|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1 स्तु॒षे नरा᳚ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना᳚ हुवे॒ जर॑माणो अ॒र्कैः |

या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू᳚षतः॒ पर्यु॒रू वरां᳚सि ||{5.1.1.1}, {6.62.1}, {6.6.1.1}
2 ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो᳚भिः |

पु॒रू वरां॒स्यमि॑ता॒ मिमा᳚ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ||{5.1.1.2}, {6.62.2}, {6.6.1.2}
3 ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः᳚ |

मनो᳚जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ||{5.1.1.3}, {6.62.3}, {6.6.1.3}
4 ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती |

शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह᳚न्ता॒ होता᳚ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा᳚ना ||{5.1.1.4}, {6.62.4}, {6.6.1.4}
5 ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे |

या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा᳚ती ||{5.1.1.5}, {6.62.5}, {6.6.1.5}
6 ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू᳚हथू॒ रजो᳚भिः |

अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था᳚त् ||{5.1.2.1}, {6.62.6}, {6.6.1.6}
7 वि ज॒युषा᳚ रथ्या यात॒मद्रिं᳚ श्रु॒तं हवं᳚ वृषणा वध्रिम॒त्याः |

द॒श॒स्यन्ता᳚ श॒यवे᳚ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ||{5.1.2.2}, {6.62.7}, {6.6.1.7}
8 यद्रो᳚दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो᳚ दे॒वाना᳚मु॒त म॑र्त्य॒त्रा |

तदा᳚दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ||{5.1.2.3}, {6.62.8}, {6.6.1.8}
9 य ईं॒ राजा᳚नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके᳚तत् |

ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा᳚य चि॒द्वच॑स॒ आन॑वाय ||{5.1.2.4}, {6.62.9}, {6.6.1.9}
10 अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या᳚तं नृ॒वता॒ रथे᳚न |

सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ||{5.1.2.5}, {6.62.10}, {6.6.1.10}
11 आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् |

दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो᳚ वर्तं गृण॒ते चि॑त्रराती ||{5.1.2.6}, {6.62.11}, {6.6.1.11}
[2] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अश्विनौ देवते | (१-१०) प्रथमादिदशर्चाम् त्रिष्टुप्, (११) एकादश्याश्चैकपदा त्रिष्टुप् छन्दसी ||
12 क्व१॑(अ॒) त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो᳚ऽविद॒न्नम॑स्वान् |

आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ||{5.1.3.1}, {6.63.1}, {6.6.2.1}
13 अरं᳚ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा᳚थो॒ अन्धः॑ |

परि॑ ह॒ त्यद्व॒र्तिर्या᳚थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ||{5.1.3.2}, {6.63.2}, {6.6.2.2}
14 अका᳚रि वा॒मन्ध॑सो॒ वरी᳚म॒न्नस्ता᳚रि ब॒र्हिः सु॑प्राय॒णत॑मम् |

उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष᳚न्तो॒ अद्र॑य आञ्जन् ||{5.1.3.3}, {6.63.3}, {6.6.2.3}
15 ऊ॒र्ध्वो वा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे᳚ति जू॒र्णिनी᳚ घृ॒ताची᳚ |

प्र होता᳚ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी᳚मन् ||{5.1.3.4}, {6.63.4}, {6.6.2.4}
16 अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं᳚ तस्थौ पुरुभुजा श॒तोति᳚म् |

प्र मा॒याभि᳚र्मायिना भूत॒मत्र॒ नरा᳚ नृतू॒ जनि॑मन्य॒ज्ञिया᳚नाम् ||{5.1.3.5}, {6.63.5}, {6.6.2.5}
17 यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू᳚हथुः सू॒र्यायाः᳚ |

प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ||{5.1.4.1}, {6.63.6}, {6.6.2.6}
18 आ वां॒ वयोऽश्वा᳚सो॒ वहि॑ष्ठा अ॒भि प्रयो᳚ नासत्या वहन्तु |

प्र वां॒ रथो॒ मनो᳚जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ||{5.1.4.2}, {6.63.7}, {6.6.2.7}
19 पु॒रु हि वां᳚ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं᳚ पिन्वत॒मस॑क्राम् |

स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा᳚श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ||{5.1.4.3}, {6.63.8}, {6.6.2.8}
20 उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे᳚रु॒के च॑ प॒क्वा |

शा॒ण्डो दा᳚द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो᳚ अभि॒षाच॑ ऋ॒ष्वान् ||{5.1.4.4}, {6.63.9}, {6.6.2.9}
21 सं वां᳚ श॒ता ना᳚सत्या स॒हस्राश्वा᳚नां पुरु॒पन्था᳚ गि॒रे दा᳚त् |

भ॒रद्वा᳚जाय वीर॒ नू गि॒रे दा᳚द्ध॒ता रक्षां᳚सि पुरुदंससा स्युः ||{5.1.4.5}, {6.63.10}, {6.6.2.10}
22 आ वां᳚ सु॒म्ने वरि॑मन्सू॒रिभिः॑ ष्याम् ||{5.1.4.6}, {6.63.11}, {6.6.2.11}
[3] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
23 उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुश᳚न्तः |

कृ॒णोति॒ विश्वा᳚ सु॒पथा᳚ सु॒गान्यभू᳚दु॒ वस्वी॒ दक्षि॑णा म॒घोनी᳚ ||{5.1.5.1}, {6.64.1}, {6.6.3.1}
24 भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते᳚ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् |

आ॒विर्वक्षः॑ कृणुषे शु॒म्भमा॒नोषो᳚ देवि॒ रोच॑माना॒ महो᳚भिः ||{5.1.5.2}, {6.64.2}, {6.6.3.2}
25 वह᳚न्ति सीमरु॒णासो॒ रुश᳚न्तो॒ गावः॑ सु॒भगा᳚मुर्वि॒या प्र॑था॒नाम् |

अपे᳚जते॒ शूरो॒ अस्ते᳚व॒ शत्रू॒न्बाध॑ते॒ तमो᳚ अजि॒रो न वोळ्हा᳚ ||{5.1.5.3}, {6.64.3}, {6.6.3.3}
26 सु॒गोत ते᳚ सु॒पथा॒ पर्व॑तेष्ववा॒ते अ॒पस्त॑रसि स्वभानो |

सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै᳚ ||{5.1.5.4}, {6.64.4}, {6.6.3.4}
27 सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ |

त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू᳚तौ मं॒हना᳚ दर्श॒ता भूः᳚ ||{5.1.5.5}, {6.64.5}, {6.6.3.5}
28 उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{5.1.5.6}, {6.64.6}, {6.6.3.6}
[4] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
29 ए॒षा स्या नो᳚ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः |

या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा᳚यि ति॒रस्तम॑सश्चिद॒क्तून् ||{5.1.6.1}, {6.65.1}, {6.6.4.1}
30 वि तद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रं भा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः |

अग्रं᳚ य॒ज्ञस्य॑ बृह॒तो नय᳚न्ती॒र्वि ता बा᳚धन्ते॒ तम॒ ऊर्म्या᳚याः ||{5.1.6.2}, {6.65.2}, {6.6.4.2}
31 श्रवो॒ वाज॒मिष॒मूर्जं॒ वह᳚न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या᳚य |

म॒घोनी᳚र्वी॒रव॒त्पत्य॑माना॒ अवो᳚ धात विध॒ते रत्न॑म॒द्य ||{5.1.6.3}, {6.65.3}, {6.6.4.3}
32 इ॒दा हि वो᳚ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः |

इ॒दा विप्रा᳚य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ||{5.1.6.4}, {6.65.4}, {6.6.4.4}
33 इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ |

व्य१॑(अ॒)र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू᳚तिः ||{5.1.6.5}, {6.65.5}, {6.6.4.5}
34 उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो᳚ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि |

सु॒वीरं᳚ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो᳚ नः ||{5.1.6.6}, {6.65.6}, {6.6.4.6}
[5] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
35 वपु॒र्नु तच्चि॑कि॒तुषे᳚ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् |

मर्ते᳚ष्व॒न्यद्दो॒हसे᳚ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{5.1.7.1}, {6.66.1}, {6.6.5.1}
36 ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो᳚ वावृ॒धन्त॑ |

अ॒रे॒णवो᳚ हिर॒ण्यया᳚स एषां सा॒कं नृ॒म्णैः पौंस्ये᳚भिश्च भूवन् ||{5.1.7.2}, {6.66.2}, {6.6.5.2}
37 रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै |

वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्निः॑ सु॒भ्वे॒३॑(ए॒) गर्भ॒माधा᳚त् ||{5.1.7.3}, {6.66.3}, {6.6.5.3}
38 न य ईष᳚न्ते ज॒नुषोऽया॒ न्व१॑(अ॒)'न्तः सन्तो᳚ऽव॒द्यानि॑ पुना॒नाः |

निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा᳚णाः ||{5.1.7.4}, {6.66.4}, {6.6.5.4}
39 म॒क्षू न येषु॑ दो॒हसे᳚ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा᳚नाः |

न ये स्तौ॒ना अ॒यासो᳚ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ||{5.1.7.5}, {6.66.5}, {6.6.5.5}
40 त इदु॒ग्राः शव॑सा धृ॒ष्णुषे᳚णा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके᳚ |

अध॑ स्मैषु रोद॒सी स्वशो᳚चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ||{5.1.8.1}, {6.66.6}, {6.6.5.6}
41 अ॒ने॒नो वो᳚ मरुतो॒ यामो᳚ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः |

अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या᳚ याति॒ साध॑न् ||{5.1.8.2}, {6.66.7}, {6.6.5.7}
42 नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ |

तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ||{5.1.8.3}, {6.66.8}, {6.6.5.8}
43 प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् |

ये सहां᳚सि॒ सह॑सा॒ सह᳚न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ||{5.1.8.4}, {6.66.9}, {6.6.5.9}
44 त्विषी᳚मन्तो अध्व॒रस्ये᳚व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॑(ओ॒) नाग्नेः |

अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ||{5.1.8.5}, {6.66.10}, {6.6.5.10}
45 तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे |

दि॒वः शर्धा᳚य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ||{5.1.8.6}, {6.66.11}, {6.6.5.11}
[6] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
46 विश्वे᳚षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै᳚ |

सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभिः॒ स्वैः ||{5.1.9.1}, {6.67.1}, {6.6.6.1}
47 इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ |

य॒न्तं नो᳚ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां᳚ वरू॒थ्यं᳚ सुदानू ||{5.1.9.2}, {6.67.2}, {6.6.6.2}
48 आ या᳚तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा᳚ना |

सं याव॑प्नः॒स्थो अ॒पसे᳚व॒ जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ||{5.1.9.3}, {6.67.3}, {6.6.6.3}
49 अश्वा॒ न या वा॒जिना᳚ पू॒तब᳚न्धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै |

प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता᳚य रि॒पवे॒ नि दी᳚धः ||{5.1.9.4}, {6.67.4}, {6.6.6.4}
50 विश्वे॒ यद्वां᳚ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः᳚ |

परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू᳚राः ||{5.1.9.5}, {6.67.5}, {6.6.6.5}
51 ता हि क्ष॒त्रं धा॒रये᳚थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः |

दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे᳚वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ||{5.1.10.1}, {6.67.6}, {6.6.6.6}
52 ता वि॒ग्रं धै᳚थे ज॒ठरं᳚ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ |

न मृ॑ष्यन्ते युव॒तयोऽवा᳚ता॒ वि यत्पयो᳚ विश्वजिन्वा॒ भर᳚न्ते ||{5.1.10.2}, {6.67.7}, {6.6.6.7}
53 ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां᳚ स॒त्यो अ॑र॒तिरृ॒ते भूत् |

तद्वां᳚ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ||{5.1.10.3}, {6.67.8}, {6.6.6.8}
54 प्र यद्वां᳚ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ |

न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ||{5.1.10.4}, {6.67.9}, {6.6.6.9}
55 वि यद्वाचं᳚ की॒स्तासो॒ भर᳚न्ते॒ शंस᳚न्ति॒ के चि᳚न्नि॒विदो᳚ मना॒नाः |

आद्वां᳚ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि᳚र्यतथो महि॒त्वा ||{5.1.10.5}, {6.67.10}, {6.6.6.10}
56 अ॒वोरि॒त्था वां᳚ छ॒र्दिषो᳚ अ॒भिष्टौ᳚ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु |

अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ||{5.1.10.6}, {6.67.11}, {6.6.6.11}
[7] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रावरुणौ देवते | (१-८, ११) प्रथमाद्यष्टर्चामक दिश्याश्च त्रिष्टुप, (९-१०) नवमीदशम्योश्च जगती छन्दसी ||
57 श्रु॒ष्टी वां᳚ य॒ज्ञ उद्य॑तः स॒जोषा᳚ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै |

आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ᳚व॒वर्त॑त् ||{5.1.11.1}, {6.68.1}, {6.6.7.1}
58 ता हि श्रेष्ठा᳚ दे॒वता᳚ता तु॒जा शूरा᳚णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् |

म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ||{5.1.11.2}, {6.68.2}, {6.6.7.2}
59 ता गृ॑णीहि नम॒स्ये᳚भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना |

वज्रे᳚णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने᳚षु॒ विप्रः॑ ||{5.1.11.3}, {6.68.3}, {6.6.7.3}
60 ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे᳚ दे॒वासो᳚ न॒रां स्वगू᳚र्ताः |

प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ||{5.1.11.4}, {6.68.4}, {6.6.7.4}
61 स इत्सु॒दानुः॒ स्ववाँ᳚ ऋ॒तावेन्द्रा॒ यो वां᳚ वरुण॒ दाश॑ति॒ त्मन् |

इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ||{5.1.11.5}, {6.68.5}, {6.6.7.5}
62 यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् |

अ॒स्मे स इ᳚न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ||{5.1.12.1}, {6.68.6}, {6.6.7.6}
63 उ॒त नः॑ सुत्रा॒त्रो दे॒वगो᳚पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या᳚त् |

येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ||{5.1.12.2}, {6.68.7}, {6.6.7.7}
64 नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ᳚श्रव॒साय॑ देवा |

इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ||{5.1.12.3}, {6.68.8}, {6.6.7.8}
65 प्र स॒म्राजे᳚ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ |

अ॒यं य उ॒र्वी म॑हि॒ना महि᳚व्रतः॒ क्रत्वा᳚ वि॒भात्य॒जरो॒ न शो॒चिषा᳚ ||{5.1.12.4}, {6.68.9}, {6.6.7.9}
66 इन्द्रा᳚वरुणा सुतपावि॒मं सु॒तं सोमं᳚ पिबतं॒ मद्यं᳚ धृतव्रता |

यु॒वो रथो᳚ अध्व॒रं दे॒ववी᳚तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये᳚ ||{5.1.12.5}, {6.68.10}, {6.6.7.10}
67 इन्द्रा᳚वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् |

इ॒दं वा॒मन्धः॒ परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ||{5.1.12.6}, {6.68.11}, {6.6.7.11}
[8] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राविष्णू देवते | त्रिष्टुप् छन्दः ||
68 सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा᳚विष्णू॒ अप॑सस्पा॒रे अ॒स्य |

जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय᳚न्ता ||{5.1.13.1}, {6.69.1}, {6.6.8.1}
69 या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिन्द्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ |

प्र वां॒ गिरः॑ श॒स्यमा᳚ना अवन्तु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो अ॒र्कैः ||{5.1.13.2}, {6.69.2}, {6.6.8.2}
70 इन्द्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि॑णो॒ दधा᳚ना |

सं वा᳚मञ्जन्त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा᳚सः श॒स्यमा᳚नास उ॒क्थैः ||{5.1.13.3}, {6.69.3}, {6.6.8.3}
71 आ वा॒मश्वा᳚सो अभिमाति॒षाह॒ इन्द्रा᳚विष्णू सध॒मादो᳚ वहन्तु |

जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ||{5.1.13.4}, {6.69.4}, {6.6.8.4}
72 इन्द्रा᳚विष्णू॒ तत्प॑न॒याय्यं᳚ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे |

अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे᳚ नो॒ रजां᳚सि ||{5.1.13.5}, {6.69.5}, {6.6.8.5}
73 इन्द्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाग्रा᳚द्वाना॒ नम॑सा रातहव्या |

घृता᳚सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ||{5.1.13.6}, {6.69.6}, {6.6.8.6}
74 इन्द्रा᳚विष्णू॒ पिब॑तं॒ मध्वो᳚ अ॒स्य सोम॑स्य दस्रा ज॒ठरं᳚ पृणेथाम् |

आ वा॒मन्धां᳚सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ||{5.1.13.7}, {6.69.7}, {6.6.8.7}
75 उ॒भा जि॑ग्यथु॒र्न परा᳚ जयेथे॒ न परा᳚ जिग्ये कत॒रश्च॒नैनोः᳚ |

इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथाम् ||{5.1.13.8}, {6.69.8}, {6.6.8.8}
[9] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
76 घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे᳚ सु॒पेश॑सा |

द्यावा᳚पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ||{5.1.14.1}, {6.70.1}, {6.6.9.1}
77 अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि᳚व्रते |

राज᳚न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु॑र्हितम् ||{5.1.14.2}, {6.70.2}, {6.6.9.2}
78 यो वा᳚मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो᳚ द॒दाश॑ धिषणे॒ स सा᳚धति |

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ||{5.1.14.3}, {6.70.3}, {6.6.9.3}
79 घृ॒तेन॒ द्यावा᳚पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया᳚ घृत॒पृचा᳚ घृता॒वृधा᳚ |

उ॒र्वी पृ॒थ्वी हो᳚तृ॒वूर्ये᳚ पु॒रोहि॑ते॒ ते इद्विप्रा᳚ ईळते सु॒म्नमि॒ष्टये᳚ ||{5.1.14.4}, {6.70.4}, {6.6.9.4}
80 मधु॑ नो॒ द्यावा᳚पृथि॒वी मि॑मिक्षतां मधु॒श्चुता᳚ मधु॒दुघे॒ मधु᳚व्रते |

दधा᳚ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य᳚म् ||{5.1.14.5}, {6.70.5}, {6.6.9.5}
81 ऊर्जं᳚ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा᳚ सु॒दंस॑सा |

सं॒र॒रा॒णे रोद॑सी वि॒श्वश᳚म्भुवा स॒निं वाजं᳚ र॒यिम॒स्मे समि᳚न्वताम् ||{5.1.14.6}, {6.70.6}, {6.6.9.6}
[10] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सविता देवता | (१३) प्रथमतृचस्य जगती, (४-६) द्वितीयतृचस्य च त्रिष्टुप् छन्दसी ||
82 उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया᳚ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ |

घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा᳚ सु॒दक्षो॒ रज॑सो॒ विध᳚र्मणि ||{5.1.15.1}, {6.71.1}, {6.6.10.1}
83 दे॒वस्य॑ व॒यं स॑वि॒तुः सवी᳚मनि॒ श्रेष्ठे᳚ स्याम॒ वसु॑नश्च दा॒वने᳚ |

यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ||{5.1.15.2}, {6.71.2}, {6.6.10.2}
84 अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय᳚म् |

हिर᳚ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि᳚र्नो अ॒घशं᳚स ईशत ||{5.1.15.3}, {6.71.3}, {6.6.10.3}
85 उदु॒ ष्य दे॒वः स॑वि॒ता दमू᳚ना॒ हिर᳚ण्यपाणिः प्रतिदो॒षम॑स्थात् |

अयो᳚हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे᳚ सुवति॒ भूरि॑ वा॒मम् ||{5.1.15.4}, {6.71.4}, {6.6.10.4}
86 उदू᳚ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया᳚ सवि॒ता सु॒प्रती᳚का |

दि॒वो रोहां᳚स्यरुहत्पृथि॒व्या अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व᳚म् ||{5.1.15.5}, {6.71.5}, {6.6.10.5}
87 वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं᳚ सावीः |

वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे᳚र॒या धि॒या वा᳚म॒भाजः॑ स्याम ||{5.1.15.6}, {6.71.6}, {6.6.10.6}
[11] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रासोमो देवते | त्रिष्टुप् छन्दः ||
88 इन्द्रा᳚सोमा॒ महि॒ तद्वां᳚ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः |

यु॒वं सूर्यं᳚ विवि॒दथु᳚र्यु॒वं स्व१॑(अ॒)'र्विश्वा॒ तमां᳚स्यहतं नि॒दश्च॑ ||{5.1.16.1}, {6.72.1}, {6.6.11.1}
89 इन्द्रा᳚सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं᳚ नयथो॒ ज्योति॑षा स॒ह |

उप॒ द्यां स्क॒म्भथुः॒ स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ||{5.1.16.2}, {6.72.2}, {6.6.11.2}
90 इन्द्रा᳚सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत |

प्रार्णां᳚स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ||{5.1.16.3}, {6.72.3}, {6.6.11.3}
91 इन्द्रा᳚सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा᳚सु |

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ||{5.1.16.4}, {6.72.4}, {6.6.11.4}
92 इन्द्रा᳚सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं᳚ रराथे |

यु॒वं शुष्मं॒ नर्यं᳚ चर्ष॒णिभ्यः॒ सं वि᳚व्यथुः पृतना॒षाह॑मुग्रा ||{5.1.16.5}, {6.72.5}, {6.6.11.5}
[12] (१-३) तृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
93 यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् |

द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो᳚रवीति ||{5.1.17.1}, {6.73.1}, {6.6.12.1}
94 जना᳚य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू᳚तौ च॒कार॑ |

घ्नन्वृ॒त्राणि॒ वि पुरो᳚ दर्दरीति॒ जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न्पृ॒त्सु साह॑न् ||{5.1.17.2}, {6.73.2}, {6.6.12.2}
95 बृह॒स्पतिः॒ सम॑जय॒द्वसू᳚नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः |

अ॒पः सिषा᳚स॒न्स्व१॑(अ॒)रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ||{5.1.17.3}, {6.73.3}, {6.6.12.3}
[13] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सोमारुद्रौ देवते | त्रिष्टुप् छन्दः ||
96 सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्य१॑(अ॒) अंप्र वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |

दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ||{5.1.18.1}, {6.74.1}, {6.6.13.1}
97 सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ |

आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{5.1.18.2}, {6.74.2}, {6.6.13.2}
98 सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तम् |

अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚ अ॒स्मत् ||{5.1.18.3}, {6.74.3}, {6.6.13.3}
99 ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः |

प्र नो᳚ मुञ्चतं॒ वरु॑णस्य॒ पाशा᳚द्गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ||{5.1.18.4}, {6.74.4}, {6.6.13.4}
[14] (१-१९) एकोनविंश्यर्त्यचस्य सूक्तस्य भारद्वाजः पायु ऋषिः | (१) प्रथमर्ची वर्म, (२) द्वितीयाया धनुः, (३) तृतीयाया ज्या, (४) चतुर्थ्या प्रार्ली, (५) पञ्चम्या इषुधिः, (६) षष्ठ्याः पूर्वार्धस्य सारथिरुत्तरार्धस्य च रश्मयः, (७) सप्तम्या अश्वाः, (८) अष्टम्या रथः, (९) नवम्या रथगोपाः, (१०) दशम्या ब्राह्मणपितृसोमद्यावापृथिवीपूषाणः, (११-१२, १५-१६) एकादशीद्वादशीपञ्चदशीषोडशीनामिषवः, (१३) त्रयोदश्याः प्रतोदः, (१४) चतुदर्शया हस्तघ्नः, (१७) सप्तदश्या युद्धभूमिकवचब्रह्मणस्पत्यादयः, (१८) अष्टादश्या वर्मसोमवरुणाः, (१९) एकोनविंश्याश्च देवा ब्रह्म च देवताः | (१-५, ७-९, ११, १४, १८) प्रथमादिपञ्चर्चाम् सप्तम्यादितृचस्यैकादशीचतुदर्श यष्टादशीनाञ्च त्रिष्टुप्, (६, १०) षष्ठीदशम्योर्जगती (१२-१३, १५-१६, १९) द्वादशीत्रयोदशीपञ्चदशीषोडश्येकोनविंशीनामनुष्टुप् (१७) सप्तदश्याश्च पतिश्छन्दांसि ||
100 जी॒मूत॑स्येव भवति॒ प्रती᳚कं॒ यद्व॒र्मी याति॑ स॒मदा᳚मु॒पस्थे᳚ |

अना᳚विद्धया त॒न्वा᳚ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ||{5.1.19.1}, {6.75.1}, {6.6.14.1}
101 धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो᳚ जयेम |

धनुः॒ शत्रो᳚रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो᳚ जयेम ||{5.1.19.2}, {6.75.2}, {6.6.14.2}
102 व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं᳚ प्रि॒यं सखा᳚यं परिषस्वजा॒ना |

योषे᳚व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रय᳚न्ती ||{5.1.19.3}, {6.75.3}, {6.6.14.3}
103 ते आ॒चर᳚न्ती॒ सम॑नेव॒ योषा᳚ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ |

अप॒ शत्रू᳚न्विध्यतां संविदा॒ने आर्त्नी᳚ इ॒मे वि॑ष्फु॒रन्ती᳚ अ॒मित्रा॑न् ||{5.1.19.4}, {6.75.4}, {6.6.14.4}
104 ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ |

इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू᳚तः ||{5.1.19.5}, {6.75.5}, {6.6.14.5}
105 रथे॒ तिष्ठ᳚न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः |

अ॒भीशू᳚नां महि॒मानं᳚ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ||{5.1.20.1}, {6.75.6}, {6.6.14.6}
106 ती॒व्रान्घोषा᳚न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे᳚भिः स॒ह वा॒जय᳚न्तः |

अ॒व॒क्राम᳚न्तः॒ प्रप॑दैर॒मित्रा᳚न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ||{5.1.20.2}, {6.75.7}, {6.6.14.7}
107 र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ |

तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा᳚ व॒यं सु॑मन॒स्यमा᳚नाः ||{5.1.20.3}, {6.75.8}, {6.6.14.8}
108 स्वा॒दु॒षं॒सदः॑ पि॒तरो᳚ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती᳚वन्तो गभी॒राः |

चि॒त्रसे᳚ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी᳚रा उ॒रवो᳚ व्रातसा॒हाः ||{5.1.20.4}, {6.75.9}, {6.6.14.9}
109 ब्राह्म॑णासः॒ पित॑रः॒ सोम्या᳚सः शि॒वे नो॒ द्यावा᳚पृथि॒वी अ॑ने॒हसा᳚ |

पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि᳚र्नो अ॒घशं᳚स ईशत ||{5.1.20.5}, {6.75.10}, {6.6.14.10}
110 सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू᳚ता |

यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव᳚न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ||{5.1.21.1}, {6.75.11}, {6.6.14.11}
111 ऋजी᳚ते॒ परि॑ वृङ्धि॒ नोऽश्मा᳚ भवतु नस्त॒नूः |

सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ||{5.1.21.2}, {6.75.12}, {6.6.14.12}
112 आ ज᳚ङ्घन्ति॒ सान्वे᳚षां ज॒घनाँ॒ उप॑ जिघ्नते |

अश्वा᳚जनि॒ प्रचे᳚त॒सोऽश्वा᳚न्स॒मत्सु॑ चोदय ||{5.1.21.3}, {6.75.13}, {6.6.14.13}
113 अहि॑रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प॑रि॒बाध॑मानः |

ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान्पुमा॒न्पुमां᳚सं॒ परि॑ पातु वि॒श्वतः॑ ||{5.1.21.4}, {6.75.14}, {6.6.14.14}
114 आला᳚क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख᳚म् |

इ॒दं प॒र्जन्य॑रेतस॒ इष्वै᳚ दे॒व्यै बृ॒हन्नमः॑ ||{5.1.21.5}, {6.75.15}, {6.6.14.15}
115 अव॑सृष्टा॒ परा᳚ पत॒ शर᳚व्ये॒ ब्रह्म॑संशिते |

गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ||{5.1.22.1}, {6.75.16}, {6.6.14.16}
116 यत्र॑ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि॑शि॒खा इ॑व |

तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ||{5.1.22.2}, {6.75.17}, {6.6.14.17}
117 मर्मा᳚णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् |

उ॒रोर्वरी᳚यो॒ वरु॑णस्ते कृणोतु॒ जय᳚न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ||{5.1.22.3}, {6.75.18}, {6.6.14.18}
118 यो नः॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति |

दे॒वास्तं सर्वे᳚ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ||{5.1.22.4}, {6.75.19}, {6.6.14.19}
[15] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | (१-१८) प्रथमाद्यष्टादशों विराट, (१९-२५) एकोनविंश्यादिसप्तानाञ्च त्रिष्टुप् छन्दसी ||
119 अ॒ग्निं नरो॒ दीधि॑तिभिर॒रण्यो॒र्हस्त॑च्युती जनयन्त प्रश॒स्तम् |

दू॒रे॒दृशं᳚ गृ॒हप॑तिमथ॒र्युम् ||{5.1.23.1}, {7.1.1}, {7.1.1.1}
120 तम॒ग्निमस्ते॒ वस॑वो॒ न्यृ᳚ण्वन्सुप्रति॒चक्ष॒मव॑से॒ कुत॑श्चित् |

द॒क्षाय्यो॒ यो दम॒ आस॒ नित्यः॑ ||{5.1.23.2}, {7.1.2}, {7.1.1.2}
121 प्रेद्धो᳚ अग्ने दीदिहि पु॒रो नोऽज॑स्रया सू॒र्म्या᳚ यविष्ठ |

त्वां शश्व᳚न्त॒ उप॑ यन्ति॒ वाजाः᳚ ||{5.1.23.3}, {7.1.3}, {7.1.1.3}
122 प्र ते अ॒ग्नयो॒ऽग्निभ्यो॒ वरं॒ निः सु॒वीरा᳚सः शोशुचन्त द्यु॒मन्तः॑ |

यत्रा॒ नरः॑ स॒मास॑ते सुजा॒ताः ||{5.1.23.4}, {7.1.4}, {7.1.1.4}
123 दा नो᳚ अग्ने धि॒या र॒यिं सु॒वीरं᳚ स्वप॒त्यं स॑हस्य प्रश॒स्तम् |

न यं यावा॒ तर॑ति यातु॒मावा॑न् ||{5.1.23.5}, {7.1.5}, {7.1.1.5}
124 उप॒ यमेति॑ युव॒तिः सु॒दक्षं᳚ दो॒षा वस्तो᳚र्ह॒विष्म॑ती घृ॒ताची᳚ |

उप॒ स्वैन॑म॒रम॑तिर्वसू॒युः ||{5.1.24.1}, {7.1.6}, {7.1.1.6}
125 विश्वा᳚ अ॒ग्नेऽप॑ द॒हारा᳚ती॒र्येभि॒स्तपो᳚भि॒रद॑हो॒ जरू᳚थम् |

प्र नि॑स्व॒रं चा᳚तय॒स्वामी᳚वाम् ||{5.1.24.2}, {7.1.7}, {7.1.1.7}
126 आ यस्ते᳚ अग्न इध॒ते अनी᳚कं॒ वसि॑ष्ठ॒ शुक्र॒ दीदि॑वः॒ पाव॑क |

उ॒तो न॑ ए॒भिः स्त॒वथै᳚रि॒ह स्याः᳚ ||{5.1.24.3}, {7.1.8}, {7.1.1.8}
127 वि ये ते᳚ अग्ने भेजि॒रे अनी᳚कं॒ मर्ता॒ नरः॒ पित्र्या᳚सः पुरु॒त्रा |

उ॒तो न॑ ए॒भिः सु॒मना᳚ इ॒ह स्याः᳚ ||{5.1.24.4}, {7.1.9}, {7.1.1.9}
128 इ॒मे नरो᳚ वृत्र॒हत्ये᳚षु॒ शूरा॒ विश्वा॒ अदे᳚वीर॒भि स᳚न्तु मा॒याः |

ये मे॒ धियं᳚ प॒नय᳚न्त प्रश॒स्ताम् ||{5.1.24.5}, {7.1.10}, {7.1.1.10}
129 मा शूने᳚ अग्ने॒ नि ष॑दाम नृ॒णां माशेष॑सो॒ऽवीर॑ता॒ परि॑ त्वा |

प्र॒जाव॑तीषु॒ दुर्या᳚सु दुर्य ||{5.1.25.1}, {7.1.11}, {7.1.1.11}
130 यम॒श्वी नित्य॑मुप॒याति॑ य॒ज्ञं प्र॒जाव᳚न्तं स्वप॒त्यं क्षयं᳚ नः |

स्वज᳚न्मना॒ शेष॑सा वावृधा॒नम् ||{5.1.25.2}, {7.1.12}, {7.1.1.12}
131 पा॒हि नो᳚ अग्ने र॒क्षसो॒ अजु॑ष्टात्पा॒हि धू॒र्तेरर॑रुषो अघा॒योः |

त्वा यु॒जा पृ॑तना॒यूँर॒भि ष्या᳚म् ||{5.1.25.3}, {7.1.13}, {7.1.1.13}
132 सेद॒ग्निर॒ग्नीँरत्य॑स्त्व॒न्यान्यत्र॑ वा॒जी तन॑यो वी॒ळुपा᳚णिः |

स॒हस्र॑पाथा अ॒क्षरा᳚ स॒मेति॑ ||{5.1.25.4}, {7.1.14}, {7.1.1.14}
133 सेद॒ग्निर्यो व॑नुष्य॒तो नि॒पाति॑ समे॒द्धार॒मंह॑स उरु॒ष्यात् |

सु॒जा॒तासः॒ परि॑ चरन्ति वी॒राः ||{5.1.25.5}, {7.1.15}, {7.1.1.15}
134 अ॒यं सो अ॒ग्निराहु॑तः पुरु॒त्रा यमीशा᳚नः॒ समिदि॒न्धे ह॒विष्मा॑न् |

परि॒ यमेत्य॑ध्व॒रेषु॒ होता᳚ ||{5.1.26.1}, {7.1.16}, {7.1.1.16}
135 त्वे अ॑ग्न आ॒हव॑नानि॒ भूरी᳚शा॒नास॒ आ जु॑हुयाम॒ नित्या᳚ |

उ॒भा कृ॒ण्वन्तो᳚ वह॒तू मि॒येधे᳚ ||{5.1.26.2}, {7.1.17}, {7.1.1.17}
136 इ॒मो अ॑ग्ने वी॒तत॑मानि ह॒व्याज॑स्रो वक्षि दे॒वता᳚ति॒मच्छ॑ |

प्रति॑ न ईं सुर॒भीणि᳚ व्यन्तु ||{5.1.26.3}, {7.1.18}, {7.1.1.18}
137 मा नो᳚ अग्ने॒ऽवीर॑ते॒ परा᳚ दा दु॒र्वास॒सेऽम॑तये॒ मा नो᳚ अ॒स्यै |

मा नः॑ क्षु॒धे मा र॒क्षस॑ ऋतावो॒ मा नो॒ दमे॒ मा वन॒ आ जु॑हूर्थाः ||{5.1.26.4}, {7.1.19}, {7.1.1.19}
138 नू मे॒ ब्रह्मा᳚ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे᳚व म॒घव॑द्भ्यः सुषूदः |

रा॒तौ स्या᳚मो॒भया᳚स॒ आ ते᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.1.26.5}, {7.1.20}, {7.1.1.20}
139 त्वम॑ग्ने सु॒हवो᳚ र॒ण्वसं᳚दृक्सुदी॒ती सू᳚नो सहसो दिदीहि |

मा त्वे सचा॒ तन॑ये॒ नित्य॒ आ ध॒ङ्मा वी॒रो अ॒स्मन्नर्यो॒ वि दा᳚सीत् ||{5.1.27.1}, {7.1.21}, {7.1.1.21}
140 मा नो᳚ अग्ने दुर्भृ॒तये॒ सचै॒षु दे॒वेद्धे᳚ष्व॒ग्निषु॒ प्र वो᳚चः |

मा ते᳚ अ॒स्मान्दु᳚र्म॒तयो᳚ भृ॒माच्चि॑द्दे॒वस्य॑ सूनो सहसो नशन्त ||{5.1.27.2}, {7.1.22}, {7.1.1.22}
141 स मर्तो᳚ अग्ने स्वनीक रे॒वानम॑र्त्ये॒ य आ᳚जु॒होति॑ ह॒व्यम् |

स दे॒वता᳚ वसु॒वनिं᳚ दधाति॒ यं सू॒रिर॒र्थी पृ॒च्छमा᳚न॒ एति॑ ||{5.1.27.3}, {7.1.23}, {7.1.1.23}
142 म॒हो नो᳚ अग्ने सुवि॒तस्य॑ वि॒द्वान्र॒यिं सू॒रिभ्य॒ आ व॑हा बृ॒हन्त᳚म् |

येन॑ व॒यं स॑हसाव॒न्मदे॒मावि॑क्षितास॒ आयु॑षा सु॒वीराः᳚ ||{5.1.27.4}, {7.1.24}, {7.1.1.24}
143 नू मे॒ ब्रह्मा᳚ण्यग्न॒ उच्छ॑शाधि॒ त्वं दे᳚व म॒घव॑द्भ्यः सुषूदः |

रा॒तौ स्या᳚मो॒भया᳚स॒ आ ते᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.1.27.5}, {7.1.25}, {7.1.1.25}
[16] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयाया नराशंसः, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीर्द्वारः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतयो देवताः | त्रिष्टुप् छन्दः ||
144 जु॒षस्व॑ नः स॒मिध॑मग्ने अ॒द्य शोचा᳚ बृ॒हद्य॑ज॒तं धू॒ममृ॒ण्वन् |

उप॑ स्पृश दि॒व्यं सानु॒ स्तूपैः॒ सं र॒श्मिभि॑स्ततनः॒ सूर्य॑स्य ||{5.2.1.1}, {7.2.1}, {7.1.2.1}
145 नरा॒शंस॑स्य महि॒मान॑मेषा॒मुप॑ स्तोषाम यज॒तस्य॑ य॒ज्ञैः |

ये सु॒क्रत॑वः॒ शुच॑यो धियं॒धाः स्वद᳚न्ति दे॒वा उ॒भया᳚नि ह॒व्या ||{5.2.1.2}, {7.2.2}, {7.1.2.2}
146 ई॒ळेन्यं᳚ वो॒ असु॑रं सु॒दक्ष॑म॒न्तर्दू॒तं रोद॑सी सत्य॒वाच᳚म् |

म॒नु॒ष्वद॒ग्निं मनु॑ना॒ समि॑द्धं॒ सम॑ध्व॒राय॒ सद॒मिन्म॑हेम ||{5.2.1.3}, {7.2.3}, {7.1.2.3}
147 स॒प॒र्यवो॒ भर॑माणा अभि॒ज्ञु प्र वृ᳚ञ्जते॒ नम॑सा ब॒र्हिर॒ग्नौ |

आ॒जुह्वा᳚ना घृ॒तपृ॑ष्ठं॒ पृष॑द्व॒दध्व᳚र्यवो ह॒विषा᳚ मर्जयध्वम् ||{5.2.1.4}, {7.2.4}, {7.1.2.4}
148 स्वा॒ध्यो॒३॑(ओ॒) वि दुरो᳚ देव॒यन्तोऽशि॑श्रयू रथ॒युर्दे॒वता᳚ता |

पू॒र्वी शिशुं॒ न मा॒तरा᳚ रिहा॒णे सम॒ग्रुवो॒ न सम॑नेष्वञ्जन् ||{5.2.1.5}, {7.2.5}, {7.1.2.5}
149 उ॒त योष॑णे दि॒व्ये म॒ही न॑ उ॒षासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः |

ब॒र्हि॒षदा᳚ पुरुहू॒ते म॒घोनी॒ आ य॒ज्ञिये᳚ सुवि॒ताय॑ श्रयेताम् ||{5.2.2.1}, {7.2.6}, {7.1.2.6}
150 विप्रा᳚ य॒ज्ञेषु॒ मानु॑षेषु का॒रू मन्ये᳚ वां जा॒तवे᳚दसा॒ यज॑ध्यै |

ऊ॒र्ध्वं नो᳚ अध्व॒रं कृ॑तं॒ हवे᳚षु॒ ता दे॒वेषु॑ वनथो॒ वार्या᳚णि ||{5.2.2.2}, {7.2.7}, {7.1.2.7}
151 आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ||{5.2.2.3}, {7.2.8}, {7.1.2.8}
152 तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व |

यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ||{5.2.2.4}, {7.2.9}, {7.1.2.9}
153 वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति |

सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ||{5.2.2.5}, {7.2.10}, {7.1.2.10}
154 आ या᳚ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ |

ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा अ॒मृता᳚ मादयन्ताम् ||{5.2.2.6}, {7.2.11}, {7.1.2.11}
[17] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
155 अ॒ग्निं वो᳚ दे॒वम॒ग्निभिः॑ स॒जोषा॒ यजि॑ष्ठं दू॒तम॑ध्व॒रे कृ॑णुध्वम् |

यो मर्त्ये᳚षु॒ निध्रु॑विरृ॒तावा॒ तपु᳚र्मूर्धा घृ॒तान्नः॑ पाव॒कः ||{5.2.3.1}, {7.3.1}, {7.1.3.1}
156 प्रोथ॒दश्वो॒ न यव॑सेऽवि॒ष्यन्य॒दा म॒हः सं॒वर॑णा॒द्व्यस्था᳚त् |

आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरध॑ स्म ते॒ व्रज॑नं कृ॒ष्णम॑स्ति ||{5.2.3.2}, {7.3.2}, {7.1.3.2}
157 उद्यस्य॑ ते॒ नव॑जातस्य॒ वृष्णोऽग्ने॒ चर᳚न्त्य॒जरा᳚ इधा॒नाः |

अच्छा॒ द्याम॑रु॒षो धू॒म ए᳚ति॒ सं दू॒तो अ॑ग्न॒ ईय॑से॒ हि दे॒वान् ||{5.2.3.3}, {7.3.3}, {7.1.3.3}
158 वि यस्य॑ ते पृथि॒व्यां पाजो॒ अश्रे᳚त्तृ॒षु यदन्ना᳚ स॒मवृ॑क्त॒ जम्भैः᳚ |

सेने᳚व सृ॒ष्टा प्रसि॑तिष्ट एति॒ यवं॒ न द॑स्म जु॒ह्वा᳚ विवेक्षि ||{5.2.3.4}, {7.3.4}, {7.1.3.4}
159 तमिद्दो॒षा तमु॒षसि॒ यवि॑ष्ठम॒ग्निमत्यं॒ न म॑र्जयन्त॒ नरः॑ |

नि॒शिशा᳚ना॒ अति॑थिमस्य॒ योनौ᳚ दी॒दाय॑ शो॒चिराहु॑तस्य॒ वृष्णः॑ ||{5.2.3.5}, {7.3.5}, {7.1.3.5}
160 सु॒सं॒दृक्ते᳚ स्वनीक॒ प्रती᳚कं॒ वि यद्रु॒क्मो न रोच॑स उपा॒के |

दि॒वो न ते᳚ तन्य॒तुरे᳚ति॒ शुष्म॑श्चि॒त्रो न सूरः॒ प्रति॑ चक्षि भा॒नुम् ||{5.2.4.1}, {7.3.6}, {7.1.3.6}
161 यथा᳚ वः॒ स्वाहा॒ग्नये॒ दाशे᳚म॒ परीळा᳚भिर्घृ॒तव॑द्भिश्च ह॒व्यैः |

तेभि᳚र्नो अग्ने॒ अमि॑तै॒र्महो᳚भिः श॒तं पू॒र्भिराय॑सीभि॒र्नि पा᳚हि ||{5.2.4.2}, {7.3.7}, {7.1.3.7}
162 या वा᳚ ते॒ सन्ति॑ दा॒शुषे॒ अधृ॑ष्टा॒ गिरो᳚ वा॒ याभि᳚र्नृ॒वती᳚रुरु॒ष्याः |

ताभि᳚र्नः सूनो सहसो॒ नि पा᳚हि॒ स्मत्सू॒रीञ्ज॑रि॒तॄञ्जा᳚तवेदः ||{5.2.4.3}, {7.3.8}, {7.1.3.8}
163 निर्यत्पू॒तेव॒ स्वधि॑तिः॒ शुचि॒र्गात्स्वया᳚ कृ॒पा त॒न्वा॒३॑(आ॒) रोच॑मानः |

आ यो मा॒त्रोरु॒शेन्यो॒ जनि॑ष्ट देव॒यज्या᳚य सु॒क्रतुः॑ पाव॒कः ||{5.2.4.4}, {7.3.9}, {7.1.3.9}
164 ए॒ता नो᳚ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं᳚ सु॒चेत॑सं वतेम |

विश्वा᳚ स्तो॒तृभ्यो᳚ गृण॒ते च॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.4.5}, {7.3.10}, {7.1.3.10}
[18] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
165 प्र वः॑ शु॒क्राय॑ भा॒नवे᳚ भरध्वं ह॒व्यं म॒तिं चा॒ग्नये॒ सुपू᳚तम् |

यो दैव्या᳚नि॒ मानु॑षा ज॒नूंष्य॒न्तर्विश्वा᳚नि वि॒द्मना॒ जिगा᳚ति ||{5.2.5.1}, {7.4.1}, {7.1.4.1}
166 स गृत्सो᳚ अ॒ग्निस्तरु॑णश्चिदस्तु॒ यतो॒ यवि॑ष्ठो॒ अज॑निष्ट मा॒तुः |

सं यो वना᳚ यु॒वते॒ शुचि॑द॒न्भूरि॑ चि॒दन्ना॒ समिद॑त्ति स॒द्यः ||{5.2.5.2}, {7.4.2}, {7.1.4.2}
167 अ॒स्य दे॒वस्य॑ सं॒सद्यनी᳚के॒ यं मर्ता᳚सः श्ये॒तं ज॑गृ॒भ्रे |

नि यो गृभं॒ पौरु॑षेयीमु॒वोच॑ दु॒रोक॑म॒ग्निरा॒यवे᳚ शुशोच ||{5.2.5.3}, {7.4.3}, {7.1.4.3}
168 अ॒यं क॒विरक॑विषु॒ प्रचे᳚ता॒ मर्ते᳚ष्व॒ग्निर॒मृतो॒ नि धा᳚यि |

स मा नो॒ अत्र॑ जुहुरः सहस्वः॒ सदा॒ त्वे सु॒मन॑सः स्याम ||{5.2.5.4}, {7.4.4}, {7.1.4.4}
169 आ यो योनिं᳚ दे॒वकृ॑तं स॒साद॒ क्रत्वा॒ ह्य१॑(अ॒)ग्निर॒मृताँ॒ अता᳚रीत् |

तमोष॑धीश्च व॒निन॑श्च॒ गर्भं॒ भूमि॑श्च वि॒श्वधा᳚यसं बिभर्ति ||{5.2.5.5}, {7.4.5}, {7.1.4.5}
170 ईशे॒ ह्य१॑(अ॒)ग्निर॒मृत॑स्य॒ भूरे॒रीशे᳚ रा॒यः सु॒वीर्य॑स्य॒ दातोः᳚ |

मा त्वा᳚ व॒यं स॑हसावन्न॒वीरा॒ माप्स॑वः॒ परि॑ षदाम॒ मादु॑वः ||{5.2.6.1}, {7.4.6}, {7.1.4.6}
171 प॒रि॒षद्यं॒ ह्यर॑णस्य॒ रेक्णो॒ नित्य॑स्य रा॒यः पत॑यः स्याम |

न शेषो᳚ अग्ने अ॒न्यजा᳚तम॒स्त्यचे᳚तानस्य॒ मा प॒थो वि दु॑क्षः ||{5.2.6.2}, {7.4.7}, {7.1.4.7}
172 न॒हि ग्रभा॒यार॑णः सु॒शेवो॒ऽन्योद᳚र्यो॒ मन॑सा॒ मन्त॒वा उ॑ |

अधा᳚ चि॒दोकः॒ पुन॒रित्स ए॒त्या नो᳚ वा॒ज्य॑भी॒षाळे᳚तु॒ नव्यः॑ ||{5.2.6.3}, {7.4.8}, {7.1.4.8}
173 त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् |

सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ||{5.2.6.4}, {7.4.9}, {7.1.4.9}
174 ए॒ता नो᳚ अग्ने॒ सौभ॑गा दिदी॒ह्यपि॒ क्रतुं᳚ सु॒चेत॑सं वतेम |

विश्वा᳚ स्तो॒तृभ्यो᳚ गृण॒ते च॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.6.5}, {7.4.10}, {7.1.4.10}
[19] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
175 प्राग्नये᳚ त॒वसे᳚ भरध्वं॒ गिरं᳚ दि॒वो अ॑र॒तये᳚ पृथि॒व्याः |

यो विश्वे᳚षाम॒मृता᳚नामु॒पस्थे᳚ वैश्वान॒रो वा᳚वृ॒धे जा᳚गृ॒वद्भिः॑ ||{5.2.7.1}, {7.5.1}, {7.1.5.1}
176 पृ॒ष्टो दि॒वि धाय्य॒ग्निः पृ॑थि॒व्यां ने॒ता सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् |

स मानु॑षीर॒भि विशो॒ वि भा᳚ति वैश्वान॒रो वा᳚वृधा॒नो वरे᳚ण ||{5.2.7.2}, {7.5.2}, {7.1.5.2}
177 त्वद्भि॒या विश॑ आय॒न्नसि॑क्नीरसम॒ना जह॑ती॒र्भोज॑नानि |

वैश्वा᳚नर पू॒रवे॒ शोशु॑चानः॒ पुरो॒ यद॑ग्ने द॒रय॒न्नदी᳚देः ||{5.2.7.3}, {7.5.3}, {7.1.5.3}
178 तव॑ त्रि॒धातु॑ पृथि॒वी उ॒त द्यौर्वैश्वा᳚नर व्र॒तम॑ग्ने सचन्त |

त्वं भा॒सा रोद॑सी॒ आ त॑त॒न्थाज॑स्रेण शो॒चिषा॒ शोशु॑चानः ||{5.2.7.4}, {7.5.4}, {7.1.5.4}
179 त्वाम॑ग्ने ह॒रितो᳚ वावशा॒ना गिरः॑ सचन्ते॒ धुन॑यो घृ॒ताचीः᳚ |

पतिं᳚ कृष्टी॒नां र॒थ्यं᳚ रयी॒णां वै᳚श्वान॒रमु॒षसां᳚ के॒तुमह्ना᳚म् ||{5.2.7.5}, {7.5.5}, {7.1.5.5}
180 त्वे अ॑सु॒र्य१॑(अ॒) अंवस॑वो॒ न्यृ᳚ण्व॒न्क्रतुं॒ हि ते᳚ मित्रमहो जु॒षन्त॑ |

त्वं दस्यूँ॒रोक॑सो अग्न आज उ॒रु ज्योति॑र्ज॒नय॒न्नार्या᳚य ||{5.2.8.1}, {7.5.6}, {7.1.5.6}
181 स जाय॑मानः पर॒मे व्यो᳚मन्वा॒युर्न पाथः॒ परि॑ पासि स॒द्यः |

त्वं भुव॑ना ज॒नय᳚न्न॒भि क्र॒न्नप॑त्याय जातवेदो दश॒स्यन् ||{5.2.8.2}, {7.5.7}, {7.1.5.7}
182 ताम॑ग्ने अ॒स्मे इष॒मेर॑यस्व॒ वैश्वा᳚नर द्यु॒मतीं᳚ जातवेदः |

यया॒ राधः॒ पिन्व॑सि विश्ववार पृ॒थु श्रवो᳚ दा॒शुषे॒ मर्त्या᳚य ||{5.2.8.3}, {7.5.8}, {7.1.5.8}
183 तं नो᳚ अग्ने म॒घव॑द्भ्यः पुरु॒क्षुं र॒यिं नि वाजं॒ श्रुत्यं᳚ युवस्व |

वैश्वा᳚नर॒ महि॑ नः॒ शर्म॑ यच्छ रु॒द्रेभि॑रग्ने॒ वसु॑भिः स॒जोषाः᳚ ||{5.2.8.4}, {7.5.9}, {7.1.5.9}
[20] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
184 प्र स॒म्राजो॒ असु॑रस्य॒ प्रश॑स्तिं पुं॒सः कृ॑ष्टी॒नाम॑नु॒माद्य॑स्य |

इन्द्र॑स्येव॒ प्र त॒वस॑स्कृ॒तानि॒ वन्दे᳚ दा॒रुं वन्द॑मानो विवक्मि ||{5.2.9.1}, {7.6.1}, {7.1.6.1}
185 क॒विं के॒तुं धा॒सिं भा॒नुमद्रे᳚र्हि॒न्वन्ति॒ शं रा॒ज्यं रोद॑स्योः |

पु॒रं॒द॒रस्य॑ गी॒र्भिरा वि॑वासे॒ऽग्नेर्व्र॒तानि॑ पू॒र्व्या म॒हानि॑ ||{5.2.9.2}, {7.6.2}, {7.1.6.2}
186 न्य॑क्र॒तून्ग्र॒थिनो᳚ मृ॒ध्रवा᳚चः प॒णीँर॑श्र॒द्धाँ अ॑वृ॒धाँ अ॑य॒ज्ञान् |

प्रप्र॒ तान्दस्यूँ᳚र॒ग्निर्वि॑वाय॒ पूर्व॑श्चका॒राप॑राँ॒ अय॑ज्यून् ||{5.2.9.3}, {7.6.3}, {7.1.6.3}
187 यो अ॑पा॒चीने॒ तम॑सि॒ मद᳚न्तीः॒ प्राची᳚श्च॒कार॒ नृत॑मः॒ शची᳚भिः |

तमीशा᳚नं॒ वस्वो᳚ अ॒ग्निं गृ॑णी॒षेऽना᳚नतं द॒मय᳚न्तं पृत॒न्यून् ||{5.2.9.4}, {7.6.4}, {7.1.6.4}
188 यो दे॒ह्यो॒३॑(ओ॒) अन॑मयद्वध॒स्नैर्यो अ॒र्यप॑त्नीरु॒षस॑श्च॒कार॑ |

स नि॒रुध्या॒ नहु॑षो य॒ह्वो अ॒ग्निर्विश॑श्चक्रे बलि॒हृतः॒ सहो᳚भिः ||{5.2.9.5}, {7.6.5}, {7.1.6.5}
189 यस्य॒ शर्म॒न्नुप॒ विश्वे॒ जना᳚स॒ एवै᳚स्त॒स्थुः सु॑म॒तिं भिक्ष॑माणाः |

वै॒श्वा॒न॒रो वर॒मा रोद॑स्यो॒राग्निः स॑साद पि॒त्रोरु॒पस्थ᳚म् ||{5.2.9.6}, {7.6.6}, {7.1.6.6}
190 आ दे॒वो द॑दे बु॒ध्न्या॒३॑(आ॒) वसू᳚नि वैश्वान॒र उदि॑ता॒ सूर्य॑स्य |

आ स॑मु॒द्रादव॑रा॒दा पर॑स्मा॒दाग्निर्द॑दे दि॒व आ पृ॑थि॒व्याः ||{5.2.9.7}, {7.6.7}, {7.1.6.7}
[21] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
191 प्र वो᳚ दे॒वं चि॑त्सहसा॒नम॒ग्निमश्वं॒ न वा॒जिनं᳚ हिषे॒ नमो᳚भिः |

भवा᳚ नो दू॒तो अ॑ध्व॒रस्य॑ वि॒द्वान्त्मना᳚ दे॒वेषु॑ विविदे मि॒तद्रुः॑ ||{5.2.10.1}, {7.7.1}, {7.1.7.1}
192 आ या᳚ह्यग्ने प॒थ्या॒३॑(आ॒) अनु॒ स्वा म॒न्द्रो दे॒वानां᳚ स॒ख्यं जु॑षा॒णः |

आ सानु॒ शुष्मै᳚र्न॒दय᳚न्पृथि॒व्या जम्भे᳚भि॒र्विश्व॑मु॒शध॒ग्वना᳚नि ||{5.2.10.2}, {7.7.2}, {7.1.7.2}
193 प्रा॒चीनो᳚ य॒ज्ञः सुधि॑तं॒ हि ब॒र्हिः प्री᳚णी॒ते अ॒ग्निरी᳚ळि॒तो न होता᳚ |

आ मा॒तरा᳚ वि॒श्ववा᳚रे हुवा॒नो यतो᳚ यविष्ठ जज्ञि॒षे सु॒शेवः॑ ||{5.2.10.3}, {7.7.3}, {7.1.7.3}
194 स॒द्यो अ॑ध्व॒रे र॑थि॒रं ज॑नन्त॒ मानु॑षासो॒ विचे᳚तसो॒ य ए᳚षाम् |

वि॒शाम॑धायि वि॒श्पति॑र्दुरो॒णे॒३॑(ए॒)ऽग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा᳚ ||{5.2.10.4}, {7.7.4}, {7.1.7.4}
195 असा᳚दि वृ॒तो वह्नि॑राजग॒न्वान॒ग्निर्ब्र॒ह्मा नृ॒षद॑ने विध॒र्ता |

द्यौश्च॒ यं पृ॑थि॒वी वा᳚वृ॒धाते॒ आ यं होता॒ यज॑ति वि॒श्ववा᳚रम् ||{5.2.10.5}, {7.7.5}, {7.1.7.5}
196 ए॒ते द्यु॒म्नेभि॒र्विश्व॒माति॑रन्त॒ मन्त्रं॒ ये वारं॒ नर्या॒ अत॑क्षन् |

प्र ये विश॑स्ति॒रन्त॒ श्रोष॑माणा॒ आ ये मे᳚ अ॒स्य दीध॑यन्नृ॒तस्य॑ ||{5.2.10.6}, {7.7.6}, {7.1.7.6}
197 नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू᳚नो सहसो॒ वसू᳚नाम् |

इषं᳚ स्तो॒तृभ्यो᳚ म॒घव॑द्भ्य आनड्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.10.7}, {7.7.7}, {7.1.7.7}
[22] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
198 इ॒न्धे राजा॒ सम॒र्यो नमो᳚भि॒र्यस्य॒ प्रती᳚क॒माहु॑तं घृ॒तेन॑ |

नरो᳚ ह॒व्येभि॑रीळते स॒बाध॒ आग्निरग्र॑ उ॒षसा᳚मशोचि ||{5.2.11.1}, {7.8.1}, {7.1.8.1}
199 अ॒यमु॒ ष्य सुम॑हाँ अवेदि॒ होता᳚ म॒न्द्रो मनु॑षो य॒ह्वो अ॒ग्निः |

वि भा अ॑कः ससृजा॒नः पृ॑थि॒व्यां कृ॒ष्णप॑वि॒रोष॑धीभिर्ववक्षे ||{5.2.11.2}, {7.8.2}, {7.1.8.2}
200 कया᳚ नो अग्ने॒ वि व॑सः सुवृ॒क्तिं कामु॑ स्व॒धामृ॑णवः श॒स्यमा᳚नः |

क॒दा भ॑वेम॒ पत॑यः सुदत्र रा॒यो व॒न्तारो᳚ दु॒ष्टर॑स्य सा॒धोः ||{5.2.11.3}, {7.8.3}, {7.1.8.3}
201 प्रप्रा॒यम॒ग्निर्भ॑र॒तस्य॑ शृण्वे॒ वि यत्सूर्यो॒ न रोच॑ते बृ॒हद्भाः |

अ॒भि यः पू॒रुं पृत॑नासु त॒स्थौ द्यु॑ता॒नो दैव्यो॒ अति॑थिः शुशोच ||{5.2.11.4}, {7.8.4}, {7.1.8.4}
202 अस॒न्नित्त्वे आ॒हव॑नानि॒ भूरि॒ भुवो॒ विश्वे᳚भिः सु॒मना॒ अनी᳚कैः |

स्तु॒तश्चि॑दग्ने शृण्विषे गृणा॒नः स्व॒यं व॑र्धस्व त॒न्वं᳚ सुजात ||{5.2.11.5}, {7.8.5}, {7.1.8.5}
203 इ॒दं वचः॑ शत॒साः संस॑हस्र॒मुद॒ग्नये᳚ जनिषीष्ट द्वि॒बर्हाः᳚ |

शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा᳚ति द्यु॒मद॑मीव॒चात॑नं रक्षो॒हा ||{5.2.11.6}, {7.8.6}, {7.1.8.6}
204 नू त्वाम॑ग्न ईमहे॒ वसि॑ष्ठा ईशा॒नं सू᳚नो सहसो॒ वसू᳚नाम् |

इषं᳚ स्तो॒तृभ्यो᳚ म॒घव॑द्भ्य आनड्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.11.7}, {7.8.7}, {7.1.8.7}
[23] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
205 अबो᳚धि जा॒र उ॒षसा᳚मु॒पस्था॒द्धोता᳚ म॒न्द्रः क॒वित॑मः पाव॒कः |

दधा᳚ति के॒तुमु॒भय॑स्य ज॒न्तोर्ह॒व्या दे॒वेषु॒ द्रवि॑णं सु॒कृत्सु॑ ||{5.2.12.1}, {7.9.1}, {7.1.9.1}
206 स सु॒क्रतु॒र्यो वि दुरः॑ पणी॒नां पु॑ना॒नो अ॒र्कं पु॑रु॒भोज॑सं नः |

होता᳚ म॒न्द्रो वि॒शां दमू᳚नास्ति॒रस्तमो᳚ ददृशे रा॒म्याणा᳚म् ||{5.2.12.2}, {7.9.2}, {7.1.9.2}
207 अमू᳚रः क॒विरदि॑तिर्वि॒वस्वा᳚न्सुसं॒सन्मि॒त्रो अति॑थिः शि॒वो नः॑ |

चि॒त्रभा᳚नुरु॒षसां᳚ भा॒त्यग्रे॒ऽपां गर्भः॑ प्र॒स्व१॑(अ॒) आ वि॑वेश ||{5.2.12.3}, {7.9.3}, {7.1.9.3}
208 ई॒ळेन्यो᳚ वो॒ मनु॑षो यु॒गेषु॑ समन॒गा अ॑शुचज्जा॒तवे᳚दाः |

सु॒सं॒दृशा᳚ भा॒नुना॒ यो वि॒भाति॒ प्रति॒ गावः॑ समिधा॒नं बु॑धन्त ||{5.2.12.4}, {7.9.4}, {7.1.9.4}
209 अग्ने᳚ या॒हि दू॒त्य१॑(अ॒) अंमा रि॑षण्यो दे॒वाँ अच्छा᳚ ब्रह्म॒कृता᳚ ग॒णेन॑ |

सर॑स्वतीं म॒रुतो᳚ अ॒श्विना॒पो यक्षि॑ दे॒वान्र॑त्न॒धेया᳚य॒ विश्वा॑न् ||{5.2.12.5}, {7.9.5}, {7.1.9.5}
210 त्वाम॑ग्ने समिधा॒नो वसि॑ष्ठो॒ जरू᳚थं ह॒न्यक्षि॑ रा॒ये पुरं᳚धिम् |

पु॒रु॒णी॒था जा᳚तवेदो जरस्व यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.12.6}, {7.9.6}, {7.1.9.6}
[24] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
211 उ॒षो न जा॒रः पृ॒थु पाजो᳚ अश्रे॒द्दवि॑द्युत॒द्दीद्य॒च्छोशु॑चानः |

वृषा॒ हरिः॒ शुचि॒रा भा᳚ति भा॒सा धियो᳚ हिन्वा॒न उ॑श॒तीर॑जीगः ||{5.2.13.1}, {7.10.1}, {7.1.10.1}
212 स्व१॑(अ॒)'र्ण वस्तो᳚रु॒षसा᳚मरोचि य॒ज्ञं त᳚न्वा॒ना उ॒शिजो॒ न मन्म॑ |

अ॒ग्निर्जन्मा᳚नि दे॒व आ वि वि॒द्वान्द्र॒वद्दू॒तो दे᳚व॒यावा॒ वनि॑ष्ठः ||{5.2.13.2}, {7.10.2}, {7.1.10.2}
213 अच्छा॒ गिरो᳚ म॒तयो᳚ देव॒यन्ती᳚र॒ग्निं य᳚न्ति॒ द्रवि॑णं॒ भिक्ष॑माणाः |

सु॒सं॒दृशं᳚ सु॒प्रती᳚कं॒ स्वञ्चं᳚ हव्य॒वाह॑मर॒तिं मानु॑षाणाम् ||{5.2.13.3}, {7.10.3}, {7.1.10.3}
214 इन्द्रं᳚ नो अग्ने॒ वसु॑भिः स॒जोषा᳚ रु॒द्रं रु॒द्रेभि॒रा व॑हा बृ॒हन्त᳚म् |

आ॒दि॒त्येभि॒रदि॑तिं वि॒श्वज᳚न्यां॒ बृह॒स्पति॒मृक्व॑भिर्वि॒श्ववा᳚रम् ||{5.2.13.4}, {7.10.4}, {7.1.10.4}
215 म॒न्द्रं होता᳚रमु॒शिजो॒ यवि॑ष्ठम॒ग्निं विश॑ ईळते अध्व॒रेषु॑ |

स हि क्षपा᳚वाँ॒ अभ॑वद्रयी॒णामत᳚न्द्रो दू॒तो य॒जथा᳚य दे॒वान् ||{5.2.13.5}, {7.10.5}, {7.1.10.5}
[25] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
216 म॒हाँ अ॑स्यध्व॒रस्य॑ प्रके॒तो न ऋ॒ते त्वद॒मृता᳚ मादयन्ते |

आ विश्वे᳚भिः स॒रथं᳚ याहि दे॒वैर्न्य॑ग्ने॒ होता᳚ प्रथ॒मः स॑दे॒ह ||{5.2.14.1}, {7.11.1}, {7.1.11.1}
217 त्वामी᳚ळते अजि॒रं दू॒त्या᳚य ह॒विष्म᳚न्तः॒ सद॒मिन्मानु॑षासः |

यस्य॑ दे॒वैरास॑दो ब॒र्हिर॒ग्नेऽहा᳚न्यस्मै सु॒दिना᳚ भवन्ति ||{5.2.14.2}, {7.11.2}, {7.1.11.2}
218 त्रिश्चि॑द॒क्तोः प्र चि॑कितु॒र्वसू᳚नि॒ त्वे अ॒न्तर्दा॒शुषे॒ मर्त्या᳚य |

म॒नु॒ष्वद॑ग्न इ॒ह य॑क्षि दे॒वान्भवा᳚ नो दू॒तो अ॑भिशस्ति॒पावा᳚ ||{5.2.14.3}, {7.11.3}, {7.1.11.3}
219 अ॒ग्निरी᳚शे बृह॒तो अ॑ध्व॒रस्या॒ग्निर्विश्व॑स्य ह॒विषः॑ कृ॒तस्य॑ |

क्रतुं॒ ह्य॑स्य॒ वस॑वो जु॒षन्ताथा᳚ दे॒वा द॑धिरे हव्य॒वाह᳚म् ||{5.2.14.4}, {7.11.4}, {7.1.11.4}
220 आग्ने᳚ वह हवि॒रद्या᳚य दे॒वानिन्द्र॑ज्येष्ठास इ॒ह मा᳚दयन्ताम् |

इ॒मं य॒ज्ञं दि॒वि दे॒वेषु॑ धेहि यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.14.5}, {7.11.5}, {7.1.11.5}
[26] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
221 अग᳚न्म म॒हा नम॑सा॒ यवि॑ष्ठं॒ यो दी॒दाय॒ समि॑द्धः॒ स्वे दु॑रो॒णे |

चि॒त्रभा᳚नुं॒ रोद॑सी अ॒न्तरु॒र्वी स्वा᳚हुतं वि॒श्वतः॑ प्र॒त्यञ्च᳚म् ||{5.2.15.1}, {7.12.1}, {7.1.12.1}
222 स म॒ह्ना विश्वा᳚ दुरि॒तानि॑ सा॒ह्वान॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः |

स नो᳚ रक्षिषद्दुरि॒ताद॑व॒द्याद॒स्मान्गृ॑ण॒त उ॒त नो᳚ म॒घोनः॑ ||{5.2.15.2}, {7.12.2}, {7.1.12.2}
223 त्वं वरु॑ण उ॒त मि॒त्रो अ॑ग्ने॒ त्वां व॑र्धन्ति म॒तिभि॒र्वसि॑ष्ठाः |

त्वे वसु॑ सुषण॒नानि॑ सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.15.3}, {7.12.3}, {7.1.12.3}
[27] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
224 प्राग्नये᳚ विश्व॒शुचे᳚ धियं॒धे᳚ऽसुर॒घ्ने मन्म॑ धी॒तिं भ॑रध्वम् |

भरे᳚ ह॒विर्न ब॒र्हिषि॑ प्रीणा॒नो वै᳚श्वान॒राय॒ यत॑ये मती॒नाम् ||{5.2.16.1}, {7.13.1}, {7.1.13.1}
225 त्वम॑ग्ने शो॒चिषा॒ शोशु॑चान॒ आ रोद॑सी अपृणा॒ जाय॑मानः |

त्वं दे॒वाँ अ॒भिश॑स्तेरमुञ्चो॒ वैश्वा᳚नर जातवेदो महि॒त्वा ||{5.2.16.2}, {7.13.2}, {7.1.13.2}
226 जा॒तो यद॑ग्ने॒ भुव॑ना॒ व्यख्यः॑ प॒शून्न गो॒पा इर्यः॒ परि॑ज्मा |

वैश्वा᳚नर॒ ब्रह्म॑णे विन्द गा॒तुं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.16.3}, {7.13.3}, {7.1.13.3}
[28] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | (१) प्रथम! बृहती, (२-३) द्वितीयातृतीययोश्च त्रिष्टुप् छन्दसी ||
227 स॒मिधा᳚ जा॒तवे᳚दसे दे॒वाय॑ दे॒वहू᳚तिभिः |

ह॒विर्भिः॑ शु॒क्रशो᳚चिषे नम॒स्विनो᳚ व॒यं दा᳚शेमा॒ग्नये᳚ ||{5.2.17.1}, {7.14.1}, {7.1.14.1}
228 व॒यं ते᳚ अग्ने स॒मिधा᳚ विधेम व॒यं दा᳚शेम सुष्टु॒ती य॑जत्र |

व॒यं घृ॒तेना᳚ध्वरस्य होतर्व॒यं दे᳚व ह॒विषा᳚ भद्रशोचे ||{5.2.17.2}, {7.14.2}, {7.1.14.2}
229 आ नो᳚ दे॒वेभि॒रुप॑ दे॒वहू᳚ति॒मग्ने᳚ या॒हि वष॑ट्कृतिं जुषा॒णः |

तुभ्यं᳚ दे॒वाय॒ दाश॑तः स्याम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.17.3}, {7.14.3}, {7.1.14.3}
[29] (१-१५) पञ्चदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
230 उ॒प॒सद्या᳚य मी॒ळ्हुष॑ आ॒स्ये᳚ जुहुता ह॒विः |

यो नो॒ नेदि॑ष्ठ॒माप्य᳚म् ||{5.2.18.1}, {7.15.1}, {7.1.15.1}
231 यः पञ्च॑ चर्ष॒णीर॒भि नि॑ष॒साद॒ दमे᳚दमे |

क॒विर्गृ॒हप॑ति॒र्युवा᳚ ||{5.2.18.2}, {7.15.2}, {7.1.15.2}
232 स नो॒ वेदो᳚ अ॒मात्य॑म॒ग्नी र॑क्षतु वि॒श्वतः॑ |

उ॒तास्मान्पा॒त्वंह॑सः ||{5.2.18.3}, {7.15.3}, {7.1.15.3}
233 नवं॒ नु स्तोम॑म॒ग्नये᳚ दि॒वः श्ये॒नाय॑ जीजनम् |

वस्वः॑ कु॒विद्व॒नाति॑ नः ||{5.2.18.4}, {7.15.4}, {7.1.15.4}
234 स्पा॒र्हा यस्य॒ श्रियो᳚ दृ॒शे र॒यिर्वी॒रव॑तो यथा |

अग्रे᳚ य॒ज्ञस्य॒ शोच॑तः ||{5.2.18.5}, {7.15.5}, {7.1.15.5}
235 सेमां वे᳚तु॒ वष॑ट्कृतिम॒ग्निर्जु॑षत नो॒ गिरः॑ |

यजि॑ष्ठो हव्य॒वाह॑नः ||{5.2.19.1}, {7.15.6}, {7.1.15.6}
236 नि त्वा᳚ नक्ष्य विश्पते द्यु॒मन्तं᳚ देव धीमहि |

सु॒वीर॑मग्न आहुत ||{5.2.19.2}, {7.15.7}, {7.1.15.7}
237 क्षप॑ उ॒स्रश्च॑ दीदिहि स्व॒ग्नय॒स्त्वया᳚ व॒यम् |

सु॒वीर॒स्त्वम॑स्म॒युः ||{5.2.19.3}, {7.15.8}, {7.1.15.8}
238 उप॑ त्वा सा॒तये॒ नरो॒ विप्रा᳚सो यन्ति धी॒तिभिः॑ |

उपाक्ष॑रा सह॒स्रिणी᳚ ||{5.2.19.4}, {7.15.9}, {7.1.15.9}
239 अ॒ग्नी रक्षां᳚सि सेधति शु॒क्रशो᳚चि॒रम॑र्त्यः |

शुचिः॑ पाव॒क ईड्यः॑ ||{5.2.19.5}, {7.15.10}, {7.1.15.10}
240 स नो॒ राधां॒स्या भ॒रेशा᳚नः सहसो यहो |

भग॑श्च दातु॒ वार्य᳚म् ||{5.2.20.1}, {7.15.11}, {7.1.15.11}
241 त्वम॑ग्ने वी॒रव॒द्यशो᳚ दे॒वश्च॑ सवि॒ता भगः॑ |

दिति॑श्च दाति॒ वार्य᳚म् ||{5.2.20.2}, {7.15.12}, {7.1.15.12}
242 अग्ने॒ रक्षा᳚ णो॒ अंह॑सः॒ प्रति॑ ष्म देव॒ रीष॑तः |

तपि॑ष्ठैर॒जरो᳚ दह ||{5.2.20.3}, {7.15.13}, {7.1.15.13}
243 अधा᳚ म॒ही न॒ आय॒स्यना᳚धृष्टो॒ नृपी᳚तये |

पूर्भ॑वा श॒तभु॑जिः ||{5.2.20.4}, {7.15.14}, {7.1.15.14}
244 त्वं नः॑ पा॒ह्यंह॑सो॒ दोषा᳚वस्तरघाय॒तः |

दिवा॒ नक्त॑मदाभ्य ||{5.2.20.5}, {7.15.15}, {7.1.15.15}
[30] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | प्रगाथः ( विषमर्ची बृहती समर्चाम् सतोबृहती ) छन्दः ||
245 ए॒ना वो᳚ अ॒ग्निं नम॑सो॒र्जो नपा᳚त॒मा हु॑वे |

प्रि॒यं चेति॑ष्ठमर॒तिं स्व॑ध्व॒रं विश्व॑स्य दू॒तम॒मृत᳚म् ||{5.2.21.1}, {7.16.1}, {7.1.16.1}
246 स यो᳚जते अरु॒षा वि॒श्वभो᳚जसा॒ स दु॑द्रव॒त्स्वा᳚हुतः |

सु॒ब्रह्मा᳚ य॒ज्ञः सु॒शमी॒ वसू᳚नां दे॒वं राधो॒ जना᳚नाम् ||{5.2.21.2}, {7.16.2}, {7.1.16.2}
247 उद॑स्य शो॒चिर॑स्थादा॒जुह्वा᳚नस्य मी॒ळ्हुषः॑ |

उद्धू॒मासो᳚ अरु॒षासो᳚ दिवि॒स्पृशः॒ सम॒ग्निमि᳚न्धते॒ नरः॑ ||{5.2.21.3}, {7.16.3}, {7.1.16.3}
248 तं त्वा᳚ दू॒तं कृ॑ण्महे य॒शस्त॑मं दे॒वाँ आ वी॒तये᳚ वह |

विश्वा᳚ सूनो सहसो मर्त॒भोज॑ना॒ रास्व॒ तद्यत्त्वेम॑हे ||{5.2.21.4}, {7.16.4}, {7.1.16.4}
249 त्वम॑ग्ने गृ॒हप॑ति॒स्त्वं होता᳚ नो अध्व॒रे |

त्वं पोता᳚ विश्ववार॒ प्रचे᳚ता॒ यक्षि॒ वेषि॑ च॒ वार्य᳚म् ||{5.2.21.5}, {7.16.5}, {7.1.16.5}
250 कृ॒धि रत्नं॒ यज॑मानाय सुक्रतो॒ त्वं हि र॑त्न॒धा असि॑ |

आ न॑ ऋ॒ते शि॑शीहि॒ विश्व॑मृ॒त्विजं᳚ सु॒शंसो॒ यश्च॒ दक्ष॑ते ||{5.2.21.6}, {7.16.6}, {7.1.16.6}
251 त्वे अ॑ग्ने स्वाहुत प्रि॒यासः॑ सन्तु सू॒रयः॑ |

य॒न्तारो॒ ये म॒घवा᳚नो॒ जना᳚नामू॒र्वान्दय᳚न्त॒ गोना᳚म् ||{5.2.22.1}, {7.16.7}, {7.1.16.7}
252 येषा॒मिळा᳚ घृ॒तह॑स्ता दुरो॒ण आँ अपि॑ प्रा॒ता नि॒षीद॑ति |

ताँस्त्रा᳚यस्व सहस्य द्रु॒हो नि॒दो यच्छा᳚ नः॒ शर्म॑ दीर्घ॒श्रुत् ||{5.2.22.2}, {7.16.8}, {7.1.16.8}
253 स म॒न्द्रया᳚ च जि॒ह्वया॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः |

अग्ने᳚ र॒यिं म॒घव॑द्भ्यो न॒ आ व॑ह ह॒व्यदा᳚तिं च सूदय ||{5.2.22.3}, {7.16.9}, {7.1.16.9}
254 ये राधां᳚सि॒ दद॒त्यश्व्या᳚ म॒घा कामे᳚न॒ श्रव॑सो म॒हः |

ताँ अंह॑सः पिपृहि प॒र्तृभि॒ष्ट्वं श॒तं पू॒र्भिर्य॑विष्ठ्य ||{5.2.22.4}, {7.16.10}, {7.1.16.10}
255 दे॒वो वो᳚ द्रविणो॒दाः पू॒र्णां वि॑वष्ट्या॒सिच᳚म् |

उद्वा᳚ सि॒ञ्चध्व॒मुप॑ वा पृणध्व॒मादिद्वो᳚ दे॒व ओ᳚हते ||{5.2.22.5}, {7.16.11}, {7.1.16.11}
256 तं होता᳚रमध्व॒रस्य॒ प्रचे᳚तसं॒ वह्निं᳚ दे॒वा अ॑कृण्वत |

दधा᳚ति॒ रत्नं᳚ विध॒ते सु॒वीर्य॑म॒ग्निर्जना᳚य दा॒शुषे᳚ ||{5.2.22.6}, {7.16.12}, {7.1.16.12}
[31] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अग्निर्देवता | द्विपदा त्रिष्टुप् छन्दः ||
257 अग्ने॒ भव॑ सुष॒मिधा॒ समि॑द्ध उ॒त ब॒र्हिरु᳚र्वि॒या वि स्तृ॑णीताम् ||{5.2.23.1}, {7.17.1}, {7.1.17.1}
258 उ॒त द्वार॑ उश॒तीर्वि श्र॑यन्तामु॒त दे॒वाँ उ॑श॒त आ व॑हे॒ह ||{5.2.23.2}, {7.17.2}, {7.1.17.2}
259 अग्ने᳚ वी॒हि ह॒विषा॒ यक्षि॑ दे॒वान्स्व॑ध्व॒रा कृ॑णुहि जातवेदः ||{5.2.23.3}, {7.17.3}, {7.1.17.3}
260 स्व॒ध्व॒रा क॑रति जा॒तवे᳚दा॒ यक्ष॑द्दे॒वाँ अ॒मृता᳚न्पि॒प्रय॑च्च ||{5.2.23.4}, {7.17.4}, {7.1.17.4}
261 वंस्व॒ विश्वा॒ वार्या᳚णि प्रचेतः स॒त्या भ॑वन्त्वा॒शिषो᳚ नो अ॒द्य ||{5.2.23.5}, {7.17.5}, {7.1.17.5}
262 त्वामु॒ ते द॑धिरे हव्य॒वाहं᳚ दे॒वासो᳚ अग्न ऊ॒र्ज आ नपा᳚तम् ||{5.2.23.6}, {7.17.6}, {7.1.17.6}
263 ते ते᳚ दे॒वाय॒ दाश॑तः स्याम म॒हो नो॒ रत्ना॒ वि द॑ध इया॒नः ||{5.2.23.7}, {7.17.7}, {7.1.17.7}
[32] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-२१) प्रथमायेकविंशत्र्यचामिन्द्रः, (२२-२५) द्वाविंश्यादिचतसृणाञ्च पैजवनस्य सुदासो दानस्तुतिदेवते | त्रिष्टुप् छन्दः ||
264 त्वे ह॒ यत्पि॒तर॑श्चिन्न इन्द्र॒ विश्वा᳚ वा॒मा ज॑रि॒तारो॒ अस᳚न्वन् |

त्वे गावः॑ सु॒दुघा॒स्त्वे ह्यश्वा॒स्त्वं वसु॑ देवय॒ते वनि॑ष्ठः ||{5.2.24.1}, {7.18.1}, {7.2.1.1}
265 राजे᳚व॒ हि जनि॑भिः॒ क्षेष्ये॒वाव॒ द्युभि॑र॒भि वि॒दुष्क॒विः सन् |

पि॒शा गिरो᳚ मघव॒न्गोभि॒रश्वै᳚स्त्वाय॒तः शि॑शीहि रा॒ये अ॒स्मान् ||{5.2.24.2}, {7.18.2}, {7.2.1.2}
266 इ॒मा उ॑ त्वा पस्पृधा॒नासो॒ अत्र॑ म॒न्द्रा गिरो᳚ देव॒यन्ती॒रुप॑ स्थुः |

अ॒र्वाची᳚ ते प॒थ्या᳚ रा॒य ए᳚तु॒ स्याम॑ ते सुम॒तावि᳚न्द्र॒ शर्म॑न् ||{5.2.24.3}, {7.18.3}, {7.2.1.3}
267 धे॒नुं न त्वा᳚ सू॒यव॑से॒ दुदु॑क्ष॒न्नुप॒ ब्रह्मा᳚णि ससृजे॒ वसि॑ष्ठः |

त्वामिन्मे॒ गोप॑तिं॒ विश्व॑ आ॒हा न॒ इन्द्रः॑ सुम॒तिं ग॒न्त्वच्छ॑ ||{5.2.24.4}, {7.18.4}, {7.2.1.4}
268 अर्णां᳚सि चित्पप्रथा॒ना सु॒दास॒ इन्द्रो᳚ गा॒धान्य॑कृणोत्सुपा॒रा |

शर्ध᳚न्तं शि॒म्युमु॒चथ॑स्य॒ नव्यः॒ शापं॒ सिन्धू᳚नामकृणो॒दश॑स्तीः ||{5.2.24.5}, {7.18.5}, {7.2.1.5}
269 पु॒रो॒ळा इत्तु॒र्वशो॒ यक्षु॑रासीद्रा॒ये मत्स्या᳚सो॒ निशि॑ता॒ अपी᳚व |

श्रु॒ष्टिं च॑क्रु॒र्भृग॑वो द्रु॒ह्यव॑श्च॒ सखा॒ सखा᳚यमतर॒द्विषू᳚चोः ||{5.2.25.1}, {7.18.6}, {7.2.1.6}
270 आ प॒क्थासो᳚ भला॒नसो᳚ भन॒न्तालि॑नासो विषा॒णिनः॑ शि॒वासः॑ |

आ योऽन॑यत्सध॒मा आर्य॑स्य ग॒व्या तृत्सु॑भ्यो अजगन्यु॒धा नॄन् ||{5.2.25.2}, {7.18.7}, {7.2.1.7}
271 दु॒रा॒ध्यो॒३॑(ओ॒) अदि॑तिं स्रे॒वय᳚न्तोऽचे॒तसो॒ वि ज॑गृभ्रे॒ परु॑ष्णीम् |

म॒ह्नावि᳚व्यक्पृथि॒वीं पत्य॑मानः प॒शुष्क॒विर॑शय॒च्चाय॑मानः ||{5.2.25.3}, {7.18.8}, {7.2.1.8}
272 ई॒युरर्थं॒ न न्य॒र्थं परु॑ष्णीमा॒शुश्च॒नेद॑भिपि॒त्वं ज॑गाम |

सु॒दास॒ इन्द्रः॑ सु॒तुकाँ᳚ अ॒मित्रा॒नर᳚न्धय॒न्मानु॑षे॒ वध्रि॑वाचः ||{5.2.25.4}, {7.18.9}, {7.2.1.9}
273 ई॒युर्गावो॒ न यव॑सा॒दगो᳚पा यथाकृ॒तम॒भि मि॒त्रं चि॒तासः॑ |

पृश्नि॑गावः॒ पृश्नि॑निप्रेषितासः श्रु॒ष्टिं च॑क्रुर्नि॒युतो॒ रन्त॑यश्च ||{5.2.25.5}, {7.18.10}, {7.2.1.10}
274 एकं᳚ च॒ यो विं᳚श॒तिं च॑ श्रव॒स्या वै᳚क॒र्णयो॒र्जना॒न्राजा॒ न्यस्तः॑ |

द॒स्मो न सद्म॒न्नि शि॑शाति ब॒र्हिः शूरः॒ सर्ग॑मकृणो॒दिन्द्र॑ एषाम् ||{5.2.26.1}, {7.18.11}, {7.2.1.11}
275 अध॑ श्रु॒तं क॒वषं᳚ वृ॒द्धम॒प्स्वनु॑ द्रु॒ह्युं नि वृ॑ण॒ग्वज्र॑बाहुः |

वृ॒णा॒ना अत्र॑ स॒ख्याय॑ स॒ख्यं त्वा॒यन्तो॒ ये अम॑द॒न्ननु॑ त्वा ||{5.2.26.2}, {7.18.12}, {7.2.1.12}
276 वि स॒द्यो विश्वा᳚ दृंहि॒तान्ये᳚षा॒मिन्द्रः॒ पुरः॒ सह॑सा स॒प्त द॑र्दः |

व्यान॑वस्य॒ तृत्स॑वे॒ गयं᳚ भा॒ग्जेष्म॑ पू॒रुं वि॒दथे᳚ मृ॒ध्रवा᳚चम् ||{5.2.26.3}, {7.18.13}, {7.2.1.13}
277 नि ग॒व्यवोऽन॑वो द्रु॒ह्यव॑श्च ष॒ष्टिः श॒ता सु॑षुपुः॒ षट् स॒हस्रा᳚ |

ष॒ष्टिर्वी॒रासो॒ अधि॒ षड्दु॑वो॒यु विश्वेदिन्द्र॑स्य वी॒र्या᳚ कृ॒तानि॑ ||{5.2.26.4}, {7.18.14}, {7.2.1.14}
278 इन्द्रे᳚णै॒ते तृत्स॑वो॒ वेवि॑षाणा॒ आपो॒ न सृ॒ष्टा अ॑धवन्त॒ नीचीः᳚ |

दु॒र्मि॒त्रासः॑ प्रकल॒विन्मिमा᳚ना ज॒हुर्विश्वा᳚नि॒ भोज॑ना सु॒दासे᳚ ||{5.2.26.5}, {7.18.15}, {7.2.1.15}
279 अ॒र्धं वी॒रस्य॑ शृत॒पाम॑नि॒न्द्रं परा॒ शर्ध᳚न्तं नुनुदे अ॒भि क्षाम् |

इन्द्रो᳚ म॒न्युं म᳚न्यु॒म्यो᳚ मिमाय भे॒जे प॒थो व॑र्त॒निं पत्य॑मानः ||{5.2.27.1}, {7.18.16}, {7.2.1.16}
280 आ॒ध्रेण॑ चि॒त्तद्वेकं᳚ चकार सिं॒ह्यं᳚ चि॒त्पेत्वे᳚ना जघान |

अव॑ स्र॒क्तीर्वे॒श्या᳚वृश्च॒दिन्द्रः॒ प्राय॑च्छ॒द्विश्वा॒ भोज॑ना सु॒दासे᳚ ||{5.2.27.2}, {7.18.17}, {7.2.1.17}
281 शश्व᳚न्तो॒ हि शत्र॑वो रार॒धुष्टे᳚ भे॒दस्य॑ चि॒च्छर्ध॑तो विन्द॒ रन्धि᳚म् |

मर्ताँ॒ एनः॑ स्तुव॒तो यः कृ॒णोति॑ ति॒ग्मं तस्मि॒न्नि ज॑हि॒ वज्र॑मिन्द्र ||{5.2.27.3}, {7.18.18}, {7.2.1.18}
282 आव॒दिन्द्रं᳚ य॒मुना॒ तृत्स॑वश्च॒ प्रात्र॑ भे॒दं स॒र्वता᳚ता मुषायत् |

अ॒जास॑श्च॒ शिग्र॑वो॒ यक्ष॑वश्च ब॒लिं शी॒र्षाणि॑ जभ्रु॒रश्व्या᳚नि ||{5.2.27.4}, {7.18.19}, {7.2.1.19}
283 न त॑ इन्द्र सुम॒तयो॒ न रायः॑ सं॒चक्षे॒ पूर्वा᳚ उ॒षसो॒ न नूत्नाः᳚ |

देव॑कं चिन्मान्यमा॒नं ज॑घ॒न्थाव॒ त्मना᳚ बृह॒तः शम्ब॑रं भेत् ||{5.2.27.5}, {7.18.20}, {7.2.1.20}
284 प्र ये गृ॒हादम॑मदुस्त्वा॒या प॑राश॒रः श॒तया᳚तु॒र्वसि॑ष्ठः |

न ते᳚ भो॒जस्य॑ स॒ख्यं मृ॑ष॒न्ताधा᳚ सू॒रिभ्यः॑ सु॒दिना॒ व्यु॑च्छान् ||{5.2.28.1}, {7.18.21}, {7.2.1.21}
285 द्वे नप्तु॑र्दे॒वव॑तः श॒ते गोर्द्वा रथा᳚ व॒धूम᳚न्ता सु॒दासः॑ |

अर्ह᳚न्नग्ने पैजव॒नस्य॒ दानं॒ होते᳚व॒ सद्म॒ पर्ये᳚मि॒ रेभ॑न् ||{5.2.28.2}, {7.18.22}, {7.2.1.22}
286 च॒त्वारो᳚ मा पैजव॒नस्य॒ दानाः॒ स्मद्दि॑ष्टयः कृश॒निनो᳚ निरे॒के |

ऋ॒ज्रासो᳚ मा पृथिवि॒ष्ठाः सु॒दास॑स्तो॒कं तो॒काय॒ श्रव॑से वहन्ति ||{5.2.28.3}, {7.18.23}, {7.2.1.23}
287 यस्य॒ श्रवो॒ रोद॑सी अ॒न्तरु॒र्वी शी॒र्ष्णेशी᳚र्ष्णे विब॒भाजा᳚ विभ॒क्ता |

स॒प्तेदिन्द्रं॒ न स्र॒वतो᳚ गृणन्ति॒ नि यु॑ध्याम॒धिम॑शिशाद॒भीके᳚ ||{5.2.28.4}, {7.18.24}, {7.2.1.24}
288 इ॒मं न॑रो मरुतः सश्च॒तानु॒ दिवो᳚दासं॒ न पि॒तरं᳚ सु॒दासः॑ |

अ॒वि॒ष्टना᳚ पैजव॒नस्य॒ केतं᳚ दू॒णाशं᳚ क्ष॒त्रम॒जरं᳚ दुवो॒यु ||{5.2.28.5}, {7.18.25}, {7.2.1.25}
[33] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
289 यस्ति॒ग्मशृ᳚ङ्गो वृष॒भो न भी॒म एकः॑ कृ॒ष्टीश्च्या॒वय॑ति॒ प्र विश्वाः᳚ |

यः शश्व॑तो॒ अदा᳚शुषो॒ गय॑स्य प्रय॒न्तासि॒ सुष्वि॑तराय॒ वेदः॑ ||{5.2.29.1}, {7.19.1}, {7.2.2.1}
290 त्वं ह॒ त्यदि᳚न्द्र॒ कुत्स॑मावः॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये |

दासं॒ यच्छुष्णं॒ कुय॑वं॒ न्य॑स्मा॒ अर᳚न्धय आर्जुने॒याय॒ शिक्ष॑न् ||{5.2.29.2}, {7.19.2}, {7.2.2.2}
291 त्वं धृ॑ष्णो धृष॒ता वी॒तह᳚व्यं॒ प्रावो॒ विश्वा᳚भिरू॒तिभिः॑ सु॒दास᳚म् |

प्र पौरु॑कुत्सिं त्र॒सद॑स्युमावः॒ क्षेत्र॑साता वृत्र॒हत्ये᳚षु पू॒रुम् ||{5.2.29.3}, {7.19.3}, {7.2.2.3}
292 त्वं नृभि᳚र्नृमणो दे॒ववी᳚तौ॒ भूरी᳚णि वृ॒त्रा ह᳚र्यश्व हंसि |

त्वं नि दस्युं॒ चुमु॑रिं॒ धुनिं॒ चास्वा᳚पयो द॒भीत॑ये सु॒हन्तु॑ ||{5.2.29.4}, {7.19.4}, {7.2.2.4}
293 तव॑ च्यौ॒त्नानि॑ वज्रहस्त॒ तानि॒ नव॒ यत्पुरो᳚ नव॒तिं च॑ स॒द्यः |

नि॒वेश॑ने शतत॒मावि॑वेषी॒रह᳚ञ्च वृ॒त्रं नमु॑चिमु॒ताह॑न् ||{5.2.29.5}, {7.19.5}, {7.2.2.5}
294 सना॒ ता त॑ इन्द्र॒ भोज॑नानि रा॒तह᳚व्याय दा॒शुषे᳚ सु॒दासे᳚ |

वृष्णे᳚ ते॒ हरी॒ वृष॑णा युनज्मि॒ व्यन्तु॒ ब्रह्मा᳚णि पुरुशाक॒ वाज᳚म् ||{5.2.30.1}, {7.19.6}, {7.2.2.6}
295 मा ते᳚ अ॒स्यां स॑हसाव॒न्परि॑ष्टाव॒घाय॑ भूम हरिवः परा॒दै |

त्राय॑स्व नोऽवृ॒केभि॒र्वरू᳚थै॒स्तव॑ प्रि॒यासः॑ सू॒रिषु॑ स्याम ||{5.2.30.2}, {7.19.7}, {7.2.2.7}
296 प्रि॒यास॒ इत्ते᳚ मघवन्न॒भिष्टौ॒ नरो᳚ मदेम शर॒णे सखा᳚यः |

नि तु॒र्वशं॒ नि याद्वं᳚ शिशीह्यतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ||{5.2.30.3}, {7.19.8}, {7.2.2.8}
297 स॒द्यश्चि॒न्नु ते म॑घवन्न॒भिष्टौ॒ नरः॑ शंसन्त्युक्थ॒शास॑ उ॒क्था |

ये ते॒ हवे᳚भि॒र्वि प॒णीँरदा᳚शन्न॒स्मान्वृ॑णीष्व॒ युज्या᳚य॒ तस्मै᳚ ||{5.2.30.4}, {7.19.9}, {7.2.2.9}
298 ए॒ते स्तोमा᳚ न॒रां नृ॑तम॒ तुभ्य॑मस्म॒द्र्य᳚ञ्चो॒ दद॑तो म॒घानि॑ |

तेषा᳚मिन्द्र वृत्र॒हत्ये᳚ शि॒वो भूः॒ सखा᳚ च॒ शूरो᳚ऽवि॒ता च॑ नृ॒णाम् ||{5.2.30.5}, {7.19.10}, {7.2.2.10}
299 नू इ᳚न्द्र शूर॒ स्तव॑मान ऊ॒ती ब्रह्म॑जूतस्त॒न्वा᳚ वावृधस्व |

उप॑ नो॒ वाजा᳚न्मिमी॒ह्युप॒ स्तीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.2.30.6}, {7.19.11}, {7.2.2.11}
[34] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
300 उ॒ग्रो ज॑ज्ञे वी॒र्या᳚य स्व॒धावा॒ञ्चक्रि॒रपो॒ नर्यो॒ यत्क॑रि॒ष्यन् |

जग्मि॒र्युवा᳚ नृ॒षद॑न॒मवो᳚भिस्त्रा॒ता न॒ इन्द्र॒ एन॑सो म॒हश्चि॑त् ||{5.3.1.1}, {7.20.1}, {7.2.3.1}
301 हन्ता᳚ वृ॒त्रमिन्द्रः॒ शूशु॑वानः॒ प्रावी॒न्नु वी॒रो ज॑रि॒तार॑मू॒ती |

कर्ता᳚ सु॒दासे॒ अह॒ वा उ॑ लो॒कं दाता॒ वसु॒ मुहु॒रा दा॒शुषे᳚ भूत् ||{5.3.1.2}, {7.20.2}, {7.2.3.2}
302 यु॒ध्मो अ॑न॒र्वा ख॑ज॒कृत्स॒मद्वा॒ शूरः॑ सत्रा॒षाड्ज॒नुषे॒मषा᳚ळ्हः |

व्या᳚स॒ इन्द्रः॒ पृत॑नाः॒ स्वोजा॒ अधा॒ विश्वं᳚ शत्रू॒यन्तं᳚ जघान ||{5.3.1.3}, {7.20.3}, {7.2.3.3}
303 उ॒भे चि॑दिन्द्र॒ रोद॑सी महि॒त्वा प॑प्राथ॒ तवि॑षीभिस्तुविष्मः |

नि वज्र॒मिन्द्रो॒ हरि॑वा॒न्मिमि॑क्ष॒न्समन्ध॑सा॒ मदे᳚षु॒ वा उ॑वोच ||{5.3.1.4}, {7.20.4}, {7.2.3.4}
304 वृषा᳚ जजान॒ वृष॑णं॒ रणा᳚य॒ तमु॑ चि॒न्नारी॒ नर्यं᳚ ससूव |

प्र यः से᳚ना॒नीरध॒ नृभ्यो॒ अस्ती॒नः सत्वा᳚ ग॒वेष॑णः॒ स धृ॒ष्णुः ||{5.3.1.5}, {7.20.5}, {7.2.3.5}
305 नू चि॒त्स भ्रे᳚षते॒ जनो॒ न रे᳚ष॒न्मनो॒ यो अ॑स्य घो॒रमा॒विवा᳚सात् |

य॒ज्ञैर्य इन्द्रे॒ दध॑ते॒ दुवां᳚सि॒ क्षय॒त्स रा॒य ऋ॑त॒पा ऋ॑ते॒जाः ||{5.3.2.1}, {7.20.6}, {7.2.3.6}
306 यदि᳚न्द्र॒ पूर्वो॒ अप॑राय॒ शिक्ष॒न्नय॒ज्ज्याया॒न्कनी᳚यसो दे॒ष्णम् |

अ॒मृत॒ इत्पर्या᳚सीत दू॒रमा चि॑त्र॒ चित्र्यं᳚ भरा र॒यिं नः॑ ||{5.3.2.2}, {7.20.7}, {7.2.3.7}
307 यस्त॑ इन्द्र प्रि॒यो जनो॒ ददा᳚श॒दस᳚न्निरे॒के अ॑द्रिवः॒ सखा᳚ ते |

व॒यं ते᳚ अ॒स्यां सु॑म॒तौ चनि॑ष्ठाः॒ स्याम॒ वरू᳚थे॒ अघ्न॑तो॒ नृपी᳚तौ ||{5.3.2.3}, {7.20.8}, {7.2.3.8}
308 ए॒ष स्तोमो᳚ अचिक्रद॒द्वृषा᳚ त उ॒त स्ता॒मुर्म॑घवन्नक्रपिष्ट |

रा॒यस्कामो᳚ जरि॒तारं᳚ त॒ आग॒न्त्वम॒ङ्ग श॑क्र॒ वस्व॒ आ श॑को नः ||{5.3.2.4}, {7.20.9}, {7.2.3.9}
309 स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना᳚ च॒ ये म॒घवा᳚नो जु॒नन्ति॑ |

वस्वी॒ षु ते᳚ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.2.5}, {7.20.10}, {7.2.3.10}
[35] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
310 असा᳚वि दे॒वं गोऋ॑जीक॒मन्धो॒ न्य॑स्मि॒न्निन्द्रो᳚ ज॒नुषे᳚मुवोच |

बोधा᳚मसि त्वा हर्यश्व य॒ज्ञैर्बोधा᳚ नः॒ स्तोम॒मन्ध॑सो॒ मदे᳚षु ||{5.3.3.1}, {7.21.1}, {7.2.4.1}
311 प्र य᳚न्ति य॒ज्ञं वि॒पय᳚न्ति ब॒र्हिः सो᳚म॒मादो᳚ वि॒दथे᳚ दु॒ध्रवा᳚चः |

न्यु॑ भ्रियन्ते य॒शसो᳚ गृ॒भादा दू॒र‌उ॑पब्दो॒ वृष॑णो नृ॒षाचः॑ ||{5.3.3.2}, {7.21.2}, {7.2.4.2}
312 त्वमि᳚न्द्र॒ स्रवि॑त॒वा अ॒पस्कः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः |

त्वद्वा᳚वक्रे र॒थ्यो॒३॑(ओ॒) न धेना॒ रेज᳚न्ते॒ विश्वा᳚ कृ॒त्रिमा᳚णि भी॒षा ||{5.3.3.3}, {7.21.3}, {7.2.4.3}
313 भी॒मो वि॑वे॒षायु॑धेभिरेषा॒मपां᳚सि॒ विश्वा॒ नर्या᳚णि वि॒द्वान् |

इन्द्रः॒ पुरो॒ जर्हृ॑षाणो॒ वि दू᳚धो॒द्वि वज्र॑हस्तो महि॒ना ज॑घान ||{5.3.3.4}, {7.21.4}, {7.2.4.4}
314 न या॒तव॑ इन्द्र जूजुवुर्नो॒ न वन्द॑ना शविष्ठ वे॒द्याभिः॑ |

स श॑र्धद॒र्यो विषु॑णस्य ज॒न्तोर्मा शि॒श्नदे᳚वा॒ अपि॑ गुरृ॒तं नः॑ ||{5.3.3.5}, {7.21.5}, {7.2.4.5}
315 अ॒भि क्रत्वे᳚न्द्र भू॒रध॒ ज्मन्न ते᳚ विव्यङ्महि॒मानं॒ रजां᳚सि |

स्वेना॒ हि वृ॒त्रं शव॑सा ज॒घन्थ॒ न शत्रु॒रन्तं᳚ विविदद्यु॒धा ते᳚ ||{5.3.4.1}, {7.21.6}, {7.2.4.6}
316 दे॒वाश्चि॑त्ते असु॒र्या᳚य॒ पूर्वेऽनु॑ क्ष॒त्राय॑ ममिरे॒ सहां᳚सि |

इन्द्रो᳚ म॒घानि॑ दयते वि॒षह्येन्द्रं॒ वाज॑स्य जोहुवन्त सा॒तौ ||{5.3.4.2}, {7.21.7}, {7.2.4.7}
317 की॒रिश्चि॒द्धि त्वामव॑से जु॒हावेशा᳚नमिन्द्र॒ सौभ॑गस्य॒ भूरेः᳚ |

अवो᳚ बभूथ शतमूते अ॒स्मे अ॑भिक्ष॒त्तुस्त्वाव॑तो वरू॒ता ||{5.3.4.3}, {7.21.8}, {7.2.4.8}
318 सखा᳚यस्त इन्द्र वि॒श्वह॑ स्याम नमोवृ॒धासो᳚ महि॒ना त॑रुत्र |

व॒न्वन्तु॑ स्मा॒ तेऽव॑सा समी॒के॒३॑(ए॒)ऽभी᳚तिम॒र्यो व॒नुषां॒ शवां᳚सि ||{5.3.4.4}, {7.21.9}, {7.2.4.9}
319 स न॑ इन्द्र॒ त्वय॑ताया इ॒षे धा॒स्त्मना᳚ च॒ ये म॒घवा᳚नो जु॒नन्ति॑ |

वस्वी॒ षु ते᳚ जरि॒त्रे अ॑स्तु श॒क्तिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.4.5}, {7.21.10}, {7.2.4.10}
[36] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यष्टर्चाम् विराट्, (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
320 पिबा॒ सोम॑मिन्द्र॒ मन्द॑तु त्वा॒ यं ते᳚ सु॒षाव॑ हर्य॒श्वाद्रिः॑ |

सो॒तुर्बा॒हुभ्यां॒ सुय॑तो॒ नार्वा᳚ ||{5.3.5.1}, {7.22.1}, {7.2.5.1}
321 यस्ते॒ मदो॒ युज्य॒श्चारु॒रस्ति॒ येन॑ वृ॒त्राणि॑ हर्यश्व॒ हंसि॑ |

स त्वामि᳚न्द्र प्रभूवसो ममत्तु ||{5.3.5.2}, {7.22.2}, {7.2.5.2}
322 बोधा॒ सु मे᳚ मघव॒न्वाच॒मेमां यां ते॒ वसि॑ष्ठो॒ अर्च॑ति॒ प्रश॑स्तिम् |

इ॒मा ब्रह्म॑ सध॒मादे᳚ जुषस्व ||{5.3.5.3}, {7.22.3}, {7.2.5.3}
323 श्रु॒धी हवं᳚ विपिपा॒नस्याद्रे॒र्बोधा॒ विप्र॒स्यार्च॑तो मनी॒षाम् |

कृ॒ष्वा दुवां॒स्यन्त॑मा॒ सचे॒मा ||{5.3.5.4}, {7.22.4}, {7.2.5.4}
324 न ते॒ गिरो॒ अपि॑ मृष्ये तु॒रस्य॒ न सु॑ष्टु॒तिम॑सु॒र्य॑स्य वि॒द्वान् |

सदा᳚ ते॒ नाम॑ स्वयशो विवक्मि ||{5.3.5.5}, {7.22.5}, {7.2.5.5}
325 भूरि॒ हि ते॒ सव॑ना॒ मानु॑षेषु॒ भूरि॑ मनी॒षी ह॑वते॒ त्वामित् |

मारे अ॒स्मन्म॑घव॒ञ्ज्योक्कः॑ ||{5.3.6.1}, {7.22.6}, {7.2.5.6}
326 तुभ्येदि॒मा सव॑ना शूर॒ विश्वा॒ तुभ्यं॒ ब्रह्मा᳚णि॒ वर्ध॑ना कृणोमि |

त्वं नृभि॒र्हव्यो᳚ वि॒श्वधा᳚सि ||{5.3.6.2}, {7.22.7}, {7.2.5.7}
327 नू चि॒न्नु ते॒ मन्य॑मानस्य द॒स्मोद॑श्नुवन्ति महि॒मान॑मुग्र |

न वी॒र्य॑मिन्द्र ते॒ न राधः॑ ||{5.3.6.3}, {7.22.8}, {7.2.5.8}
328 ये च॒ पूर्व॒ ऋष॑यो॒ ये च॒ नूत्ना॒ इन्द्र॒ ब्रह्मा᳚णि ज॒नय᳚न्त॒ विप्राः᳚ |

अ॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि॑ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.6.4}, {7.22.9}, {7.2.5.9}
[37] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
329 उदु॒ ब्रह्मा᳚ण्यैरत श्रव॒स्येन्द्रं᳚ सम॒र्ये म॑हया वसिष्ठ |

आ यो विश्वा᳚नि॒ शव॑सा त॒तानो᳚पश्रो॒ता म॒ ईव॑तो॒ वचां᳚सि ||{5.3.7.1}, {7.23.1}, {7.2.6.1}
330 अया᳚मि॒ घोष॑ इन्द्र दे॒वजा᳚मिरिर॒ज्यन्त॒ यच्छु॒रुधो॒ विवा᳚चि |

न॒हि स्वमायु॑श्चिकि॒ते जने᳚षु॒ तानीदंहां॒स्यति॑ पर्ष्य॒स्मान् ||{5.3.7.2}, {7.23.2}, {7.2.6.2}
331 यु॒जे रथं᳚ ग॒वेष॑णं॒ हरि॑भ्या॒मुप॒ ब्रह्मा᳚णि जुजुषा॒णम॑स्थुः |

वि बा᳚धिष्ट॒ स्य रोद॑सी महि॒त्वेन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घ॒न्वान् ||{5.3.7.3}, {7.23.3}, {7.2.6.3}
332 आप॑श्चित्पिप्युः स्त॒र्यो॒३॑(ओ॒) न गावो॒ नक्ष᳚न्नृ॒तं ज॑रि॒तार॑स्त इन्द्र |

या॒हि वा॒युर्न नि॒युतो᳚ नो॒ अच्छा॒ त्वं हि धी॒भिर्दय॑से॒ वि वाजा॑न् ||{5.3.7.4}, {7.23.4}, {7.2.6.4}
333 ते त्वा॒ मदा᳚ इन्द्र मादयन्तु शु॒ष्मिणं᳚ तुवि॒राध॑सं जरि॒त्रे |

एको᳚ देव॒त्रा दय॑से॒ हि मर्ता᳚न॒स्मिञ्छू᳚र॒ सव॑ने मादयस्व ||{5.3.7.5}, {7.23.5}, {7.2.6.5}
334 ए॒वेदिन्द्रं॒ वृष॑णं॒ वज्र॑बाहुं॒ वसि॑ष्ठासो अ॒भ्य॑र्चन्त्य॒र्कैः |

स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.7.6}, {7.23.6}, {7.2.6.6}
[38] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
335 योनि॑ष्ट इन्द्र॒ सद॑ने अकारि॒ तमा नृभिः॑ पुरुहूत॒ प्र या᳚हि |

असो॒ यथा᳚ नोऽवि॒ता वृ॒धे च॒ ददो॒ वसू᳚नि म॒मद॑श्च॒ सोमैः᳚ ||{5.3.8.1}, {7.24.1}, {7.2.7.1}
336 गृ॒भी॒तं ते॒ मन॑ इन्द्र द्वि॒बर्हाः᳚ सु॒तः सोमः॒ परि॑षिक्ता॒ मधू᳚नि |

विसृ॑ष्टधेना भरते सुवृ॒क्तिरि॒यमिन्द्रं॒ जोहु॑वती मनी॒षा ||{5.3.8.2}, {7.24.2}, {7.2.7.2}
337 आ नो᳚ दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन्नि॒दं ब॒र्हिः सो᳚म॒पेया᳚य याहि |

वह᳚न्तु त्वा॒ हर॑यो म॒द्र्य᳚ञ्चमाङ्गू॒षमच्छा᳚ त॒वसं॒ मदा᳚य ||{5.3.8.3}, {7.24.3}, {7.2.7.3}
338 आ नो॒ विश्वा᳚भिरू॒तिभिः॑ स॒जोषा॒ ब्रह्म॑ जुषा॒णो ह᳚र्यश्व याहि |

वरी᳚वृज॒त्स्थवि॑रेभिः सुशिप्रा॒स्मे दध॒द्वृष॑णं॒ शुष्म॑मिन्द्र ||{5.3.8.4}, {7.24.4}, {7.2.7.4}
339 ए॒ष स्तोमो᳚ म॒ह उ॒ग्राय॒ वाहे᳚ धु॒री॒३॑(ई॒)वात्यो॒ न वा॒जय᳚न्नधायि |

इन्द्र॑ त्वा॒यम॒र्क ई᳚ट्टे॒ वसू᳚नां दि॒वी᳚व॒ द्यामधि॑ नः॒ श्रोम॑तं धाः ||{5.3.8.5}, {7.24.5}, {7.2.7.5}
340 ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते᳚ म॒हीं सु॑म॒तिं वे᳚विदाम |

इषं᳚ पिन्व म॒घव॑द्भ्यः सु॒वीरां᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.8.6}, {7.24.6}, {7.2.7.6}
[39] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
341 आ ते᳚ म॒ह इ᳚न्द्रो॒त्यु॑ग्र॒ सम᳚न्यवो॒ यत्स॒मर᳚न्त॒ सेनाः᳚ |

पता᳚ति दि॒द्युन्नर्य॑स्य बा॒ह्वोर्मा ते॒ मनो᳚ विष्व॒द्र्य१॑(अ॒)ग्वि चा᳚रीत् ||{5.3.9.1}, {7.25.1}, {7.2.8.1}
342 नि दु॒र्ग इ᳚न्द्र श्नथिह्य॒मित्राँ᳚ अ॒भि ये नो॒ मर्ता᳚सो अ॒मन्ति॑ |

आ॒रे तं शंसं᳚ कृणुहि निनि॒त्सोरा नो᳚ भर स॒म्भर॑णं॒ वसू᳚नाम् ||{5.3.9.2}, {7.25.2}, {7.2.8.2}
343 श॒तं ते᳚ शिप्रिन्नू॒तयः॑ सु॒दासे᳚ स॒हस्रं॒ शंसा᳚ उ॒त रा॒तिर॑स्तु |

ज॒हि वध᳚र्व॒नुषो॒ मर्त्य॑स्या॒स्मे द्यु॒म्नमधि॒ रत्नं᳚ च धेहि ||{5.3.9.3}, {7.25.3}, {7.2.8.3}
344 त्वाव॑तो॒ ही᳚न्द्र॒ क्रत्वे॒ अस्मि॒ त्वाव॑तोऽवि॒तुः शू᳚र रा॒तौ |

विश्वेदहा᳚नि तविषीव उग्रँ॒ ओकः॑ कृणुष्व हरिवो॒ न म॑र्धीः ||{5.3.9.4}, {7.25.4}, {7.2.8.4}
345 कुत्सा᳚ ए॒ते हर्य॑श्वाय शू॒षमिन्द्रे॒ सहो᳚ दे॒वजू᳚तमिया॒नाः |

स॒त्रा कृ॑धि सु॒हना᳚ शूर वृ॒त्रा व॒यं तरु॑त्राः सनुयाम॒ वाज᳚म् ||{5.3.9.5}, {7.25.5}, {7.2.8.5}
346 ए॒वा न॑ इन्द्र॒ वार्य॑स्य पूर्धि॒ प्र ते᳚ म॒हीं सु॑म॒तिं वे᳚विदाम |

इषं᳚ पिन्व म॒घव॑द्भ्यः सु॒वीरां᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.9.6}, {7.25.6}, {7.2.8.6}
[40] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
347 न सोम॒ इन्द्र॒मसु॑तो ममाद॒ नाब्र᳚ह्माणो म॒घवा᳚नं सु॒तासः॑ |

तस्मा᳚ उ॒क्थं ज॑नये॒ यज्जुजो᳚षन्नृ॒वन्नवी᳚यः शृ॒णव॒द्यथा᳚ नः ||{5.3.10.1}, {7.26.1}, {7.2.9.1}
348 उ॒क्थौ᳚क्थे॒ सोम॒ इन्द्रं᳚ ममाद नी॒थेनी᳚थे म॒घवा᳚नं सु॒तासः॑ |

यदीं᳚ स॒बाधः॑ पि॒तरं॒ न पु॒त्राः स॑मा॒नद॑क्षा॒ अव॑से॒ हव᳚न्ते ||{5.3.10.2}, {7.26.2}, {7.2.9.2}
349 च॒कार॒ ता कृ॒णव᳚न्नू॒नम॒न्या यानि॑ ब्रु॒वन्ति॑ वे॒धसः॑ सु॒तेषु॑ |

जनी᳚रिव॒ पति॒रेकः॑ समा॒नो नि मा᳚मृजे॒ पुर॒ इन्द्रः॒ सु सर्वाः᳚ ||{5.3.10.3}, {7.26.3}, {7.2.9.3}
350 ए॒वा तमा᳚हुरु॒त शृ᳚ण्व॒ इन्द्र॒ एको᳚ विभ॒क्ता त॒रणि᳚र्म॒घाना᳚म् |

मि॒थ॒स्तुर॑ ऊ॒तयो॒ यस्य॑ पू॒र्वीर॒स्मे भ॒द्राणि॑ सश्चत प्रि॒याणि॑ ||{5.3.10.4}, {7.26.4}, {7.2.9.4}
351 ए॒वा वसि॑ष्ठ॒ इन्द्र॑मू॒तये॒ नॄन्कृ॑ष्टी॒नां वृ॑ष॒भं सु॒ते गृ॑णाति |

स॒ह॒स्रिण॒ उप॑ नो माहि॒ वाजा᳚न्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.10.5}, {7.26.5}, {7.2.9.5}
[41] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
352 इन्द्रं॒ नरो᳚ ने॒मधि॑ता हवन्ते॒ यत्पार्या᳚ यु॒नज॑ते॒ धिय॒स्ताः |

शूरो॒ नृषा᳚ता॒ शव॑सश्चका॒न आ गोम॑ति व्र॒जे भ॑जा॒ त्वं नः॑ ||{5.3.11.1}, {7.27.1}, {7.2.10.1}
353 य इ᳚न्द्र॒ शुष्मो᳚ मघवन्ते॒ अस्ति॒ शिक्षा॒ सखि॑भ्यः पुरुहूत॒ नृभ्यः॑ |

त्वं हि दृ॒ळ्हा म॑घव॒न्विचे᳚ता॒ अपा᳚ वृधि॒ परि॑वृतं॒ न राधः॑ ||{5.3.11.2}, {7.27.2}, {7.2.10.2}
354 इन्द्रो॒ राजा॒ जग॑तश्चर्षणी॒नामधि॒ क्षमि॒ विषु॑रूपं॒ यदस्ति॑ |

ततो᳚ ददाति दा॒शुषे॒ वसू᳚नि॒ चोद॒द्राध॒ उप॑स्तुतश्चिद॒र्वाक् ||{5.3.11.3}, {7.27.3}, {7.2.10.3}
355 नू चि᳚न्न॒ इन्द्रो᳚ म॒घवा॒ सहू᳚ती दा॒नो वाजं॒ नि य॑मते न ऊ॒ती |

अनू᳚ना॒ यस्य॒ दक्षि॑णा पी॒पाय॑ वा॒मं नृभ्यो᳚ अ॒भिवी᳚ता॒ सखि॑भ्यः ||{5.3.11.4}, {7.27.4}, {7.2.10.4}
356 नू इ᳚न्द्र रा॒ये वरि॑वस्कृधी न॒ आ ते॒ मनो᳚ ववृत्याम म॒घाय॑ |

गोम॒दश्वा᳚व॒द्रथ॑व॒द्व्यन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.11.5}, {7.27.5}, {7.2.10.5}
[42] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
357 ब्रह्मा᳚ ण इ॒न्द्रोप॑ याहि वि॒द्वान॒र्वाञ्च॑स्ते॒ हर॑यः सन्तु यु॒क्ताः |

विश्वे᳚ चि॒द्धि त्वा᳚ वि॒हव᳚न्त॒ मर्ता᳚ अ॒स्माक॒मिच्छृ॑णुहि विश्वमिन्व ||{5.3.12.1}, {7.28.1}, {7.2.11.1}
358 हवं᳚ त इन्द्र महि॒मा व्या᳚न॒ड्ब्रह्म॒ यत्पासि॑ शवसि॒न्नृषी᳚णाम् |

आ यद्वज्रं᳚ दधि॒षे हस्त॑ उग्र घो॒रः सन्क्रत्वा᳚ जनिष्ठा॒ अषा᳚ळ्हः ||{5.3.12.2}, {7.28.2}, {7.2.11.2}
359 तव॒ प्रणी᳚तीन्द्र॒ जोहु॑वाना॒न्सं यन्नॄन्न रोद॑सी नि॒नेथ॑ |

म॒हे क्ष॒त्राय॒ शव॑से॒ हि ज॒ज्ञेऽतू᳚तुजिं चि॒त्तूतु॑जिरशिश्नत् ||{5.3.12.3}, {7.28.3}, {7.2.11.3}
360 ए॒भिर्न॑ इ॒न्द्राह॑भिर्दशस्य दुर्मि॒त्रासो॒ हि क्षि॒तयः॒ पव᳚न्ते |

प्रति॒ यच्चष्टे॒ अनृ॑तमने॒ना अव॑ द्वि॒ता वरु॑णो मा॒यी नः॑ सात् ||{5.3.12.4}, {7.28.4}, {7.2.11.4}
361 वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |

यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.12.5}, {7.28.5}, {7.2.11.5}
[43] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
362 अ॒यं सोम॑ इन्द्र॒ तुभ्यं᳚ सुन्व॒ आ तु प्र या᳚हि हरिव॒स्तदो᳚काः |

पिबा॒ त्व१॑(अ॒)स्य सुषु॑तस्य॒ चारो॒र्ददो᳚ म॒घानि॑ मघवन्निया॒नः ||{5.3.13.1}, {7.29.1}, {7.2.12.1}
363 ब्रह्म᳚न्वीर॒ ब्रह्म॑कृतिं जुषा॒णो᳚ऽर्वाची॒नो हरि॑भिर्याहि॒ तूय᳚म् |

अ॒स्मिन्नू॒ षु सव॑ने मादय॒स्वोप॒ ब्रह्मा᳚णि शृणव इ॒मा नः॑ ||{5.3.13.2}, {7.29.2}, {7.2.12.2}
364 का ते᳚ अ॒स्त्यरं᳚कृतिः सू॒क्तैः क॒दा नू॒नं ते᳚ मघवन्दाशेम |

विश्वा᳚ म॒तीरा त॑तने त्वा॒याधा᳚ म इन्द्र शृणवो॒ हवे॒मा ||{5.3.13.3}, {7.29.3}, {7.2.12.3}
365 उ॒तो घा॒ ते पु॑रु॒ष्या॒३॑(आ॒) इदा᳚स॒न्येषां॒ पूर्वे᳚षा॒मशृ॑णो॒रृषी᳚णाम् |

अधा॒हं त्वा᳚ मघवञ्जोहवीमि॒ त्वं न॑ इन्द्रासि॒ प्रम॑तिः पि॒तेव॑ ||{5.3.13.4}, {7.29.4}, {7.2.12.4}
366 वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |

यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.13.5}, {7.29.5}, {7.2.12.5}
[44] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
367 आ नो᳚ देव॒ शव॑सा याहि शुष्मि॒न्भवा᳚ वृ॒ध इ᳚न्द्र रा॒यो अ॒स्य |

म॒हे नृ॒म्णाय॑ नृपते सुवज्र॒ महि॑ क्ष॒त्राय॒ पौंस्या᳚य शूर ||{5.3.14.1}, {7.30.1}, {7.2.13.1}
368 हव᳚न्त उ त्वा॒ हव्यं॒ विवा᳚चि त॒नूषु॒ शूराः॒ सूर्य॑स्य सा॒तौ |

त्वं विश्वे᳚षु॒ सेन्यो॒ जने᳚षु॒ त्वं वृ॒त्राणि॑ रन्धया सु॒हन्तु॑ ||{5.3.14.2}, {7.30.2}, {7.2.13.2}
369 अहा॒ यदि᳚न्द्र सु॒दिना᳚ व्यु॒च्छान्दधो॒ यत्के॒तुमु॑प॒मं स॒मत्सु॑ |

न्य१॑(अ॒)ग्निः सी᳚द॒दसु॑रो॒ न होता᳚ हुवा॒नो अत्र॑ सु॒भगा᳚य दे॒वान् ||{5.3.14.3}, {7.30.3}, {7.2.13.3}
370 व॒यं ते त॑ इन्द्र॒ ये च॑ देव॒ स्तव᳚न्त शूर॒ दद॑तो म॒घानि॑ |

यच्छा᳚ सू॒रिभ्य॑ उप॒मं वरू᳚थं स्वा॒भुवो᳚ जर॒णाम॑श्नवन्त ||{5.3.14.4}, {7.30.4}, {7.2.13.4}
371 वो॒चेमेदिन्द्रं᳚ म॒घवा᳚नमेनं म॒हो रा॒यो राध॑सो॒ यद्दद᳚न्नः |

यो अर्च॑तो॒ ब्रह्म॑कृति॒मवि॑ष्ठो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.14.5}, {7.30.5}, {7.2.13.5}
[45] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवों गायत्री, (१०-१२) दशम्यादितृचस्य च विराट् छन्दसी ||
372 प्र व॒ इन्द्रा᳚य॒ माद॑नं॒ हर्य॑श्वाय गायत |

सखा᳚यः सोम॒पाव्ने᳚ ||{5.3.15.1}, {7.31.1}, {7.2.14.1}
373 शंसेदु॒क्थं सु॒दान॑व उ॒त द्यु॒क्षं यथा॒ नरः॑ |

च॒कृ॒मा स॒त्यरा᳚धसे ||{5.3.15.2}, {7.31.2}, {7.2.14.2}
374 त्वं न॑ इन्द्र वाज॒युस्त्वं ग॒व्युः श॑तक्रतो |

त्वं हि॑रण्य॒युर्व॑सो ||{5.3.15.3}, {7.31.3}, {7.2.14.3}
375 व॒यमि᳚न्द्र त्वा॒यवो॒ऽभि प्र णो᳚नुमो वृषन् |

वि॒द्धी त्व१॑(अ॒)स्य नो᳚ वसो ||{5.3.15.4}, {7.31.4}, {7.2.14.4}
376 मा नो᳚ नि॒दे च॒ वक्त॑वे॒ऽर्यो र᳚न्धी॒ररा᳚व्णे |

त्वे अपि॒ क्रतु॒र्मम॑ ||{5.3.15.5}, {7.31.5}, {7.2.14.5}
377 त्वं वर्मा᳚सि स॒प्रथः॑ पुरोयो॒धश्च॑ वृत्रहन् |

त्वया॒ प्रति॑ ब्रुवे यु॒जा ||{5.3.15.6}, {7.31.6}, {7.2.14.6}
378 म॒हाँ उ॒तासि॒ यस्य॒ तेऽनु॑ स्व॒धाव॑री॒ सहः॑ |

म॒म्नाते᳚ इन्द्र॒ रोद॑सी ||{5.3.16.1}, {7.31.7}, {7.2.14.7}
379 तं त्वा᳚ म॒रुत्व॑ती॒ परि॒ भुव॒द्वाणी᳚ स॒याव॑री |

नक्ष॑माणा स॒ह द्युभिः॑ ||{5.3.16.2}, {7.31.8}, {7.2.14.8}
380 ऊ॒र्ध्वास॒स्त्वान्विन्द॑वो॒ भुव᳚न्द॒स्ममुप॒ द्यवि॑ |

सं ते᳚ नमन्त कृ॒ष्टयः॑ ||{5.3.16.3}, {7.31.9}, {7.2.14.9}
381 प्र वो᳚ म॒हे म॑हि॒वृधे᳚ भरध्वं॒ प्रचे᳚तसे॒ प्र सु॑म॒तिं कृ॑णुध्वम् |

विशः॑ पू॒र्वीः प्र च॑रा चर्षणि॒प्राः ||{5.3.16.4}, {7.31.10}, {7.2.14.10}
382 उ॒रु॒व्यच॑से म॒हिने᳚ सुवृ॒क्तिमिन्द्रा᳚य॒ ब्रह्म॑ जनयन्त॒ विप्राः᳚ |

तस्य᳚ व्र॒तानि॒ न मि॑नन्ति॒ धीराः᳚ ||{5.3.16.5}, {7.31.11}, {7.2.14.11}
383 इन्द्रं॒ वाणी॒रनु॑त्तमन्युमे॒व स॒त्रा राजा᳚नं दधिरे॒ सह॑ध्यै |

हर्य॑श्वाय बर्हया॒ समा॒पीन् ||{5.3.16.6}, {7.31.12}, {7.2.14.12}
[46] (१-२७) सप्तविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठः, (२६) षड्विशं या ऋचः पूर्वार्धस्य वासिष्ठः शक्तिर्वा ऋषिः | इन्द्रो देवता | (१-२, ४-२७) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिचतुर्विशतेश्च प्रगाथः ( विषमर्चाम् बृहती, समर्चाम् सतोबृहती ), (३) तृतीयायाश्च द्विपदा विराट् छन्दसी ||
384 मो षु त्वा᳚ वा॒घत॑श्च॒नारे अ॒स्मन्नि री᳚रमन् |

आ॒रात्ता᳚च्चित्सध॒मादं᳚ न॒ आ ग॑ही॒ह वा॒ सन्नुप॑ श्रुधि ||{5.3.17.1}, {7.32.1}, {7.2.15.1}
385 इ॒मे हि ते᳚ ब्रह्म॒कृतः॑ सु॒ते सचा॒ मधौ॒ न मक्ष॒ आस॑ते |

इन्द्रे॒ कामं᳚ जरि॒तारो᳚ वसू॒यवो॒ रथे॒ न पाद॒मा द॑धुः ||{5.3.17.2}, {7.32.2}, {7.2.15.2}
386 रा॒यस्का᳚मो॒ वज्र॑हस्तं सु॒दक्षि॑णं पु॒त्रो न पि॒तरं᳚ हुवे ||{5.3.17.3}, {7.32.3}, {7.2.15.3}
387 इ॒म इन्द्रा᳚य सुन्विरे॒ सोमा᳚सो॒ दध्या᳚शिरः |

ताँ आ मदा᳚य वज्रहस्त पी॒तये॒ हरि॑भ्यां या॒ह्योक॒ आ ||{5.3.17.4}, {7.32.4}, {7.2.15.4}
388 श्रव॒च्छ्रुत्क᳚र्ण ईयते॒ वसू᳚नां॒ नू चि᳚न्नो मर्धिष॒द्गिरः॑ |

स॒द्यश्चि॒द्यः स॒हस्रा᳚णि श॒ता दद॒न्नकि॒र्दित्स᳚न्त॒मा मि॑नत् ||{5.3.17.5}, {7.32.5}, {7.2.15.5}
389 स वी॒रो अप्र॑तिष्कुत॒ इन्द्रे᳚ण शूशुवे॒ नृभिः॑ |

यस्ते᳚ गभी॒रा सव॑नानि वृत्रहन्सु॒नोत्या च॒ धाव॑ति ||{5.3.18.1}, {7.32.6}, {7.2.15.6}
390 भवा॒ वरू᳚थं मघवन्म॒घोनां॒ यत्स॒मजा᳚सि॒ शर्ध॑तः |

वि त्वाह॑तस्य॒ वेद॑नं भजेम॒ह्या दू॒णाशो᳚ भरा॒ गय᳚म् ||{5.3.18.2}, {7.32.7}, {7.2.15.7}
391 सु॒नोता᳚ सोम॒पाव्ने॒ सोम॒मिन्द्रा᳚य व॒ज्रिणे᳚ |

पच॑ता प॒क्तीरव॑से कृणु॒ध्वमित्पृ॒णन्नित्पृ॑ण॒ते मयः॑ ||{5.3.18.3}, {7.32.8}, {7.2.15.8}
392 मा स्रे᳚धत सोमिनो॒ दक्ष॑ता म॒हे कृ॑णु॒ध्वं रा॒य आ॒तुजे᳚ |

त॒रणि॒रिज्ज॑यति॒ क्षेति॒ पुष्य॑ति॒ न दे॒वासः॑ कव॒त्नवे᳚ ||{5.3.18.4}, {7.32.9}, {7.2.15.9}
393 नकिः॑ सु॒दासो॒ रथं॒ पर्या᳚स॒ न री᳚रमत् |

इन्द्रो॒ यस्या᳚वि॒ता यस्य॑ म॒रुतो॒ गम॒त्स गोम॑ति व्र॒जे ||{5.3.18.5}, {7.32.10}, {7.2.15.10}
394 गम॒द्वाजं᳚ वा॒जय᳚न्निन्द्र॒ मर्त्यो॒ यस्य॒ त्वम॑वि॒ता भुवः॑ |

अ॒स्माकं᳚ बोध्यवि॒ता रथा᳚नाम॒स्माकं᳚ शूर नृ॒णाम् ||{5.3.19.1}, {7.32.11}, {7.2.15.11}
395 उदिन्न्व॑स्य रिच्य॒तेंऽशो॒ धनं॒ न जि॒ग्युषः॑ |

य इन्द्रो॒ हरि॑वा॒न्न द॑भन्ति॒ तं रिपो॒ दक्षं᳚ दधाति सो॒मिनि॑ ||{5.3.19.2}, {7.32.12}, {7.2.15.12}
396 मन्त्र॒मख᳚र्वं॒ सुधि॑तं सु॒पेश॑सं॒ दधा᳚त य॒ज्ञिये॒ष्वा |

पू॒र्वीश्च॒न प्रसि॑तयस्तरन्ति॒ तं य इन्द्रे॒ कर्म॑णा॒ भुव॑त् ||{5.3.19.3}, {7.32.13}, {7.2.15.13}
397 कस्तमि᳚न्द्र॒ त्वाव॑सु॒मा मर्त्यो᳚ दधर्षति |

श्र॒द्धा इत्ते᳚ मघव॒न्पार्ये᳚ दि॒वि वा॒जी वाजं᳚ सिषासति ||{5.3.19.4}, {7.32.14}, {7.2.15.14}
398 म॒घोनः॑ स्म वृत्र॒हत्ये᳚षु चोदय॒ ये दद॑ति प्रि॒या वसु॑ |

तव॒ प्रणी᳚ती हर्यश्व सू॒रिभि॒र्विश्वा᳚ तरेम दुरि॒ता ||{5.3.19.5}, {7.32.15}, {7.2.15.15}
399 तवेदि᳚न्द्राव॒मं वसु॒ त्वं पु॑ष्यसि मध्य॒मम् |

स॒त्रा विश्व॑स्य पर॒मस्य॑ राजसि॒ नकि॑ष्ट्वा॒ गोषु॑ वृण्वते ||{5.3.20.1}, {7.32.16}, {7.2.15.16}
400 त्वं विश्व॑स्य धन॒दा अ॑सि श्रु॒तो य ईं॒ भव᳚न्त्या॒जयः॑ |

तवा॒यं विश्वः॑ पुरुहूत॒ पार्थि॑वोऽव॒स्युर्नाम॑ भिक्षते ||{5.3.20.2}, {7.32.17}, {7.2.15.17}
401 यदि᳚न्द्र॒ याव॑त॒स्त्वमे॒ताव॑द॒हमीशी᳚य |

स्तो॒तार॒मिद्दि॑धिषेय रदावसो॒ न पा᳚प॒त्वाय॑ रासीय ||{5.3.20.3}, {7.32.18}, {7.2.15.18}
402 शिक्षे᳚य॒मिन्म॑हय॒ते दि॒वेदि॑वे रा॒य आ कु॑हचि॒द्विदे᳚ |

न॒हि त्वद॒न्यन्म॑घवन्न॒ आप्यं॒ वस्यो॒ अस्ति॑ पि॒ता च॒न ||{5.3.20.4}, {7.32.19}, {7.2.15.19}
403 त॒रणि॒रित्सि॑षासति॒ वाजं॒ पुरं᳚ध्या यु॒जा |

आ व॒ इन्द्रं᳚ पुरुहू॒तं न॑मे गि॒रा ने॒मिं तष्टे᳚व सु॒द्र्व᳚म् ||{5.3.20.5}, {7.32.20}, {7.2.15.20}
404 न दु॑ष्टु॒ती मर्त्यो᳚ विन्दते॒ वसु॒ न स्रेध᳚न्तं र॒यिर्न॑शत् |

सु॒शक्ति॒रिन्म॑घव॒न्तुभ्यं॒ माव॑ते दे॒ष्णं यत्पार्ये᳚ दि॒वि ||{5.3.21.1}, {7.32.21}, {7.2.15.21}
405 अ॒भि त्वा᳚ शूर नोनु॒मोऽदु॑ग्धा इव धे॒नवः॑ |

ईशा᳚नम॒स्य जग॑तः स्व॒र्दृश॒मीशा᳚नमिन्द्र त॒स्थुषः॑ ||{5.3.21.2}, {7.32.22}, {7.2.15.22}
406 न त्वावाँ᳚ अ॒न्यो दि॒व्यो न पार्थि॑वो॒ न जा॒तो न ज॑निष्यते |

अ॒श्वा॒यन्तो᳚ मघवन्निन्द्र वा॒जिनो᳚ ग॒व्यन्त॑स्त्वा हवामहे ||{5.3.21.3}, {7.32.23}, {7.2.15.23}
407 अ॒भी ष॒तस्तदा भ॒रेन्द्र॒ ज्यायः॒ कनी᳚यसः |

पु॒रू॒वसु॒र्हि म॑घवन्स॒नादसि॒ भरे᳚भरे च॒ हव्यः॑ ||{5.3.21.4}, {7.32.24}, {7.2.15.24}
408 परा᳚ णुदस्व मघवन्न॒मित्रा᳚न्सु॒वेदा᳚ नो॒ वसू᳚ कृधि |

अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने भवा᳚ वृ॒धः सखी᳚नाम् ||{5.3.21.5}, {7.32.25}, {7.2.15.25}
409 इन्द्र॒ क्रतुं᳚ न॒ आ भ॑र पि॒ता पु॒त्रेभ्यो॒ यथा᳚ |

शिक्षा᳚ णो अ॒स्मिन्पु॑रुहूत॒ याम॑नि जी॒वा ज्योति॑रशीमहि ||{5.3.21.6}, {7.32.26}, {7.2.15.26}
410 मा नो॒ अज्ञा᳚ता वृ॒जना᳚ दुरा॒ध्यो॒३॑(ओ॒) माशि॑वासो॒ अव॑ क्रमुः |

त्वया᳚ व॒यं प्र॒वतः॒ शश्व॑तीर॒पोऽति॑ शूर तरामसि ||{5.3.21.7}, {7.32.27}, {7.2.15.27}
[47] (१-१४) चतुर्दश चस्य सूक्तस्य (१-९) प्रथमादिनवर्चाम् मैत्रावरुणिर्वसिष्ठः, (१०-१४) दशम्यादिपञ्चानाञ्च वसिष्ठपत्रा इन्द्रो वा ऋषयः (१-९) प्रथमादिनवर्चाम् वसिष्ठपत्राः, (१०-१४) दशम्यादिपञ्चानाञ्च वसिष्ठो देवताः | त्रिष्टुप् छन्दः ||
411 श्वि॒त्यञ्चो᳚ मा दक्षिण॒तस्क॑पर्दा धियंजि॒न्वासो᳚ अ॒भि हि प्र॑म॒न्दुः |

उ॒त्तिष्ठ᳚न्वोचे॒ परि॑ ब॒र्हिषो॒ नॄन्न मे᳚ दू॒रादवि॑तवे॒ वसि॑ष्ठाः ||{5.3.22.1}, {7.33.1}, {7.2.16.1}
412 दू॒रादिन्द्र॑मनय॒न्ना सु॒तेन॑ ति॒रो वै᳚श॒न्तमति॒ पान्त॑मु॒ग्रम् |

पाश॑द्युम्नस्य वाय॒तस्य॒ सोमा᳚त्सु॒तादिन्द्रो᳚ऽवृणीता॒ वसि॑ष्ठान् ||{5.3.22.2}, {7.33.2}, {7.2.16.2}
413 ए॒वेन्नु कं॒ सिन्धु॑मेभिस्ततारे॒वेन्नु कं᳚ भे॒दमे᳚भिर्जघान |

ए॒वेन्नु कं᳚ दाशरा॒ज्ञे सु॒दासं॒ प्राव॒दिन्द्रो॒ ब्रह्म॑णा वो वसिष्ठाः ||{5.3.22.3}, {7.33.3}, {7.2.16.3}
414 जुष्टी᳚ नरो॒ ब्रह्म॑णा वः पितॄ॒णामक्ष॑मव्ययं॒ न किला᳚ रिषाथ |

यच्छक्व॑रीषु बृह॒ता रवे॒णेन्द्रे॒ शुष्म॒मद॑धाता वसिष्ठाः ||{5.3.22.4}, {7.33.4}, {7.2.16.4}
415 उद्द्यामि॒वेत्तृ॒ष्णजो᳚ नाथि॒तासोऽदी᳚धयुर्दाशरा॒ज्ञे वृ॒तासः॑ |

वसि॑ष्ठस्य स्तुव॒त इन्द्रो᳚ अश्रोदु॒रुं तृत्सु॑भ्यो अकृणोदु लो॒कम् ||{5.3.22.5}, {7.33.5}, {7.2.16.5}
416 द॒ण्डा इ॒वेद्गो॒अज॑नास आस॒न्परि॑च्छिन्ना भर॒ता अ॑र्भ॒कासः॑ |

अभ॑वच्च पुरए॒ता वसि॑ष्ठ॒ आदित्तृत्सू᳚नां॒ विशो᳚ अप्रथन्त ||{5.3.23.1}, {7.33.6}, {7.2.16.6}
417 त्रयः॑ कृण्वन्ति॒ भुव॑नेषु॒ रेत॑स्ति॒स्रः प्र॒जा आर्या॒ ज्योति॑रग्राः |

त्रयो᳚ घ॒र्मास॑ उ॒षसं᳚ सचन्ते॒ सर्वाँ॒ इत्ताँ अनु॑ विदु॒र्वसि॑ष्ठाः ||{5.3.23.2}, {7.33.7}, {7.2.16.7}
418 सूर्य॑स्येव व॒क्षथो॒ ज्योति॑रेषां समु॒द्रस्ये᳚व महि॒मा ग॑भी॒रः |

वात॑स्येव प्रज॒वो नान्येन॒ स्तोमो᳚ वसिष्ठा॒ अन्वे᳚तवे वः ||{5.3.23.3}, {7.33.8}, {7.2.16.8}
419 त इन्नि॒ण्यं हृद॑यस्य प्रके॒तैः स॒हस्र॑वल्शम॒भि सं च॑रन्ति |

य॒मेन॑ त॒तं प॑रि॒धिं वय᳚न्तोऽप्स॒रस॒ उप॑ सेदु॒र्वसि॑ष्ठाः ||{5.3.23.4}, {7.33.9}, {7.2.16.9}
420 वि॒द्युतो॒ ज्योतिः॒ परि॑ सं॒जिहा᳚नं मि॒त्रावरु॑णा॒ यदप॑श्यतां त्वा |

तत्ते॒ जन्मो॒तैकं᳚ वसिष्ठा॒गस्त्यो॒ यत्त्वा᳚ वि॒श आ᳚ज॒भार॑ ||{5.3.23.5}, {7.33.10}, {7.2.16.10}
421 उ॒तासि॑ मैत्रावरु॒णो व॑सिष्ठो॒र्वश्या᳚ ब्रह्म॒न्मन॒सोऽधि॑ जा॒तः |

द्र॒प्सं स्क॒न्नं ब्रह्म॑णा॒ दैव्ये᳚न॒ विश्वे᳚ दे॒वाः पुष्क॑रे त्वाददन्त ||{5.3.24.1}, {7.33.11}, {7.2.16.11}
422 स प्र॑के॒त उ॒भय॑स्य प्रवि॒द्वान्स॒हस्र॑दान उ॒त वा॒ सदा᳚नः |

य॒मेन॑ त॒तं प॑रि॒धिं व॑यि॒ष्यन्न॑प्स॒रसः॒ परि॑ जज्ञे॒ वसि॑ष्ठः ||{5.3.24.2}, {7.33.12}, {7.2.16.12}
423 स॒त्रे ह॑ जा॒तावि॑षि॒ता नमो᳚भिः कु॒म्भे रेतः॑ सिषिचतुः समा॒नम् |

ततो᳚ ह॒ मान॒ उदि॑याय॒ मध्या॒त्ततो᳚ जा॒तमृषि॑माहु॒र्वसि॑ष्ठम् ||{5.3.24.3}, {7.33.13}, {7.2.16.13}
424 उ॒क्थ॒भृतं᳚ साम॒भृतं᳚ बिभर्ति॒ ग्रावा᳚णं॒ बिभ्र॒त्प्र व॑दा॒त्यग्रे᳚ |

उपै᳚नमाध्वं सुमन॒स्यमा᳚ना॒ आ वो᳚ गच्छाति प्रतृदो॒ वसि॑ष्ठः ||{5.3.24.4}, {7.33.14}, {7.2.16.14}
[48] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-१५, १८-२५) प्रथमादिपञ्चदशर्चामष्टादश्याद्यष्टानाञ्च विश्वे देवाः, (१६) षोडश्या अहिः, (१७) सप्तदश्याश्चाहिब, यो देवताः | (१-२१) प्रथमाद्येकविंशत्र्यचां द्विपदा विराट् (२२-२५) द्वाविंश्यादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
425 प्र शु॒क्रैतु॑ दे॒वी म॑नी॒षा अ॒स्मत्सुत॑ष्टो॒ रथो॒ न वा॒जी ||{5.3.25.1}, {7.34.1}, {7.3.1.1}
426 वि॒दुः पृ॑थि॒व्या दि॒वो ज॒नित्रं᳚ शृ॒ण्वन्त्यापो॒ अध॒ क्षर᳚न्तीः ||{5.3.25.2}, {7.34.2}, {7.3.1.2}
427 आप॑श्चिदस्मै॒ पिन्व᳚न्त पृ॒थ्वीर्वृ॒त्रेषु॒ शूरा॒ मंस᳚न्त उ॒ग्राः ||{5.3.25.3}, {7.34.3}, {7.3.1.3}
428 आ धू॒र्ष्व॑स्मै॒ दधा॒ताश्वा॒निन्द्रो॒ न व॒ज्री हिर᳚ण्यबाहुः ||{5.3.25.4}, {7.34.4}, {7.3.1.4}
429 अ॒भि प्र स्था॒ताहे᳚व य॒ज्ञं याते᳚व॒ पत्म॒न्त्मना᳚ हिनोत ||{5.3.25.5}, {7.34.5}, {7.3.1.5}
430 त्मना᳚ स॒मत्सु॑ हि॒नोत॑ य॒ज्ञं दधा᳚त के॒तुं जना᳚य वी॒रम् ||{5.3.25.6}, {7.34.6}, {7.3.1.6}
431 उद॑स्य॒ शुष्मा᳚द्भा॒नुर्नार्त॒ बिभ॑र्ति भा॒रं पृ॑थि॒वी न भूम॑ ||{5.3.25.7}, {7.34.7}, {7.3.1.7}
432 ह्वया᳚मि दे॒वाँ अया᳚तुरग्ने॒ साध᳚न्नृ॒तेन॒ धियं᳚ दधामि ||{5.3.25.8}, {7.34.8}, {7.3.1.8}
433 अ॒भि वो᳚ दे॒वीं धियं᳚ दधिध्वं॒ प्र वो᳚ देव॒त्रा वाचं᳚ कृणुध्वम् ||{5.3.25.9}, {7.34.9}, {7.3.1.9}
434 आ च॑ष्ट आसां॒ पाथो᳚ न॒दीनां॒ वरु॑ण उ॒ग्रः स॒हस्र॑चक्षाः ||{5.3.25.10}, {7.34.10}, {7.3.1.10}
435 राजा᳚ रा॒ष्ट्रानां॒ पेशो᳚ न॒दीना॒मनु॑त्तमस्मै क्ष॒त्रं वि॒श्वायु॑ ||{5.3.26.1}, {7.34.11}, {7.3.1.11}
436 अवि॑ष्टो अ॒स्मान्विश्वा᳚सु वि॒क्ष्वद्युं᳚ कृणोत॒ शंसं᳚ निनि॒त्सोः ||{5.3.26.2}, {7.34.12}, {7.3.1.12}
437 व्ये᳚तु दि॒द्युद्द्वि॒षामशे᳚वा यु॒योत॒ विष्व॒ग्रप॑स्त॒नूना᳚म् ||{5.3.26.3}, {7.34.13}, {7.3.1.13}
438 अवी᳚न्नो अ॒ग्निर्ह॒व्यान्नमो᳚भिः॒ प्रेष्ठो᳚ अस्मा अधायि॒ स्तोमः॑ ||{5.3.26.4}, {7.34.14}, {7.3.1.14}
439 स॒जूर्दे॒वेभि॑र॒पां नपा᳚तं॒ सखा᳚यं कृध्वं शि॒वो नो᳚ अस्तु ||{5.3.26.5}, {7.34.15}, {7.3.1.15}
440 अ॒ब्जामु॒क्थैरहिं᳚ गृणीषे बु॒ध्ने न॒दीनां॒ रज॑स्सु॒ षीद॑न् ||{5.3.26.6}, {7.34.16}, {7.3.1.16}
441 मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा॒न्मा य॒ज्ञो अ॑स्य स्रिधदृता॒योः ||{5.3.26.7}, {7.34.17}, {7.3.1.17}
442 उ॒त न॑ ए॒षु नृषु॒ श्रवो᳚ धुः॒ प्र रा॒ये य᳚न्तु॒ शर्ध᳚न्तो अ॒र्यः ||{5.3.26.8}, {7.34.18}, {7.3.1.18}
443 तप᳚न्ति॒ शत्रुं॒ स्व१॑(अ॒)'र्ण भूमा᳚ म॒हासे᳚नासो॒ अमे᳚भिरेषाम् ||{5.3.26.9}, {7.34.19}, {7.3.1.19}
444 आ यन्नः॒ पत्नी॒र्गम॒न्त्यच्छा॒ त्वष्टा᳚ सुपा॒णिर्दधा᳚तु वी॒रान् ||{5.3.26.10}, {7.34.20}, {7.3.1.20}
445 प्रति॑ नः॒ स्तोमं॒ त्वष्टा᳚ जुषेत॒ स्याद॒स्मे अ॒रम॑तिर्वसू॒युः ||{5.3.27.1}, {7.34.21}, {7.3.1.21}
446 ता नो᳚ रासन्राति॒षाचो॒ वसू॒न्या रोद॑सी वरुणा॒नी शृ॑णोतु |

वरू᳚त्रीभिः सुशर॒णो नो᳚ अस्तु॒ त्वष्टा᳚ सु॒दत्रो॒ वि द॑धातु॒ रायः॑ ||{5.3.27.2}, {7.34.22}, {7.3.1.22}
447 तन्नो॒ रायः॒ पर्व॑ता॒स्तन्न॒ आप॒स्तद्रा᳚ति॒षाच॒ ओष॑धीरु॒त द्यौः |

वन॒स्पति॑भिः पृथि॒वी स॒जोषा᳚ उ॒भे रोद॑सी॒ परि॑ पासतो नः ||{5.3.27.3}, {7.34.23}, {7.3.1.23}
448 अनु॒ तदु॒र्वी रोद॑सी जिहाता॒मनु॑ द्यु॒क्षो वरु॑ण॒ इन्द्र॑सखा |

अनु॒ विश्वे᳚ म॒रुतो॒ ये स॒हासो᳚ रा॒यः स्या᳚म ध॒रुणं᳚ धि॒यध्यै᳚ ||{5.3.27.4}, {7.34.24}, {7.3.1.24}
449 तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो᳚ जुषन्त |

शर्म᳚न्स्याम म॒रुता᳚मु॒पस्थे᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.27.5}, {7.34.25}, {7.3.1.25}
[49] (१-१५) पञ्चदशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवता | त्रिष्टुप् छन्दः ||
450 शं न॑ इन्द्रा॒ग्नी भ॑वता॒मवो᳚भिः॒ शं न॒ इन्द्रा॒वरु॑णा रा॒तह᳚व्या |

शमिन्द्रा॒सोमा᳚ सुवि॒ताय॒ शं योः शं न॒ इन्द्रा᳚पू॒षणा॒ वाज॑सातौ ||{5.3.28.1}, {7.35.1}, {7.3.2.1}
451 शं नो॒ भगः॒ शमु॑ नः॒ शंसो᳚ अस्तु॒ शं नः॒ पुरं᳚धिः॒ शमु॑ सन्तु॒ रायः॑ |

शं नः॑ स॒त्यस्य॑ सु॒यम॑स्य॒ शंसः॒ शं नो᳚ अर्य॒मा पु॑रुजा॒तो अ॑स्तु ||{5.3.28.2}, {7.35.2}, {7.3.2.2}
452 शं नो᳚ धा॒ता शमु॑ ध॒र्ता नो᳚ अस्तु॒ शं न॑ उरू॒ची भ॑वतु स्व॒धाभिः॑ |

शं रोद॑सी बृह॒ती शं नो॒ अद्रिः॒ शं नो᳚ दे॒वानां᳚ सु॒हवा᳚नि सन्तु ||{5.3.28.3}, {7.35.3}, {7.3.2.3}
453 शं नो᳚ अ॒ग्निर्ज्योति॑रनीको अस्तु॒ शं नो᳚ मि॒त्रावरु॑णाव॒श्विना॒ शम् |

शं नः॑ सु॒कृतां᳚ सुकृ॒तानि॑ सन्तु॒ शं न॑ इषि॒रो अ॒भि वा᳚तु॒ वातः॑ ||{5.3.28.4}, {7.35.4}, {7.3.2.4}
454 शं नो॒ द्यावा᳚पृथि॒वी पू॒र्वहू᳚तौ॒ शम॒न्तरि॑क्षं दृ॒शये᳚ नो अस्तु |

शं न॒ ओष॑धीर्व॒निनो᳚ भवन्तु॒ शं नो॒ रज॑स॒स्पति॑रस्तु जि॒ष्णुः ||{5.3.28.5}, {7.35.5}, {7.3.2.5}
455 शं न॒ इन्द्रो॒ वसु॑भिर्दे॒वो अ॑स्तु॒ शमा᳚दि॒त्येभि॒र्वरु॑णः सु॒शंसः॑ |

शं नो᳚ रु॒द्रो रु॒द्रेभि॒र्जला᳚षः॒ शं न॒स्त्वष्टा॒ ग्नाभि॑रि॒ह शृ॑णोतु ||{5.3.29.1}, {7.35.6}, {7.3.2.6}
456 शं नः॒ सोमो᳚ भवतु॒ ब्रह्म॒ शं नः॒ शं नो॒ ग्रावा᳚णः॒ शमु॑ सन्तु य॒ज्ञाः |

शं नः॒ स्वरू᳚णां मि॒तयो᳚ भवन्तु॒ शं नः॑ प्र॒स्व१॑(अ॒)ः शम्व॑स्तु॒ वेदिः॑ ||{5.3.29.2}, {7.35.7}, {7.3.2.7}
457 शं नः॒ सूर्य॑ उरु॒चक्षा॒ उदे᳚तु॒ शं न॒श्चत॑स्रः प्र॒दिशो᳚ भवन्तु |

शं नः॒ पर्व॑ता ध्रु॒वयो᳚ भवन्तु॒ शं नः॒ सिन्ध॑वः॒ शमु॑ स॒न्त्वापः॑ ||{5.3.29.3}, {7.35.8}, {7.3.2.8}
458 शं नो॒ अदि॑तिर्भवतु व्र॒तेभिः॒ शं नो᳚ भवन्तु म॒रुतः॑ स्व॒र्काः |

शं नो॒ विष्णुः॒ शमु॑ पू॒षा नो᳚ अस्तु॒ शं नो᳚ भ॒वित्रं॒ शम्व॑स्तु वा॒युः ||{5.3.29.4}, {7.35.9}, {7.3.2.9}
459 शं नो᳚ दे॒वः स॑वि॒ता त्राय॑माणः॒ शं नो᳚ भवन्तू॒षसो᳚ विभा॒तीः |

शं नः॑ प॒र्जन्यो᳚ भवतु प्र॒जाभ्यः॒ शं नः॒ क्षेत्र॑स्य॒ पति॑रस्तु श॒म्भुः ||{5.3.29.5}, {7.35.10}, {7.3.2.10}
460 शं नो᳚ दे॒वा वि॒श्वदे᳚वा भवन्तु॒ शं सर॑स्वती स॒ह धी॒भिर॑स्तु |

शम॑भि॒षाचः॒ शमु॑ राति॒षाचः॒ शं नो᳚ दि॒व्याः पार्थि॑वाः॒ शं नो॒ अप्याः᳚ ||{5.3.30.1}, {7.35.11}, {7.3.2.11}
461 शं नः॑ स॒त्यस्य॒ पत॑यो भवन्तु॒ शं नो॒ अर्व᳚न्तः॒ शमु॑ सन्तु॒ गावः॑ |

शं न॑ ऋ॒भवः॑ सु॒कृतः॑ सु॒हस्ताः॒ शं नो᳚ भवन्तु पि॒तरो॒ हवे᳚षु ||{5.3.30.2}, {7.35.12}, {7.3.2.12}
462 शं नो᳚ अ॒ज एक॑पाद्दे॒वो अ॑स्तु॒ शं नोऽहि॑र्बु॒ध्न्य१॑(अ॒)ः शं स॑मु॒द्रः |

शं नो᳚ अ॒पां नपा᳚त्पे॒रुर॑स्तु॒ शं नः॒ पृश्नि॑र्भवतु दे॒वगो᳚पा ||{5.3.30.3}, {7.35.13}, {7.3.2.13}
463 आ॒दि॒त्या रु॒द्रा वस॑वो जुषन्ते॒दं ब्रह्म॑ क्रि॒यमा᳚णं॒ नवी᳚यः |

शृ॒ण्वन्तु॑ नो दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता उ॒त ये य॒ज्ञिया᳚सः ||{5.3.30.4}, {7.35.14}, {7.3.2.14}
464 ये दे॒वानां᳚ य॒ज्ञिया᳚ य॒ज्ञिया᳚नां॒ मनो॒र्यज॑त्रा अ॒मृता᳚ ऋत॒ज्ञाः |

ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.3.30.5}, {7.35.15}, {7.3.2.15}
[50] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
465 प्र ब्रह्मै᳚तु॒ सद॑नादृ॒तस्य॒ वि र॒श्मिभिः॑ ससृजे॒ सूर्यो॒ गाः |

वि सानु॑ना पृथि॒वी स॑स्र उ॒र्वी पृ॒थु प्रती᳚क॒मध्येधे᳚ अ॒ग्निः ||{5.4.1.1}, {7.36.1}, {7.3.3.1}
466 इ॒मां वां᳚ मित्रावरुणा सुवृ॒क्तिमिषं॒ न कृ᳚ण्वे असुरा॒ नवी᳚यः |

इ॒नो वा᳚म॒न्यः प॑द॒वीरद॑ब्धो॒ जनं᳚ च मि॒त्रो य॑तति ब्रुवा॒णः ||{5.4.1.2}, {7.36.2}, {7.3.3.2}
467 आ वात॑स्य॒ ध्रज॑तो रन्त इ॒त्या अपी᳚पयन्त धे॒नवो॒ न सूदाः᳚ |

म॒हो दि॒वः सद॑ने॒ जाय॑मा॒नोऽचि॑क्रदद्वृष॒भः सस्मि॒न्नूध॑न् ||{5.4.1.3}, {7.36.3}, {7.3.3.3}
468 गि॒रा य ए॒ता यु॒नज॒द्धरी᳚ त॒ इन्द्र॑ प्रि॒या सु॒रथा᳚ शूर धा॒यू |

प्र यो म॒न्युं रिरि॑क्षतो मि॒नात्या सु॒क्रतु॑मर्य॒मणं᳚ ववृत्याम् ||{5.4.1.4}, {7.36.4}, {7.3.3.4}
469 यज᳚न्ते अस्य स॒ख्यं वय॑श्च नम॒स्विनः॒ स्व ऋ॒तस्य॒ धाम॑न् |

वि पृक्षो᳚ बाबधे॒ नृभिः॒ स्तवा᳚न इ॒दं नमो᳚ रु॒द्राय॒ प्रेष्ठ᳚म् ||{5.4.1.5}, {7.36.5}, {7.3.3.5}
470 आ यत्सा॒कं य॒शसो᳚ वावशा॒नाः सर॑स्वती स॒प्तथी॒ सिन्धु॑माता |

याः सु॒ष्वय᳚न्त सु॒दुघाः᳚ सुधा॒रा अ॒भि स्वेन॒ पय॑सा॒ पीप्या᳚नाः ||{5.4.2.1}, {7.36.6}, {7.3.3.6}
471 उ॒त त्ये नो᳚ म॒रुतो᳚ मन्दसा॒ना धियं᳚ तो॒कं च॑ वा॒जिनो᳚ऽवन्तु |

मा नः॒ परि॑ ख्य॒दक्ष॑रा॒ चर॒न्त्यवी᳚वृध॒न्युज्यं॒ ते र॒यिं नः॑ ||{5.4.2.2}, {7.36.7}, {7.3.3.7}
472 प्र वो᳚ म॒हीम॒रम॑तिं कृणुध्वं॒ प्र पू॒षणं᳚ विद॒थ्य१॑(अ॒) अंन वी॒रम् |

भगं᳚ धि॒यो᳚ऽवि॒तारं᳚ नो अ॒स्याः सा॒तौ वाजं᳚ राति॒षाचं॒ पुरं᳚धिम् ||{5.4.2.3}, {7.36.8}, {7.3.3.8}
473 अच्छा॒यं वो᳚ मरुतः॒ श्लोक॑ ए॒त्वच्छा॒ विष्णुं᳚ निषिक्त॒पामवो᳚भिः |

उ॒त प्र॒जायै᳚ गृण॒ते वयो᳚ धुर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.2.4}, {7.36.9}, {7.3.3.9}
[51] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
474 आ वो॒ वाहि॑ष्ठो वहतु स्त॒वध्यै॒ रथो᳚ वाजा ऋभुक्षणो॒ अमृ॑क्तः |

अ॒भि त्रि॑पृ॒ष्ठैः सव॑नेषु॒ सोमै॒र्मदे᳚ सुशिप्रा म॒हभिः॑ पृणध्वम् ||{5.4.3.1}, {7.37.1}, {7.3.4.1}
475 यू॒यं ह॒ रत्नं᳚ म॒घव॑त्सु धत्थ स्व॒र्दृश॑ ऋभुक्षणो॒ अमृ॑क्तम् |

सं य॒ज्ञेषु॑ स्वधावन्तः पिबध्वं॒ वि नो॒ राधां᳚सि म॒तिभि॑र्दयध्वम् ||{5.4.3.2}, {7.37.2}, {7.3.4.2}
476 उ॒वोचि॑थ॒ हि म॑घवन्दे॒ष्णं म॒हो अर्भ॑स्य॒ वसु॑नो विभा॒गे |

उ॒भा ते᳚ पू॒र्णा वसु॑ना॒ गभ॑स्ती॒ न सू॒नृता॒ नि य॑मते वस॒व्या᳚ ||{5.4.3.3}, {7.37.3}, {7.3.4.3}
477 त्वमि᳚न्द्र॒ स्वय॑शा ऋभु॒क्षा वाजो॒ न सा॒धुरस्त॑मे॒ष्यृक्वा᳚ |

व॒यं नु ते᳚ दा॒श्वांसः॑ स्याम॒ ब्रह्म॑ कृ॒ण्वन्तो᳚ हरिवो॒ वसि॑ष्ठाः ||{5.4.3.4}, {7.37.4}, {7.3.4.4}
478 सनि॑तासि प्र॒वतो᳚ दा॒शुषे᳚ चि॒द्याभि॒र्विवे᳚षो हर्यश्व धी॒भिः |

व॒व॒न्मा नु ते॒ युज्या᳚भिरू॒ती क॒दा न॑ इन्द्र रा॒य आ द॑शस्येः ||{5.4.3.5}, {7.37.5}, {7.3.4.5}
479 वा॒सय॑सीव वे॒धस॒स्त्वं नः॑ क॒दा न॑ इन्द्र॒ वच॑सो बुबोधः |

अस्तं᳚ ता॒त्या धि॒या र॒यिं सु॒वीरं᳚ पृ॒क्षो नो॒ अर्वा॒ न्यु॑हीत वा॒जी ||{5.4.4.1}, {7.37.6}, {7.3.4.6}
480 अ॒भि यं दे॒वी निरृ॑तिश्चि॒दीशे॒ नक्ष᳚न्त॒ इन्द्रं᳚ श॒रदः॑ सु॒पृक्षः॑ |

उप॑ त्रिब॒न्धुर्ज॒रद॑ष्टिमे॒त्यस्व॑वेशं॒ यं कृ॒णव᳚न्त॒ मर्ताः᳚ ||{5.4.4.2}, {7.37.7}, {7.3.4.7}
481 आ नो॒ राधां᳚सि सवितः स्त॒वध्या॒ आ रायो᳚ यन्तु॒ पर्व॑तस्य रा॒तौ |

सदा᳚ नो दि॒व्यः पा॒युः सि॑षक्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.4.3}, {7.37.8}, {7.3.4.8}
[52] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-६) प्रथमादिषण्णां सविता, (६) षष्ठ्या उत्तरार्धस्य भगो वा, (७-८) सप्तम्यष्टम्योश्च वाजिनो देवताः | त्रिष्टुप् छन्दः ||
482 उदु॒ ष्य दे॒वः स॑वि॒ता य॑याम हिर॒ण्ययी᳚म॒मतिं॒ यामशि॑श्रेत् |

नू॒नं भगो॒ हव्यो॒ मानु॑षेभि॒र्वि यो रत्ना᳚ पुरू॒वसु॒र्दधा᳚ति ||{5.4.5.1}, {7.38.1}, {7.3.5.1}
483 उदु॑ तिष्ठ सवितः श्रु॒ध्य१॑(अ॒)स्य हिर᳚ण्यपाणे॒ प्रभृ॑तावृ॒तस्य॑ |

व्यु१॑(उ॒)'र्वीं पृ॒थ्वीम॒मतिं᳚ सृजा॒न आ नृभ्यो᳚ मर्त॒भोज॑नं सुवा॒नः ||{5.4.5.2}, {7.38.2}, {7.3.5.2}
484 अपि॑ ष्टु॒तः स॑वि॒ता दे॒वो अ॑स्तु॒ यमा चि॒द्विश्वे॒ वस॑वो गृ॒णन्ति॑ |

स नः॒ स्तोमा᳚न्नम॒स्य१॑(अ॒)श्चनो᳚ धा॒द्विश्वे᳚भिः पातु पा॒युभि॒र्नि सू॒रीन् ||{5.4.5.3}, {7.38.3}, {7.3.5.3}
485 अ॒भि यं दे॒व्यदि॑तिर्गृ॒णाति॑ स॒वं दे॒वस्य॑ सवि॒तुर्जु॑षा॒णा |

अ॒भि स॒म्राजो॒ वरु॑णो गृणन्त्य॒भि मि॒त्रासो᳚ अर्य॒मा स॒जोषाः᳚ ||{5.4.5.4}, {7.38.4}, {7.3.5.4}
486 अ॒भि ये मि॒थो व॒नुषः॒ सप᳚न्ते रा॒तिं दि॒वो रा᳚ति॒षाचः॑ पृथि॒व्याः |

अहि॑र्बु॒ध्न्य॑ उ॒त नः॑ शृणोतु॒ वरू॒त्र्येक॑धेनुभि॒र्नि पा᳚तु ||{5.4.5.5}, {7.38.5}, {7.3.5.5}
487 अनु॒ तन्नो॒ जास्पति᳚र्मंसीष्ट॒ रत्नं᳚ दे॒वस्य॑ सवि॒तुरि॑या॒नः |

भग॑मु॒ग्रोऽव॑से॒ जोह॑वीति॒ भग॒मनु॑ग्रो॒ अध॑ याति॒ रत्न᳚म् ||{5.4.5.6}, {7.38.6}, {7.3.5.6}
488 शं नो᳚ भवन्तु वा॒जिनो॒ हवे᳚षु दे॒वता᳚ता मि॒तद्र॑वः स्व॒र्काः |

ज॒म्भय॒न्तोऽहिं॒ वृकं॒ रक्षां᳚सि॒ सने᳚म्य॒स्मद्यु॑यव॒न्नमी᳚वाः ||{5.4.5.7}, {7.38.7}, {7.3.5.7}
489 वाजे᳚वाजेऽवत वाजिनो नो॒ धने᳚षु विप्रा अमृता ऋतज्ञाः |

अ॒स्य मध्वः॑ पिबत मा॒दय॑ध्वं तृ॒प्ता या᳚त प॒थिभि॑र्देव॒यानैः᳚ ||{5.4.5.8}, {7.38.8}, {7.3.5.8}
[53] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
490 ऊ॒र्ध्वो अ॒ग्निः सु॑म॒तिं वस्वो᳚ अश्रेत्प्रती॒ची जू॒र्णिर्दे॒वता᳚तिमेति |

भे॒जाते॒ अद्री᳚ र॒थ्ये᳚व॒ पन्था᳚मृ॒तं होता᳚ न इषि॒तो य॑जाति ||{5.4.6.1}, {7.39.1}, {7.3.6.1}
491 प्र वा᳚वृजे सुप्र॒या ब॒र्हिरे᳚षा॒मा वि॒श्पती᳚व॒ बीरि॑ट इयाते |

वि॒शाम॒क्तोरु॒षसः॑ पू॒र्वहू᳚तौ वा॒युः पू॒षा स्व॒स्तये᳚ नि॒युत्वा॑न् ||{5.4.6.2}, {7.39.2}, {7.3.6.2}
492 ज्म॒या अत्र॒ वस॑वो रन्त दे॒वा उ॒राव॒न्तरि॑क्षे मर्जयन्त शु॒भ्राः |

अ॒र्वाक्प॒थ उ॑रुज्रयः कृणुध्वं॒ श्रोता᳚ दू॒तस्य॑ ज॒ग्मुषो᳚ नो अ॒स्य ||{5.4.6.3}, {7.39.3}, {7.3.6.3}
493 ते हि य॒ज्ञेषु॑ य॒ज्ञिया᳚स॒ ऊमाः᳚ स॒धस्थं॒ विश्वे᳚ अ॒भि सन्ति॑ दे॒वाः |

ताँ अ॑ध्व॒र उ॑श॒तो य॑क्ष्यग्ने श्रु॒ष्टी भगं॒ नास॑त्या॒ पुरं᳚धिम् ||{5.4.6.4}, {7.39.4}, {7.3.6.4}
494 आग्ने॒ गिरो᳚ दि॒व आ पृ॑थि॒व्या मि॒त्रं व॑ह॒ वरु॑ण॒मिन्द्र॑म॒ग्निम् |

आर्य॒मण॒मदि॑तिं॒ विष्णु॑मेषां॒ सर॑स्वती म॒रुतो᳚ मादयन्ताम् ||{5.4.6.5}, {7.39.5}, {7.3.6.5}
495 र॒रे ह॒व्यं म॒तिभि᳚र्य॒ज्ञिया᳚नां॒ नक्ष॒त्कामं॒ मर्त्या᳚ना॒मसि᳚न्वन् |

धाता᳚ र॒यिम॑विद॒स्यं स॑दा॒सां स॑क्षी॒महि॒ युज्ये᳚भि॒र्नु दे॒वैः ||{5.4.6.6}, {7.39.6}, {7.3.6.6}
496 नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो अ॒ग्निः |

यच्छ᳚न्तु च॒न्द्रा उ॑प॒मं नो᳚ अ॒र्कं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.6.7}, {7.39.7}, {7.3.6.7}
[54] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
497 ओ श्रु॒ष्टिर्वि॑द॒थ्या॒३॑(आ॒) समे᳚तु॒ प्रति॒ स्तोमं᳚ दधीमहि तु॒राणा᳚म् |

यद॒द्य दे॒वः स॑वि॒ता सु॒वाति॒ स्यामा᳚स्य र॒त्निनो᳚ विभा॒गे ||{5.4.7.1}, {7.40.1}, {7.3.7.1}
498 मि॒त्रस्तन्नो॒ वरु॑णो॒ रोद॑सी च॒ द्युभ॑क्त॒मिन्द्रो᳚ अर्य॒मा द॑दातु |

दिदे᳚ष्टु दे॒व्यदि॑ती॒ रेक्णो᳚ वा॒युश्च॒ यन्नि॑यु॒वैते॒ भग॑श्च ||{5.4.7.2}, {7.40.2}, {7.3.7.2}
499 सेदु॒ग्रो अ॑स्तु मरुतः॒ स शु॒ष्मी यं मर्त्यं᳚ पृषदश्वा॒ अवा᳚थ |

उ॒तेम॒ग्निः सर॑स्वती जु॒नन्ति॒ न तस्य॑ रा॒यः प᳚र्ये॒तास्ति॑ ||{5.4.7.3}, {7.40.3}, {7.3.7.3}
500 अ॒यं हि ने॒ता वरु॑ण ऋ॒तस्य॑ मि॒त्रो राजा᳚नो अर्य॒मापो॒ धुः |

सु॒हवा᳚ दे॒व्यदि॑तिरन॒र्वा ते नो॒ अंहो॒ अति॑ पर्ष॒न्नरि॑ष्टान् ||{5.4.7.4}, {7.40.4}, {7.3.7.4}
501 अ॒स्य दे॒वस्य॑ मी॒ळ्हुषो᳚ व॒या विष्णो᳚रे॒षस्य॑ प्रभृ॒थे ह॒विर्भिः॑ |

वि॒दे हि रु॒द्रो रु॒द्रियं᳚ महि॒त्वं या᳚सि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् ||{5.4.7.5}, {7.40.5}, {7.3.7.5}
502 मात्र॑ पूषन्नाघृण इरस्यो॒ वरू᳚त्री॒ यद्रा᳚ति॒षाच॑श्च॒ रास॑न् |

म॒यो॒भुवो᳚ नो॒ अर्व᳚न्तो॒ नि पा᳚न्तु वृ॒ष्टिं परि॑ज्मा॒ वातो᳚ ददातु ||{5.4.7.6}, {7.40.6}, {7.3.7.6}
503 नू रोद॑सी अ॒भिष्टु॑ते॒ वसि॑ष्ठैरृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो अ॒ग्निः |

यच्छ᳚न्तु च॒न्द्रा उ॑प॒मं नो᳚ अ॒र्कं यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.7.7}, {7.40.7}, {7.3.7.7}
[55] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथमर्चोऽग्नीन्द्रमित्रावरुणाश्विभगपूषब्रह्मणस्पतिसोमरुद्राः, (२-६) द्वितीयादिपञ्चानां भगः, (७) सप्तम्याश्चोषसो देवताः | (१) प्रथम] जगती, (२-७) द्वितीयादिषण्णाञ्च त्रिष्टुप् छन्दसी ||
504 प्रा॒तर॒ग्निं प्रा॒तरिन्द्रं᳚ हवामहे प्रा॒तर्मि॒त्रावरु॑णा प्रा॒तर॒श्विना᳚ |

प्रा॒तर्भगं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं᳚ प्रा॒तः सोम॑मु॒त रु॒द्रं हु॑वेम ||{5.4.8.1}, {7.41.1}, {7.3.8.1}
505 प्रा॒त॒र्जितं॒ भग॑मु॒ग्रं हु॑वेम व॒यं पु॒त्रमदि॑ते॒र्यो वि॑ध॒र्ता |

आ॒ध्रश्चि॒द्यं मन्य॑मानस्तु॒रश्चि॒द्राजा᳚ चि॒द्यं भगं᳚ भ॒क्षीत्याह॑ ||{5.4.8.2}, {7.41.2}, {7.3.8.2}
506 भग॒ प्रणे᳚त॒र्भग॒ सत्य॑राधो॒ भगे॒मां धिय॒मुद॑वा॒ दद᳚न्नः |

भग॒ प्र णो᳚ जनय॒ गोभि॒रश्वै॒र्भग॒ प्र नृभि᳚र्नृ॒वन्तः॑ स्याम ||{5.4.8.3}, {7.41.3}, {7.3.8.3}
507 उ॒तेदानीं॒ भग॑वन्तः स्यामो॒त प्र॑पि॒त्व उ॒त मध्ये॒ अह्ना᳚म् |

उ॒तोदि॑ता मघव॒न्सूर्य॑स्य व॒यं दे॒वानां᳚ सुम॒तौ स्या᳚म ||{5.4.8.4}, {7.41.4}, {7.3.8.4}
508 भग॑ ए॒व भग॑वाँ अस्तु देवा॒स्तेन॑ व॒यं भग॑वन्तः स्याम |

तं त्वा᳚ भग॒ सर्व॒ इज्जो᳚हवीति॒ स नो᳚ भग पुरए॒ता भ॑वे॒ह ||{5.4.8.5}, {7.41.5}, {7.3.8.5}
509 सम॑ध्व॒रायो॒षसो᳚ नमन्त दधि॒क्रावे᳚व॒ शुच॑ये प॒दाय॑ |

अ॒र्वा॒ची॒नं व॑सु॒विदं॒ भगं᳚ नो॒ रथ॑मि॒वाश्वा᳚ वा॒जिन॒ आ व॑हन्तु ||{5.4.8.6}, {7.41.6}, {7.3.8.6}
510 अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः |

घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.8.7}, {7.41.7}, {7.3.8.7}
[56] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
511 प्र ब्र॒ह्माणो॒ अङ्गि॑रसो नक्षन्त॒ प्र क्र᳚न्द॒नुर्न॑भ॒न्य॑स्य वेतु |

प्र धे॒नव॑ उद॒प्रुतो᳚ नवन्त यु॒ज्याता॒मद्री᳚ अध्व॒रस्य॒ पेशः॑ ||{5.4.9.1}, {7.42.1}, {7.3.9.1}
512 सु॒गस्ते᳚ अग्ने॒ सन॑वित्तो॒ अध्वा᳚ यु॒क्ष्वा सु॒ते ह॒रितो᳚ रो॒हित॑श्च |

ये वा॒ सद्म᳚न्नरु॒षा वी᳚र॒वाहो᳚ हु॒वे दे॒वानां॒ जनि॑मानि स॒त्तः ||{5.4.9.2}, {7.42.2}, {7.3.9.2}
513 समु॑ वो य॒ज्ञं म॑हय॒न्नमो᳚भिः॒ प्र होता᳚ म॒न्द्रो रि॑रिच उपा॒के |

यज॑स्व॒ सु पु᳚र्वणीक दे॒वाना य॒ज्ञिया᳚म॒रम॑तिं ववृत्याः ||{5.4.9.3}, {7.42.3}, {7.3.9.3}
514 य॒दा वी॒रस्य॑ रे॒वतो᳚ दुरो॒णे स्यो᳚न॒शीरति॑थिरा॒चिके᳚तत् |

सुप्री᳚तो अ॒ग्निः सुधि॑तो॒ दम॒ आ स वि॒शे दा᳚ति॒ वार्य॒मिय॑त्यै ||{5.4.9.4}, {7.42.4}, {7.3.9.4}
515 इ॒मं नो᳚ अग्ने अध्व॒रं जु॑षस्व म॒रुत्स्विन्द्रे᳚ य॒शसं᳚ कृधी नः |

आ नक्ता᳚ ब॒र्हिः स॑दतामु॒षासो॒शन्ता᳚ मि॒त्रावरु॑णा यजे॒ह ||{5.4.9.5}, {7.42.5}, {7.3.9.5}
516 ए॒वाग्निं स॑ह॒स्य१॑(अ॒) अंवसि॑ष्ठो रा॒यस्का᳚मो वि॒श्वप्स्न्य॑स्य स्तौत् |

इषं᳚ र॒यिं प॑प्रथ॒द्वाज॑म॒स्मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.9.6}, {7.42.6}, {7.3.9.6}
[57] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
517 प्र वो᳚ य॒ज्ञेषु॑ देव॒यन्तो᳚ अर्च॒न्द्यावा॒ नमो᳚भिः पृथि॒वी इ॒षध्यै᳚ |

येषां॒ ब्रह्मा॒ण्यस॑मानि॒ विप्रा॒ विष्व॑ग्वि॒यन्ति॑ व॒निनो॒ न शाखाः᳚ ||{5.4.10.1}, {7.43.1}, {7.3.10.1}
518 प्र य॒ज्ञ ए᳚तु॒ हेत्वो॒ न सप्ति॒रुद्य॑च्छध्वं॒ सम॑नसो घृ॒ताचीः᳚ |

स्तृ॒णी॒त ब॒र्हिर॑ध्व॒राय॑ सा॒धूर्ध्वा शो॒चींषि॑ देव॒यून्य॑स्थुः ||{5.4.10.2}, {7.43.2}, {7.3.10.2}
519 आ पु॒त्रासो॒ न मा॒तरं॒ विभृ॑त्राः॒ सानौ᳚ दे॒वासो᳚ ब॒र्हिषः॑ सदन्तु |

आ वि॒श्वाची᳚ विद॒थ्या᳚मन॒क्त्वग्ने॒ मा नो᳚ दे॒वता᳚ता॒ मृध॑स्कः ||{5.4.10.3}, {7.43.3}, {7.3.10.3}
520 ते सी᳚षपन्त॒ जोष॒मा यज॑त्रा ऋ॒तस्य॒ धाराः᳚ सु॒दुघा॒ दुहा᳚नाः |

ज्येष्ठं᳚ वो अ॒द्य मह॒ आ वसू᳚ना॒मा ग᳚न्तन॒ सम॑नसो॒ यति॒ ष्ठ ||{5.4.10.4}, {7.43.4}, {7.3.10.4}
521 ए॒वा नो᳚ अग्ने वि॒क्ष्वा द॑शस्य॒ त्वया᳚ व॒यं स॑हसाव॒न्नास्क्राः᳚ |

रा॒या यु॒जा स॑ध॒मादो॒ अरि॑ष्टा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.10.5}, {7.43.5}, {7.3.10.5}
[58] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथम! दधिक्राश्व्युषोऽग्निभगेन्द्रविष्णपषं ब्रह्मणस्पत्यादित्यद्यावापृथिव्यापः, (२-५) द्वितीयादिचतसृणाञ्च दधिक्रा देवताः | (१) प्रथम! जगती, (२-५) द्वितीयादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
522 द॒धि॒क्रां वः॑ प्रथ॒मम॒श्विनो॒षस॑म॒ग्निं समि॑द्धं॒ भग॑मू॒तये᳚ हुवे |

इन्द्रं॒ विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पति॑मादि॒त्यान्द्यावा᳚पृथि॒वी अ॒पः स्वः॑ ||{5.4.11.1}, {7.44.1}, {7.3.11.1}
523 द॒धि॒क्रामु॒ नम॑सा बो॒धय᳚न्त उ॒दीरा᳚णा य॒ज्ञमु॑पप्र॒यन्तः॑ |

इळां᳚ दे॒वीं ब॒र्हिषि॑ सा॒दय᳚न्तो॒ऽश्विना॒ विप्रा᳚ सु॒हवा᳚ हुवेम ||{5.4.11.2}, {7.44.2}, {7.3.11.2}
524 द॒धि॒क्रावा᳚णं बुबुधा॒नो अ॒ग्निमुप॑ ब्रुव उ॒षसं॒ सूर्यं॒ गाम् |

ब्र॒ध्नं माँ᳚श्च॒तोर्वरु॑णस्य ब॒भ्रुं ते विश्वा॒स्मद्दु॑रि॒ता या᳚वयन्तु ||{5.4.11.3}, {7.44.3}, {7.3.11.3}
525 द॒धि॒क्रावा᳚ प्रथ॒मो वा॒ज्यर्वाग्रे॒ रथा᳚नां भवति प्रजा॒नन् |

सं॒वि॒दा॒न उ॒षसा॒ सूर्ये᳚णादि॒त्येभि॒र्वसु॑भि॒रङ्गि॑रोभिः ||{5.4.11.4}, {7.44.4}, {7.3.11.4}
526 आ नो᳚ दधि॒क्राः प॒थ्या᳚मनक्त्वृ॒तस्य॒ पन्था॒मन्वे᳚त॒वा उ॑ |

शृ॒णोतु॑ नो॒ दैव्यं॒ शर्धो᳚ अ॒ग्निः शृ॒ण्वन्तु॒ विश्वे᳚ महि॒षा अमू᳚राः ||{5.4.11.5}, {7.44.5}, {7.3.11.5}
[59] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | सविता देवता | त्रिष्टुप् छन्दः ||
527 आ दे॒वो या᳚तु सवि॒ता सु॒रत्नो᳚ऽन्तरिक्ष॒प्रा वह॑मानो॒ अश्वैः᳚ |

हस्ते॒ दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ निवे॒शय᳚ञ्च प्रसु॒वञ्च॒ भूम॑ ||{5.4.12.1}, {7.45.1}, {7.3.12.1}
528 उद॑स्य बा॒हू शि॑थि॒रा बृ॒हन्ता᳚ हिर॒ण्यया᳚ दि॒वो अन्ताँ᳚ अनष्टाम् |

नू॒नं सो अ॑स्य महि॒मा प॑निष्ट॒ सूर॑श्चिदस्मा॒ अनु॑ दादप॒स्याम् ||{5.4.12.2}, {7.45.2}, {7.3.12.2}
529 स घा᳚ नो दे॒वः स॑वि॒ता स॒हावा सा᳚विष॒द्वसु॑पति॒र्वसू᳚नि |

वि॒श्रय॑माणो अ॒मति॑मुरू॒चीं म॑र्त॒भोज॑न॒मध॑ रासते नः ||{5.4.12.3}, {7.45.3}, {7.3.12.3}
530 इ॒मा गिरः॑ सवि॒तारं᳚ सुजि॒ह्वं पू॒र्णग॑भस्तिमीळते सुपा॒णिम् |

चि॒त्रं वयो᳚ बृ॒हद॒स्मे द॑धातु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.12.4}, {7.45.4}, {7.3.12.4}
[60] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | रुद्रो देवता | (१-३) प्रथमादितृचस्य जगती, (४) चतुर्थ्या ऋचश्च त्रिष्टुप् छन्दसी ||
531 इ॒मा रु॒द्राय॑ स्थि॒रध᳚न्वने॒ गिरः॑ क्षि॒प्रेष॑वे दे॒वाय॑ स्व॒धाव्ने᳚ |

अषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ ति॒ग्मायु॑धाय भरता शृ॒णोतु॑ नः ||{5.4.13.1}, {7.46.1}, {7.3.13.1}
532 स हि क्षये᳚ण॒ क्षम्य॑स्य॒ जन्म॑नः॒ साम्रा᳚ज्येन दि॒व्यस्य॒ चेत॑ति |

अव॒न्नव᳚न्ती॒रुप॑ नो॒ दुर॑श्चरानमी॒वो रु॑द्र॒ जासु॑ नो भव ||{5.4.13.2}, {7.46.2}, {7.3.13.2}
533 या ते᳚ दि॒द्युदव॑सृष्टा दि॒वस्परि॑ क्ष्म॒या चर॑ति॒ परि॒ सा वृ॑णक्तु नः |

स॒हस्रं᳚ ते स्वपिवात भेष॒जा मा न॑स्तो॒केषु॒ तन॑येषु रीरिषः ||{5.4.13.3}, {7.46.3}, {7.3.13.3}
534 मा नो᳚ वधी रुद्र॒ मा परा᳚ दा॒ मा ते᳚ भूम॒ प्रसि॑तौ हीळि॒तस्य॑ |

आ नो᳚ भज ब॒र्हिषि॑ जीवशं॒से यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.13.4}, {7.46.4}, {7.3.13.4}
[61] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | आपो देवताः | त्रिष्टुप् छन्दः ||
535 आपो॒ यं वः॑ प्रथ॒मं दे᳚व॒यन्त॑ इन्द्र॒पान॑मू॒र्मिमकृ᳚ण्वते॒ळः |

तं वो᳚ व॒यं शुचि॑मरि॒प्रम॒द्य घृ॑त॒प्रुषं॒ मधु॑मन्तं वनेम ||{5.4.14.1}, {7.47.1}, {7.3.14.1}
536 तमू॒र्मिमा᳚पो॒ मधु॑मत्तमं वो॒ऽपां नपा᳚दवत्वाशु॒हेमा᳚ |

यस्मि॒न्निन्द्रो॒ वसु॑भिर्मा॒दया᳚ते॒ तम॑श्याम देव॒यन्तो᳚ वो अ॒द्य ||{5.4.14.2}, {7.47.2}, {7.3.14.2}
537 श॒तप॑वित्राः स्व॒धया॒ मद᳚न्तीर्दे॒वीर्दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ |

ता इन्द्र॑स्य॒ न मि॑नन्ति व्र॒तानि॒ सिन्धु॑भ्यो ह॒व्यं घृ॒तव॑ज्जुहोत ||{5.4.14.3}, {7.47.3}, {7.3.14.3}
538 याः सूर्यो᳚ र॒श्मिभि॑रात॒तान॒ याभ्य॒ इन्द्रो॒ अर॑दद्गा॒तुमू॒र्मिम् |

ते सि᳚न्धवो॒ वरि॑वो धातना नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.14.4}, {7.47.4}, {7.3.14.4}
[62] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३) प्रथमादितृचस्य अभवः, (४) चतुर्थ्या ऋचश्च भवो विश्वे देवा वा देवताः | त्रिष्टुप् छन्दः ||
539 ऋभु॑क्षणो वाजा मा॒दय॑ध्वम॒स्मे न॑रो मघवानः सु॒तस्य॑ |

आ वो॒ऽर्वाचः॒ क्रत॑वो॒ न या॒तां विभ्वो॒ रथं॒ नर्यं᳚ वर्तयन्तु ||{5.4.15.1}, {7.48.1}, {7.3.15.1}
540 ऋ॒भुरृ॒भुभि॑र॒भि वः॑ स्याम॒ विभ्वो᳚ वि॒भुभिः॒ शव॑सा॒ शवां᳚सि |

वाजो᳚ अ॒स्माँ अ॑वतु॒ वाज॑साता॒विन्द्रे᳚ण यु॒जा त॑रुषेम वृ॒त्रम् ||{5.4.15.2}, {7.48.2}, {7.3.15.2}
541 ते चि॒द्धि पू॒र्वीर॒भि सन्ति॑ शा॒सा विश्वाँ᳚ अ॒र्य उ॑प॒रता᳚ति वन्वन् |

इन्द्रो॒ विभ्वाँ᳚ ऋभु॒क्षा वाजो᳚ अ॒र्यः शत्रो᳚र्मिथ॒त्या कृ॑णव॒न्वि नृ॒म्णम् ||{5.4.15.3}, {7.48.3}, {7.3.15.3}
542 नू दे᳚वासो॒ वरि॑वः कर्तना नो भू॒त नो॒ विश्वेऽव॑से स॒जोषाः᳚ |

सम॒स्मे इषं॒ वस॑वो ददीरन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.15.4}, {7.48.4}, {7.3.15.4}
[63] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | आपो देवताः | त्रिष्टुप् छन्दः ||
543 स॒मु॒द्रज्ये᳚ष्ठाः सलि॒लस्य॒ मध्या᳚त्पुना॒ना य॒न्त्यनि॑विशमानाः |

इन्द्रो॒ या व॒ज्री वृ॑ष॒भो र॒राद॒ ता आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{5.4.16.1}, {7.49.1}, {7.3.16.1}
544 या आपो᳚ दि॒व्या उ॒त वा॒ स्रव᳚न्ति ख॒नित्रि॑मा उ॒त वा॒ याः स्व॑यं॒जाः |

स॒मु॒द्रार्था॒ याः शुच॑यः पाव॒कास्ता आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{5.4.16.2}, {7.49.2}, {7.3.16.2}
545 यासां॒ राजा॒ वरु॑णो॒ याति॒ मध्ये᳚ सत्यानृ॒ते अ॑व॒पश्य॒ञ्जना᳚नाम् |

म॒धु॒श्चुतः॒ शुच॑यो॒ याः पा᳚व॒कास्ता आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{5.4.16.3}, {7.49.3}, {7.3.16.3}
546 यासु॒ राजा॒ वरु॑णो॒ यासु॒ सोमो॒ विश्वे᳚ दे॒वा यासूर्जं॒ मद᳚न्ति |

वै॒श्वा॒न॒रो यास्व॒ग्निः प्रवि॑ष्ट॒स्ता आपो᳚ दे॒वीरि॒ह माम॑वन्तु ||{5.4.16.4}, {7.49.4}, {7.3.16.4}
[64] (१-४) चतुरृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथम! मित्रावरुणौ, (२) द्वितीयाया अग्निः, (३) तृतीयाया विश्वे देवाः, (४) चतुर्थ्याश्च नद्यो देवताः | (१-३) प्रथमादितृचस्य जगती, (४) चतुर्थ्या चश्चातिजगती शक्वरी वा छन्दसी ||
547 आ मां मि॑त्रावरुणे॒ह र॑क्षतं कुला॒यय॑द्वि॒श्वय॒न्मा न॒ आ ग॑न् |

अ॒ज॒का॒वं दु॒र्दृशी᳚कं ति॒रो द॑धे॒ मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{5.4.17.1}, {7.50.1}, {7.3.17.1}
548 यद्वि॒जाम॒न्परु॑षि॒ वन्द॑नं॒ भुव॑दष्ठी॒वन्तौ॒ परि॑ कु॒ल्फौ च॒ देह॑त् |

अ॒ग्निष्टच्छोच॒न्नप॑ बाधतामि॒तो मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{5.4.17.2}, {7.50.2}, {7.3.17.2}
549 यच्छ॑ल्म॒लौ भव॑ति॒ यन्न॒दीषु॒ यदोष॑धीभ्यः॒ परि॒ जाय॑ते वि॒षम् |

विश्वे᳚ दे॒वा निरि॒तस्तत्सु॑वन्तु॒ मा मां पद्ये᳚न॒ रप॑सा विद॒त्त्सरुः॑ ||{5.4.17.3}, {7.50.3}, {7.3.17.3}
550 याः प्र॒वतो᳚ नि॒वत॑ उ॒द्वत॑ उद॒न्वती᳚रनुद॒काश्च॒ याः |

ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः शि॒वा दे॒वीर॑शिप॒दा भ॑वन्तु॒ सर्वा᳚ न॒द्यो᳚ अशिमि॒दा भ॑वन्तु ||{5.4.17.4}, {7.50.4}, {7.3.17.4}
[65] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | आदित्या देवताः | त्रिष्टुप् छन्दः ||
551 आ॒दि॒त्याना॒मव॑सा॒ नूत॑नेन सक्षी॒महि॒ शर्म॑णा॒ शंत॑मेन |

अ॒ना॒गा॒स्त्वे अ॑दिति॒त्वे तु॒रास॑ इ॒मं य॒ज्ञं द॑धतु॒ श्रोष॑माणाः ||{5.4.18.1}, {7.51.1}, {7.3.18.1}
552 आ॒दि॒त्यासो॒ अदि॑तिर्मादयन्तां मि॒त्रो अ᳚र्य॒मा वरु॑णो॒ रजि॑ष्ठाः |

अ॒स्माकं᳚ सन्तु॒ भुव॑नस्य गो॒पाः पिब᳚न्तु॒ सोम॒मव॑से नो अ॒द्य ||{5.4.18.2}, {7.51.2}, {7.3.18.2}
553 आ॒दि॒त्या विश्वे᳚ म॒रुत॑श्च॒ विश्वे᳚ दे॒वाश्च॒ विश्व॑ ऋ॒भव॑श्च॒ विश्वे᳚ |

इन्द्रो᳚ अ॒ग्निर॒श्विना᳚ तुष्टुवा॒ना यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.18.3}, {7.51.3}, {7.3.18.3}
[66] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | आदित्यो देवताः | त्रिष्टुप् छन्दः ||
554 आ॒दि॒त्यासो॒ अदि॑तयः स्याम॒ पूर्दे᳚व॒त्रा व॑सवो मर्त्य॒त्रा |

सने᳚म मित्रावरुणा॒ सन᳚न्तो॒ भवे᳚म द्यावापृथिवी॒ भव᳚न्तः ||{5.4.19.1}, {7.52.1}, {7.3.19.1}
555 मि॒त्रस्तन्नो॒ वरु॑णो मामहन्त॒ शर्म॑ तो॒काय॒ तन॑याय गो॒पाः |

मा वो᳚ भुजेमा॒न्यजा᳚त॒मेनो॒ मा तत्क᳚र्म वसवो॒ यच्चय॑ध्वे ||{5.4.19.2}, {7.52.2}, {7.3.19.2}
556 तु॒र॒ण्यवोऽङ्गि॑रसो नक्षन्त॒ रत्नं᳚ दे॒वस्य॑ सवि॒तुरि॑या॒नाः |

पि॒ता च॒ तन्नो᳚ म॒हान्यज॑त्रो॒ विश्वे᳚ दे॒वाः सम॑नसो जुषन्त ||{5.4.19.3}, {7.52.3}, {7.3.19.3}
[67] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | द्यावापृथिव्यौ देवते | त्रिष्टुप् छन्दः ||
557 प्र द्यावा᳚ य॒ज्ञैः पृ॑थि॒वी नमो᳚भिः स॒बाध॑ ईळे बृह॒ती यज॑त्रे |

ते चि॒द्धि पूर्वे᳚ क॒वयो᳚ गृ॒णन्तः॑ पु॒रो म॒ही द॑धि॒रे दे॒वपु॑त्रे ||{5.4.20.1}, {7.53.1}, {7.3.20.1}
558 प्र पू᳚र्व॒जे पि॒तरा॒ नव्य॑सीभिर्गी॒र्भिः कृ॑णुध्वं॒ सद॑ने ऋ॒तस्य॑ |

आ नो᳚ द्यावापृथिवी॒ दैव्ये᳚न॒ जने᳚न यातं॒ महि॑ वां॒ वरू᳚थम् ||{5.4.20.2}, {7.53.2}, {7.3.20.2}
559 उ॒तो हि वां᳚ रत्न॒धेया᳚नि॒ सन्ति॑ पु॒रूणि॑ द्यावापृथिवी सु॒दासे᳚ |

अ॒स्मे ध॑त्तं॒ यदस॒दस्कृ॑धोयु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.20.3}, {7.53.3}, {7.3.20.3}
[68] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वास्तोष्पतिदेव ता, त्रिष्टुप् छन्दः ||
560 वास्तो᳚ष्पते॒ प्रति॑ जानीह्य॒स्मान्स्वा᳚वे॒शो अ॑नमी॒वो भ॑वा नः |

यत्त्वेम॑हे॒ प्रति॒ तन्नो᳚ जुषस्व॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{5.4.21.1}, {7.54.1}, {7.3.21.1}
561 वास्तो᳚ष्पते प्र॒तर॑णो न एधि गय॒स्फानो॒ गोभि॒रश्वे᳚भिरिन्दो |

अ॒जरा᳚सस्ते स॒ख्ये स्या᳚म पि॒तेव॑ पु॒त्रान्प्रति॑ नो जुषस्व ||{5.4.21.2}, {7.54.2}, {7.3.21.2}
562 वास्तो᳚ष्पते श॒ग्मया᳚ सं॒सदा᳚ ते सक्षी॒महि॑ र॒ण्वया᳚ गातु॒मत्या᳚ |

पा॒हि क्षेम॑ उ॒त योगे॒ वरं᳚ नो यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.21.3}, {7.54.3}, {7.3.21.3}
[69] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथम! वास्तोष्पतिः, (२-८) द्वितीयादिसप्तानाञ्चेन्द्रो देवते | (१) प्रथम! गायत्री, (२-४) द्वितीयादितृचस्योपरिष्टाद्हती, (५-८) पञ्चम्यादिचतसृणाञ्चानुष्टप छन्दांसि ||
563 अ॒मी॒व॒हा वा᳚स्तोष्पते॒ विश्वा᳚ रू॒पाण्या᳚वि॒शन् |

सखा᳚ सु॒शेव॑ एधि नः ||{5.4.22.1}, {7.55.1}, {7.3.22.1}
564 यद॑र्जुन सारमेय द॒तः पि॑शङ्ग॒ यच्छ॑से |

वी᳚व भ्राजन्त ऋ॒ष्टय॒ उप॒ स्रक्वे᳚षु॒ बप्स॑तो॒ नि षु स्व॑प ||{5.4.22.2}, {7.55.2}, {7.3.22.2}
565 स्ते॒नं रा᳚य सारमेय॒ तस्क॑रं वा पुनःसर |

स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ||{5.4.22.3}, {7.55.3}, {7.3.22.3}
566 त्वं सू᳚क॒रस्य॑ दर्दृहि॒ तव॑ दर्दर्तु सूक॒रः |

स्तो॒तॄनिन्द्र॑स्य रायसि॒ किम॒स्मान्दु॑च्छुनायसे॒ नि षु स्व॑प ||{5.4.22.4}, {7.55.4}, {7.3.22.4}
567 सस्तु॑ मा॒ता सस्तु॑ पि॒ता सस्तु॒ श्वा सस्तु॑ वि॒श्पतिः॑ |

स॒सन्तु॒ सर्वे᳚ ज्ञा॒तयः॒ सस्त्व॒यम॒भितो॒ जनः॑ ||{5.4.22.5}, {7.55.5}, {7.3.22.5}
568 य आस्ते॒ यश्च॒ चर॑ति॒ यश्च॒ पश्य॑ति नो॒ जनः॑ |

तेषां॒ सं ह᳚न्मो अ॒क्षाणि॒ यथे॒दं ह॒र्म्यं तथा᳚ ||{5.4.22.6}, {7.55.6}, {7.3.22.6}
569 स॒हस्र॑शृङ्गो वृष॒भो यः स॑मु॒द्रादु॒दाच॑रत् |

तेना᳚ सह॒स्ये᳚ना व॒यं नि जना᳚न्स्वापयामसि ||{5.4.22.7}, {7.55.7}, {7.3.22.7}
570 प्रो॒ष्ठे॒श॒या व॑ह्येश॒या नारी॒र्यास्त॑ल्प॒शीव॑रीः |

स्त्रियो॒ याः पुण्य॑गन्धा॒स्ताः सर्वाः᳚ स्वापयामसि ||{5.4.22.8}, {7.55.8}, {7.3.22.8}
[70] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मरुतो देवताः | (१-११) प्रथमायेकादशा द्विपदा विराट्, (१२-२५) द्वादश्यादिचतुर्दश नाञ्च त्रिष्टुप् छन्दसी ||
571 क ईं॒ व्य॑क्ता॒ नरः॒ सनी᳚ळा रु॒द्रस्य॒ मर्या॒ अध॒ स्वश्वाः᳚ ||{5.4.23.1}, {7.56.1}, {7.4.1.1}
572 नकि॒र्ह्ये᳚षां ज॒नूंषि॒ वेद॒ ते अ॒ङ्ग वि॑द्रे मि॒थो ज॒नित्र᳚म् ||{5.4.23.2}, {7.56.2}, {7.4.1.2}
573 अ॒भि स्व॒पूभि᳚र्मि॒थो व॑पन्त॒ वात॑स्वनसः श्ये॒ना अ॑स्पृध्रन् ||{5.4.23.3}, {7.56.3}, {7.4.1.3}
574 ए॒तानि॒ धीरो᳚ नि॒ण्या चि॑केत॒ पृश्नि॒र्यदूधो᳚ म॒ही ज॒भार॑ ||{5.4.23.4}, {7.56.4}, {7.4.1.4}
575 सा विट् सु॒वीरा᳚ म॒रुद्भि॑रस्तु स॒नात्सह᳚न्ती॒ पुष्य᳚न्ती नृ॒म्णम् ||{5.4.23.5}, {7.56.5}, {7.4.1.5}
576 यामं॒ येष्ठाः᳚ शु॒भा शोभि॑ष्ठाः श्रि॒या सम्मि॑श्ला॒ ओजो᳚भिरु॒ग्राः ||{5.4.23.6}, {7.56.6}, {7.4.1.6}
577 उ॒ग्रं व॒ ओजः॑ स्थि॒रा शवां॒स्यधा᳚ म॒रुद्भि॑र्ग॒णस्तुवि॑ष्मान् ||{5.4.23.7}, {7.56.7}, {7.4.1.7}
578 शु॒भ्रो वः॒ शुष्मः॒ क्रुध्मी॒ मनां᳚सि॒ धुनि॒र्मुनि॑रिव॒ शर्ध॑स्य धृ॒ष्णोः ||{5.4.23.8}, {7.56.8}, {7.4.1.8}
579 सने᳚म्य॒स्मद्यु॒योत॑ दि॒द्युं मा वो᳚ दुर्म॒तिरि॒ह प्रण᳚ङ्नः ||{5.4.23.9}, {7.56.9}, {7.4.1.9}
580 प्रि॒या वो॒ नाम॑ हुवे तु॒राणा॒मा यत्तृ॒पन्म॑रुतो वावशा॒नाः ||{5.4.23.10}, {7.56.10}, {7.4.1.10}
581 स्वा॒यु॒धास॑ इ॒ष्मिणः॑ सुनि॒ष्का उ॒त स्व॒यं त॒न्व१॑(अ॒)ः शुम्भ॑मानाः ||{5.4.24.1}, {7.56.11}, {7.4.1.11}
582 शुची᳚ वो ह॒व्या म॑रुतः॒ शुची᳚नां॒ शुचिं᳚ हिनोम्यध्व॒रं शुचि॑भ्यः |

ऋ॒तेन॑ स॒त्यमृ॑त॒साप॑ आय॒ञ्छुचि॑जन्मानः॒ शुच॑यः पाव॒काः ||{5.4.24.2}, {7.56.12}, {7.4.1.12}
583 अंसे॒ष्वा म॑रुतः खा॒दयो᳚ वो॒ वक्ष॑स्सु रु॒क्मा उ॑पशिश्रिया॒णाः |

वि वि॒द्युतो॒ न वृ॒ष्टिभी᳚ रुचा॒ना अनु॑ स्व॒धामायु॑धै॒र्यच्छ॑मानाः ||{5.4.24.3}, {7.56.13}, {7.4.1.13}
584 प्र बु॒ध्न्या᳚ व ईरते॒ महां᳚सि॒ प्र नामा᳚नि प्रयज्यवस्तिरध्वम् |

स॒ह॒स्रियं॒ दम्यं᳚ भा॒गमे॒तं गृ॑हमे॒धीयं᳚ मरुतो जुषध्वम् ||{5.4.24.4}, {7.56.14}, {7.4.1.14}
585 यदि॑ स्तु॒तस्य॑ मरुतो अधी॒थेत्था विप्र॑स्य वा॒जिनो॒ हवी᳚मन् |

म॒क्षू रा॒यः सु॒वीर्य॑स्य दात॒ नू चि॒द्यम॒न्य आ॒दभ॒दरा᳚वा ||{5.4.24.5}, {7.56.15}, {7.4.1.15}
586 अत्या᳚सो॒ न ये म॒रुतः॒ स्वञ्चो᳚ यक्ष॒दृशो॒ न शु॒भय᳚न्त॒ मर्याः᳚ |

ते ह᳚र्म्ये॒ष्ठाः शिश॑वो॒ न शु॒भ्रा व॒त्सासो॒ न प्र॑क्री॒ळिनः॑ पयो॒धाः ||{5.4.25.1}, {7.56.16}, {7.4.1.16}
587 द॒श॒स्यन्तो᳚ नो म॒रुतो᳚ मृळन्तु वरिव॒स्यन्तो॒ रोद॑सी सु॒मेके᳚ |

आ॒रे गो॒हा नृ॒हा व॒धो वो᳚ अस्तु सु॒म्नेभि॑र॒स्मे व॑सवो नमध्वम् ||{5.4.25.2}, {7.56.17}, {7.4.1.17}
588 आ वो॒ होता᳚ जोहवीति स॒त्तः स॒त्राचीं᳚ रा॒तिं म॑रुतो गृणा॒नः |

य ईव॑तो वृषणो॒ अस्ति॑ गो॒पाः सो अद्व॑यावी हवते व उ॒क्थैः ||{5.4.25.3}, {7.56.18}, {7.4.1.18}
589 इ॒मे तु॒रं म॒रुतो᳚ रामयन्ती॒मे सहः॒ सह॑स॒ आ न॑मन्ति |

इ॒मे शंसं᳚ वनुष्य॒तो नि पा᳚न्ति गु॒रु द्वेषो॒ अर॑रुषे दधन्ति ||{5.4.25.4}, {7.56.19}, {7.4.1.19}
590 इ॒मे र॒ध्रं चि᳚न्म॒रुतो᳚ जुनन्ति॒ भृमिं᳚ चि॒द्यथा॒ वस॑वो जु॒षन्त॑ |

अप॑ बाधध्वं वृषण॒स्तमां᳚सि ध॒त्त विश्वं॒ तन॑यं तो॒कम॒स्मे ||{5.4.25.5}, {7.56.20}, {7.4.1.20}
591 मा वो᳚ दा॒त्रान्म॑रुतो॒ निर॑राम॒ मा प॒श्चाद्द॑घ्म रथ्यो विभा॒गे |

आ नः॑ स्पा॒र्हे भ॑जतना वस॒व्ये॒३॑(ए॒) यदीं᳚ सुजा॒तं वृ॑षणो वो॒ अस्ति॑ ||{5.4.26.1}, {7.56.21}, {7.4.1.21}
592 सं यद्धन᳚न्त म॒न्युभि॒र्जना᳚सः॒ शूरा᳚ य॒ह्वीष्वोष॑धीषु वि॒क्षु |

अध॑ स्मा नो मरुतो रुद्रियासस्त्रा॒तारो᳚ भूत॒ पृत॑नास्व॒र्यः ||{5.4.26.2}, {7.56.22}, {7.4.1.22}
593 भूरि॑ चक्र मरुतः॒ पित्र्या᳚ण्यु॒क्थानि॒ या वः॑ श॒स्यन्ते᳚ पु॒रा चि॑त् |

म॒रुद्भि॑रु॒ग्रः पृत॑नासु॒ साळ्हा᳚ म॒रुद्भि॒रित्सनि॑ता॒ वाज॒मर्वा᳚ ||{5.4.26.3}, {7.56.23}, {7.4.1.23}
594 अ॒स्मे वी॒रो म॑रुतः शु॒ष्म्य॑स्तु॒ जना᳚नां॒ यो असु॑रो विध॒र्ता |

अ॒पो येन॑ सुक्षि॒तये॒ तरे॒माध॒ स्वमोको᳚ अ॒भि वः॑ स्याम ||{5.4.26.4}, {7.56.24}, {7.4.1.24}
595 तन्न॒ इन्द्रो॒ वरु॑णो मि॒त्रो अ॒ग्निराप॒ ओष॑धीर्व॒निनो᳚ जुषन्त |

शर्म᳚न्स्याम म॒रुता᳚मु॒पस्थे᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.26.5}, {7.56.25}, {7.4.1.25}
[71] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
596 मध्वो᳚ वो॒ नाम॒ मारु॑तं यजत्राः॒ प्र य॒ज्ञेषु॒ शव॑सा मदन्ति |

ये रे॒जय᳚न्ति॒ रोद॑सी चिदु॒र्वी पिन्व॒न्त्युत्सं॒ यदया᳚सुरु॒ग्राः ||{5.4.27.1}, {7.57.1}, {7.4.2.1}
597 नि॒चे॒तारो॒ हि म॒रुतो᳚ गृ॒णन्तं᳚ प्रणे॒तारो॒ यज॑मानस्य॒ मन्म॑ |

अ॒स्माक॑म॒द्य वि॒दथे᳚षु ब॒र्हिरा वी॒तये᳚ सदत पिप्रिया॒णाः ||{5.4.27.2}, {7.57.2}, {7.4.2.2}
598 नैताव॑द॒न्ये म॒रुतो॒ यथे॒मे भ्राज᳚न्ते रु॒क्मैरायु॑धैस्त॒नूभिः॑ |

आ रोद॑सी विश्व॒पिशः॑ पिशा॒नाः स॑मा॒नम॒ञ्ज्य᳚ञ्जते शु॒भे कम् ||{5.4.27.3}, {7.57.3}, {7.4.2.3}
599 ऋध॒क्सा वो᳚ मरुतो दि॒द्युद॑स्तु॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म |

मा व॒स्तस्या॒मपि॑ भूमा यजत्रा अ॒स्मे वो᳚ अस्तु सुम॒तिश्चनि॑ष्ठा ||{5.4.27.4}, {7.57.4}, {7.4.2.4}
600 कृ॒ते चि॒दत्र॑ म॒रुतो᳚ रणन्तानव॒द्यासः॒ शुच॑यः पाव॒काः |

प्र णो᳚ऽवत सुम॒तिभि᳚र्यजत्राः॒ प्र वाजे᳚भिस्तिरत पु॒ष्यसे᳚ नः ||{5.4.27.5}, {7.57.5}, {7.4.2.5}
601 उ॒त स्तु॒तासो᳚ म॒रुतो᳚ व्यन्तु॒ विश्वे᳚भि॒र्नाम॑भि॒र्नरो᳚ ह॒वींषि॑ |

ददा᳚त नो अ॒मृत॑स्य प्र॒जायै᳚ जिगृ॒त रा॒यः सू॒नृता᳚ म॒घानि॑ ||{5.4.27.6}, {7.57.6}, {7.4.2.6}
602 आ स्तु॒तासो᳚ मरुतो॒ विश्व॑ ऊ॒ती अच्छा᳚ सू॒रीन्स॒र्वता᳚ता जिगात |

ये न॒स्त्मना᳚ श॒तिनो᳚ व॒र्धय᳚न्ति यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.27.7}, {7.57.7}, {7.4.2.7}
[72] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
603 प्र सा᳚क॒मुक्षे᳚ अर्चता ग॒णाय॒ यो दैव्य॑स्य॒ धाम्न॒स्तुवि॑ष्मान् |

उ॒त क्षो᳚दन्ति॒ रोद॑सी महि॒त्वा नक्ष᳚न्ते॒ नाकं॒ निरृ॑तेरवं॒शात् ||{5.4.28.1}, {7.58.1}, {7.4.3.1}
604 ज॒नूश्चि॑द्वो मरुतस्त्वे॒ष्ये᳚ण॒ भीमा᳚स॒स्तुवि॑मन्य॒वोऽया᳚सः |

प्र ये महो᳚भि॒रोज॑सो॒त सन्ति॒ विश्वो᳚ वो॒ याम᳚न्भयते स्व॒र्दृक् ||{5.4.28.2}, {7.58.2}, {7.4.3.2}
605 बृ॒हद्वयो᳚ म॒घव॑द्भ्यो दधात॒ जुजो᳚ष॒न्निन्म॒रुतः॑ सुष्टु॒तिं नः॑ |

ग॒तो नाध्वा॒ वि ति॑राति ज॒न्तुं प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेत ||{5.4.28.3}, {7.58.3}, {7.4.3.3}
606 यु॒ष्मोतो॒ विप्रो᳚ मरुतः शत॒स्वी यु॒ष्मोतो॒ अर्वा॒ सहु॑रिः सह॒स्री |

यु॒ष्मोतः॑ स॒म्राळु॒त ह᳚न्ति वृ॒त्रं प्र तद्वो᳚ अस्तु धूतयो दे॒ष्णम् ||{5.4.28.4}, {7.58.4}, {7.4.3.4}
607 ताँ आ रु॒द्रस्य॑ मी॒ळ्हुषो᳚ विवासे कु॒विन्नंस᳚न्ते म॒रुतः॒ पुन᳚र्नः |

यत्स॒स्वर्ता᳚ जिहीळि॒रे यदा॒विरव॒ तदेन॑ ईमहे तु॒राणा᳚म् ||{5.4.28.5}, {7.58.5}, {7.4.3.5}
608 प्र सा वा᳚चि सुष्टु॒तिर्म॒घोना᳚मि॒दं सू॒क्तं म॒रुतो᳚ जुषन्त |

आ॒राच्चि॒द्द्वेषो᳚ वृषणो युयोत यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.4.28.6}, {7.58.6}, {7.4.3.6}
[73] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-११) प्रथमायेकादशों मरुतः (१२) द्वादश्याश्च रुद्रो देवताः | (१-६) प्रथमादितृचद्वयस्य प्रगाथः ( विषमर्चाम् बृहती, समर्चाम् सतोबृहती ), (७-८) सप्तम्यष्टम्योर्‌ऋचोस्त्रिष्टुप्, (९-११) नवम्यादितृचस्य गायत्री, (१२) द्वादश्याश्चानुष्टप् छन्दांसि ||
609 यं त्राय॑ध्व इ॒दमि॑दं॒ देवा᳚सो॒ यं च॒ नय॑थ |

तस्मा᳚ अग्ने॒ वरु॑ण॒ मित्रार्य॑म॒न्मरु॑तः॒ शर्म॑ यच्छत ||{5.4.29.1}, {7.59.1}, {7.4.4.1}
610 यु॒ष्माकं᳚ देवा॒ अव॒साह॑नि प्रि॒य ई᳚जा॒नस्त॑रति॒ द्विषः॑ |

प्र स क्षयं᳚ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा᳚य॒ दाश॑ति ||{5.4.29.2}, {7.59.2}, {7.4.4.2}
611 न॒हि व॑श्चर॒मं च॒न वसि॑ष्ठः परि॒मंस॑ते |

अ॒स्माक॑म॒द्य म॑रुतः सु॒ते सचा॒ विश्वे᳚ पिबत का॒मिनः॑ ||{5.4.29.3}, {7.59.3}, {7.4.4.3}
612 न॒हि व॑ ऊ॒तिः पृत॑नासु॒ मर्ध॑ति॒ यस्मा॒ अरा᳚ध्वं नरः |

अ॒भि व॒ आव॑र्त्सुम॒तिर्नवी᳚यसी॒ तूयं᳚ यात पिपीषवः ||{5.4.29.4}, {7.59.4}, {7.4.4.4}
613 ओ षु घृ॑ष्विराधसो या॒तनान्धां᳚सि पी॒तये᳚ |

इ॒मा वो᳚ ह॒व्या म॑रुतो र॒रे हि कं॒ मो ष्व१॑(अ॒)'न्यत्र॑ गन्तन ||{5.4.29.5}, {7.59.5}, {7.4.4.5}
614 आ च॑ नो ब॒र्हिः सद॑तावि॒ता च॑ नः स्पा॒र्हाणि॒ दात॑वे॒ वसु॑ |

अस्रे᳚धन्तो मरुतः सो॒म्ये मधौ॒ स्वाहे॒ह मा᳚दयाध्वै ||{5.4.29.6}, {7.59.6}, {7.4.4.6}
615 स॒स्वश्चि॒द्धि त॒न्व१॑(अ॒)ः शुम्भ॑माना॒ आ हं॒सासो॒ नील॑पृष्ठा अपप्तन् |

विश्वं॒ शर्धो᳚ अ॒भितो᳚ मा॒ नि षे᳚द॒ नरो॒ न र॒ण्वाः सव॑ने॒ मद᳚न्तः ||{5.4.30.1}, {7.59.7}, {7.4.4.7}
616 यो नो᳚ मरुतो अ॒भि दु॑र्हृणा॒युस्ति॒रश्चि॒त्तानि॑ वसवो॒ जिघां᳚सति |

द्रु॒हः पाशा॒न्प्रति॒ स मु॑चीष्ट॒ तपि॑ष्ठेन॒ हन्म॑ना हन्तना॒ तम् ||{5.4.30.2}, {7.59.8}, {7.4.4.8}
617 सांत॑पना इ॒दं ह॒विर्मरु॑त॒स्तज्जु॑जुष्टन |

यु॒ष्माको॒ती रि॑शादसः ||{5.4.30.3}, {7.59.9}, {7.4.4.9}
618 गृह॑मेधास॒ आ ग॑त॒ मरु॑तो॒ माप॑ भूतन |

यु॒ष्माको॒ती सु॑दानवः ||{5.4.30.4}, {7.59.10}, {7.4.4.10}
619 इ॒हेह॑ वः स्वतवसः॒ कव॑यः॒ सूर्य॑त्वचः |

य॒ज्ञं म॑रुत॒ आ वृ॑णे ||{5.4.30.5}, {7.59.11}, {7.4.4.11}
620 त्र्य॑म्बकं यजामहे सु॒गन्धिं᳚ पुष्टि॒वर्ध॑नम् |

उ॒र्वा॒रु॒कमि॑व॒ बन्ध॑नान्मृ॒त्योर्मु॑क्षीय॒ मामृता᳚त् ||{5.4.30.6}, {7.59.12}, {7.4.4.12}
[74] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथमर्चः सूयः, (२-१२) द्वितीयाद्येकादशानाञ्च मित्रावरुणौ देवताः | त्रिष्टुप् छन्दः ||
621 यद॒द्य सू᳚र्य॒ ब्रवोऽना᳚गा उ॒द्यन्मि॒त्राय॒ वरु॑णाय स॒त्यम् |

व॒यं दे᳚व॒त्रादि॑ते स्याम॒ तव॑ प्रि॒यासो᳚ अर्यमन्गृ॒णन्तः॑ ||{5.5.1.1}, {7.60.1}, {7.4.5.1}
622 ए॒ष स्य मि॑त्रावरुणा नृ॒चक्षा᳚ उ॒भे उदे᳚ति॒ सूर्यो᳚ अ॒भि ज्मन् |

विश्व॑स्य स्था॒तुर्जग॑तश्च गो॒पा ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य॑न् ||{5.5.1.2}, {7.60.2}, {7.4.5.2}
623 अयु॑क्त स॒प्त ह॒रितः॑ स॒धस्था॒द्या ईं॒ वह᳚न्ति॒ सूर्यं᳚ घृ॒ताचीः᳚ |

धामा᳚नि मित्रावरुणा यु॒वाकुः॒ सं यो यू॒थेव॒ जनि॑मानि॒ चष्टे᳚ ||{5.5.1.3}, {7.60.3}, {7.4.5.3}
624 उद्वां᳚ पृ॒क्षासो॒ मधु॑मन्तो अस्थु॒रा सूर्यो᳚ अरुहच्छु॒क्रमर्णः॑ |

यस्मा᳚ आदि॒त्या अध्व॑नो॒ रद᳚न्ति मि॒त्रो अ᳚र्य॒मा वरु॑णः स॒जोषाः᳚ ||{5.5.1.4}, {7.60.4}, {7.4.5.4}
625 इ॒मे चे॒तारो॒ अनृ॑तस्य॒ भूरे᳚र्मि॒त्रो अ᳚र्य॒मा वरु॑णो॒ हि सन्ति॑ |

इ॒म ऋ॒तस्य॑ वावृधुर्दुरो॒णे श॒ग्मासः॑ पु॒त्रा अदि॑ते॒रद॑ब्धाः ||{5.5.1.5}, {7.60.5}, {7.4.5.5}
626 इ॒मे मि॒त्रो वरु॑णो दू॒ळभा᳚सोऽचे॒तसं᳚ चिच्चितयन्ति॒ दक्षैः᳚ |

अपि॒ क्रतुं᳚ सु॒चेत॑सं॒ वत᳚न्तस्ति॒रश्चि॒दंहः॑ सु॒पथा᳚ नयन्ति ||{5.5.1.6}, {7.60.6}, {7.4.5.6}
627 इ॒मे दि॒वो अनि॑मिषा पृथि॒व्याश्चि॑कि॒त्वांसो᳚ अचे॒तसं᳚ नयन्ति |

प्र॒व्रा॒जे चि᳚न्न॒द्यो᳚ गा॒धम॑स्ति पा॒रं नो᳚ अ॒स्य वि॑ष्पि॒तस्य॑ पर्षन् ||{5.5.2.1}, {7.60.7}, {7.4.5.7}
628 यद्गो॒पाव॒ददि॑तिः॒ शर्म॑ भ॒द्रं मि॒त्रो यच्छ᳚न्ति॒ वरु॑णः सु॒दासे᳚ |

तस्मि॒न्ना तो॒कं तन॑यं॒ दधा᳚ना॒ मा क᳚र्म देव॒हेळ॑नं तुरासः ||{5.5.2.2}, {7.60.8}, {7.4.5.8}
629 अव॒ वेदिं॒ होत्रा᳚भिर्यजेत॒ रिपः॒ काश्चि॑द्वरुण॒ध्रुतः॒ सः |

परि॒ द्वेषो᳚भिरर्य॒मा वृ॑णक्तू॒रुं सु॒दासे᳚ वृषणा उ लो॒कम् ||{5.5.2.3}, {7.60.9}, {7.4.5.9}
630 स॒स्वश्चि॒द्धि समृ॑तिस्त्वे॒ष्ये᳚षामपी॒च्ये᳚न॒ सह॑सा॒ सह᳚न्ते |

यु॒ष्मद्भि॒या वृ॑षणो॒ रेज॑माना॒ दक्ष॑स्य चिन्महि॒ना मृ॒ळता᳚ नः ||{5.5.2.4}, {7.60.10}, {7.4.5.10}
631 यो ब्रह्म॑णे सुम॒तिमा॒यजा᳚ते॒ वाज॑स्य सा॒तौ प॑र॒मस्य॑ रा॒यः |

सीक्ष᳚न्त म॒न्युं म॒घवा᳚नो अ॒र्य उ॒रु क्षया᳚य चक्रिरे सु॒धातु॑ ||{5.5.2.5}, {7.60.11}, {7.4.5.11}
632 इ॒यं दे᳚व पु॒रोहि॑तिर्यु॒वभ्यां᳚ य॒ज्ञेषु॑ मित्रावरुणावकारि |

विश्वा᳚नि दु॒र्गा पि॑पृतं ति॒रो नो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.2.6}, {7.60.12}, {7.4.5.12}
[75] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
633 उद्वां॒ चक्षु᳚र्वरुण सु॒प्रती᳚कं दे॒वयो᳚रेति॒ सूर्य॑स्तत॒न्वान् |

अ॒भि यो विश्वा॒ भुव॑नानि॒ चष्टे॒ स म॒न्युं मर्त्ये॒ष्वा चि॑केत ||{5.5.3.1}, {7.61.1}, {7.4.6.1}
634 प्र वां॒ स मि॑त्रावरुणावृ॒तावा॒ विप्रो॒ मन्मा᳚नि दीर्घ॒श्रुदि॑यर्ति |

यस्य॒ ब्रह्मा᳚णि सुक्रतू॒ अवा᳚थ॒ आ यत्क्रत्वा॒ न श॒रदः॑ पृ॒णैथे᳚ ||{5.5.3.2}, {7.61.2}, {7.4.6.2}
635 प्रोरोर्मि॑त्रावरुणा पृथि॒व्याः प्र दि॒व ऋ॒ष्वाद्बृ॑ह॒तः सु॑दानू |

स्पशो᳚ दधाथे॒ ओष॑धीषु वि॒क्ष्वृध॑ग्य॒तो अनि॑मिषं॒ रक्ष॑माणा ||{5.5.3.3}, {7.61.3}, {7.4.6.3}
636 शंसा᳚ मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ शुष्मो॒ रोद॑सी बद्बधे महि॒त्वा |

अय॒न्मासा॒ अय॑ज्वनाम॒वीराः॒ प्र य॒ज्ञम᳚न्मा वृ॒जनं᳚ तिराते ||{5.5.3.4}, {7.61.4}, {7.4.6.4}
637 अमू᳚रा॒ विश्वा᳚ वृषणावि॒मा वां॒ न यासु॑ चि॒त्रं ददृ॑शे॒ न य॒क्षम् |

द्रुहः॑ सचन्ते॒ अनृ॑ता॒ जना᳚नां॒ न वां᳚ नि॒ण्यान्य॒चिते᳚ अभूवन् ||{5.5.3.5}, {7.61.5}, {7.4.6.5}
638 समु॑ वां य॒ज्ञं म॑हयं॒ नमो᳚भिर्हु॒वे वां᳚ मित्रावरुणा स॒बाधः॑ |

प्र वां॒ मन्मा᳚न्यृ॒चसे॒ नवा᳚नि कृ॒तानि॒ ब्रह्म॑ जुजुषन्नि॒मानि॑ ||{5.5.3.6}, {7.61.6}, {7.4.6.6}
639 इ॒यं दे᳚व पु॒रोहि॑तिर्यु॒वभ्यां᳚ य॒ज्ञेषु॑ मित्रावरुणावकारि |

विश्वा᳚नि दु॒र्गा पि॑पृतं ति॒रो नो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.3.7}, {7.61.7}, {7.4.6.7}
[76] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३) प्रथमतृचस्य सूर्यः, (४-६) द्वितीयतृचस्य च मित्रावरुणो देवताः | त्रिष्टुप् छन्दः ||
640 उत्सूर्यो᳚ बृ॒हद॒र्चींष्य॑श्रेत्पु॒रु विश्वा॒ जनि॑म॒ मानु॑षाणाम् |

स॒मो दि॒वा द॑दृशे॒ रोच॑मानः॒ क्रत्वा᳚ कृ॒तः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{5.5.4.1}, {7.62.1}, {7.4.7.1}
641 स सू᳚र्य॒ प्रति॑ पु॒रो न॒ उद्गा᳚ ए॒भिः स्तोमे᳚भिरेत॒शेभि॒रेवैः᳚ |

प्र नो᳚ मि॒त्राय॒ वरु॑णाय वो॒चोऽना᳚गसो अर्य॒म्णे अ॒ग्नये᳚ च ||{5.5.4.2}, {7.62.2}, {7.4.7.2}
642 वि नः॑ स॒हस्रं᳚ शु॒रुधो᳚ रदन्त्वृ॒तावा᳚नो॒ वरु॑णो मि॒त्रो अ॒ग्निः |

यच्छ᳚न्तु च॒न्द्रा उ॑प॒मं नो᳚ अ॒र्कमा नः॒ कामं᳚ पूपुरन्तु॒ स्तवा᳚नाः ||{5.5.4.3}, {7.62.3}, {7.4.7.3}
643 द्यावा᳚भूमी अदिते॒ त्रासी᳚थां नो॒ ये वां᳚ ज॒ज्ञुः सु॒जनि॑मान ऋष्वे |

मा हेळे᳚ भूम॒ वरु॑णस्य वा॒योर्मा मि॒त्रस्य॑ प्रि॒यत॑मस्य नृ॒णाम् ||{5.5.4.4}, {7.62.4}, {7.4.7.4}
644 प्र बा॒हवा᳚ सिसृतं जी॒वसे᳚ न॒ आ नो॒ गव्यू᳚तिमुक्षतं घृ॒तेन॑ |

आ नो॒ जने᳚ श्रवयतं युवाना श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मा ||{5.5.4.5}, {7.62.5}, {7.4.7.5}
645 नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि॑वो दधन्तु |

सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.4.6}, {7.62.6}, {7.4.7.6}
[77] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | (१-४, ५) प्रथमादिचतुर्‌ऋचाम् पञ्चम्याः पूर्वार्धस्य च सूयः, (५-६) पञ्चम्या उत्तरार्धस्य षष्ट्याश्च मित्रावरुणौ देवताः | त्रिष्टुप् छन्दः ||
646 उद्वे᳚ति सु॒भगो᳚ वि॒श्वच॑क्षाः॒ साधा᳚रणः॒ सूर्यो॒ मानु॑षाणाम् |

चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्य दे॒वश्चर्मे᳚व॒ यः स॒मवि᳚व्य॒क्तमां᳚सि ||{5.5.5.1}, {7.63.1}, {7.4.8.1}
647 उद्वे᳚ति प्रसवी॒ता जना᳚नां म॒हान्के॒तुर᳚र्ण॒वः सूर्य॑स्य |

स॒मा॒नं च॒क्रं प᳚र्या॒विवृ॑त्स॒न्यदे᳚त॒शो वह॑ति धू॒र्षु यु॒क्तः ||{5.5.5.2}, {7.63.2}, {7.4.8.2}
648 वि॒भ्राज॑मान उ॒षसा᳚मु॒पस्था᳚द्रे॒भैरुदे᳚त्यनुम॒द्यमा᳚नः |

ए॒ष मे᳚ दे॒वः स॑वि॒ता च॑च्छन्द॒ यः स॑मा॒नं न प्र॑मि॒नाति॒ धाम॑ ||{5.5.5.3}, {7.63.3}, {7.4.8.3}
649 दि॒वो रु॒क्म उ॑रु॒चक्षा॒ उदे᳚ति दू॒रेअ॑र्थस्त॒रणि॒र्भ्राज॑मानः |

नू॒नं जनाः॒ सूर्ये᳚ण॒ प्रसू᳚ता॒ अय॒न्नर्था᳚नि कृ॒णव॒न्नपां᳚सि ||{5.5.5.4}, {7.63.4}, {7.4.8.4}
650 यत्रा᳚ च॒क्रुर॒मृता᳚ गा॒तुम॑स्मै श्ये॒नो न दीय॒न्नन्वे᳚ति॒ पाथः॑ |

प्रति॑ वां॒ सूर॒ उदि॑ते विधेम॒ नमो᳚भिर्मित्रावरुणो॒त ह॒व्यैः ||{5.5.5.5}, {7.63.5}, {7.4.8.5}
651 नू मि॒त्रो वरु॑णो अर्य॒मा न॒स्त्मने᳚ तो॒काय॒ वरि॑वो दधन्तु |

सु॒गा नो॒ विश्वा᳚ सु॒पथा᳚नि सन्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.5.6}, {7.63.6}, {7.4.8.6}
[78] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | मित्रावरुणो देवते | त्रिष्टुप् छन्दः ||
652 दि॒वि क्षय᳚न्ता॒ रज॑सः पृथि॒व्यां प्र वां᳚ घृ॒तस्य॑ नि॒र्णिजो᳚ ददीरन् |

ह॒व्यं नो᳚ मि॒त्रो अ᳚र्य॒मा सुजा᳚तो॒ राजा᳚ सुक्ष॒त्रो वरु॑णो जुषन्त ||{5.5.6.1}, {7.64.1}, {7.4.9.1}
653 आ रा᳚जाना मह ऋतस्य गोपा॒ सिन्धु॑पती क्षत्रिया यातम॒र्वाक् |

इळां᳚ नो मित्रावरुणो॒त वृ॒ष्टिमव॑ दि॒व इ᳚न्वतं जीरदानू ||{5.5.6.2}, {7.64.2}, {7.4.9.2}
654 मि॒त्रस्तन्नो॒ वरु॑णो दे॒वो अ॒र्यः प्र साधि॑ष्ठेभिः प॒थिभि᳚र्नयन्तु |

ब्रव॒द्यथा᳚ न॒ आद॒रिः सु॒दास॑ इ॒षा म॑देम स॒ह दे॒वगो᳚पाः ||{5.5.6.3}, {7.64.3}, {7.4.9.3}
655 यो वां॒ गर्तं॒ मन॑सा॒ तक्ष॑दे॒तमू॒र्ध्वां धी॒तिं कृ॒णव॑द्धा॒रय॑च्च |

उ॒क्षेथां᳚ मित्रावरुणा घृ॒तेन॒ ता रा᳚जाना सुक्षि॒तीस्त॑र्पयेथाम् ||{5.5.6.4}, {7.64.4}, {7.4.9.4}
656 ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे᳚ऽयामि |

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.6.5}, {7.64.5}, {7.4.9.5}
[79] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
657 प्रति॑ वां॒ सूर॒ उदि॑ते सू॒क्तैर्मि॒त्रं हु॑वे॒ वरु॑णं पू॒तद॑क्षम् |

ययो᳚रसु॒र्य१॑(अ॒)मक्षि॑तं॒ ज्येष्ठं॒ विश्व॑स्य॒ याम᳚न्ना॒चिता᳚ जिग॒त्नु ||{5.5.7.1}, {7.65.1}, {7.4.10.1}
658 ता हि दे॒वाना॒मसु॑रा॒ ताव॒र्या ता नः॑ क्षि॒तीः क॑रतमू॒र्जय᳚न्तीः |

अ॒श्याम॑ मित्रावरुणा व॒यं वां॒ द्यावा᳚ च॒ यत्र॑ पी॒पय॒न्नहा᳚ च ||{5.5.7.2}, {7.65.2}, {7.4.10.2}
659 ता भूरि॑पाशा॒वनृ॑तस्य॒ सेतू᳚ दुर॒त्येतू᳚ रि॒पवे॒ मर्त्या᳚य |

ऋ॒तस्य॑ मित्रावरुणा प॒था वा᳚म॒पो न ना॒वा दु॑रि॒ता त॑रेम ||{5.5.7.3}, {7.65.3}, {7.4.10.3}
660 आ नो᳚ मित्रावरुणा ह॒व्यजु॑ष्टिं घृ॒तैर्गव्यू᳚तिमुक्षत॒मिळा᳚भिः |

प्रति॑ वा॒मत्र॒ वर॒मा जना᳚य पृणी॒तमु॒द्नो दि॒व्यस्य॒ चारोः᳚ ||{5.5.7.4}, {7.65.4}, {7.4.10.4}
661 ए॒ष स्तोमो᳚ वरुण मित्र॒ तुभ्यं॒ सोमः॑ शु॒क्रो न वा॒यवे᳚ऽयामि |

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.7.5}, {7.65.5}, {7.4.10.5}
[80] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३, १७-१९) प्रथमादितृचस्य सप्तदश्यादितृचस्य च मित्रावरुणौ, (४-१३) चतुर्थ्यादिदशर्चामादित्याः, (१४-१६) चतुदर्श यादितृचस्य च सूर्यो देवताः | (१-९, १७-१९) प्रथमादिनवर्चाम् सप्तदश्यादितृचस्य च गायत्री, (१०-१५) दशम्यादितृचद्यस्य प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (१६) षोडश्याश्च पुर उष्णिक् छन्दांसि ||
662 प्र मि॒त्रयो॒र्वरु॑णयोः॒ स्तोमो᳚ न एतु शू॒ष्यः॑ |

नम॑स्वान्तुविजा॒तयोः᳚ ||{5.5.8.1}, {7.66.1}, {7.4.11.1}
663 या धा॒रय᳚न्त दे॒वाः सु॒दक्षा॒ दक्ष॑पितरा |

अ॒सु॒र्या᳚य॒ प्रम॑हसा ||{5.5.8.2}, {7.66.2}, {7.4.11.2}
664 ता नः॑ स्ति॒पा त॑नू॒पा वरु॑ण जरितॄ॒णाम् |

मित्र॑ सा॒धय॑तं॒ धियः॑ ||{5.5.8.3}, {7.66.3}, {7.4.11.3}
665 यद॒द्य सूर॒ उदि॒तेऽना᳚गा मि॒त्रो अ᳚र्य॒मा |

सु॒वाति॑ सवि॒ता भगः॑ ||{5.5.8.4}, {7.66.4}, {7.4.11.4}
666 सु॒प्रा॒वीर॑स्तु॒ स क्षयः॒ प्र नु याम᳚न्सुदानवः |

ये नो॒ अंहो᳚ऽति॒पिप्र॑ति ||{5.5.8.5}, {7.66.5}, {7.4.11.5}
667 उ॒त स्व॒राजो॒ अदि॑ति॒रद॑ब्धस्य व्र॒तस्य॒ ये |

म॒हो राजा᳚न ईशते ||{5.5.9.1}, {7.66.6}, {7.4.11.6}
668 प्रति॑ वां॒ सूर॒ उदि॑ते मि॒त्रं गृ॑णीषे॒ वरु॑णम् |

अ॒र्य॒मणं᳚ रि॒शाद॑सम् ||{5.5.9.2}, {7.66.7}, {7.4.11.7}
669 रा॒या हि॑रण्य॒या म॒तिरि॒यम॑वृ॒काय॒ शव॑से |

इ॒यं विप्रा᳚ मे॒धसा᳚तये ||{5.5.9.3}, {7.66.8}, {7.4.11.8}
670 ते स्या᳚म देव वरुण॒ ते मि॑त्र सू॒रिभिः॑ स॒ह |

इषं॒ स्व॑श्च धीमहि ||{5.5.9.4}, {7.66.9}, {7.4.11.9}
671 ब॒हवः॒ सूर॑चक्षसोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ |

त्रीणि॒ ये ये॒मुर्वि॒दथा᳚नि धी॒तिभि॒र्विश्वा᳚नि॒ परि॑भूतिभिः ||{5.5.9.5}, {7.66.10}, {7.4.11.10}
672 वि ये द॒धुः श॒रदं॒ मास॒मादह᳚र्य॒ज्ञम॒क्तुं चादृच᳚म् |

अ॒ना॒प्यं वरु॑णो मि॒त्रो अ᳚र्य॒मा क्ष॒त्रं राजा᳚न आशत ||{5.5.10.1}, {7.66.11}, {7.4.11.11}
673 तद्वो᳚ अ॒द्य म॑नामहे सू॒क्तैः सूर॒ उदि॑ते |

यदोह॑ते॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा यू॒यमृ॒तस्य॑ रथ्यः ||{5.5.10.2}, {7.66.12}, {7.4.11.12}
674 ऋ॒तावा᳚न ऋ॒तजा᳚ता ऋता॒वृधो᳚ घो॒रासो᳚ अनृत॒द्विषः॑ |

तेषां᳚ वः सु॒म्ने सु॑च्छ॒र्दिष्ट॑मे नरः॒ स्याम॒ ये च॑ सू॒रयः॑ ||{5.5.10.3}, {7.66.13}, {7.4.11.13}
675 उदु॒ त्यद्द॑र्श॒तं वपु॑र्दि॒व ए᳚ति प्रतिह्व॒रे |

यदी᳚मा॒शुर्वह॑ति दे॒व एत॑शो॒ विश्व॑स्मै॒ चक्ष॑से॒ अर᳚म् ||{5.5.10.4}, {7.66.14}, {7.4.11.14}
676 शी॒र्ष्णःशी᳚र्ष्णो॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ स॒मया॒ विश्व॒मा रजः॑ |

स॒प्त स्वसा᳚रः सुवि॒ताय॒ सूर्यं॒ वह᳚न्ति ह॒रितो॒ रथे᳚ ||{5.5.10.5}, {7.66.15}, {7.4.11.15}
677 तच्चक्षु॑र्दे॒वहि॑तं शु॒क्रमु॒च्चर॑त् |

पश्ये᳚म श॒रदः॑ श॒तं जीवे᳚म श॒रदः॑ श॒तम् ||{5.5.11.1}, {7.66.16}, {7.4.11.16}
678 काव्ये᳚भिरदा॒भ्या या᳚तं वरुण द्यु॒मत् |

मि॒त्रश्च॒ सोम॑पीतये ||{5.5.11.2}, {7.66.17}, {7.4.11.17}
679 दि॒वो धाम॑भिर्वरुण मि॒त्रश्चा या᳚तम॒द्रुहा᳚ |

पिब॑तं॒ सोम॑मातु॒जी ||{5.5.11.3}, {7.66.18}, {7.4.11.18}
680 आ या᳚तं मित्रावरुणा जुषा॒णावाहु॑तिं नरा |

पा॒तं सोम॑मृतावृधा ||{5.5.11.4}, {7.66.19}, {7.4.11.19}
[81] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
681 प्रति॑ वां॒ रथं᳚ नृपती ज॒रध्यै᳚ ह॒विष्म॑ता॒ मन॑सा य॒ज्ञिये᳚न |

यो वां᳚ दू॒तो न धि॑ष्ण्या॒वजी᳚ग॒रच्छा᳚ सू॒नुर्न पि॒तरा᳚ विवक्मि ||{5.5.12.1}, {7.67.1}, {7.4.12.1}
682 अशो᳚च्य॒ग्निः स॑मिधा॒नो अ॒स्मे उपो᳚ अदृश्र॒न्तम॑सश्चि॒दन्ताः᳚ |

अचे᳚ति के॒तुरु॒षसः॑ पु॒रस्ता᳚च्छ्रि॒ये दि॒वो दु॑हि॒तुर्जाय॑मानः ||{5.5.12.2}, {7.67.2}, {7.4.12.2}
683 अ॒भि वां᳚ नू॒नम॑श्विना॒ सुहो᳚ता॒ स्तोमैः᳚ सिषक्ति नासत्या विव॒क्वान् |

पू॒र्वीभि᳚र्यातं प॒थ्या᳚भिर॒र्वाक्स्व॒र्विदा॒ वसु॑मता॒ रथे᳚न ||{5.5.12.3}, {7.67.3}, {7.4.12.3}
684 अ॒वोर्वां᳚ नू॒नम॑श्विना यु॒वाकु॑र्हु॒वे यद्वां᳚ सु॒ते मा᳚ध्वी वसू॒युः |

आ वां᳚ वहन्तु॒ स्थवि॑रासो॒ अश्वाः॒ पिबा᳚थो अ॒स्मे सुषु॑ता॒ मधू᳚नि ||{5.5.12.4}, {7.67.4}, {7.4.12.4}
685 प्राची᳚मु देवाश्विना॒ धियं॒ मेऽमृ॑ध्रां सा॒तये᳚ कृतं वसू॒युम् |

विश्वा᳚ अविष्टं॒ वाज॒ आ पुरं᳚धी॒स्ता नः॑ शक्तं शचीपती॒ शची᳚भिः ||{5.5.12.5}, {7.67.5}, {7.4.12.5}
686 अ॒वि॒ष्टं धी॒ष्व॑श्विना न आ॒सु प्र॒जाव॒द्रेतो॒ अह्र॑यं नो अस्तु |

आ वां᳚ तो॒के तन॑ये॒ तूतु॑जानाः सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम ||{5.5.13.1}, {7.67.6}, {7.4.12.6}
687 ए॒ष स्य वां᳚ पूर्व॒गत्वे᳚व॒ सख्ये᳚ नि॒धिर्हि॒तो मा᳚ध्वी रा॒तो अ॒स्मे |

अहे᳚ळता॒ मन॒सा या᳚तम॒र्वाग॒श्नन्ता᳚ ह॒व्यं मानु॑षीषु वि॒क्षु ||{5.5.13.2}, {7.67.7}, {7.4.12.7}
688 एक॑स्मि॒न्योगे᳚ भुरणा समा॒ने परि॑ वां स॒प्त स्र॒वतो॒ रथो᳚ गात् |

न वा᳚यन्ति सु॒भ्वो᳚ दे॒वयु॑क्ता॒ ये वां᳚ धू॒र्षु त॒रण॑यो॒ वह᳚न्ति ||{5.5.13.3}, {7.67.8}, {7.4.12.8}
689 अ॒स॒श्चता᳚ म॒घव॑द्भ्यो॒ हि भू॒तं ये रा॒या म॑घ॒देयं᳚ जु॒नन्ति॑ |

प्र ये बन्धुं᳚ सू॒नृता᳚भिस्ति॒रन्ते॒ गव्या᳚ पृ॒ञ्चन्तो॒ अश्व्या᳚ म॒घानि॑ ||{5.5.13.4}, {7.67.9}, {7.4.12.9}
690 नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् |

ध॒त्तं रत्ना᳚नि॒ जर॑तं च सू॒रीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.13.5}, {7.67.10}, {7.4.12.10}
[82] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | (१-७) प्रथमादिसप्तर्चाम् विराट्, (८-९) अष्टमीनवम्योश्च त्रिष्टुप् छन्दसी ||
691 आ शु॑भ्रा यातमश्विना॒ स्वश्वा॒ गिरो᳚ दस्रा जुजुषा॒णा यु॒वाकोः᳚ |

ह॒व्यानि॑ च॒ प्रति॑भृता वी॒तं नः॑ ||{5.5.14.1}, {7.68.1}, {7.4.13.1}
692 प्र वा॒मन्धां᳚सि॒ मद्या᳚न्यस्थु॒ररं᳚ गन्तं ह॒विषो᳚ वी॒तये᳚ मे |

ति॒रो अ॒र्यो हव॑नानि श्रु॒तं नः॑ ||{5.5.14.2}, {7.68.2}, {7.4.13.2}
693 प्र वां॒ रथो॒ मनो᳚जवा इयर्ति ति॒रो रजां᳚स्यश्विना श॒तोतिः॑ |

अ॒स्मभ्यं᳚ सूर्यावसू इया॒नः ||{5.5.14.3}, {7.68.3}, {7.4.13.3}
694 अ॒यं ह॒ यद्वां᳚ देव॒या उ॒ अद्रि॑रू॒र्ध्वो विव॑क्ति सोम॒सुद्यु॒वभ्या᳚म् |

आ व॒ल्गू विप्रो᳚ ववृतीत ह॒व्यैः ||{5.5.14.4}, {7.68.4}, {7.4.13.4}
695 चि॒त्रं ह॒ यद्वां॒ भोज॑नं॒ न्वस्ति॒ न्यत्र॑ये॒ महि॑ष्वन्तं युयोतम् |

यो वा᳚मो॒मानं॒ दध॑ते प्रि॒यः सन् ||{5.5.14.5}, {7.68.5}, {7.4.13.5}
696 उ॒त त्यद्वां᳚ जुर॒ते अ॑श्विना भू॒च्च्यवा᳚नाय प्र॒तीत्यं᳚ हवि॒र्दे |

अधि॒ यद्वर्प॑ इ॒तऊ᳚ति ध॒त्थः ||{5.5.15.1}, {7.68.6}, {7.4.13.6}
697 उ॒त त्यं भु॒ज्युम॑श्विना॒ सखा᳚यो॒ मध्ये᳚ जहुर्दु॒रेवा᳚सः समु॒द्रे |

निरीं᳚ पर्ष॒दरा᳚वा॒ यो यु॒वाकुः॑ ||{5.5.15.2}, {7.68.7}, {7.4.13.7}
698 वृका᳚य चि॒ज्जस॑मानाय शक्तमु॒त श्रु॑तं श॒यवे᳚ हू॒यमा᳚ना |

याव॒घ्न्यामपि᳚न्वतम॒पो न स्त॒र्यं᳚ चिच्छ॒क्त्य॑श्विना॒ शची᳚भिः ||{5.5.15.3}, {7.68.8}, {7.4.13.8}
699 ए॒ष स्य का॒रुर्ज॑रते सू॒क्तैरग्रे᳚ बुधा॒न उ॒षसां᳚ सु॒मन्मा᳚ |

इ॒षा तं व॑र्धद॒घ्न्या पयो᳚भिर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.15.4}, {7.68.9}, {7.4.13.9}
[83] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
700 आ वां॒ रथो॒ रोद॑सी बद्बधा॒नो हि॑र॒ण्ययो॒ वृष॑भिर्या॒त्वश्वैः᳚ |

घृ॒तव॑र्तनिः प॒विभी᳚ रुचा॒न इ॒षां वो॒ळ्हा नृ॒पति᳚र्वा॒जिनी᳚वान् ||{5.5.16.1}, {7.69.1}, {7.4.14.1}
701 स प॑प्रथा॒नो अ॒भि पञ्च॒ भूमा᳚ त्रिवन्धु॒रो मन॒सा या᳚तु यु॒क्तः |

विशो॒ येन॒ गच्छ॑थो देव॒यन्तीः॒ कुत्रा᳚ चि॒द्याम॑मश्विना॒ दधा᳚ना ||{5.5.16.2}, {7.69.2}, {7.4.14.2}
702 स्वश्वा᳚ य॒शसा या᳚तम॒र्वाग्दस्रा᳚ नि॒धिं मधु॑मन्तं पिबाथः |

वि वां॒ रथो᳚ व॒ध्वा॒३॑(आ॒) याद॑मा॒नोऽन्ता᳚न्दि॒वो बा᳚धते वर्त॒निभ्या᳚म् ||{5.5.16.3}, {7.69.3}, {7.4.14.3}
703 यु॒वोः श्रियं॒ परि॒ योषा᳚वृणीत॒ सूरो᳚ दुहि॒ता परि॑तक्म्यायाम् |

यद्दे᳚व॒यन्त॒मव॑थः॒ शची᳚भिः॒ परि॑ घ्रं॒समो॒मना᳚ वां॒ वयो᳚ गात् ||{5.5.16.4}, {7.69.4}, {7.4.14.4}
704 यो ह॒ स्य वां᳚ रथिरा॒ वस्त॑ उ॒स्रा रथो᳚ युजा॒नः प॑रि॒याति॑ व॒र्तिः |

तेन॑ नः॒ शं योरु॒षसो॒ व्यु॑ष्टौ॒ न्य॑श्विना वहतं य॒ज्ञे अ॒स्मिन् ||{5.5.16.5}, {7.69.5}, {7.4.14.5}
705 नरा᳚ गौ॒रेव॑ वि॒द्युतं᳚ तृषा॒णास्माक॑म॒द्य सव॒नोप॑ यातम् |

पु॒रु॒त्रा हि वां᳚ म॒तिभि॒र्हव᳚न्ते॒ मा वा᳚म॒न्ये नि य॑मन्देव॒यन्तः॑ ||{5.5.16.6}, {7.69.6}, {7.4.14.6}
706 यु॒वं भु॒ज्युमव॑विद्धं समु॒द्र उदू᳚हथु॒रर्ण॑सो॒ अस्रि॑धानैः |

प॒त॒त्रिभि॑रश्र॒मैर᳚व्य॒थिभि॑र्दं॒सना᳚भिरश्विना पा॒रय᳚न्ता ||{5.5.16.7}, {7.69.7}, {7.4.14.7}
707 नू मे॒ हव॒मा शृ॑णुतं युवाना यासि॒ष्टं व॒र्तिर॑श्विना॒विरा᳚वत् |

ध॒त्तं रत्ना᳚नि॒ जर॑तं च सू॒रीन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.16.8}, {7.69.8}, {7.4.14.8}
[84] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
708 आ वि॑श्ववाराश्विना गतं नः॒ प्र तत्स्थान॑मवाचि वां पृथि॒व्याम् |

अश्वो॒ न वा॒जी शु॒नपृ॑ष्ठो अस्था॒दा यत्से॒दथु॑र्ध्रु॒वसे॒ न योनि᳚म् ||{5.5.17.1}, {7.70.1}, {7.4.15.1}
709 सिष॑क्ति॒ सा वां᳚ सुम॒तिश्चनि॒ष्ठाता᳚पि घ॒र्मो मनु॑षो दुरो॒णे |

यो वां᳚ समु॒द्रान्स॒रितः॒ पिप॒र्त्येत॑ग्वा चि॒न्न सु॒युजा᳚ युजा॒नः ||{5.5.17.2}, {7.70.2}, {7.4.15.2}
710 यानि॒ स्थाना᳚न्यश्विना द॒धाथे᳚ दि॒वो य॒ह्वीष्वोष॑धीषु वि॒क्षु |

नि पर्व॑तस्य मू॒र्धनि॒ सद॒न्तेषं॒ जना᳚य दा॒शुषे॒ वह᳚न्ता ||{5.5.17.3}, {7.70.3}, {7.4.15.3}
711 च॒नि॒ष्टं दे᳚वा॒ ओष॑धीष्व॒प्सु यद्यो॒ग्या अ॒श्नवै᳚थे॒ ऋषी᳚णाम् |

पु॒रूणि॒ रत्ना॒ दध॑तौ॒ न्य१॑(अ॒)स्मे अनु॒ पूर्वा᳚णि चख्यथुर्यु॒गानि॑ ||{5.5.17.4}, {7.70.4}, {7.4.15.4}
712 शु॒श्रु॒वांसा᳚ चिदश्विना पु॒रूण्य॒भि ब्रह्मा᳚णि चक्षाथे॒ ऋषी᳚णाम् |

प्रति॒ प्र या᳚तं॒ वर॒मा जना᳚या॒स्मे वा᳚मस्तु सुम॒तिश्चनि॑ष्ठा ||{5.5.17.5}, {7.70.5}, {7.4.15.5}
713 यो वां᳚ य॒ज्ञो ना᳚सत्या ह॒विष्मा᳚न्कृ॒तब्र᳚ह्मा सम॒र्यो॒३॑(ओ॒) भवा᳚ति |

उप॒ प्र या᳚तं॒ वर॒मा वसि॑ष्ठमि॒मा ब्रह्मा᳚ण्यृच्यन्ते यु॒वभ्या᳚म् ||{5.5.17.6}, {7.70.6}, {7.4.15.6}
714 इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |

इ॒मा ब्रह्मा᳚णि युव॒यून्य॑ग्मन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.17.7}, {7.70.7}, {7.4.15.7}
[85] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
715 अप॒ स्वसु॑रु॒षसो॒ नग्जि॑हीते रि॒णक्ति॑ कृ॒ष्णीर॑रु॒षाय॒ पन्था᳚म् |

अश्वा᳚मघा॒ गोम॑घा वां हुवेम॒ दिवा॒ नक्तं॒ शरु॑म॒स्मद्यु॑योतम् ||{5.5.18.1}, {7.71.1}, {7.5.1.1}
716 उ॒पाया᳚तं दा॒शुषे॒ मर्त्या᳚य॒ रथे᳚न वा॒मम॑श्विना॒ वह᳚न्ता |

यु॒यु॒तम॒स्मदनि॑रा॒ममी᳚वां॒ दिवा॒ नक्तं᳚ माध्वी॒ त्रासी᳚थां नः ||{5.5.18.2}, {7.71.2}, {7.5.1.2}
717 आ वां॒ रथ॑मव॒मस्यां॒ व्यु॑ष्टौ सुम्ना॒यवो॒ वृष॑णो वर्तयन्तु |

स्यूम॑गभस्तिमृत॒युग्भि॒रश्वै॒राश्वि॑ना॒ वसु॑मन्तं वहेथाम् ||{5.5.18.3}, {7.71.3}, {7.5.1.3}
718 यो वां॒ रथो᳚ नृपती॒ अस्ति॑ वो॒ळ्हा त्रि॑वन्धु॒रो वसु॑माँ उ॒स्रया᳚मा |

आ न॑ ए॒ना ना᳚स॒त्योप॑ यातम॒भि यद्वां᳚ वि॒श्वप्स्न्यो॒ जिगा᳚ति ||{5.5.18.4}, {7.71.4}, {7.5.1.4}
719 यु॒वं च्यवा᳚नं ज॒रसो᳚ऽमुमुक्तं॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व᳚म् |

निरंह॑स॒स्तम॑सः स्पर्त॒मत्रिं॒ नि जा᳚हु॒षं शि॑थि॒रे धा᳚तम॒न्तः ||{5.5.18.5}, {7.71.5}, {7.5.1.5}
720 इ॒यं म॑नी॒षा इ॒यम॑श्विना॒ गीरि॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |

इ॒मा ब्रह्मा᳚णि युव॒यून्य॑ग्मन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.18.6}, {7.71.6}, {7.5.1.6}
[86] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
721 आ गोम॑ता नासत्या॒ रथे॒नाश्वा᳚वता पुरुश्च॒न्द्रेण॑ यातम् |

अ॒भि वां॒ विश्वा᳚ नि॒युतः॑ सचन्ते स्पा॒र्हया᳚ श्रि॒या त॒न्वा᳚ शुभा॒ना ||{5.5.19.1}, {7.72.1}, {7.5.2.1}
722 आ नो᳚ दे॒वेभि॒रुप॑ यातम॒र्वाक्स॒जोष॑सा नासत्या॒ रथे᳚न |

यु॒वोर्हि नः॑ स॒ख्या पित्र्या᳚णि समा॒नो बन्धु॑रु॒त तस्य॑ वित्तम् ||{5.5.19.2}, {7.72.2}, {7.5.2.2}
723 उदु॒ स्तोमा᳚सो अ॒श्विनो᳚रबुध्रञ्जा॒मि ब्रह्मा᳚ण्यु॒षस॑श्च दे॒वीः |

आ॒विवा᳚स॒न्रोद॑सी॒ धिष्ण्ये॒मे अच्छा॒ विप्रो॒ नास॑त्या विवक्ति ||{5.5.19.3}, {7.72.3}, {7.5.2.3}
724 वि चेदु॒च्छन्त्य॑श्विना उ॒षासः॒ प्र वां॒ ब्रह्मा᳚णि का॒रवो᳚ भरन्ते |

ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्बृ॒हद॒ग्नयः॑ स॒मिधा᳚ जरन्ते ||{5.5.19.4}, {7.72.4}, {7.5.2.4}
725 आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् |

आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.19.5}, {7.72.5}, {7.5.2.5}
[87] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
726 अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॒ स्तोमं᳚ देव॒यन्तो॒ दधा᳚नाः |

पु॒रु॒दंसा᳚ पुरु॒तमा᳚ पुरा॒जाम॑र्त्या हवते अ॒श्विना॒ गीः ||{5.5.20.1}, {7.73.1}, {7.5.3.1}
727 न्यु॑ प्रि॒यो मनु॑षः सादि॒ होता॒ नास॑त्या॒ यो यज॑ते॒ वन्द॑ते च |

अ॒श्नी॒तं मध्वो᳚ अश्विना उपा॒क आ वां᳚ वोचे वि॒दथे᳚षु॒ प्रय॑स्वान् ||{5.5.20.2}, {7.73.2}, {7.5.3.2}
728 अहे᳚म य॒ज्ञं प॒थामु॑रा॒णा इ॒मां सु॑वृ॒क्तिं वृ॑षणा जुषेथाम् |

श्रु॒ष्टी॒वेव॒ प्रेषि॑तो वामबोधि॒ प्रति॒ स्तोमै॒र्जर॑माणो॒ वसि॑ष्ठः ||{5.5.20.3}, {7.73.3}, {7.5.3.3}
729 उप॒ त्या वह्नी᳚ गमतो॒ विशं᳚ नो रक्षो॒हणा॒ सम्भृ॑ता वी॒ळुपा᳚णी |

समन्धां᳚स्यग्मत मत्स॒राणि॒ मा नो᳚ मर्धिष्ट॒मा ग॑तं शि॒वेन॑ ||{5.5.20.4}, {7.73.4}, {7.5.3.4}
730 आ प॒श्चाता᳚न्नास॒त्या पु॒रस्ता॒दाश्वि॑ना यातमध॒रादुद॑क्तात् |

आ वि॒श्वतः॒ पाञ्च॑जन्येन रा॒या यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.20.5}, {7.73.5}, {7.5.3.5}
[88] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | अश्विनौ देवते | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
731 इ॒मा उ॑ वां॒ दिवि॑ष्टय उ॒स्रा ह॑वन्ते अश्विना |

अ॒यं वा᳚म॒ह्वेऽव॑से शचीवसू॒ विशं᳚विशं॒ हि गच्छ॑थः ||{5.5.21.1}, {7.74.1}, {7.5.4.1}
732 यु॒वं चि॒त्रं द॑दथु॒र्भोज॑नं नरा॒ चोदे᳚थां सू॒नृता᳚वते |

अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ ||{5.5.21.2}, {7.74.2}, {7.5.4.2}
733 आ या᳚त॒मुप॑ भूषतं॒ मध्वः॑ पिबतमश्विना |

दु॒ग्धं पयो᳚ वृषणा जेन्यावसू॒ मा नो᳚ मर्धिष्ट॒मा ग॑तम् ||{5.5.21.3}, {7.74.3}, {7.5.4.3}
734 अश्वा᳚सो॒ ये वा॒मुप॑ दा॒शुषो᳚ गृ॒हं यु॒वां दीय᳚न्ति॒ बिभ्र॑तः |

म॒क्षू॒युभि᳚र्नरा॒ हये᳚भिरश्वि॒ना दे᳚वा यातमस्म॒यू ||{5.5.21.4}, {7.74.4}, {7.5.4.4}
735 अधा᳚ ह॒ यन्तो᳚ अ॒श्विना॒ पृक्षः॑ सचन्त सू॒रयः॑ |

ता यं᳚सतो म॒घव॑द्भ्यो ध्रु॒वं यश॑श्छ॒र्दिर॒स्मभ्यं॒ नास॑त्या ||{5.5.21.5}, {7.74.5}, {7.5.4.5}
736 प्र ये य॒युर॑वृ॒कासो॒ रथा᳚ इव नृपा॒तारो॒ जना᳚नाम् |

उ॒त स्वेन॒ शव॑सा शूशुवु॒र्नर॑ उ॒त क्षि॑यन्ति सुक्षि॒तिम् ||{5.5.21.6}, {7.74.6}, {7.5.4.6}
[89] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
737 व्यु१॑(उ॒)षा आ᳚वो दिवि॒जा ऋ॒तेना᳚विष्कृण्वा॒ना म॑हि॒मान॒मागा᳚त् |

अप॒ द्रुह॒स्तम॑ आव॒रजु॑ष्ट॒मङ्गि॑रस्तमा प॒थ्या᳚ अजीगः ||{5.5.22.1}, {7.75.1}, {7.5.5.1}
738 म॒हे नो᳚ अ॒द्य सु॑वि॒ताय॑ बो॒ध्युषो᳚ म॒हे सौभ॑गाय॒ प्र य᳚न्धि |

चि॒त्रं र॒यिं य॒शसं᳚ धेह्य॒स्मे देवि॒ मर्ते᳚षु मानुषि श्रव॒स्युम् ||{5.5.22.2}, {7.75.2}, {7.5.5.2}
739 ए॒ते त्ये भा॒नवो᳚ दर्श॒ताया᳚श्चि॒त्रा उ॒षसो᳚ अ॒मृता᳚स॒ आगुः॑ |

ज॒नय᳚न्तो॒ दैव्या᳚नि व्र॒तान्या᳚पृ॒णन्तो᳚ अ॒न्तरि॑क्षा॒ व्य॑स्थुः ||{5.5.22.3}, {7.75.3}, {7.5.5.3}
740 ए॒षा स्या यु॑जा॒ना प॑रा॒कात्पञ्च॑ क्षि॒तीः परि॑ स॒द्यो जि॑गाति |

अ॒भि॒पश्य᳚न्ती व॒युना॒ जना᳚नां दि॒वो दु॑हि॒ता भुव॑नस्य॒ पत्नी᳚ ||{5.5.22.4}, {7.75.4}, {7.5.5.4}
741 वा॒जिनी᳚वती॒ सूर्य॑स्य॒ योषा᳚ चि॒त्राम॑घा रा॒य ई᳚शे॒ वसू᳚नाम् |

ऋषि॑ष्टुता ज॒रय᳚न्ती म॒घोन्यु॒षा उ॑च्छति॒ वह्नि॑भिर्गृणा॒ना ||{5.5.22.5}, {7.75.5}, {7.5.5.5}
742 प्रति॑ द्युता॒नाम॑रु॒षासो॒ अश्वा᳚श्चि॒त्रा अ॑दृश्रन्नु॒षसं॒ वह᳚न्तः |

याति॑ शु॒भ्रा वि॑श्व॒पिशा॒ रथे᳚न॒ दधा᳚ति॒ रत्नं᳚ विध॒ते जना᳚य ||{5.5.22.6}, {7.75.6}, {7.5.5.6}
743 स॒त्या स॒त्येभि᳚र्मह॒ती म॒हद्भि॑र्दे॒वी दे॒वेभि᳚र्यज॒ता यज॑त्रैः |

रु॒जद्दृ॒ळ्हानि॒ दद॑दु॒स्रिया᳚णां॒ प्रति॒ गाव॑ उ॒षसं᳚ वावशन्त ||{5.5.22.7}, {7.75.7}, {7.5.5.7}
744 नू नो॒ गोम॑द्वी॒रव॑द्धेहि॒ रत्न॒मुषो॒ अश्वा᳚वत्पुरु॒भोजो᳚ अ॒स्मे |

मा नो᳚ ब॒र्हिः पु॑रु॒षता᳚ नि॒दे क᳚र्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.22.8}, {7.75.8}, {7.5.5.8}
[90] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
745 उदु॒ ज्योति॑र॒मृतं᳚ वि॒श्वज᳚न्यं वि॒श्वान॑रः सवि॒ता दे॒वो अ॑श्रेत् |

क्रत्वा᳚ दे॒वाना᳚मजनिष्ट॒ चक्षु॑रा॒विर॑क॒र्भुव॑नं॒ विश्व॑मु॒षाः ||{5.5.23.1}, {7.76.1}, {7.5.6.1}
746 प्र मे॒ पन्था᳚ देव॒याना᳚ अदृश्र॒न्नम॑र्धन्तो॒ वसु॑भि॒रिष्कृ॑तासः |

अभू᳚दु के॒तुरु॒षसः॑ पु॒रस्ता᳚त्प्रती॒च्यागा॒दधि॑ ह॒र्म्येभ्यः॑ ||{5.5.23.2}, {7.76.2}, {7.5.6.2}
747 तानीदहा᳚नि बहु॒लान्या᳚स॒न्या प्रा॒चीन॒मुदि॑ता॒ सूर्य॑स्य |

यतः॒ परि॑ जा॒र इ॑वा॒चर॒न्त्युषो᳚ ददृ॒क्षे न पुन᳚र्य॒तीव॑ ||{5.5.23.3}, {7.76.3}, {7.5.6.3}
748 त इद्दे॒वानां᳚ सध॒माद॑ आसन्नृ॒तावा᳚नः क॒वयः॑ पू॒र्व्यासः॑ |

गू॒ळ्हं ज्योतिः॑ पि॒तरो॒ अन्व॑विन्दन्स॒त्यम᳚न्त्रा अजनयन्नु॒षास᳚म् ||{5.5.23.4}, {7.76.4}, {7.5.6.4}
749 स॒मा॒न ऊ॒र्वे अधि॒ संग॑तासः॒ सं जा᳚नते॒ न य॑तन्ते मि॒थस्ते |

ते दे॒वानां॒ न मि॑नन्ति व्र॒तान्यम॑र्धन्तो॒ वसु॑भि॒र्याद॑मानाः ||{5.5.23.5}, {7.76.5}, {7.5.6.5}
750 प्रति॑ त्वा॒ स्तोमै᳚रीळते॒ वसि॑ष्ठा उष॒र्बुधः॑ सुभगे तुष्टु॒वांसः॑ |

गवां᳚ ने॒त्री वाज॑पत्नी न उ॒च्छोषः॑ सुजाते प्रथ॒मा ज॑रस्व ||{5.5.23.6}, {7.76.6}, {7.5.6.6}
751 ए॒षा ने॒त्री राध॑सः सू॒नृता᳚नामु॒षा उ॒च्छन्ती᳚ रिभ्यते॒ वसि॑ष्ठैः |

दी॒र्घ॒श्रुतं᳚ र॒यिम॒स्मे दधा᳚ना यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.23.7}, {7.76.7}, {7.5.6.7}
[91] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
752 उपो᳚ रुरुचे युव॒तिर्न योषा॒ विश्वं᳚ जी॒वं प्र॑सु॒वन्ती᳚ च॒रायै᳚ |

अभू᳚द॒ग्निः स॒मिधे॒ मानु॑षाणा॒मक॒र्ज्योति॒र्बाध॑माना॒ तमां᳚सि ||{5.5.24.1}, {7.77.1}, {7.5.7.1}
753 विश्वं᳚ प्रती॒ची स॒प्रथा॒ उद॑स्था॒द्रुश॒द्वासो॒ बिभ्र॑ती शु॒क्रम॑श्वैत् |

हिर᳚ण्यवर्णा सु॒दृशी᳚कसंदृ॒ग्गवां᳚ मा॒ता ने॒त्र्यह्ना᳚मरोचि ||{5.5.24.2}, {7.77.2}, {7.5.7.2}
754 दे॒वानां॒ चक्षुः॑ सु॒भगा॒ वह᳚न्ती श्वे॒तं नय᳚न्ती सु॒दृशी᳚क॒मश्व᳚म् |

उ॒षा अ॑दर्शि र॒श्मिभि॒र्व्य॑क्ता चि॒त्राम॑घा॒ विश्व॒मनु॒ प्रभू᳚ता ||{5.5.24.3}, {7.77.3}, {7.5.7.3}
755 अन्ति॑वामा दू॒रे अ॒मित्र॑मुच्छो॒र्वीं गव्यू᳚ति॒मभ॑यं कृधी नः |

या॒वय॒ द्वेष॒ आ भ॑रा॒ वसू᳚नि चो॒दय॒ राधो᳚ गृण॒ते म॑घोनि ||{5.5.24.4}, {7.77.4}, {7.5.7.4}
756 अ॒स्मे श्रेष्ठे᳚भिर्भा॒नुभि॒र्वि भा॒ह्युषो᳚ देवि प्रति॒रन्ती᳚ न॒ आयुः॑ |

इषं᳚ च नो॒ दध॑ती विश्ववारे॒ गोम॒दश्वा᳚व॒द्रथ॑वच्च॒ राधः॑ ||{5.5.24.5}, {7.77.5}, {7.5.7.5}
757 यां त्वा᳚ दिवो दुहितर्व॒र्धय॒न्त्युषः॑ सुजाते म॒तिभि॒र्वसि॑ष्ठाः |

सास्मासु॑ धा र॒यिमृ॒ष्वं बृ॒हन्तं᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.24.6}, {7.77.6}, {7.5.7.6}
[92] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
758 प्रति॑ के॒तवः॑ प्रथ॒मा अ॑दृश्रन्नू॒र्ध्वा अ॑स्या अ॒ञ्जयो॒ वि श्र॑यन्ते |

उषो᳚ अ॒र्वाचा᳚ बृह॒ता रथे᳚न॒ ज्योति॑ष्मता वा॒मम॒स्मभ्यं᳚ वक्षि ||{5.5.25.1}, {7.78.1}, {7.5.8.1}
759 प्रति॑ षीम॒ग्निर्ज॑रते॒ समि॑द्धः॒ प्रति॒ विप्रा᳚सो म॒तिभि॑र्गृ॒णन्तः॑ |

उ॒षा या᳚ति॒ ज्योति॑षा॒ बाध॑माना॒ विश्वा॒ तमां᳚सि दुरि॒ताप॑ दे॒वी ||{5.5.25.2}, {7.78.2}, {7.5.8.2}
760 ए॒ता उ॒ त्याः प्रत्य॑दृश्रन्पु॒रस्ता॒ज्ज्योति॒र्यच्छ᳚न्तीरु॒षसो᳚ विभा॒तीः |

अजी᳚जन॒न्सूर्यं᳚ य॒ज्ञम॒ग्निम॑पा॒चीनं॒ तमो᳚ अगा॒दजु॑ष्टम् ||{5.5.25.3}, {7.78.3}, {7.5.8.3}
761 अचे᳚ति दि॒वो दु॑हि॒ता म॒घोनी॒ विश्वे᳚ पश्यन्त्यु॒षसं᳚ विभा॒तीम् |

आस्था॒द्रथं᳚ स्व॒धया᳚ यु॒ज्यमा᳚न॒मा यमश्वा᳚सः सु॒युजो॒ वह᳚न्ति ||{5.5.25.4}, {7.78.4}, {7.5.8.4}
762 प्रति॑ त्वा॒द्य सु॒मन॑सो बुधन्ता॒स्माका᳚सो म॒घवा᳚नो व॒यं च॑ |

ति॒ल्वि॒ला॒यध्व॑मुषसो विभा॒तीर्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.25.5}, {7.78.5}, {7.5.8.5}
[93] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
763 व्यु१॑(उ॒)षा आ᳚वः प॒थ्या॒३॑(आ॒) जना᳚नां॒ पञ्च॑ क्षि॒तीर्मानु॑षीर्बो॒धय᳚न्ती |

सु॒सं॒दृग्भि॑रु॒क्षभि॑र्भा॒नुम॑श्रे॒द्वि सूर्यो॒ रोद॑सी॒ चक्ष॑सावः ||{5.5.26.1}, {7.79.1}, {7.5.9.1}
764 व्य᳚ञ्जते दि॒वो अन्ते᳚ष्व॒क्तून्विशो॒ न यु॒क्ता उ॒षसो᳚ यतन्ते |

सं ते॒ गाव॒स्तम॒ आ व॑र्तयन्ति॒ ज्योति᳚र्यच्छन्ति सवि॒तेव॑ बा॒हू ||{5.5.26.2}, {7.79.2}, {7.5.9.2}
765 अभू᳚दु॒षा इन्द्र॑तमा म॒घोन्यजी᳚जनत्सुवि॒ताय॒ श्रवां᳚सि |

वि दि॒वो दे॒वी दु॑हि॒ता द॑धा॒त्यङ्गि॑रस्तमा सु॒कृते॒ वसू᳚नि ||{5.5.26.3}, {7.79.3}, {7.5.9.3}
766 ताव॑दुषो॒ राधो᳚ अ॒स्मभ्यं᳚ रास्व॒ याव॑त्स्तो॒तृभ्यो॒ अर॑दो गृणा॒ना |

यां त्वा᳚ ज॒ज्ञुर्वृ॑ष॒भस्या॒ रवे᳚ण॒ वि दृ॒ळ्हस्य॒ दुरो॒ अद्रे᳚रौर्णोः ||{5.5.26.4}, {7.79.4}, {7.5.9.4}
767 दे॒वंदे᳚वं॒ राध॑से चो॒दय᳚न्त्यस्म॒द्र्य॑क्सू॒नृता᳚ ई॒रय᳚न्ती |

व्यु॒च्छन्ती᳚ नः स॒नये॒ धियो᳚ धा यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.26.5}, {7.79.5}, {7.5.9.5}
[94] (१-३) तृचस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ ऋषिः | उषसो देवताः | त्रिष्टुप् छन्दः ||
768 प्रति॒ स्तोमे᳚भिरु॒षसं॒ वसि॑ष्ठा गी॒र्भिर्विप्रा᳚सः प्रथ॒मा अ॑बुध्रन् |

वि॒व॒र्तय᳚न्तीं॒ रज॑सी॒ सम᳚न्ते आविष्कृण्व॒तीं भुव॑नानि॒ विश्वा᳚ ||{5.5.27.1}, {7.80.1}, {7.5.10.1}
769 ए॒षा स्या नव्य॒मायु॒र्दधा᳚ना गू॒ढ्वी तमो॒ ज्योति॑षो॒षा अ॑बोधि |

अग्र॑ एति युव॒तिरह्र॑याणा॒ प्राचि॑कित॒त्सूर्यं᳚ य॒ज्ञम॒ग्निम् ||{5.5.27.2}, {7.80.2}, {7.5.10.2}
770 अश्वा᳚वती॒र्गोम॑तीर्न उ॒षासो᳚ वी॒रव॑तीः॒ सद॑मुच्छन्तु भ॒द्राः |

घृ॒तं दुहा᳚ना वि॒श्वतः॒ प्रपी᳚ता यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.5.27.3}, {7.80.3}, {7.5.10.3}
[95] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | उषसो देवताः | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
771 प्रत्यु॑ अदर्श्याय॒त्यु१॑(उ॒)च्छन्ती᳚ दुहि॒ता दि॒वः |

अपो॒ महि᳚ व्ययति॒ चक्ष॑से॒ तमो॒ ज्योति॑ष्कृणोति सू॒नरी᳚ ||{5.6.1.1}, {7.81.1}, {7.5.11.1}
772 उदु॒स्रियाः᳚ सृजते॒ सूर्यः॒ सचाँ᳚ उ॒द्यन्नक्ष॑त्रमर्चि॒वत् |

तवेदु॑षो॒ व्युषि॒ सूर्य॑स्य च॒ सं भ॒क्तेन॑ गमेमहि ||{5.6.1.2}, {7.81.2}, {7.5.11.2}
773 प्रति॑ त्वा दुहितर्दिव॒ उषो᳚ जी॒रा अ॑भुत्स्महि |

या वह॑सि पु॒रु स्पा॒र्हं व॑नन्वति॒ रत्नं॒ न दा॒शुषे॒ मयः॑ ||{5.6.1.3}, {7.81.3}, {7.5.11.3}
774 उ॒च्छन्ती॒ या कृ॒णोषि॑ मं॒हना᳚ महि प्र॒ख्यै दे᳚वि॒ स्व॑र्दृ॒शे |

तस्या᳚स्ते रत्न॒भाज॑ ईमहे व॒यं स्याम॑ मा॒तुर्न सू॒नवः॑ ||{5.6.1.4}, {7.81.4}, {7.5.11.4}
775 तच्चि॒त्रं राध॒ आ भ॒रोषो॒ यद्दी᳚र्घ॒श्रुत्त॑मम् |

यत्ते᳚ दिवो दुहितर्मर्त॒भोज॑नं॒ तद्रा᳚स्व भु॒नजा᳚महै ||{5.6.1.5}, {7.81.5}, {7.5.11.5}
776 श्रवः॑ सू॒रिभ्यो᳚ अ॒मृतं᳚ वसुत्व॒नं वाजाँ᳚ अ॒स्मभ्यं॒ गोम॑तः |

चो॒द॒यि॒त्री म॒घोनः॑ सू॒नृता᳚वत्यु॒षा उ॑च्छ॒दप॒ स्रिधः॑ ||{5.6.1.6}, {7.81.6}, {7.5.11.6}
[96] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रावरुणो देवते | जगती छन्दः ||
777 इन्द्रा᳚वरुणा यु॒वम॑ध्व॒राय॑ नो वि॒शे जना᳚य॒ महि॒ शर्म॑ यच्छतम् |

दी॒र्घप्र॑यज्यु॒मति॒ यो व॑नु॒ष्यति॑ व॒यं ज॑येम॒ पृत॑नासु दू॒ढ्यः॑ ||{5.6.2.1}, {7.82.1}, {7.5.12.1}
778 स॒म्राळ॒न्यः स्व॒राळ॒न्य उ॑च्यते वां म॒हान्ता॒विन्द्रा॒वरु॑णा म॒हाव॑सू |

विश्वे᳚ दे॒वासः॑ पर॒मे व्यो᳚मनि॒ सं वा॒मोजो᳚ वृषणा॒ सं बलं᳚ दधुः ||{5.6.2.2}, {7.82.2}, {7.5.12.2}
779 अन्व॒पां खान्य॑तृन्त॒मोज॒सा सूर्य॑मैरयतं दि॒वि प्र॒भुम् |

इन्द्रा᳚वरुणा॒ मदे᳚ अस्य मा॒यिनोऽपि᳚न्वतम॒पितः॒ पिन्व॑तं॒ धियः॑ ||{5.6.2.3}, {7.82.3}, {7.5.12.3}
780 यु॒वामिद्यु॒त्सु पृत॑नासु॒ वह्न॑यो यु॒वां क्षेम॑स्य प्रस॒वे मि॒तज्ञ॑वः |

ई॒शा॒ना वस्व॑ उ॒भय॑स्य का॒रव॒ इन्द्रा᳚वरुणा सु॒हवा᳚ हवामहे ||{5.6.2.4}, {7.82.4}, {7.5.12.4}
781 इन्द्रा᳚वरुणा॒ यदि॒मानि॑ च॒क्रथु॒र्विश्वा᳚ जा॒तानि॒ भुव॑नस्य म॒ज्मना᳚ |

क्षेमे᳚ण मि॒त्रो वरु॑णं दुव॒स्यति॑ म॒रुद्भि॑रु॒ग्रः शुभ॑म॒न्य ई᳚यते ||{5.6.2.5}, {7.82.5}, {7.5.12.5}
782 म॒हे शु॒ल्काय॒ वरु॑णस्य॒ नु त्वि॒ष ओजो᳚ मिमाते ध्रु॒वम॑स्य॒ यत्स्वम् |

अजा᳚मिम॒न्यः श्न॒थय᳚न्त॒माति॑रद्द॒भ्रेभि॑र॒न्यः प्र वृ॑णोति॒ भूय॑सः ||{5.6.3.1}, {7.82.6}, {7.5.12.6}
783 न तमंहो॒ न दु॑रि॒तानि॒ मर्त्य॒मिन्द्रा᳚वरुणा॒ न तपः॒ कुत॑श्च॒न |

यस्य॑ देवा॒ गच्छ॑थो वी॒थो अ॑ध्व॒रं न तं मर्त॑स्य नशते॒ परि॑ह्वृतिः ||{5.6.3.2}, {7.82.7}, {7.5.12.7}
784 अ॒र्वाङ्न॑रा॒ दैव्ये॒नाव॒सा ग॑तं शृणु॒तं हवं॒ यदि॑ मे॒ जुजो᳚षथः |

यु॒वोर्हि स॒ख्यमु॒त वा॒ यदाप्यं᳚ मार्डी॒कमि᳚न्द्रावरुणा॒ नि य॑च्छतम् ||{5.6.3.3}, {7.82.8}, {7.5.12.8}
785 अ॒स्माक॑मिन्द्रावरुणा॒ भरे᳚भरे पुरोयो॒धा भ॑वतं कृष्ट्योजसा |

यद्वां॒ हव᳚न्त उ॒भये॒ अध॑ स्पृ॒धि नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तिषु॑ ||{5.6.3.4}, {7.82.9}, {7.5.12.9}
786 अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ |

अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो᳚ दे॒वस्य॒ श्लोकं᳚ सवि॒तुर्म॑नामहे ||{5.6.3.5}, {7.82.10}, {7.5.12.10}
[97] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रावरुणो देवते | जगती छन्दः ||
787 यु॒वां न॑रा॒ पश्य॑मानास॒ आप्यं᳚ प्रा॒चा ग॒व्यन्तः॑ पृथु॒पर्श॑वो ययुः |

दासा᳚ च वृ॒त्रा ह॒तमार्या᳚णि च सु॒दास॑मिन्द्रावरु॒णाव॑सावतम् ||{5.6.4.1}, {7.83.1}, {7.5.13.1}
788 यत्रा॒ नरः॑ स॒मय᳚न्ते कृ॒तध्व॑जो॒ यस्मि᳚न्ना॒जा भव॑ति॒ किं च॒न प्रि॒यम् |

यत्रा॒ भय᳚न्ते॒ भुव॑ना स्व॒र्दृश॒स्तत्रा᳚ न इन्द्रावरु॒णाधि॑ वोचतम् ||{5.6.4.2}, {7.83.2}, {7.5.13.2}
789 सं भूम्या॒ अन्ता᳚ ध्वसि॒रा अ॑दृक्ष॒तेन्द्रा᳚वरुणा दि॒वि घोष॒ आरु॑हत् |

अस्थु॒र्जना᳚ना॒मुप॒ मामरा᳚तयो॒ऽर्वागव॑सा हवनश्रु॒ता ग॑तम् ||{5.6.4.3}, {7.83.3}, {7.5.13.3}
790 इन्द्रा᳚वरुणा व॒धना᳚भिरप्र॒ति भे॒दं व॒न्वन्ता॒ प्र सु॒दास॑मावतम् |

ब्रह्मा᳚ण्येषां शृणुतं॒ हवी᳚मनि स॒त्या तृत्सू᳚नामभवत्पु॒रोहि॑तिः ||{5.6.4.4}, {7.83.4}, {7.5.13.4}
791 इन्द्रा᳚वरुणाव॒भ्या त॑पन्ति मा॒घान्य॒र्यो व॒नुषा॒मरा᳚तयः |

यु॒वं हि वस्व॑ उ॒भय॑स्य॒ राज॒थोऽध॑ स्मा नोऽवतं॒ पार्ये᳚ दि॒वि ||{5.6.4.5}, {7.83.5}, {7.5.13.5}
792 यु॒वां ह॑वन्त उ॒भया᳚स आ॒जिष्विन्द्रं᳚ च॒ वस्वो॒ वरु॑णं च सा॒तये᳚ |

यत्र॒ राज॑भिर्द॒शभि॒र्निबा᳚धितं॒ प्र सु॒दास॒माव॑तं॒ तृत्सु॑भिः स॒ह ||{5.6.5.1}, {7.83.6}, {7.5.13.6}
793 दश॒ राजा᳚नः॒ समि॑ता॒ अय॑ज्यवः सु॒दास॑मिन्द्रावरुणा॒ न यु॑युधुः |

स॒त्या नृ॒णाम॑द्म॒सदा॒मुप॑स्तुतिर्दे॒वा ए᳚षामभवन्दे॒वहू᳚तिषु ||{5.6.5.2}, {7.83.7}, {7.5.13.7}
794 दा॒श॒रा॒ज्ञे परि॑यत्ताय वि॒श्वतः॑ सु॒दास॑ इन्द्रावरुणावशिक्षतम् |

श्वि॒त्यञ्चो॒ यत्र॒ नम॑सा कप॒र्दिनो᳚ धि॒या धीव᳚न्तो॒ अस॑पन्त॒ तृत्स॑वः ||{5.6.5.3}, {7.83.8}, {7.5.13.8}
795 वृ॒त्राण्य॒न्यः स॑मि॒थेषु॒ जिघ्न॑ते व्र॒तान्य॒न्यो अ॒भि र॑क्षते॒ सदा᳚ |

हवा᳚महे वां वृषणा सुवृ॒क्तिभि॑र॒स्मे इ᳚न्द्रावरुणा॒ शर्म॑ यच्छतम् ||{5.6.5.4}, {7.83.9}, {7.5.13.9}
796 अ॒स्मे इन्द्रो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा द्यु॒म्नं य॑च्छन्तु॒ महि॒ शर्म॑ स॒प्रथः॑ |

अ॒व॒ध्रं ज्योति॒रदि॑तेरृता॒वृधो᳚ दे॒वस्य॒ श्लोकं᳚ सवि॒तुर्म॑नामहे ||{5.6.5.5}, {7.83.10}, {7.5.13.10}
[98] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्रावरुणो देवते | त्रिष्टुप् छन्दः ||
797 आ वां᳚ राजानावध्व॒रे व॑वृत्यां ह॒व्येभि॑रिन्द्रावरुणा॒ नमो᳚भिः |

प्र वां᳚ घृ॒ताची᳚ बा॒ह्वोर्दधा᳚ना॒ परि॒ त्मना॒ विषु॑रूपा जिगाति ||{5.6.6.1}, {7.84.1}, {7.5.14.1}
798 यु॒वो रा॒ष्ट्रं बृ॒हदि᳚न्वति॒ द्यौर्यौ से॒तृभि॑रर॒ज्जुभिः॑ सिनी॒थः |

परि॑ नो॒ हेळो॒ वरु॑णस्य वृज्या उ॒रुं न॒ इन्द्रः॑ कृणवदु लो॒कम् ||{5.6.6.2}, {7.84.2}, {7.5.14.2}
799 कृ॒तं नो᳚ य॒ज्ञं वि॒दथे᳚षु॒ चारुं᳚ कृ॒तं ब्रह्मा᳚णि सू॒रिषु॑ प्रश॒स्ता |

उपो᳚ र॒यिर्दे॒वजू᳚तो न एतु॒ प्र णः॑ स्पा॒र्हाभि॑रू॒तिभि॑स्तिरेतम् ||{5.6.6.3}, {7.84.3}, {7.5.14.3}
800 अ॒स्मे इ᳚न्द्रावरुणा वि॒श्ववा᳚रं र॒यिं ध॑त्तं॒ वसु॑मन्तं पुरु॒क्षुम् |

प्र य आ᳚दि॒त्यो अनृ॑ता मि॒नात्यमि॑ता॒ शूरो᳚ दयते॒ वसू᳚नि ||{5.6.6.4}, {7.84.4}, {7.5.14.4}
801 इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना |

सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.6.5}, {7.84.5}, {7.5.14.5}
[99] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
802 पु॒नी॒षे वा᳚मर॒क्षसं᳚ मनी॒षां सोम॒मिन्द्रा᳚य॒ वरु॑णाय॒ जुह्व॑त् |

घृ॒तप्र॑तीकामु॒षसं॒ न दे॒वीं ता नो॒ याम᳚न्नुरुष्यताम॒भीके᳚ ||{5.6.7.1}, {7.85.1}, {7.5.15.1}
803 स्पर्ध᳚न्ते॒ वा उ॑ देव॒हूये॒ अत्र॒ येषु॑ ध्व॒जेषु॑ दि॒द्यवः॒ पत᳚न्ति |

यु॒वं ताँ इ᳚न्द्रावरुणाव॒मित्रा᳚न्ह॒तं परा᳚चः॒ शर्वा॒ विषू᳚चः ||{5.6.7.2}, {7.85.2}, {7.5.15.2}
804 आप॑श्चि॒द्धि स्वय॑शसः॒ सद॑स्सु दे॒वीरिन्द्रं॒ वरु॑णं दे॒वता॒ धुः |

कृ॒ष्टीर॒न्यो धा॒रय॑ति॒ प्रवि॑क्ता वृ॒त्राण्य॒न्यो अ॑प्र॒तीनि॑ हन्ति ||{5.6.7.3}, {7.85.3}, {7.5.15.3}
805 स सु॒क्रतु॑रृत॒चिद॑स्तु॒ होता॒ य आ᳚दित्य॒ शव॑सा वां॒ नम॑स्वान् |

आ॒व॒वर्त॒दव॑से वां ह॒विष्मा॒नस॒दित्स सु॑वि॒ताय॒ प्रय॑स्वान् ||{5.6.7.4}, {7.85.4}, {7.5.15.4}
806 इ॒यमिन्द्रं॒ वरु॑णमष्ट मे॒ गीः प्राव॑त्तो॒के तन॑ये॒ तूतु॑जाना |

सु॒रत्ना᳚सो दे॒ववी᳚तिं गमेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.7.5}, {7.85.5}, {7.5.15.5}
[100] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
807 धीरा॒ त्व॑स्य महि॒ना ज॒नूंषि॒ वि यस्त॒स्तम्भ॒ रोद॑सी चिदु॒र्वी |

प्र नाक॑मृ॒ष्वं नु॑नुदे बृ॒हन्तं᳚ द्वि॒ता नक्ष॑त्रं प॒प्रथ॑च्च॒ भूम॑ ||{5.6.8.1}, {7.86.1}, {7.5.16.1}
808 उ॒त स्वया᳚ त॒न्वा॒३॑(आ॒) सं व॑दे॒ तत्क॒दा न्व१॑(अ॒)'न्तर्वरु॑णे भुवानि |

किं मे᳚ ह॒व्यमहृ॑णानो जुषेत क॒दा मृ॑ळी॒कं सु॒मना᳚ अ॒भि ख्य᳚म् ||{5.6.8.2}, {7.86.2}, {7.5.16.2}
809 पृ॒च्छे तदेनो᳚ वरुण दि॒दृक्षूपो᳚ एमि चिकि॒तुषो᳚ वि॒पृच्छ᳚म् |

स॒मा॒नमिन्मे᳚ क॒वय॑श्चिदाहुर॒यं ह॒ तुभ्यं॒ वरु॑णो हृणीते ||{5.6.8.3}, {7.86.3}, {7.5.16.3}
810 किमाग॑ आस वरुण॒ ज्येष्ठं॒ यत्स्तो॒तारं॒ जिघां᳚ससि॒ सखा᳚यम् |

प्र तन्मे᳚ वोचो दूळभ स्वधा॒वोऽव॑ त्वाने॒ना नम॑सा तु॒र इ॑याम् ||{5.6.8.4}, {7.86.4}, {7.5.16.4}
811 अव॑ द्रु॒ग्धानि॒ पित्र्या᳚ सृजा॒ नोऽव॒ या व॒यं च॑कृ॒मा त॒नूभिः॑ |

अव॑ राजन्पशु॒तृपं॒ न ता॒युं सृ॒जा व॒त्सं न दाम्नो॒ वसि॑ष्ठम् ||{5.6.8.5}, {7.86.5}, {7.5.16.5}
812 न स स्वो दक्षो᳚ वरुण॒ ध्रुतिः॒ सा सुरा᳚ म॒न्युर्वि॒भीद॑को॒ अचि॑त्तिः |

अस्ति॒ ज्याया॒न्कनी᳚यस उपा॒रे स्वप्न॑श्च॒नेदनृ॑तस्य प्रयो॒ता ||{5.6.8.6}, {7.86.6}, {7.5.16.6}
813 अरं᳚ दा॒सो न मी॒ळ्हुषे᳚ कराण्य॒हं दे॒वाय॒ भूर्ण॒येऽना᳚गाः |

अचे᳚तयद॒चितो᳚ दे॒वो अ॒र्यो गृत्सं᳚ रा॒ये क॒वित॑रो जुनाति ||{5.6.8.7}, {7.86.7}, {7.5.16.7}
814 अ॒यं सु तुभ्यं᳚ वरुण स्वधावो हृ॒दि स्तोम॒ उप॑श्रितश्चिदस्तु |

शं नः॒ क्षेमे॒ शमु॒ योगे᳚ नो अस्तु यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.8.8}, {7.86.8}, {7.5.16.8}
[101] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
815 रद॑त्प॒थो वरु॑णः॒ सूर्या᳚य॒ प्रार्णां᳚सि समु॒द्रिया᳚ न॒दीना᳚म् |

सर्गो॒ न सृ॒ष्टो अर्व॑तीरृता॒यञ्च॒कार॑ म॒हीर॒वनी॒रह॑भ्यः ||{5.6.9.1}, {7.87.1}, {7.5.17.1}
816 आ॒त्मा ते॒ वातो॒ रज॒ आ न॑वीनोत्प॒शुर्न भूर्णि॒र्यव॑से सस॒वान् |

अ॒न्तर्म॒ही बृ॑ह॒ती रोद॑सी॒मे विश्वा᳚ ते॒ धाम॑ वरुण प्रि॒याणि॑ ||{5.6.9.2}, {7.87.2}, {7.5.17.2}
817 परि॒ स्पशो॒ वरु॑णस्य॒ स्मदि॑ष्टा उ॒भे प॑श्यन्ति॒ रोद॑सी सु॒मेके᳚ |

ऋ॒तावा᳚नः क॒वयो᳚ य॒ज्ञधी᳚राः॒ प्रचे᳚तसो॒ य इ॒षय᳚न्त॒ मन्म॑ ||{5.6.9.3}, {7.87.3}, {7.5.17.3}
818 उ॒वाच॑ मे॒ वरु॑णो॒ मेधि॑राय॒ त्रिः स॒प्त नामाघ्न्या᳚ बिभर्ति |

वि॒द्वान्प॒दस्य॒ गुह्या॒ न वो᳚चद्यु॒गाय॒ विप्र॒ उप॑राय॒ शिक्ष॑न् ||{5.6.9.4}, {7.87.4}, {7.5.17.4}
819 ति॒स्रो द्यावो॒ निहि॑ता अ॒न्तर॑स्मिन्ति॒स्रो भूमी॒रुप॑राः॒ षड्वि॑धानाः |

गृत्सो॒ राजा॒ वरु॑णश्चक्र ए॒तं दि॒वि प्रे॒ङ्खं हि॑र॒ण्ययं᳚ शु॒भे कम् ||{5.6.9.5}, {7.87.5}, {7.5.17.5}
820 अव॒ सिन्धुं॒ वरु॑णो॒ द्यौरि॑व स्थाद्द्र॒प्सो न श्वे॒तो मृ॒गस्तुवि॑ष्मान् |

ग॒म्भी॒रशं᳚सो॒ रज॑सो वि॒मानः॑ सुपा॒रक्ष॑त्रः स॒तो अ॒स्य राजा᳚ ||{5.6.9.6}, {7.87.6}, {7.5.17.6}
821 यो मृ॒ळया᳚ति च॒क्रुषे᳚ चि॒दागो᳚ व॒यं स्या᳚म॒ वरु॑णे॒ अना᳚गाः |

अनु᳚ व्र॒तान्यदि॑तेरृ॒धन्तो᳚ यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.9.7}, {7.87.7}, {7.5.17.7}
[102] (१-७) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
822 प्र शु॒न्ध्युवं॒ वरु॑णाय॒ प्रेष्ठां᳚ म॒तिं व॑सिष्ठ मी॒ळ्हुषे᳚ भरस्व |

य ई᳚म॒र्वाञ्चं॒ कर॑ते॒ यज॑त्रं स॒हस्रा᳚मघं॒ वृष॑णं बृ॒हन्त᳚म् ||{5.6.10.1}, {7.88.1}, {7.5.18.1}
823 अधा॒ न्व॑स्य सं॒दृशं᳚ जग॒न्वान॒ग्नेरनी᳚कं॒ वरु॑णस्य मंसि |

स्व१॑(अ॒)'र्यदश्म᳚न्नधि॒पा उ॒ अन्धो॒ऽभि मा॒ वपु॑र्दृ॒शये᳚ निनीयात् ||{5.6.10.2}, {7.88.2}, {7.5.18.2}
824 आ यद्रु॒हाव॒ वरु॑णश्च॒ नावं॒ प्र यत्स॑मु॒द्रमी॒रया᳚व॒ मध्य᳚म् |

अधि॒ यद॒पां स्नुभि॒श्चरा᳚व॒ प्र प्रे॒ङ्ख ई᳚ङ्खयावहै शु॒भे कम् ||{5.6.10.3}, {7.88.3}, {7.5.18.3}
825 वसि॑ष्ठं ह॒ वरु॑णो ना॒व्याधा॒दृषिं᳚ चकार॒ स्वपा॒ महो᳚भिः |

स्तो॒तारं॒ विप्रः॑ सुदिन॒त्वे अह्नां॒ यान्नु द्याव॑स्त॒तन॒न्यादु॒षासः॑ ||{5.6.10.4}, {7.88.4}, {7.5.18.4}
826 क्व१॑(अ॒) त्यानि॑ नौ स॒ख्या ब॑भूवुः॒ सचा᳚वहे॒ यद॑वृ॒कं पु॒रा चि॑त् |

बृ॒हन्तं॒ मानं᳚ वरुण स्वधावः स॒हस्र॑द्वारं जगमा गृ॒हं ते᳚ ||{5.6.10.5}, {7.88.5}, {7.5.18.5}
827 य आ॒पिर्नित्यो᳚ वरुण प्रि॒यः सन्त्वामागां᳚सि कृ॒णव॒त्सखा᳚ ते |

मा त॒ एन॑स्वन्तो यक्षिन्भुजेम य॒न्धि ष्मा॒ विप्रः॑ स्तुव॒ते वरू᳚थम् ||{5.6.10.6}, {7.88.6}, {7.5.18.6}
828 ध्रु॒वासु॑ त्वा॒सु क्षि॒तिषु॑ क्षि॒यन्तो॒ व्य१॑(अ॒)स्मत्पाशं॒ वरु॑णो मुमोचत् |

अवो᳚ वन्वा॒ना अदि॑तेरु॒पस्था᳚द्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.10.7}, {7.88.7}, {7.5.18.7}
[103] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | वरुणो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री, (५) पञ्चम्याश्च जगती छन्दसी ||
829 मो षु व॑रुण मृ॒न्मयं᳚ गृ॒हं रा᳚जन्न॒हं ग॑मम् |

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{5.6.11.1}, {7.89.1}, {7.5.19.1}
830 यदेमि॑ प्रस्फु॒रन्नि॑व॒ दृति॒र्न ध्मा॒तो अ॑द्रिवः |

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{5.6.11.2}, {7.89.2}, {7.5.19.2}
831 क्रत्वः॑ समह दी॒नता᳚ प्रती॒पं ज॑गमा शुचे |

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{5.6.11.3}, {7.89.3}, {7.5.19.3}
832 अ॒पां मध्ये᳚ तस्थि॒वांसं॒ तृष्णा᳚विदज्जरि॒तार᳚म् |

मृ॒ळा सु॑क्षत्र मृ॒ळय॑ ||{5.6.11.4}, {7.89.4}, {7.5.19.4}
833 यत्किं चे॒दं व॑रुण॒ दैव्ये॒ जने᳚ऽभिद्रो॒हं म॑नु॒ष्या॒३॑(आ॒)श्चरा᳚मसि |

अचि॑त्ती॒ यत्तव॒ धर्मा᳚ युयोपि॒म मा न॒स्तस्मा॒देन॑सो देव रीरिषः ||{5.6.11.5}, {7.89.5}, {7.5.19.5}
[104] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामा, वायुः, (५-७) पञ्चम्यादितृचस्य चेन्द्रवायू देवते | त्रिष्टुप् छन्दः ||
834 प्र वी᳚र॒या शुच॑यो दद्रिरे वामध्व॒र्युभि॒र्मधु॑मन्तः सु॒तासः॑ |

वह॑ वायो नि॒युतो᳚ या॒ह्यच्छा॒ पिबा᳚ सु॒तस्यान्ध॑सो॒ मदा᳚य ||{5.6.12.1}, {7.90.1}, {7.6.1.1}
835 ई॒शा॒नाय॒ प्रहु॑तिं॒ यस्त॒ आन॒ट् छुचिं॒ सोमं᳚ शुचिपा॒स्तुभ्यं᳚ वायो |

कृ॒णोषि॒ तं मर्त्ये᳚षु प्रश॒स्तं जा॒तोजा᳚तो जायते वा॒ज्य॑स्य ||{5.6.12.2}, {7.90.2}, {7.6.1.2}
836 रा॒ये नु यं ज॒ज्ञतू॒ रोद॑सी॒मे रा॒ये दे॒वी धि॒षणा᳚ धाति दे॒वम् |

अध॑ वा॒युं नि॒युतः॑ सश्चत॒ स्वा उ॒त श्वे॒तं वसु॑धितिं निरे॒के ||{5.6.12.3}, {7.90.3}, {7.6.1.3}
837 उ॒च्छन्नु॒षसः॑ सु॒दिना᳚ अरि॒प्रा उ॒रु ज्योति᳚र्विविदु॒र्दीध्या᳚नाः |

गव्यं᳚ चिदू॒र्वमु॒शिजो॒ वि व᳚व्रु॒स्तेषा॒मनु॑ प्र॒दिवः॑ सस्रु॒रापः॑ ||{5.6.12.4}, {7.90.4}, {7.6.1.4}
838 ते स॒त्येन॒ मन॑सा॒ दीध्या᳚नाः॒ स्वेन॑ यु॒क्तासः॒ क्रतु॑ना वहन्ति |

इन्द्र॑वायू वीर॒वाहं॒ रथं᳚ वामीशा॒नयो᳚र॒भि पृक्षः॑ सचन्ते ||{5.6.12.5}, {7.90.5}, {7.6.1.5}
839 ई॒शा॒नासो॒ ये दध॑ते॒ स्व᳚र्णो॒ गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्हिर᳚ण्यैः |

इन्द्र॑वायू सू॒रयो॒ विश्व॒मायु॒रर्व॑द्भिर्वी॒रैः पृत॑नासु सह्युः ||{5.6.12.6}, {7.90.6}, {7.6.1.6}
840 अर्व᳚न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |

वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.12.7}, {7.90.7}, {7.6.1.7}
[105] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१, ३) प्रथमातृतीययोर्‌ऋचोर्वायः, (२, ४-७) द्वितीयायाश्चतुर्थ्यादिचतसृणाञ्चेन्द्रवायू देवते | त्रिष्टुप् छन्दः ||
841 कु॒विद॒ङ्ग नम॑सा॒ ये वृ॒धासः॑ पु॒रा दे॒वा अ॑नव॒द्यास॒ आस॑न् |

ते वा॒यवे॒ मन॑वे बाधि॒तायावा᳚सयन्नु॒षसं॒ सूर्ये᳚ण ||{5.6.13.1}, {7.91.1}, {7.6.2.1}
842 उ॒शन्ता᳚ दू॒ता न दभा᳚य गो॒पा मा॒सश्च॑ पा॒थः श॒रद॑श्च पू॒र्वीः |

इन्द्र॑वायू सुष्टु॒तिर्वा᳚मिया॒ना मा᳚र्डी॒कमी᳚ट्टे सुवि॒तं च॒ नव्य᳚म् ||{5.6.13.2}, {7.91.2}, {7.6.2.2}
843 पीवो᳚अन्नाँ रयि॒वृधः॑ सुमे॒धाः श्वे॒तः सि॑षक्ति नि॒युता᳚मभि॒श्रीः |

ते वा॒यवे॒ सम॑नसो॒ वि त॑स्थु॒र्विश्वेन्नरः॑ स्वप॒त्यानि॑ चक्रुः ||{5.6.13.3}, {7.91.3}, {7.6.2.3}
844 याव॒त्तर॑स्त॒न्वो॒३॑(ओ॒) याव॒दोजो॒ याव॒न्नर॒श्चक्ष॑सा॒ दीध्या᳚नाः |

शुचिं॒ सोमं᳚ शुचिपा पातम॒स्मे इन्द्र॑वायू॒ सद॑तं ब॒र्हिरेदम् ||{5.6.13.4}, {7.91.4}, {7.6.2.4}
845 नि॒यु॒वा॒ना नि॒युतः॑ स्पा॒र्हवी᳚रा॒ इन्द्र॑वायू स॒रथं᳚ यातम॒र्वाक् |

इ॒दं हि वां॒ प्रभृ॑तं॒ मध्वो॒ अग्र॒मध॑ प्रीणा॒ना वि मु॑मुक्तम॒स्मे ||{5.6.13.5}, {7.91.5}, {7.6.2.5}
846 या वां᳚ श॒तं नि॒युतो॒ याः स॒हस्र॒मिन्द्र॑वायू वि॒श्ववा᳚राः॒ सच᳚न्ते |

आभि᳚र्यातं सुवि॒दत्रा᳚भिर॒र्वाक्पा॒तं न॑रा॒ प्रति॑भृतस्य॒ मध्वः॑ ||{5.6.13.6}, {7.91.6}, {7.6.2.6}
847 अर्व᳚न्तो॒ न श्रव॑सो॒ भिक्ष॑माणा इन्द्रवा॒यू सु॑ष्टु॒तिभि॒र्वसि॑ष्ठाः |

वा॒ज॒यन्तः॒ स्वव॑से हुवेम यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.13.7}, {7.91.7}, {7.6.2.7}
[106] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१, ३, ५) प्रथमातृतीयापञ्चमीनामृचां वायुः, (२, ४) द्वितीयाचतुर्योश्च द्रवायू देवते | त्रिष्टुप् छन्दः ||
848 आ वा᳚यो भूष शुचिपा॒ उप॑ नः स॒हस्रं᳚ ते नि॒युतो᳚ विश्ववार |

उपो᳚ ते॒ अन्धो॒ मद्य॑मयामि॒ यस्य॑ देव दधि॒षे पू᳚र्व॒पेय᳚म् ||{5.6.14.1}, {7.92.1}, {7.6.3.1}
849 प्र सोता᳚ जी॒रो अ॑ध्व॒रेष्व॑स्था॒त्सोम॒मिन्द्रा᳚य वा॒यवे॒ पिब॑ध्यै |

प्र यद्वां॒ मध्वो᳚ अग्रि॒यं भर᳚न्त्यध्व॒र्यवो᳚ देव॒यन्तः॒ शची᳚भिः ||{5.6.14.2}, {7.92.2}, {7.6.3.2}
850 प्र याभि॒र्यासि॑ दा॒श्वांस॒मच्छा᳚ नि॒युद्भि᳚र्वायवि॒ष्टये᳚ दुरो॒णे |

नि नो᳚ र॒यिं सु॒भोज॑सं युवस्व॒ नि वी॒रं गव्य॒मश्व्यं᳚ च॒ राधः॑ ||{5.6.14.3}, {7.92.3}, {7.6.3.3}
851 ये वा॒यव॑ इन्द्र॒माद॑नास॒ आदे᳚वासो नि॒तोश॑नासो अ॒र्यः |

घ्नन्तो᳚ वृ॒त्राणि॑ सू॒रिभिः॑ ष्याम सास॒ह्वांसो᳚ यु॒धा नृभि॑र॒मित्रा॑न् ||{5.6.14.4}, {7.92.4}, {7.6.3.4}
852 आ नो᳚ नि॒युद्भिः॑ श॒तिनी᳚भिरध्व॒रं स॑ह॒स्रिणी᳚भि॒रुप॑ याहि य॒ज्ञम् |

वायो᳚ अ॒स्मिन्सव॑ने मादयस्व यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.14.5}, {7.92.5}, {7.6.3.5}
[107] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्राग्नी देवते | त्रिष्टुप् छन्दः ||
853 शुचिं॒ नु स्तोमं॒ नव॑जातम॒द्येन्द्रा᳚ग्नी वृत्रहणा जु॒षेथा᳚म् |

उ॒भा हि वां᳚ सु॒हवा॒ जोह॑वीमि॒ ता वाजं᳚ स॒द्य उ॑श॒ते धेष्ठा᳚ ||{5.6.15.1}, {7.93.1}, {7.6.4.1}
854 ता सा᳚न॒सी श॑वसाना॒ हि भू॒तं सा᳚कं॒वृधा॒ शव॑सा शूशु॒वांसा᳚ |

क्षय᳚न्तौ रा॒यो यव॑सस्य॒ भूरेः᳚ पृ॒ङ्क्तं वाज॑स्य॒ स्थवि॑रस्य॒ घृष्वेः᳚ ||{5.6.15.2}, {7.93.2}, {7.6.4.2}
855 उपो᳚ ह॒ यद्वि॒दथं᳚ वा॒जिनो॒ गुर्धी॒भिर्विप्राः॒ प्रम॑तिमि॒च्छमा᳚नाः |

अर्व᳚न्तो॒ न काष्ठां॒ नक्ष॑माणा इन्द्रा॒ग्नी जोहु॑वतो॒ नर॒स्ते ||{5.6.15.3}, {7.93.3}, {7.6.4.3}
856 गी॒र्भिर्विप्रः॒ प्रम॑तिमि॒च्छमा᳚न॒ ईट्टे᳚ र॒यिं य॒शसं᳚ पूर्व॒भाज᳚म् |

इन्द्रा᳚ग्नी वृत्रहणा सुवज्रा॒ प्र नो॒ नव्ये᳚भिस्तिरतं दे॒ष्णैः ||{5.6.15.4}, {7.93.4}, {7.6.4.4}
857 सं यन्म॒ही मि॑थ॒ती स्पर्ध॑माने तनू॒रुचा॒ शूर॑साता॒ यतै᳚ते |

अदे᳚वयुं वि॒दथे᳚ देव॒युभिः॑ स॒त्रा ह॑तं सोम॒सुता॒ जने᳚न ||{5.6.15.5}, {7.93.5}, {7.6.4.5}
858 इ॒मामु॒ षु सोम॑सुति॒मुप॑ न॒ एन्द्रा᳚ग्नी सौमन॒साय॑ यातम् |

नू चि॒द्धि प॑रिम॒म्नाथे᳚ अ॒स्माना वां॒ शश्व॑द्भिर्ववृतीय॒ वाजैः᳚ ||{5.6.16.1}, {7.93.6}, {7.6.4.6}
859 सो अ॑ग्न ए॒ना नम॑सा॒ समि॒द्धोऽच्छा᳚ मि॒त्रं वरु॑ण॒मिन्द्रं᳚ वोचेः |

यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळ॒ तद᳚र्य॒मादि॑तिः शिश्रथन्तु ||{5.6.16.2}, {7.93.7}, {7.6.4.7}
860 ए॒ता अ॑ग्न आशुषा॒णास॑ इ॒ष्टीर्यु॒वोः सचा॒भ्य॑श्याम॒ वाजा॑न् |

मेन्द्रो᳚ नो॒ विष्णु᳚र्म॒रुतः॒ परि॑ ख्यन्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.16.3}, {7.93.8}, {7.6.4.8}
[108] (१-१२) द्वादशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | इन्द्राग्नी देवते | (१-११) प्रथमाद्येकादशों गायत्री, (१२) द्वादश्याश्चानुष्टप् छन्दसी ||
861 इ॒यं वा᳚म॒स्य मन्म॑न॒ इन्द्रा᳚ग्नी पू॒र्व्यस्तु॑तिः |

अ॒भ्राद्वृ॒ष्टिरि॑वाजनि ||{5.6.17.1}, {7.94.1}, {7.6.5.1}
862 शृ॒णु॒तं ज॑रि॒तुर्हव॒मिन्द्रा᳚ग्नी॒ वन॑तं॒ गिरः॑ |

ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{5.6.17.2}, {7.94.2}, {7.6.5.2}
863 मा पा᳚प॒त्वाय॑ नो न॒रेन्द्रा᳚ग्नी॒ माभिश॑स्तये |

मा नो᳚ रीरधतं नि॒दे ||{5.6.17.3}, {7.94.3}, {7.6.5.3}
864 इन्द्रे᳚ अ॒ग्ना नमो᳚ बृ॒हत्सु॑वृ॒क्तिमेर॑यामहे |

धि॒या धेना᳚ अव॒स्यवः॑ ||{5.6.17.4}, {7.94.4}, {7.6.5.4}
865 ता हि शश्व᳚न्त॒ ईळ॑त इ॒त्था विप्रा᳚स ऊ॒तये᳚ |

स॒बाधो॒ वाज॑सातये ||{5.6.17.5}, {7.94.5}, {7.6.5.5}
866 ता वां᳚ गी॒र्भिर्वि॑प॒न्यवः॒ प्रय॑स्वन्तो हवामहे |

मे॒धसा᳚ता सनि॒ष्यवः॑ ||{5.6.17.6}, {7.94.6}, {7.6.5.6}
867 इन्द्रा᳚ग्नी॒ अव॒सा ग॑तम॒स्मभ्यं᳚ चर्षणीसहा |

मा नो᳚ दुः॒शंस॑ ईशत ||{5.6.18.1}, {7.94.7}, {7.6.5.7}
868 मा कस्य॑ नो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ्मर्त्य॑स्य |

इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम् ||{5.6.18.2}, {7.94.8}, {7.6.5.8}
869 गोम॒द्धिर᳚ण्यव॒द्वसु॒ यद्वा॒मश्वा᳚व॒दीम॑हे |

इन्द्रा᳚ग्नी॒ तद्व॑नेमहि ||{5.6.18.3}, {7.94.9}, {7.6.5.9}
870 यत्सोम॒ आ सु॒ते नर॑ इन्द्रा॒ग्नी अजो᳚हवुः |

सप्ती᳚वन्ता सप॒र्यवः॑ ||{5.6.18.4}, {7.94.10}, {7.6.5.10}
871 उ॒क्थेभि᳚र्वृत्र॒हन्त॑मा॒ या म᳚न्दा॒ना चि॒दा गि॒रा |

आ॒ङ्गू॒षैरा॒विवा᳚सतः ||{5.6.18.5}, {7.94.11}, {7.6.5.11}
872 ताविद्दुः॒शंसं॒ मर्त्यं॒ दुर्वि॑द्वांसं रक्ष॒स्विन᳚म् |

आ॒भो॒गं हन्म॑ना हतमुद॒धिं हन्म॑ना हतम् ||{5.6.18.6}, {7.94.12}, {7.6.5.12}
[109] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-२, ४-६) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्य च सरस्वती, (३) तृतीयायाश्च सरस्वान् देवते | त्रिष्टुप् छन्दः ||
873 प्र क्षोद॑सा॒ धाय॑सा सस्र ए॒षा सर॑स्वती ध॒रुण॒माय॑सी॒ पूः |

प्र॒बाब॑धाना र॒थ्ये᳚व याति॒ विश्वा᳚ अ॒पो म॑हि॒ना सिन्धु॑र॒न्याः ||{5.6.19.1}, {7.95.1}, {7.6.6.1}
874 एका᳚चेत॒त्सर॑स्वती न॒दीनां॒ शुचि᳚र्य॒ती गि॒रिभ्य॒ आ स॑मु॒द्रात् |

रा॒यश्चेत᳚न्ती॒ भुव॑नस्य॒ भूरे᳚र्घृ॒तं पयो᳚ दुदुहे॒ नाहु॑षाय ||{5.6.19.2}, {7.95.2}, {7.6.6.2}
875 स वा᳚वृधे॒ नर्यो॒ योष॑णासु॒ वृषा॒ शिशु᳚र्वृष॒भो य॒ज्ञिया᳚सु |

स वा॒जिनं᳚ म॒घव॑द्भ्यो दधाति॒ वि सा॒तये᳚ त॒न्वं᳚ मामृजीत ||{5.6.19.3}, {7.95.3}, {7.6.6.3}
876 उ॒त स्या नः॒ सर॑स्वती जुषा॒णोप॑ श्रवत्सु॒भगा᳚ य॒ज्णे अ॒स्मिन् |

मि॒तज्ञु॑भिर्नम॒स्यै᳚रिया॒ना रा॒या यु॒जा चि॒दुत्त॑रा॒ सखि॑भ्यः ||{5.6.19.4}, {7.95.4}, {7.6.6.4}
877 इ॒मा जुह्वा᳚ना यु॒ष्मदा नमो᳚भिः॒ प्रति॒ स्तोमं᳚ सरस्वति जुषस्व |

तव॒ शर्म᳚न्प्रि॒यत॑मे॒ दधा᳚ना॒ उप॑ स्थेयाम शर॒णं न वृ॒क्षम् ||{5.6.19.5}, {7.95.5}, {7.6.6.5}
878 अ॒यमु॑ ते सरस्वति॒ वसि॑ष्ठो॒ द्वारा᳚वृ॒तस्य॑ सुभगे॒ व्या᳚वः |

वर्ध॑ शुभ्रे स्तुव॒ते रा᳚सि॒ वाजा᳚न्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.19.6}, {7.95.6}, {7.6.6.6}
[110] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३) प्रथमतृचस्य सरस्वती, (४-६) द्वितीयतृचस्य च सरस्वान् देवते | (१-२) प्रथमाद्वितीययोजृचोः प्रगाथः (प्रथमाया बृहती, द्वितीयायाः सतोबृहती), (३) तृतीयायाः प्रस्तारप‌ङ्क्तिः, (४-६) चतुर्थ्यादितृचस्य च गायत्री छन्दांसि ||
879 बृ॒हदु॑ गायिषे॒ वचो᳚ऽसु॒र्या᳚ न॒दीना᳚म् |

सर॑स्वती॒मिन्म॑हया सुवृ॒क्तिभिः॒ स्तोमै᳚र्वसिष्ठ॒ रोद॑सी ||{5.6.20.1}, {7.96.1}, {7.6.7.1}
880 उ॒भे यत्ते᳚ महि॒ना शु॑भ्रे॒ अन्ध॑सी अधिक्षि॒यन्ति॑ पू॒रवः॑ |

सा नो᳚ बोध्यवि॒त्री म॒रुत्स॑खा॒ चोद॒ राधो᳚ म॒घोना᳚म् ||{5.6.20.2}, {7.96.2}, {7.6.7.2}
881 भ॒द्रमिद्भ॒द्रा कृ॑णव॒त्सर॑स्व॒त्यक॑वारी चेतति वा॒जिनी᳚वती |

गृ॒णा॒ना ज॑मदग्नि॒वत्स्तु॑वा॒ना च॑ वसिष्ठ॒वत् ||{5.6.20.3}, {7.96.3}, {7.6.7.3}
882 ज॒नी॒यन्तो॒ न्वग्र॑वः पुत्री॒यन्तः॑ सु॒दान॑वः |

सर॑स्वन्तं हवामहे ||{5.6.20.4}, {7.96.4}, {7.6.7.4}
883 ये ते᳚ सरस्व ऊ॒र्मयो॒ मधु॑मन्तो घृत॒श्चुतः॑ |

तेभि᳚र्नोऽवि॒ता भ॑व ||{5.6.20.5}, {7.96.5}, {7.6.7.5}
884 पी॒पि॒वांसं॒ सर॑स्वतः॒ स्तनं॒ यो वि॒श्वद॑र्शतः |

भ॒क्षी॒महि॑ प्र॒जामिष᳚म् ||{5.6.20.6}, {7.96.6}, {7.6.7.6}
[111] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१) प्रथमर्च इन्द्रः, (२, ४-८) द्वितीयायाश्चतुर्थ्यादिपञ्चानाञ्च बृहस्पतिः, (३, ९) तृतीयानवम्योरिन्द्राब्रह्मणस्पती, (१०) दशम्याश्चेन्द्राबृहस्पती देवताः | त्रिष्टुप् छन्दः ||
885 य॒ज्ञे दि॒वो नृ॒षद॑ने पृथि॒व्या नरो॒ यत्र॑ देव॒यवो॒ मद᳚न्ति |

इन्द्रा᳚य॒ यत्र॒ सव॑नानि सु॒न्वे गम॒न्मदा᳚य प्रथ॒मं वय॑श्च ||{5.6.21.1}, {7.97.1}, {7.6.8.1}
886 आ दैव्या᳚ वृणीम॒हेऽवां᳚सि॒ बृह॒स्पति᳚र्नो मह॒ आ स॑खायः |

यथा॒ भवे᳚म मी॒ळ्हुषे॒ अना᳚गा॒ यो नो᳚ दा॒ता प॑रा॒वतः॑ पि॒तेव॑ ||{5.6.21.2}, {7.97.2}, {7.6.8.2}
887 तमु॒ ज्येष्ठं॒ नम॑सा ह॒विर्भिः॑ सु॒शेवं॒ ब्रह्म॑ण॒स्पतिं᳚ गृणीषे |

इन्द्रं॒ श्लोको॒ महि॒ दैव्यः॑ सिषक्तु॒ यो ब्रह्म॑णो दे॒वकृ॑तस्य॒ राजा᳚ ||{5.6.21.3}, {7.97.3}, {7.6.8.3}
888 स आ नो॒ योनिं᳚ सदतु॒ प्रेष्ठो॒ बृह॒स्पति᳚र्वि॒श्ववा᳚रो॒ यो अस्ति॑ |

कामो᳚ रा॒यः सु॒वीर्य॑स्य॒ तं दा॒त्पर्ष᳚न्नो॒ अति॑ स॒श्चतो॒ अरि॑ष्टान् ||{5.6.21.4}, {7.97.4}, {7.6.8.4}
889 तमा नो᳚ अ॒र्कम॒मृता᳚य॒ जुष्ट॑मि॒मे धा᳚सुर॒मृता᳚सः पुरा॒जाः |

शुचि॑क्रन्दं यज॒तं प॒स्त्या᳚नां॒ बृह॒स्पति॑मन॒र्वाणं᳚ हुवेम ||{5.6.21.5}, {7.97.5}, {7.6.8.5}
890 तं श॒ग्मासो᳚ अरु॒षासो॒ अश्वा॒ बृह॒स्पतिं᳚ सह॒वाहो᳚ वहन्ति |

सह॑श्चि॒द्यस्य॒ नील॑वत्स॒धस्थं॒ नभो॒ न रू॒पम॑रु॒षं वसा᳚नाः ||{5.6.22.1}, {7.97.6}, {7.6.8.6}
891 स हि शुचिः॑ श॒तप॑त्रः॒ स शु॒न्ध्युर्हिर᳚ण्यवाशीरिषि॒रः स्व॒र्षाः |

बृह॒स्पतिः॒ स स्वा᳚वे॒श ऋ॒ष्वः पु॒रू सखि॑भ्य आसु॒तिं करि॑ष्ठः ||{5.6.22.2}, {7.97.7}, {7.6.8.7}
892 दे॒वी दे॒वस्य॒ रोद॑सी॒ जनि॑त्री॒ बृह॒स्पतिं᳚ वावृधतुर्महि॒त्वा |

द॒क्षाय्या᳚य दक्षता सखायः॒ कर॒द्ब्रह्म॑णे सु॒तरा᳚ सुगा॒धा ||{5.6.22.3}, {7.97.8}, {7.6.8.8}
893 इ॒यं वां᳚ ब्रह्मणस्पते सुवृ॒क्तिर्ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ अकारि |

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{5.6.22.4}, {7.97.9}, {7.6.8.9}
894 बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो᳚ दि॒व्यस्ये᳚शाथे उ॒त पार्थि॑वस्य |

ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये᳚ चिद्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.22.5}, {7.97.10}, {7.6.8.10}
[112] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-६) प्रथमादिषड़चामिन्द्रः, (७) सप्तम्याश्चेन्द्राबृहस्पती देवते | त्रिष्टुप् छन्दः ||
895 अध्व᳚र्यवोऽरु॒णं दु॒ग्धमं॒शुं जु॒होत॑न वृष॒भाय॑ क्षिती॒नाम् |

गौ॒राद्वेदी᳚याँ अव॒पान॒मिन्द्रो᳚ वि॒श्वाहेद्या᳚ति सु॒तसो᳚ममि॒च्छन् ||{5.6.23.1}, {7.98.1}, {7.6.9.1}
896 यद्द॑धि॒षे प्र॒दिवि॒ चार्वन्नं᳚ दि॒वेदि॑वे पी॒तिमिद॑स्य वक्षि |

उ॒त हृ॒दोत मन॑सा जुषा॒ण उ॒शन्नि᳚न्द्र॒ प्रस्थि॑तान्पाहि॒ सोमा॑न् ||{5.6.23.2}, {7.98.2}, {7.6.9.2}
897 ज॒ज्ञा॒नः सोमं॒ सह॑से पपाथ॒ प्र ते᳚ मा॒ता म॑हि॒मान॑मुवाच |

एन्द्र॑ पप्राथो॒र्व१॑(अ॒)'न्तरि॑क्षं यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ||{5.6.23.3}, {7.98.3}, {7.6.9.3}
898 यद्यो॒धया᳚ मह॒तो मन्य॑माना॒न्साक्षा᳚म॒ तान्बा॒हुभिः॒ शाश॑दानान् |

यद्वा॒ नृभि॒र्वृत॑ इन्द्राभि॒युध्या॒स्तं त्वया॒जिं सौ᳚श्रव॒सं ज॑येम ||{5.6.23.4}, {7.98.4}, {7.6.9.4}
899 प्रेन्द्र॑स्य वोचं प्रथ॒मा कृ॒तानि॒ प्र नूत॑ना म॒घवा॒ या च॒कार॑ |

य॒देददे᳚वी॒रस॑हिष्ट मा॒या अथा᳚भव॒त्केव॑लः॒ सोमो᳚ अस्य ||{5.6.23.5}, {7.98.5}, {7.6.9.5}
900 तवे॒दं विश्व॑म॒भितः॑ पश॒व्य१॑(अ॒) अंयत्पश्य॑सि॒ चक्ष॑सा॒ सूर्य॑स्य |

गवा᳚मसि॒ गोप॑ति॒रेक॑ इन्द्र भक्षी॒महि॑ ते॒ प्रय॑तस्य॒ वस्वः॑ ||{5.6.23.6}, {7.98.6}, {7.6.9.6}
901 बृह॑स्पते यु॒वमिन्द्र॑श्च॒ वस्वो᳚ दि॒व्यस्ये᳚शाथे उ॒त पार्थि॑वस्य |

ध॒त्तं र॒यिं स्तु॑व॒ते की॒रये᳚ चिद्यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.23.7}, {7.98.7}, {7.6.9.7}
[113] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-३, ७) प्रथमादितृचस्य सप्तम्या ऋचश्च विष्णुः, (४-६) चतुर्थ्यादितृचस्य चन्द्राविष्णू देवते | त्रिष्टुप् छन्दः ||
902 प॒रो मात्र॑या त॒न्वा᳚ वृधान॒ न ते᳚ महि॒त्वमन्व॑श्नुवन्ति |

उ॒भे ते᳚ विद्म॒ रज॑सी पृथि॒व्या विष्णो᳚ देव॒ त्वं प॑र॒मस्य॑ वित्से ||{5.6.24.1}, {7.99.1}, {7.6.10.1}
903 न ते᳚ विष्णो॒ जाय॑मानो॒ न जा॒तो देव॑ महि॒म्नः पर॒मन्त॑माप |

उद॑स्तभ्ना॒ नाक॑मृ॒ष्वं बृ॒हन्तं᳚ दा॒धर्थ॒ प्राचीं᳚ क॒कुभं᳚ पृथि॒व्याः ||{5.6.24.2}, {7.99.2}, {7.6.10.2}
904 इरा᳚वती धेनु॒मती॒ हि भू॒तं सू᳚यव॒सिनी॒ मनु॑षे दश॒स्या |

व्य॑स्तभ्ना॒ रोद॑सी विष्णवे॒ते दा॒धर्थ॑ पृथि॒वीम॒भितो᳚ म॒यूखैः᳚ ||{5.6.24.3}, {7.99.3}, {7.6.10.3}
905 उ॒रुं य॒ज्ञाय॑ चक्रथुरु लो॒कं ज॒नय᳚न्ता॒ सूर्य॑मु॒षास॑म॒ग्निम् |

दास॑स्य चिद्वृषशि॒प्रस्य॑ मा॒या ज॒घ्नथु᳚र्नरा पृत॒नाज्ये᳚षु ||{5.6.24.4}, {7.99.4}, {7.6.10.4}
906 इन्द्रा᳚विष्णू दृंहि॒ताः शम्ब॑रस्य॒ नव॒ पुरो᳚ नव॒तिं च॑ श्नथिष्टम् |

श॒तं व॒र्चिनः॑ स॒हस्रं᳚ च सा॒कं ह॒थो अ॑प्र॒त्यसु॑रस्य वी॒रान् ||{5.6.24.5}, {7.99.5}, {7.6.10.5}
907 इ॒यं म॑नी॒षा बृ॑ह॒ती बृ॒हन्तो᳚रुक्र॒मा त॒वसा᳚ व॒र्धय᳚न्ती |

र॒रे वां॒ स्तोमं᳚ वि॒दथे᳚षु विष्णो॒ पिन्व॑त॒मिषो᳚ वृ॒जने᳚ष्विन्द्र ||{5.6.24.6}, {7.99.6}, {7.6.10.6}
908 वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् |

वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.24.7}, {7.99.7}, {7.6.10.7}
[114] (१-७) सप्तर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | विष्णुर्देर्वता त्रिष्टुप् छन्दः ||
909 नू मर्तो᳚ दयते सनि॒ष्यन्यो विष्ण॑व उरुगा॒याय॒ दाश॑त् |

प्र यः स॒त्राचा॒ मन॑सा॒ यजा᳚त ए॒ताव᳚न्तं॒ नर्य॑मा॒विवा᳚सात् ||{5.6.25.1}, {7.100.1}, {7.6.11.1}
910 त्वं वि॑ष्णो सुम॒तिं वि॒श्वज᳚न्या॒मप्र॑युतामेवयावो म॒तिं दाः᳚ |

पर्चो॒ यथा᳚ नः सुवि॒तस्य॒ भूरे॒रश्वा᳚वतः पुरुश्च॒न्द्रस्य॑ रा॒यः ||{5.6.25.2}, {7.100.2}, {7.6.11.2}
911 त्रिर्दे॒वः पृ॑थि॒वीमे॒ष ए॒तां वि च॑क्रमे श॒तर्च॑सं महि॒त्वा |

प्र विष्णु॑रस्तु त॒वस॒स्तवी᳚यान्त्वे॒षं ह्य॑स्य॒ स्थवि॑रस्य॒ नाम॑ ||{5.6.25.3}, {7.100.3}, {7.6.11.3}
912 वि च॑क्रमे पृथि॒वीमे॒ष ए॒तां क्षेत्रा᳚य॒ विष्णु॒र्मनु॑षे दश॒स्यन् |

ध्रु॒वासो᳚ अस्य की॒रयो॒ जना᳚स उरुक्षि॒तिं सु॒जनि॑मा चकार ||{5.6.25.4}, {7.100.4}, {7.6.11.4}
913 प्र तत्ते᳚ अ॒द्य शि॑पिविष्ट॒ नामा॒र्यः शं᳚सामि व॒युना᳚नि वि॒द्वान् |

तं त्वा᳚ गृणामि त॒वस॒मत᳚व्या॒न्क्षय᳚न्तम॒स्य रज॑सः परा॒के ||{5.6.25.5}, {7.100.5}, {7.6.11.5}
914 किमित्ते᳚ विष्णो परि॒चक्ष्यं᳚ भू॒त्प्र यद्व॑व॒क्षे शि॑पिवि॒ष्टो अ॑स्मि |

मा वर्पो᳚ अ॒स्मदप॑ गूह ए॒तद्यद॒न्यरू᳚पः समि॒थे ब॒भूथ॑ ||{5.6.25.6}, {7.100.6}, {7.6.11.6}
915 वष॑ट् ते विष्णवा॒स आ कृ॑णोमि॒ तन्मे᳚ जुषस्व शिपिविष्ट ह॒व्यम् |

वर्ध᳚न्तु त्वा सुष्टु॒तयो॒ गिरो᳚ मे यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.6.25.7}, {7.100.7}, {7.6.11.7}
[115] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरणिर्वसिष्ठ आग्नेयः कुमारो वा ऋषिः | पर्जन्यो देवता | त्रिष्टुप् छन्दः ||
916 ति॒स्रो वाचः॒ प्र व॑द॒ ज्योति॑रग्रा॒ या ए॒तद्दु॒ह्रे म॑धुदो॒घमूधः॑ |

स व॒त्सं कृ॒ण्वन्गर्भ॒मोष॑धीनां स॒द्यो जा॒तो वृ॑ष॒भो रो᳚रवीति ||{5.7.1.1}, {7.101.1}, {7.6.12.1}
917 यो वर्ध॑न॒ ओष॑धीनां॒ यो अ॒पां यो विश्व॑स्य॒ जग॑तो दे॒व ईशे᳚ |

स त्रि॒धातु॑ शर॒णं शर्म॑ यंसत्त्रि॒वर्तु॒ ज्योतिः॑ स्वभि॒ष्ट्य१॑(अ॒)स्मे ||{5.7.1.2}, {7.101.2}, {7.6.12.2}
918 स्त॒रीरु॑ त्व॒द्भव॑ति॒ सूत॑ उ त्वद्यथाव॒शं त॒न्वं᳚ चक्र ए॒षः |

पि॒तुः पयः॒ प्रति॑ गृभ्णाति मा॒ता तेन॑ पि॒ता व॑र्धते॒ तेन॑ पु॒त्रः ||{5.7.1.3}, {7.101.3}, {7.6.12.3}
919 यस्मि॒न्विश्वा᳚नि॒ भुव॑नानि त॒स्थुस्ति॒स्रो द्याव॑स्त्रे॒धा स॒स्रुरापः॑ |

त्रयः॒ कोशा᳚स उप॒सेच॑नासो॒ मध्वः॑ श्चोतन्त्य॒भितो᳚ विर॒प्शम् ||{5.7.1.4}, {7.101.4}, {7.6.12.4}
920 इ॒दं वचः॑ प॒र्जन्या᳚य स्व॒राजे᳚ हृ॒दो अ॒स्त्वन्त॑रं॒ तज्जु॑जोषत् |

म॒यो॒भुवो᳚ वृ॒ष्टयः॑ सन्त्व॒स्मे सु॑पिप्प॒ला ओष॑धीर्दे॒वगो᳚पाः ||{5.7.1.5}, {7.101.5}, {7.6.12.5}
921 स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनां॒ तस्मि᳚न्ना॒त्मा जग॑तस्त॒स्थुष॑श्च |

तन्म॑ ऋ॒तं पा᳚तु श॒तशा᳚रदाय यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{5.7.1.6}, {7.101.6}, {7.6.12.6}
[116] (१-३) तृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ आग्नेयः कमारो वा ऋषिः | पर्जन्यो देवता | गायत्री छन्दः ||
922 प॒र्जन्या᳚य॒ प्र गा᳚यत दि॒वस्पु॒त्राय॑ मी॒ळ्हुषे᳚ |

स नो॒ यव॑समिच्छतु ||{5.7.2.1}, {7.102.1}, {7.6.13.1}
923 यो गर्भ॒मोष॑धीनां॒ गवां᳚ कृ॒णोत्यर्व॑ताम् |

प॒र्जन्यः॑ पुरु॒षीणा᳚म् ||{5.7.2.2}, {7.102.2}, {7.6.13.2}
924 तस्मा॒ इदा॒स्ये᳚ ह॒विर्जु॒होता॒ मधु॑मत्तमम् |

इळां᳚ नः सं॒यतं᳚ करत् ||{5.7.2.3}, {7.102.3}, {7.6.13.3}
[117] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | मण्डूका देवताः | (१) प्रथमर्चोऽनुष्टुप्, (२-१०) द्वितीयादिनवानाञ्च त्रिष्टुप् छन्दसी ||
925 सं॒व॒त्स॒रं श॑शया॒ना ब्रा᳚ह्म॒णा व्र॑तचा॒रिणः॑ |

वाचं᳚ प॒र्जन्य॑जिन्वितां॒ प्र म॒ण्डूका᳚ अवादिषुः ||{5.7.3.1}, {7.103.1}, {7.6.14.1}
926 दि॒व्या आपो᳚ अ॒भि यदे᳚न॒माय॒न्दृतिं॒ न शुष्कं᳚ सर॒सी शया᳚नम् |

गवा॒मह॒ न मा॒युर्व॒त्सिनी᳚नां म॒ण्डूका᳚नां व॒ग्नुरत्रा॒ समे᳚ति ||{5.7.3.2}, {7.103.2}, {7.6.14.2}
927 यदी᳚मेनाँ उश॒तो अ॒भ्यव॑र्षीत्तृ॒ष्याव॑तः प्रा॒वृष्याग॑तायाम् |

अ॒ख्ख॒ली॒कृत्या᳚ पि॒तरं॒ न पु॒त्रो अ॒न्यो अ॒न्यमुप॒ वद᳚न्तमेति ||{5.7.3.3}, {7.103.3}, {7.6.14.3}
928 अ॒न्यो अ॒न्यमनु॑ गृभ्णात्येनोर॒पां प्र॑स॒र्गे यदम᳚न्दिषाताम् |

म॒ण्डूको॒ यद॒भिवृ॑ष्टः॒ कनि॑ष्क॒न्पृश्निः॑ सम्पृ॒ङ्क्ते हरि॑तेन॒ वाच᳚म् ||{5.7.3.4}, {7.103.4}, {7.6.14.4}
929 यदे᳚षाम॒न्यो अ॒न्यस्य॒ वाचं᳚ शा॒क्तस्ये᳚व॒ वद॑ति॒ शिक्ष॑माणः |

सर्वं॒ तदे᳚षां स॒मृधे᳚व॒ पर्व॒ यत्सु॒वाचो॒ वद॑थ॒नाध्य॒प्सु ||{5.7.3.5}, {7.103.5}, {7.6.14.5}
930 गोमा᳚यु॒रेको᳚ अ॒जमा᳚यु॒रेकः॒ पृश्नि॒रेको॒ हरि॑त॒ एक॑ एषाम् |

स॒मा॒नं नाम॒ बिभ्र॑तो॒ विरू᳚पाः पुरु॒त्रा वाचं᳚ पिपिशु॒र्वद᳚न्तः ||{5.7.4.1}, {7.103.6}, {7.6.14.6}
931 ब्रा॒ह्म॒णासो᳚ अतिरा॒त्रे न सोमे॒ सरो॒ न पू॒र्णम॒भितो॒ वद᳚न्तः |

सं॒व॒त्स॒रस्य॒ तदहः॒ परि॑ ष्ठ॒ यन्म॑ण्डूकाः प्रावृ॒षीणं᳚ ब॒भूव॑ ||{5.7.4.2}, {7.103.7}, {7.6.14.7}
932 ब्रा॒ह्म॒णासः॑ सो॒मिनो॒ वाच॑मक्रत॒ ब्रह्म॑ कृ॒ण्वन्तः॑ परिवत्स॒रीण᳚म् |

अ॒ध्व॒र्यवो᳚ घ॒र्मिणः॑ सिष्विदा॒ना आ॒विर्भ॑वन्ति॒ गुह्या॒ न के चि॑त् ||{5.7.4.3}, {7.103.8}, {7.6.14.8}
933 दे॒वहि॑तिं जुगुपुर्द्वाद॒शस्य॑ ऋ॒तुं नरो॒ न प्र मि॑नन्त्ये॒ते |

सं॒व॒त्स॒रे प्रा॒वृष्याग॑तायां त॒प्ता घ॒र्मा अ॑श्नुवते विस॒र्गम् ||{5.7.4.4}, {7.103.9}, {7.6.14.9}
934 गोमा᳚युरदाद॒जमा᳚युरदा॒त्पृश्नि॑रदा॒द्धरि॑तो नो॒ वसू᳚नि |

गवां᳚ म॒ण्डूका॒ दद॑तः श॒तानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ||{5.7.4.5}, {7.103.10}, {7.6.14.10}
[118] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य मैत्रावरुणिर्वसिष्ठ ऋषिः | (१-७, १५, २४-२५) प्रथमादिसप्तर्चाम् पञ्चदश्याश्चतुर्विशीपञ्चविंश्योश्चेन्द्रासोमौ, (८, १६, १९२२) अष्टमीषोडश्योरेकोनविंश्यादिचतसृणाञ्चेन्द्रः, (९, १२-१३) नवमीद्वादशीत्रयोदशीनां सोमः, (१०, १४) दशमीचतुदर्श योरग्निः, (११) एकादश्या देवाः, (१७) सप्तदश्या ग्रावाणः, (१८) अष्टादश्या मरुतः, (२३) त्रयोविंश्याश्च पूर्वाधर्सय वसिष्ठाशीरुत्तरार्धस्य च पृथिव्यन्तरिक्षे देवताः | (१-६, १८, २१, २३) प्रथमादिषड़चामष्टादश्येकविंशीत्रयोविंशीनाञ्च जगती, (७) सप्तम्या जगती त्रिष्टुप्वा, (८-१७, १९-२०, २२, २४) अष्टम्यादिदशानामेकोनविंशीविंशीद्वाविंशीचतुर्विशीनाञ्च त्रिष्टुप् (२५) पञ्चविंश्याश्चानष्टप छन्दांसि ||
935 इन्द्रा᳚सोमा॒ तप॑तं॒ रक्ष॑ उ॒ब्जतं॒ न्य॑र्पयतं वृषणा तमो॒वृधः॑ |

परा᳚ शृणीतम॒चितो॒ न्यो᳚षतं ह॒तं नु॒देथां॒ नि शि॑शीतम॒त्रिणः॑ ||{5.7.5.1}, {7.104.1}, {7.6.15.1}
936 इन्द्रा᳚सोमा॒ सम॒घशं᳚सम॒भ्य१॑(अ॒)घं तपु᳚र्ययस्तु च॒रुर॑ग्नि॒वाँ इ॑व |

ब्र॒ह्म॒द्विषे᳚ क्र॒व्यादे᳚ घो॒रच॑क्षसे॒ द्वेषो᳚ धत्तमनवा॒यं कि॑मी॒दिने᳚ ||{5.7.5.2}, {7.104.2}, {7.6.15.2}
937 इन्द्रा᳚सोमा दु॒ष्कृतो᳚ व॒व्रे अ॒न्तर॑नारम्भ॒णे तम॑सि॒ प्र वि॑ध्यतम् |

यथा॒ नातः॒ पुन॒रेक॑श्च॒नोदय॒त्तद्वा᳚मस्तु॒ सह॑से मन्यु॒मच्छवः॑ ||{5.7.5.3}, {7.104.3}, {7.6.15.3}
938 इन्द्रा᳚सोमा व॒र्तय॑तं दि॒वो व॒धं सं पृ॑थि॒व्या अ॒घशं᳚साय॒ तर्ह॑णम् |

उत्त॑क्षतं स्व॒र्य१॑(अ॒) अंपर्व॑तेभ्यो॒ येन॒ रक्षो᳚ वावृधा॒नं नि॒जूर्व॑थः ||{5.7.5.4}, {7.104.4}, {7.6.15.4}
939 इन्द्रा᳚सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि᳚र्यु॒वमश्म॑हन्मभिः |

तपु᳚र्वधेभिर॒जरे᳚भिर॒त्रिणो॒ नि पर्शा᳚ने विध्यतं॒ यन्तु॑ निस्व॒रम् ||{5.7.5.5}, {7.104.5}, {7.6.15.5}
940 इन्द्रा᳚सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे᳚व वा॒जिना᳚ |

यां वां॒ होत्रां᳚ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा᳚णि नृ॒पती᳚व जिन्वतम् ||{5.7.6.1}, {7.104.6}, {7.6.15.6}
941 प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै᳚र्ह॒तं द्रु॒हो र॒क्षसो᳚ भङ्गु॒राव॑तः |

इन्द्रा᳚सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ||{5.7.6.2}, {7.104.7}, {7.6.15.7}
942 यो मा॒ पाके᳚न॒ मन॑सा॒ चर᳚न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो᳚भिः |

आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस᳚न्न॒स्त्वास॑त इन्द्र व॒क्ता ||{5.7.6.3}, {7.104.8}, {7.6.15.8}
943 ये पा᳚कशं॒सं वि॒हर᳚न्त॒ एवै॒र्ये वा᳚ भ॒द्रं दू॒षय᳚न्ति स्व॒धाभिः॑ |

अह॑ये वा॒ तान्प्र॒ददा᳚तु॒ सोम॒ आ वा᳚ दधातु॒ निरृ॑तेरु॒पस्थे᳚ ||{5.7.6.4}, {7.104.9}, {7.6.15.9}
944 यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा᳚नां॒ यो गवां॒ यस्त॒नूना᳚म् |

रि॒पुः स्ते॒नः स्ते᳚य॒कृद्द॒भ्रमे᳚तु॒ नि ष ही᳚यतां त॒न्वा॒३॑(आ॒) तना᳚ च ||{5.7.6.5}, {7.104.10}, {7.6.15.10}
945 प॒रः सो अ॑स्तु त॒न्वा॒३॑(आ॒) तना᳚ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वाः᳚ |

प्रति॑ शुष्यतु॒ यशो᳚ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त᳚म् ||{5.7.7.1}, {7.104.11}, {7.6.15.11}
946 सु॒वि॒ज्ञा॒नं चि॑कि॒तुषे॒ जना᳚य॒ सच्चास॑च्च॒ वच॑सी पस्पृधाते |

तयो॒र्यत्स॒त्यं य॑त॒रदृजी᳚य॒स्तदित्सोमो᳚ऽवति॒ हन्त्यास॑त् ||{5.7.7.2}, {7.104.12}, {7.6.15.12}
947 न वा उ॒ सोमो᳚ वृजि॒नं हि॑नोति॒ न क्ष॒त्रियं᳚ मिथु॒या धा॒रय᳚न्तम् |

हन्ति॒ रक्षो॒ हन्त्यास॒द्वद᳚न्तमु॒भाविन्द्र॑स्य॒ प्रसि॑तौ शयाते ||{5.7.7.3}, {7.104.13}, {7.6.15.13}
948 यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं᳚ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने |

किम॒स्मभ्यं᳚ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ||{5.7.7.4}, {7.104.14}, {7.6.15.14}
949 अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य |

अधा॒ स वी॒रैर्द॒शभि॒र्वि यू᳚या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ||{5.7.7.5}, {7.104.15}, {7.6.15.15}
950 यो माया᳚तुं॒ यातु॑धा॒नेत्याह॒ यो वा᳚ र॒क्षाः शुचि॑र॒स्मीत्याह॑ |

इन्द्र॒स्तं ह᳚न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ||{5.7.8.1}, {7.104.16}, {7.6.15.16}
951 प्र या जिगा᳚ति ख॒र्गले᳚व॒ नक्त॒मप॑ द्रु॒हा त॒न्व१॑(अ॒) अंगूह॑माना |

व॒व्राँ अ॑न॒न्ताँ अव॒ सा प॑दीष्ट॒ ग्रावा᳚णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ||{5.7.8.2}, {7.104.17}, {7.6.15.17}
952 वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॑(इ॒)च्छत॑ गृभा॒यत॑ र॒क्षसः॒ सं पि॑नष्टन |

वयो॒ ये भू॒त्वी प॒तय᳚न्ति न॒क्तभि॒र्ये वा॒ रिपो᳚ दधि॒रे दे॒वे अ॑ध्व॒रे ||{5.7.8.3}, {7.104.18}, {7.6.15.18}
953 प्र व॑र्तय दि॒वो अश्मा᳚नमिन्द्र॒ सोम॑शितं मघव॒न्सं शि॑शाधि |

प्राक्ता॒दपा᳚क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षसः॒ पर्व॑तेन ||{5.7.8.4}, {7.104.19}, {7.6.15.19}
954 ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया᳚तव॒ इन्द्रं᳚ दिप्सन्ति दि॒प्सवोऽदा᳚भ्यम् |

शिशी᳚ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं᳚ यातु॒मद्भ्यः॑ ||{5.7.8.5}, {7.104.20}, {7.6.15.20}
955 इन्द्रो᳚ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी᳚नाम॒भ्या॒३॑(आ॒)विवा᳚सताम् |

अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे᳚व भि॒न्दन्स॒त ए᳚ति र॒क्षसः॑ ||{5.7.9.1}, {7.104.21}, {7.6.15.21}
956 उलू᳚कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया᳚तुमु॒त कोक॑यातुम् |

सु॒प॒र्णया᳚तुमु॒त गृध्र॑यातुं दृ॒षदे᳚व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ||{5.7.9.2}, {7.104.22}, {7.6.15.22}
957 मा नो॒ रक्षो᳚ अ॒भि न॑ड्यातु॒माव॑ता॒मपो᳚च्छतु मिथु॒ना या कि॑मी॒दिना᳚ |

पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा᳚त्व॒स्मान् ||{5.7.9.3}, {7.104.23}, {7.6.15.23}
958 इन्द्र॑ ज॒हि पुमां᳚सं यातु॒धान॑मु॒त स्त्रियं᳚ मा॒यया॒ शाश॑दानाम् |

विग्री᳚वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्सूर्य॑मु॒च्चर᳚न्तम् ||{5.7.9.4}, {7.104.24}, {7.6.15.24}
959 प्रति॑ चक्ष्व॒ वि च॒क्ष्वेन्द्र॑श्च सोम जागृतम् |

रक्षो᳚भ्यो व॒धम॑स्यतम॒शनिं᳚ यातु॒मद्भ्यः॑ ||{5.7.9.5}, {7.104.25}, {7.6.15.25}
[119] (१-३४) चतस्त्रिंशदृचस्य सूक्तस्य (१-२) प्रथमाद्वितीययोर्‌ऋचोओरः काण्वः प्रगाथः, (३-२९) तृतीयादिसप्तविंशतेः कारावौ मेधातिथिमेध्यातिथी, (३०-३३) त्रिंश्यादिचतसृणां प्लायोगिरासङ्ग (ऋषयः) (३४) चतुस्त्रिंश्याश्चा‌ङ्गिरसी शश्वती ऋषिका (१-२९) प्रथमायेकोनत्रिंशदृचामिन्द्रः, (३०-३४) त्रिंश्यादिपञ्चानाञ्चासङ्गो देवते | (१-४) प्रथमादिचतुर्‌ऋचामा, प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (५-३२) पञ्चम्याद्यष्टाविंशतेबढे ती, (३३-३४) त्रयस्त्रिंशीचतस्त्रिंश्योश्च त्रिष्टुप् छन्दांसि ||
960 मा चि॑द॒न्यद्वि शं᳚सत॒ सखा᳚यो॒ मा रि॑षण्यत |

इन्द्र॒मित्स्तो᳚ता॒ वृष॑णं॒ सचा᳚ सु॒ते मुहु॑रु॒क्था च॑ शंसत ||{5.7.10.1}, {8.1.1}, {8.1.1.1}
961 अ॒व॒क्र॒क्षिणं᳚ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह᳚म् |

वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन᳚म् ||{5.7.10.2}, {8.1.2}, {8.1.1.2}
962 यच्चि॒द्धि त्वा॒ जना᳚ इ॒मे नाना॒ हव᳚न्त ऊ॒तये᳚ |

अ॒स्माकं॒ ब्रह्मे॒दमि᳚न्द्र भूतु॒ तेऽहा॒ विश्वा᳚ च॒ वर्ध॑नम् ||{5.7.10.3}, {8.1.3}, {8.1.1.3}
963 वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना᳚नाम् |

उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये᳚ ||{5.7.10.4}, {8.1.4}, {8.1.1.4}
964 म॒हे च॒न त्वाम॑द्रिवः॒ परा᳚ शु॒ल्काय॑ देयाम् |

न स॒हस्रा᳚य॒ नायुता᳚य वज्रिवो॒ न श॒ताय॑ शतामघ ||{5.7.10.5}, {8.1.5}, {8.1.1.5}
965 वस्याँ᳚ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु᳚ञ्जतः |

मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ||{5.7.11.1}, {8.1.6}, {8.1.1.6}
966 क्वे᳚यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ |

अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा᳚य॒त्रा अ॑गासिषुः ||{5.7.11.2}, {8.1.7}, {8.1.1.7}
967 प्रास्मै᳚ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः |

याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ||{5.7.11.3}, {8.1.8}, {8.1.1.8}
968 ये ते॒ सन्ति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ |

अश्वा᳚सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒मा ग॑हि ||{5.7.11.4}, {8.1.9}, {8.1.1.9}
969 आ त्व१॑(अ॒)द्य स॑ब॒र्दुघां᳚ हु॒वे गा᳚य॒त्रवे᳚पसम् |

इन्द्रं᳚ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत᳚म् ||{5.7.11.5}, {8.1.10}, {8.1.1.10}
970 यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना᳚ |

वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒ त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ||{5.7.12.1}, {8.1.11}, {8.1.1.11}
971 य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ |

संधा᳚ता सं॒धिं म॒घवा᳚ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ||{5.7.12.2}, {8.1.12}, {8.1.1.12}
972 मा भू᳚म॒ निष्ट्या᳚ इ॒वेन्द्र॒ त्वदर॑णा इव |

वना᳚नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा᳚सो अमन्महि ||{5.7.12.3}, {8.1.13}, {8.1.1.13}
973 अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्च वृत्रहन् |

स॒कृत्सु ते᳚ मह॒ता शू᳚र॒ राध॑सा॒ अनु॒ स्तोमं᳚ मुदीमहि ||{5.7.12.4}, {8.1.14}, {8.1.1.14}
974 यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः |

ति॒रः प॒वित्रं᳚ ससृ॒वांस॑ आ॒शवो॒ मन्द᳚न्तु तुग्र्या॒वृधः॑ ||{5.7.12.5}, {8.1.15}, {8.1.1.15}
975 आ त्व१॑(अ॒)द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि |

उप॑स्तुतिर्म॒घोनां॒ प्र त्वा᳚व॒त्वधा᳚ ते वश्मि सुष्टु॒तिम् ||{5.7.13.1}, {8.1.16}, {8.1.1.16}
976 सोता॒ हि सोम॒मद्रि॑भि॒रेमे᳚नम॒प्सु धा᳚वत |

ग॒व्या वस्त्रे᳚व वा॒सय᳚न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा᳚भ्यः ||{5.7.13.2}, {8.1.17}, {8.1.1.17}
977 अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो᳚च॒नादधि॑ |

अ॒या व॑र्धस्व त॒न्वा᳚ गि॒रा ममा जा॒ता सु॑क्रतो पृण ||{5.7.13.3}, {8.1.18}, {8.1.1.18}
978 इन्द्रा᳚य॒ सु म॒दिन्त॑मं॒ सोमं᳚ सोता॒ वरे᳚ण्यम् |

श॒क्र ए᳚णं पीपय॒द्विश्व॑या धि॒या हि᳚न्वा॒नं न वा᳚ज॒युम् ||{5.7.13.4}, {8.1.19}, {8.1.1.19}
979 मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच᳚न्न॒हं गि॒रा |

भूर्णिं᳚ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा᳚नं॒ न या᳚चिषत् ||{5.7.13.5}, {8.1.20}, {8.1.1.20}
980 मदे᳚नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा |

विश्वे᳚षां तरु॒तारं᳚ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा᳚ति नः ||{5.7.14.1}, {8.1.21}, {8.1.1.21}
981 शेवा᳚रे॒ वार्या᳚ पु॒रु दे॒वो मर्ता᳚य दा॒शुषे᳚ |

स सु᳚न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू᳚र्तो अरिष्टु॒तः ||{5.7.14.2}, {8.1.22}, {8.1.1.22}
982 एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा |

सरो॒ न प्रा᳚स्यु॒दरं॒ सपी᳚तिभि॒रा सोमे᳚भिरु॒रु स्फि॒रम् ||{5.7.14.3}, {8.1.23}, {8.1.1.23}
983 आ त्वा᳚ स॒हस्र॒मा श॒तं यु॒क्ता रथे᳚ हिर॒ण्यये᳚ |

ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह᳚न्तु॒ सोम॑पीतये ||{5.7.14.4}, {8.1.24}, {8.1.1.24}
984 आ त्वा॒ रथे᳚ हिर॒ण्यये॒ हरी᳚ म॒यूर॑शेप्या |

शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये᳚ ||{5.7.14.5}, {8.1.25}, {8.1.1.25}
985 पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व |

परि॑ष्कृतस्य र॒सिन॑ इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚य पत्यते ||{5.7.15.1}, {8.1.26}, {8.1.1.26}
986 य एको॒ अस्ति॑ दं॒सना᳚ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः |

गम॒त्स शि॒प्री न स यो᳚ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ||{5.7.15.2}, {8.1.27}, {8.1.1.27}
987 त्वं पुरं᳚ चरि॒ष्ण्वं᳚ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् |

त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि᳚न्द्र॒ हव्यो॒ भुवः॑ ||{5.7.15.3}, {8.1.28}, {8.1.1.28}
988 मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः |

मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा᳚सो अवृत्सत ||{5.7.15.4}, {8.1.29}, {8.1.1.29}
989 स्तु॒हि स्तु॒हीदे॒ते घा᳚ ते॒ मंहि॑ष्ठासो म॒घोना᳚म् |

नि॒न्दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ||{5.7.15.5}, {8.1.30}, {8.1.1.30}
990 आ यदश्वा॒न्वन᳚न्वतः श्र॒द्धया॒हं रथे᳚ रु॒हम् |

उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्वः॑ प॒शुः ||{5.7.16.1}, {8.1.31}, {8.1.1.31}
991 य ऋ॒ज्रा मह्यं᳚ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया᳚ |

ए॒ष विश्वा᳚न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ||{5.7.16.2}, {8.1.32}, {8.1.1.32}
992 अध॒ प्लायो᳚गि॒रति॑ दासद॒न्याना᳚स॒ङ्गो अ॑ग्ने द॒शभिः॑ स॒हस्रैः᳚ |

अधो॒क्षणो॒ दश॒ मह्यं॒ रुश᳚न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ||{5.7.16.3}, {8.1.33}, {8.1.1.33}
993 अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता᳚दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः |

शश्व॑ती॒ नार्य॑भि॒चक्ष्या᳚ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ||{5.7.16.4}, {8.1.34}, {8.1.1.34}
[120] (१-४२) द्विचत्वारिंशदृचस्य सूक्तस्य (१-४०) प्रथमादिचत्वारिंशदृचां काण्वो मेधातिथिरा‌ङ्गिरसः प्रियमेधश्च, (४१-४२) एकचत्वारिंशीद्विचत्वारिंश्योश्च काण्वो मेधातिथिरृषी (१-४०) प्रथमादिचत्वारिंशदृचामिन्द्रः, (४१-४२) एकचत्वारिंशीद्विचत्वारिंश्योश्च विभिन्दोर्दानस्तुतिदेवते | (१-२७, २९-४२) प्रथमादिसप्तविंशत्र्यचामेकोनत्रिंश्यादिचतुर्दश नाञ्च गायत्री, (२८) अष्टाविंश्याश्चानष्टप छन्दसी ||
994 इ॒दं व॑सो सु॒तमन्धः॒ पिबा॒ सुपू᳚र्णमु॒दर᳚म् |

अना᳚भयिन्ररि॒मा ते᳚ ||{5.7.17.1}, {8.2.1}, {8.1.2.1}
995 नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः |

अश्वो॒ न नि॒क्तो न॒दीषु॑ ||{5.7.17.2}, {8.2.2}, {8.1.2.2}
996 तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णन्तः॑ |

इन्द्र॑ त्वा॒स्मिन्स॑ध॒मादे᳚ ||{5.7.17.3}, {8.2.3}, {8.1.2.3}
997 इन्द्र॒ इत्सो᳚म॒पा एक॒ इन्द्रः॑ सुत॒पा वि॒श्वायुः॑ |

अ॒न्तर्दे॒वान्मर्त्याँ᳚श्च ||{5.7.17.4}, {8.2.4}, {8.1.2.4}
998 न यं शु॒क्रो न दुरा᳚शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् |

अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द᳚म् ||{5.7.17.5}, {8.2.5}, {8.1.2.5}
999 गोभि॒र्यदी᳚म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय᳚न्ते |

अ॒भि॒त्सर᳚न्ति धे॒नुभिः॑ ||{5.7.18.1}, {8.2.6}, {8.1.2.6}
1000 त्रय॒ इन्द्र॑स्य॒ सोमाः᳚ सु॒तासः॑ सन्तु दे॒वस्य॑ |

स्वे क्षये᳚ सुत॒पाव्नः॑ ||{5.7.18.2}, {8.2.7}, {8.1.2.7}
1001 त्रयः॒ कोशा᳚सः श्चोतन्ति ति॒स्रश्च॒म्व१॑(अ॒)ः सुपू᳚र्णाः |

स॒मा॒ने अधि॒ भार्म॑न् ||{5.7.18.3}, {8.2.8}, {8.1.2.8}
1002 शुचि॑रसि पुरुनिः॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी᳚र्तः |

द॒ध्ना मन्दि॑ष्ठः॒ शूर॑स्य ||{5.7.18.4}, {8.2.9}, {8.1.2.9}
1003 इ॒मे त॑ इन्द्र॒ सोमा᳚स्ती॒व्रा अ॒स्मे सु॒तासः॑ |

शु॒क्रा आ॒शिरं᳚ याचन्ते ||{5.7.18.5}, {8.2.10}, {8.1.2.10}
1004 ताँ आ॒शिरं᳚ पुरो॒ळाश॒मिन्द्रे॒मं सोमं᳚ श्रीणीहि |

रे॒वन्तं॒ हि त्वा᳚ शृ॒णोमि॑ ||{5.7.19.1}, {8.2.11}, {8.1.2.11}
1005 हृ॒त्सु पी॒तासो᳚ युध्यन्ते दु॒र्मदा᳚सो॒ न सुरा᳚याम् |

ऊध॒र्न न॒ग्ना ज॑रन्ते ||{5.7.19.2}, {8.2.12}, {8.1.2.12}
1006 रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ |

प्रेदु॑ हरिवः श्रु॒तस्य॑ ||{5.7.19.3}, {8.2.13}, {8.1.2.13}
1007 उ॒क्थं च॒न श॒स्यमा᳚न॒मगो᳚र॒रिरा चि॑केत |

न गा᳚य॒त्रं गी॒यमा᳚नम् ||{5.7.19.4}, {8.2.14}, {8.1.2.14}
1008 मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा᳚ दाः |

शिक्षा᳚ शचीवः॒ शची᳚भिः ||{5.7.19.5}, {8.2.15}, {8.1.2.15}
1009 व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा᳚यः |

कण्वा᳚ उ॒क्थेभि॑र्जरन्ते ||{5.7.20.1}, {8.2.16}, {8.1.2.16}
1010 न घे᳚म॒न्यदा प॑पन॒ वज्रि᳚न्न॒पसो॒ नवि॑ष्टौ |

तवेदु॒ स्तोमं᳚ चिकेत ||{5.7.20.2}, {8.2.17}, {8.1.2.17}
1011 इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना᳚य स्पृहयन्ति |

यन्ति॑ प्र॒माद॒मत᳚न्द्राः ||{5.7.20.3}, {8.2.18}, {8.1.2.18}
1012 ओ षु प्र या᳚हि॒ वाजे᳚भि॒र्मा हृ॑णीथा अ॒भ्य१॑(अ॒)स्मान् |

म॒हाँ इ॑व॒ युव॑जानिः ||{5.7.20.4}, {8.2.19}, {8.1.2.19}
1013 मो ष्व१॑(अ॒)द्य दु॒र्हणा᳚वान्सा॒यं क॑रदा॒रे अ॒स्मत् |

अ॒श्री॒र इ॑व॒ जामा᳚ता ||{5.7.20.5}, {8.2.20}, {8.1.2.20}
1014 वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् |

त्रि॒षु जा॒तस्य॒ मनां᳚सि ||{5.7.21.1}, {8.2.21}, {8.1.2.21}
1015 आ तू षि᳚ञ्च॒ कण्व॑मन्तं॒ न घा᳚ विद्म शवसा॒नात् |

य॒शस्त॑रं श॒तमू᳚तेः ||{5.7.21.2}, {8.2.22}, {8.1.2.22}
1016 ज्येष्ठे᳚न सोत॒रिन्द्रा᳚य॒ सोमं᳚ वी॒राय॑ श॒क्राय॑ |

भरा॒ पिब॒न्नर्या᳚य ||{5.7.21.3}, {8.2.23}, {8.1.2.23}
1017 यो वेदि॑ष्ठो अव्य॒थिष्वश्वा᳚वन्तं जरि॒तृभ्यः॑ |

वाजं᳚ स्तो॒तृभ्यो॒ गोम᳚न्तम् ||{5.7.21.4}, {8.2.24}, {8.1.2.24}
1018 पन्य᳚म्पन्य॒मित्सो᳚तार॒ आ धा᳚वत॒ मद्या᳚य |

सोमं᳚ वी॒राय॒ शूरा᳚य ||{5.7.21.5}, {8.2.25}, {8.1.2.25}
1019 पाता᳚ वृत्र॒हा सु॒तमा घा᳚ गम॒न्नारे अ॒स्मत् |

नि य॑मते श॒तमू᳚तिः ||{5.7.22.1}, {8.2.26}, {8.1.2.26}
1020 एह हरी᳚ ब्रह्म॒युजा᳚ श॒ग्मा व॑क्षतः॒ सखा᳚यम् |

गी॒र्भिः श्रु॒तं गिर्व॑णसम् ||{5.7.22.2}, {8.2.27}, {8.1.2.27}
1021 स्वा॒दवः॒ सोमा॒ आ या᳚हि श्री॒ताः सोमा॒ आ या᳚हि |

शिप्रि॒न्नृषी᳚वः॒ शची᳚वो॒ नायमच्छा᳚ सध॒माद᳚म् ||{5.7.22.3}, {8.2.28}, {8.1.2.28}
1022 स्तुत॑श्च॒ यास्त्वा॒ वर्ध᳚न्ति म॒हे राध॑से नृ॒म्णाय॑ |

इन्द्र॑ का॒रिणं᳚ वृ॒धन्तः॑ ||{5.7.22.4}, {8.2.29}, {8.1.2.29}
1023 गिर॑श्च॒ यास्ते᳚ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ |

स॒त्रा द॑धि॒रे शवां᳚सि ||{5.7.22.5}, {8.2.30}, {8.1.2.30}
1024 ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः |

स॒नादमृ॑क्तो दयते ||{5.7.23.1}, {8.2.31}, {8.1.2.31}
1025 हन्ता᳚ वृ॒त्रं दक्षि॑णे॒नेन्द्रः॑ पु॒रू पु॑रुहू॒तः |

म॒हान्म॒हीभिः॒ शची᳚भिः ||{5.7.23.2}, {8.2.32}, {8.1.2.32}
1026 यस्मि॒न्विश्वा᳚श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां᳚सि च |

अनु॒ घेन्म॒न्दी म॒घोनः॑ ||{5.7.23.3}, {8.2.33}, {8.1.2.33}
1027 ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे |

वा॒ज॒दावा᳚ म॒घोना᳚म् ||{5.7.23.4}, {8.2.34}, {8.1.2.34}
1028 प्रभ॑र्ता॒ रथं᳚ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति |

इ॒नो वसु॒ स हि वोळ्हा᳚ ||{5.7.23.5}, {8.2.35}, {8.1.2.35}
1029 सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता᳚ वृ॒त्रं नृभिः॒ शूरः॑ |

स॒त्यो᳚ऽवि॒ता वि॒धन्त᳚म् ||{5.7.24.1}, {8.2.36}, {8.1.2.36}
1030 यज॑ध्वैनं प्रियमेधा॒ इन्द्रं᳚ स॒त्राचा॒ मन॑सा |

यो भूत्सोमैः᳚ स॒त्यम॑द्वा ||{5.7.24.2}, {8.2.37}, {8.1.2.37}
1031 गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान᳚म् |

कण्वा᳚सो गा॒त वा॒जिन᳚म् ||{5.7.24.3}, {8.2.38}, {8.1.2.38}
1032 य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची᳚वान् |

ये अ॑स्मि॒न्काम॒मश्रि॑यन् ||{5.7.24.4}, {8.2.39}, {8.1.2.39}
1033 इ॒त्था धीव᳚न्तमद्रिवः का॒ण्वं मेध्या᳚तिथिम् |

मे॒षो भू॒तो॒३॑(ओ॒)ऽभि यन्नयः॑ ||{5.7.24.5}, {8.2.40}, {8.1.2.40}
1034 शिक्षा᳚ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् |

अ॒ष्टा प॒रः स॒हस्रा᳚ ||{5.7.24.6}, {8.2.41}, {8.1.2.41}
1035 उ॒त सु त्ये प॑यो॒वृधा᳚ मा॒की रण॑स्य न॒प्त्या᳚ |

ज॒नि॒त्व॒नाय॑ मामहे ||{5.7.24.7}, {8.2.42}, {8.1.2.42}
[121] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य काण्वो मेध्यातिथि ऋषिः | (१-२०) प्रथमादिविंशत्र्यचामिन्द्रः, (२१-२४) एकविंश्यादिचतसृणाञ्च कौरयाणस्य पाकस्थाम्नो दानस्तुर्तिदर्वे ते (१-२०) प्रथमादिविंशत्र्यचां प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (२१) एकविंश्या अनुष्टुप् (२२-२३) द्वाविंशीत्रयोविंश्योर्गायत्री, (२४) चतुर्विंश्याश्च बृहती छन्दांसि ||
1036 पिबा᳚ सु॒तस्य॑ र॒सिनो॒ मत्स्वा᳚ न इन्द्र॒ गोम॑तः |

आ॒पिर्नो᳚ बोधि सध॒माद्यो᳚ वृ॒धे॒३॑(ए॒)ऽस्माँ अ॑वन्तु ते॒ धियः॑ ||{5.7.25.1}, {8.3.1}, {8.1.3.1}
1037 भू॒याम॑ ते सुम॒तौ वा॒जिनो᳚ व॒यं मा नः॑ स्तर॒भिमा᳚तये |

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ||{5.7.25.2}, {8.3.2}, {8.1.3.2}
1038 इ॒मा उ॑ त्वा पुरूवसो॒ गिरो᳚ वर्धन्तु॒ या मम॑ |

पा॒व॒कव᳚र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै᳚रनूषत ||{5.7.25.3}, {8.3.3}, {8.1.3.3}
1039 अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे |

स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो᳚ य॒ज्ञेषु॑ विप्र॒राज्ये᳚ ||{5.7.25.4}, {8.3.4}, {8.1.3.4}
1040 इन्द्र॒मिद्दे॒वता᳚तय॒ इन्द्रं᳚ प्रय॒त्य॑ध्व॒रे |

इन्द्रं᳚ समी॒के व॒निनो᳚ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये᳚ ||{5.7.25.5}, {8.3.5}, {8.1.3.5}
1041 इन्द्रो᳚ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत् |

इन्द्रे᳚ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे᳚ सुवा॒नास॒ इन्द॑वः ||{5.7.26.1}, {8.3.6}, {8.1.3.6}
1042 अ॒भि त्वा᳚ पू॒र्वपी᳚तय॒ इन्द्र॒ स्तोमे᳚भिरा॒यवः॑ |

स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य᳚म् ||{5.7.26.2}, {8.3.7}, {8.1.3.7}
1043 अ॒स्येदिन्द्रो᳚ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे᳚ सु॒तस्य॒ विष्ण॑वि |

अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा᳚ ||{5.7.26.3}, {8.3.8}, {8.1.3.8}
1044 तत्त्वा᳚ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये |

येना॒ यति॑भ्यो॒ भृग॑वे॒ धने᳚ हि॒ते येन॒ प्रस्क᳚ण्व॒मावि॑थ ||{5.7.26.4}, {8.3.9}, {8.1.3.9}
1045 येना᳚ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि᳚न्द्र॒ वृष्णि॑ ते॒ शवः॑ |

स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ||{5.7.26.5}, {8.3.10}, {8.1.3.10}
1046 श॒ग्धी न॑ इन्द्र॒ यत्त्वा᳚ र॒यिं यामि॑ सु॒वीर्य᳚म् |

श॒ग्धि वाजा᳚य प्रथ॒मं सिषा᳚सते श॒ग्धि स्तोमा᳚य पूर्व्य ||{5.7.27.1}, {8.3.11}, {8.1.3.11}
1047 श॒ग्धी नो᳚ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा᳚सतः |

श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्रावः॒ स्व᳚र्णरम् ||{5.7.27.2}, {8.3.12}, {8.1.3.12}
1048 कन्नव्यो᳚ अत॒सीनां᳚ तु॒रो गृ॑णीत॒ मर्त्यः॑ |

न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ||{5.7.27.3}, {8.3.13}, {8.1.3.13}
1049 कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते |

क॒दा हवं᳚ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ||{5.7.27.4}, {8.3.14}, {8.1.3.14}
1050 उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा᳚स ईरते |

स॒त्रा॒जितो᳚ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा᳚ इव ||{5.7.27.5}, {8.3.15}, {8.1.3.15}
1051 कण्वा᳚ इव॒ भृग॑वः॒ सूर्या᳚ इव॒ विश्व॒मिद्धी॒तमा᳚नशुः |

इन्द्रं॒ स्तोमे᳚भिर्म॒हय᳚न्त आ॒यवः॑ प्रि॒यमे᳚धासो अस्वरन् ||{5.7.28.1}, {8.3.16}, {8.1.3.16}
1052 यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी᳚ इन्द्र परा॒वतः॑ |

अ॒र्वा॒ची॒नो म॑घव॒न्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ||{5.7.28.2}, {8.3.17}, {8.1.3.17}
1053 इ॒मे हि ते᳚ का॒रवो᳚ वाव॒शुर्धि॒या विप्रा᳚सो मे॒धसा᳚तये |

स त्वं नो᳚ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव᳚म् ||{5.7.28.3}, {8.3.18}, {8.1.3.18}
1054 निरि᳚न्द्र बृह॒तीभ्यो᳚ वृ॒त्रं धनु॑भ्यो अस्फुरः |

निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ᳚जः ||{5.7.28.4}, {8.3.19}, {8.1.3.19}
1055 निर॒ग्नयो᳚ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रसः॑ |

निर॒न्तरि॑क्षादधमो म॒हामहिं᳚ कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ||{5.7.28.5}, {8.3.20}, {8.1.3.20}
1056 यं मे॒ दुरिन्द्रो᳚ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः |

विश्वे᳚षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे᳚व दि॒वि धाव॑मानम् ||{5.7.29.1}, {8.3.21}, {8.1.3.21}
1057 रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं᳚ कक्ष्य॒प्राम् |

अदा᳚द्रा॒यो वि॒बोध॑नम् ||{5.7.29.2}, {8.3.22}, {8.1.3.22}
1058 यस्मा᳚ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह᳚न्ति॒ वह्न॑यः |

अस्तं॒ वयो॒ न तुग्र्य᳚म् ||{5.7.29.3}, {8.3.23}, {8.1.3.23}
1059 आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् |

तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ||{5.7.29.4}, {8.3.24}, {8.1.3.24}
[122] (१-२१) एकविंशत्यृचस्य सूक्तस्य काण्वो देवातिथि ऋषिः | (१-१४) प्रथमादिचतुर्दशामिन्द्रः, (१५-१८) पञ्चदश्यादिचतसृणामिन्द्रः पूषा वा, (१९२१) एकोनविंश्यादितृचस्य च कुरुङ्गस्य दानस्तुतिदेवताः | (१-२०) प्रथमादिविंशत्र्यचां प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), २१ एकविंश्याश्च पुर उष्णिक् छन्दसी ||
1060 यदि᳚न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ |

सिमा᳚ पु॒रू नृषू᳚तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे᳚ ||{5.7.30.1}, {8.4.1}, {8.1.4.1}
1061 यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा᳚ |

कण्वा᳚सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ||{5.7.30.2}, {8.4.2}, {8.1.4.2}
1062 यथा᳚ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् |

आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे᳚षु॒ सु सचा॒ पिब॑ ||{5.7.30.3}, {8.4.3}, {8.1.4.3}
1063 मन्द᳚न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया᳚य सुन्व॒ते |

आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ||{5.7.30.4}, {8.4.4}, {8.1.4.4}
1064 प्र च॑क्रे॒ सह॑सा॒ सहो᳚ ब॒भञ्ज॑ म॒न्युमोज॑सा |

विश्वे᳚ त इन्द्र पृतना॒यवो᳚ यहो॒ नि वृ॒क्षा इ॑व येमिरे ||{5.7.30.5}, {8.4.5}, {8.1.4.5}
1065 स॒हस्रे᳚णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् |

पु॒त्रं प्रा᳚व॒र्गं कृ॑णुते सु॒वीर्ये᳚ दा॒श्नोति॒ नम॑उक्तिभिः ||{5.7.31.1}, {8.4.6}, {8.1.4.6}
1066 मा भे᳚म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ |

म॒हत्ते॒ वृष्णो᳚ अभि॒चक्ष्यं᳚ कृ॒तं पश्ये᳚म तु॒र्वशं॒ यदु᳚म् ||{5.7.31.2}, {8.4.7}, {8.1.4.7}
1067 स॒व्यामनु॑ स्फि॒ग्यं᳚ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति |

मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ||{5.7.31.3}, {8.4.8}, {8.1.4.8}
1068 अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि᳚न्द्र ते॒ सखा᳚ |

श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा᳚ च॒न्द्रो या᳚ति स॒भामुप॑ ||{5.7.31.4}, {8.4.9}, {8.1.4.9}
1069 ऋश्यो॒ न तृष्य᳚न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ |

नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ||{5.7.31.5}, {8.4.10}, {8.1.4.10}
1070 अध्व᳚र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्रः॑ पिपासति |

उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ||{5.7.32.1}, {8.4.11}, {8.1.4.11}
1071 स्व॒यं चि॒त्स म᳚न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ |

इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ||{5.7.32.2}, {8.4.12}, {8.1.4.12}
1072 र॒थे॒ष्ठाया᳚ध्वर्यवः॒ सोम॒मिन्द्रा᳚य सोतन |

अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो᳚ दा॒श्व॑ध्वरम् ||{5.7.32.3}, {8.4.13}, {8.1.4.13}
1073 उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः |

अ॒र्वाञ्चं᳚ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप॑ ||{5.7.32.4}, {8.4.14}, {8.1.4.14}
1074 प्र पू॒षणं᳚ वृणीमहे॒ युज्या᳚य पुरू॒वसु᳚म् |

स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे᳚ रा॒ये वि॑मोचन ||{5.7.32.5}, {8.4.15}, {8.1.4.15}
1075 सं नः॑ शिशीहि भु॒रिजो᳚रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन |

त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य᳚म् ||{5.7.33.1}, {8.4.16}, {8.1.4.16}
1076 वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे |

न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने᳚ ||{5.7.33.2}, {8.4.17}, {8.1.4.17}
1077 परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो᳚ अमर्त्य |

अ॒स्माकं᳚ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ||{5.7.33.3}, {8.4.18}, {8.1.4.18}
1078 स्थू॒रं राधः॑ श॒ताश्वं᳚ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु |

राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे᳚ष्वमन्महि ||{5.7.33.4}, {8.4.19}, {8.1.4.19}
1079 धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे᳚धैर॒भिद्यु॑भिः |

ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ||{5.7.33.5}, {8.4.20}, {8.1.4.20}
1080 वृ॒क्षाश्चि᳚न्मे अभिपि॒त्वे अ॑रारणुः |

गां भ॑जन्त मे॒हनाश्वं᳚ भजन्त मे॒हना᳚ ||{5.7.33.6}, {8.4.21}, {8.1.4.21}
[123] (१-३९) एकोनचत्वारिंशदृचस्य सूक्तस्य काण्वो ब्रह्मातिथि षिः (१-३६, ३७) प्रथमादिषत्रिशदृचां सप्तत्रिंश्याः पूर्वाधर्सय चाश्विनौ, (३७, ३८-३९) सप्तत्रिंश्या उत्तरार्धस्याष्टात्रिंश्येकोनचत्वारिंश्योश्च चैद्यस्य कशोर्दानस्तुतिदेवताः | (१-३६) प्रथमादिषत्रिशदृचां गायत्री, (३७-३८) सप्तत्रिंश्यष्टात्रिंश्योबृहं ती, (३९) एकोनचत्वारिंश्याश्चानष्टप छन्दांसि ||
1081 दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् |

वि भा॒नुं वि॒श्वधा᳚तनत् ||{5.8.1.1}, {8.5.1}, {8.1.5.1}
1082 नृ॒वद्द॑स्रा मनो॒युजा॒ रथे᳚न पृथु॒पाज॑सा |

सचे᳚थे अश्विनो॒षस᳚म् ||{5.8.1.2}, {8.5.2}, {8.1.5.2}
1083 यु॒वाभ्यां᳚ वाजिनीवसू॒ प्रति॒ स्तोमा᳚ अदृक्षत |

वाचं᳚ दू॒तो यथो᳚हिषे ||{5.8.1.3}, {8.5.3}, {8.1.5.3}
1084 पु॒रु॒प्रि॒या ण॑ ऊ॒तये᳚ पुरुम॒न्द्रा पु॑रू॒वसू᳚ |

स्तु॒षे कण्वा᳚सो अ॒श्विना᳚ ||{5.8.1.4}, {8.5.4}, {8.1.5.4}
1085 मंहि॑ष्ठा वाज॒सात॑मे॒षय᳚न्ता शु॒भस्पती᳚ |

गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ||{5.8.1.5}, {8.5.5}, {8.1.5.5}
1086 ता सु॑दे॒वाय॑ दा॒शुषे᳚ सुमे॒धामवि॑तारिणीम् |

घृ॒तैर्गव्यू᳚तिमुक्षतम् ||{5.8.2.1}, {8.5.6}, {8.1.5.6}
1087 आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं᳚ श्ये॒नेभि॑रा॒शुभिः॑ |

या॒तमश्वे᳚भिरश्विना ||{5.8.2.2}, {8.5.7}, {8.1.5.7}
1088 येभि॑स्ति॒स्रः प॑रा॒वतो᳚ दि॒वो विश्वा᳚नि रोच॒ना |

त्रीँर॒क्तून्प॑रि॒दीय॑थः ||{5.8.2.3}, {8.5.8}, {8.1.5.8}
1089 उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा |

वि प॒थः सा॒तये᳚ सितम् ||{5.8.2.4}, {8.5.9}, {8.1.5.9}
1090 आ नो॒ गोम᳚न्तमश्विना सु॒वीरं᳚ सु॒रथं᳚ र॒यिम् |

वो॒ळ्हमश्वा᳚वती॒रिषः॑ ||{5.8.2.5}, {8.5.10}, {8.1.5.10}
1091 वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर᳚ण्यवर्तनी |

पिब॑तं सो॒म्यं मधु॑ ||{5.8.3.1}, {8.5.11}, {8.1.5.11}
1092 अ॒स्मभ्यं᳚ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ |

छ॒र्दिर्य᳚न्त॒मदा᳚भ्यम् ||{5.8.3.2}, {8.5.12}, {8.1.5.12}
1093 नि षु ब्रह्म॒ जना᳚नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् |

मो ष्व१॑(अ॒)'न्याँ उपा᳚रतम् ||{5.8.3.3}, {8.5.13}, {8.1.5.13}
1094 अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः |

मध्वो᳚ रा॒तस्य॑ धिष्ण्या ||{5.8.3.4}, {8.5.14}, {8.1.5.14}
1095 अ॒स्मे आ व॑हतं र॒यिं श॒तव᳚न्तं सह॒स्रिण᳚म् |

पु॒रु॒क्षुं वि॒श्वधा᳚यसम् ||{5.8.3.5}, {8.5.15}, {8.1.5.15}
1096 पु॒रु॒त्रा चि॒द्धि वां᳚ नरा वि॒ह्वय᳚न्ते मनी॒षिणः॑ |

वा॒घद्भि॑रश्वि॒ना ग॑तम् ||{5.8.4.1}, {8.5.16}, {8.1.5.16}
1097 जना᳚सो वृ॒क्तब॑र्हिषो ह॒विष्म᳚न्तो अरं॒कृतः॑ |

यु॒वां ह॑वन्ते अश्विना ||{5.8.4.2}, {8.5.17}, {8.1.5.17}
1098 अ॒स्माक॑म॒द्य वा᳚म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः |

यु॒वाभ्यां᳚ भूत्वश्विना ||{5.8.4.3}, {8.5.18}, {8.1.5.18}
1099 यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे |

ततः॑ पिबतमश्विना ||{5.8.4.4}, {8.5.19}, {8.1.5.19}
1100 तेन॑ नो वाजिनीवसू॒ पश्वे᳚ तो॒काय॒ शं गवे᳚ |

वह॑तं॒ पीव॑री॒रिषः॑ ||{5.8.4.5}, {8.5.20}, {8.1.5.20}
1101 उ॒त नो᳚ दि॒व्या इष॑ उ॒त सिन्धूँ᳚रहर्विदा |

अप॒ द्वारे᳚व वर्षथः ||{5.8.5.1}, {8.5.21}, {8.1.5.21}
1102 क॒दा वां᳚ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा |

यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ||{5.8.5.2}, {8.5.22}, {8.1.5.22}
1103 यु॒वं कण्वा᳚य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये |

शश्व॑दू॒तीर्द॑शस्यथः ||{5.8.5.3}, {8.5.23}, {8.1.5.23}
1104 ताभि॒रा या᳚तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ |

यद्वां᳚ वृषण्वसू हु॒वे ||{5.8.5.4}, {8.5.24}, {8.1.5.24}
1105 यथा᳚ चि॒त्कण्व॒माव॑तं प्रि॒यमे᳚धमुपस्तु॒तम् |

अत्रिं᳚ शि॒ञ्जार॑मश्विना ||{5.8.5.5}, {8.5.25}, {8.1.5.25}
1106 यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य᳚म् |

यथा॒ वाजे᳚षु॒ सोभ॑रिम् ||{5.8.6.1}, {8.5.26}, {8.1.5.26}
1107 ए॒ताव॑द्वां वृषण्वसू॒ अतो᳚ वा॒ भूयो᳚ अश्विना |

गृ॒णन्तः॑ सु॒म्नमी᳚महे ||{5.8.6.2}, {8.5.27}, {8.1.5.27}
1108 रथं॒ हिर᳚ण्यवन्धुरं॒ हिर᳚ण्याभीशुमश्विना |

आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{5.8.6.3}, {8.5.28}, {8.1.5.28}
1109 हि॒र॒ण्ययी᳚ वां॒ रभि॑री॒षा अक्षो᳚ हिर॒ण्ययः॑ |

उ॒भा च॒क्रा हि॑र॒ण्यया᳚ ||{5.8.6.4}, {8.5.29}, {8.1.5.29}
1110 तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् |

उपे॒मां सु॑ष्टु॒तिं मम॑ ||{5.8.6.5}, {8.5.30}, {8.1.5.30}
1111 आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना |

इषो॒ दासी᳚रमर्त्या ||{5.8.7.1}, {8.5.31}, {8.1.5.31}
1112 आ नो᳚ द्यु॒म्नैरा श्रवो᳚भि॒रा रा॒या या᳚तमश्विना |

पुरु॑श्चन्द्रा॒ नास॑त्या ||{5.8.7.2}, {8.5.32}, {8.1.5.32}
1113 एह वां᳚ प्रुषि॒तप्स॑वो॒ वयो᳚ वहन्तु प॒र्णिनः॑ |

अच्छा᳚ स्वध्व॒रं जन᳚म् ||{5.8.7.3}, {8.5.33}, {8.1.5.33}
1114 रथं᳚ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह |

न च॒क्रम॒भि बा᳚धते ||{5.8.7.4}, {8.5.34}, {8.1.5.34}
1115 हि॒र॒ण्यये᳚न॒ रथे᳚न द्र॒वत्पा᳚णिभि॒रश्वैः᳚ |

धीज॑वना॒ नास॑त्या ||{5.8.7.5}, {8.5.35}, {8.1.5.35}
1116 यु॒वं मृ॒गं जा᳚गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू |

ता नः॑ पृङ्क्तमि॒षा र॒यिम् ||{5.8.8.1}, {8.5.36}, {8.1.5.36}
1117 ता मे᳚ अश्विना सनी॒नां वि॒द्यातं॒ नवा᳚नाम् |

यथा᳚ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा᳚नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना᳚म् ||{5.8.8.2}, {8.5.37}, {8.1.5.37}
1118 यो मे॒ हिर᳚ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं᳚हत |

अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः᳚ ||{5.8.8.3}, {8.5.38}, {8.1.5.38}
1119 माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ |

अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ||{5.8.8.4}, {8.5.39}, {8.1.5.39}
[124] (१-४८) अष्टचत्वारिंशदृचस्य सूक्तस्य काण्वो वत्स ऋषिः | (१-४५) प्रथमादिपञ्चचत्वारिंशदृचामिन्द्रः, (४६-४८) षट्चत्वारिंश्यादितृचस्य च पारशव्यस्य तिरिन्दिरस्य दानस्तुतिदेवते | गायत्री छन्दः ||
1120 म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो᳚ वृष्टि॒माँ इ॑व |

स्तोमै᳚र्व॒त्सस्य॑ वावृधे ||{5.8.9.1}, {8.6.1}, {8.2.1.1}
1121 प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर᳚न्त॒ वह्न॑यः |

विप्रा᳚ ऋ॒तस्य॒ वाह॑सा ||{5.8.9.2}, {8.6.2}, {8.2.1.2}
1122 कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै᳚र्य॒ज्ञस्य॒ साध॑नम् |

जा॒मि ब्रु॑वत॒ आयु॑धम् ||{5.8.9.3}, {8.6.3}, {8.2.1.3}
1123 सम॑स्य म॒न्यवे॒ विशो॒ विश्वा᳚ नमन्त कृ॒ष्टयः॑ |

स॒मु॒द्राये᳚व॒ सिन्ध॑वः ||{5.8.9.4}, {8.6.4}, {8.2.1.4}
1124 ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् |

इन्द्र॒श्चर्मे᳚व॒ रोद॑सी ||{5.8.9.5}, {8.6.5}, {8.2.1.5}
1125 वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे᳚ण श॒तप᳚र्वणा |

शिरो᳚ बिभेद वृ॒ष्णिना᳚ ||{5.8.10.1}, {8.6.6}, {8.2.1.6}
1126 इ॒मा अ॒भि प्र णो᳚नुमो वि॒पामग्रे᳚षु धी॒तयः॑ |

अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ||{5.8.10.2}, {8.6.7}, {8.2.1.7}
1127 गुहा᳚ स॒तीरुप॒ त्मना॒ प्र यच्छोच᳚न्त धी॒तयः॑ |

कण्वा᳚ ऋ॒तस्य॒ धार॑या ||{5.8.10.3}, {8.6.8}, {8.2.1.8}
1128 प्र तमि᳚न्द्र नशीमहि र॒यिं गोम᳚न्तम॒श्विन᳚म् |

प्र ब्रह्म॑ पू॒र्वचि॑त्तये ||{5.8.10.4}, {8.6.9}, {8.2.1.9}
1129 अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ |

अ॒हं सूर्य॑ इवाजनि ||{5.8.10.5}, {8.6.10}, {8.2.1.10}
1130 अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् |

येनेन्द्रः॒ शुष्म॒मिद्द॒धे ||{5.8.11.1}, {8.6.11}, {8.2.1.11}
1131 ये त्वामि᳚न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः |

ममेद्व॑र्धस्व॒ सुष्टु॑तः ||{5.8.11.2}, {8.6.12}, {8.2.1.12}
1132 यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प᳚र्व॒शो रु॒जन् |

अ॒पः स॑मु॒द्रमैर॑यत् ||{5.8.11.3}, {8.6.13}, {8.2.1.13}
1133 नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं᳚ जघन्थ॒ दस्य॑वि |

वृषा॒ ह्यु॑ग्र शृण्वि॒षे ||{5.8.11.4}, {8.6.14}, {8.2.1.14}
1134 न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण᳚म् |

न वि᳚व्यचन्त॒ भूम॑यः ||{5.8.11.5}, {8.6.15}, {8.2.1.15}
1135 यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा᳚न॒ आश॑यत् |

नि तं पद्या᳚सु शिश्नथः ||{5.8.12.1}, {8.6.16}, {8.2.1.16}
1136 य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् |

तमो᳚भिरिन्द्र॒ तं गु॑हः ||{5.8.12.2}, {8.6.17}, {8.2.1.17}
1137 य इ᳚न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः |

ममेदु॑ग्र श्रुधी॒ हव᳚म् ||{5.8.12.3}, {8.6.18}, {8.2.1.18}
1138 इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर᳚म् |

ए॒नामृ॒तस्य॑ पि॒प्युषीः᳚ ||{5.8.12.4}, {8.6.19}, {8.2.1.19}
1139 या इ᳚न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् |

परि॒ धर्मे᳚व॒ सूर्य᳚म् ||{5.8.12.5}, {8.6.20}, {8.2.1.20}
1140 त्वामिच्छ॑वसस्पते॒ कण्वा᳚ उ॒क्थेन॑ वावृधुः |

त्वां सु॒तास॒ इन्द॑वः ||{5.8.13.1}, {8.6.21}, {8.2.1.21}
1141 तवेदि᳚न्द्र॒ प्रणी᳚तिषू॒त प्रश॑स्तिरद्रिवः |

य॒ज्ञो वि॑तन्त॒साय्यः॑ ||{5.8.13.2}, {8.6.22}, {8.2.1.22}
1142 आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् |

उ॒त प्र॒जां सु॒वीर्य᳚म् ||{5.8.13.3}, {8.6.23}, {8.2.1.23}
1143 उ॒त त्यदा॒श्वश्व्यं॒ यदि᳚न्द्र॒ नाहु॑षी॒ष्वा |

अग्रे᳚ वि॒क्षु प्र॒दीद॑यत् ||{5.8.13.4}, {8.6.24}, {8.2.1.24}
1144 अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् |

यदि᳚न्द्र मृ॒ळया᳚सि नः ||{5.8.13.5}, {8.6.25}, {8.2.1.25}
1145 यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः |

म॒हाँ अ॑पा॒र ओज॑सा ||{5.8.14.1}, {8.6.26}, {8.2.1.26}
1146 तं त्वा᳚ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये᳚ |

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ||{5.8.14.2}, {8.6.27}, {8.2.1.27}
1147 उ॒प॒ह्व॒रे गि॑री॒णां सं᳚ग॒थे च॑ न॒दीना᳚म् |

धि॒या विप्रो᳚ अजायत ||{5.8.14.3}, {8.6.28}, {8.2.1.28}
1148 अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति |

यतो᳚ विपा॒न एज॑ति ||{5.8.14.4}, {8.6.29}, {8.2.1.29}
1149 आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् |

प॒रो यदि॒ध्यते᳚ दि॒वा ||{5.8.14.5}, {8.6.30}, {8.2.1.30}
1150 कण्वा᳚स इन्द्र ते म॒तिं विश्वे᳚ वर्धन्ति॒ पौंस्य᳚म् |

उ॒तो श॑विष्ठ॒ वृष्ण्य᳚म् ||{5.8.15.1}, {8.6.31}, {8.2.1.31}
1151 इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व |

उ॒त प्र व॑र्धया म॒तिम् ||{5.8.15.2}, {8.6.32}, {8.2.1.32}
1152 उ॒त ब्र᳚ह्म॒ण्या व॒यं तुभ्यं᳚ प्रवृद्ध वज्रिवः |

विप्रा᳚ अतक्ष्म जी॒वसे᳚ ||{5.8.15.3}, {8.6.33}, {8.2.1.33}
1153 अ॒भि कण्वा᳚ अनूष॒तापो॒ न प्र॒वता᳚ य॒तीः |

इन्द्रं॒ वन᳚न्वती म॒तिः ||{5.8.15.4}, {8.6.34}, {8.2.1.34}
1154 इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः |

अनु॑त्तमन्युम॒जर᳚म् ||{5.8.15.5}, {8.6.35}, {8.2.1.35}
1155 आ नो᳚ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या᳚म् |

इ॒ममि᳚न्द्र सु॒तं पि॑ब ||{5.8.16.1}, {8.6.36}, {8.2.1.36}
1156 त्वामिद्वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब॑र्हिषः |

हव᳚न्ते॒ वाज॑सातये ||{5.8.16.2}, {8.6.37}, {8.2.1.37}
1157 अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् |

अनु॑ सुवा॒नास॒ इन्द॑वः ||{5.8.16.3}, {8.6.38}, {8.2.1.38}
1158 मन्द॑स्वा॒ सु स्व᳚र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति |

मत्स्वा॒ विव॑स्वतो म॒ती ||{5.8.16.4}, {8.6.39}, {8.2.1.39}
1159 वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा᳚ व॒ज्र्य॑रोरवीत् |

वृ॒त्र॒हा सो᳚म॒पात॑मः ||{5.8.16.5}, {8.6.40}, {8.2.1.40}
1160 ऋषि॒र्हि पू᳚र्व॒जा अस्येक॒ ईशा᳚न॒ ओज॑सा |

इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ||{5.8.17.1}, {8.6.41}, {8.2.1.41}
1161 अ॒स्माकं᳚ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रयः॑ |

श॒तं व॑हन्तु॒ हर॑यः ||{5.8.17.2}, {8.6.42}, {8.2.1.42}
1162 इ॒मां सु पू॒र्व्यां धियं॒ मधो᳚र्घृ॒तस्य॑ पि॒प्युषी᳚म् |

कण्वा᳚ उ॒क्थेन॑ वावृधुः ||{5.8.17.3}, {8.6.43}, {8.2.1.43}
1163 इन्द्र॒मिद्विम॑हीनां॒ मेधे᳚ वृणीत॒ मर्त्यः॑ |

इन्द्रं᳚ सनि॒ष्युरू॒तये᳚ ||{5.8.17.4}, {8.6.44}, {8.2.1.44}
1164 अ॒र्वाञ्चं᳚ त्वा पुरुष्टुत प्रि॒यमे᳚धस्तुता॒ हरी᳚ |

सो॒म॒पेया᳚य वक्षतः ||{5.8.17.5}, {8.6.45}, {8.2.1.45}
1165 श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे |

राधां᳚सि॒ याद्वा᳚नाम् ||{5.8.17.6}, {8.6.46}, {8.2.1.46}
1166 त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना᳚म् |

द॒दुष्प॒ज्राय॒ साम्ने᳚ ||{5.8.17.7}, {8.6.47}, {8.2.1.47}
1167 उदा᳚नट् ककु॒हो दिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒ दद॑त् |

श्रव॑सा॒ याद्वं॒ जन᳚म् ||{5.8.17.8}, {8.6.48}, {8.2.1.48}
[125] (१-३६) षट्विशदृचस्य सूक्तस्य काण्वः पुनर्वत्स ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
1168 प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् |

वि पर्व॑तेषु राजथ ||{5.8.18.1}, {8.7.1}, {8.2.2.1}
1169 यद॒ङ्ग त॑विषीयवो॒ यामं᳚ शुभ्रा॒ अचि॑ध्वम् |

नि पर्व॑ता अहासत ||{5.8.18.2}, {8.7.2}, {8.2.2.2}
1170 उदी᳚रयन्त वा॒युभि᳚र्वा॒श्रासः॒ पृश्नि॑मातरः |

धु॒क्षन्त॑ पि॒प्युषी॒मिष᳚म् ||{5.8.18.3}, {8.7.3}, {8.2.2.3}
1171 वप᳚न्ति म॒रुतो॒ मिहं॒ प्र वे᳚पयन्ति॒ पर्व॑तान् |

यद्यामं॒ यान्ति॑ वा॒युभिः॑ ||{5.8.18.4}, {8.7.4}, {8.2.2.4}
1172 नि यद्यामा᳚य वो गि॒रिर्नि सिन्ध॑वो॒ विध᳚र्मणे |

म॒हे शुष्मा᳚य येमि॒रे ||{5.8.18.5}, {8.7.5}, {8.2.2.5}
1173 यु॒ष्माँ उ॒ नक्त॑मू॒तये᳚ यु॒ष्मान्दिवा᳚ हवामहे |

यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ||{5.8.19.1}, {8.7.6}, {8.2.2.6}
1174 उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे᳚भिरीरते |

वा॒श्रा अधि॒ ष्णुना᳚ दि॒वः ||{5.8.19.2}, {8.7.7}, {8.2.2.7}
1175 सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या᳚य॒ यात॑वे |

ते भा॒नुभि॒र्वि त॑स्थिरे ||{5.8.19.3}, {8.7.8}, {8.2.2.8}
1176 इ॒मां मे᳚ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः |

इ॒मं मे᳚ वनता॒ हव᳚म् ||{5.8.19.4}, {8.7.9}, {8.2.2.9}
1177 त्रीणि॒ सरां᳚सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ |

उत्सं॒ कव᳚न्धमु॒द्रिण᳚म् ||{5.8.19.5}, {8.7.10}, {8.2.2.10}
1178 मरु॑तो॒ यद्ध॑ वो दि॒वः सु᳚म्ना॒यन्तो॒ हवा᳚महे |

आ तू न॒ उप॑ गन्तन ||{5.8.20.1}, {8.7.11}, {8.2.2.11}
1179 यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा᳚ ऋभुक्षणो॒ दमे᳚ |

उ॒त प्रचे᳚तसो॒ मदे᳚ ||{5.8.20.2}, {8.7.12}, {8.2.2.12}
1180 आ नो᳚ र॒यिं म॑द॒च्युतं᳚ पुरु॒क्षुं वि॒श्वधा᳚यसम् |

इय॑र्ता मरुतो दि॒वः ||{5.8.20.3}, {8.7.13}, {8.2.2.13}
1181 अधी᳚व॒ यद्गि॑री॒णां यामं᳚ शुभ्रा॒ अचि॑ध्वम् |

सु॒वा॒नैर्म᳚न्दध्व॒ इन्दु॑भिः ||{5.8.20.4}, {8.7.14}, {8.2.2.14}
1182 ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ |

अदा᳚भ्यस्य॒ मन्म॑भिः ||{5.8.20.5}, {8.7.15}, {8.2.2.15}
1183 ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभिः॑ |

उत्सं᳚ दु॒हन्तो॒ अक्षि॑तम् ||{5.8.21.1}, {8.7.16}, {8.2.2.16}
1184 उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ |

उत्स्तोमैः॒ पृश्नि॑मातरः ||{5.8.21.2}, {8.7.17}, {8.2.2.17}
1185 येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं᳚ धन॒स्पृत᳚म् |

रा॒ये सु तस्य॑ धीमहि ||{5.8.21.3}, {8.7.18}, {8.2.2.18}
1186 इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ |

वर्धा᳚न्का॒ण्वस्य॒ मन्म॑भिः ||{5.8.21.4}, {8.7.19}, {8.2.2.19}
1187 क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः |

ब्र॒ह्मा को वः॑ सपर्यति ||{5.8.21.5}, {8.7.20}, {8.2.2.20}
1188 न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे᳚भिर्वृक्तबर्हिषः |

शर्धाँ᳚ ऋ॒तस्य॒ जिन्व॑थ ||{5.8.22.1}, {8.7.21}, {8.2.2.21}
1189 समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य᳚म् |

सं वज्रं᳚ पर्व॒शो द॑धुः ||{5.8.22.2}, {8.7.22}, {8.2.2.22}
1190 वि वृ॒त्रं प᳚र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ |

च॒क्रा॒णा वृष्णि॒ पौंस्य᳚म् ||{5.8.22.3}, {8.7.23}, {8.2.2.23}
1191 अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतु᳚म् |

अन्विन्द्रं᳚ वृत्र॒तूर्ये᳚ ||{5.8.22.4}, {8.7.24}, {8.2.2.24}
1192 वि॒द्युद्ध॑स्ता अ॒भिद्य॑वः॒ शिप्राः᳚ शी॒र्षन्हि॑र॒ण्ययीः᳚ |

शु॒भ्रा व्य᳚ञ्जत श्रि॒ये ||{5.8.22.5}, {8.7.25}, {8.2.2.25}
1193 उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया᳚तन |

द्यौर्न च॑क्रदद्भि॒या ||{5.8.23.1}, {8.7.26}, {8.2.2.26}
1194 आ नो᳚ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः |

देवा᳚स॒ उप॑ गन्तन ||{5.8.23.2}, {8.7.27}, {8.2.2.27}
1195 यदे᳚षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः |

यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ||{5.8.23.3}, {8.7.28}, {8.2.2.28}
1196 सु॒षोमे᳚ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या᳚वति |

य॒युर्निच॑क्रया॒ नरः॑ ||{5.8.23.4}, {8.7.29}, {8.2.2.29}
1197 क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् |

मा॒र्डी॒केभि॒र्नाध॑मानम् ||{5.8.23.5}, {8.7.30}, {8.2.2.30}
1198 कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन |

को वः॑ सखि॒त्व ओ᳚हते ||{5.8.24.1}, {8.7.31}, {8.2.2.31}
1199 स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा᳚सो अ॒ग्निं म॒रुद्भिः॑ |

स्तु॒षे हिर᳚ण्यवाशीभिः ||{5.8.24.2}, {8.7.32}, {8.2.2.32}
1200 ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ |

व॒वृ॒त्यां चि॒त्रवा᳚जान् ||{5.8.24.3}, {8.7.33}, {8.2.2.33}
1201 गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा᳚नासो॒ मन्य॑मानाः |

पर्व॑ताश्चि॒न्नि ये᳚मिरे ||{5.8.24.4}, {8.7.34}, {8.2.2.34}
1202 आक्ष्ण॒यावा᳚नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः |

धाता᳚रः स्तुव॒ते वयः॑ ||{5.8.24.5}, {8.7.35}, {8.2.2.35}
1203 अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो᳚ अ॒र्चिषा᳚ |

ते भा॒नुभि॒र्वि त॑स्थिरे ||{5.8.24.6}, {8.7.36}, {8.2.2.36}
[126] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंस ऋषिः | अश्विनौ देवते | अनुष्टुप् छन्दः ||
1204 आ नो॒ विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् |

दस्रा॒ हिर᳚ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ||{5.8.25.1}, {8.8.1}, {8.2.3.1}
1205 आ नू॒नं या᳚तमश्विना॒ रथे᳚न॒ सूर्य॑त्वचा |

भुजी॒ हिर᳚ण्यपेशसा॒ कवी॒ गम्भी᳚रचेतसा ||{5.8.25.2}, {8.8.2}, {8.2.3.2}
1206 आ या᳚तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ |

पिबा᳚थो अश्विना॒ मधु॒ कण्वा᳚नां॒ सव॑ने सु॒तम् ||{5.8.25.3}, {8.8.3}, {8.2.3.3}
1207 आ नो᳚ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया |

पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ||{5.8.25.4}, {8.8.4}, {8.2.3.4}
1208 आ नो᳚ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये |

स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि᳚र्नरा ||{5.8.25.5}, {8.8.5}, {8.2.3.5}
1209 यच्चि॒द्धि वां᳚ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा |

आ या᳚तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ||{5.8.26.1}, {8.8.6}, {8.2.3.6}
1210 दि॒वश्चि॑द्रोच॒नादध्या नो᳚ गन्तं स्वर्विदा |

धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे᳚भिर्हवनश्रुता ||{5.8.26.2}, {8.8.7}, {8.2.3.7}
1211 किम॒न्ये पर्या᳚सते॒ऽस्मत्स्तोमे᳚भिर॒श्विना᳚ |

पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ||{5.8.26.3}, {8.8.8}, {8.2.3.8}
1212 आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे᳚भिरश्विना |

अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो᳚ भूतं मयो॒भुवा᳚ ||{5.8.26.4}, {8.8.9}, {8.2.3.9}
1213 आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू |

विश्वा᳚न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ||{5.8.26.5}, {8.8.10}, {8.2.3.10}
1214 अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या᳚तमश्विना |

व॒त्सो वां॒ मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यः क॒विः ||{5.8.27.1}, {8.8.11}, {8.2.3.11}
1215 पु॒रु॒म॒न्द्रा पु॑रू॒वसू᳚ मनो॒तरा᳚ रयी॒णाम् |

स्तोमं᳚ मे अ॒श्विना᳚वि॒मम॒भि वह्नी᳚ अनूषाताम् ||{5.8.27.2}, {8.8.12}, {8.2.3.12}
1216 आ नो॒ विश्वा᳚न्यश्विना ध॒त्तं राधां॒स्यह्र॑या |

कृ॒तं न॑ ऋ॒त्विया᳚वतो॒ मा नो᳚ रीरधतं नि॒दे ||{5.8.27.3}, {8.8.13}, {8.2.3.13}
1217 यन्ना᳚सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे |

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या᳚तमश्विना ||{5.8.27.4}, {8.8.14}, {8.2.3.14}
1218 यो वां᳚ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी᳚वृधत् |

तस्मै᳚ स॒हस्र॑निर्णिज॒मिषं᳚ धत्तं घृत॒श्चुत᳚म् ||{5.8.27.5}, {8.8.15}, {8.2.3.15}
1219 प्रास्मा॒ ऊर्जं᳚ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् |

यो वां᳚ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती ||{5.8.28.1}, {8.8.16}, {8.2.3.16}
1220 आ नो᳚ गन्तं रिशादसे॒मं स्तोमं᳚ पुरुभुजा |

कृ॒तं नः॑ सु॒श्रियो᳚ नरे॒मा दा᳚तम॒भिष्ट॑ये ||{5.8.28.2}, {8.8.17}, {8.2.3.17}
1221 आ वां॒ विश्वा᳚भिरू॒तिभिः॑ प्रि॒यमे᳚धा अहूषत |

राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ||{5.8.28.3}, {8.8.18}, {8.2.3.18}
1222 आ नो᳚ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा᳚ यु॒वम् |

यो वां᳚ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी᳚वृधत् ||{5.8.28.4}, {8.8.19}, {8.2.3.19}
1223 याभिः॒ कण्वं॒ मेधा᳚तिथिं॒ याभि॒र्वशं॒ दश᳚व्रजम् |

याभि॒र्गोश᳚र्य॒माव॑तं॒ ताभि᳚र्नोऽवतं नरा ||{5.8.28.5}, {8.8.20}, {8.2.3.20}
1224 याभि᳚र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने᳚ |

ताभिः॒ ष्व१॑(अ॒)स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ||{5.8.29.1}, {8.8.21}, {8.2.3.21}
1225 प्र वां॒ स्तोमाः᳚ सुवृ॒क्तयो॒ गिरो᳚ वर्धन्त्वश्विना |

पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो᳚ भूतं पुरु॒स्पृहा᳚ ||{5.8.29.2}, {8.8.22}, {8.2.3.22}
1226 त्रीणि॑ प॒दान्य॒श्विनो᳚रा॒विः सान्ति॒ गुहा᳚ प॒रः |

क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ||{5.8.29.3}, {8.8.23}, {8.2.3.23}
[127] (१-२१) एकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्ण ऋषिः | अश्विनौ देवते | (१, ४, ६, १४-१५) प्रथमाचतुर्थीषष्ठीचतुर्दशीपञ्चदशीनामृचां बृहती, (२-३, २०-२१) द्वितीयातृतीयाविंश्येकविंशीनां गायत्री, (५) पञ्चम्याः ककुप (७-९, १३, १६-१९) सप्तम्यादितृचस्य त्रयोदश्या षोडश्यादिचतसृणाञ्चानुष्टप्, (१०) दशम्यास्त्रिष्टुप्, (११) एकादश्या विराट्, (१२) द्वादश्याश्च जगती छन्दांसि ||
1227 आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से |

प्रास्मै᳚ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा᳚तयः ||{5.8.30.1}, {8.9.1}, {8.2.4.1}
1228 यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑ |

नृ॒म्णं तद्ध॑त्तमश्विना ||{5.8.30.2}, {8.9.2}, {8.2.4.2}
1229 ये वां॒ दंसां᳚स्यश्विना॒ विप्रा᳚सः परिमामृ॒शुः |

ए॒वेत्का॒ण्वस्य॑ बोधतम् ||{5.8.30.3}, {8.9.3}, {8.2.4.3}
1230 अ॒यं वां᳚ घ॒र्मो अ॑श्विना॒ स्तोमे᳚न॒ परि॑ षिच्यते |

अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके᳚तथः ||{5.8.30.4}, {8.9.4}, {8.2.4.4}
1231 यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् |

तेन॑ माविष्टमश्विना ||{5.8.30.5}, {8.9.5}, {8.2.4.5}
1232 यन्ना᳚सत्या भुर॒ण्यथो॒ यद्वा᳚ देव भिष॒ज्यथः॑ |

अ॒यं वां᳚ व॒त्सो म॒तिभि॒र्न वि᳚न्धते ह॒विष्म᳚न्तं॒ हि गच्छ॑थः ||{5.8.31.1}, {8.9.6}, {8.2.4.6}
1233 आ नू॒नम॒श्विनो॒रृषिः॒ स्तोमं᳚ चिकेत वा॒मया᳚ |

आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि᳚ञ्चा॒दथ᳚र्वणि ||{5.8.31.2}, {8.9.7}, {8.2.4.7}
1234 आ नू॒नं र॒घुव॑र्तनिं॒ रथं᳚ तिष्ठाथो अश्विना |

आ वां॒ स्तोमा᳚ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ||{5.8.31.3}, {8.9.8}, {8.2.4.8}
1235 यद॒द्य वां᳚ नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ |

यद्वा॒ वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ||{5.8.31.4}, {8.9.9}, {8.2.4.9}
1236 यद्वां᳚ क॒क्षीवाँ᳚ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां᳚ दी॒र्घत॑मा जु॒हाव॑ |

पृथी॒ यद्वां᳚ वै॒न्यः साद॑नेष्वे॒वेदतो᳚ अश्विना चेतयेथाम् ||{5.8.31.5}, {8.9.10}, {8.2.4.10}
1237 या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा |

व॒र्तिस्तो॒काय॒ तन॑याय यातम् ||{5.8.32.1}, {8.9.11}, {8.2.4.11}
1238 यदिन्द्रे᳚ण स॒रथं᳚ या॒थो अ॑श्विना॒ यद्वा᳚ वा॒युना॒ भव॑थः॒ समो᳚कसा |

यदा᳚दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो᳚र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ||{5.8.32.2}, {8.9.12}, {8.2.4.12}
1239 यद॒द्याश्विना᳚व॒हं हु॒वेय॒ वाज॑सातये |

यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ||{5.8.32.3}, {8.9.13}, {8.2.4.13}
1240 आ नू॒नं या᳚तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता |

इ॒मे सोमा᳚सो॒ अधि॑ तु॒र्वशे॒ यदा᳚वि॒मे कण्वे᳚षु वा॒मथ॑ ||{5.8.32.4}, {8.9.14}, {8.2.4.14}
1241 यन्ना᳚सत्या परा॒के अ᳚र्वा॒के अस्ति॑ भेष॒जम् |

तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ||{5.8.32.5}, {8.9.15}, {8.2.4.15}
1242 अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः᳚ |

व्या᳚वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये᳚भ्यः ||{5.8.33.1}, {8.9.16}, {8.2.4.16}
1243 प्र बो᳚धयोषो अ॒श्विना॒ प्र दे᳚वि सूनृते महि |

प्र य॑ज्ञहोतरानु॒षक्प्र मदा᳚य॒ श्रवो᳚ बृ॒हत् ||{5.8.33.2}, {8.9.17}, {8.2.4.17}
1244 यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये᳚ण रोचसे |

आ हा॒यम॒श्विनो॒ रथो᳚ व॒र्तिर्या᳚ति नृ॒पाय्य᳚म् ||{5.8.33.3}, {8.9.18}, {8.2.4.18}
1245 यदापी᳚तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः |

यद्वा॒ वाणी॒रनू᳚षत॒ प्र दे᳚व॒यन्तो᳚ अ॒श्विना᳚ ||{5.8.33.4}, {8.9.19}, {8.2.4.19}
1246 प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या᳚य॒ शर्म॑णे |

प्र दक्षा᳚य प्रचेतसा ||{5.8.33.5}, {8.9.20}, {8.2.4.20}
1247 यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना᳚ नि॒षीद॑थः |

यद्वा᳚ सु॒म्नेभि॑रुक्थ्या ||{5.8.33.6}, {8.9.21}, {8.2.4.21}
[128] (१-६) षळृर्चस्य सूक्तस्य घौरः प्रगाथ ऋषिः | अश्विनौ देवते | (१) प्रथमा बृहती, (२) द्वितीयाया मध्येज्योतिस्त्रिष्टुप्, (३) तृतीयाया अनुष्टुप्, (४) चतुर्थ्या प्रास्तारपतिः, (५-६) पञ्चमीषष्ठ्योश्च प्रगाथः (पञ्चम्या बृहती, षष्ठ्याः सतोबृहती) छन्दांसि ||
1248 यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो᳚च॒ने दि॒वः |

यद्वा᳚ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या᳚तमश्विना ||{5.8.34.1}, {8.10.1}, {8.2.5.1}
1249 यद्वा᳚ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् |

बृह॒स्पतिं॒ विश्वा᳚न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू᳚ अ॒श्विना᳚वाशु॒हेष॑सा ||{5.8.34.2}, {8.10.2}, {8.2.5.2}
1250 त्या न्व१॑(अ॒)श्विना᳚ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता |

ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्य᳚म् ||{5.8.34.3}, {8.10.3}, {8.2.5.3}
1251 ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रयः॑ |

ता य॒ज्ञस्या᳚ध्व॒रस्य॒ प्रचे᳚तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ||{5.8.34.4}, {8.10.4}, {8.2.5.4}
1252 यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा᳚जिनीवसू |

यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ᳚ हु॒वे वा॒मथ॒ मा ग॑तम् ||{5.8.34.5}, {8.10.5}, {8.2.5.5}
1253 यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ |

यद्वा᳚ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या᳚तमश्विना ||{5.8.34.6}, {8.10.6}, {8.2.5.6}
[129] (१-१०) दशर्चस्य सूक्तस्य काण्वो वत्स ऋषिः | अग्निर्देवता | (१) प्रथमर्चः प्रतिष्ठा गायत्री, (२) द्वितीयाया वर्धमाना गायत्री, (३-९) तृतीयादिसप्तानां गायत्री, (१०) दशम्याश्च त्रिष्टुप् छन्दांसि ||
1254 त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा |

त्वं य॒ज्ञेष्वीड्यः॑ ||{5.8.35.1}, {8.11.1}, {8.2.6.1}
1255 त्वम॑सि प्र॒शस्यो᳚ वि॒दथे᳚षु सहन्त्य |

अग्ने᳚ र॒थीर॑ध्व॒राणा᳚म् ||{5.8.35.2}, {8.11.2}, {8.2.6.2}
1256 स त्वम॒स्मदप॒ द्विषो᳚ युयो॒धि जा᳚तवेदः |

अदे᳚वीरग्ने॒ अरा᳚तीः ||{5.8.35.3}, {8.11.3}, {8.2.6.3}
1257 अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः |

नोप॑ वेषि जातवेदः ||{5.8.35.4}, {8.11.4}, {8.2.6.4}
1258 मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे |

विप्रा᳚सो जा॒तवे᳚दसः ||{5.8.35.5}, {8.11.5}, {8.2.6.5}
1259 विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता᳚स ऊ॒तये᳚ |

अ॒ग्निं गी॒र्भिर्ह॑वामहे ||{5.8.36.1}, {8.11.6}, {8.2.6.6}
1260 आ ते᳚ व॒त्सो मनो᳚ यमत्पर॒माच्चि॑त्स॒धस्था᳚त् |

अग्ने॒ त्वांका᳚मया गि॒रा ||{5.8.36.2}, {8.11.7}, {8.2.6.7}
1261 पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः |

स॒मत्सु॑ त्वा हवामहे ||{5.8.36.3}, {8.11.8}, {8.2.6.8}
1262 स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो᳚ हवामहे |

वाजे᳚षु चि॒त्ररा᳚धसम् ||{5.8.36.4}, {8.11.9}, {8.2.6.9}
1263 प्र॒त्नो हि क॒मीड्यो᳚ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ |

स्वां चा᳚ग्ने त॒न्वं᳚ पि॒प्रय॑स्वा॒स्मभ्यं᳚ च॒ सौभ॑ग॒मा य॑जस्व ||{5.8.36.5}, {8.11.10}, {8.2.6.10}