क्कृणव॒द्यं स॒हस्रं᳚ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः |

न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ||{3.5.25.4}, {4.18.4}, {4.2.8.4}
746 अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा᳚क॒रिन्द्रं᳚ मा॒ता वी॒र्ये᳚णा॒ न्यृ॑ष्टम् |

अथोद॑स्थात्स्व॒यमत्कं॒ वसा᳚न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ||{3.5.25.5}, {4.18.5}, {4.2.8.5}
747 ए॒ता अ॑र्षन्त्यलला॒भव᳚न्तीरृ॒ताव॑रीरिव सं॒क्रोश॑मानाः |

ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒ अद्रिं᳚ परि॒धिं रु॑जन्ति ||{3.5.26.1}, {4.18.6}, {4.2.8.6}
748 किमु॑ ष्विदस्मै नि॒विदो᳚ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ |

ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ||{3.5.26.2}, {4.18.7}, {4.2.8.7}
749 मम॑च्च॒न त्वा᳚ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा᳚ कु॒षवा᳚ ज॒गार॑ |

मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ||{3.5.26.3}, {4.18.8}, {4.2.8.8}
750 मम॑च्च॒न ते᳚ मघव॒न्व्यं᳚सो निविवि॒ध्वाँ अप॒ हनू᳚ ज॒घान॑ |

अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो᳚ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ||{3.5.26.4}, {4.18.9}, {4.2.8.9}
751 गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र᳚म् |

अरी᳚ळ्हं व॒त्सं च॒रथा᳚य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा᳚नम् ||{3.5.26.5}, {4.18.10}, {4.2.8.10}
752 उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा᳚ जहति पुत्र दे॒वाः |

अथा᳚ब्रवीद्वृ॒त्रमिन्द्रो᳚ हनि॒ष्यन्सखे᳚ विष्णो वित॒रं वि क्र॑मस्व ||{3.5.26.6}, {4.18.11}, {4.2.8.11}
753 कस्ते᳚ मा॒तरं᳚ वि॒धवा᳚मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर᳚न्तम् |

कस्ते᳚ दे॒वो अधि॑ मार्डी॒क आ᳚सी॒द्यत्प्राक्षि॑णाः पि॒तरं᳚ पाद॒गृह्य॑ ||{3.5.26.7}, {4.18.12}, {4.2.8.12}
754 अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार᳚म् |

अप॑श्यं जा॒यामम॑हीयमाना॒मधा᳚ मे श्ये॒नो मध्वा ज॑भार ||{3.5.26.8}, {4.18.13}, {4.2.8.13}
[75] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
755 ए॒वा त्वामि᳚न्द्र वज्रि॒न्नत्र॒ विश्वे᳚ दे॒वासः॑ सु॒हवा᳚स॒ ऊमाः᳚ |

म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये᳚ ||{3.6.1.1}, {4.19.1}, {4.2.9.1}
756 अवा᳚सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि᳚न्द्र स॒त्ययो᳚निः |

अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे᳚नाः ||{3.6.1.2}, {4.19.2}, {4.2.9.2}
757 अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि᳚न्द्र |

स॒प्त प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण॒ वि रि॑णा अप॒र्वन् ||{3.6.1.3}, {4.19.3}, {4.2.9.3}
758 अक्षो᳚दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्रः॑ |

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ ओजोऽवा᳚भिनत्क॒कुभः॒ पर्व॑तानाम् ||{3.6.1.4}, {4.19.4}, {4.2.9.4}
759 अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा᳚ इव॒ प्र य॑युः सा॒कमद्र॑यः |

अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ||{3.6.1.5}, {4.19.5}, {4.2.9.5}
760 त्वं म॒हीम॒वनिं᳚ वि॒श्वधे᳚नां तु॒र्वीत॑ये व॒य्या᳚य॒ क्षर᳚न्तीम् |

अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिन्द्र॒ सिन्धू॑न् ||{3.6.2.1}, {4.19.6}, {4.2.9.6}
761 प्राग्रुवो᳚ नभ॒न्वो॒३॑(ओ॒) न वक्वा᳚ ध्व॒स्रा अ॑पिन्वद्युव॒तीरृ॑त॒ज्ञाः |

धन्वा॒न्यज्राँ᳚ अपृणक्तृषा॒णाँ अधो॒गिन्द्रः॑ स्त॒र्यो॒३॑(ओ॒) दंसु॑पत्नीः ||{3.6.2.2}, {4.19.7}, {4.2.9.7}
762 पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् |

परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इन्द्रः॒ स्रवि॑तवे पृथि॒व्या ||{3.6.2.3}, {4.19.8}, {4.2.9.8}
763 व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो᳚ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ |

व्य१॑(अ॒)'न्धो अ॑ख्य॒दहि॑माददा॒नो निर्भू᳚दुख॒च्छित्सम॑रन्त॒ पर्व॑ ||{3.6.2.4}, {4.19.9}, {4.2.9.9}
764 प्र ते॒ पूर्वा᳚णि॒ कर॑णानि विप्रावि॒द्वाँ आ᳚ह वि॒दुषे॒ करां᳚सि |

यथा᳚यथा॒ वृष्ण्या᳚नि॒ स्वगू॒र्तापां᳚सि राज॒न्नर्यावि॑वेषीः ||{3.6.2.5}, {4.19.10}, {4.2.9.10}
765 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.6.2.6}, {4.19.11}, {4.2.9.11}
[76] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
766 आ न॒ इन्द्रो᳚ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः |

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ||{3.6.3.1}, {4.20.1}, {4.2.10.1}
767 आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा᳚र्वाची॒नोऽव॑से॒ राध॑से च |

तिष्ठा᳚ति व॒ज्री म॒घवा᳚ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ||{3.6.3.2}, {4.20.2}, {4.2.10.2}
768 इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं᳚ नः |

श्व॒घ्नीव॑ वज्रिन्स॒नये॒ धना᳚नां॒ त्वया᳚ व॒यम॒र्य आ॒जिं ज॑येम ||{3.6.3.3}, {4.20.3}, {4.2.10.3}
769 उ॒शन्नु॒ षु णः॑ सु॒मना᳚ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः |

पा इ᳚न्द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समन्ध॑सा ममदः पृ॒ष्ठ्ये᳚न ||{3.6.3.4}, {4.20.4}, {4.2.10.4}
770 वि यो र॑र॒प्श ऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता᳚ |

मर्यो॒ न योषा᳚म॒भि मन्य॑मा॒नोऽच्छा᳚ विवक्मि पुरुहू॒तमिन्द्र᳚म् ||{3.6.3.5}, {4.20.5}, {4.2.10.5}
771 गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इन्द्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः |

आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ||{3.6.4.1}, {4.20.6}, {4.2.10.6}
772 न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ |

उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं᳚ दद्धि पुरुहूत रा॒यः ||{3.6.4.2}, {4.20.7}, {4.2.10.7}
773 ईक्षे᳚ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना᳚म् |

शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो᳚ रा॒शिम॑भिने॒तासि॒ भूरि᳚म् ||{3.6.4.3}, {4.20.8}, {4.2.10.8}
774 कया॒ तच्छृ᳚ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया᳚ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः |

पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा᳚ दधाति॒ द्रवि॑णं जरि॒त्रे ||{3.6.4.4}, {4.20.9}, {4.2.10.9}
775 मा नो᳚ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते᳚ |

नव्ये᳚ दे॒ष्णे श॒स्ते अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि᳚न्द्र स्तु॒वन्तः॑ ||{3.6.4.5}, {4.20.10}, {4.2.10.10}
776 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.6.4.6}, {4.20.11}, {4.2.10.11}
[77] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
777 आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ |

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू᳚ति॒ पुष्या᳚त् ||{3.6.5.1}, {4.21.1}, {4.2.11.1}
778 तस्येदि॒ह स्त॑वथ॒ वृष्ण्या᳚नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् |

यस्य॒ क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒) न स॒म्राट् सा॒ह्वान्तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ||{3.6.5.2}, {4.21.2}, {4.2.11.2}
779 आ या॒त्विन्द्रो᳚ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |

स्व᳚र्णरा॒दव॑से नो म॒रुत्वा᳚न्परा॒वतो᳚ वा॒ सद॑नादृ॒तस्य॑ ||{3.6.5.3}, {4.21.3}, {4.2.11.3}
780 स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् |

यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ||{3.6.5.4}, {4.21.4}, {4.2.11.4}
781 उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं᳚ ज॒नय॒न्यज॑ध्यै |

ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं᳚ कृण्वीत॒ सद॑नेषु॒ होता᳚ ||{3.6.5.5}, {4.21.5}, {4.2.11.5}
782 धि॒षा यदि॑ धिष॒ण्यन्तः॑ सर॒ण्यान्सद᳚न्तो॒ अद्रि॑मौशि॒जस्य॒ गोहे᳚ |

आ दु॒रोषाः᳚ पा॒स्त्यस्य॒ होता॒ यो नो᳚ म॒हान्सं॒वर॑णेषु॒ वह्निः॑ ||{3.6.6.1}, {4.21.6}, {4.2.11.6}
783 स॒त्रा यदीं᳚ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा᳚य |

गुहा॒ यदी᳚मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा᳚य ||{3.6.6.2}, {4.21.7}, {4.2.11.7}
784 वि यद्वरां᳚सि॒ पर्व॑तस्य वृ॒ण्वे पयो᳚भिर्जि॒न्वे अ॒पां जवां᳚सि |

वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा᳚य सु॒ध्यो॒३॑(ओ॒) वह᳚न्ति ||{3.6.6.3}, {4.21.8}, {4.2.11.8}
785 भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा᳚ स्तुव॒ते राध॑ इन्द्र |

का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ||{3.6.6.4}, {4.21.9}, {4.2.11.9}
786 ए॒वा वस्व॒ इन्द्रः॑ स॒त्यः स॒म्राड्ढन्ता᳚ वृ॒त्रं वरि॑वः पू॒रवे᳚ कः |

पुरु॑ष्टुत॒ क्रत्वा᳚ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ||{3.6.6.5}, {4.21.10}, {4.2.11.10}
787 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.6.6.6}, {4.21.11}, {4.2.11.11}
[78] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
788 यन्न॒ इन्द्रो᳚ जुजु॒षे यच्च॒ वष्टि॒ तन्नो᳚ म॒हान्क॑रति शु॒ष्म्या चि॑त् |

ब्रह्म॒ स्तोमं᳚ म॒घवा॒ सोम॑मु॒क्था यो अश्मा᳚नं॒ शव॑सा॒ बिभ्र॒देति॑ ||{3.6.7.1}, {4.22.1}, {4.3.1.1}
789 वृषा॒ वृष᳚न्धिं॒ चतु॑रश्रि॒मस्य᳚न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची᳚वान् |

श्रि॒ये परु॑ष्णीमु॒षमा᳚ण॒ ऊर्णां॒ यस्याः॒ पर्वा᳚णि स॒ख्याय॑ वि॒व्ये ||{3.6.7.2}, {4.22.2}, {4.3.1.2}
790 यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |

दधा᳚नो॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ द्याममे᳚न रेजय॒त्प्र भूम॑ ||{3.6.7.3}, {4.22.3}, {4.3.1.3}
791 विश्वा॒ रोधां᳚सि प्र॒वत॑श्च पू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः |

आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवन्त॒ वाताः᳚ ||{3.6.7.4}, {4.22.4}, {4.3.1.4}
792 ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या᳚ |

यच्छू᳚र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे᳚ण॒ शव॒सावि॑वेषीः ||{3.6.7.5}, {4.22.5}, {4.3.1.5}
793 ता तू ते᳚ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ |

अधा᳚ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ||{3.6.8.1}, {4.22.6}, {4.3.1.6}
794 अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो᳚भिरिन्द्र स्तवन्त॒ स्वसा᳚रः |

यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै᳚ ||{3.6.8.2}, {4.22.7}, {4.3.1.7}
795 पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी᳚ शशमा॒नस्य॑ श॒क्तिः |

अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ||{3.6.8.3}, {4.22.8}, {4.3.1.8}
796 अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा᳚ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां᳚सि |

अ॒स्मभ्यं᳚ वृ॒त्रा सु॒हना᳚नि रन्धि ज॒हि वध᳚र्व॒नुषो॒ मर्त्य॑स्य ||{3.6.8.4}, {4.22.9}, {4.3.1.9}
797 अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि᳚न्द्रा॒स्मभ्यं᳚ चि॒त्राँ उप॑ माहि॒ वाजा॑न् |

अ॒स्मभ्यं॒ विश्वा᳚ इषणः॒ पुरं᳚धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ||{3.6.8.5}, {4.22.10}, {4.3.1.10}
798 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.6.8.6}, {4.22.11}, {4.3.1.11}
[79] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-७, ११) प्रथमादिसप्तर्चामक दिश्याश्चेन्द्रः (८-१०) अष्टम्यादितृचस्येन्द्र ऋतं वा देवता | त्रिष्टुप् छन्दः ||
799 क॒था म॒हाम॑वृध॒त्कस्य॒ होतु᳚र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ |

पिब᳚न्नुशा॒नो जु॒षमा᳚णो॒ अन्धो᳚ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना᳚य ||{3.6.9.1}, {4.23.1}, {4.3.2.1}
800 को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा᳚नंश सुम॒तिभिः॒ को अ॑स्य |

कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः᳚ ||{3.6.9.2}, {4.23.2}, {4.3.2.2}
801 क॒था शृ॑णोति हू॒यमा᳚न॒मिन्द्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद |

का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ||{3.6.9.3}, {4.23.3}, {4.3.2.3}
802 क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या᳚नः |

दे॒वो भु॑व॒न्नवे᳚दा म ऋ॒तानां॒ नमो᳚ जगृ॒भ्वाँ अ॒भि यज्जुजो᳚षत् ||{3.6.9.4}, {4.23.4}, {4.3.2.4}
803 क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष |

क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं᳚ सु॒युजं᳚ तत॒स्रे ||{3.6.9.5}, {4.23.5}, {4.3.2.5}
804 किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते᳚ भ्रा॒त्रं प्र ब्र॑वाम |

श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॑(अ॒)'र्ण चि॒त्रत॑ममिष॒ आ गोः ||{3.6.10.1}, {4.23.6}, {4.3.2.6}
805 द्रुहं॒ जिघां᳚सन्ध्व॒रस॑मनि॒न्द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी᳚का |

ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा᳚ता उ॒षसो᳚ बबा॒धे ||{3.6.10.2}, {4.23.7}, {4.3.2.7}
806 ऋ॒तस्य॒ हि शु॒रुधः॒ सन्ति॑ पू॒र्वीरृ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति |

ऋ॒तस्य॒ श्लोको᳚ बधि॒रा त॑तर्द॒ कर्णा᳚ बुधा॒नः शु॒चमा᳚न आ॒योः ||{3.6.10.3}, {4.23.8}, {4.3.2.8}
807 ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा᳚नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं᳚षि |

ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ||{3.6.10.4}, {4.23.9}, {4.3.2.9}
808 ऋ॒तं ये᳚मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः |

ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ||{3.6.10.5}, {4.23.10}, {4.3.2.10}
809 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.6.10.6}, {4.23.11}, {4.3.2.11}
[80] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१९, ११) प्रथमादिनवर्चामक दिश्याश्च त्रिष्टुप् (१०) दशम्याश्चानुष्टप् छन्दसी ||
810 का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् |

द॒दिर्हि वी॒रो गृ॑ण॒ते वसू᳚नि॒ स गोप॑तिर्नि॒ष्षिधां᳚ नो जनासः ||{3.6.11.1}, {4.24.1}, {4.3.3.1}
811 स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा᳚धाः |

स याम॒न्ना म॒घवा॒ मर्त्या᳚य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ||{3.6.11.2}, {4.24.2}, {4.3.3.2}
812 तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्राम् |

मि॒थो यत्त्या॒गमु॒भया᳚सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ||{3.6.11.3}, {4.24.3}, {4.3.3.3}
813 क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो᳚ मि॒थो अर्ण॑सातौ |

सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा आदिन्नेम॑ इन्द्रयन्ते अ॒भीके᳚ ||{3.6.11.4}, {4.24.4}, {4.3.3.4}
814 आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित्प॒क्तिः पु॑रो॒ळाशं᳚ रिरिच्यात् |

आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ||{3.6.11.5}, {4.24.5}, {4.3.3.5}
815 कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा᳚य॒ सोम॑मुश॒ते सु॒नोति॑ |

स॒ध्री॒चीने᳚न॒ मन॒सावि॑वेन॒न्तमित्सखा᳚यं कृणुते स॒मत्सु॑ ||{3.6.12.1}, {4.24.6}, {4.3.3.6}
816 य इन्द्रा᳚य सु॒नव॒त्सोम॑म॒द्य पचा᳚त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः |

प्रति॑ मना॒योरु॒चथा᳚नि॒ हर्य॒न्तस्मि᳚न्दध॒द्वृष॑णं॒ शुष्म॒मिन्द्रः॑ ||{3.6.12.2}, {4.24.7}, {4.3.3.7}
817 य॒दा स॑म॒र्यं व्यचे॒दृघा᳚वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः |

अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा᳚ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ||{3.6.12.3}, {4.24.8}, {4.3.3.8}
818 भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन् |

स भूय॑सा॒ कनी᳚यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ||{3.6.12.4}, {4.24.9}, {4.3.3.9}
819 क इ॒मं द॒शभि॒र्ममेन्द्रं᳚ क्रीणाति धे॒नुभिः॑ |

य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै᳚नं मे॒ पुन॑र्ददत् ||{3.6.12.5}, {4.24.10}, {4.3.3.10}
820 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.6.12.6}, {4.24.11}, {4.3.3.11}
[81] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
821 को अ॒द्य नर्यो᳚ दे॒वका᳚म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष |

को वा᳚ म॒हेऽव॑से॒ पार्या᳚य॒ समि॑द्धे अ॒ग्नौ सु॒तसो᳚म ईट्टे ||{3.6.13.1}, {4.25.1}, {4.3.4.1}
822 को ना᳚नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा᳚ भवति॒ वस्त॑ उ॒स्राः |

क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ||{3.6.13.2}, {4.25.2}, {4.3.4.2}
823 को दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीते॒ क आ᳚दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे |

कस्या॒श्विना॒विन्द्रो᳚ अ॒ग्निः सु॒तस्यां॒शोः पि॑बन्ति॒ मन॒सावि॑वेनम् ||{3.6.13.3}, {4.25.3}, {4.3.4.3}
824 तस्मा᳚ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चर᳚न्तम् |

य इन्द्रा᳚य सु॒नवा॒मेत्याह॒ नरे॒ नर्या᳚य॒ नृत॑माय नृ॒णाम् ||{3.6.13.4}, {4.25.4}, {4.3.4.4}
825 न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत् |

प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे᳚ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ||{3.6.13.5}, {4.25.5}, {4.3.4.5}
826 सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः᳚ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑ |

नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः ||{3.6.14.1}, {4.25.6}, {4.3.4.6}
827 न रे॒वता᳚ प॒णिना᳚ स॒ख्यमिन्द्रोऽसु᳚न्वता सुत॒पाः सं गृ॑णीते |

आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ||{3.6.14.2}, {4.25.7}, {4.3.4.7}
828 इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र᳚म् |

इन्द्रं᳚ क्षि॒यन्त॑ उ॒त युध्य॑माना॒ इन्द्रं॒ नरो᳚ वाज॒यन्तो᳚ हवन्ते ||{3.6.14.3}, {4.25.8}, {4.3.4.8}
[82] (१-७) सप्तर्चस्य सूक्तस्य (१-३) प्रथमादितृचस्य गौतमो वामदेव इन्द्रो वा (४-७) चतुर्थ्यादिचतसृणाञ्च गौतमो वामदेव ऋषिः | (१-३) प्रथमादितृचस्येन्द्र आत्मा वा (४-७) चतुर्थ्यादिचतसृणाञ्च श्येनो देवते | त्रिष्टुप् छन्दः ||
829 अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्रः॑ |

अ॒हं कुत्स॑मार्जुने॒यं न्यृ᳚ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ||{3.6.15.1}, {4.26.1}, {4.3.5.1}
830 अ॒हं भूमि॑मददा॒मार्या᳚या॒हं वृ॒ष्टिं दा॒शुषे॒ मर्त्या᳚य |

अ॒हम॒पो अ॑नयं वावशा॒ना मम॑ दे॒वासो॒ अनु॒ केत॑मायन् ||{3.6.15.2}, {4.26.2}, {4.3.5.2}
831 अ॒हं पुरो᳚ मन्दसा॒नो व्यै᳚रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य |

श॒त॒त॒मं वे॒श्यं᳚ स॒र्वता᳚ता॒ दिवो᳚दासमतिथि॒ग्वं यदाव᳚म् ||{3.6.15.3}, {4.26.3}, {4.3.5.3}
832 प्र सु ष विभ्यो᳚ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा᳚ |

अ॒च॒क्रया॒ यत्स्व॒धया᳚ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ||{3.6.15.4}, {4.26.4}, {4.3.5.4}
833 भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो᳚जवा असर्जि |

तूयं᳚ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो᳚ विविदे श्ये॒नो अत्र॑ ||{3.6.15.5}, {4.26.5}, {4.3.5.5}
834 ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद᳚म् |

सोमं᳚ भरद्दादृहा॒णो दे॒वावा᳚न्दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ||{3.6.15.6}, {4.26.6}, {4.3.5.6}
835 आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं᳚ स॒हस्रं᳚ स॒वाँ अ॒युतं᳚ च सा॒कम् |

अत्रा॒ पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒ सोम॑स्य मू॒रा अमू᳚रः ||{3.6.15.7}, {4.26.7}, {4.3.5.7}
[83] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् श्येनः (५) पञ्चम्याश्च श्येन इन्द्रो वा देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५) पञ्चम्याश्च शक्वरी छन्दसी ||
836 गर्भे॒ नु सन्नन्वे᳚षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा᳚ |

श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ||{3.6.16.1}, {4.27.1}, {4.3.6.1}
837 न घा॒ स मामप॒ जोषं᳚ जभारा॒भीमा᳚स॒ त्वक्ष॑सा वी॒र्ये᳚ण |

ई॒र्मा पुरं᳚धिरजहा॒दरा᳚तीरु॒त वाताँ᳚ अतर॒च्छूशु॑वानः ||{3.6.16.2}, {4.27.2}, {4.3.6.2}
838 अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं᳚धिम् |

सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ||{3.6.16.3}, {4.27.3}, {4.3.6.3}
839 ऋ॒जि॒प्य ई॒मिन्द्रा᳚वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः |

अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ||{3.6.16.4}, {4.27.4}, {4.3.6.4}
840 अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा᳚पिप्या॒नं म॒घवा᳚ शु॒क्रमन्धः॑ |

अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा᳚य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा᳚य॒ प्रति॑ ध॒त्पिब॑ध्यै ||{3.6.16.5}, {4.27.5}, {4.3.6.5}
[84] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्र इन्द्रासोमौ वा देवते | त्रिष्टुप् छन्दः ||
841 त्वा यु॒जा तव॒ तत्सो᳚म स॒ख्य इन्द्रो᳚ अ॒पो मन॑वे स॒स्रुत॑स्कः |

अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒ खानि॑ ||{3.6.17.1}, {4.28.1}, {4.3.7.1}
842 त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ᳚न्दो |

अधि॒ ष्णुना᳚ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ||{3.6.17.2}, {4.28.2}, {4.3.7.2}
843 अह॒न्निन्द्रो॒ अद॑हद॒ग्निरि᳚न्दो पु॒रा दस्यू᳚न्म॒ध्यंदि॑नाद॒भीके᳚ |

दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ||{3.6.17.3}, {4.28.3}, {4.3.7.3}
844 विश्व॑स्मात्सीमध॒माँ इ᳚न्द्र॒ दस्यू॒न्विशो॒ दासी᳚रकृणोरप्रश॒स्ताः |

अबा᳚धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि᳚न्देथा॒मप॑चितिं॒ वध॑त्रैः ||{3.6.17.4}, {4.28.4}, {4.3.7.4}
845 ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः |

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ||{3.6.17.5}, {4.28.5}, {4.3.7.5}
[85] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
846 आ नः॑ स्तु॒त उप॒ वाजे᳚भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः |

ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा᳚धाः ||{3.6.18.1}, {4.29.1}, {4.3.8.1}
847 आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा᳚नः सो॒तृभि॒रुप॑ य॒ज्ञम् |

स्वश्वो॒ यो अभी᳚रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ||{3.6.18.2}, {4.29.2}, {4.3.8.2}
848 श्रा॒वयेद॑स्य॒ कर्णा᳚ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं᳚ मन्द॒यध्यै᳚ |

उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर᳚न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ||{3.6.18.3}, {4.29.3}, {4.3.8.3}
849 अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त᳚म् |

उप॒ त्मनि॒ दधा᳚नो धु॒र्या॒३॑(आ॒)शून्स॒हस्रा᳚णि श॒तानि॒ वज्र॑बाहुः ||{3.6.18.4}, {4.29.4}, {4.3.8.4}
850 त्वोता᳚सो मघवन्निन्द्र॒ विप्रा᳚ व॒यं ते᳚ स्याम सू॒रयो᳚ गृ॒णन्तः॑ |

भे॒जा॒नासो᳚ बृ॒हद्दि॑वस्य रा॒य आ᳚का॒य्य॑स्य दा॒वने᳚ पुरु॒क्षोः ||{3.6.18.5}, {4.29.5}, {4.3.8.5}
[86] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-८, १२-२४) प्रथमाद्यश्टर्चाम् द्वादश्यादित्रयोदशानाञ्चेन्द्रः (९-११) नवम्यादितृचस्य चेन्द्रोषसौ देवते | (१-७, ९-२३) प्रथमादिसप्तर्चाम् नवम्यादिपञ्चदशानाञ्च गायत्री (८, २४) अष्टमीचतुर्विंश्योश्चानुष्टुप्, छन्दसी ||
851 नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ᳚ अस्ति वृत्रहन् |

नकि॑रे॒वा यथा॒ त्वम् ||{3.6.19.1}, {4.30.1}, {4.3.9.1}
852 स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा᳚ च॒क्रेव॑ वावृतुः |

स॒त्रा म॒हाँ अ॑सि श्रु॒तः ||{3.6.19.2}, {4.30.2}, {4.3.9.2}
853 विश्वे᳚ च॒नेद॒ना त्वा᳚ दे॒वास॑ इन्द्र युयुधुः |

यदहा॒ नक्त॒माति॑रः ||{3.6.19.3}, {4.30.3}, {4.3.9.3}
854 यत्रो॒त बा᳚धि॒तेभ्य॑श्च॒क्रं कुत्सा᳚य॒ युध्य॑ते |

मु॒षा॒य इ᳚न्द्र॒ सूर्य᳚म् ||{3.6.19.4}, {4.30.4}, {4.3.9.4}
855 यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् |

त्वमि᳚न्द्र व॒नूँरह॑न् ||{3.6.19.5}, {4.30.5}, {4.3.9.5}
856 यत्रो॒त मर्त्या᳚य॒ कमरि॑णा इन्द्र॒ सूर्य᳚म् |

प्रावः॒ शची᳚भि॒रेत॑शम् ||{3.6.20.1}, {4.30.6}, {4.3.9.6}
857 किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः |

अत्राह॒ दानु॒माति॑रः ||{3.6.20.2}, {4.30.7}, {4.3.9.7}
858 ए॒तद्घेदु॒त वी॒र्य१॑(अ॒)मिन्द्र॑ च॒कर्थ॒ पौंस्य᳚म् |

स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी᳚र्दुहि॒तरं᳚ दि॒वः ||{3.6.20.3}, {4.30.8}, {4.3.9.8}
859 दि॒वश्चि॑द्घा दुहि॒तरं᳚ म॒हान्म॑ही॒यमा᳚नाम् |

उ॒षास॑मिन्द्र॒ सं पि॑णक् ||{3.6.20.4}, {4.30.9}, {4.3.9.9}
860 अपो॒षा अन॑सः सर॒त्सम्पि॑ष्टा॒दह॑ बि॒भ्युषी᳚ |

नि यत्सीं᳚ शि॒श्नथ॒द्वृषा᳚ ||{3.6.20.5}, {4.30.10}, {4.3.9.10}
861 ए॒तद॑स्या॒ अनः॑ शये॒ सुस᳚म्पिष्टं॒ विपा॒श्या |

स॒सार॑ सीं परा॒वतः॑ ||{3.6.21.1}, {4.30.11}, {4.3.9.11}
862 उ॒त सिन्धुं᳚ विबा॒ल्यं᳚ वितस्था॒नामधि॒ क्षमि॑ |

परि॑ ष्ठा इन्द्र मा॒यया᳚ ||{3.6.21.2}, {4.30.12}, {4.3.9.12}
863 उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नम् |

पुरो॒ यद॑स्य सम्पि॒णक् ||{3.6.21.3}, {4.30.13}, {4.3.9.13}
864 उ॒त दा॒सं कौ᳚लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ |

अवा᳚हन्निन्द्र॒ शम्ब॑रम् ||{3.6.21.4}, {4.30.14}, {4.3.9.14}
865 उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा᳚णि श॒ताव॑धीः |

अधि॒ पञ्च॑ प्र॒धीँरि॑व ||{3.6.21.5}, {4.30.15}, {4.3.9.15}
866 उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा᳚वृक्तं श॒तक्र॑तुः |

उ॒क्थेष्विन्द्र॒ आभ॑जत् ||{3.6.22.1}, {4.30.16}, {4.3.9.16}
867 उ॒त त्या तु॒र्वशा॒यदू᳚ अस्ना॒तारा॒ शची॒पतिः॑ |

इन्द्रो᳚ वि॒द्वाँ अ॑पारयत् ||{3.6.22.2}, {4.30.17}, {4.3.9.17}
868 उ॒त त्या स॒द्य आर्या᳚ स॒रयो᳚रिन्द्र पा॒रतः॑ |

अर्णा᳚चि॒त्रर॑थावधीः ||{3.6.22.3}, {4.30.18}, {4.3.9.18}
869 अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् |

न तत्ते᳚ सु॒म्नमष्ट॑वे ||{3.6.22.4}, {4.30.19}, {4.3.9.19}
870 श॒तम॑श्म॒न्मयी᳚नां पु॒रामिन्द्रो॒ व्या᳚स्यत् |

दिवो᳚दासाय दा॒शुषे᳚ ||{3.6.22.5}, {4.30.20}, {4.3.9.20}
871 अस्वा᳚पयद्द॒भीत॑ये स॒हस्रा᳚ त्रिं॒शतं॒ हथैः᳚ |

दा॒साना॒मिन्द्रो᳚ मा॒यया᳚ ||{3.6.23.1}, {4.30.21}, {4.3.9.21}
872 स घेदु॒तासि॑ वृत्रहन्समा॒न इ᳚न्द्र॒ गोप॑तिः |

यस्ता विश्वा᳚नि चिच्यु॒षे ||{3.6.23.2}, {4.30.22}, {4.3.9.22}
873 उ॒त नू॒नं यदि᳚न्द्रि॒यं क॑रि॒ष्या इ᳚न्द्र॒ पौंस्य᳚म् |

अ॒द्या नकि॒ष्टदा मि॑नत् ||{3.6.23.3}, {4.30.23}, {4.3.9.23}
874 वा॒मंवा᳚मं त आदुरे दे॒वो द॑दात्वर्य॒मा |

वा॒मं पू॒षा वा॒मं भगो᳚ वा॒मं दे॒वः करू᳚ळती ||{3.6.23.4}, {4.30.24}, {4.3.9.24}
[87] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१२, ४-१५) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिद्वादशानाञ्च गायत्री (३) तृतीयायाश्च पादनिघृच्छन्दसी ||
875 कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ |

कया॒ शचि॑ष्ठया वृ॒ता ||{3.6.24.1}, {4.31.1}, {4.3.10.1}
876 कस्त्वा᳚ स॒त्यो मदा᳚नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः |

दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ||{3.6.24.2}, {4.31.2}, {4.3.10.2}
877 अ॒भी षु णः॒ सखी᳚नामवि॒ता ज॑रितॄ॒णाम् |

श॒तं भ॑वास्यू॒तिभिः॑ ||{3.6.24.3}, {4.31.3}, {4.3.10.3}
878 अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः |

नि॒युद्भि॑श्चर्षणी॒नाम् ||{3.6.24.4}, {4.31.4}, {4.3.10.4}
879 प्र॒वता॒ हि क्रतू᳚ना॒मा हा᳚ प॒देव॒ गच्छ॑सि |

अभ॑क्षि॒ सूर्ये॒ सचा᳚ ||{3.6.24.5}, {4.31.5}, {4.3.10.5}
880 सं यत्त॑ इन्द्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे |

अध॒ त्वे अध॒ सूर्ये᳚ ||{3.6.25.1}, {4.31.6}, {4.3.10.6}
881 उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा᳚नं शचीपते |

दाता᳚र॒मवि॑दीधयुम् ||{3.6.25.2}, {4.31.7}, {4.3.10.7}
882 उ॒त स्मा᳚ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते |

पु॒रू चि᳚न्मंहसे॒ वसु॑ ||{3.6.25.3}, {4.31.8}, {4.3.10.8}
883 न॒हि ष्मा᳚ ते श॒तं च॒न राधो॒ वर᳚न्त आ॒मुरः॑ |

न च्यौ॒त्नानि॑ करिष्य॒तः ||{3.6.25.4}, {4.31.9}, {4.3.10.9}
884 अ॒स्माँ अ॑वन्तु ते श॒तम॒स्मान्स॒हस्र॑मू॒तयः॑ |

अ॒स्मान्विश्वा᳚ अ॒भिष्ट॑यः ||{3.6.25.5}, {4.31.10}, {4.3.10.10}
885 अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये᳚ |

म॒हो रा॒ये दि॒वित्म॑ते ||{3.6.26.1}, {4.31.11}, {4.3.10.11}
886 अ॒स्माँ अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी᳚णसा |

अ॒स्मान्विश्वा᳚भिरू॒तिभिः॑ ||{3.6.26.2}, {4.31.12}, {4.3.10.12}
887 अ॒स्मभ्यं॒ ताँ अपा᳚ वृधि व्र॒जाँ अस्ते᳚व॒ गोम॑तः |

नवा᳚भिरिन्द्रो॒तिभिः॑ ||{3.6.26.3}, {4.31.13}, {4.3.10.13}
888 अ॒स्माकं᳚ धृष्णु॒या रथो᳚ द्यु॒माँ इ॒न्द्रान॑पच्युतः |

ग॒व्युर॑श्व॒युरी᳚यते ||{3.6.26.4}, {4.31.14}, {4.3.10.14}
889 अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो᳚ दे॒वेषु॑ सूर्य |

वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ||{3.6.26.5}, {4.31.15}, {4.3.10.15}
[88] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-२२) प्रथमादिद्वाविंशत्र्यचामिन्द्रः (२३-२४) त्रयोविंशीचतुर्विश्योश्चेन्द्रस्याश्वौ देवताः | गायत्री छन्दः ||
890 आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि |

म॒हान्म॒हीभि॑रू॒तिभिः॑ ||{3.6.27.1}, {4.32.1}, {4.3.11.1}
891 भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा |

चि॒त्रं कृ॑णोष्यू॒तये᳚ ||{3.6.27.2}, {4.32.2}, {4.3.11.2}
892 द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒ हंसि॒ व्राध᳚न्त॒मोज॑सा |

सखि॑भि॒र्ये त्वे सचा᳚ ||{3.6.27.3}, {4.32.3}, {4.3.11.3}
893 व॒यमि᳚न्द्र॒ त्वे सचा᳚ व॒यं त्वा॒भि नो᳚नुमः |

अ॒स्माँअ॑स्माँ॒ इदुद॑व ||{3.6.27.4}, {4.32.4}, {4.3.11.4}
894 स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |

अना᳚धृष्टाभि॒रा ग॑हि ||{3.6.27.5}, {4.32.5}, {4.3.11.5}
895 भू॒यामो॒ षु त्वाव॑तः॒ सखा᳚य इन्द्र॒ गोम॑तः |

युजो॒ वाजा᳚य॒ घृष्व॑ये ||{3.6.28.1}, {4.32.6}, {4.3.11.6}
896 त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः |

स नो᳚ यन्धि म॒हीमिष᳚म् ||{3.6.28.2}, {4.32.7}, {4.3.11.7}
897 न त्वा᳚ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् |

स्तो॒तृभ्य॑ इन्द्र गिर्वणः ||{3.6.28.3}, {4.32.8}, {4.3.11.8}
898 अ॒भि त्वा॒ गोत॑मा गि॒रानू᳚षत॒ प्र दा॒वने᳚ |

इन्द्र॒ वाजा᳚य॒ घृष्व॑ये ||{3.6.28.4}, {4.32.9}, {4.3.11.9}
899 प्र ते᳚ वोचाम वी॒र्या॒३॑(आ॒) या म᳚न्दसा॒न आरु॑जः |

पुरो॒ दासी᳚र॒भीत्य॑ ||{3.6.28.5}, {4.32.10}, {4.3.11.10}
900 ता ते᳚ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या᳚ |

सु॒तेष्वि᳚न्द्र गिर्वणः ||{3.6.29.1}, {4.32.11}, {4.3.11.11}
901 अवी᳚वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः |

ऐषु॑ धा वी॒रव॒द्यशः॑ ||{3.6.29.2}, {4.32.12}, {4.3.11.12}
902 यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् |

तं त्वा᳚ व॒यं ह॑वामहे ||{3.6.29.3}, {4.32.13}, {4.3.11.13}
903 अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः |

सोमा᳚नामिन्द्र सोमपाः ||{3.6.29.4}, {4.32.14}, {4.3.11.14}
904 अ॒स्माकं᳚ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु |

अ॒र्वागा व॑र्तया॒ हरी᳚ ||{3.6.29.5}, {4.32.15}, {4.3.11.15}
905 पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |

व॒धू॒युरि॑व॒ योष॑णाम् ||{3.6.29.6}, {4.32.16}, {4.3.11.16}
906 स॒हस्रं॒ व्यती᳚नां यु॒क्ताना॒मिन्द्र॑मीमहे |

श॒तं सोम॑स्य खा॒र्यः॑ ||{3.6.30.1}, {4.32.17}, {4.3.11.17}
907 स॒हस्रा᳚ ते श॒ता व॒यं गवा॒मा च्या᳚वयामसि |

अ॒स्म॒त्रा राध॑ एतु ते ||{3.6.30.2}, {4.32.18}, {4.3.11.18}
908 दश॑ ते क॒लशा᳚नां॒ हिर᳚ण्यानामधीमहि |

भू॒रि॒दा अ॑सि वृत्रहन् ||{3.6.30.3}, {4.32.19}, {4.3.11.19}
909 भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र |

भूरि॒ घेदि᳚न्द्र दित्ससि ||{3.6.30.4}, {4.32.20}, {4.3.11.20}
910 भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू᳚र वृत्रहन् |

आ नो᳚ भजस्व॒ राध॑सि ||{3.6.30.5}, {4.32.21}, {4.3.11.21}
911 प्र ते᳚ ब॒भ्रू वि॑चक्षण॒ शंसा᳚मि गोषणो नपात् |

माभ्यां॒ गा अनु॑ शिश्रथः ||{3.6.30.6}, {4.32.22}, {4.3.11.22}
912 क॒नी॒न॒केव॑ विद्र॒धे नवे᳚ द्रुप॒दे अ॑र्भ॒के |

ब॒भ्रू यामे᳚षु शोभेते ||{3.6.30.7}, {4.32.23}, {4.3.11.23}
913 अरं᳚ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |

ब॒भ्रू यामे᳚ष्व॒स्रिधा᳚ ||{3.6.30.8}, {4.32.24}, {4.3.11.24}
[89] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
914 प्र ऋ॒भुभ्यो᳚ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी᳚ळे |

ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो᳚ बभू॒वुः ||{3.7.1.1}, {4.33.1}, {4.4.1.1}
915 य॒दार॒मक्र᳚न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा᳚ दं॒सना᳚भिः |

आदिद्दे॒वाना॒मुप॑ स॒ख्यमा᳚य॒न्धीरा᳚सः पु॒ष्टिम॑वहन्म॒नायै᳚ ||{3.7.1.2}, {4.33.2}, {4.4.1.2}
916 पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा᳚ना॒ सना॒ यूपे᳚व जर॒णा शया᳚ना |

ते वाजो॒ विभ्वाँ᳚ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ||{3.7.1.3}, {4.33.3}, {4.4.1.3}
917 यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं᳚शन् |

यत्सं॒वत्स॒मभ॑र॒न्भासो᳚ अस्या॒स्ताभिः॒ शमी᳚भिरमृत॒त्वमा᳚शुः ||{3.7.1.4}, {4.33.4}, {4.4.1.4}
918 ज्ये॒ष्ठ आ᳚ह चम॒सा द्वा क॒रेति॒ कनी᳚या॒न्त्रीन्कृ॑णवा॒मेत्या᳚ह |

क॒नि॒ष्ठ आ᳚ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो᳚ वः ||{3.7.1.5}, {4.33.5}, {4.4.1.5}
919 स॒त्यमू᳚चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो᳚ जग्मुरे॒ताम् |

वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे᳚न॒त्त्वष्टा᳚ च॒तुरो᳚ ददृ॒श्वान् ||{3.7.2.1}, {4.33.6}, {4.4.1.6}
920 द्वाद॑श॒ द्यून्यदगो᳚ह्यस्याति॒थ्ये रण᳚न्नृ॒भवः॑ स॒सन्तः॑ |

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ||{3.7.2.2}, {4.33.7}, {4.4.1.7}
921 रथं॒ ये च॒क्रुः सु॒वृतं᳚ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं᳚ वि॒श्वरू᳚पाम् |

त आ त॑क्षन्त्वृ॒भवो᳚ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः᳚ ||{3.7.2.3}, {4.33.8}, {4.4.1.8}
922 अपो॒ ह्ये᳚षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या᳚नाः |

वाजो᳚ दे॒वाना᳚मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा᳚ ||{3.7.2.4}, {4.33.9}, {4.4.1.9}
923 ये हरी᳚ मे॒धयो॒क्था मद᳚न्त॒ इन्द्रा᳚य च॒क्रुः सु॒युजा॒ ये अश्वा᳚ |

ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ||{3.7.2.5}, {4.33.10}, {4.4.1.10}
924 इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं᳚ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः |

ते नू॒नम॒स्मे ऋ॑भवो॒ वसू᳚नि तृ॒तीये᳚ अ॒स्मिन्सव॑ने दधात ||{3.7.2.6}, {4.33.11}, {4.4.1.11}
[90] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
925 ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो᳚ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात |

इ॒दा हि वो᳚ धि॒षणा᳚ दे॒व्यह्ना॒मधा᳚त्पी॒तिं सं मदा᳚ अग्मता वः ||{3.7.3.1}, {4.34.1}, {4.4.2.1}
926 वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑रृभवो मादयध्वम् |

सं वो॒ मदा॒ अग्म॑त॒ सं पुरं᳚धिः सु॒वीरा᳚म॒स्मे र॒यिमेर॑यध्वम् ||{3.7.3.2}, {4.34.2}, {4.4.2.2}
927 अ॒यं वो᳚ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो᳚ दधि॒ध्वे |

प्र वोऽच्छा᳚ जुजुषा॒णासो᳚ अस्थु॒रभू᳚त॒ विश्वे᳚ अग्रि॒योत वा᳚जाः ||{3.7.3.3}, {4.34.3}, {4.4.2.3}
928 अभू᳚दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या᳚य |

पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा᳚य ||{3.7.3.4}, {4.34.4}, {4.4.2.4}
929 आ वा᳚जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः |

आ वः॑ पी॒तयो᳚ऽभिपि॒त्वे अह्ना᳚मि॒मा अस्तं᳚ नव॒स्व॑ इव ग्मन् ||{3.7.3.5}, {4.34.5}, {4.4.2.5}
930 आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा᳚नाः |

स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा इन्द्र॑वन्तः ||{3.7.4.1}, {4.34.6}, {4.4.2.6}
931 स॒जोषा᳚ इन्द्र॒ वरु॑णेन॒ सोमं᳚ स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ |

अ॒ग्रे॒पाभि॑रृतु॒पाभिः॑ स॒जोषा॒ ग्नास्पत्नी᳚भी रत्न॒धाभिः॑ स॒जोषाः᳚ ||{3.7.4.2}, {4.34.7}, {4.4.2.7}
932 स॒जोष॑स आदि॒त्यैर्मा᳚दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः |

स॒जोष॑सो॒ दैव्ये᳚ना सवि॒त्रा स॒जोष॑सः॒ सिन्धु॑भी रत्न॒धेभिः॑ ||{3.7.4.3}, {4.34.8}, {4.4.2.8}
933 ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुरृ॒भवो॒ ये अश्वा᳚ |

ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ||{3.7.4.4}, {4.34.9}, {4.4.2.9}
934 ये गोम᳚न्तं॒ वाज॑वन्तं सु॒वीरं᳚ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् |

ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ||{3.7.4.5}, {4.34.10}, {4.4.2.10}
935 नापा᳚भूत॒ न वो᳚ऽतीतृषा॒मानिः॑शस्ता ऋभवो य॒ज्ञे अ॒स्मिन् |

समिन्द्रे᳚ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया᳚य देवाः ||{3.7.4.6}, {4.34.11}, {4.4.2.11}
[91] (१-९) नवर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
936 इ॒होप॑ यात शवसो नपातः॒ सौध᳚न्वना ऋभवो॒ माप॑ भूत |

अ॒स्मिन्हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा᳚सः ||{3.7.5.1}, {4.35.1}, {4.4.3.1}
937 आग᳚न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः |

सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया᳚ चँ॒ एकं᳚ विच॒क्र च॑म॒सं च॑तु॒र्धा ||{3.7.5.2}, {4.35.2}, {4.4.3.2}
938 व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत |

अथै᳚त वाजा अ॒मृत॑स्य॒ पन्थां᳚ ग॒णं दे॒वाना᳚मृभवः सुहस्ताः ||{3.7.5.3}, {4.35.3}, {4.4.3.3}
939 कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ᳚स॒ यं काव्ये᳚न च॒तुरो᳚ विच॒क्र |

अथा᳚ सुनुध्वं॒ सव॑नं॒ मदा᳚य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ||{3.7.5.4}, {4.35.4}, {4.4.3.4}
940 शच्या᳚कर्त पि॒तरा॒ युवा᳚ना॒ शच्या᳚कर्त चम॒सं दे᳚व॒पान᳚म् |

शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवो वाजरत्नाः ||{3.7.5.5}, {4.35.5}, {4.4.3.5}
941 यो वः॑ सु॒नोत्य॑भिपि॒त्वे अह्नां᳚ ती॒व्रं वा᳚जासः॒ सव॑नं॒ मदा᳚य |

तस्मै᳚ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ||{3.7.6.1}, {4.35.6}, {4.4.3.6}
942 प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं᳚दिनं॒ सव॑नं॒ केव॑लं ते |

समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ इ᳚न्द्र चकृ॒षे सु॑कृ॒त्या ||{3.7.6.2}, {4.35.7}, {4.4.3.7}
943 ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द |

ते रत्नं᳚ धात शवसो नपातः॒ सौध᳚न्वना॒ अभ॑वता॒मृता᳚सः ||{3.7.6.3}, {4.35.8}, {4.4.3.8}
944 यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः |

तदृ॑भवः॒ परि॑षिक्तं व ए॒तत्सं मदे᳚भिरिन्द्रि॒येभिः॑ पिबध्वम् ||{3.7.6.4}, {4.35.9}, {4.4.3.9}
[92] (१-९) नवर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
945 अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒) रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ |

म॒हत्तद्वो᳚ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ||{3.7.7.1}, {4.36.1}, {4.4.4.1}
946 रथं॒ ये च॒क्रुः सु॒वृतं᳚ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया᳚ |

ताँ ऊ॒ न्व१॑(अ॒)स्य सव॑नस्य पी॒तय॒ आ वो᳚ वाजा ऋभवो वेदयामसि ||{3.7.7.2}, {4.36.2}, {4.4.4.2}
947 तद्वो᳚ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नम् |

जिव्री॒ यत्सन्ता᳚ पि॒तरा᳚ सना॒जुरा॒ पुन॒र्युवा᳚ना च॒रथा᳚य॒ तक्ष॑थ ||{3.7.7.3}, {4.36.3}, {4.4.4.3}
948 एकं॒ वि च॑क्र चम॒सं चतु᳚र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ |

अथा᳚ दे॒वेष्व॑मृत॒त्वमा᳚नश श्रु॒ष्टी वा᳚जा ऋभव॒स्तद्व॑ उ॒क्थ्य᳚म् ||{3.7.7.4}, {4.36.4}, {4.4.4.4}
949 ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी᳚जन॒न्नरः॑ |

वि॒भ्व॒त॒ष्टो वि॒दथे᳚षु प्र॒वाच्यो॒ यं दे᳚वा॒सोऽव॑था॒ स विच॑र्षणिः ||{3.7.7.5}, {4.36.5}, {4.4.4.5}
950 स वा॒ज्यर्वा॒ स ऋषि᳚र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टरः॑ |

स रा॒यस्पोषं॒ स सु॒वीर्यं᳚ दधे॒ यं वाजो॒ विभ्वाँ᳚ ऋ॒भवो॒ यमावि॑षुः ||{3.7.8.1}, {4.36.6}, {4.4.4.6}
951 श्रेष्ठं᳚ वः॒ पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो᳚ वाजा ऋभव॒स्तं जु॑जुष्टन |

धीरा᳚सो॒ हि ष्ठा क॒वयो᳚ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे᳚दयामसि ||{3.7.8.2}, {4.36.7}, {4.4.4.7}
952 यू॒यम॒स्मभ्यं᳚ धि॒षणा᳚भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या᳚णि॒ भोज॑ना |

द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो᳚ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ||{3.7.8.3}, {4.36.8}, {4.4.4.8}
953 इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णा इ॒ह श्रवो᳚ वी॒रव॑त्तक्षता नः |

येन॑ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं᳚ चि॒त्रमृ॑भवो ददा नः ||{3.7.8.4}, {4.36.9}, {4.4.4.9}
[93] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५-८) पञ्चम्यादिचतसृणाञ्चानुष्टप् छन्दसी ||
954 उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा᳚ या॒त प॒थिभि॑र्देव॒यानैः᳚ |

यथा᳚ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॑(आ॒)सु द॑धि॒ध्वे र᳚ण्वाः सु॒दिने॒ष्वह्ना᳚म् ||{3.7.9.1}, {4.37.1}, {4.4.5.1}
955 ते वो᳚ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा᳚सो अ॒द्य घृ॒तनि᳚र्णिजो गुः |

प्र वः॑ सु॒तासो᳚ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा᳚य हर्षयन्त पी॒ताः ||{3.7.9.2}, {4.37.2}, {4.4.5.2}
956 त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा᳚ वः॒ स्तोमो᳚ वाजा ऋभुक्षणो द॒दे वः॑ |

जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा᳚ बृ॒हद्दि॑वेषु॒ सोम᳚म् ||{3.7.9.3}, {4.37.3}, {4.4.5.3}
957 पीवो᳚अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः |

इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा᳚य ||{3.7.9.4}, {4.37.4}, {4.4.5.4}
958 ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे᳚ वा॒जिन्त॑मं॒ युज᳚म् |

इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन᳚म् ||{3.7.9.5}, {4.37.5}, {4.4.5.5}
959 सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य᳚म् |

स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा᳚ता॒ सो अर्व॑ता ||{3.7.10.1}, {4.37.6}, {4.4.5.6}
960 वि नो᳚ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे |

अ॒स्मभ्यं᳚ सूरयः स्तु॒ता विश्वा॒ आशा᳚स्तरी॒षणि॑ ||{3.7.10.2}, {4.37.7}, {4.4.5.7}
961 तं नो᳚ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् |

समश्वं᳚ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ||{3.7.10.3}, {4.37.8}, {4.4.5.8}
[94] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम] द्यावापृथिव्यौ (२-१०) द्वितीयादिनवानाञ्च दधिक्रा देवताः | त्रिष्टुप् छन्दः ||
962 उ॒तो हि वां᳚ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |

क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू᳚तिमु॒ग्रम् ||{3.7.11.1}, {4.38.1}, {4.4.6.1}
963 उ॒त वा॒जिनं᳚ पुरुनि॒ष्षिध्वा᳚नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् |

ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर᳚म् ||{3.7.11.2}, {4.38.2}, {4.4.6.2}
964 यं सी॒मनु॑ प्र॒वते᳚व॒ द्रव᳚न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः |

प॒ड्भिर्गृध्य᳚न्तं मेध॒युं न शूरं᳚ रथ॒तुरं॒ वात॑मिव॒ ध्रज᳚न्तम् ||{3.7.11.3}, {4.38.3}, {4.4.6.3}
965 यः स्मा᳚रुन्धा॒नो गध्या᳚ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् |

आ॒विरृ॑जीको वि॒दथा᳚ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ||{3.7.11.4}, {4.38.4}, {4.4.6.4}
966 उ॒त स्मै᳚नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे᳚षु |

नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा᳚ पशु॒मच्च॑ यू॒थम् ||{3.7.11.5}, {4.38.5}, {4.4.6.5}
967 उ॒त स्मा᳚सु प्रथ॒मः स॑रि॒ष्यन्नि वे᳚वेति॒ श्रेणि॑भी॒ रथा᳚नाम् |

स्रजं᳚ कृण्वा॒नो जन्यो॒ न शुभ्वा᳚ रे॒णुं रेरि॑हत्कि॒रणं᳚ दद॒श्वान् ||{3.7.12.1}, {4.38.6}, {4.4.6.6}
968 उ॒त स्य वा॒जी सहु॑रिरृ॒तावा॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये |

तुरं᳚ य॒तीषु॑ तु॒रय᳚न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ||{3.7.12.2}, {4.38.7}, {4.4.6.7}
969 उ॒त स्मा᳚स्य तन्य॒तोरि॑व॒ द्योरृ॑घाय॒तो अ॑भि॒युजो᳚ भयन्ते |

य॒दा स॒हस्र॑म॒भि षी॒मयो᳚धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ||{3.7.12.3}, {4.38.8}, {4.4.6.8}
970 उ॒त स्मा᳚स्य पनयन्ति॒ जना᳚ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू᳚तिमा॒शोः |

उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा᳚ दधि॒क्रा अ॑सरत्स॒हस्रैः᳚ ||{3.7.12.4}, {4.38.9}, {4.4.6.9}
971 आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान |

स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा᳚ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां᳚सि ||{3.7.12.5}, {4.38.10}, {4.4.6.10}
[95] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | दधिक्रा देवता | (१-५) प्रथमादिपञ्चक्रं त्रिष्टुप् (६) षष्ठ्याश्चानुष्टुप्, छन्दसी ||
972 आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम |

उ॒च्छन्ती॒र्मामु॒षसः॑ सूदय॒न्त्वति॒ विश्वा᳚नि दुरि॒तानि॑ पर्षन् ||{3.7.13.1}, {4.39.1}, {4.4.7.1}
973 म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ |

यं पू॒रुभ्यो᳚ दीदि॒वांसं॒ नाग्निं द॒दथु᳚र्मित्रावरुणा॒ ततु॑रिम् ||{3.7.13.2}, {4.39.2}, {4.4.7.2}
974 यो अश्व॑स्य दधि॒क्राव्णो॒ अका᳚री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ |

अना᳚गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः᳚ ||{3.7.13.3}, {4.39.3}, {4.4.7.3}
975 द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम᳚न्महि म॒रुतां॒ नाम॑ भ॒द्रम् |

स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा᳚मह॒ इन्द्रं॒ वज्र॑बाहुम् ||{3.7.13.4}, {4.39.4}, {4.4.7.4}
976 इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा᳚णा य॒ज्ञमु॑पप्र॒यन्तः॑ |

द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या᳚य द॒दथु᳚र्मित्रावरुणा नो॒ अश्व᳚म् ||{3.7.13.5}, {4.39.5}, {4.4.7.5}
977 द॒धि॒क्राव्णो᳚ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ |

सु॒र॒भि नो॒ मुखा᳚ कर॒त्प्र ण॒ आयूं᳚षि तारिषत् ||{3.7.13.6}, {4.39.6}, {4.4.7.6}
[96] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् दधिक्राः (५) पञ्चम्याश्च सूर्यो देवते | (१) प्रथमर्चस्त्रिष्टुप् (२-५) द्वितीयादिचतसृणाञ्च जगती छन्दसी ||
978 द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयन्तु |

अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते᳚राङ्गिर॒सस्य॑ जि॒ष्णोः ||{3.7.14.1}, {4.40.1}, {4.4.8.1}
979 सत्वा᳚ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् |

स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ||{3.7.14.2}, {4.40.2}, {4.4.8.2}
980 उ॒त स्मा᳚स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ |

श्ये॒नस्ये᳚व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ||{3.7.14.3}, {4.40.3}, {4.4.8.3}
981 उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां᳚ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ |

क्रतुं᳚ दधि॒क्रा अनु॑ सं॒तवी᳚त्वत्प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् ||{3.7.14.4}, {4.40.4}, {4.4.8.4}
982 हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् |

नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ||{3.7.14.5}, {4.40.5}, {4.4.8.5}
[97] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रावरुणो देवते | त्रिष्टुप् छन्दः ||
983 इन्द्रा॒ को वां᳚ वरुणा सु॒म्नमा᳚प॒ स्तोमो᳚ ह॒विष्माँ᳚ अ॒मृतो॒ न होता᳚ |

यो वां᳚ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ||{3.7.15.1}, {4.41.1}, {4.4.9.1}
984 इन्द्रा᳚ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् |

स ह᳚न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो᳚भिर्वा म॒हद्भिः॒ स प्र शृ᳚ण्वे ||{3.7.15.2}, {4.41.2}, {4.4.9.2}
985 इन्द्रा᳚ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता |

यदी॒ सखा᳚या स॒ख्याय॒ सोमैः᳚ सु॒तेभिः॑ सुप्र॒यसा᳚ मा॒दयै᳚ते ||{3.7.15.3}, {4.41.3}, {4.4.9.3}
986 इन्द्रा᳚ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र᳚म् |

यो नो᳚ दु॒रेवो᳚ वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न्मिमाथाम॒भिभू॒त्योजः॑ ||{3.7.15.4}, {4.41.4}, {4.4.9.4}
987 इन्द्रा᳚ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा᳚ वृष॒भेव॑ धे॒नोः |

सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{3.7.15.5}, {4.41.5}, {4.4.9.5}
988 तो॒के हि॒ते तन॑य उ॒र्वरा᳚सु॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |

इन्द्रा᳚ नो॒ अत्र॒ वरु॑णा स्याता॒मवो᳚भिर्द॒स्मा परि॑तक्म्यायाम् ||{3.7.16.1}, {4.41.6}, {4.4.9.6}
989 यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू᳚ती ग॒विषः॑ स्वापी |

वृ॒णी॒महे᳚ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे᳚व श॒म्भू ||{3.7.16.2}, {4.41.7}, {4.4.9.7}
990 ता वां॒ धियोऽव॑से वाज॒यन्ती᳚रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू |

श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ||{3.7.16.3}, {4.41.8}, {4.4.9.8}
991 इ॒मा इन्द्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा᳚नाः |

उपे᳚मस्थुर्जो॒ष्टार॑ इव॒ वस्वो᳚ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ||{3.7.16.4}, {4.41.9}, {4.4.9.9}
992 अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम |

ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो᳚ नि॒युतः॑ सचन्ताम् ||{3.7.16.5}, {4.41.10}, {4.4.9.10}
993 आ नो᳚ बृहन्ता बृह॒तीभि॑रू॒ती इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ |

यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळा॒न्तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ||{3.7.16.6}, {4.41.11}, {4.4.9.11}
[98] (१-१०) दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्यु ऋषिः | (१-६) प्रथमादिषडचामात्मा (७-१०) सप्तम्यादिचतसृणाञ्चेन्द्रावरुणौ देवताः | त्रिष्टुप् छन्दः ||
994 मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे᳚ अ॒मृता॒ यथा᳚ नः |

क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{3.7.17.1}, {4.42.1}, {4.4.10.1}
995 अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या᳚णि प्रथ॒मा धा᳚रयन्त |

क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{3.7.17.2}, {4.42.2}, {4.4.10.2}
996 अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ |

त्वष्टे᳚व॒ विश्वा॒ भुव॑नानि वि॒द्वान्समै᳚रयं॒ रोद॑सी धा॒रयं᳚ च ||{3.7.17.3}, {4.42.3}, {4.4.10.3}
997 अ॒हम॒पो अ॑पिन्वमु॒क्षमा᳚णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ |

ऋ॒तेन॑ पु॒त्रो अदि॑तेरृ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ||{3.7.17.4}, {4.42.4}, {4.4.10.4}
998 मां नरः॒ स्वश्वा᳚ वा॒जय᳚न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते |

कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय᳚र्मि रे॒णुम॒भिभू᳚त्योजाः ||{3.7.17.5}, {4.42.5}, {4.4.10.5}
999 अ॒हं ता विश्वा᳚ चकरं॒ नकि᳚र्मा॒ दैव्यं॒ सहो᳚ वरते॒ अप्र॑तीतम् |

यन्मा॒ सोमा᳚सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ||{3.7.18.1}, {4.42.6}, {4.4.10.6}
1000 वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः |

त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ||{3.7.18.2}, {4.42.7}, {4.4.10.7}
1001 अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ᳚सन्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा᳚ने |

त आय॑जन्त त्र॒सद॑स्युमस्या॒ इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ||{3.7.18.3}, {4.42.8}, {4.4.10.8}
1002 पु॒रु॒कुत्सा᳚नी॒ हि वा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो᳚भिः |

अथा॒ राजा᳚नं त्र॒सद॑स्युमस्या वृत्र॒हणं᳚ ददथुरर्धदे॒वम् ||{3.7.18.4}, {4.42.9}, {4.4.10.9}
1003 रा॒या व॒यं स॑स॒वांसो᳚ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ |

तां धे॒नुमि᳚न्द्रावरुणा यु॒वं नो᳚ वि॒श्वाहा᳚ धत्त॒मन॑पस्फुरन्तीम् ||{3.7.18.5}, {4.42.10}, {4.4.10.10}
[99] (१-७) सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमी हाजमी हावृषी, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1004 क उ॑ श्रवत्कत॒मो य॒ज्ञिया᳚नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते |

कस्ये॒मां दे॒वीम॒मृते᳚षु॒ प्रेष्ठां᳚ हृ॒दि श्रे᳚षाम सुष्टु॒तिं सु॑ह॒व्याम् ||{3.7.19.1}, {4.43.1}, {4.4.11.1}
1005 को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना᳚मु कत॒मः शम्भ॑विष्ठः |

रथं॒ कमा᳚हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ||{3.7.19.2}, {4.43.2}, {4.4.11.2}
1006 म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् |

दि॒व आजा᳚ता दि॒व्या सु॑प॒र्णा कया॒ शची᳚नां भवथः॒ शचि॑ष्ठा ||{3.7.19.3}, {4.43.3}, {4.4.11.3}
1007 का वां᳚ भू॒दुप॑मातिः॒ कया᳚ न॒ आश्वि॑ना गमथो हू॒यमा᳚ना |

को वां᳚ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं᳚ माध्वी दस्रा न ऊ॒ती ||{3.7.19.4}, {4.43.4}, {4.4.11.4}
1008 उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वाम् |

मध्वा᳚ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं᳚ वां॒ पृक्षो᳚ भु॒रज᳚न्त प॒क्वाः ||{3.7.19.5}, {4.43.5}, {4.4.11.5}
1009 सिन्धु॑र्ह वां र॒सया᳚ सिञ्च॒दश्वा᳚न्घृ॒णा वयो᳚ऽरु॒षासः॒ परि॑ ग्मन् |

तदू॒ षु वा᳚मजि॒रं चे᳚ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः᳚ ||{3.7.19.6}, {4.43.6}, {4.4.11.6}
1010 इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{3.7.19.7}, {4.43.7}, {4.4.11.7}
[100] (१-७) सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमी हाजमी हावृषी, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1011 तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः |

यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा᳚हसं पुरु॒तमं᳚ वसू॒युम् ||{3.7.20.1}, {4.44.1}, {4.4.12.1}
1012 यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो᳚ नपाता वनथः॒ शची᳚भिः |

यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह᳚न्ति॒ यत्क॑कु॒हासो॒ रथे᳚ वाम् ||{3.7.20.2}, {4.44.2}, {4.4.12.2}
1013 को वा᳚म॒द्या क॑रते रा॒तह᳚व्य ऊ॒तये᳚ वा सुत॒पेया᳚य वा॒र्कैः |

ऋ॒तस्य॑ वा व॒नुषे᳚ पू॒र्व्याय॒ नमो᳚ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ||{3.7.20.3}, {4.44.3}, {4.4.12.3}
1014 हि॒र॒ण्यये᳚न पुरुभू॒ रथे᳚ने॒मं य॒ज्ञं ना᳚स॒त्योप॑ यातम् |

पिबा᳚थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं᳚ विध॒ते जना᳚य ||{3.7.20.4}, {4.44.4}, {4.4.12.4}
1015 आ नो᳚ यातं दि॒वो अच्छा᳚ पृथि॒व्या हि॑र॒ण्यये᳚न सु॒वृता॒ रथे᳚न |

मा वा᳚म॒न्ये नि य॑मन्देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा᳚म् ||{3.7.20.5}, {4.44.5}, {4.4.12.5}
1016 नू नो᳚ र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ दस्रा॒ मिमा᳚थामु॒भये᳚ष्व॒स्मे |

नरो॒ यद्वा᳚मश्विना॒ स्तोम॒माव᳚न्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚ अग्मन् ||{3.7.20.6}, {4.44.6}, {4.4.12.6}
1017 इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{3.7.20.7}, {4.44.7}, {4.4.12.7}
[101] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अश्विनौ देवते | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
1018 ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि |

पृ॒क्षासो᳚ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ||{3.7.21.1}, {4.45.1}, {4.4.13.1}
1019 उद्वां᳚ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा᳚स उ॒षसो॒ व्यु॑ष्टिषु |

अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी᳚वृतं॒ स्व१॑(अ॒)'र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ||{3.7.21.2}, {4.45.2}, {4.4.13.2}
1020 मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ᳚म् |

आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं᳚ वहेथे॒ मधु॑मन्तमश्विना ||{3.7.21.3}, {4.45.3}, {4.4.13.3}
1021 हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर᳚ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ |

उ॒द॒प्रुतो᳚ म॒न्दिनो᳚ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ||{3.7.21.4}, {4.45.4}, {4.4.13.4}
1022 स्व॒ध्व॒रासो॒ मधु॑मन्तो अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो᳚र॒श्विना᳚ |

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णः सोमं᳚ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ||{3.7.21.5}, {4.45.5}, {4.4.13.5}
1023 आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॑(अ॒)'र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ |

सूर॑श्चि॒दश्वा᳚न्युयुजा॒न ई᳚यते॒ विश्वाँ॒ अनु॑ स्व॒धया᳚ चेतथस्प॒थः ||{3.7.21.6}, {4.45.6}, {4.4.13.6}
1024 प्र वा᳚मवोचमश्विना धियं॒धा रथः॒ स्वश्वो᳚ अ॒जरो॒ यो अस्ति॑ |

येन॑ स॒द्यः परि॒ रजां᳚सि या॒थो ह॒विष्म᳚न्तं त॒रणिं᳚ भो॒जमच्छ॑ ||{3.7.21.7}, {4.45.7}, {4.4.13.7}
[102] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम! वायुः (२-७) द्वितीयादिषण्णाञ्चेन्द्रवायू देवते | गायत्री छन्दः ||
1025 अग्रं᳚ पिबा॒ मधू᳚नां सु॒तं वा᳚यो॒ दिवि॑ष्टिषु |

त्वं हि पू᳚र्व॒पा असि॑ ||{3.7.22.1}, {4.46.1}, {4.5.1.1}
1026 श॒तेना᳚ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः |

वायो᳚ सु॒तस्य॑ तृम्पतम् ||{3.7.22.2}, {4.46.2}, {4.5.1.2}
1027 आ वां᳚ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रयः॑ |

वह᳚न्तु॒ सोम॑पीतये ||{3.7.22.3}, {4.46.3}, {4.5.1.3}
1028 रथं॒ हिर᳚ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् |

आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{3.7.22.4}, {4.46.4}, {4.5.1.4}
1029 रथे᳚न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् |

इन्द्र॑वायू इ॒हा ग॑तम् ||{3.7.22.5}, {4.46.5}, {4.5.1.5}
1030 इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा |

पिब॑तं दा॒शुषो᳚ गृ॒हे ||{3.7.22.6}, {4.46.6}, {4.5.1.6}
1031 इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् |

इ॒ह वां॒ सोम॑पीतये ||{3.7.22.7}, {4.46.7}, {4.5.1.7}
[103] (१-४) चतुरृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम] वायुः (२-४) द्वितीयादितृचस्य चेन्द्रवायू देवते | अनुष्टुप्, छन्दः ||
1032 वायो᳚ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु |

आ या᳚हि॒ सोम॑पीतये स्पा॒र्हो दे᳚व नि॒युत्व॑ता ||{3.7.23.1}, {4.47.1}, {4.5.2.1}
1033 इन्द्र॑श्च वायवेषां॒ सोमा᳚नां पी॒तिम॑र्हथः |

यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ||{3.7.23.2}, {4.47.2}, {4.5.2.2}
1034 वाय॒विन्द्र॑श्च शु॒ष्मिणा᳚ स॒रथं᳚ शवसस्पती |

नि॒युत्व᳚न्ता न ऊ॒तय॒ आ या᳚तं॒ सोम॑पीतये ||{3.7.23.3}, {4.47.3}, {4.5.2.3}
1035 या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |

अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ||{3.7.23.4}, {4.47.4}, {4.5.2.4}
[104] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | वायुदर्वे ता। अनुष्टुप् छन्दः ||
1036 वि॒हि होत्रा॒ अवी᳚ता॒ विपो॒ न रायो᳚ अ॒र्यः |

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{3.7.24.1}, {4.48.1}, {4.5.3.1}
1037 नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इन्द्र॑सारथिः |

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{3.7.24.2}, {4.48.2}, {4.5.3.2}
1038 अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते᳚ वि॒श्वपे᳚शसा |

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{3.7.24.3}, {4.48.3}, {4.5.3.3}
1039 वह᳚न्तु त्वा मनो॒युजो᳚ यु॒क्तासो᳚ नव॒तिर्नव॑ |

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{3.7.24.4}, {4.48.4}, {4.5.3.4}
1040 वायो᳚ श॒तं हरी᳚णां यु॒वस्व॒ पोष्या᳚णाम् |

उ॒त वा᳚ ते सह॒स्रिणो॒ रथ॒ आ या᳚तु॒ पाज॑सा ||{3.7.24.5}, {4.48.5}, {4.5.3.5}
[105] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्राबृहस्पती देवते | गायत्री छन्दः ||
1041 इ॒दं वा᳚मा॒स्ये᳚ ह॒विः प्रि॒यमि᳚न्द्राबृहस्पती |

उ॒क्थं मद॑श्च शस्यते ||{3.7.25.1}, {4.49.1}, {4.5.4.1}
1042 अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती |

चारु॒र्मदा᳚य पी॒तये᳚ ||{3.7.25.2}, {4.49.2}, {4.5.4.2}
1043 आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् |

सो॒म॒पा सोम॑पीतये ||{3.7.25.3}, {4.49.3}, {4.5.4.3}
1044 अ॒स्मे इ᳚न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन᳚म् |

अश्वा᳚वन्तं सह॒स्रिण᳚म् ||{3.7.25.4}, {4.49.4}, {4.5.4.4}
1045 इन्द्रा॒बृह॒स्पती᳚ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{3.7.25.5}, {4.49.5}, {4.5.4.5}
1046 सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो᳚ गृ॒हे |

मा॒दये᳚थां॒ तदो᳚कसा ||{3.7.25.6}, {4.49.6}, {4.5.4.6}
[106] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-९) प्रथमादिनवर्चाम् बृहस्पतिः (१०-११) दशम्येकादश्योश्चेन्द्राबृहस्पती देवते | (१-९, ११) प्रथमादिनवर्चामक दिश्याश्च त्रिष्टुप् (१०) दशम्याश्च जगती छन्दसी ||
1047 यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे᳚ण |

तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या᳚नाः पु॒रो विप्रा᳚ दधिरे म॒न्द्रजि॑ह्वम् ||{3.7.26.1}, {4.50.1}, {4.5.5.1}
1048 धु॒नेत॑यः सुप्रके॒तं मद᳚न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे |

पृष᳚न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि᳚म् ||{3.7.26.2}, {4.50.2}, {4.5.5.2}
1049 बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे᳚दुः |

तुभ्यं᳚ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्वः॑ श्चोतन्त्य॒भितो᳚ विर॒प्शम् ||{3.7.26.3}, {4.50.3}, {4.5.5.3}
1050 बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो᳚मन् |

स॒प्तास्य॑स्तुविजा॒तो रवे᳚ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां᳚सि ||{3.7.26.4}, {4.50.4}, {4.5.5.4}
1051 स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे᳚ण |

बृह॒स्पति॑रु॒स्रिया᳚ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा᳚जत् ||{3.7.26.5}, {4.50.5}, {4.5.5.5}
1052 ए॒वा पि॒त्रे वि॒श्वदे᳚वाय॒ वृष्णे᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |

बृह॑स्पते सुप्र॒जा वी॒रव᳚न्तो व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{3.7.27.1}, {4.50.6}, {4.5.5.6}
1053 स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे᳚ण तस्थाव॒भि वी॒र्ये᳚ण |

बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज᳚म् ||{3.7.27.2}, {4.50.7}, {4.5.5.7}
1054 स इत्क्षे᳚ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा᳚ पिन्वते विश्व॒दानी᳚म् |

तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मन्ते॒ यस्मि᳚न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ||{3.7.27.3}, {4.50.8}, {4.5.5.8}
1055 अप्र॑तीतो जयति॒ सं धना᳚नि॒ प्रति॑जन्यान्यु॒त या सज᳚न्या |

अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ||{3.7.27.4}, {4.50.9}, {4.5.5.9}
1056 इन्द्र॑श्च॒ सोमं᳚ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म᳚न्दसा॒ना वृ॑षण्वसू |

आ वां᳚ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ||{3.7.27.5}, {4.50.10}, {4.5.5.10}
1057 बृह॑स्पत इन्द्र॒ वर्ध॑तं नः॒ सचा॒ सा वां᳚ सुम॒तिर्भू᳚त्व॒स्मे |

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{3.7.27.6}, {4.50.11}, {4.5.5.11}
[107] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
1058 इ॒दमु॒ त्यत्पु॑रु॒तमं᳚ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना᳚वदस्थात् |

नू॒नं दि॒वो दु॑हि॒तरो᳚ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना᳚य ||{3.8.1.1}, {4.51.1}, {4.5.6.1}
1059 अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता᳚न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ |

व्यू᳚ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यः पाव॒काः ||{3.8.1.2}, {4.51.2}, {4.5.6.2}
1060 उ॒च्छन्ती᳚र॒द्य चि॑तयन्त भो॒जान्रा᳚धो॒देया᳚यो॒षसो᳚ म॒घोनीः᳚ |

अ॒चि॒त्रे अ॒न्तः प॒णयः॑ सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ||{3.8.1.3}, {4.51.3}, {4.5.6.3}
1061 कु॒वित्स दे᳚वीः स॒नयो॒ नवो᳚ वा॒ यामो᳚ बभू॒यादु॑षसो वो अ॒द्य |

येना॒ नव॑ग्वे॒ अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये᳚ रेवती रे॒वदू॒ष ||{3.8.1.4}, {4.51.4}, {4.5.6.4}
1062 यू॒यं हि दे᳚वीरृत॒युग्भि॒रश्वैः᳚ परिप्रया॒थ भुव॑नानि स॒द्यः |

प्र॒बो॒धय᳚न्तीरुषसः स॒सन्तं᳚ द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚य जी॒वम् ||{3.8.1.5}, {4.51.5}, {4.5.6.5}
1063 क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया᳚ वि॒धाना᳚ विद॒धुरृ॑भू॒णाम् |

शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चर᳚न्ति॒ न वि ज्ञा᳚यन्ते स॒दृशी᳚रजु॒र्याः ||{3.8.2.1}, {4.51.6}, {4.5.6.6}
1064 ता घा॒ ता भ॒द्रा उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु᳚म्ना ऋ॒तजा᳚तसत्याः |

यास्वी᳚जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि॑णं स॒द्य आप॑ ||{3.8.2.2}, {4.51.7}, {4.5.6.7}
1065 ता आ च॑रन्ति सम॒ना पु॒रस्ता᳚त्समा॒नतः॑ सम॒ना प॑प्रथा॒नाः |

ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा᳚ उ॒षसो᳚ जरन्ते ||{3.8.2.3}, {4.51.8}, {4.5.6.8}
1066 ता इन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नीरमी᳚तवर्णा उ॒षस॑श्चरन्ति |

गूह᳚न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ||{3.8.2.4}, {4.51.9}, {4.5.6.9}
1067 र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव᳚न्तं यच्छता॒स्मासु॑ देवीः |

स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{3.8.2.5}, {4.51.10}, {4.5.6.10}
1068 तद्वो᳚ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके᳚तुः |

व॒यं स्या᳚म य॒शसो॒ जने᳚षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ||{3.8.2.6}, {4.51.11}, {4.5.6.11}
[108] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | उषा देवता | गायत्री छन्दः ||
1069 प्रति॒ ष्या सू॒नरी॒ जनी᳚ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ |

दि॒वो अ॑दर्शि दुहि॒ता ||{3.8.3.1}, {4.52.1}, {4.5.7.1}
1070 अश्वे᳚व चि॒त्रारु॑षी मा॒ता गवा᳚मृ॒ताव॑री |

सखा᳚भूद॒श्विनो᳚रु॒षाः ||{3.8.3.2}, {4.52.2}, {4.5.7.2}
1071 उ॒त सखा᳚स्य॒श्विनो᳚रु॒त मा॒ता गवा᳚मसि |

उ॒तोषो॒ वस्व॑ ईशिषे ||{3.8.3.3}, {4.52.3}, {4.5.7.3}
1072 या॒व॒यद्द्वे᳚षसं त्वा चिकि॒त्वित्सू᳚नृतावरि |

प्रति॒ स्तोमै᳚रभुत्स्महि ||{3.8.3.4}, {4.52.4}, {4.5.7.4}
1073 प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ |

ओषा अ॑प्रा उ॒रु ज्रयः॑ ||{3.8.3.5}, {4.52.5}, {4.5.7.5}
1074 आ॒प॒प्रुषी᳚ विभावरि॒ व्या᳚व॒र्ज्योति॑षा॒ तमः॑ |

उषो॒ अनु॑ स्व॒धाम॑व ||{3.8.3.6}, {4.52.6}, {4.5.7.6}
1075 आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् |

उषः॑ शु॒क्रेण॑ शो॒चिषा᳚ ||{3.8.3.7}, {4.52.7}, {4.5.7.7}
[109] (१-७) सप्तर्चस्य सुक्तस्य गौतमो वामदेव ऋषिः | सविता देवता | जगती छन्दः ||
1076 तद्दे॒वस्य॑ सवि॒तुर्वार्यं᳚ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे᳚तसः |

छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो᳚ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभिः॑ ||{3.8.4.1}, {4.53.1}, {4.5.8.1}
1077 दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं᳚ द्रा॒पिं प्रति॑ मुञ्चते क॒विः |

वि॒च॒क्ष॒णः प्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत्सवि॒ता सु॒म्नमु॒क्थ्य᳚म् ||{3.8.4.2}, {4.53.2}, {4.5.8.2}
1078 आप्रा॒ रजां᳚सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं᳚ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे |

प्र बा॒हू अ॑स्राक्सवि॒ता सवी᳚मनि निवे॒शय᳚न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ||{3.8.4.3}, {4.53.3}, {4.5.8.3}
1079 अदा᳚भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते |

प्रास्रा᳚ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो᳚ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ||{3.8.4.4}, {4.53.4}, {4.5.8.4}
1080 त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां᳚सि परि॒भुस्त्रीणि॑ रोच॒ना |

ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ᳚न्वति त्रि॒भिर्व्र॒तैर॒भि नो᳚ रक्षति॒ त्मना᳚ ||{3.8.4.5}, {4.53.5}, {4.5.8.5}
1081 बृ॒हत्सु᳚म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी |

स नो᳚ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया᳚य त्रि॒वरू᳚थ॒मंह॑सः ||{3.8.4.6}, {4.53.6}, {4.5.8.6}
1082 आग᳚न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा᳚तु नः सवि॒ता सु॑प्र॒जामिष᳚म् |

स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव᳚न्तं र॒यिम॒स्मे समि᳚न्वतु ||{3.8.4.7}, {4.53.7}, {4.5.8.7}
[110] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | सविता देवता | (१-५) प्रथमादिपञ्चर्चाम् जगती (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
1083 अभू᳚द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ |

वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं᳚ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ||{3.8.5.1}, {4.54.1}, {4.5.9.1}
1084 दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये᳚भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् |

आदिद्दा॒मानं᳚ सवित॒र्व्यू᳚र्णुषेऽनूची॒ना जी᳚वि॒ता मानु॑षेभ्यः ||{3.8.5.2}, {4.54.2}, {4.5.9.2}
1085 अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने᳚ दी॒नैर्दक्षैः॒ प्रभू᳚ती पूरुष॒त्वता᳚ |

दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना᳚गसः ||{3.8.5.3}, {4.54.3}, {4.5.9.3}
1086 न प्र॒मिये᳚ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ |

यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व᳚ङ्गु॒रिर्वर्ष्म᳚न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ||{3.8.5.4}, {4.54.4}, {4.5.9.4}
1087 इन्द्र॑ज्येष्ठान्बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒ क्षयाँ᳚ एभ्यः सुवसि प॒स्त्या᳚वतः |

यथा᳚यथा प॒तय᳚न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ||{3.8.5.5}, {4.54.5}, {4.5.9.5}
1088 ये ते॒ त्रिरह᳚न्सवितः स॒वासो᳚ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ |

इन्द्रो॒ द्यावा᳚पृथि॒वी सिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ||{3.8.5.6}, {4.54.6}, {4.5.9.6}
[111] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | विश्वे देवा देवताः | (१-७) प्रथमादिसप्तर्चाम् त्रिष्टुप् (८-१०) अष्टम्यादितृचस्य च गायत्री छन्दसी ||
1089 को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा᳚भूमी अदिते॒ त्रासी᳚थां नः |

सही᳚यसो वरुण मित्र॒ मर्ता॒त्को वो᳚ऽध्व॒रे वरि॑वो धाति देवाः ||{3.8.6.1}, {4.55.1}, {4.5.10.1}
1090 प्र ये धामा᳚नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू᳚राः |

वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी᳚तयो रुरुचन्त द॒स्माः ||{3.8.6.2}, {4.55.2}, {4.5.10.2}
1091 प्र प॒स्त्या॒३॑(आ॒)मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी᳚ळे स॒ख्याय॑ दे॒वीम् |

उ॒भे यथा᳚ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता᳚ करता॒मद॑ब्धे ||{3.8.6.3}, {4.55.3}, {4.5.10.3}
1092 व्य᳚र्य॒मा वरु॑णश्चेति॒ पन्था᳚मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः |

इन्द्रा᳚विष्णू नृ॒वदु॒ षु स्तवा᳚ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू᳚थम् ||{3.8.6.4}, {4.55.4}, {4.5.10.4}
1093 आ पर्व॑तस्य म॒रुता॒मवां᳚सि दे॒वस्य॑ त्रा॒तुर᳚व्रि॒ भग॑स्य |

पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया᳚दु॒त न॑ उरुष्येत् ||{3.8.6.5}, {4.55.5}, {4.5.10.5}
1094 नू रो᳚दसी॒ अहि॑ना बु॒ध्न्ये᳚न स्तुवी॒त दे᳚वी॒ अप्ये᳚भिरि॒ष्टैः |

स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो᳚ घ॒र्मस्व॑रसो न॒द्यो॒३॑(ओ॒) अप᳚ व्रन् ||{3.8.7.1}, {4.55.6}, {4.5.10.6}
1095 दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् |

न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा᳚मसि प्र॒मियं॒ सान्व॒ग्नेः ||{3.8.7.2}, {4.55.7}, {4.5.10.7}
1096 अ॒ग्निरी᳚शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य |

तान्य॒स्मभ्यं᳚ रासते ||{3.8.7.3}, {4.55.8}, {4.5.10.8}
1097 उषो᳚ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या᳚ पु॒रु |

अ॒स्मभ्यं᳚ वाजिनीवति ||{3.8.7.4}, {4.55.9}, {4.5.10.9}
1098 तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

इन्द्रो᳚ नो॒ राध॒सा ग॑मत् ||{3.8.7.5}, {4.55.10}, {4.5.10.10}
[112] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | द्यावापृथिव्यौ देवते | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५-७) पञ्चम्यादितृचस्य च गायत्री छन्दसी ||
1099 म॒ही द्यावा᳚पृथि॒वी इ॒ह ज्येष्ठे᳚ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः |

यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः᳚ ||{3.8.8.1}, {4.56.1}, {4.5.11.1}
1100 दे॒वी दे॒वेभि᳚र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा᳚णे |

ऋ॒ताव॑री अ॒द्रुहा᳚ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ||{3.8.8.2}, {4.56.2}, {4.5.11.2}
1101 स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा᳚पृथि॒वी ज॒जान॑ |

उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ अवं॒शे धीरः॒ शच्या॒ समै᳚रत् ||{3.8.8.3}, {4.56.3}, {4.5.11.3}
1102 नू रो᳚दसी बृ॒हद्भि᳚र्नो॒ वरू᳚थैः॒ पत्नी᳚वद्भिरि॒षय᳚न्ती स॒जोषाः᳚ |

उ॒रू॒ची विश्वे᳚ यज॒ते नि पा᳚तं धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{3.8.8.4}, {4.56.4}, {4.5.11.4}
1103 प्र वां॒ महि॒ द्यवी᳚ अ॒भ्युप॑स्तुतिं भरामहे |

शुची॒ उप॒ प्रश॑स्तये ||{3.8.8.5}, {4.56.5}, {4.5.11.5}
1104 पु॒ना॒ने त॒न्वा᳚ मि॒थः स्वेन॒ दक्षे᳚ण राजथः |

ऊ॒ह्याथे᳚ स॒नादृ॒तम् ||{3.8.8.6}, {4.56.6}, {4.5.11.6}
1105 म॒ही मि॒त्रस्य॑ साधथ॒स्तर᳚न्ती॒ पिप्र॑ती ऋ॒तम् |

परि॑ य॒ज्ञं नि षे᳚दथुः ||{3.8.8.7}, {4.56.7}, {4.5.11.7}
[113] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-३) प्रथमादितृचस्य क्षेत्रपतिः (४) चतुर्थ्या ऋचः शुनः (५, ८) पञ्चम्यष्टम्योः शुनासीरौ (६-७) षष्ठीसप्तम्योश्च सीता देवताः | (१, ४, ६-७) प्रथमाचतुर्थीषष्ठीसप्तमीनामृचामनुष्टप् (२-३, ८) द्वितीयातृतीयाष्टमीनां त्रिष्टुप् (५) पञ्चम्याश्च पुर उष्णिक् छन्दांसि ||
1106 क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने᳚व जयामसि |

गामश्वं᳚ पोषयि॒त्न्वा स नो᳚ मृळाती॒दृशे᳚ ||{3.8.9.1}, {4.57.1}, {4.5.12.1}
1107 क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो᳚ अ॒स्मासु॑ धुक्ष्व |

म॒धु॒श्चुतं᳚ घृ॒तमि॑व॒ सुपू᳚तमृ॒तस्य॑ नः॒ पत॑यो मृळयन्तु ||{3.8.9.2}, {4.57.2}, {4.5.12.2}
1108 मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् |

क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे᳚नं चरेम ||{3.8.9.3}, {4.57.3}, {4.5.12.3}
1109 शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् |

शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि᳚ङ्गय ||{3.8.9.4}, {4.57.4}, {4.5.12.4}
1110 शुना᳚सीरावि॒मां वाचं᳚ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ |

तेने॒मामुप॑ सिञ्चतम् ||{3.8.9.5}, {4.57.5}, {4.5.12.5}
1111 अ॒र्वाची᳚ सुभगे भव॒ सीते॒ वन्दा᳚महे त्वा |

यथा᳚ नः सु॒भगास॑सि॒ यथा᳚ नः सु॒फलास॑सि ||{3.8.9.6}, {4.57.6}, {4.5.12.6}
1112 इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु |

सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा᳚म् ||{3.8.9.7}, {4.57.7}, {4.5.12.7}
1113 शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं᳚ शु॒नं की॒नाशा᳚ अ॒भि य᳚न्तु वा॒हैः |

शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो᳚भिः॒ शुना᳚सीरा शु॒नम॒स्मासु॑ धत्तम् ||{3.8.9.8}, {4.57.8}, {4.5.12.8}
[114] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निः सूर्यो वाऽऽपो वा गावो वा घृतं वा देवता | (१-१०) प्रथमादिदशक्रं त्रिष्टुप् (११) एकादश्याश्च जगती छन्दसी ||
1114 स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा᳚र॒दुपां॒शुना॒ सम॑मृत॒त्वमा᳚नट् |

घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना᳚म॒मृत॑स्य॒ नाभिः॑ ||{3.8.10.1}, {4.58.1}, {4.5.13.1}
1115 व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा᳚रयामा॒ नमो᳚भिः |

उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा᳚नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत् ||{3.8.10.2}, {4.58.2}, {4.5.13.2}
1116 च॒त्वारि॒ शृङ्गा॒ त्रयो᳚ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता᳚सो अस्य |

त्रिधा᳚ ब॒द्धो वृ॑ष॒भो रो᳚रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ||{3.8.10.3}, {4.58.3}, {4.5.13.3}
1117 त्रिधा᳚ हि॒तं प॒णिभि॑र्गु॒ह्यमा᳚नं॒ गवि॑ दे॒वासो᳚ घृ॒तमन्व॑विन्दन् |

इन्द्र॒ एकं॒ सूर्य॒ एकं᳚ जजान वे॒नादेकं᳚ स्व॒धया॒ निष्ट॑तक्षुः ||{3.8.10.4}, {4.58.4}, {4.5.13.4}
1118 ए॒ता अ॑र्षन्ति॒ हृद्या᳚त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे᳚ |

घृ॒तस्य॒ धारा᳚ अ॒भि चा᳚कशीमि हिर॒ण्ययो᳚ वेत॒सो मध्य॑ आसाम् ||{3.8.10.5}, {4.58.5}, {4.5.13.5}
1119 स॒म्यक्स्र॑वन्ति स॒रितो॒ न धेना᳚ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा᳚नाः |

ए॒ते अ॑र्षन्त्यू॒र्मयो᳚ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ||{3.8.11.1}, {4.58.6}, {4.5.13.6}
1120 सिन्धो᳚रिव प्राध्व॒ने शू᳚घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः |

घृ॒तस्य॒ धारा᳚ अरु॒षो न वा॒जी काष्ठा᳚ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ||{3.8.11.2}, {4.58.7}, {4.5.13.7}
1121 अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषाः᳚ कल्या॒ण्य१॑(अ॒)ः स्मय॑मानासो अ॒ग्निम् |

घृ॒तस्य॒ धाराः᳚ स॒मिधो᳚ नसन्त॒ ता जु॑षा॒णो ह᳚र्यति जा॒तवे᳚दाः ||{3.8.11.3}, {4.58.8}, {4.5.13.8}
1122 क॒न्या᳚ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य᳚ञ्जा॒ना अ॒भि चा᳚कशीमि |

यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा᳚ अ॒भि तत्प॑वन्ते ||{3.8.11.4}, {4.58.9}, {4.5.13.9}
1123 अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त |

इ॒मं य॒ज्ञं न॑यत दे॒वता᳚ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ||{3.8.11.5}, {4.58.10}, {4.5.13.10}
1124 धाम᳚न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॑(अ॒)'न्तरायु॑षि |

अ॒पामनी᳚के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ||{3.8.11.6}, {4.58.11}, {4.5.13.11}
[115] (१-१२) द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावृषी, अग्निर्देवता | त्रिष्टुप् छन्दः ||
1125 अबो᳚ध्य॒ग्निः स॒मिधा॒ जना᳚नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास᳚म् |

य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा᳚नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ||{3.8.12.1}, {5.1.1}, {5.1.1.1}
1126 अबो᳚धि॒ होता᳚ य॒जथा᳚य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मनाः᳚ प्रा॒तर॑स्थात् |

समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो᳚ म॒हान्दे॒वस्तम॑सो॒ निर॑मोचि ||{3.8.12.2}, {5.1.2}, {5.1.1.2}
1127 यदीं᳚ ग॒णस्य॑ रश॒नामजी᳚गः॒ शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः |

आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभिः॑ ||{3.8.12.3}, {5.1.3}, {5.1.1.3}
1128 अ॒ग्निमच्छा᳚ देवय॒तां मनां᳚सि॒ चक्षूं᳚षीव॒ सूर्ये॒ सं च॑रन्ति |

यदीं॒ सुवा᳚ते उ॒षसा॒ विरू᳚पे श्वे॒तो वा॒जी जा᳚यते॒ अग्रे॒ अह्ना᳚म् ||{3.8.12.4}, {5.1.4}, {5.1.1.4}
1129 जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां᳚ हि॒तो हि॒तेष्व॑रु॒षो वने᳚षु |

दमे᳚दमे स॒प्त रत्ना॒ दधा᳚नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी᳚यान् ||{3.8.12.5}, {5.1.5}, {5.1.1.5}
1130 अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी᳚यानु॒पस्थे᳚ मा॒तुः सु॑र॒भा उ॑ लो॒के |

युवा᳚ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा᳚ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ||{3.8.12.6}, {5.1.6}, {5.1.1.6}
1131 प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता᳚रमीळते॒ नमो᳚भिः |

आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं᳚ मृजन्ति वा॒जिनं᳚ घृ॒तेन॑ ||{3.8.13.1}, {5.1.7}, {5.1.1.7}
1132 मा॒र्जा॒ल्यो᳚ मृज्यते॒ स्वे दमू᳚नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ |

स॒हस्र॑शृङ्गो वृष॒भस्तदो᳚जा॒ विश्वाँ᳚ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ||{3.8.13.2}, {5.1.8}, {5.1.1.8}
1133 प्र स॒द्यो अ॑ग्ने॒ अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ |

ई॒ळेन्यो᳚ वपु॒ष्यो᳚ वि॒भावा᳚ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ||{3.8.13.3}, {5.1.9}, {5.1.1.9}
1134 तुभ्यं᳚ भरन्ति क्षि॒तयो᳚ यविष्ठ ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् |

आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते᳚ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ||{3.8.13.4}, {5.1.10}, {5.1.1.10}
1135 आद्य रथं᳚ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ सम᳚न्तम् |

वि॒द्वान्प॑थी॒नामु॒र्व१॑(अ॒)'न्तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या᳚य वक्षि ||{3.8.13.5}, {5.1.11}, {5.1.1.11}
1136 अवो᳚चाम क॒वये॒ मेध्या᳚य॒ वचो᳚ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ |

गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी᳚व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ||{3.8.13.6}, {5.1.12}, {5.1.1.12}
[116] (१-१२) द्वादशर्चस्य सूक्तस्य (१, ३-८, १०-१२) प्रथमर्चस्तृतीयादिषण्णां दशम्यादितृचस्य चात्रेयः कुमारो जानो वृशो वा, उभौ वा, (२, ९) द्वितीयानवम्योश्च जानो वृश ऋषिः | अग्निर्देवता | (१-११) प्रथमाद्येकादशों त्रिष्टुप्, (१२) द्वादश्याश्च शक्वरी छन्दसी ||
1137 कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे |

अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ||{3.8.14.1}, {5.2.1}, {5.1.2.1}
1138 कमे॒तं त्वं यु॑वते कुमा॒रं पेषी᳚ बिभर्षि॒ महि॑षी जजान |

पू॒र्वीर्हि गर्भः॑ श॒रदो᳚ व॒वर्धाप॑श्यं जा॒तं यदसू᳚त मा॒ता ||{3.8.14.2}, {5.2.2}, {5.1.2.2}
1139 हिर᳚ण्यदन्तं॒ शुचि॑वर्णमा॒रात्क्षेत्रा᳚दपश्य॒मायु॑धा॒ मिमा᳚नम् |

द॒दा॒नो अ॑स्मा अ॒मृतं᳚ वि॒पृक्व॒त्किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ||{3.8.14.3}, {5.2.3}, {5.1.2.3}
1140 क्षेत्रा᳚दपश्यं सनु॒तश्चर᳚न्तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानम् |

न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो᳚ भवन्ति ||{3.8.14.4}, {5.2.4}, {5.1.2.4}
1141 के मे᳚ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां᳚ गो॒पा अर॑णश्चि॒दास॑ |

य ईं᳚ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा᳚ति प॒श्व उप॑ नश्चिकि॒त्वान् ||{3.8.14.5}, {5.2.5}, {5.1.2.5}
1142 व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द॑धु॒र्मर्त्ये᳚षु |

ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या᳚सो भवन्तु ||{3.8.14.6}, {5.2.6}, {5.1.2.6}
1143 शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा᳚दमुञ्चो॒ अश॑मिष्ट॒ हि षः |

ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न्होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ||{3.8.15.1}, {5.2.7}, {5.1.2.7}
1144 हृ॒णी॒यमा᳚नो॒ अप॒ हि मदैयेः॒ प्र मे᳚ दे॒वानां᳚ व्रत॒पा उ॑वाच |

इन्द्रो᳚ वि॒द्वाँ अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा᳚म् ||{3.8.15.2}, {5.2.8}, {5.1.2.8}
1145 वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा |

प्रादे᳚वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी᳚ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ||{3.8.15.3}, {5.2.9}, {5.1.2.9}
1146 उ॒त स्वा॒नासो᳚ दि॒वि ष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ |

मदे᳚ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे᳚वीः ||{3.8.15.4}, {5.2.10}, {5.1.2.10}
1147 ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा᳚ अतक्षम् |

यदीद॑ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्याः॒ स्व᳚र्वतीर॒प ए᳚ना जयेम ||{3.8.15.5}, {5.2.11}, {5.1.2.11}
1148 तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)'र्यः सम॑जाति॒ वेदः॑ |

इती॒मम॒ग्निम॒मृता᳚ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ||{3.8.15.6}, {5.2.12}, {5.1.2.12}
[117] (१-१२) द्वादशर्चस्य सूक्तस्य आत्रेयो वसुश्रतु ऋषिः | (१-२, ४-१२) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिनवानाञ्चाग्निः, (३) तृतीयायाश्च मरुद्रुद्रविष्णवो देवताः | (१) प्रथम! विराट्, (२-१२) द्वितीयाद्येकादशानाञ्च त्रिष्टुप् छन्दसी ||
1149 त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः |

त्वे विश्वे᳚ सहसस्पुत्र दे॒वास्त्वमिन्द्रो᳚ दा॒शुषे॒ मर्त्या᳚य ||{3.8.16.1}, {5.3.1}, {5.1.3.1}
1150 त्वम᳚र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं᳚ बिभर्षि |

अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ||{3.8.16.2}, {5.3.2}, {5.1.3.2}
1151 तव॑ श्रि॒ये म॒रुतो᳚ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् |

प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना᳚म् ||{3.8.16.3}, {5.3.3}, {5.1.3.3}
1152 तव॑ श्रि॒या सु॒दृशो᳚ देव दे॒वाः पु॒रू दधा᳚ना अ॒मृतं᳚ सपन्त |

होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्दश॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{3.8.16.4}, {5.3.4}, {5.1.3.4}
1153 न त्वद्धोता॒ पूर्वो᳚ अग्ने॒ यजी᳚या॒न्न काव्यैः᳚ प॒रो अ॑स्ति स्वधावः |

वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा᳚सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ||{3.8.16.5}, {5.3.5}, {5.1.3.5}
1154 व॒यम॑ग्ने वनुयाम॒ त्वोता᳚ वसू॒यवो᳚ ह॒विषा॒ बुध्य॑मानाः |

व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां᳚ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ||{3.8.16.6}, {5.3.6}, {5.1.3.6}
1155 यो न॒ आगो᳚ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं᳚से दधात |

ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो᳚ म॒र्चय॑ति द्व॒येन॑ ||{3.8.17.1}, {5.3.7}, {5.1.3.7}
1156 त्वाम॒स्या व्युषि॑ देव॒ पूर्वे᳚ दू॒तं कृ᳚ण्वा॒ना अ॑यजन्त ह॒व्यैः |

सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः ||{3.8.17.2}, {5.3.8}, {5.1.3.8}
1157 अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते᳚ सहसः सून ऊ॒हे |

क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने᳚ क॒दाँ ऋ॑त॒चिद्या᳚तयासे ||{3.8.17.3}, {5.3.9}, {5.1.3.9}
1158 भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया᳚से |

कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ||{3.8.17.4}, {5.3.10}, {5.1.3.10}
1159 त्वम॒ङ्ग ज॑रि॒तारं᳚ यविष्ठ॒ विश्वा᳚न्यग्ने दुरि॒ताति॑ पर्षि |

स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा᳚तकेता वृजि॒ना अ॑भूवन् ||{3.8.17.5}, {5.3.11}, {5.1.3.11}
1160 इ॒मे यामा᳚सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो᳚ अवाचि |

नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा᳚ दात् ||{3.8.17.6}, {5.3.12}, {5.1.3.12}
[118] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयो वसुश्रुतु ऋषिः | अग्निर्देवता | , त्रिष्टुप् छन्दः ||
1161 त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू᳚नाम॒भि प्र म᳚न्दे अध्व॒रेषु॑ राजन् |

त्वया॒ वाजं᳚ वाज॒यन्तो᳚ जयेमा॒भि ष्या᳚म पृत्सु॒तीर्मर्त्या᳚नाम् ||{3.8.18.1}, {5.4.1}, {5.1.4.1}
1162 ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो᳚ वि॒भुर्वि॒भावा᳚ सु॒दृशी᳚को अ॒स्मे |

सु॒गा॒र्ह॒प॒त्याः समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क्सं मि॑मीहि॒ श्रवां᳚सि ||{3.8.18.2}, {5.4.2}, {5.1.4.2}
1163 वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं᳚ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् |

नि होता᳚रं विश्व॒विदं᳚ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या᳚णि ||{3.8.18.3}, {5.4.3}, {5.1.4.3}
1164 जु॒षस्वा᳚ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य |

जु॒षस्व॑ नः स॒मिधं᳚ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या᳚य वक्षि ||{3.8.18.4}, {5.4.4}, {5.1.4.4}
1165 जुष्टो॒ दमू᳚ना॒ अति॑थिर्दुरो॒ण इ॒मं नो᳚ य॒ज्ञमुप॑ याहि वि॒द्वान् |

विश्वा᳚ अग्ने अभि॒युजो᳚ वि॒हत्या᳚ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ||{3.8.18.5}, {5.4.5}, {5.1.4.5}
1166 व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॑(ए॒) स्वायै᳚ |

पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे᳚ अ॒स्मान् ||{3.8.19.1}, {5.4.6}, {5.1.4.6}
1167 व॒यं ते᳚ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा᳚वक भद्रशोचे |

अ॒स्मे र॒यिं वि॒श्ववा᳚रं॒ समि᳚न्वा॒स्मे विश्वा᳚नि॒ द्रवि॑णानि धेहि ||{3.8.19.2}, {5.4.7}, {5.1.4.7}
1168 अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् |

व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू᳚थेन पाहि ||{3.8.19.3}, {5.4.8}, {5.1.4.8}
1169 विश्वा᳚नि नो दु॒र्गहा᳚ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि |

अग्ने᳚ अत्रि॒वन्नम॑सा गृणा॒नो॒३॑(ओ॒)ऽस्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ||{3.8.19.4}, {5.4.9}, {5.1.4.9}
1170 यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि |

जात॑वेदो॒ यशो᳚ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ||{3.8.19.5}, {5.4.10}, {5.1.4.10}
1171 यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् |

अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रव᳚न्तं॒ गोम᳚न्तं र॒यिं न॑शते स्व॒स्ति ||{3.8.19.6}, {5.4.11}, {5.1.4.11}
[119] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयो वसुश्रतु ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयाया नराशंसः, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीर्द्वारः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतयो देवताः | गायत्री छन्दः ||
1172 सुस॑मिद्धाय शो॒चिषे᳚ घृ॒तं ती॒व्रं जु॑होतन |

अ॒ग्नये᳚ जा॒तवे᳚दसे ||{3.8.20.1}, {5.5.1}, {5.1.5.1}
1173 नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा᳚भ्यः |

क॒विर्हि मधु॑हस्त्यः ||{3.8.20.2}, {5.5.2}, {5.1.5.2}
1174 ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |

सु॒खै रथे᳚भिरू॒तये᳚ ||{3.8.20.3}, {5.5.3}, {5.1.5.3}
1175 ऊर्ण᳚म्रदा॒ वि प्र॑थस्वा॒भ्य१॑(अ॒)र्का अ॑नूषत |

भवा᳚ नः शुभ्र सा॒तये᳚ ||{3.8.20.4}, {5.5.4}, {5.1.5.4}
1176 देवी᳚र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये᳚ |

प्रप्र॑ य॒ज्ञं पृ॑णीतन ||{3.8.20.5}, {5.5.5}, {5.1.5.5}
1177 सु॒प्रती᳚के वयो॒वृधा᳚ य॒ह्वी ऋ॒तस्य॑ मा॒तरा᳚ |

दो॒षामु॒षास॑मीमहे ||{3.8.21.1}, {5.5.6}, {5.1.5.6}
1178 वात॑स्य॒ पत्म᳚न्नीळि॒ता दैव्या॒ होता᳚रा॒ मनु॑षः |

इ॒मं नो᳚ य॒ज्ञमा ग॑तम् ||{3.8.21.2}, {5.5.7}, {5.1.5.7}
1179 इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ |

ब॒र्हिः सी᳚दन्त्व॒स्रिधः॑ ||{3.8.21.3}, {5.5.8}, {5.1.5.8}
1180 शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ |

य॒ज्ञेय॑ज्ञे न॒ उद॑व ||{3.8.21.4}, {5.5.9}, {5.1.5.9}
1181 यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा᳚नि |

तत्र॑ ह॒व्यानि॑ गामय ||{3.8.21.5}, {5.5.10}, {5.1.5.10}
1182 स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा᳚य म॒रुद्भ्यः॑ |

स्वाहा᳚ दे॒वेभ्यो᳚ ह॒विः ||{3.8.21.6}, {5.5.11}, {5.1.5.11}
[120] (१-१०) दशर्चस्य सूक्तस्य आत्रेयो वसुश्रुतु ऋषिः | अग्निर्देवता | , प‌ङ्क्तिश्छन्दः ||
1183 अ॒ग्निं तं म᳚न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ |

अस्त॒मर्व᳚न्त आ॒शवोऽस्तं॒ नित्या᳚सो वा॒जिन॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.22.1}, {5.6.1}, {5.1.6.1}
1184 सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ |

समर्व᳚न्तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.22.2}, {5.6.2}, {5.1.6.2}
1185 अ॒ग्निर्हि वा॒जिनं᳚ वि॒शे ददा᳚ति वि॒श्वच॑र्षणिः |

अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या᳚ति॒ वार्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.22.3}, {5.6.3}, {5.1.6.3}
1186 आ ते᳚ अग्न इधीमहि द्यु॒मन्तं᳚ देवा॒जर᳚म् |

यद्ध॒ स्या ते॒ पनी᳚यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.22.4}, {5.6.4}, {5.1.6.4}
1187 आ ते᳚ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते |

सुश्च᳚न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं᳚ हूयत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.22.5}, {5.6.5}, {5.1.6.5}
1188 प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् |

ते हि᳚न्विरे॒ त इ᳚न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.23.1}, {5.6.6}, {5.1.6.6}
1189 तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि᳚ व्राधन्त वा॒जिनः॑ |

ये पत्व॑भिः श॒फानां᳚ व्र॒जा भु॒रन्त॒ गोना॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.23.2}, {5.6.7}, {5.1.6.7}
1190 नवा᳚ नो अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ |

ते स्या᳚म॒ य आ᳚नृ॒चुस्त्वादू᳚तासो॒ दमे᳚दम॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.23.3}, {5.6.8}, {5.1.6.8}
1191 उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ |

उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.23.4}, {5.6.9}, {5.1.6.9}
1192 ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |

दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{3.8.23.5}, {5.6.10}, {5.1.6.10}
[121] (१-१०) दशर्चस्य सूक्तस्यात्रेय इष ऋषिः | अग्निर्देवता | (१-९) प्रथमादिनवर्चामनुष्टुप्, (१०) दशम्याश्च प‌ङ्क्तिश्छन्दसी ||
1193 सखा᳚यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं᳚ चा॒ग्नये᳚ |

वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ||{3.8.24.1}, {5.7.1}, {5.1.7.1}
1194 कुत्रा᳚ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो᳚ नृ॒षद॑ने |

अर्ह᳚न्तश्चि॒द्यमि᳚न्ध॒ते सं᳚ज॒नय᳚न्ति ज॒न्तवः॑ ||{3.8.24.2}, {5.7.2}, {5.1.7.2}
1195 सं यदि॒षो वना᳚महे॒ सं ह॒व्या मानु॑षाणाम् |

उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ||{3.8.24.3}, {5.7.3}, {5.1.7.3}
1196 स स्मा᳚ कृणोति के॒तुमा नक्तं᳚ चिद्दू॒र आ स॒ते |

पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा᳚ मि॒नात्य॒जरः॑ ||{3.8.24.4}, {5.7.4}, {5.1.7.4}
1197 अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं᳚ प॒थिषु॒ जुह्व॑ति |

अ॒भीमह॒ स्वजे᳚न्यं॒ भूमा᳚ पृ॒ष्ठेव॑ रुरुहुः ||{3.8.24.5}, {5.7.5}, {5.1.7.5}
1198 यं मर्त्यः॑ पुरु॒स्पृहं᳚ वि॒दद्विश्व॑स्य॒ धाय॑से |

प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे᳚ ||{3.8.25.1}, {5.7.6}, {5.1.7.6}
1199 स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः |

हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ||{3.8.25.2}, {5.7.7}, {5.1.7.7}
1200 शुचिः॑ ष्म॒ यस्मा᳚ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते |

सु॒षूर॑सूत मा॒ता क्रा॒णा यदा᳚न॒शे भग᳚म् ||{3.8.25.3}, {5.7.8}, {5.1.7.8}
1201 आ यस्ते᳚ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से |

ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये᳚षु धाः ||{3.8.25.4}, {5.7.9}, {5.1.7.9}
1202 इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒मा प॒शुं द॑दे |

आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू᳚नि॒षः सा᳚सह्या॒न्नॄन् ||{3.8.25.5}, {5.7.10}, {5.1.7.10}
[122] (१-७) सप्तर्चस्य सूक्तस्यात्रेय इष ऋषिः | अग्निर्देवता | जगती छन्दः ||
1203 त्वाम॑ग्न ऋता॒यवः॒ समी᳚धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये᳚ सहस्कृत |

पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा᳚यसं॒ दमू᳚नसं गृ॒हप॑तिं॒ वरे᳚ण्यम् ||{3.8.26.1}, {5.8.1}, {5.1.8.1}
1204 त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के᳚शं गृ॒हप॑तिं॒ नि षे᳚दिरे |

बृ॒हत्के᳚तुं पुरु॒रूपं᳚ धन॒स्पृतं᳚ सु॒शर्मा᳚णं॒ स्वव॑सं जर॒द्विष᳚म् ||{3.8.26.2}, {5.8.2}, {5.1.8.2}
1205 त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो᳚ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् |

गुहा॒ सन्तं᳚ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं᳚ सु॒यजं᳚ घृत॒श्रिय᳚म् ||{3.8.26.3}, {5.8.3}, {5.1.8.3}
1206 त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा᳚ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम |

स नो᳚ जुषस्व समिधा॒नो अ᳚ङ्गिरो दे॒वो मर्त॑स्य य॒शसा᳚ सुदी॒तिभिः॑ ||{3.8.26.4}, {5.8.4}, {5.1.8.4}
1207 त्वम॑ग्ने पुरु॒रूपो᳚ वि॒शेवि॑शे॒ वयो᳚ दधासि प्र॒त्नथा᳚ पुरुष्टुत |

पु॒रूण्यन्ना॒ सह॑सा॒ वि रा᳚जसि॒ त्विषिः॒ सा ते᳚ तित्विषा॒णस्य॒ नाधृषे᳚ ||{3.8.26.5}, {5.8.5}, {5.1.8.5}
1208 त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् |

उ॒रु॒ज्रय॑सं घृ॒तयो᳚नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ||{3.8.26.6}, {5.8.6}, {5.1.8.6}
1209 त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु᳚म्ना॒यवः॑ सुष॒मिधा॒ समी᳚धिरे |

स वा᳚वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)ऽभि ज्रयां᳚सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ||{3.8.26.7}, {5.8.7}, {5.1.8.7}