|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-९) अग्निमीळ इति नवर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1 अ॒ग्निमी᳚ळेपु॒रोहि॑तंय॒ज्ञस्य॑दे॒वमृ॒त्विज᳚म् |

होता᳚रंरत्न॒धात॑मम् || {1.1.1.1}, {1.1.1}, {1.1.1.1}
2 अ॒ग्निःपूर्वे᳚भि॒र्‌ऋषि॑भि॒रीड्यो॒नूत॑नैरु॒त |

दे॒वाँऽ‌एहव॑क्षति || {1.1.1.2}, {1.1.2}, {1.1.1.2}
3 अ॒ग्निना᳚र॒यिम॑श्नव॒त्‌पोष॑मे॒वदि॒वेदि॑वे |

य॒शसं᳚वी॒रव॑त्तमम् || {1.1.1.3}, {1.1.3}, {1.1.1.3}
4 अग्ने॒यंय॒ज्ञम॑ध्व॒रंवि॒श्वतः॑परि॒भूरसि॑ |

सऽ‌इद्‌दे॒वेषु॑गच्छति || {1.1.1.4}, {1.1.4}, {1.1.1.4}
5 अ॒ग्निर्होता᳚क॒विक्र॑तुःस॒त्यश्चि॒त्रश्र॑वस्तमः |

दे॒वोदे॒वेभि॒राग॑मत् || {1.1.1.5}, {1.1.5}, {1.1.1.5}
6 यद॒ङ्गदा॒शुषे॒त्वमग्ने᳚भ॒द्रंक॑रि॒ष्यसि॑ |

तवेत्तत्‌स॒त्यम᳚ङ्गिरः || {1.1.2.1}, {1.1.6}, {1.1.1.6}
7 उप॑त्वाग्नेदि॒वेदि॑वे॒दोषा᳚वस्तर्धि॒याव॒यम् |

नमो॒भर᳚न्त॒ऽ‌एम॑सि || {1.1.2.2}, {1.1.7}, {1.1.1.7}
8 राज᳚न्तमध्व॒राणां᳚गो॒पामृ॒तस्य॒दीदि॑विम् |

वर्ध॑मानं॒स्वेदमे᳚ || {1.1.2.3}, {1.1.8}, {1.1.1.8}
9 नः॑पि॒तेव॑सू॒नवेऽ‌ग्ने᳚सूपाय॒नोभ॑व |

सच॑स्वानःस्व॒स्तये᳚ || {1.1.2.4}, {1.1.9}, {1.1.1.9}
[2] (१-९) वायवेति नवर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | (१-३) आद्यतृचस्य वायुः (४-६) द्वितीयतृचस्येन्द्रवायू (७-९) तृतीयतृचस्य च मित्रावरुणौ देवताः | गायत्री छन्दः ||
10 वाय॒वाया᳚हिदर्शते॒मेसोमा॒ऽ‌अरं᳚कृताः |

तेषां᳚पाहिश्रु॒धीहव᳚म् || {1.1.3.1}, {1.2.1}, {1.1.2.1}
11 वाय॑ऽ‌उ॒क्थेभि॑र्जरन्ते॒त्वामच्छा᳚जरि॒तारः॑ |

सु॒तसो᳚माऽ‌अह॒र्विदः॑ || {1.1.3.2}, {1.2.2}, {1.1.2.2}
12 वायो॒तव॑प्रपृञ्च॒तीधेना᳚जिगातिदा॒शुषे᳚ |

उ॒रू॒चीसोम॑पीतये || {1.1.3.3}, {1.2.3}, {1.1.2.3}
13 इन्द्र॑वायूऽ‌इ॒मेसु॒ताऽ‌उप॒प्रयो᳚भि॒राग॑तम् |

इन्द॑वोवामु॒शन्ति॒हि || {1.1.3.4}, {1.2.4}, {1.1.2.4}
14 वाय॒विन्द्र॑श्चचेतथःसु॒तानां᳚वाजिनीवसू |

तावाया᳚त॒मुप॑द्र॒वत् || {1.1.3.5}, {1.2.5}, {1.1.2.5}
15 वाय॒विन्द्र॑श्चसुन्व॒तऽ‌या᳚त॒मुप॑निष्कृ॒तम् |

म॒क्ष्वि१॑(इ॒)त्थाधि॒यान॑रा || {1.1.4.1}, {1.2.6}, {1.1.2.6}
16 मि॒त्रंहु॑वेपू॒तद॑क्षं॒वरु॑णंरि॒शाद॑सम् |

धियं᳚घृ॒ताचीं॒साध᳚न्ता || {1.1.4.2}, {1.2.7}, {1.1.2.7}
17 ऋ॒तेन॑मित्रावरुणावृतावृधावृतस्पृशा |

क्रतुं᳚बृ॒हन्त॑माशाथे || {1.1.4.3}, {1.2.8}, {1.1.2.8}
18 क॒वीनो᳚मि॒त्रावरु॑णातुविजा॒ताऽ‌उ॑रु॒क्षया᳚ |

दक्षं᳚दधातेऽ‌अ॒पस᳚म् || {1.1.4.4}, {1.2.9}, {1.1.2.9}
[3] (१-१२) अश्विना इति द्वादशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | (१-३) आद्यतृचस्याश्विनौ (४-६) द्वितीयतृचस्येन्द्रः (७-९) तृतीयतृचस्य विश्वे देवाः (१०-१२) चतुथर्त्रचस्य च सरस्वती देवताः | गायत्री छन्दः ||
19 अश्वि॑ना॒यज्व॑री॒रिषो॒द्रव॑त्‌पाणी॒शुभ॑स्पती |

पुरु॑भुजाचन॒स्यत᳚म् || {1.1.5.1}, {1.3.1}, {1.1.3.1}
20 अश्वि॑ना॒पुरु॑दंससा॒नरा॒शवी᳚रयाधि॒या |

धिष्ण्या॒वन॑तं॒गिरः॑ || {1.1.5.2}, {1.3.2}, {1.1.3.2}
21 दस्रा᳚यु॒वाक॑वःसु॒तानास॑त्यावृ॒क्तब॑र्हिषः |

या᳚तंरुद्रवर्तनी || {1.1.5.3}, {1.3.3}, {1.1.3.3}
22 इन्द्राया᳚हिचित्रभानोसु॒ताऽ‌इ॒मेत्वा॒यवः॑ |

अण्वी᳚भि॒स्तना᳚पू॒तासः॑ || {1.1.5.4}, {1.3.4}, {1.1.3.4}
23 इन्द्राया᳚हिधि॒येषि॒तोविप्र॑जूतःसु॒ताव॑तः |

उप॒ब्रह्मा᳚णिवा॒घतः॑ || {1.1.5.5}, {1.3.5}, {1.1.3.5}
24 इन्द्राया᳚हि॒तूतु॑जान॒ऽ‌उप॒ब्रह्मा᳚णिहरिवः |

सु॒तेद॑धिष्वन॒श्चनः॑ || {1.1.5.6}, {1.3.6}, {1.1.3.6}
25 ओमा᳚सश्चर्षणीधृतो॒विश्वे᳚देवास॒ऽ‌ग॑त |

दा॒श्वांसो᳚दा॒शुषः॑सु॒तम् || {1.1.6.1}, {1.3.7}, {1.1.3.7}
26 विश्वे᳚दे॒वासो᳚ऽ‌अ॒प्तुरः॑सु॒तमाग᳚न्त॒तूर्ण॑यः |

उ॒स्राऽ‌इ॑व॒स्वस॑राणि || {1.1.6.2}, {1.3.8}, {1.1.3.8}
27 विश्वे᳚दे॒वासो᳚ऽ‌अ॒स्रिध॒ऽ‌एहि॑मायासोऽ‌अ॒द्रुहः॑ |

मेधं᳚जुषन्त॒वह्न॑यः || {1.1.6.3}, {1.3.9}, {1.1.3.9}
28 पा॒व॒कानः॒सर॑स्वती॒वाजे᳚भिर्वा॒जिनी᳚वती |

य॒ज्ञंव॑ष्टुधि॒याव॑सुः || {1.1.6.4}, {1.3.10}, {1.1.3.10}
29 चो॒द॒यि॒त्रीसू॒नृता᳚नां॒चेत᳚न्तीसुमती॒नाम् |

य॒ज्ञंद॑धे॒सर॑स्वती || {1.1.6.5}, {1.3.11}, {1.1.3.11}
30 म॒होऽ‌अर्णः॒सर॑स्वती॒ऽ‌प्रचे᳚तयतिके॒तुना᳚ |

धियो॒विश्वा॒विरा᳚जति || {1.1.6.6}, {1.3.12}, {1.1.3.12}
[4] (१-१०) सुरूपकृत्नुमिति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
31 सु॒रू॒प॒कृ॒त्नुमू॒तये᳚सु॒दुघा᳚मिवगो॒दुहे᳚ |

जु॒हू॒मसि॒द्यवि॑द्यवि || {1.1.7.1}, {1.4.1}, {1.2.1.1}
32 उप॑नः॒सव॒नाग॑हि॒सोम॑स्यसोमपाःपिब |

गो॒दाऽ‌इद्‌रे॒वतो॒मदः॑ || {1.1.7.2}, {1.4.2}, {1.2.1.2}
33 अथा᳚ते॒ऽ‌अन्त॑मानांवि॒द्याम॑सुमती॒नाम् |

मानो॒ऽ‌अति॑ख्य॒ऽ‌ग॑हि || {1.1.7.3}, {1.4.3}, {1.2.1.3}
34 परे᳚हि॒विग्र॒मस्तृ॑त॒मिन्द्रं᳚पृच्छाविप॒श्चित᳚म् |

यस्ते॒सखि॑भ्य॒ऽ‌वर᳚म् || {1.1.7.4}, {1.4.4}, {1.2.1.4}
35 उ॒तब्रु॑वन्तुनो॒निदो॒निर॒न्यत॑श्चिदारत |

दधा᳚ना॒ऽ‌इन्द्र॒ऽ‌इद्दुवः॑ || {1.1.7.5}, {1.4.5}, {1.2.1.5}
36 उ॒तनः॑सु॒भगाँ᳚ऽ‌अ॒रिर्वो॒चेयु॑र्दस्मकृ॒ष्टयः॑ |

स्यामेदिन्द्र॑स्य॒शर्म॑णि || {1.1.8.1}, {1.4.6}, {1.2.1.6}
37 एमा॒शुमा॒शवे᳚भरयज्ञ॒श्रियं᳚नृ॒माद॑नम् |

प॒त॒यन्‌म᳚न्द॒यत्स॑खम् || {1.1.8.2}, {1.4.7}, {1.2.1.7}
38 अ॒स्यपी॒त्वाश॑तक्रतोघ॒नोवृ॒त्राणा᳚मभवः |

प्रावो॒वाजे᳚षुवा॒जिन᳚म् || {1.1.8.3}, {1.4.8}, {1.2.1.8}
39 तंत्वा॒वाजे᳚षुवा॒जिनं᳚वा॒जया᳚मःशतक्रतो |

धना᳚नामिन्द्रसा॒तये᳚ || {1.1.8.4}, {1.4.9}, {1.2.1.9}
40 योरा॒यो॒३॑(ओ॒)वनि᳚र्म॒हान्‌त्सु॑पा॒रःसु᳚न्व॒तःसखा᳚ |

तस्मा॒ऽ‌इन्द्रा᳚यगायत || {1.1.8.5}, {1.4.10}, {1.2.1.10}
[5] (१-१०) आत्वेतेति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
41 त्वेता॒निषी᳚द॒तेन्द्र॑म॒भिप्रगा᳚यत |

सखा᳚यः॒स्तोम॑वाहसः || {1.1.9.1}, {1.5.1}, {1.2.2.1}
42 पु॒रू॒तमं᳚पुरू॒णामीशा᳚नं॒वार्या᳚णाम् |

इन्द्रं॒सोमे॒सचा᳚सु॒ते || {1.1.9.2}, {1.5.2}, {1.2.2.2}
43 घा᳚नो॒योग॒ऽ‌भु॑व॒त्‌रा॒येपुरं᳚ध्याम् |

गम॒द्वाजे᳚भि॒रानः॑ || {1.1.9.3}, {1.5.3}, {1.2.2.3}
44 यस्य॑सं॒स्थेवृ॒ण्वते॒हरी᳚स॒मत्सु॒शत्र॑वः |

तस्मा॒ऽ‌इन्द्रा᳚यगायत || {1.1.9.4}, {1.5.4}, {1.2.2.4}
45 सु॒त॒पाव्ने᳚सु॒ताऽ‌इ॒मेशुच॑योयन्तिवी॒तये᳚ |

सोमा᳚सो॒दध्या᳚शिरः || {1.1.9.5}, {1.5.5}, {1.2.2.5}
46 त्वंसु॒तस्य॑पी॒तये᳚स॒द्योवृ॒द्धोऽ‌अ॑जायथाः |

इन्द्र॒ज्यैष्ठ्या᳚यसुक्रतो || {1.1.10.1}, {1.5.6}, {1.2.2.6}
47 त्वा᳚विशन्त्वा॒शवः॒सोमा᳚सऽ‌इन्द्रगिर्वणः |

शंते᳚सन्तु॒प्रचे᳚तसे || {1.1.10.2}, {1.5.7}, {1.2.2.7}
48 त्वांस्तोमा᳚ऽ‌अवीवृध॒न्‌त्वामु॒क्थाश॑तक्रतो |

त्वांव॑र्धन्तुनो॒गिरः॑ || {1.1.10.3}, {1.5.8}, {1.2.2.8}
49 अक्षि॑तोतिःसनेदि॒मंवाज॒मिन्द्रः॑सह॒स्रिण᳚म् |

यस्मि॒न्‌विश्वा᳚नि॒पौंस्या᳚ || {1.1.10.4}, {1.5.9}, {1.2.2.9}
50 मानो॒मर्ता᳚ऽ‌अ॒भिद्रु॑हन्‌त॒नूना᳚मिन्द्रगिर्वणः |

ईशा᳚नोयवयाव॒धम् || {1.1.10.5}, {1.5.10}, {1.2.2.10}
[6] (१-१०) युञ्जन्तीति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | (१-३, १०) आद्यानां तिसृणां दशम्याश्चेन्द्रः (४-९) चतुर्थीतः षण्णां मरुतः, तत्रापि (५, ७) पञ्चमीसप्तम्योश्चेन्द्रो देवताः | गायत्री छन्दः ||
51 यु॒ञ्जन्ति॑ब्र॒ध्नम॑रु॒षंचर᳚न्तं॒परि॑त॒स्थुषः॑ |

रोच᳚न्तेरोच॒नादि॒वि || {1.1.11.1}, {1.6.1}, {1.2.3.1}
52 यु॒ञ्जन्त्य॑स्य॒काम्या॒हरी॒विप॑क्षसा॒रथे᳚ |

शोणा᳚धृ॒ष्णूनृ॒वाह॑सा || {1.1.11.2}, {1.6.2}, {1.2.3.2}
53 के॒तुंकृ॒ण्वन्न॑के॒तवे॒पेशो᳚मर्याऽ‌अपे॒शसे᳚ |

समु॒षद्भि॑रजायथाः || {1.1.11.3}, {1.6.3}, {1.2.3.3}
54 आदह॑स्व॒धामनु॒पुन॑र्गर्भ॒त्वमे᳚रि॒रे |

दधा᳚ना॒नाम॑य॒ज्ञिय᳚म् || {1.1.11.4}, {1.6.4}, {1.2.3.4}
55 वी॒ळुचि॑दारुज॒त्नुभि॒र्गुहा᳚चिदिन्द्र॒वह्नि॑भिः |

अवि᳚न्दऽ‌उ॒स्रिया॒ऽ‌अनु॑ || {1.1.11.5}, {1.6.5}, {1.2.3.5}
56 दे॒व॒यन्तो॒यथा᳚म॒तिमच्छा᳚वि॒दद्व॑सुं॒गिरः॑ |

म॒हाम॑नूषतश्रु॒तम् || {1.1.12.1}, {1.6.6}, {1.2.3.6}
57 इन्द्रे᳚ण॒संहिदृक्ष॑सेसंजग्मा॒नोऽ‌अबि॑भ्युषा |

म॒न्दूस॑मा॒नव॑र्चसा || {1.1.12.2}, {1.6.7}, {1.2.3.7}
58 अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खःसह॑स्वदर्चति |

ग॒णैरिन्द्र॑स्य॒काम्यैः᳚ || {1.1.12.3}, {1.6.8}, {1.2.3.8}
59 अतः॑परिज्म॒न्नाग॑हिदि॒वोवा᳚रोच॒नादधि॑ |

सम॑स्मिन्नृञ्जते॒गिरः॑ || {1.1.12.4}, {1.6.9}, {1.2.3.9}
60 इ॒तोवा᳚सा॒तिमीम॑हेदि॒वोवा॒पार्थि॑वा॒दधि॑ |

इन्द्रं᳚म॒होवा॒रज॑सः || {1.1.12.5}, {1.6.10}, {1.2.3.10}
[7] (१-१०) इन्द्रमिदिति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
61 इन्द्र॒मिद्‌गा॒थिनो᳚बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ |

इन्द्रं॒वाणी᳚रनूषत || {1.1.13.1}, {1.7.1}, {1.2.4.1}
62 इन्द्र॒ऽ‌इद्धर्योः॒सचा॒सम्मि॑श्ल॒ऽ‌व॑चो॒युजा᳚ |

इन्द्रो᳚व॒ज्रीहि॑र॒ण्ययः॑ || {1.1.13.2}, {1.7.2}, {1.2.4.2}
63 इन्द्रो᳚दी॒र्घाय॒चक्ष॑स॒ऽ‌सूर्यं᳚रोहयद्दि॒वि |

विगोभि॒रद्रि॑मैरयत् || {1.1.13.3}, {1.7.3}, {1.2.4.3}
64 इन्द्र॒वाजे᳚षुनोवस॒हस्र॑प्रधनेषु |

उ॒ग्रऽ‌उ॒ग्राभि॑रू॒तिभिः॑ || {1.1.13.4}, {1.7.4}, {1.2.4.4}
65 इन्द्रं᳚व॒यंम॑हाध॒नऽ‌इन्द्र॒मर्भे᳚हवामहे |

युजं᳚वृ॒त्रेषु॑व॒ज्रिण᳚म् || {1.1.13.5}, {1.7.5}, {1.2.4.5}
66 नो᳚वृषन्न॒मुंच॒रुंसत्रा᳚दाव॒न्नपा᳚वृधि |

अ॒स्मभ्य॒मप्र॑तिष्कुतः || {1.1.14.1}, {1.7.6}, {1.2.4.6}
67 तु॒ञ्जेतु᳚ञ्जे॒यऽ‌उत्त॑रे॒स्तोमा॒ऽ‌इन्द्र॑स्यव॒ज्रिणः॑ |

वि᳚न्धेऽ‌अस्यसुष्टु॒तिम् || {1.1.14.2}, {1.7.7}, {1.2.4.7}
68 वृषा᳚यू॒थेव॒वंस॑गःकृ॒ष्टीरि॑य॒र्त्योज॑सा |

ईशा᳚नो॒ऽ‌अप्र॑तिष्कुतः || {1.1.14.3}, {1.7.8}, {1.2.4.8}
69 यऽ‌एक॑श्चर्षणी॒नांवसू᳚नामिर॒ज्यति॑ |

इन्द्रः॒पञ्च॑क्षिती॒नाम् || {1.1.14.4}, {1.7.9}, {1.2.4.9}
70 इन्द्रं᳚वोवि॒श्वत॒स्परि॒हवा᳚महे॒जने᳚भ्यः |

अ॒स्माक॑मस्तु॒केव॑लः || {1.1.14.5}, {1.7.10}, {1.2.4.10}
[8] (१-१०) एन्द्रसानसिमिति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
71 एन्द्र॑सान॒सिंर॒यिंस॒जित्वा᳚नंसदा॒सह᳚म् |

वर्षि॑ष्ठमू॒तये᳚भर || {1.1.15.1}, {1.8.1}, {1.3.1.1}
72 नियेन॑मुष्टिह॒त्यया॒निवृ॒त्रारु॒णधा᳚महै |

त्वोता᳚सो॒न्यर्व॑ता || {1.1.15.2}, {1.8.2}, {1.3.1.2}
73 इन्द्र॒त्वोता᳚स॒ऽ‌व॒यंवज्रं᳚घ॒नाद॑दीमहि |

जये᳚म॒संयु॒धिस्पृधः॑ || {1.1.15.3}, {1.8.3}, {1.3.1.3}
74 व॒यंशूरे᳚भि॒रस्तृ॑भि॒रिन्द्र॒त्वया᳚यु॒जाव॒यम् |

सा॒स॒ह्याम॑पृतन्य॒तः || {1.1.15.4}, {1.8.4}, {1.3.1.4}
75 म॒हाँऽ‌इन्द्रः॑प॒रश्च॒नुम॑हि॒त्वम॑स्तुव॒ज्रिणे᳚ |

द्यौर्नप्र॑थि॒नाशवः॑ || {1.1.15.5}, {1.8.5}, {1.3.1.5}
76 स॒मो॒हेवा॒यऽ‌आश॑त॒नर॑स्तो॒कस्य॒सनि॑तौ |

विप्रा᳚सोवाधिया॒यवः॑ || {1.1.16.1}, {1.8.6}, {1.3.1.6}
77 यःकु॒क्षिःसो᳚म॒पात॑मःसमु॒द्रऽ‌इ॑व॒पिन्व॑ते |

उ॒र्वीरापो॒का॒कुदः॑ || {1.1.16.2}, {1.8.7}, {1.3.1.7}
78 ए॒वाह्य॑स्यसू॒नृता᳚विर॒प्शीगोम॑तीम॒ही |

प॒क्वाशाखा॒दा॒शुषे᳚ || {1.1.16.3}, {1.8.8}, {1.3.1.8}
79 ए॒वाहिते॒विभू᳚तयऽ‌ऊ॒तय॑ऽ‌इन्द्र॒माव॑ते |

स॒द्यश्चि॒त्‌सन्ति॑दा॒शुषे᳚ || {1.1.16.4}, {1.8.9}, {1.3.1.9}
80 ए॒वाह्य॑स्य॒काम्या॒स्तोम॑ऽ‌उ॒क्थंच॒शंस्या᳚ |

इन्द्रा᳚य॒सोम॑पीतये || {1.1.16.5}, {1.8.10}, {1.3.1.10}
[9] (१-१०) इन्द्रेहीति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
81 इन्द्रेहि॒मत्स्यन्ध॑सो॒विश्वे᳚भिःसोम॒पर्व॑भिः |

म॒हाँऽ‌अ॑भि॒ष्टिरोज॑सा || {1.1.17.1}, {1.9.1}, {1.3.2.1}
82 एमे᳚नंसृजतासु॒तेम॒न्दिमिन्द्रा᳚यम॒न्दिने᳚ |

चक्रिं॒विश्वा᳚नि॒चक्र॑ये || {1.1.17.2}, {1.9.2}, {1.3.2.2}
83 मत्स्वा᳚सुशिप्रम॒न्दिभिः॒स्तोमे᳚भिर्विश्वचर्षणे |

सचै॒षुसव॑ने॒ष्वा || {1.1.17.3}, {1.9.3}, {1.3.2.3}
84 असृ॑ग्रमिन्द्रते॒गिरः॒प्रति॒त्वामुद॑हासत |

अजो᳚षावृष॒भंपति᳚म् || {1.1.17.4}, {1.9.4}, {1.3.2.4}
85 संचो᳚दयचि॒त्रम॒र्वाग्राध॑ऽ‌इन्द्र॒वरे᳚ण्यम् |

अस॒दित्ते᳚वि॒भुप्र॒भु || {1.1.17.5}, {1.9.5}, {1.3.2.5}
86 अ॒स्मान्‌त्सुतत्र॑चोद॒येन्द्र॑रा॒येरभ॑स्वतः |

तुवि॑द्युम्न॒यश॑स्वतः || {1.1.18.1}, {1.9.6}, {1.3.2.6}
87 संगोम॑दिन्द्र॒वाज॑वद॒स्मेपृ॒थुश्रवो᳚बृ॒हत् |

वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् || {1.1.18.2}, {1.9.7}, {1.3.2.7}
88 अ॒स्मेधे᳚हि॒श्रवो᳚बृ॒हद्द्यु॒म्नंस॑हस्र॒सात॑मम् |

इन्द्र॒तार॒थिनी॒रिषः॑ || {1.1.18.3}, {1.9.8}, {1.3.2.8}
89 वसो॒रिन्द्रं॒वसु॑पतिंगी॒र्भिर्गृ॒णन्त॑ऋ॒ग्मिय᳚म् |

होम॒गन्ता᳚रमू॒तये᳚ || {1.1.18.4}, {1.9.9}, {1.3.2.9}
90 सु॒तेसु॑ते॒न्यो᳚कसेबृ॒हद्‌बृ॑ह॒तऽ‌एद॒रिः |

इन्द्रा᳚यशू॒षम॑र्चति || {1.1.18.5}, {1.9.10}, {1.3.2.10}
[10] (१-१२) गायन्तीति द्वादशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
91 गाय᳚न्तित्वागाय॒त्रिणोऽर्च᳚न्त्य॒र्कम॒र्किणः॑ |

ब्र॒ह्माण॑स्त्वाशतक्रत॒ऽ‌उद्वं॒शमि॑वयेमिरे || {1.1.19.1}, {1.10.1}, {1.3.3.1}
92 यत्सानोः॒सानु॒मारु॑ह॒द्‌भूर्यस्प॑ष्ट॒कर्त्व᳚म् |

तदिन्द्रो॒ऽ‌अर्थं᳚चेततियू॒थेन॑वृ॒ष्णिरे᳚जति || {1.1.19.2}, {1.10.2}, {1.3.3.2}
93 यु॒क्ष्वाहिके॒शिना॒हरी॒वृष॑णाकक्ष्य॒प्रा |

अथा᳚नऽ‌इन्द्रसोमपागि॒रामुप॑श्रुतिंचर || {1.1.19.3}, {1.10.3}, {1.3.3.3}
94 एहि॒स्तोमाँ᳚ऽ‌अ॒भिस्व॑रा॒भिगृ॑णी॒ह्यारु॑व |

ब्रह्म॑नोवसो॒सचेन्द्र॑य॒ज्ञंच॑वर्धय || {1.1.19.4}, {1.10.4}, {1.3.3.4}
95 उ॒क्थमिन्द्रा᳚य॒शंस्यं॒वर्ध॑नंपुरुनि॒ष्षिधे᳚ |

श॒क्रोयथा᳚सु॒तेषु॑णोरा॒रण॑त्‌स॒ख्येषु॑ || {1.1.19.5}, {1.10.5}, {1.3.3.5}
96 तमित्‌स॑खि॒त्वऽ‌ई᳚महे॒तंरा॒येतंसु॒वीर्ये᳚ |

श॒क्रऽ‌उ॒तनः॑शक॒दिन्द्रो॒वसु॒दय॑मानः || {1.1.19.6}, {1.10.6}, {1.3.3.6}
97 सु॒वि॒वृतं᳚सुनि॒रज॒मिन्द्र॒त्वादा᳚त॒मिद्यशः॑ |

गवा॒मप᳚व्र॒जंवृ॑धिकृणु॒ष्वराधो᳚ऽ‌अद्रिवः || {1.1.20.1}, {1.10.7}, {1.3.3.7}
98 न॒हित्वा॒रोद॑सीऽ‌उ॒भेऋ॑घा॒यमा᳚ण॒मिन्व॑तः |

जेषः॒स्व᳚र्वतीर॒पःसंगाऽ‌अ॒स्मभ्यं᳚धूनुहि || {1.1.20.2}, {1.10.8}, {1.3.3.8}
99 आश्रु॑त्कर्णश्रु॒धीहवं॒नूचि॑द्दधिष्वमे॒गिरः॑ |

इन्द्र॒स्तोम॑मि॒मंमम॑कृ॒ष्वायु॒जश्चि॒दन्त॑रम् || {1.1.20.3}, {1.10.9}, {1.3.3.9}
100 वि॒द्माहित्वा॒वृष᳚न्तमं॒वाजे᳚षुहवन॒श्रुत᳚म् |

वृष᳚न्तमस्यहूमहऽ‌ऊ॒तिंस॑हस्र॒सात॑माम् || {1.1.20.4}, {1.10.10}, {1.3.3.10}
101 तून॑ऽ‌इन्द्रकौशिकमन्दसा॒नःसु॒तंपि॑ब |

नव्य॒मायुः॒प्रसूति॑रकृ॒धीस॑हस्र॒सामृषि᳚म् || {1.1.20.5}, {1.10.11}, {1.3.3.11}
102 परि॑त्वागिर्वणो॒गिर॑ऽ‌इ॒माभ॑वन्तुवि॒श्वतः॑ |

वृ॒द्धायु॒मनु॒वृद्ध॑यो॒जुष्टा᳚भवन्तु॒जुष्ट॑यः || {1.1.20.6}, {1.10.12}, {1.3.3.12}
[11] (१-८) इन्द्रंविश्वा इति अष्टर्चस्य सूक्तस्य माधुच्छन्दसो जेता ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
103 इन्द्रं॒विश्वा᳚ऽ‌अवीवृधन्‌त्समु॒द्रव्य॑चसं॒गिरः॑ |

र॒थीत॑मंर॒थीनां॒वाजा᳚नां॒सत्‌प॑तिं॒पति᳚म् || {1.1.21.1}, {1.11.1}, {1.3.4.1}
104 स॒ख्येत॑ऽ‌इन्द्रवा॒जिनो॒माभे᳚मशवसस्पते |

त्वाम॒भिप्रणो᳚नुमो॒जेता᳚र॒मप॑राजितम् || {1.1.21.2}, {1.11.2}, {1.3.4.2}
105 पू॒र्वीरिन्द्र॑स्यरा॒तयो॒विद॑स्यन्त्यू॒तयः॑ |

यदी॒वाज॑स्य॒गोम॑तःस्तो॒तृभ्यो॒मंह॑तेम॒घम् || {1.1.21.3}, {1.11.3}, {1.3.4.3}
106 पु॒रांभि॒न्दुर्युवा᳚क॒विरमि॑तौजाऽ‌अजायत |

इन्द्रो॒विश्व॑स्य॒कर्म॑णोध॒र्ताव॒ज्रीपु॑रुष्टु॒तः || {1.1.21.4}, {1.11.4}, {1.3.4.4}
107 त्वंव॒लस्य॒गोम॒तोऽ‌पा᳚वरद्रिवो॒बिल᳚म् |

त्वांदे॒वाऽ‌अबि॑भ्युषस्तु॒ज्यमा᳚नासऽ‌आविषुः || {1.1.21.5}, {1.11.5}, {1.3.4.5}
108 तवा॒हंशू᳚ररा॒तिभिः॒प्रत्या᳚यं॒सिन्धु॑मा॒वद॑न् |

उपा᳚तिष्ठन्तगिर्वणोवि॒दुष्टे॒तस्य॑का॒रवः॑ || {1.1.21.6}, {1.11.6}, {1.3.4.6}
109 मा॒याभि॑रिन्द्रमा॒यिनं॒त्वंशुष्ण॒मवा᳚तिरः |

वि॒दुष्टे॒तस्य॒मेधि॑रा॒स्‌तेषां॒श्रवां॒स्युत्ति॑र || {1.1.21.7}, {1.11.7}, {1.3.4.7}
110 इन्द्र॒मीशा᳚न॒मोज॑सा॒भिस्तोमा᳚ऽ‌अनूषत |

स॒हस्रं॒यस्य॑रा॒तय॑ऽ‌उ॒तवा॒सन्ति॒भूय॑सीः || {1.1.21.8}, {1.11.8}, {1.3.4.8}
[12] (१-१२) अग्निंदूतमिति द्वादशर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | अग्निर्देवता, तत्रापि (६) षष्ठ्या ऋच आद्यपादस्य निर्मथ्याहवनीयावग्नी देवते | गायत्री छन्दः ||
111 अ॒ग्निंदू॒तंवृ॑णीमहे॒होता᳚रंवि॒श्ववे᳚दसम् |

अ॒स्यय॒ज्ञस्य॑सु॒क्रतु᳚म् || {1.1.22.1}, {1.12.1}, {1.4.1.1}
112 अ॒ग्निम॑ग्निं॒हवी᳚मभिः॒सदा᳚हवन्तवि॒श्पति᳚म् |

ह॒व्य॒वाहं᳚पुरुप्रि॒यम् || {1.1.22.2}, {1.12.2}, {1.4.1.2}
113 अग्ने᳚दे॒वाँऽ‌इ॒हाव॑हजज्ञा॒नोवृ॒क्तब॑र्हिषे |

असि॒होता᳚न॒ऽ‌ईड्यः॑ || {1.1.22.3}, {1.12.3}, {1.4.1.3}
114 ताँऽ‌उ॑श॒तोविबो᳚धय॒यद॑ग्ने॒यासि॑दू॒त्य᳚म् |

दे॒वैरास॑त्सिब॒र्हिषि॑ || {1.1.22.4}, {1.12.4}, {1.4.1.4}
115 घृता᳚हवनदीदिवः॒प्रति॑ष्म॒रिष॑तोदह |

अग्ने॒त्वंर॑क्ष॒स्विनः॑ || {1.1.22.5}, {1.12.5}, {1.4.1.5}
116 अ॒ग्निना॒ग्निःसमि॑ध्यतेक॒विर्गृ॒हप॑ति॒र्युवा᳚ |

ह॒व्य॒वाड्‌जु॒ह्वा᳚स्यः || {1.1.22.6}, {1.12.6}, {1.4.1.6}
117 क॒विम॒ग्निमुप॑स्तुहिस॒त्यध᳚र्माणमध्व॒रे |

दे॒वम॑मीव॒चात॑नम् || {1.1.23.1}, {1.12.7}, {1.4.1.7}
118 यस्त्वाम॑ग्नेह॒विष्प॑तिर्दू॒तंदे᳚वसप॒र्यति॑ |

तस्य॑स्मप्रावि॒ताभ॑व || {1.1.23.2}, {1.12.8}, {1.4.1.8}
119 योऽ‌अ॒ग्निंदे॒ववी᳚तयेह॒विष्माँ᳚ऽ‌आ॒विवा᳚सति |

तस्मै᳚पावकमृळय || {1.1.23.3}, {1.12.9}, {1.4.1.9}
120 नः॑पावकदीदि॒वोऽ‌ग्ने᳚दे॒वाँऽ‌इ॒हाव॑ह |

उप॑य॒ज्ञंह॒विश्च॑नः || {1.1.23.4}, {1.12.10}, {1.4.1.10}
121 नः॒स्तवा᳚न॒ऽ‌भ॑रगाय॒त्रेण॒नवी᳚यसा |

र॒यिंवी॒रव॑ती॒मिष᳚म् || {1.1.23.5}, {1.12.11}, {1.4.1.11}
122 अग्ने᳚शु॒क्रेण॑शो॒चिषा॒विश्वा᳚भिर्दे॒वहू᳚तिभिः |

इ॒मंस्तोमं᳚जुषस्वनः || {1.1.23.6}, {1.12.12}, {1.4.1.12}
[13] (१-१२) सुसमिद्ध इति द्वादशर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१) आद्याया ऋच इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया नराशंसः (४) चतुर्थ्या इळः (५) पञ्चम्या बर्हिः (६) षष्ठ्या देवीर्द्वारः (७) सप्तम्या उषासानक्ता (८) अष्टम्या दैव्यौ होतारौ प्रचेतसौ (९) नवम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (१०) दशम्यास्त्वष्टा (११) एकादश्या वनस्पतिः (१२) द्वादश्याश्च स्वाहाकृतयोऽग्निरूपा देवताः | गायत्री छन्दः (एतदाप्रीसूक्तम्) ||
123 सुस॑मिद्धोन॒ऽ‌व॑हदे॒वाँऽ‌अ॑ग्नेह॒विष्म॑ते |

होतः॑पावक॒यक्षि॑ || {1.1.24.1}, {1.13.1}, {1.4.2.1}
124 मधु॑मन्तंतनूनपाद्‌य॒ज्ञंदे॒वेषु॑नःकवे |

अ॒द्याकृ॑णुहिवी॒तये᳚ || {1.1.24.2}, {1.13.2}, {1.4.2.2}
125 नरा॒शंस॑मि॒हप्रि॒यम॒स्मिन्‌य॒ज्ञऽ‌उप॑ह्वये |

मधु॑जिह्वंहवि॒ष्कृत᳚म् || {1.1.24.3}, {1.13.3}, {1.4.2.3}
126 अग्ने᳚सु॒खत॑मे॒रथे᳚दे॒वाँऽ‌ई᳚ळि॒तऽ‌व॑ह |

असि॒होता॒मनु॑र्हितः || {1.1.24.4}, {1.13.4}, {1.4.2.4}
127 स्तृ॒णी॒तब॒र्हिरा᳚नु॒षग्‌घृ॒तपृ॑ष्ठंमनीषिणः |

यत्रा॒मृत॑स्य॒चक्ष॑णम् || {1.1.24.5}, {1.13.5}, {1.4.2.5}
128 विश्र॑यन्तामृता॒वृधो॒द्वारो᳚दे॒वीर॑स॒श्चतः॑ |

अ॒द्यानू॒नंच॒यष्ट॑वे || {1.1.24.6}, {1.13.6}, {1.4.2.6}
129 नक्तो॒षासा᳚सु॒पेश॑सा॒स्मिन्‌य॒ज्ञऽ‌उप॑ह्वये |

इ॒दंनो᳚ब॒र्हिरा॒सदे᳚ || {1.1.25.1}, {1.13.7}, {1.4.2.7}
130 तासु॑जि॒ह्वाऽ‌उप॑ह्वये॒होता᳚रा॒दैव्या᳚क॒वी |

य॒ज्ञंनो᳚यक्षतामि॒मम् || {1.1.25.2}, {1.13.8}, {1.4.2.8}
131 इळा॒सर॑स्वतीम॒हीति॒स्रोदे॒वीर्म॑यो॒भुवः॑ |

ब॒र्हिःसी᳚दन्त्व॒स्रिधः॑ || {1.1.25.3}, {1.13.9}, {1.4.2.9}
132 इ॒हत्वष्टा᳚रमग्रि॒यंवि॒श्वरू᳚प॒मुप॑ह्वये |

अ॒स्माक॑मस्तु॒केव॑लः || {1.1.25.4}, {1.13.10}, {1.4.2.10}
133 अव॑सृजावनस्पते॒देव॑दे॒वेभ्यो᳚ह॒विः |

प्रदा॒तुर॑स्तु॒चेत॑नम् || {1.1.25.5}, {1.13.11}, {1.4.2.11}
134 स्वाहा᳚य॒ज्ञंकृ॑णोत॒नेन्द्रा᳚य॒यज्व॑नोगृ॒हे |

तत्र॑दे॒वाँऽ‌उप॑ह्वये || {1.1.25.6}, {1.13.12}, {1.4.2.12}
[14] (१-१२) ऐभिरग्न इति द्वादशर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | विश्वे देवा देवताः | गायत्री छन्दः ||
135 ऐभि॑रग्ने॒दुवो॒गिरो॒विश्वे᳚भिः॒सोम॑पीतये |

दे॒वेभि᳚र्याहि॒यक्षि॑ || {1.1.26.1}, {1.14.1}, {1.4.3.1}
136 त्वा॒कण्वा᳚ऽ‌अहूषतगृ॒णन्ति॑विप्रते॒धियः॑ |

दे॒वेभि॑रग्न॒ऽ‌ग॑हि || {1.1.26.2}, {1.14.2}, {1.4.3.2}
137 इ॒न्द्र॒वा॒यूबृह॒स्पतिं᳚मि॒त्राग्निंपू॒षणं॒भग᳚म् |

आ॒दि॒त्यान्‌मारु॑तंग॒णम् || {1.1.26.3}, {1.14.3}, {1.4.3.3}
138 प्रवो᳚भ्रियन्त॒ऽ‌इन्द॑वोमत्स॒रामा᳚दयि॒ष्णवः॑ |

द्र॒प्सामध्व॑श्चमू॒षदः॑ || {1.1.26.4}, {1.14.4}, {1.4.3.4}
139 ईळ॑ते॒त्वाम॑व॒स्यवः॒कण्वा᳚सोवृ॒क्तब॑र्हिषः |

ह॒विष्म᳚न्तोऽ‌अरं॒कृतः॑ || {1.1.26.5}, {1.14.5}, {1.4.3.5}
140 घृ॒तपृ॑ष्ठामनो॒युजो॒येत्वा॒वह᳚न्ति॒वह्न॑यः |

दे॒वान्‌त्सोम॑पीतये || {1.1.26.6}, {1.14.6}, {1.4.3.6}
141 तान्‌यज॑त्राँऽ‌ऋता॒वृधोऽ‌ग्ने॒पत्नी᳚वतस्कृधि |

मध्वः॑सुजिह्वपायय || {1.1.27.1}, {1.14.7}, {1.4.3.7}
142 येयज॑त्रा॒यऽ‌ईड्या॒स्तेते᳚पिबन्तुजि॒ह्वया᳚ |

मधो᳚रग्ने॒वष॑ट्कृति || {1.1.27.2}, {1.14.8}, {1.4.3.8}
143 आकीं॒सूर्य॑स्यरोच॒नाद्‌विश्वा᳚न्‌दे॒वाँऽ‌उ॑ष॒र्बुधः॑ |

विप्रो॒होते॒हव॑क्षति || {1.1.27.3}, {1.14.9}, {1.4.3.9}
144 विश्वे᳚भिःसो॒म्यंमध्वग्न॒ऽ‌इन्द्रे᳚णवा॒युना᳚ |

पिबा᳚मि॒त्रस्य॒धाम॑भिः || {1.1.27.4}, {1.14.10}, {1.4.3.10}
145 त्वंहोता॒मनु॑र्हि॒तोऽ‌ग्ने᳚य॒ज्ञेषु॑सीदसि |

सेमंनो᳚ऽ‌अध्व॒रंय॑ज || {1.1.27.5}, {1.14.11}, {1.4.3.11}
146 यु॒क्ष्वाह्यरु॑षी॒रथे᳚ह॒रितो᳚देवरो॒हितः॑ |

ताभि᳚र्दे॒वाँऽ‌इ॒हाव॑ह || {1.1.27.6}, {1.14.12}, {1.4.3.12}
[15] (१-१२) इन्द्रसोममिति द्वादशर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१) आद्याया ऋच इन्द्रः (२) द्वितीयाया मरुतः (३) तृतीयायास्त्वष्टा (४) चतुर्थ्या अग्निः (५) पञ्चम्या इन्द्रः (६) षष्ट्या मित्रावरुणौ (७-१०) सप्तमीतश्चतसृणां द्रविणोदा अग्निः (११) एकादश्या अश्विनौ (१२) द्वादश्याश्चाग्निर्देवताः | (ऋतुदेवता एताः) गायत्री छन्दः ||
147 इन्द्र॒सोमं॒पिब॑ऋ॒तुनात्वा᳚विश॒न्त्विन्द॑वः |

म॒त्स॒रास॒स्तदो᳚कसः || {1.1.28.1}, {1.15.1}, {1.4.4.1}
148 मरु॑तः॒पिब॑तऋ॒तुना᳚पो॒त्राद्‌य॒ज्ञंपु॑नीतन |

यू॒यंहिष्ठासु॑दानवः || {1.1.28.2}, {1.15.2}, {1.4.4.2}
149 अ॒भिय॒ज्ञंगृ॑णीहिनो॒ग्नावो॒नेष्टः॒पिब॑ऋ॒तुना᳚ |

त्वंहिर॑त्न॒धाऽ‌असि॑ || {1.1.28.3}, {1.15.3}, {1.4.4.3}
150 अग्ने᳚दे॒वाँऽ‌इ॒हाव॑हसा॒दया॒योनि॑षुत्रि॒षु |

परि॑भूष॒पिब॑ऋ॒तुना᳚ || {1.1.28.4}, {1.15.4}, {1.4.4.4}
151 ब्राह्म॑णादिन्द्र॒राध॑सः॒पिबा॒सोम॑मृ॒तूँरनु॑ |

तवेद्धिस॒ख्यमस्तृ॑तम् || {1.1.28.5}, {1.15.5}, {1.4.4.5}
152 यु॒वंदक्षं᳚धृतव्रत॒मित्रा᳚वरुणदू॒ळभ᳚म् |

ऋ॒तुना᳚य॒ज्ञमा᳚शाथे || {1.1.28.6}, {1.15.6}, {1.4.4.6}
153 द्र॒वि॒णो॒दाद्रवि॑णसो॒ग्राव॑हस्तासोऽ‌अध्व॒रे |

य॒ज्ञेषु॑दे॒वमी᳚ळते || {1.1.29.1}, {1.15.7}, {1.4.4.7}
154 द्र॒वि॒णो॒दाद॑दातुनो॒वसू᳚नि॒यानि॑शृण्वि॒रे |

दे॒वेषु॒ताव॑नामहे || {1.1.29.2}, {1.15.8}, {1.4.4.8}
155 द्र॒वि॒णो॒दाःपि॑पीषतिजु॒होत॒प्रच॑तिष्ठत |

ने॒ष्ट्रादृ॒तुभि॑रिष्यत || {1.1.29.3}, {1.15.9}, {1.4.4.9}
156 यत्त्वा᳚तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒यजा᳚महे |

अध॑स्मानोद॒दिर्भ॑व || {1.1.29.4}, {1.15.10}, {1.4.4.10}
157 अश्वि॑ना॒पिब॑तं॒मधु॒दीद्य॑ग्नीशुचिव्रता |

ऋ॒तुना᳚यज्ञवाहसा || {1.1.29.5}, {1.15.11}, {1.4.4.11}
158 गार्ह॑पत्येनसन्त्यऋ॒तुना᳚यज्ञ॒नीर॑सि |

दे॒वान्‌दे᳚वय॒तेय॑ज || {1.1.29.6}, {1.15.12}, {1.4.4.12}
[16] (१-९) आत्वावहन्त्विति नवर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
159 त्वा᳚वहन्तु॒हर॑यो॒वृष॑णं॒सोम॑पीतये |

इन्द्र॑त्वा॒सूर॑चक्षसः || {1.1.30.1}, {1.16.1}, {1.4.5.1}
160 इ॒माधा॒नाघृ॑त॒स्नुवो॒हरी᳚ऽ‌इ॒होप॑वक्षतः |

इन्द्रं᳚सु॒खत॑मे॒रथे᳚ || {1.1.30.2}, {1.16.2}, {1.4.5.2}
161 इन्द्रं᳚प्रा॒तर्ह॑वामह॒ऽ‌इन्द्रं᳚प्रय॒त्य॑ध्व॒रे |

इन्द्रं॒सोम॑स्यपी॒तये᳚ || {1.1.30.3}, {1.16.3}, {1.4.5.3}
162 उप॑नःसु॒तमाग॑हि॒हरि॑भिरिन्द्रके॒शिभिः॑ |

सु॒तेहित्वा॒हवा᳚महे || {1.1.30.4}, {1.16.4}, {1.4.5.4}
163 सेमंनः॒स्तोम॒माग॒ह्युपे॒दंसव॑नंसु॒तम् |

गौ॒रोतृ॑षि॒तःपि॑ब || {1.1.30.5}, {1.16.5}, {1.4.5.5}
164 इ॒मेसोमा᳚स॒ऽ‌इन्द॑वःसु॒तासो॒ऽ‌अधि॑ब॒र्हिषि॑ |

ताँऽ‌इ᳚न्द्र॒सह॑सेपिब || {1.1.31.1}, {1.16.6}, {1.4.5.6}
165 अ॒यंते॒स्तोमो᳚ऽ‌अग्रि॒योहृ॑दि॒स्पृग॑स्तु॒शंत॑मः |

अथा॒सोमं᳚सु॒तंपि॑ब || {1.1.31.2}, {1.16.7}, {1.4.5.7}
166 विश्व॒मित्‌सव॑नंसु॒तमिन्द्रो॒मदा᳚यगच्छति |

वृ॒त्र॒हासोम॑पीतये || {1.1.31.3}, {1.16.8}, {1.4.5.8}
167 सेमंनः॒काम॒मापृ॑ण॒गोभि॒रश्वैः᳚शतक्रतो |

स्तवा᳚मत्वास्वा॒ध्यः॑ || {1.1.31.4}, {1.16.9}, {1.4.5.9}
[17] (१-९) इन्द्रावरुणयोरिति नवर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | इन्द्रावरुणो देवते | (१-३, ६-९) प्रथमतृचस्य षष्ठ्यादिचतुर्‌ऋचाञ्च गायत्री (४-५) चतुर्थीपञ्चम्योश्च पादनिच्रत् (५) पञ्चम्या हसीयसी वा गायत्री छन्दसी ||
168 इन्द्रा॒वरु॑णयोर॒हंस॒म्राजो॒रव॒ऽ‌वृ॑णे |

तानो᳚मृळातऽ‌ई॒दृशे᳚ || {1.1.32.1}, {1.17.1}, {1.4.6.1}
169 गन्ता᳚रा॒हिस्थोव॑से॒हवं॒विप्र॑स्य॒माव॑तः |

ध॒र्तारा᳚चर्षणी॒नाम् || {1.1.32.2}, {1.17.2}, {1.4.6.2}
170 अ॒नु॒का॒मंत॑र्पयेथा॒मिन्द्रा᳚वरुणरा॒यऽ‌ |

तावां॒नेदि॑ष्ठमीमहे || {1.1.32.3}, {1.17.3}, {1.4.6.3}
171 यु॒वाकु॒हिशची᳚नांयु॒वाकु॑सुमती॒नाम् |

भू॒याम॑वाज॒दाव्ना᳚म् || {1.1.32.4}, {1.17.4}, {1.4.6.4}
172 इन्द्रः॑सहस्र॒दाव्नां॒वरु॑णः॒शंस्या᳚नाम् |

क्रतु॑र्भवत्यु॒क्थ्यः॑ || {1.1.32.5}, {1.17.5}, {1.4.6.5}
173 तयो॒रिदव॑साव॒यंस॒नेम॒निच॑धीमहि |

स्यादु॒तप्र॒रेच॑नम् || {1.1.33.1}, {1.17.6}, {1.4.6.6}
174 इन्द्रा᳚वरुणवाम॒हंहु॒वेचि॒त्राय॒राध॑से |

अ॒स्मान्‌त्सुजि॒ग्युष॑स्कृतम् || {1.1.33.2}, {1.17.7}, {1.4.6.7}
175 इन्द्रा᳚वरुण॒नूनुवां॒सिषा᳚सन्तीषुधी॒ष्वा |

अ॒स्मभ्यं॒शर्म॑यच्छतम् || {1.1.33.3}, {1.17.8}, {1.4.6.8}
176 प्रवा᳚मश्नोतुसुष्टु॒तिरिन्द्रा᳚वरुण॒यांहु॒वे |

यामृ॒धाथे᳚स॒धस्तु॑तिम् || {1.1.33.4}, {1.17.9}, {1.4.6.9}
[18] (१-९) सोमानमिति नवर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१-३) प्रथमतृचस्य ब्रह्मणस्पतिः (४) चतुर्थ्या इन्द्रो ब्रह्मणस्पतिः सोमश्च (५) पञ्चम्या ब्रह्मणस्पतिः सोम इन्द्रो दक्षिणा च (६-८) षष्ठ्यादितृचस्य सदसस्पतिः (९) नवम्याः सदसस्पतिर्नराशंसो वा देवताः | गायत्री छन्दः ||
177 सो॒मानं॒स्वर॑णंकृणु॒हिब्र᳚ह्मणस्पते |

क॒क्षीव᳚न्तं॒य‌औ᳚शि॒जः || {1.1.34.1}, {1.18.1}, {1.5.1.1}
178 योरे॒वान्‌योऽ‌अ॑मीव॒हाव॑सु॒वित्‌पु॑ष्टि॒वर्ध॑नः |

नः॑सिषक्तु॒यस्तु॒रः || {1.1.34.2}, {1.18.2}, {1.5.1.2}
179 मानः॒शंसो॒ऽ‌अर॑रुषोधू॒र्तिःप्रण॒ङ्‌मर्त्य॑स्य |

रक्षा᳚णोब्रह्मणस्पते || {1.1.34.3}, {1.18.3}, {1.5.1.3}
180 घा᳚वी॒रोरि॑ष्यति॒यमिन्द्रो॒ब्रह्म॑ण॒स्पतिः॑ |

सोमो᳚हि॒नोति॒मर्त्य᳚म् || {1.1.34.4}, {1.18.4}, {1.5.1.4}
181 त्वंतंब्र᳚ह्मणस्पते॒सोम॒ऽ‌इन्द्र॑श्च॒मर्त्य᳚म् |

दक्षि॑णापा॒त्वंह॑सः || {1.1.34.5}, {1.18.5}, {1.5.1.5}
182 सद॑स॒स्पति॒मद्भु॑तंप्रि॒यमिन्द्र॑स्य॒काम्य᳚म् |

स॒निंमे॒धाम॑यासिषम् || {1.1.35.1}, {1.18.6}, {1.5.1.6}
183 यस्मा᳚दृ॒तेसिध्य॑तिय॒ज्ञोवि॑प॒श्चित॑श्च॒न |

धी॒नांयोग॑मिन्वति || {1.1.35.2}, {1.18.7}, {1.5.1.7}
184 आदृ॑ध्नोतिह॒विष्कृ॑तिं॒प्राञ्चं᳚कृणोत्यध्व॒रम् |

होत्रा᳚दे॒वेषु॑गच्छति || {1.1.35.3}, {1.18.8}, {1.5.1.8}
185 नरा॒शंसं᳚सु॒धृष्ट॑म॒मप॑श्यंस॒प्रथ॑स्तमम् |

दि॒वोसद्म॑मखसम् || {1.1.35.4}, {1.18.9}, {1.5.1.9}
[19] (१-९) प्रतित्यमिति नवर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | अग्निर्मरुतश्च देवताः | गायत्री छन्दः ||
186 प्रति॒त्यंचारु॑मध्व॒रंगो᳚पी॒थाय॒प्रहू᳚यसे |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.36.1}, {1.19.1}, {1.5.2.1}
187 न॒हिदे॒वोमर्त्यो᳚म॒हस्तव॒क्रतुं᳚प॒रः |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.36.2}, {1.19.2}, {1.5.2.2}
188 येम॒होरज॑सोवि॒दुर्विश्वे᳚दे॒वासो᳚ऽ‌अ॒द्रुहः॑ |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.36.3}, {1.19.3}, {1.5.2.3}
189 यऽ‌उ॒ग्राऽ‌अ॒र्कमा᳚नृ॒चुरना᳚धृष्टास॒ऽ‌ओज॑सा |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.36.4}, {1.19.4}, {1.5.2.4}
190 येशु॒भ्राघो॒रव॑र्पसःसुक्ष॒त्रासो᳚रि॒शाद॑सः |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.36.5}, {1.19.5}, {1.5.2.5}
191 येनाक॒स्याधि॑रोच॒नेदि॒विदे॒वास॒ऽ‌आस॑ते |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.37.1}, {1.19.6}, {1.5.2.6}
192 यऽ‌ई॒ङ्खय᳚न्ति॒पर्व॑तान्‌ति॒रःस॑मु॒द्रम᳚र्ण॒वम् |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.37.2}, {1.19.7}, {1.5.2.7}
193 येत॒न्वन्ति॑र॒श्मिभि॑स्ति॒रःस॑मु॒द्रमोज॑सा |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.37.3}, {1.19.8}, {1.5.2.8}
194 अ॒भित्वा᳚पू॒र्वपी᳚तयेसृ॒जामि॑सो॒म्यंमधु॑ |

म॒रुद्भि॑रग्न॒ऽ‌ग॑हि || {1.1.37.4}, {1.19.9}, {1.5.2.9}
[20] (१-८) अयंदेवायेति अष्टर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | ऋभवो देवताः | गायत्री छन्दः ||
195 अ॒यंदे॒वाय॒जन्म॑ने॒स्तोमो॒विप्रे᳚भिरास॒या |

अका᳚रिरत्न॒धात॑मः || {1.2.1.1}, {1.20.1}, {1.5.3.1}
196 यऽ‌इन्द्रा᳚यवचो॒युजा᳚तत॒क्षुर्मन॑सा॒हरी᳚ |

शमी᳚भिर्य॒ज्ञमा᳚शत || {1.2.1.2}, {1.20.2}, {1.5.3.2}
197 तक्ष॒न्नास॑त्याभ्यां॒परि॑ज्मानंसु॒खंरथ᳚म् |

तक्ष᳚न्‌धे॒नुंस॑ब॒र्दुघा᳚म् || {1.2.1.3}, {1.20.3}, {1.5.3.3}
198 युवा᳚नापि॒तरा॒पुनः॑स॒त्यम᳚न्त्राऋजू॒यवः॑ |

ऋ॒भवो᳚वि॒ष्ट्य॑क्रत || {1.2.1.4}, {1.20.4}, {1.5.3.4}
199 संवो॒मदा᳚सोऽ‌अग्म॒तेन्द्रे᳚णम॒रुत्व॑ता |

आ॒दि॒त्येभि॑श्च॒राज॑भिः || {1.2.1.5}, {1.20.5}, {1.5.3.5}
200 उ॒तत्यंच॑म॒संनवं॒त्वष्टु॑र्दे॒वस्य॒निष्कृ॑तम् |

अक॑र्तच॒तुरः॒पुनः॑ || {1.2.2.1}, {1.20.6}, {1.5.3.6}
201 तेनो॒रत्ना᳚निधत्तन॒त्रिरासाप्ता᳚निसुन्व॒ते |

एक॑मेकंसुश॒स्तिभिः॑ || {1.2.2.2}, {1.20.7}, {1.5.3.7}
202 अधा᳚रयन्त॒वह्न॒योऽभ॑जन्तसुकृ॒त्यया᳚ |

भा॒गंदे॒वेषु॑य॒ज्ञिय᳚म् || {1.2.2.3}, {1.20.8}, {1.5.3.8}
[21] (१-६) इहेन्द्राग्नी इति षळृर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | इन्द्राग्नी देवते | गायत्री छन्दः ||
203 इ॒हेन्द्रा॒ग्नीऽ‌उप॑ह्वये॒तयो॒रित्‌स्तोम॑मुश्मसि |

तासोमं᳚सोम॒पात॑मा || {1.2.3.1}, {1.21.1}, {1.5.4.1}
204 ताय॒ज्ञेषु॒प्रशं᳚सतेन्द्रा॒ग्नीशु᳚म्भतानरः |

तागा᳚य॒त्रेषु॑गायत || {1.2.3.2}, {1.21.2}, {1.5.4.2}
205 तामि॒त्रस्य॒प्रश॑स्तयऽ‌इन्द्रा॒ग्नीताह॑वामहे |

सो॒म॒पासोम॑पीतये || {1.2.3.3}, {1.21.3}, {1.5.4.3}
206 उ॒ग्रासन्ता᳚हवामह॒ऽ‌उपे॒दंसव॑नंसु॒तम् |

इ॒न्द्रा॒ग्नीऽ‌एहग॑च्छताम् || {1.2.3.4}, {1.21.4}, {1.5.4.4}
207 ताम॒हान्ता॒सद॒स्पती॒ऽ‌इन्द्रा᳚ग्नी॒रक्ष॑ऽ‌उब्जतम् |

अप्र॑जाःसन्त्व॒त्रिणः॑ || {1.2.3.5}, {1.21.5}, {1.5.4.5}
208 तेन॑स॒त्येन॑जागृत॒मधि॑प्रचे॒तुने᳚प॒दे |

इन्द्रा᳚ग्नी॒शर्म॑यच्छतम् || {1.2.3.6}, {1.21.6}, {1.5.4.6}
[22] (१-२१) प्रातर्युजेति एकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामश्विनौ (५-८) पञ्चम्यादिचतसृणां सविता (९-१०) नवमीदशम्योरग्निः (११) एकादश्या देव्यः (१२) द्वादश्या इन्द्राणीवरुणान्यग्नाय्यः (१३-१४) त्रयोदशीचतुर्दश्योर्द्यावापृथिव्यौ (१५) पञ्चदश्याः पृथिवी (१६) षोडश्या विष्णुर्देवा वा (१७-२१) सप्तदश्यादिपञ्चानाञ्च विष्णुदेवताः | गायत्री छन्दः ||
209 प्रा॒त॒र्युजा॒विबो᳚धया॒श्विना॒वेहग॑च्छताम् |

अ॒स्यसोम॑स्यपी॒तये᳚ || {1.2.4.1}, {1.22.1}, {1.5.5.1}
210 यासु॒रथा᳚र॒थीत॑मो॒भादे॒वादि॑वि॒स्पृशा᳚ |

अ॒श्विना॒ताह॑वामहे || {1.2.4.2}, {1.22.2}, {1.5.5.2}
211 यावां॒कशा॒मधु॑म॒त्यश्वि॑नासू॒नृता᳚वती |

तया᳚य॒ज्ञंमि॑मिक्षतम् || {1.2.4.3}, {1.22.3}, {1.5.5.3}
212 न॒हिवा॒मस्ति॑दूर॒केयत्रा॒रथे᳚न॒गच्छ॑थः |

अश्वि॑नासो॒मिनो᳚गृ॒हम् || {1.2.4.4}, {1.22.4}, {1.5.5.4}
213 हिर᳚ण्यपाणिमू॒तये᳚सवि॒तार॒मुप॑ह्वये |

चेत्ता᳚दे॒वता᳚प॒दम् || {1.2.4.5}, {1.22.5}, {1.5.5.5}
214 अ॒पांनपा᳚त॒मव॑सेसवि॒तार॒मुप॑स्तुहि |

तस्य᳚व्र॒तान्यु॑श्मसि || {1.2.5.1}, {1.22.6}, {1.5.5.6}
215 वि॒भ॒क्तारं᳚हवामहे॒वसो᳚श्चि॒त्रस्य॒राध॑सः |

स॒वि॒तारं᳚नृ॒चक्ष॑सम् || {1.2.5.2}, {1.22.7}, {1.5.5.7}
216 सखा᳚य॒ऽ‌निषी᳚दतसवि॒तास्तोम्यो॒नुनः॑ |

दाता॒राधां᳚सिशुम्भति || {1.2.5.3}, {1.22.8}, {1.5.5.8}
217 अग्ने॒पत्नी᳚रि॒हाव॑हदे॒वाना᳚मुश॒तीरुप॑ |

त्वष्टा᳚रं॒सोम॑पीतये || {1.2.5.4}, {1.22.9}, {1.5.5.9}
218 ग्नाऽ‌अ॑ग्नऽ‌इ॒हाव॑से॒होत्रां᳚यविष्ठ॒भार॑तीम् |

वरू᳚त्रींधि॒षणां᳚वह || {1.2.5.5}, {1.22.10}, {1.5.5.10}
219 अ॒भिनो᳚दे॒वीरव॑साम॒हःशर्म॑णानृ॒पत्नीः᳚ |

अच्छि᳚न्नपत्राःसचन्ताम् || {1.2.6.1}, {1.22.11}, {1.5.5.11}
220 इ॒हेन्द्रा॒णीमुप॑ह्वयेवरुणा॒नींस्व॒स्तये᳚ |

अ॒ग्नायीं॒सोम॑पीतये || {1.2.6.2}, {1.22.12}, {1.5.5.12}
221 म॒हीद्यौःपृ॑थि॒वीच॑नऽ‌इ॒मंय॒ज्ञंमि॑मिक्षताम् |

पि॒पृ॒तांनो॒भरी᳚मभिः || {1.2.6.3}, {1.22.13}, {1.5.5.13}
222 तयो॒रिद्‌घृ॒तव॒त्‌पयो॒विप्रा᳚रिहन्तिधी॒तिभिः॑ |

ग॒न्ध॒र्वस्य॑ध्रु॒वेप॒दे || {1.2.6.4}, {1.22.14}, {1.5.5.14}
223 स्यो॒नापृ॑थिविभवानृक्ष॒रानि॒वेश॑नी |

यच्छा᳚नः॒शर्म॑स॒प्रथः॑ || {1.2.6.5}, {1.22.15}, {1.5.5.15}
224 अतो᳚दे॒वाऽ‌अ॑वन्तुनो॒यतो॒विष्णु᳚र्विचक्र॒मे |

पृ॒थि॒व्याःस॒प्तधाम॑भिः || {1.2.7.1}, {1.22.16}, {1.5.5.16}
225 इ॒दंविष्णु॒र्विच॑क्रमेत्रे॒धानिद॑धेप॒दम् |

समू᳚ळ्हमस्यपांसु॒रे || {1.2.7.2}, {1.22.17}, {1.5.5.17}
226 त्रीणि॑प॒दाविच॑क्रमे॒विष्णु॑र्गो॒पाऽ‌अदा᳚भ्यः |

अतो॒धर्मा᳚णिधा॒रय॑न् || {1.2.7.3}, {1.22.18}, {1.5.5.18}
227 विष्णोः॒कर्मा᳚णिपश्यत॒यतो᳚व्र॒तानि॑पस्प॒शे |

इन्द्र॑स्य॒युज्यः॒सखा᳚ || {1.2.7.4}, {1.22.19}, {1.5.5.19}
228 तद्‌विष्णोः᳚पर॒मंप॒दंसदा᳚पश्यन्तिसू॒रयः॑ |

दि॒वी᳚व॒चक्षु॒रात॑तम् || {1.2.7.5}, {1.22.20}, {1.5.5.20}
229 तद्‌विप्रा᳚सोविप॒न्यवो᳚जागृ॒वांसः॒समि᳚न्धते |

विष्णो॒र्यत्‌प॑र॒मंप॒दम् || {1.2.7.6}, {1.22.21}, {1.5.5.21}
[23] (१-२४) तीव्राःसोमास इति चतुर्विंशत्यृचस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१) प्रथमाया ऋचो वायुः (२-३) द्वितीयातृतीययोरिन्द्रवायू (४-६) चतुर्थ्यादितृचस्य मित्रावरुणौ (७-९) सप्तम्यादितृचस्येन्द्रो मरुत्वान् (१०-१२) दशम्यादितृचस्य विश्वे देवाः (१३-१५) त्रयोदश्यादितृचस्य पूषा (१६-२२, २३) षोडश्यादिसप्तानां त्रयोविंश्याः पूर्वार्धस्य चापः (२३, २४) त्रयोविंश्याः परार्धस्य चतुर्विंश्याश्चाग्निर्देवताः | (१-१८) प्रथमाद्यष्टादशर्चाम् गायत्री (१९) एकोनविंश्याः पुरउष्णिक् (२१) एकविंश्याः प्रतिष्ठा (२०, २२-२४) विंश्या द्वाविंश्यादितृचस्य चानुष्टप् छन्दांसि ||
230 ती॒व्राःसोमा᳚स॒ऽ‌ग॑ह्या॒शीर्व᳚न्तःसु॒ताऽ‌इ॒मे |

वायो॒तान्‌प्रस्थि॑तान्‌पिब || {1.2.8.1}, {1.23.1}, {1.5.6.1}
231 उ॒भादे॒वादि॑वि॒स्पृशे᳚न्द्रवा॒यूह॑वामहे |

अ॒स्यसोम॑स्यपी॒तये᳚ || {1.2.8.2}, {1.23.2}, {1.5.6.2}
232 इ॒न्द्र॒वा॒यूम॑नो॒जुवा॒विप्रा᳚हवन्तऽ‌ऊ॒तये᳚ |

स॒ह॒स्रा॒क्षाधि॒यस्पती᳚ || {1.2.8.3}, {1.23.3}, {1.5.6.3}
233 मि॒त्रंव॒यंह॑वामहे॒वरु॑णं॒सोम॑पीतये |

ज॒ज्ञा॒नापू॒तद॑क्षसा || {1.2.8.4}, {1.23.4}, {1.5.6.4}
234 ऋ॒तेन॒यावृ॑ता॒वृधा᳚वृ॒तस्य॒ज्योति॑ष॒स्पती᳚ |

तामि॒त्रावरु॑णाहुवे || {1.2.8.5}, {1.23.5}, {1.5.6.5}
235 वरु॑णःप्रावि॒ताभु॑वन्मि॒त्रोविश्वा᳚भिरू॒तिभिः॑ |

कर॑तांनःसु॒राध॑सः || {1.2.9.1}, {1.23.6}, {1.5.6.6}
236 म॒रुत्व᳚न्तंहवामह॒ऽ‌इन्द्र॒मासोम॑पीतये |

स॒जूर्ग॒णेन॑तृम्पतु || {1.2.9.2}, {1.23.7}, {1.5.6.7}
237 इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒देवा᳚सः॒पूष॑रातयः |

विश्वे॒मम॑श्रुता॒हव᳚म् || {1.2.9.3}, {1.23.8}, {1.5.6.8}
238 ह॒तवृ॒त्रंसु॑दानव॒ऽ‌इन्द्रे᳚ण॒सह॑सायु॒जा |

मानो᳚दुः॒शंस॑ऽ‌ईशत || {1.2.9.4}, {1.23.9}, {1.5.6.9}
239 विश्वा᳚न्‌दे॒वान्‌ह॑वामहेम॒रुतः॒सोम॑पीतये |

उ॒ग्राहिपृश्नि॑मातरः || {1.2.9.5}, {1.23.10}, {1.5.6.10}
240 जय॑तामिवतन्य॒तुर्म॒रुता᳚मेतिधृष्णु॒या |

यच्छुभं᳚या॒थना᳚नरः || {1.2.10.1}, {1.23.11}, {1.5.6.11}
241 ह॒स्का॒राद्‌वि॒द्युत॒स्पर्यतो᳚जा॒ताऽ‌अ॑वन्तुनः |

म॒रुतो᳚मृळयन्तुनः || {1.2.10.2}, {1.23.12}, {1.5.6.12}
242 पू᳚षञ्चि॒त्रब॑र्हिष॒माघृ॑णेध॒रुणं᳚दि॒वः |

आजा᳚न॒ष्टंयथा᳚प॒शुम् || {1.2.10.3}, {1.23.13}, {1.5.6.13}
243 पू॒षाराजा᳚न॒माघृ॑णि॒रप॑गूळ्हं॒गुहा᳚हि॒तम् |

अवि᳚न्दच्चि॒त्रब॑र्हिषम् || {1.2.10.4}, {1.23.14}, {1.5.6.14}
244 उ॒तोमह्य॒मिन्दु॑भिः॒षड्यु॒क्ताँऽ‌अ॑नु॒सेषि॑धत् |

गोभि॒र्यवं॒च॑र्कृषत् || {1.2.10.5}, {1.23.15}, {1.5.6.15}
245 अ॒म्बयो᳚य॒न्त्यध्व॑भिर्जा॒मयो᳚ऽ‌अध्वरीय॒ताम् |

पृ॒ञ्च॒तीर्मधु॑ना॒पयः॑ || {1.2.11.1}, {1.23.16}, {1.5.6.16}
246 अ॒मूर्याऽ‌उप॒सूर्ये॒याभि᳚र्वा॒सूर्यः॑स॒ह |

तानो᳚हिन्वन्त्वध्व॒रम् || {1.2.11.2}, {1.23.17}, {1.5.6.17}
247 अ॒पोदे॒वीरुप॑ह्वये॒यत्र॒गावः॒पिब᳚न्तिनः |

सिन्धु॑भ्यः॒कर्त्वं᳚ह॒विः || {1.2.11.3}, {1.23.18}, {1.5.6.18}
248 अ॒प्स्व१॑(अ॒)'न्तर॒मृत॑म॒प्सुभे᳚ष॒जम॒पामु॒तप्रश॑स्तये |

देवा॒भव॑तवा॒जिनः॑ || {1.2.11.4}, {1.23.19}, {1.5.6.19}
249 अ॒प्सुमे॒सोमो᳚ऽ‌अब्रवीद॒न्तर्विश्वा᳚निभेष॒जा |

अ॒ग्निंच॑वि॒श्वश᳚म्भुव॒माप॑श्चवि॒श्वभे᳚षजीः || {1.2.11.5}, {1.23.20}, {1.5.6.20}
250 आपः॑पृणी॒तभे᳚ष॒जंवरू᳚थंत॒न्वे॒३॑(ए॒)मम॑ |

ज्योक्‌च॒सूर्यं᳚दृ॒शे || {1.2.12.1}, {1.23.21}, {1.5.6.21}
251 इ॒दमा᳚पः॒प्रव॑हत॒यत्‌किंच॑दुरि॒तंमयि॑ |

यद्‌वा॒हम॑भिदु॒द्रोह॒यद्‌वा᳚शे॒पऽ‌उ॒तानृ॑तम् || {1.2.12.2}, {1.23.22}, {1.5.6.22}
252 आपो᳚ऽ‌अ॒द्यान्व॑चारिषं॒रसे᳚न॒सम॑गस्महि |

पय॑स्वानग्न॒ऽ‌ग॑हि॒तंमा॒संसृ॑ज॒वर्च॑सा || {1.2.12.3}, {1.23.23}, {1.5.6.23}
253 संमा᳚ग्ने॒वर्च॑सासृज॒संप्र॒जया॒समायु॑षा |

वि॒द्युर्मे᳚ऽ‌अस्यदे॒वाऽ‌इन्द्रो᳚विद्यात्‌स॒हऋषि॑भिः || {1.2.12.4}, {1.23.24}, {1.5.6.24}
[24] (१-१५) कस्यनूनमिति पञ्चदशर्चस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | (१) प्रथमाया ऋचः कः (प्रजापतिः) (२) द्वितीयाया अग्निः (३-५) तृतीयादितृचस्य सविता (५) पञ्चम्या भगो वा (६-१५) षष्ठ्यादिदशर्चाञ्च वरुणो देवताः | (१-२, ६-१५) आद्ययोद्वर्यचोः षष्ठ्यादिदशर्चाञ्च त्रिष्टुप् (३-५) तृतीयादितृचस्य च गायत्री छन्दसी ||
254 कस्य॑नू॒नंक॑त॒मस्या॒मृता᳚नां॒मना᳚महे॒चारु॑दे॒वस्य॒नाम॑ |

कोनो᳚म॒ह्याऽ‌अदि॑तये॒पुन॑र्दात्‌पि॒तरं᳚दृ॒शेयं᳚मा॒तरं᳚ || {1.2.13.1}, {1.24.1}, {1.6.1.1}
255 अ॒ग्नेर्व॒यंप्र॑थ॒मस्या॒मृता᳚नां॒मना᳚महे॒चारु॑दे॒वस्य॒नाम॑ |

नो᳚म॒ह्याऽ‌अदि॑तये॒पुन॑र्दात्‌पि॒तरं᳚दृ॒शेयं᳚मा॒तरं᳚ || {1.2.13.2}, {1.24.2}, {1.6.1.2}
256 अ॒भित्वा᳚देवसवित॒रीशा᳚नं॒वार्या᳚णाम् |

सदा᳚वन्‌भा॒गमी᳚महे || {1.2.13.3}, {1.24.3}, {1.6.1.3}
257 यश्चि॒द्धित॑ऽ‌इ॒त्थाभगः॑शशमा॒नःपु॒रानि॒दः |

अ॒द्वे॒षोहस्त॑योर्द॒धे || {1.2.13.4}, {1.24.4}, {1.6.1.4}
258 भग॑भक्तस्यतेव॒यमुद॑शेम॒तवाव॑सा |

मू॒र्धानं᳚रा॒यऽ‌आ॒रभे᳚ || {1.2.13.5}, {1.24.5}, {1.6.1.5}
259 न॒हिते᳚क्ष॒त्रंसहो॒म॒न्युंवय॑श्च॒नामीप॒तय᳚न्तऽ‌आ॒पुः |

नेमाऽ‌आपो᳚ऽ‌अनिमि॒षंचर᳚न्ती॒र्नयेवात॑स्यप्रमि॒नन्त्यभ्व᳚म् || {1.2.14.1}, {1.24.6}, {1.6.1.6}
260 अ॒बु॒ध्नेराजा॒वरु॑णो॒वन॑स्यो॒र्ध्वंस्तूपं᳚ददतेपू॒तद॑क्षः |

नी॒चीनाः᳚स्थुरु॒परि॑बु॒ध्नऽ‌ए᳚षाम॒स्मेऽ‌अ॒न्तर्निहि॑ताःके॒तवः॑स्युः || {1.2.14.2}, {1.24.7}, {1.6.1.7}
261 उ॒रुंहिराजा॒वरु॑णश्च॒कार॒सूर्या᳚य॒पन्था॒मन्वे᳚त॒वाऽ‌उ॑ |

अ॒पदे॒पादा॒प्रति॑धातवेऽकरु॒ताप॑व॒क्ताहृ॑दया॒विध॑श्चित् || {1.2.14.3}, {1.24.8}, {1.6.1.8}
262 श॒तंते᳚राजन्‌भि॒षजः॑स॒हस्र॑मु॒र्वीग॑भी॒रासु॑म॒तिष्टे᳚ऽ‌अस्तु |

बाध॑स्वदू॒रेनिर्‌ऋ॑तिंपरा॒चैःकृ॒तंचि॒देनः॒प्रमु॑मुग्ध्य॒स्मत् || {1.2.14.4}, {1.24.9}, {1.6.1.9}
263 अ॒मीऋक्षा॒निहि॑तासऽ‌उ॒च्चानक्तं॒ददृ॑श्रे॒कुह॑चि॒द्दिवे᳚युः |

अद॑ब्धानि॒वरु॑णस्यव्र॒तानि॑वि॒चाक॑शच्च॒न्द्रमा॒नक्त॑मेति || {1.2.14.5}, {1.24.10}, {1.6.1.10}
264 तत्त्वा᳚यामि॒ब्रह्म॑णा॒वन्द॑मान॒स्तदाशा᳚स्ते॒यज॑मानोह॒विर्भिः॑ |

अहे᳚ळमानोवरुणे॒हबो॒ध्युरु॑शंस॒मान॒ऽ‌आयुः॒प्रमो᳚षीः || {1.2.15.1}, {1.24.11}, {1.6.1.11}
265 तदिन्नक्तं॒तद्दिवा॒मह्य॑माहु॒स्तद॒यंकेतो᳚हृ॒दऽ‌विच॑ष्टे |

शुनः॒शेपो॒यमह्व॑द्‌गृभी॒तःसोऽ‌अ॒स्मान्‌राजा॒वरु॑णोमुमोक्तु || {1.2.15.2}, {1.24.12}, {1.6.1.12}
266 शुनः॒शेपो॒ह्यह्व॑द्‌गृभी॒तस्‌त्रि॒ष्वा᳚दि॒त्यंद्रु॑प॒देषु॑ब॒द्धः |

अवै᳚नं॒राजा॒वरु॑णःससृज्याद्‌वि॒द्वाँऽ‌अद॑ब्धो॒विमु॑मोक्तु॒पाशा॑न् || {1.2.15.3}, {1.24.13}, {1.6.1.13}
267 अव॑ते॒हेळो᳚वरुण॒नमो᳚भि॒रव॑य॒ज्ञेभि॑रीमहेह॒विर्भिः॑ |

क्षय᳚न्न॒स्मभ्य॑मसुरप्रचेता॒राज॒न्नेनां᳚सिशिश्रथःकृ॒तानि॑ || {1.2.15.4}, {1.24.14}, {1.6.1.14}
268 उदु॑त्त॒मंव॑रुण॒पाश॑म॒स्मदवा᳚ध॒मंविम॑ध्य॒मंश्र॑थाय |

अथा᳚व॒यमा᳚दित्यव्र॒तेतवाना᳚गसो॒ऽ‌अदि॑तयेस्याम || {1.2.15.5}, {1.24.15}, {1.6.1.15}
[25] (१-२१) यच्चिद्दीति एकविंशत्यृचस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | वरुणो देवता | गायत्री छन्दः ||
269 यच्चि॒द्धिते॒विशो᳚यथा॒प्रदे᳚ववरुणव्र॒तम् |

मि॒नी॒मसि॒द्यवि॑द्यवि || {1.2.16.1}, {1.25.1}, {1.6.2.1}
270 मानो᳚व॒धाय॑ह॒त्नवे᳚जिहीळा॒नस्य॑रीरधः |

माहृ॑णा॒नस्य॑म॒न्यवे᳚ || {1.2.16.2}, {1.25.2}, {1.6.2.2}
271 विमृ॑ळी॒काय॑ते॒मनो᳚र॒थीरश्वं॒संदि॑तम् |

गी॒र्भिर्व॑रुणसीमहि || {1.2.16.3}, {1.25.3}, {1.6.2.3}
272 परा॒हिमे॒विम᳚न्यवः॒पत᳚न्ति॒वस्य॑इष्टये |

वयो॒व॑स॒तीरुप॑ || {1.2.16.4}, {1.25.4}, {1.6.2.4}
273 क॒दाक्ष॑त्र॒श्रियं॒नर॒मावरु॑णंकरामहे |

मृ॒ळी॒कायो᳚रु॒चक्ष॑सम् || {1.2.16.5}, {1.25.5}, {1.6.2.5}
274 तदित्‌स॑मा॒नमा᳚शाते॒वेन᳚न्ता॒प्रयु॑च्छतः |

धृ॒तव्र॑तायदा॒शुषे᳚ || {1.2.17.1}, {1.25.6}, {1.6.2.6}
275 वेदा॒योवी॒नांप॒दम॒न्तरि॑क्षेण॒पत॑ताम् |

वेद॑ना॒वःस॑मु॒द्रियः॑ || {1.2.17.2}, {1.25.7}, {1.6.2.7}
276 वेद॑मा॒सोधृ॒तव्र॑तो॒द्वाद॑शप्र॒जाव॑तः |

वेदा॒यऽ‌उ॑प॒जाय॑ते || {1.2.17.3}, {1.25.8}, {1.6.2.8}
277 वेद॒वात॑स्यवर्त॒निमु॒रोर्‌ऋ॒ष्वस्य॑बृह॒तः |

वेदा॒येऽ‌अ॒ध्यास॑ते || {1.2.17.4}, {1.25.9}, {1.6.2.9}
278 निष॑सादधृ॒तव्र॑तो॒वरु॑णःप॒स्त्या॒३॑(आ॒)स्वा |

साम्रा᳚ज्यायसु॒क्रतुः॑ || {1.2.17.5}, {1.25.10}, {1.6.2.10}
279 अतो॒विश्वा॒न्यद्भु॑ताचिकि॒त्वाँऽ‌अ॒भिप॑श्यति |

कृ॒तानि॒याच॒कर्त्वा᳚ || {1.2.18.1}, {1.25.11}, {1.6.2.11}
280 नो᳚वि॒श्वाहा᳚सु॒क्रतु॑रादि॒त्यःसु॒पथा᳚करत् |

प्रण॒ऽ‌आयूं᳚षितारिषत् || {1.2.18.2}, {1.25.12}, {1.6.2.12}
281 बिभ्र॑द्‌द्रा॒पिंहि॑र॒ण्ययं॒वरु॑णोवस्तनि॒र्णिज᳚म् |

परि॒स्पशो॒निषे᳚दिरे || {1.2.18.3}, {1.25.13}, {1.6.2.13}
282 यंदिप्स᳚न्तिदि॒प्सवो॒द्रुह्वा᳚णो॒जना᳚नाम् |

दे॒वम॒भिमा᳚तयः || {1.2.18.4}, {1.25.14}, {1.6.2.14}
283 उ॒तयोमानु॑षे॒ष्वायश॑श्च॒क्रेऽ‌असा॒म्या |

अ॒स्माक॑मु॒दरे॒ष्वा || {1.2.18.5}, {1.25.15}, {1.6.2.15}
284 परा᳚मेयन्तिधी॒तयो॒गावो॒गव्यू᳚ती॒रनु॑ |

इ॒च्छन्ती᳚रुरु॒चक्ष॑सम् || {1.2.19.1}, {1.25.16}, {1.6.2.16}
285 संनुवो᳚चावहै॒पुन॒र्यतो᳚मे॒मध्वाभृ॑तम् |

होते᳚व॒क्षद॑सेप्रि॒यम् || {1.2.19.2}, {1.25.17}, {1.6.2.17}
286 दर्शं॒नुवि॒श्वद॑र्शतं॒दर्शं॒रथ॒मधि॒क्षमि॑ |

ए॒ताजु॑षतमे॒गिरः॑ || {1.2.19.3}, {1.25.18}, {1.6.2.18}
287 इ॒मंमे᳚वरुणश्रुधी॒हव॑म॒द्याच॑मृळय |

त्वाम॑व॒स्युराच॑के || {1.2.19.4}, {1.25.19}, {1.6.2.19}
288 त्वंविश्व॑स्यमेधिरदि॒वश्च॒ग्मश्च॑राजसि |

याम॑नि॒प्रति॑श्रुधि || {1.2.19.5}, {1.25.20}, {1.6.2.20}
289 उदु॑त्त॒मंमु॑मुग्धिनो॒विपाशं᳚मध्य॒मंचृ॑त |

अवा᳚ध॒मानि॑जी॒वसे᳚ || {1.2.19.6}, {1.25.21}, {1.6.2.21}
[26] (१-१०) वसिष्वेति दशर्चस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
290 वसि॑ष्वा॒हिमि॑येध्य॒वस्त्रा᳚ण्यूर्जांपते |

सेमंनो᳚ऽ‌अध्व॒रंय॑ज || {1.2.20.1}, {1.26.1}, {1.6.3.1}
291 निनो॒होता॒वरे᳚ण्यः॒सदा᳚यविष्ठ॒मन्म॑भिः |

अग्ने᳚दि॒वित्म॑ता॒वचः॑ || {1.2.20.2}, {1.26.2}, {1.6.3.2}
292 हिष्मा᳚सू॒नवे᳚पि॒तापिर्यज॑त्या॒पये᳚ |

सखा॒सख्ये॒वरे᳚ण्यः || {1.2.20.3}, {1.26.3}, {1.6.3.3}
293 नो᳚ब॒र्हीरि॒शाद॑सो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

सीद᳚न्तु॒मनु॑षोयथा || {1.2.20.4}, {1.26.4}, {1.6.3.4}
294 पूर्व्य॑होतर॒स्यनो॒मन्द॑स्वस॒ख्यस्य॑ |

इ॒माऽ‌उ॒षुश्रु॑धी॒गिरः॑ || {1.2.20.5}, {1.26.5}, {1.6.3.5}
295 यच्चि॒द्धिशश्व॑ता॒तना᳚दे॒वंदे᳚वं॒यजा᳚महे |

त्वेऽ‌इद्धू᳚यतेह॒विः || {1.2.21.1}, {1.26.6}, {1.6.3.6}
296 प्रि॒योनो᳚ऽ‌अस्तुवि॒श्पति॒र्होता᳚म॒न्द्रोवरे᳚ण्यः |

प्रि॒याःस्व॒ग्नयो᳚व॒यम् || {1.2.21.2}, {1.26.7}, {1.6.3.7}
297 स्व॒ग्नयो॒हिवार्यं᳚दे॒वासो᳚दधि॒रेच॑नः |

स्व॒ग्नयो᳚मनामहे || {1.2.21.3}, {1.26.8}, {1.6.3.8}
298 अथा᳚नऽ‌उ॒भये᳚षा॒ममृ॑त॒मर्त्या᳚नाम् |

मि॒थःस᳚न्तु॒प्रश॑स्तयः || {1.2.21.4}, {1.26.9}, {1.6.3.9}
299 विश्वे᳚भिरग्नेऽ‌अ॒ग्निभि॑रि॒मंय॒ज्ञमि॒दंवचः॑ |

चनो᳚धाःसहसोयहो || {1.2.21.5}, {1.26.10}, {1.6.3.10}
[27] (१-१३) अश्वंनेति त्रयोदशर्चस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | (१-१२) प्रथमादिद्वादशर्चामग्निः (१३) त्रयोदश्याश्च देवा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् गायत्री (१३) त्रयोदश्याश्च त्रिष्टुप् छन्दसी ||
300 अश्वं॒त्वा॒वार॑वन्तंव॒न्दध्या᳚ऽ‌अ॒ग्निंनमो᳚भिः |

स॒म्राज᳚न्तमध्व॒राणा᳚म् || {1.2.22.1}, {1.27.1}, {1.6.4.1}
301 घा᳚नःसू॒नुःशव॑सापृ॒थुप्र॑गामासु॒शेवः॑ |

मी॒ढ्वाँऽ‌अ॒स्माकं᳚बभूयात् || {1.2.22.2}, {1.27.2}, {1.6.4.2}
302 नो᳚दू॒राच्चा॒साच्च॒निमर्त्या᳚दघा॒योः |

पा॒हिसद॒मिद्‌वि॒श्वायुः॑ || {1.2.22.3}, {1.27.3}, {1.6.4.3}
303 इ॒ममू॒षुत्वम॒स्माकं᳚स॒निंगा᳚य॒त्रंनव्यां᳚सम् |

अग्ने᳚दे॒वेषु॒प्रवो᳚चः || {1.2.22.4}, {1.27.4}, {1.6.4.4}
304 नो᳚भजपर॒मेष्वावाजे᳚षुमध्य॒मेषु॑ |

शिक्षा॒वस्वो॒ऽ‌अन्त॑मस्य || {1.2.22.5}, {1.27.5}, {1.6.4.5}
305 वि॒भ॒क्तासि॑चित्रभानो॒सिन्धो᳚रू॒र्माऽ‌उ॑पा॒कऽ‌ |

स॒द्योदा॒शुषे᳚क्षरसि || {1.2.23.1}, {1.27.6}, {1.6.4.6}
306 यम॑ग्नेपृ॒त्सुमर्त्य॒मवा॒वाजे᳚षु॒यंजु॒नाः |

यन्ता॒शश्व॑ती॒रिषः॑ || {1.2.23.2}, {1.27.7}, {1.6.4.7}
307 नकि॑रस्यसहन्त्यपर्ये॒ताकय॑स्यचित् |

वाजो᳚ऽ‌अस्तिश्र॒वाय्यः॑ || {1.2.23.3}, {1.27.8}, {1.6.4.8}
308 वाजं᳚वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒तरु॑ता |

विप्रे᳚भिरस्तु॒सनि॑ता || {1.2.23.4}, {1.27.9}, {1.6.4.9}
309 जरा᳚बोध॒तद्‌वि॑विड्ढिवि॒शेवि॑शेय॒ज्ञिया᳚य |

स्तोमं᳚रु॒द्राय॒दृशी᳚कम् || {1.2.23.5}, {1.27.10}, {1.6.4.10}
310 नो᳚म॒हाँऽ‌अ॑निमा॒नोधू॒मके᳚तुःपुरुश्च॒न्द्रः |

धि॒येवाजा᳚यहिन्वतु || {1.2.24.1}, {1.27.11}, {1.6.4.11}
311 रे॒वाँऽ‌इ॑ववि॒श्पति॒र्दैव्यः॑के॒तुःशृ॑णोतुनः |

उ॒क्थैर॒ग्निर्बृ॒हद्भा᳚नुः || {1.2.24.2}, {1.27.12}, {1.6.4.12}
312 नमो᳚म॒हद्भ्यो॒नमो᳚ऽ‌अर्भ॒केभ्यो॒नमो॒युव॑भ्यो॒नम॑ऽ‌आशि॒नेभ्यः॑ |

यजा᳚मदे॒वान्‌यदि॑श॒क्नवा᳚म॒माज्याय॑सः॒शंस॒मावृ॑क्षिदेवाः || {1.2.24.3}, {1.27.13}, {1.6.4.13}
[28] (१-९) यत्रग्रावेति नवर्चस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामिन्द्रः (५-६) पञ्चमीषष्ठ्योरुलूखलम् (७-८) सप्तम्यष्टम्योरुलूखलमुसले (९) नवम्याश्च प्रजापतिर्हरिश्चन्द्रः अधिषवणचर्म सोमो वा देवताः | (१-६) प्रथमादिषडृचामनुष्टुप् (७-९) अन्त्यतृचस्य च गायत्री छन्दसी ||
313 यत्र॒ग्रावा᳚पृ॒थुबु॑ध्नऽ‌ऊ॒र्ध्वोभव॑ति॒सोत॑वे |

उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्रजल्गुलः || {1.2.25.1}, {1.28.1}, {1.6.5.1}
314 यत्र॒द्वावि॑वज॒घना᳚धिषव॒ण्या᳚कृ॒ता |

उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्रजल्गुलः || {1.2.25.2}, {1.28.2}, {1.6.5.2}
315 यत्र॒नार्य॑पच्य॒वमु॑पच्य॒वंच॒शिक्ष॑ते |

उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्रजल्गुलः || {1.2.25.3}, {1.28.3}, {1.6.5.3}
316 यत्र॒मन्थां᳚विब॒ध्नते᳚र॒श्मीन्‌यमि॑त॒वाऽ‌इ॑व |

उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्रजल्गुलः || {1.2.25.4}, {1.28.4}, {1.6.5.4}
317 यच्चि॒द्धित्वंगृ॒हेगृ॑ह॒ऽ‌उलू᳚खलकयु॒ज्यसे᳚ |

इ॒हद्यु॒मत्त॑मंवद॒जय॑तामिवदुन्दु॒भिः || {1.2.25.5}, {1.28.5}, {1.6.5.5}
318 उ॒तस्म॑तेवनस्पते॒वातो॒विवा॒त्यग्र॒मित् |

अथो॒ऽ‌इन्द्रा᳚य॒पात॑वेसु॒नुसोम॑मुलूखल || {1.2.26.1}, {1.28.6}, {1.6.5.6}
319 आ॒य॒जीवा᳚ज॒सात॑मा॒ताह्यु१॑(उ॒)च्चावि॑जर्भृ॒तः |

हरी᳚ऽ‌इ॒वान्धां᳚सि॒बप्स॑ता || {1.2.26.2}, {1.28.7}, {1.6.5.7}
320 तानो᳚ऽ‌अ॒द्यव॑नस्पतीऋ॒ष्वावृ॒ष्वेभिः॑सो॒तृभिः॑ |

इन्द्रा᳚य॒मधु॑मत्सुतम् || {1.2.26.3}, {1.28.8}, {1.6.5.8}
321 उच्छि॒ष्टंच॒म्वो᳚र्भर॒सोमं᳚प॒वित्र॒ऽ‌सृ॑ज |

निधे᳚हि॒गोरधि॑त्व॒चि || {1.2.26.4}, {1.28.9}, {1.6.5.9}
[29] (१-७) यच्चिद्धीति सप्तर्चस्य सूक्तस्य आजीगर्तिः शुनःशेप (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | इन्द्रो देवता | प‌ङ्क्तिश्छन्दः ||
322 यच्चि॒द्धिस॑त्यसोमपाऽ‌अनाश॒स्ताऽ‌इ॑व॒स्मसि॑ |

तून॑ऽ‌इन्द्रशंसय॒गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {1.2.27.1}, {1.29.1}, {1.6.6.1}
323 शिप्रि᳚न्‌वाजानांपते॒शची᳚व॒स्तव॑दं॒सना᳚ |

तून॑ऽ‌इन्द्रशंसय॒गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {1.2.27.2}, {1.29.2}, {1.6.6.2}
324 निष्वा᳚पयामिथू॒दृशा᳚स॒स्तामबु॑ध्यमाने |

तून॑ऽ‌इन्द्रशंसय॒गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {1.2.27.3}, {1.29.3}, {1.6.6.3}
325 स॒सन्तु॒त्याऽ‌अरा᳚तयो॒बोध᳚न्तुशूररा॒तयः॑ |

तून॑ऽ‌इन्द्रशंसय॒गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {1.2.27.4}, {1.29.4}, {1.6.6.4}
326 समि᳚न्द्रगर्द॒भंमृ॑णनु॒वन्तं᳚पा॒पया᳚मु॒या |

तून॑ऽ‌इन्द्रशंसय॒गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {1.2.27.5}, {1.29.5}, {1.6.6.5}
327 पता᳚तिकुण्डृ॒णाच्या᳚दू॒रंवातो॒वना॒दधि॑ |

तून॑ऽ‌इन्द्रशंसय॒गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {1.2.27.6}, {1.29.6}, {1.6.6.6}
328 सर्वं᳚परिक्रो॒शंज॑हिज॒म्भया᳚कृकदा॒श्व᳚म् |

तून॑ऽ‌इन्द्रशंसय॒गोष्वश्वे᳚षुशु॒भ्रिषु॑स॒हस्रे᳚षुतुवीमघ || {1.2.27.7}, {1.29.7}, {1.6.6.7}
[30] (१-२२) आव इन्द्रमिति द्वाविंशत्यृचस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | (१-१६) प्रथमादिषोडशर्चामिन्द्रः (१७-१९) सप्तदश्यादितृचस्याश्विनौ (२०-२२) विंश्यादितृचस्य च उषा देवताः | (१-१०, १२-१५, १७-२२) प्रथमादिदशर्चाम् द्वादश्यादिचतुर्‌ऋचाम् सप्तदश्यादिषळृचाञ्च गायत्री (११) एकादश्याः पादनिचृद्गायत्री (१६) षोडश्याश्च त्रिष्टुप् छन्दांसि ||
329 व॒ऽ‌इन्द्रं॒क्रिविं᳚यथावाज॒यन्तः॑श॒तक्र॑तुम् |

मंहि॑ष्ठंसिञ्च॒ऽ‌इन्दु॑भिः || {1.2.28.1}, {1.30.1}, {1.6.7.1}
330 श॒तंवा॒यःशुची᳚नांस॒हस्रं᳚वा॒समा᳚शिराम् |

एदु॑नि॒म्नंरी᳚यते || {1.2.28.2}, {1.30.2}, {1.6.7.2}
331 संयन्मदा᳚यशु॒ष्मिण॑ऽ‌ए॒नाह्य॑स्यो॒दरे᳚ |

स॒मु॒द्रोव्यचो᳚द॒धे || {1.2.28.3}, {1.30.3}, {1.6.7.3}
332 अ॒यमु॑ते॒सम॑तसिक॒पोत॑ऽ‌इवगर्भ॒धिम् |

वच॒स्तच्चि᳚न्नऽ‌ओहसे || {1.2.28.4}, {1.30.4}, {1.6.7.4}
333 स्तो॒त्रंरा᳚धानांपते॒गिर्वा᳚होवीर॒यस्य॑ते |

विभू᳚तिरस्तुसू॒नृता᳚ || {1.2.28.5}, {1.30.5}, {1.6.7.5}
334 ऊ॒र्ध्वस्ति॑ष्ठानऽ‌ऊ॒तये॒ऽस्मिन्वाजे᳚शतक्रतो |

सम॒न्येषु॑ब्रवावहै || {1.2.29.1}, {1.30.6}, {1.6.7.6}
335 योगे᳚योगेत॒वस्त॑रं॒वाजे᳚वाजेहवामहे |

सखा᳚य॒ऽ‌इन्द्र॑मू॒तये᳚ || {1.2.29.2}, {1.30.7}, {1.6.7.7}
336 घा᳚गम॒द्‌यदि॒श्रव॑त्‌सह॒स्रिणी᳚भिरू॒तिभिः॑ |

वाजे᳚भि॒रुप॑नो॒हव᳚म् || {1.2.29.3}, {1.30.8}, {1.6.7.8}
337 अनु॑प्र॒त्नस्यौक॑सोहु॒वेतु॑विप्र॒तिंनर᳚म् |

यंते॒पूर्वं᳚पि॒ताहु॒वे || {1.2.29.4}, {1.30.9}, {1.6.7.9}
338 तंत्वा᳚व॒यंवि॑श्ववा॒राशा᳚स्महेपुरुहूत |

सखे᳚वसोजरि॒तृभ्यः॑ || {1.2.29.5}, {1.30.10}, {1.6.7.10}
339 अ॒स्माकं᳚शि॒प्रिणी᳚नां॒सोम॑पाःसोम॒पाव्ना᳚म् |

सखे᳚वज्रि॒न्‌त्सखी᳚नाम् || {1.2.30.1}, {1.30.11}, {1.6.7.11}
340 तथा॒तद॑स्तुसोमपाः॒सखे᳚वज्रि॒न्तथा᳚कृणु |

यथा᳚तऽ‌उ॒श्मसी॒ष्टये᳚ || {1.2.30.2}, {1.30.12}, {1.6.7.12}
341 रे॒वती᳚र्नःसध॒माद॒ऽ‌इन्द्रे᳚सन्तुतु॒विवा᳚जाः |

क्षु॒मन्तो॒याभि॒र्मदे᳚म || {1.2.30.3}, {1.30.13}, {1.6.7.13}
342 घ॒त्वावा॒न्‌त्मना॒प्तःस्तो॒तृभ्यो᳚धृष्णविया॒नः |

ऋ॒णोरक्षं॒च॒क्र्योः᳚ || {1.2.30.4}, {1.30.14}, {1.6.7.14}
343 यद्दुवः॑शतक्रत॒वाकामं᳚जरितॄ॒णाम् |

ऋ॒णोरक्षं॒शची᳚भिः || {1.2.30.5}, {1.30.15}, {1.6.7.15}
344 शश्व॒दिन्द्रः॒पोप्रु॑थद्भिर्जिगाय॒नान॑दद्भिः॒शाश्व॑सद्भि॒र्धना᳚नि |

नो᳚हिरण्यर॒थंदं॒सना᳚वा॒न्‌त्सनः॑सनि॒तास॒नये॒नो᳚ऽदात् || {1.2.31.1}, {1.30.16}, {1.6.7.16}
345 आश्वि॑ना॒वश्वा᳚वत्ये॒षाया᳚तं॒शवी᳚रया |

गोम॑द्दस्रा॒हिर᳚ण्यवत् || {1.2.31.2}, {1.30.17}, {1.6.7.17}
346 स॒मा॒नयो᳚जनो॒हिवां॒रथो᳚दस्रा॒वम॑र्त्यः |

स॒मु॒द्रेऽ‌अ॑श्वि॒नेय॑ते || {1.2.31.3}, {1.30.18}, {1.6.7.18}
347 न्य१॑(अ॒)घ्न्यस्य॑मू॒र्धनि॑च॒क्रंरथ॑स्ययेमथुः |

परि॒द्याम॒न्यदी᳚यते || {1.2.31.4}, {1.30.19}, {1.6.7.19}
348 कस्त॑ऽ‌उषःकधप्रियेभु॒जेमर्तो᳚ऽ‌अमर्त्ये |

कंन॑क्षसेविभावरि || {1.2.31.5}, {1.30.20}, {1.6.7.20}
349 व॒यंहिते॒ऽ‌अम᳚न्म॒ह्यान्ता॒दाप॑रा॒कात् |

अश्वे॒चि॑त्रेऽ‌अरुषि || {1.2.31.6}, {1.30.21}, {1.6.7.21}
350 त्वंत्येभि॒राग॑हि॒वाजे᳚भिर्दुहितर्दिवः |

अ॒स्मेर॒यिंनिधा᳚रय || {1.2.31.7}, {1.30.22}, {1.6.7.22}
[31] (१-१८) त्वमग्न इति अष्टादशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | अग्निर्देवता | (१-७, ९-१५, १७) प्रथमादिसप्तर्चाम् नवम्यादिसप्तर्चाम् सप्तदश्याश्च जगतीः (८, १६, १८) अष्टमीषोडश्योरष्टादश्याश्च त्रिष्टुप् छन्दसी ||
351 त्वम॑ग्नेप्रथ॒मोऽ‌अङ्गि॑रा॒ऋषि॑र्दे॒वोदे॒वाना᳚मभवःशि॒वःसखा᳚ |

तव᳚व्र॒तेक॒वयो᳚विद्म॒नाप॒सोऽजा᳚यन्तम॒रुतो॒भ्राज॑दृष्टयः || {1.2.32.1}, {1.31.1}, {1.7.1.1}
352 त्वम॑ग्नेप्रथ॒मोऽ‌अङ्गि॑रस्तमःक॒विर्दे॒वानां॒परि॑भूषसिव्र॒तम् |

वि॒भुर्विश्व॑स्मै॒भुव॑नाय॒मेधि॑रोद्विमा॒ताश॒युःक॑ति॒धाचि॑दा॒यवे᳚ || {1.2.32.2}, {1.31.2}, {1.7.1.2}
353 त्वम॑ग्नेप्रथ॒मोमा᳚त॒रिश्व॑नऽ‌आ॒विर्भ॑वसुक्रतू॒यावि॒वस्व॑ते |

अरे᳚जेतां॒रोद॑सीहोतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जोम॒होव॑सो || {1.2.32.3}, {1.31.3}, {1.7.1.3}
354 त्वम॑ग्ने॒मन॑वे॒द्याम॑वाशयःपुरू॒रव॑सेसु॒कृते᳚सु॒कृत्त॑रः |

श्वा॒त्रेण॒यत्‌पि॒त्रोर्मुच्य॑से॒पर्यात्वा॒पूर्व॑मनय॒न्नाप॑रं॒पुनः॑ || {1.2.32.4}, {1.31.4}, {1.7.1.4}
355 त्वम॑ग्नेवृष॒भःपु॑ष्टि॒वर्ध॑न॒ऽ‌उद्य॑तस्रुचेभवसिश्र॒वाय्यः॑ |

यऽ‌आहु॑तिं॒परि॒वेदा॒वष॑ट्कृति॒मेका᳚यु॒रग्रे॒विश॑ऽ‌आ॒विवा᳚ससि || {1.2.32.5}, {1.31.5}, {1.7.1.5}
356 त्वम॑ग्नेवृजि॒नव॑र्तनिं॒नरं॒सक्म᳚न्‌पिपर्षिवि॒दथे᳚विचर्षणे |

यःशूर॑साता॒परि॑तक्म्ये॒धने᳚द॒भ्रेभि॑श्चि॒त्‌समृ॑ता॒हंसि॒भूय॑सः || {1.2.33.1}, {1.31.6}, {1.7.1.6}
357 त्वंतम॑ग्नेऽ‌अमृत॒त्वऽ‌उ॑त्त॒मेमर्तं᳚दधासि॒श्रव॑सेदि॒वेदि॑वे |

यस्ता᳚तृषा॒णऽ‌उ॒भया᳚य॒जन्म॑ने॒मयः॑कृ॒णोषि॒प्रय॒ऽ‌च॑सू॒रये᳚ || {1.2.33.2}, {1.31.7}, {1.7.1.7}
358 त्वंनो᳚ऽ‌अग्नेस॒नये॒धना᳚नांय॒शसं᳚का॒रुंकृ॑णुहि॒स्तवा᳚नः |

ऋ॒ध्याम॒कर्मा॒पसा॒नवे᳚नदे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः || {1.2.33.3}, {1.31.8}, {1.7.1.8}
359 त्वंनो᳚ऽ‌अग्नेपि॒त्रोरु॒पस्थ॒ऽ‌दे॒वोदे॒वेष्व॑नवद्य॒जागृ॑विः |

त॒नू॒कृद्बो᳚धि॒प्रम॑तिश्चका॒रवे॒त्वंक᳚ल्याण॒वसु॒विश्व॒मोपि॑षे || {1.2.33.4}, {1.31.9}, {1.7.1.9}
360 त्वम॑ग्ने॒प्रम॑ति॒स्त्वंपि॒तासि॑न॒स्त्वंव॑य॒स्कृत्तव॑जा॒मयो᳚व॒यम् |

संत्वा॒रायः॑श॒तिनः॒संस॑ह॒स्रिणः॑सु॒वीरं᳚यन्तिव्रत॒पाम॑दाभ्य || {1.2.33.5}, {1.31.10}, {1.7.1.10}
361 त्वाम॑ग्नेप्रथ॒ममा॒युमा॒यवे᳚दे॒वाऽ‌अ॑कृण्व॒न्‌नहु॑षस्यवि॒श्पति᳚म् |

इळा᳚मकृण्व॒न्‌मनु॑षस्य॒शास॑नींपि॒तुर्यत्‌पु॒त्रोमम॑कस्य॒जाय॑ते || {1.2.34.1}, {1.31.11}, {1.7.1.11}
362 त्वंनो᳚ऽ‌अग्ने॒तव॑देवपा॒युभि᳚र्म॒घोनो᳚रक्षत॒न्व॑श्चवन्द्य |

त्रा॒तातो॒कस्य॒तन॑ये॒गवा᳚म॒स्यनि॑मेषं॒रक्ष॑माण॒स्तव᳚व्र॒ते || {1.2.34.2}, {1.31.12}, {1.7.1.12}
363 त्वम॑ग्ने॒यज्य॑वेपा॒युरन्त॑रोऽनिष॒ङ्गाय॑चतुर॒क्षऽ‌इ॑ध्यसे |

योरा॒तह᳚व्योऽवृ॒काय॒धाय॑सेकी॒रेश्चि॒न्मन्त्रं॒मन॑साव॒नोषि॒तम् || {1.2.34.3}, {1.31.13}, {1.7.1.13}
364 त्वम॑ग्नऽ‌उरु॒शंसा᳚यवा॒घते᳚स्पा॒र्हंयद्रेक्णः॑पर॒मंव॒नोषि॒तत् |

आ॒ध्रस्य॑चि॒त्‌प्रम॑तिरुच्यसेपि॒ताप्रपाकं॒शास्सि॒प्रदिशो᳚वि॒दुष्ट॑रः || {1.2.34.4}, {1.31.14}, {1.7.1.14}
365 त्वम॑ग्ने॒प्रय॑तदक्षिणं॒नरं॒वर्मे᳚वस्यू॒तंपरि॑पासिवि॒श्वतः॑ |

स्वा॒दु॒क्षद्मा॒योव॑स॒तौस्यो᳚न॒कृज्जी᳚वया॒जंयज॑ते॒सोप॒मादि॒वः || {1.2.34.5}, {1.31.15}, {1.7.1.15}
366 इ॒माम॑ग्नेश॒रणिं᳚मीमृषोनऽ‌इ॒ममध्वा᳚नं॒यमगा᳚मदू॒रात् |

आ॒पिःपि॒ताप्रम॑तिःसो॒म्यानां॒भृमि॑रस्यृषि॒कृन्मर्त्या᳚नाम् || {1.2.35.1}, {1.31.16}, {1.7.1.16}
367 म॒नु॒ष्वद॑ग्नेऽ‌अङ्गिर॒स्वद᳚ङ्गिरोययाति॒वत्‌सद॑नेपूर्व॒वच्छु॑चे |

अच्छ॑या॒ह्याव॑हा॒दैव्यं॒जन॒मासा᳚दयब॒र्हिषि॒यक्षि॑प्रि॒यम् || {1.2.35.2}, {1.31.17}, {1.7.1.17}
368 ए॒तेना᳚ग्ने॒ब्रह्म॑णावावृधस्व॒शक्ती᳚वा॒यत्ते᳚चकृ॒मावि॒दावा᳚ |

उ॒तप्रणे᳚ष्य॒भिवस्यो᳚ऽ‌अ॒स्मान्‌त्संनः॑सृजसुम॒त्यावाज॑वत्या || {1.2.35.3}, {1.31.18}, {1.7.1.18}
[32] (१-१५) इन्द्रस्य इति पञ्चदशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
369 इन्द्र॑स्य॒नुवी॒र्या᳚णि॒प्रवो᳚चं॒यानि॑च॒कार॑प्रथ॒मानि॑व॒ज्री |

अह॒न्नहि॒मन्व॒पस्त॑तर्द॒प्रव॒क्षणा᳚ऽ‌अभिन॒त्‌पर्व॑तानाम् || {1.2.36.1}, {1.32.1}, {1.7.2.1}
370 अह॒न्नहिं॒पर्व॑तेशिश्रिया॒णंत्वष्टा᳚स्मै॒वज्रं᳚स्व॒र्यं᳚ततक्ष |

वा॒श्राऽ‌इ॑वधे॒नवः॒स्यन्द॑माना॒ऽ‌अञ्जः॑समु॒द्रमव॑जग्मु॒रापः॑ || {1.2.36.2}, {1.32.2}, {1.7.2.2}
371 वृ॒षा॒यमा᳚णोऽवृणीत॒सोमं॒त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ |

साय॑कंम॒घवा᳚दत्त॒वज्र॒मह᳚न्नेनंप्रथम॒जामही᳚नाम् || {1.2.36.3}, {1.32.3}, {1.7.2.3}
372 यदि॒न्द्राह᳚न्‌प्रथम॒जामही᳚ना॒मान्मा॒यिना॒ममि॑नाः॒प्रोतमा॒याः |

आत्‌सूर्यं᳚ज॒नय॒न्‌द्यामु॒षासं᳚ता॒दीत्ना॒शत्रुं॒किला᳚विवित्से || {1.2.36.4}, {1.32.4}, {1.7.2.4}
373 अह᳚न्‌वृ॒त्रंवृ॑त्र॒तरं॒व्यं᳚स॒मिन्द्रो॒वज्रे᳚णमह॒ताव॒धेन॑ |

स्कन्धां᳚सीव॒कुलि॑शेना॒विवृ॒क्णाहिः॑शयतऽ‌उप॒पृक्‌पृ॑थि॒व्याः || {1.2.36.5}, {1.32.5}, {1.7.2.5}
374 अ॒यो॒द्धेव॑दु॒र्मद॒ऽ‌हिजु॒ह्वेम॑हावी॒रंतु॑विबा॒धमृ॑जी॒षम् |

नाता᳚रीदस्य॒समृ॑तिंव॒धानां॒संरु॒जानाः᳚पिपिष॒ऽ‌इन्द्र॑शत्रुः || {1.2.37.1}, {1.32.6}, {1.7.2.6}
375 अ॒पाद॑ह॒स्तोऽ‌अ॑पृतन्य॒दिन्द्र॒मास्य॒वज्र॒मधि॒सानौ᳚जघान |

वृष्णो॒वध्रिः॑प्रति॒मानं॒बुभू᳚षन्‌पुरु॒त्रावृ॒त्रोऽ‌अ॑शय॒द्‌व्य॑स्तः || {1.2.37.2}, {1.32.7}, {1.7.2.7}
376 न॒दंभि॒न्नम॑मु॒याशया᳚नं॒मनो॒रुहा᳚णा॒ऽ‌अति॑य॒न्त्यापः॑ |

याश्चि॑द्‌वृ॒त्रोम॑हि॒नाप॒र्यति॑ष्ठ॒त्तासा॒महिः॑पत्सुतः॒शीर्ब॑भूव || {1.2.37.3}, {1.32.8}, {1.7.2.8}
377 नी॒चाव॑याऽ‌अभवद्‌वृ॒त्रपु॒त्रेन्द्रो᳚ऽ‌अस्या॒ऽ‌अव॒वध॑र्जभार |

उत्त॑रा॒सूरध॑रःपु॒त्रऽ‌आ᳚सी॒द्दानुः॑शयेस॒हव॑त्सा॒धे॒नुः || {1.2.37.4}, {1.32.9}, {1.7.2.9}
378 अति॑ष्ठन्तीनामनिवेश॒नानां॒काष्ठा᳚नां॒मध्ये॒निहि॑तं॒शरी᳚रम् |

वृ॒त्रस्य॑नि॒ण्यंविच॑र॒न्त्यापो᳚दी॒र्घंतम॒ऽ‌आश॑य॒दिन्द्र॑शत्रुः || {1.2.37.5}, {1.32.10}, {1.7.2.10}
379 दा॒सप॑त्नी॒रहि॑गोपाऽ‌अतिष्ठ॒न्निरु॑द्धा॒ऽ‌आपः॑प॒णिने᳚व॒गावः॑ |

अ॒पांबिल॒मपि॑हितं॒यदासी᳚द्‌वृ॒त्रंज॑घ॒न्वाँऽ‌अप॒तद्‌व॑वार || {1.2.38.1}, {1.32.11}, {1.7.2.11}
380 अश्व्यो॒वारो᳚ऽ‌अभव॒स्तदि᳚न्द्रसृ॒केयत्त्वा᳚प्र॒त्यह᳚न्दे॒वऽ‌एकः॑ |

अज॑यो॒गाऽ‌अज॑यःशूर॒सोम॒मवा᳚सृजः॒सर्त॑वेस॒प्तसिन्धू॑न् || {1.2.38.2}, {1.32.12}, {1.7.2.12}
381 नास्मै᳚वि॒द्युन्नत᳚न्य॒तुःसि॑षेध॒यांमिह॒मकि॑रद्ध्रा॒दुनिं᳚ |

इन्द्र॑श्च॒यद्यु॑यु॒धाते॒ऽ‌अहि॑श्चो॒ताप॒रीभ्यो᳚म॒घवा॒विजि॑ग्ये || {1.2.38.3}, {1.32.13}, {1.7.2.13}
382 अहे᳚र्या॒तारं॒कम॑पश्यऽ‌इन्द्रहृ॒दियत्ते᳚ज॒घ्नुषो॒भीरग॑च्छत् |

नव॑च॒यन्न॑व॒तिंच॒स्रव᳚न्तीःश्ये॒नोभी॒तोऽ‌अत॑रो॒रजां᳚सि || {1.2.38.4}, {1.32.14}, {1.7.2.14}
383 इन्द्रो᳚या॒तोऽव॑सितस्य॒राजा॒शम॑स्यशृ॒ङ्गिणो॒वज्र॑बाहुः |

सेदु॒राजा᳚क्षयतिचर्षणी॒नाम॒रान्नने॒मिःपरि॒ताब॑भूव || {1.2.38.5}, {1.32.15}, {1.7.2.15}
[33] (१-१५) एतायामेति पञ्चदशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
384 एताया॒मोप॑ग॒व्यन्त॒ऽ‌इन्द्र॑म॒स्माकं॒सुप्रम॑तिंवावृधाति |

अ॒ना॒मृ॒णःकु॒विदाद॒स्यरा॒योगवां॒केतं॒पर॑मा॒वर्ज॑तेनः || {1.3.1.1}, {1.33.1}, {1.7.3.1}
385 उपेद॒हंध॑न॒दामप्र॑तीतं॒जुष्टां॒श्ये॒नोव॑स॒तिंप॑तामि |

इन्द्रं᳚नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यःस्तो॒तृभ्यो॒हव्यो॒ऽ‌अस्ति॒याम॑न् || {1.3.1.2}, {1.33.2}, {1.7.3.2}
386 निसर्व॑सेनऽ‌इषु॒धीँर॑सक्त॒सम॒र्योगाऽ‌अ॑जति॒यस्य॒वष्टि॑ |

चो॒ष्कू॒यमा᳚णऽ‌इन्द्र॒भूरि॑वा॒मंमाप॒णिर्भू᳚र॒स्मदधि॑प्रवृद्ध || {1.3.1.3}, {1.33.3}, {1.7.3.3}
387 वधी॒र्हिदस्युं᳚ध॒निनं᳚घ॒नेनँ॒ऽ‌एक॒श्चर᳚न्नुपशा॒केभि॑रिन्द्र |

धनो॒रधि॑विषु॒णक्तेव्या᳚य॒न्नय॑ज्वानःसन॒काःप्रेति॑मीयुः || {1.3.1.4}, {1.33.4}, {1.7.3.4}
388 परा᳚चिच्छी॒र्षाव॑वृजु॒स्तऽ‌इ॒न्द्राय॑ज्वानो॒यज्व॑भिः॒स्पर्ध॑मानाः |

प्रयद्दि॒वोह॑रिवःस्थातरुग्र॒निर᳚व्र॒ताँऽ‌अ॑धमो॒रोद॑स्योः || {1.3.1.5}, {1.33.5}, {1.7.3.5}
389 अयु॑युत्सन्ननव॒द्यस्य॒सेना॒मया᳚तयन्तक्षि॒तयो॒नव॑ग्वाः |

वृ॒षा॒युधो॒वध्र॑यो॒निर॑ष्टाःप्र॒वद्भि॒रिन्द्रा᳚च्चि॒तय᳚न्तऽ‌आयन् || {1.3.2.1}, {1.33.6}, {1.7.3.6}
390 त्वमे॒तान्‌रु॑द॒तोजक्ष॑त॒श्चायो᳚धयो॒रज॑सऽ‌इन्द्रपा॒रे |

अवा᳚दहोदि॒वऽ‌दस्यु॑मु॒च्चा#प्रसु᳚न्व॒तःस्तु॑व॒तःशंस॑मावः || {1.3.2.2}, {1.33.7}, {1.7.3.7}
391 च॒क्रा॒णासः॑परी॒णहं᳚पृथि॒व्याहिर᳚ण्येनम॒णिना॒शुम्भ॑मानाः |

हि᳚न्वा॒नास॑स्तितिरु॒स्तऽ‌इन्द्रं॒परि॒स्पशो᳚ऽ‌अदधा॒त्सूर्ये᳚ण || {1.3.2.3}, {1.33.8}, {1.7.3.8}
392 परि॒यदि᳚न्द्र॒रोद॑सीऽ‌उ॒भेऽ‌अबु॑भोजीर्महि॒नावि॒श्वतः॑सीम् |

अम᳚न्यमानाँऽ‌अ॒भिमन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒दस्यु॑मिन्द्र || {1.3.2.4}, {1.33.9}, {1.7.3.9}
393 येदि॒वःपृ॑थि॒व्याऽ‌अन्त॑मा॒पुर्नमा॒याभि॑र्धन॒दांप॒र्यभू᳚वन् |

युजं॒वज्रं᳚वृष॒भश्च॑क्र॒ऽ‌इन्द्रो॒निर्ज्योति॑षा॒तम॑सो॒गाऽ‌अ॑दुक्षत् || {1.3.2.5}, {1.33.10}, {1.7.3.10}
394 अनु॑स्व॒धाम॑क्षर॒न्नापो᳚ऽ‌अ॒स्याव॑र्धत॒मध्य॒ऽ‌ना॒व्या᳚नाम् |

स॒ध्री॒चीने᳚न॒मन॑सा॒तमिन्द्र॒ऽ‌ओजि॑ष्ठेन॒हन्म॑नाहन्न॒भिद्यून् || {1.3.3.1}, {1.33.11}, {1.7.3.11}
395 न्या᳚विध्यदिली॒बिश॑स्यदृ॒ळ्हाविशृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्रः॑ |

याव॒त्तरो᳚मघव॒न्‌याव॒दोजो॒वज्रे᳚ण॒शत्रु॑मवधीःपृत॒न्युम् || {1.3.3.2}, {1.33.12}, {1.7.3.12}
396 अ॒भिसि॒ध्मोऽ‌अ॑जिगादस्य॒शत्रू॒न्‌विति॒ग्मेन॑वृष॒भेणा॒पुरो᳚ऽभेत् |

संवज्रे᳚णासृजद्‌वृ॒त्रमिन्द्रः॒प्रस्वांम॒तिम॑तिर॒च्छाश॑दानः || {1.3.3.3}, {1.33.13}, {1.7.3.13}
397 आवः॒कुत्स॑मिन्द्र॒यस्मि᳚ञ्चा॒कन्‌प्रावो॒युध्य᳚न्तंवृष॒भंदश॑द्युम् |

श॒फच्यु॑तोरे॒णुर्न॑क्षत॒द्यामुच्छ्वै᳚त्रे॒योनृ॒षाह्या᳚यतस्थौ || {1.3.3.4}, {1.33.14}, {1.7.3.14}
398 आवः॒शमं᳚वृष॒भंतुग्र्या᳚सुक्षेत्रजे॒षेम॑घव॒ञ्छ्वित्र्यं॒गाम् |

ज्योक्चि॒दत्र॑तस्थि॒वांसो᳚ऽ‌अक्रञ्छत्रूय॒तामध॑रा॒वेद॑नाकः || {1.3.3.5}, {1.33.15}, {1.7.3.15}
[34] (१-१२) त्रिश्चिन्न इति द्वादशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | अश्विनौ देवते | (१-८, १०-११) प्रथमाद्यष्टर्चाम् दशम्येकादश्योश्च जगती (९, १२) नवमीद्वादश्योश्च त्रिष्टुप् छन्दसी ||
399 त्रिश्चि᳚न्नोऽ‌अ॒द्याभ॑वतंनवेदसावि॒भुर्वां॒याम॑ऽ‌उ॒तरा॒तिर॑श्विना |

यु॒वोर्हिय॒न्त्रंहि॒म्येव॒वास॑सोऽभ्यायं॒सेन्या᳚भवतंमनी॒षिभिः॑ || {1.3.4.1}, {1.34.1}, {1.7.4.1}
400 त्रयः॑प॒वयो᳚मधु॒वाह॑ने॒रथे॒सोम॑स्यवे॒नामनु॒विश्व॒ऽ‌इद्वि॑दुः |

त्रयः॑स्क॒म्भासः॑स्कभि॒तास॑ऽ‌आ॒रभे॒#त्रिर्नक्तं᳚या॒थस्त्रिर्व॑श्विना॒दिवा᳚ || {1.3.4.2}, {1.34.2}, {1.7.4.2}
401 स॒मा॒नेऽ‌अह॒न्त्रिर॑वद्यगोहना॒त्रिर॒द्यय॒ज्ञंमधु॑नामिमिक्षतम् |

त्रिर्वाज॑वती॒रिषो᳚ऽ‌अश्विनायु॒वंदो॒षाऽ‌अ॒स्मभ्य॑मु॒षस॑श्चपिन्वतम् || {1.3.4.3}, {1.34.3}, {1.7.4.3}
402 त्रिर्व॒र्तिर्या᳚तं॒त्रिरनु᳚व्रतेज॒नेत्रिःसु॑प्रा॒व्ये᳚त्रे॒धेव॑शिक्षतम् |

त्रिर्ना॒न्द्यं᳚वहतमश्विनायु॒वंत्रिःपृक्षो᳚ऽ‌अ॒स्मेऽ‌अ॒क्षरे᳚वपिन्वतम् || {1.3.4.4}, {1.34.4}, {1.7.4.4}
403 त्रिर्नो᳚र॒यिंव॑हतमश्विनायु॒वंत्रिर्दे॒वता᳚ता॒#त्रिरु॒ताव॑तं॒धियः॑ |

त्रिःसौ᳚भग॒त्वंत्रिरु॒तश्रवां᳚सिनस्त्रि॒ष्ठंवां॒सूरे᳚दुहि॒तारु॑ह॒द्रथ᳚म् || {1.3.4.5}, {1.34.5}, {1.7.4.5}
404 त्रिर्नो᳚ऽ‌अश्विनादि॒व्यानि॑भेष॒जा#त्रिःपार्थि॑वानि॒त्रिरु॑दत्तम॒द्भ्यः |

ओ॒मानं᳚शं॒योर्मम॑कायसू॒नवे᳚त्रि॒धातु॒शर्म॑वहतंशुभस्पती || {1.3.4.6}, {1.34.6}, {1.7.4.6}
405 त्रिर्नो᳚ऽ‌अश्विनायज॒तादि॒वेदि॑वे॒परि॑त्रि॒धातु॑पृथि॒वीम॑शायतम् |

ति॒स्रोना᳚सत्यारथ्यापरा॒वत॑ऽ‌आ॒त्मेव॒वातः॒स्वस॑राणिगच्छतम् || {1.3.5.1}, {1.34.7}, {1.7.4.7}
406 त्रिर॑श्विना॒सिन्धु॑भिःस॒प्तमा᳚तृभि॒स्त्रय॑ऽ‌आहा॒वास्त्रे॒धाह॒विष्कृ॒तम् |

ति॒स्रःपृ॑थि॒वीरु॒परि॑प्र॒वादि॒वोनाकं᳚रक्षेथे॒#द्युभि॑र॒क्तुभि॑र्हि॒तम् || {1.3.5.2}, {1.34.8}, {1.7.4.8}
407 क्व१॑(अ॒)त्रीच॒क्रात्रि॒वृतो॒रथ॑स्य॒क्व१॑(अ॒)त्रयो᳚व॒न्धुरो॒येसनी᳚ळाः |

क॒दायोगो᳚वा॒जिनो॒रास॑भस्य॒येन॑य॒ज्ञंना᳚सत्योपया॒थः || {1.3.5.3}, {1.34.9}, {1.7.4.9}
408 ना᳚सत्या॒#गच्छ॑तंहू॒यते᳚ह॒विर्मध्वः॑पिबतंमधु॒पेभि॑रा॒सभिः॑ |

यु॒वोर्हिपूर्वं᳚सवि॒तोषसो॒रथ॑मृ॒ताय॑चि॒त्रंघृ॒तव᳚न्त॒मिष्य॑ति || {1.3.5.4}, {1.34.10}, {1.7.4.10}
409 ना᳚सत्या#त्रि॒भिरे᳚काद॒शैरि॒हदे॒वेभि᳚र्यातंमधु॒पेय॑मश्विना |

प्रायु॒स्तारि॑ष्टं॒नीरपां᳚सिमृक्षतं॒सेध॑तं॒द्वेषो॒भव॑तंसचा॒भुवा᳚ || {1.3.5.5}, {1.34.11}, {1.7.4.11}
410 नो᳚ऽ‌अश्विना#त्रि॒वृता॒रथे᳚ना॒र्वाञ्चं᳚र॒यिंव॑हतंसु॒वीर᳚म् |

शृ॒ण्वन्ता᳚वा॒मव॑सेजोहवीमिवृ॒धेच॑नोभवतं॒वाज॑सातौ || {1.3.5.6}, {1.34.12}, {1.7.4.12}
[35] (१-११) ह्वयामीति एकादशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | (१) प्रथमर्चः (पादक्रमेण) अग्निर्मित्रावरुणौ रात्रिः सविता च (२-११) द्वितीयादिदशानाञ्च सविता देवताः | (१, ९) प्रथमानवम्योर्‌ऋचोर्जगती (२-८, १०-११) द्वितीयादिसप्तानां दशम्येकादश्योश्च त्रिष्टुप् छन्दसी ||
411 ह्वया᳚म्य॒ग्निंप्र॑थ॒मं#स्व॒स्तये॒ह्वया᳚मिमि॒त्रावरु॑णावि॒हाव॑से |

ह्वया᳚मि॒रात्रीं॒जग॑तोनि॒वेश॑नीं॒ह्वया᳚मिदे॒वंस॑वि॒तार॑मू॒तये᳚ || {1.3.6.1}, {1.35.1}, {1.7.5.1}
412 कृ॒ष्णेन॒रज॑सा॒वर्त॑मानोनिवे॒शय᳚न्न॒मृतं॒मर्त्यं᳚ |

हि॒र॒ण्यये᳚नसवि॒तारथे॒नादे॒वोया᳚ति॒भुव॑नानि॒पश्य॑न् || {1.3.6.2}, {1.35.2}, {1.7.5.2}
413 याति॑दे॒वःप्र॒वता॒यात्यु॒द्वता॒याति॑शु॒भ्राभ्यां᳚यज॒तोहरि॑भ्याम् |

दे॒वोया᳚तिसवि॒ताप॑रा॒वतोऽप॒विश्वा᳚दुरि॒ताबाध॑मानः || {1.3.6.3}, {1.35.3}, {1.7.5.3}
414 अ॒भीवृ॑तं॒कृश॑नैर्वि॒श्वरू᳚पं॒हिर᳚ण्यशम्यंयज॒तोबृ॒हन्त᳚म् |

आस्था॒द्रथं᳚सवि॒ताचि॒त्रभा᳚नुःकृ॒ष्णारजां᳚सि॒तवि॑षीं॒दधा᳚नः || {1.3.6.4}, {1.35.4}, {1.7.5.4}
415 विजना᳚ञ्छ्या॒वाः#शि॑ति॒पादो᳚ऽ‌अख्य॒न्‌रथं॒हिर᳚ण्यप्र‌उगं॒वह᳚न्तः |

शश्व॒द्विशः॑सवि॒तुर्दैव्य॑स्यो॒पस्थे॒विश्वा॒भुव॑नानितस्थुः || {1.3.6.5}, {1.35.5}, {1.7.5.5}
416 ति॒स्रोद्यावः॑सवि॒तुर्द्वाऽ‌उ॒पस्थाँ॒ऽ‌एका᳚य॒मस्य॒भुव॑नेविरा॒षाट् |

आ॒णिंरथ्य॑म॒मृताधि॑तस्थुरि॒हब्र॑वीतु॒यऽ‌उ॒तच्चिके᳚तत् || {1.3.6.6}, {1.35.6}, {1.7.5.6}
417 विसु॑प॒र्णोऽ‌अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे᳚पा॒ऽ‌असु॑रःसुनी॒थः |

क्वे॒३॑(ए॒)दानीं॒सूर्यः॒कश्चि॑केतकत॒मांद्यांर॒श्मिर॒स्यात॑तान || {1.3.7.1}, {1.35.7}, {1.7.5.7}
418 अ॒ष्टौव्य॑ख्यत्‌क॒कुभः॑पृथि॒व्यास्त्रीधन्व॒योज॑नास॒प्तसिन्धू॑न् |

हि॒र॒ण्या॒क्षःस॑वि॒तादे॒वऽ‌आगा॒द्‌दध॒द्‌रत्ना᳚दा॒शुषे॒वार्या᳚णि || {1.3.7.2}, {1.35.8}, {1.7.5.8}
419 हिर᳚ण्यपाणिःसवि॒ताविच॑र्षणिरु॒भेद्यावा᳚पृथि॒वीऽ‌अ॒न्तरी᳚यते |

अपामी᳚वां॒बाध॑ते॒वेति॒सूर्य॑म॒भिकृ॒ष्णेन॒रज॑सा॒#द्यामृ॑णोति || {1.3.7.3}, {1.35.9}, {1.7.5.9}
420 हिर᳚ण्यहस्तो॒ऽ‌असु॑रःसुनी॒थःसु॑मृळी॒कःस्ववाँ᳚ऽ‌यात्व॒र्वाङ्‌ |

अ॒प॒सेध᳚न्‌र॒क्षसो᳚यातु॒धाना॒नस्था᳚द्‌दे॒वःप्र॑तिदो॒षंगृ॑णा॒नः || {1.3.7.4}, {1.35.10}, {1.7.5.10}
421 येते॒पन्थाः᳚सवितःपू॒र्व्यासो᳚ऽरे॒णवः॒सुकृ॑ताऽ‌अ॒न्तरि॑क्षे |

तेभि᳚र्नोऽ‌अ॒द्यप॒थिभिः॑सु॒गेभी॒रक्षा᳚नो॒ऽ‌अधि॑ब्रूहिदेव || {1.3.7.5}, {1.35.11}, {1.7.5.11}
[36] (१-२०) प्रवोयह्वमिति विंशत्यृचस्य सूक्तस्य घौरः कण्व ऋषिः | (१-२०) प्रथमादिविंशत्र्यचामग्निः (१३-१४) त्रयोदशीचतुर्दश्योर्यूपो वा देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
422 प्रवो᳚य॒ह्वंपु॑रू॒णांवि॒शांदे᳚वय॒तीना᳚म् |

अ॒ग्निंसू॒क्तेभि॒र्वचो᳚भिरीमहे॒यंसी॒मिद॒न्यऽ‌ईळ॑ते || {1.3.8.1}, {1.36.1}, {1.8.1.1}
423 जना᳚सोऽ‌अ॒ग्निंद॑धिरेसहो॒वृधं᳚ह॒विष्म᳚न्तोविधेमते |

त्वंनो᳚ऽ‌अ॒द्यसु॒मना᳚ऽ‌इ॒हावि॒ताभवा॒वाजे᳚षुसन्त्य || {1.3.8.2}, {1.36.2}, {1.8.1.2}
424 प्रत्वा᳚दू॒तंवृ॑णीमहे॒होता᳚रंवि॒श्ववे᳚दसम् |

म॒हस्ते᳚स॒तोविच॑रन्त्य॒र्चयो᳚दि॒विस्पृ॑शन्तिभा॒नवः॑ || {1.3.8.3}, {1.36.3}, {1.8.1.3}
425 दे॒वास॑स्त्वा॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मासंदू॒तंप्र॒त्नमि᳚न्धते |

विश्वं॒सोऽ‌अ॑ग्नेजयति॒त्वया॒धनं॒यस्ते᳚द॒दाश॒मर्त्यः॑ || {1.3.8.4}, {1.36.4}, {1.8.1.4}
426 म॒न्द्रोहोता᳚गृ॒हप॑ति॒रग्ने᳚दू॒तोवि॒शाम॑सि |

त्वेविश्वा॒संग॑तानिव्र॒ताध्रु॒वायानि॑दे॒वाऽ‌अकृ᳚ण्वत || {1.3.8.5}, {1.36.5}, {1.8.1.5}
427 त्वेऽ‌इद॑ग्नेसु॒भगे᳚यविष्ठ्य॒विश्व॒माहू᳚यतेह॒विः |

त्वंनो᳚ऽ‌अ॒द्यसु॒मना᳚ऽ‌उ॒ताप॒रंयक्षि॑दे॒वान्‌त्सु॒वीर्या᳚ || {1.3.9.1}, {1.36.6}, {1.8.1.6}
428 तंघे᳚मि॒त्थान॑म॒स्विन॒ऽ‌उप॑स्व॒राज॑मासते |

होत्रा᳚भिर॒ग्निंमनु॑षः॒समि᳚न्धतेतिति॒र्वांसो॒ऽ‌अति॒स्रिधः॑ || {1.3.9.2}, {1.36.7}, {1.8.1.7}
429 घ्नन्तो᳚वृ॒त्रम॑तर॒न्‌रोद॑सीऽ‌अ॒पऽ‌उ॒रुक्षया᳚यचक्रिरे |

भुव॒त्‌कण्वे॒वृषा᳚द्यु॒म्न्याहु॑तः॒क्रन्द॒दश्वो॒गवि॑ष्टिषु || {1.3.9.3}, {1.36.8}, {1.8.1.8}
430 संसी᳚दस्वम॒हाँऽ‌अ॑सि॒शोच॑स्वदेव॒वीत॑मः |

विधू॒मम॑ग्नेऽ‌अरु॒षंमि॑येध्यसृ॒जप्र॑शस्तदर्श॒तम् || {1.3.9.4}, {1.36.9}, {1.8.1.9}
431 यंत्वा᳚दे॒वासो॒मन॑वेद॒धुरि॒हयजि॑ष्ठंहव्यवाहन |

यंकण्वो॒मेध्या᳚तिथिर्धन॒स्पृतं॒यंवृषा॒यमु॑पस्तु॒तः || {1.3.9.5}, {1.36.10}, {1.8.1.10}
432 यम॒ग्निंमेध्या᳚तिथिः॒कण्व॑ऽ‌ई॒धऋ॒तादधि॑ |

तस्य॒प्रेषो᳚दीदियु॒स्तमि॒माऋच॒स्तम॒ग्निंव॑र्धयामसि || {1.3.10.1}, {1.36.11}, {1.8.1.11}
433 रा॒यस्पू᳚र्धिस्वधा॒वोऽस्ति॒हितेऽ‌ग्ने᳚दे॒वेष्वाप्य᳚म् |

त्वंवाज॑स्य॒श्रुत्य॑स्यराजसि॒नो᳚मृळम॒हाँऽ‌अ॑सि || {1.3.10.2}, {1.36.12}, {1.8.1.12}
434 ऊ॒र्ध्वऽ‌ऊ॒षुण॑ऽ‌ऊ॒तये॒तिष्ठा᳚दे॒वोस॑वि॒ता |

ऊ॒र्ध्वोवाज॑स्य॒सनि॑ता॒यद॒ञ्जिभि᳚र्वा॒घद्भि᳚र्वि॒ह्वया᳚महे || {1.3.10.3}, {1.36.13}, {1.8.1.13}
435 ऊ॒र्ध्वोनः॑पा॒ह्यंह॑सो॒निके॒तुना॒विश्वं॒सम॒त्रिणं᳚दह |

कृ॒धीन॑ऽ‌ऊ॒र्ध्वाञ्च॒रथा᳚यजी॒वसे᳚वि॒दादे॒वेषु॑नो॒दुवः॑ || {1.3.10.4}, {1.36.14}, {1.8.1.14}
436 पा॒हिनो᳚ऽ‌अग्नेर॒क्षसः॑पा॒हिधू॒र्तेररा᳚व्णः |

पा॒हिरीष॑तऽ‌उ॒तवा॒जिघां᳚सतो॒बृह॑द्भानो॒यवि॑ष्ठ्य || {1.3.10.5}, {1.36.15}, {1.8.1.15}
437 घ॒नेव॒विष्व॒ग्‌विज॒ह्यरा᳚व्ण॒स्तपु॑र्जम्भ॒योऽ‌अ॑स्म॒ध्रुक् |

योमर्त्यः॒शिशी᳚ते॒ऽ‌अत्य॒क्तुभि॒र्मानः॒रि॒पुरी᳚शत || {1.3.11.1}, {1.36.16}, {1.8.1.16}
438 अ॒ग्निर्व᳚व्नेसु॒वीर्य॑म॒ग्निःकण्वा᳚य॒सौभ॑गम् |

अ॒ग्निःप्राव᳚न्‌मि॒त्रोतमेध्या᳚तिथिम॒ग्निःसा॒ताऽ‌उ॑पस्तु॒तम् || {1.3.11.2}, {1.36.17}, {1.8.1.17}
439 अ॒ग्निना᳚तु॒र्वशं॒यदुं᳚परा॒वत॑ऽ‌उ॒ग्रादे᳚वंहवामहे |

अ॒ग्निर्न॑य॒न्नव॑वास्त्वंबृ॒हद्र॑थंतु॒र्वीतिं॒दस्य॑वे॒सहः॑ || {1.3.11.3}, {1.36.18}, {1.8.1.18}
440 नित्वाम॑ग्ने॒मनु॑र्दधे॒ज्योति॒र्जना᳚य॒शश्व॑ते |

दी॒देथ॒कण्व॑ऋ॒तजा᳚तऽ‌उक्षि॒तोयंन॑म॒स्यन्ति॑कृ॒ष्टयः॑ || {1.3.11.4}, {1.36.19}, {1.8.1.19}
441 त्वे॒षासो᳚ऽ‌अ॒ग्नेरम॑वन्तोऽ‌अ॒र्चयो᳚भी॒मासो॒प्रती᳚तये |

र॒क्ष॒स्विनः॒सद॒मिद्या᳚तु॒माव॑तो॒विश्वं॒सम॒त्रिणं᳚दह || {1.3.11.5}, {1.36.20}, {1.8.1.20}
[37] (१-१५) क्रीळंव इति पञ्चदशर्चस्य सूक्तस्य घौरः कण्व ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
442 क्री॒ळंवः॒शर्धो॒मारु॑तमन॒र्वाणं᳚रथे॒शुभ᳚म् |

कण्वा᳚ऽ‌अ॒भिप्रगा᳚यत || {1.3.12.1}, {1.37.1}, {1.8.2.1}
443 येपृष॑तीभिर्‌ऋ॒ष्टिभिः॑सा॒कंवाशी᳚भिर॒ञ्जिभिः॑ |

अजा᳚यन्त॒स्वभा᳚नवः || {1.3.12.2}, {1.37.2}, {1.8.2.2}
444 इ॒हेव॑शृण्वऽ‌एषां॒कशा॒हस्ते᳚षु॒यद्‌वदा॑न् |

नियाम᳚ञ्चि॒त्रमृ᳚ञ्जते || {1.3.12.3}, {1.37.3}, {1.8.2.3}
445 प्रवः॒शर्धा᳚य॒घृष्व॑ये#त्वे॒षद्यु᳚म्नायशु॒ष्मिणे᳚ |

दे॒वत्तं॒ब्रह्म॑गायत || {1.3.12.4}, {1.37.4}, {1.8.2.4}
446 प्रशं᳚सा॒गोष्वघ्न्यं᳚क्री॒ळंयच्छर्धो॒मारु॑तम् |

जम्भे॒रस॑स्यवावृधे || {1.3.12.5}, {1.37.5}, {1.8.2.5}
447 कोवो॒वर्षि॑ष्ठ॒ऽ‌न॑रोदि॒वश्च॒ग्मश्च॑धूतयः |

यत्सी॒मन्तं॒धू᳚नु॒थ || {1.3.13.1}, {1.37.6}, {1.8.2.6}
448 निवो॒यामा᳚य॒मानु॑षोद॒ध्रऽ‌उ॒ग्राय॑म॒न्यवे᳚ |

जिही᳚त॒पर्व॑तोगि॒रिः || {1.3.13.2}, {1.37.7}, {1.8.2.7}
449 येषा॒मज्मे᳚षुपृथि॒वीजु॑जु॒र्वाँऽ‌इ॑ववि॒श्पतिः॑ |

भि॒यायामे᳚षु॒रेज॑ते || {1.3.13.3}, {1.37.8}, {1.8.2.8}
450 स्थि॒रंहिजान॑मेषां॒वयो᳚मा॒तुर्निरे᳚तवे |

यत्सी॒मनु॑द्वि॒ताशवः॑ || {1.3.13.4}, {1.37.9}, {1.8.2.9}
451 उदु॒त्येसू॒नवो॒गिरः॒काष्ठा॒ऽ‌अज्मे᳚ष्वत्नत |

वा॒श्राऽ‌अ॑भि॒ज्ञुयात॑वे || {1.3.13.5}, {1.37.10}, {1.8.2.10}
452 त्यंचि॑द्घादी॒र्घंपृ॒थुंमि॒होनपा᳚त॒ममृ॑ध्रम् |

प्रच्या᳚वयन्ति॒याम॑भिः || {1.3.14.1}, {1.37.11}, {1.8.2.11}
453 मरु॑तो॒यद्ध॑वो॒बलं॒जनाँ᳚ऽ‌अचुच्यवीतन |

गि॒रीँर॑चुच्यवीतन || {1.3.14.2}, {1.37.12}, {1.8.2.12}
454 यद्ध॒यान्ति॑म॒रुतः॒संह॑ब्रुव॒तेऽध्व॒न्ना |

शृ॒णोति॒कश्चि॑देषाम् || {1.3.14.3}, {1.37.13}, {1.8.2.13}
455 प्रया᳚त॒शीभ॑मा॒शुभिः॒सन्ति॒कण्वे᳚षुवो॒दुवः॑ |

तत्रो॒षुमा᳚दयाध्वै || {1.3.14.4}, {1.37.14}, {1.8.2.14}
456 अस्ति॒हिष्मा॒मदा᳚यवः॒स्मसि॑ष्माव॒यमे᳚षाम् |

विश्वं᳚चि॒दायु॑र्जी॒वसे᳚ || {1.3.14.5}, {1.37.15}, {1.8.2.15}
[38] (१-१५) कद्धनूनमिति पञ्चदशर्चस्य सूक्तस्य घौरः कण्व ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
457 कद्ध॑नू॒नंक॑धप्रियःपि॒तापु॒त्रंहस्त॑योः |

द॒धि॒ध्वेवृ॑क्तबर्हिषः || {1.3.15.1}, {1.38.1}, {1.8.3.1}
458 क्व॑नू॒नंकद्वो॒ऽ‌अर्थं॒गन्ता᳚दि॒वोपृ॑थि॒व्याः |

क्व॑वो॒गावो॒र᳚ण्यन्ति || {1.3.15.2}, {1.38.2}, {1.8.3.2}
459 क्व॑वःसु॒म्नानव्यां᳚सि॒मरु॑तः॒क्व॑सुवि॒ता |

क्वो॒३॑(ओ॒)विश्वा᳚नि॒सौभ॑गा || {1.3.15.3}, {1.38.3}, {1.8.3.3}
460 यद्यू॒यंपृ॑श्निमातरो॒मर्ता᳚सः॒स्यात॑न |

स्तो॒तावो᳚ऽ‌अ॒मृतः॑स्यात् || {1.3.15.4}, {1.38.4}, {1.8.3.4}
461 मावो᳚मृ॒गोयव॑सेजरि॒ताभू॒दजो᳚ष्यः |

प॒थाय॒मस्य॑गा॒दुप॑ || {1.3.15.5}, {1.38.5}, {1.8.3.5}
462 मोषुणः॒परा᳚परा॒निर्‌ऋ॑तिर्दु॒र्हणा᳚वधीत् |

प॒दी॒ष्टतृष्ण॑यास॒ह || {1.3.16.1}, {1.38.6}, {1.8.3.6}
463 स॒त्यंत्वे॒षाऽ‌अम॑वन्तो॒धन्व᳚ञ्चि॒दारु॒द्रिया᳚सः |

मिहं᳚कृण्वन्त्यवा॒ताम् || {1.3.16.2}, {1.38.7}, {1.8.3.7}
464 वा॒श्रेव॑वि॒द्युन्मि॑मातिव॒त्संमा॒तासि॑षक्ति |

यदे᳚षांवृ॒ष्टिरस॑र्जि || {1.3.16.3}, {1.38.8}, {1.8.3.8}
465 दिवा᳚चि॒त्तमः॑कृण्वन्तिप॒र्जन्ये᳚नोदवा॒हेन॑ |

यत्‌पृ॑थि॒वींव्यु॒न्दन्ति॑ || {1.3.16.4}, {1.38.9}, {1.8.3.9}
466 अध॑स्व॒नान्म॒रुतां॒विश्व॒मासद्म॒पार्थि॑वम् |

अरे᳚जन्त॒प्रमानु॑षाः || {1.3.16.5}, {1.38.10}, {1.8.3.10}
467 मरु॑तोवीळुपा॒णिभि॑श्चि॒त्रारोध॑स्वती॒रनु॑ |

या॒तेमखि॑द्रयामभिः || {1.3.17.1}, {1.38.11}, {1.8.3.11}
468 स्थि॒रावः॑सन्तुने॒मयो॒रथा॒ऽ‌अश्वा᳚सऽ‌एषाम् |

सुसं᳚स्कृताऽ‌अ॒भीश॑वः || {1.3.17.2}, {1.38.12}, {1.8.3.12}
469 अच्छा᳚वदा॒तना᳚गि॒राज॒रायै॒ब्रह्म॑ण॒स्पति᳚म् |

अ॒ग्निंमि॒त्रंद॑र्श॒तम् || {1.3.17.3}, {1.38.13}, {1.8.3.13}
470 मि॒मी॒हिश्लोक॑मा॒स्ये᳚प॒र्जन्य॑ऽ‌इवततनः |

गाय॑गाय॒त्रमु॒क्थ्य᳚म् || {1.3.17.4}, {1.38.14}, {1.8.3.14}
471 वन्द॑स्व॒मारु॑तंग॒णंत्वे॒षंप॑न॒स्युम॒र्किण᳚म् |

अ॒स्मेवृ॒द्धाऽ‌अ॑सन्नि॒ह || {1.3.17.5}, {1.38.15}, {1.8.3.15}
[39] (१-१०) प्रयदित्ते इति दशर्चस्य सूक्तस्य घौरः कण्वः ऋषिः | मरुतो देवताः | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
472 प्रयदि॒त्थाप॑रा॒वतः॑शो॒चिर्नमान॒मस्य॑थ |

कस्य॒क्रत्वा᳚मरुतः॒कस्य॒वर्प॑सा॒कंया᳚थ॒कंह॑धूतयः || {1.3.18.1}, {1.39.1}, {1.8.4.1}
473 स्थि॒रावः॑स॒न्त्वायु॑धापरा॒णुदे᳚वी॒ळूऽ‌उ॒तप्र॑ति॒ष्कभे᳚ |

यु॒ष्माक॑मस्तु॒तवि॑षी॒पनी᳚यसी॒मामर्त्य॑स्यमा॒यिनः॑ || {1.3.18.2}, {1.39.2}, {1.8.4.2}
474 परा᳚ह॒यत्‌स्थि॒रंह॒थनरो᳚व॒र्तय॑थागु॒रु |

विया᳚थनव॒निनः॑पृथि॒व्याव्याशाः॒पर्व॑तानाम् || {1.3.18.3}, {1.39.3}, {1.8.4.3}
475 न॒हिवः॒शत्रु᳚र्विवि॒देऽ‌अधि॒द्यवि॒भूम्यां᳚रिशादसः |

यु॒ष्माक॑मस्तु॒तवि॑षी॒तना᳚यु॒जारुद्रा᳚सो॒नूचि॑दा॒धृषे᳚ || {1.3.18.4}, {1.39.4}, {1.8.4.4}
476 प्रवे᳚पयन्ति॒पर्व॑ता॒न्‌विवि᳚ञ्चन्ति॒वन॒स्पती॑न् |

प्रोऽ‌आ᳚रतमरुतोदु॒र्मदा᳚ऽ‌इव॒देवा᳚सः॒सर्व॑यावि॒शा || {1.3.18.5}, {1.39.5}, {1.8.4.5}
477 उपो॒रथे᳚षु॒पृष॑तीरयुग्ध्वं॒प्रष्टि᳚र्वहति॒रोहि॑तः |

वो॒यामा᳚यपृथि॒वीचि॑दश्रो॒दबी᳚भयन्त॒मानु॑षाः || {1.3.19.1}, {1.39.6}, {1.8.4.6}
478 वो᳚म॒क्षूतना᳚य॒कंरुद्रा॒ऽ‌अवो᳚वृणीमहे |

गन्ता᳚नू॒नंनोऽव॑सा॒यथा᳚पु॒रेत्थाकण्वा᳚यबि॒भ्युषे᳚ || {1.3.19.2}, {1.39.7}, {1.8.4.7}
479 यु॒ष्मेषि॑तोमरुतो॒मर्त्ये᳚षित॒ऽ‌योनो॒ऽ‌अभ्व॒ऽ‌ईष॑ते |

वितंयु॑योत॒शव॑सा॒व्योज॑सा॒वियु॒ष्माका᳚भिरू॒तिभिः॑ || {1.3.19.3}, {1.39.8}, {1.8.4.8}
480 असा᳚मि॒हिप्र॑यज्यवः॒कण्वं᳚द॒दप्र॑चेतसः |

असा᳚मिभिर्मरुत॒ऽ‌न॑ऽ‌ऊ॒तिभि॒र्गन्ता᳚वृ॒ष्टिंवि॒द्युतः॑ || {1.3.19.4}, {1.39.9}, {1.8.4.9}
481 असा॒म्योजो᳚बिभृथासुदान॒वोऽसा᳚मिधूतयः॒शवः॑ |

ऋ॒षि॒द्विषे᳚मरुतःपरिम॒न्यव॒ऽ‌इषुं॒सृ॑जत॒द्विष᳚म् || {1.3.19.5}, {1.39.10}, {1.8.4.10}
[40] (१-८) उत्तिष्ठेति अष्टर्चस्य सूक्तस्य घौरः कण्व ऋषिः | ब्रह्मणस्पतिर्देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
482 उत्ति॑ष्ठब्रह्मणस्पतेदेव॒यन्त॑स्त्वेमहे |

उप॒प्रय᳚न्तुम॒रुतः॑सु॒दान॑व॒ऽ‌इन्द्र॑प्रा॒शूर्भ॑वा॒सचा᳚ || {1.3.20.1}, {1.40.1}, {1.8.5.1}
483 त्वामिद्धिस॑हसस्पुत्र॒मर्त्य॑ऽ‌उपब्रू॒तेधने᳚हि॒ते |

सु॒वीर्यं᳚मरुत॒ऽ‌स्वश्व्यं॒दधी᳚त॒योव॑ऽ‌आच॒के || {1.3.20.2}, {1.40.2}, {1.8.5.2}
484 प्रैतु॒ब्रह्म॑ण॒स्पतिः॒प्रदे॒व्ये᳚तुसू॒नृता᳚ |

अच्छा᳚वी॒रंनर्यं᳚प॒ङ्क्तिरा᳚धसंदे॒वाय॒ज्ञंन॑यन्तुनः || {1.3.20.3}, {1.40.3}, {1.8.5.3}
485 योवा॒घते॒ददा᳚तिसू॒नरं॒वसु॒ध॑त्ते॒ऽ‌अक्षि॑ति॒श्रवः॑ |

तस्मा॒ऽ‌इळां᳚सु॒वीरा॒माय॑जामहेसु॒प्रतू᳚र्तिमने॒हस᳚म् || {1.3.20.4}, {1.40.4}, {1.8.5.4}
486 प्रनू॒नंब्रह्म॑ण॒स्पति॒र्मन्त्रं᳚वदत्यु॒क्थ्य᳚म् |

यस्मि॒न्निन्द्रो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मादे॒वाऽ‌ओकां᳚सिचक्रि॒रे || {1.3.20.5}, {1.40.5}, {1.8.5.5}
487 तमिद्वो᳚चेमावि॒दथे᳚षुश॒म्भुवं॒मन्त्रं᳚देवाऽ‌अने॒हस᳚म् |

इ॒मांच॒वाचं᳚प्रति॒हर्य॑थानरो॒विश्वेद्‌वा॒मावो᳚ऽ‌अश्नवत् || {1.3.21.1}, {1.40.6}, {1.8.5.6}
488 कोदे᳚व॒यन्त॑मश्नव॒ज्जनं॒कोवृ॒क्तब॑र्हिषम् |

प्रप्र॑दा॒श्वान्‌प॒स्त्या᳚भिरस्थिताऽन्‌त॒र्वाव॒त्‌क्षयं᳚दधे || {1.3.21.2}, {1.40.7}, {1.8.5.7}
489 उप॑क्ष॒त्रंपृ᳚ञ्ची॒तहन्ति॒राज॑भिर्भ॒येचि॑त्‌सुक्षि॒तिंद॑धे |

नास्य॑व॒र्तात॑रु॒ताम॑हाध॒नेनार्भे᳚ऽ‌अस्तिव॒ज्रिणः॑ || {1.3.21.3}, {1.40.8}, {1.8.5.8}
[41] (१-९) यंरक्Sअन्तीति नवर्चस्य सूक्तस्य घौरः कण्व ऋषिः | (१-३, ७-९) प्रथमा अन्तिमतृचयोर्वरुणमित्रार्यमणः (४-६) द्वितीयतृचस्यच आदित्या देवताः | गायत्री छन्दः ||
490 यंरक्ष᳚न्ति॒प्रचे᳚तसो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

नूचि॒त्‌द॑भ्यते॒जनः॑ || {1.3.22.1}, {1.41.1}, {1.8.6.1}
491 यंबा॒हुते᳚व॒पिप्र॑ति॒पान्ति॒मर्त्यं᳚रि॒षः |

अरि॑ष्टः॒सर्व॑ऽ‌एधते || {1.3.22.2}, {1.41.2}, {1.8.6.2}
492 विदु॒र्गाविद्विषः॑पु॒रोघ्नन्ति॒राजा᳚नऽ‌एषाम् |

नय᳚न्तिदुरि॒ताति॒रः || {1.3.22.3}, {1.41.3}, {1.8.6.3}
493 सु॒गःपन्था᳚ऽ‌अनृक्ष॒रऽ‌आदि॑त्यासऋ॒तंय॒ते |

नात्रा᳚वखा॒दोऽ‌अ॑स्तिवः || {1.3.22.4}, {1.41.4}, {1.8.6.4}
494 यंय॒ज्ञंनय॑थानर॒ऽ‌आदि॑त्याऋ॒जुना᳚प॒था |

प्रवः॒धी॒तये᳚नशत् || {1.3.22.5}, {1.41.5}, {1.8.6.5}
495 रत्नं॒मर्त्यो॒वसु॒विश्वं᳚तो॒कमु॒तत्मना᳚ |

अच्छा᳚गच्छ॒त्यस्तृ॑तः || {1.3.23.1}, {1.41.6}, {1.8.6.6}
496 क॒थारा᳚धामसखायः॒स्तोमं᳚मि॒त्रस्या᳚र्य॒म्णः |

महि॒प्सरो॒वरु॑णस्य || {1.3.23.2}, {1.41.7}, {1.8.6.7}
497 मावो॒घ्नन्तं॒माशप᳚न्तं॒प्रति॑वोचेदेव॒यन्त᳚म् |

सु॒म्नैरिद्व॒ऽ‌वि॑वासे || {1.3.23.3}, {1.41.8}, {1.8.6.8}
498 च॒तुर॑श्चि॒द्दद॑मानाद्‌बिभी॒यादानिधा᳚तोः |

दु॑रु॒क्ताय॑स्पृहयेत् || {1.3.23.4}, {1.41.9}, {1.8.6.9}
[42] (१-१०) संपूषन्निति दशर्चस्य सूक्तस्य घौरः कण्व ऋषिः | पूषा देवता | गायत्री छन्दः ||
499 संपू᳚ष॒न्नध्व॑नस्तिर॒व्यंहो᳚विमुचोनपात् |

सक्ष्वा᳚देव॒प्रण॑स्पु॒रः || {1.3.24.1}, {1.42.1}, {1.8.7.1}
500 योनः॑पूषन्न॒घोवृको᳚दुः॒शेव॑ऽ‌आ॒दिदे᳚शति |

अप॑स्म॒तंप॒थोज॑हि || {1.3.24.2}, {1.42.2}, {1.8.7.2}
501 अप॒त्यंप॑रिप॒न्थिनं᳚मुषी॒वाणं᳚हुर॒श्चित᳚म् |

दू॒रमधि॑स्रु॒तेर॑ज || {1.3.24.3}, {1.42.3}, {1.8.7.3}
502 त्वंतस्य॑द्वया॒विनो॒ऽ‌घशं᳚सस्य॒कस्य॑चित् |

प॒दाभिति॑ष्ठ॒तपु॑षिम् || {1.3.24.4}, {1.42.4}, {1.8.7.4}
503 तत्ते᳚दस्रमन्तुमः॒पूष॒न्नवो᳚वृणीमहे |

येन॑पि॒तॄनचो᳚दयः || {1.3.24.5}, {1.42.5}, {1.8.7.5}
504 अधा᳚नोविश्वसौभग॒हिर᳚ण्यवाशीमत्तम |

धना᳚निसु॒षणा᳚कृधि || {1.3.25.1}, {1.42.6}, {1.8.7.6}
505 अति॑नःस॒श्चतो᳚नयसु॒गानः॑सु॒पथा᳚कृणु |

पूष᳚न्नि॒हक्रतुं᳚विदः || {1.3.25.2}, {1.42.7}, {1.8.7.7}
506 अ॒भिसू॒यव॑संनय॒न॑वज्वा॒रोऽ‌अध्व॑ने |

पूष᳚न्नि॒हक्रतुं᳚विदः || {1.3.25.3}, {1.42.8}, {1.8.7.8}
507 श॒ग्धिपू॒र्धिप्रयं᳚सिशिशी॒हिप्रास्यु॒दर᳚म् |

पूष᳚न्नि॒हक्रतुं᳚विदः || {1.3.25.4}, {1.42.9}, {1.8.7.9}
508 पू॒षणं᳚मेथामसिसू॒क्तैर॒भिगृ॑णीमसि |

वसू᳚निद॒स्ममी᳚महे || {1.3.25.5}, {1.42.10}, {1.8.7.10}
[43] (१-९) कद्रुद्रायेति नवर्चस्य सूक्तस्य घौरः कण्व ऋषिः | (१-२, ४-६) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्य च रुद्रः (३) तृतीयाया रुद्रो मित्रावरुणौ च (७-९) सप्तम्यादितृचस्य च सोमो देवताः | (१-८) प्रथमाद्यश्टर्चाम् गायत्री (९) नवम्याश्चानुष्टप् छन्दसी ||
509 कद्रु॒द्राय॒प्रचे᳚तसेमी॒ळ्हुष्ट॑माय॒तव्य॑से |

वो॒चेम॒शंत॑मंहृ॒दे || {1.3.26.1}, {1.43.1}, {1.8.8.1}
510 यथा᳚नो॒ऽ‌अदि॑तिः॒कर॒त्‌पश्वे॒नृभ्यो॒यथा॒गवे᳚ |

यथा᳚तो॒काय॑रु॒द्रिय᳚म् || {1.3.26.2}, {1.43.2}, {1.8.8.2}
511 यथा᳚नोमि॒त्रोवरु॑णो॒यथा᳚रु॒द्रश्चिके᳚तति |

यथा॒विश्वे᳚स॒जोष॑सः || {1.3.26.3}, {1.43.3}, {1.8.8.3}
512 गा॒थप॑तिंमे॒धप॑तिंरु॒द्रंजला᳚षभेषजम् |

तच्छं॒योःसु॒म्नमी᳚महे || {1.3.26.4}, {1.43.4}, {1.8.8.4}
513 यःशु॒क्रऽ‌इ॑व॒सूर्यो॒हिर᳚ण्यमिव॒रोच॑ते |

श्रेष्ठो᳚दे॒वानां॒वसुः॑ || {1.3.26.5}, {1.43.5}, {1.8.8.5}
514 शंनः॑कर॒त्यर्व॑तेसु॒गंमे॒षाय॑मे॒ष्ये᳚ |

नृभ्यो॒नारि॑भ्यो॒गवे᳚ || {1.3.27.1}, {1.43.6}, {1.8.8.6}
515 अ॒स्मेसो᳚म॒श्रिय॒मधि॒निधे᳚हिश॒तस्य॑नृ॒णाम् |

महि॒श्रव॑स्तुविनृ॒म्णम् || {1.3.27.2}, {1.43.7}, {1.8.8.7}
516 मानः॑सोमपरि॒बाधो॒मारा᳚तयोजुहुरन्त |

न॑ऽ‌इन्दो॒वाजे᳚भज || {1.3.27.3}, {1.43.8}, {1.8.8.8}
517 यास्ते᳚प्र॒जाऽ‌अ॒मृत॑स्य॒पर॑स्मि॒न्‌धाम᳚न्नृ॒तस्य॑ |

मू॒र्धानाभा᳚सोमवेनऽ‌आ॒भूष᳚न्तीःसोमवेदः || {1.3.27.4}, {1.43.9}, {1.8.8.9}
[44] (१-१४) अग्नेविवस्वदिति चतुर्दशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | (१-२) प्रथमाद्वितीययोर्‌ऋचोरग्निरश्विनावुषाश्च (३-१४) तृतीयादिद्वादशानाञ्चाग्निर्देवताः | प्रगाथः (विषमा बृहती, समर्चाम् सतोबृहती) छन्दः ||
518 अग्ने॒विव॑स्वदु॒षस॑श्चि॒त्रंराधो᳚ऽ‌अमर्त्य |

दा॒शुषे᳚जातवेदोवहा॒त्वम॒द्यादे॒वाँऽ‌उ॑ष॒र्बुधः॑ || {1.3.28.1}, {1.44.1}, {1.9.1.1}
519 जुष्टो॒हिदू॒तोऽ‌असि॑हव्य॒वाह॒नोऽ‌ग्ने᳚र॒थीर॑ध्व॒राणा᳚म् |

स॒जूर॒श्विभ्या᳚मु॒षसा᳚सु॒वीर्य॑म॒स्मेधे᳚हि॒श्रवो᳚बृ॒हत् || {1.3.28.2}, {1.44.2}, {1.9.1.2}
520 अ॒द्यादू॒तंवृ॑णीमहे॒वसु॑म॒ग्निंपु॑रुप्रि॒यम् |

धू॒मके᳚तुं॒भाऋ॑जीकं॒व्यु॑ष्टिषुय॒ज्ञाना᳚मध्वर॒श्रिय᳚म् || {1.3.28.3}, {1.44.3}, {1.9.1.3}
521 श्रेष्ठं॒यवि॑ष्ठ॒मति॑थिं॒स्वा᳚हुतं॒जुष्टं॒जना᳚यदा॒शुषे᳚ |

दे॒वाँऽ‌अच्छा॒यात॑वेजा॒तवे᳚दसम॒ग्निमी᳚ळे॒व्यु॑ष्टिषु || {1.3.28.4}, {1.44.4}, {1.9.1.4}
522 स्त॒वि॒ष्यामि॒त्वाम॒हंविश्व॑स्यामृतभोजन |

अग्ने᳚त्रा॒तार॑म॒मृतं᳚मियेध्य॒यजि॑ष्ठंहव्यवाहन || {1.3.28.5}, {1.44.5}, {1.9.1.5}
523 सु॒शंसो᳚बोधिगृण॒तेय॑विष्ठ्य॒मधु॑जिह्वः॒स्वा᳚हुतः |

प्रस्क᳚ण्वस्यप्रति॒रन्नायु॑र्‌जी॒वसे᳚नम॒स्यादैव्यं॒जन᳚म् || {1.3.29.1}, {1.44.6}, {1.9.1.6}
524 होता᳚रंवि॒श्ववे᳚दसं॒संहित्वा॒विश॑ऽ‌इ॒न्धते᳚ |

सऽ‌व॑हपुरुहूत॒प्रचे᳚त॒सोऽ‌ग्ने᳚दे॒वाँऽ‌इ॒हद्र॒वत् || {1.3.29.2}, {1.44.7}, {1.9.1.7}
525 स॒वि॒तार॑मु॒षस॑म॒श्विना॒भग॑म॒ग्निंव्यु॑ष्टिषु॒क्षपः॑ |

कण्वा᳚सस्त्वासु॒तसो᳚मासऽ‌इन्धतेहव्य॒वाहं᳚स्वध्वर || {1.3.29.3}, {1.44.8}, {1.9.1.8}
526 पति॒र्ह्य॑ध्व॒राणा॒मग्ने᳚दू॒तोवि॒शामसि॑ |

उ॒ष॒र्बुध॒ऽ‌व॑ह॒सोम॑पीतयेदे॒वाँऽ‌अ॒द्यस्व॒र्दृशः॑ || {1.3.29.4}, {1.44.9}, {1.9.1.9}
527 अग्ने॒पूर्वा॒ऽ‌अनू॒षसो᳚विभावसोदी॒देथ॑वि॒श्वद॑र्शतः |

असि॒ग्रामे᳚ष्ववि॒तापु॒रोहि॒तोऽसि॑य॒ज्ञेषु॒मानु॑षः || {1.3.29.5}, {1.44.10}, {1.9.1.10}
528 नित्वा᳚य॒ज्ञस्य॒साध॑न॒मग्ने॒होता᳚रमृ॒त्विज᳚म् |

म॒नु॒ष्वद्‌दे᳚वधीमहि॒प्रचे᳚तसंजी॒रंदू॒तमम॑र्त्यम् || {1.3.30.1}, {1.44.11}, {1.9.1.11}
529 यद्‌दे॒वानां᳚मित्रमहःपु॒रोहि॒तोऽन्त॑रो॒यासि॑दू॒त्य᳚म् |

सिन्धो᳚रिव॒प्रस्व॑नितासऽ‌ऊ॒र्मयो॒ऽ‌ग्नेर्‌भ्रा᳚जन्तेऽ‌अ॒र्चयः॑ || {1.3.30.2}, {1.44.12}, {1.9.1.12}
530 श्रु॒धिश्रु॑त्कर्ण॒वह्नि॑भिर्‌दे॒वैर॑ग्नेस॒याव॑भिः |

सी᳚दन्तुब॒र्हिषि॑मि॒त्रोऽ‌अ᳚र्य॒माप्रा᳚त॒र्यावा᳚णोऽ‌अध्व॒रम् || {1.3.30.3}, {1.44.13}, {1.9.1.13}
531 शृ॒ण्वन्तु॒स्तोमं᳚म॒रुतः॑सु॒दान॑वोऽ‌ग्निजि॒ह्वाऋ॑ता॒वृधः॑ |

पिब॑तु॒सोमं॒वरु॑णोधृ॒तव्र॑तो॒ऽश्विभ्या᳚मु॒षसा᳚स॒जूः || {1.3.30.4}, {1.44.14}, {1.9.1.14}
[45] (१-१०) त्वमग्न इति दशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | (१-९, १०) प्रथमादिनवर्चाम् दशम्याः पूर्वार्धस्य चाग्निः (१०) दशम्या उत्तरार्धस्य च देवा देवताः | अनुष्टुप् छन्दः ||
532 त्वम॑ग्ने॒वसूँ᳚रि॒हरु॒द्राँऽ‌आ᳚दि॒त्याँऽ‌उ॒त |

यजा᳚स्वध्व॒रंजनं॒मनु॑जातंघृत॒प्रुष᳚म् || {1.3.31.1}, {1.45.1}, {1.9.2.1}
533 श्रु॒ष्टी॒वानो॒हिदा॒शुषे᳚दे॒वाऽ‌अ॑ग्ने॒विचे᳚तसः |

तान्‌रो᳚हिदश्वगिर्वण॒स्‌त्रय॑स्त्रिंशत॒माव॑ह || {1.3.31.2}, {1.45.2}, {1.9.2.2}
534 प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदोविरूप॒वत् |

अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒प्रस्क᳚ण्वस्यश्रुधी॒हव᳚म् || {1.3.31.3}, {1.45.3}, {1.9.2.3}
535 महि॑केरवऽ‌ऊ॒तये᳚प्रि॒यमे᳚धाऽ‌अहूषत |

राज᳚न्तमध्व॒राणा᳚म॒ग्निंशु॒क्रेण॑शो॒चिषा᳚ || {1.3.31.4}, {1.45.4}, {1.9.2.4}
536 घृता᳚हवनसन्त्ये॒माऽ‌उ॒षुश्रु॑धी॒गिरः॑ |

याभिः॒कण्व॑स्यसू॒नवो॒हव॒न्तेऽव॑सेत्वा || {1.3.31.5}, {1.45.5}, {1.9.2.5}
537 त्वांचि॑त्रश्रवस्तम॒हव᳚न्तेवि॒क्षुज॒न्तवः॑ |

शो॒चिष्के᳚शंपुरुप्रि॒याग्ने᳚ह॒व्याय॒वोळ्ह॑वे || {1.3.32.1}, {1.45.6}, {1.9.2.6}
538 नित्वा॒होता᳚रमृ॒त्विजं᳚दधि॒रेव॑सु॒वित्त॑मम् |

श्रुत्क᳚र्णंस॒प्रथ॑स्तमं॒विप्रा᳚ऽ‌अग्ने॒दिवि॑ष्टिषु || {1.3.32.2}, {1.45.7}, {1.9.2.7}
539 त्वा॒विप्रा᳚ऽ‌अचुच्यवुःसु॒तसो᳚माऽ‌अ॒भिप्रयः॑ |

बृ॒हद्भाबिभ्र॑तोह॒विरग्ने॒मर्ता᳚यदा॒शुषे᳚ || {1.3.32.3}, {1.45.8}, {1.9.2.8}
540 प्रा॒त॒र्याव्णः॑सहस्कृतसोम॒पेया᳚यसन्त्य |

इ॒हाद्यदैव्यं॒जनं᳚ब॒र्हिरासा᳚दयावसो || {1.3.32.4}, {1.45.9}, {1.9.2.9}
541 अ॒र्वाञ्चं॒दैव्यं॒जन॒मग्ने॒यक्ष्व॒सहू᳚तिभिः |

अ॒यंसोमः॑सुदानव॒स्तंपा᳚तति॒रोऽ‌अ᳚ह्न्यम् || {1.3.32.5}, {1.45.10}, {1.9.2.10}
[46] (१-१५) एषो उषा इति पञ्चदशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | अश्विनौ देवते | गायत्री छन्दः ||
542 ए॒षोऽ‌उ॒षाऽ‌अपू᳚र्व्या॒व्यु॑च्छतिप्रि॒यादि॒वः |

स्तु॒षेवा᳚मश्विनाबृ॒हत् || {1.3.33.1}, {1.46.1}, {1.9.3.1}
543 याद॒स्रासिन्धु॑मातरामनो॒तरा᳚रयी॒णाम् |

धि॒यादे॒वाव॑सु॒विदा᳚ || {1.3.33.2}, {1.46.2}, {1.9.3.2}
544 व॒च्यन्ते᳚वांककु॒हासो᳚जू॒र्णाया॒मधि॑वि॒ष्टपि॑ |

यद्‌वां॒रथो॒विभि॒ष्पता᳚त् || {1.3.33.3}, {1.46.3}, {1.9.3.3}
545 ह॒विषा᳚जा॒रोऽ‌अ॒पांपिप॑र्ति॒पपु॑रिर्नरा |

पि॒ताकुट॑स्यचर्ष॒णिः || {1.3.33.4}, {1.46.4}, {1.9.3.4}
546 आ॒दा॒रोवां᳚मती॒नांनास॑त्यामतवचसा |

पा॒तंसोम॑स्यधृष्णु॒या || {1.3.33.5}, {1.46.5}, {1.9.3.5}
547 यानः॒पीप॑रदश्विना॒ज्योति॑ष्मती॒तम॑स्ति॒रः |

ताम॒स्मेरा᳚साथा॒मिष᳚म् || {1.3.34.1}, {1.46.6}, {1.9.3.6}
548 नो᳚ना॒वाम॑ती॒नांया॒तंपा॒राय॒गन्त॑वे |

यु॒ञ्जाथा᳚मश्विना॒रथ᳚म् || {1.3.34.2}, {1.46.7}, {1.9.3.7}
549 अ॒रित्रं᳚वांदि॒वस्पृ॒थुती॒र्थेसिन्धू᳚नां॒रथः॑ |

धि॒यायु॑युज्र॒ऽ‌इन्द॑वः || {1.3.34.3}, {1.46.8}, {1.9.3.8}
550 दि॒वस्क᳚ण्वास॒ऽ‌इन्द॑वो॒वसु॒सिन्धू᳚नांप॒दे |

स्वंव॒व्रिंकुह॑धित्सथः || {1.3.34.4}, {1.46.9}, {1.9.3.9}
551 अभू᳚दु॒भाऽ‌उ॑ऽ‌अं॒शवे॒हिर᳚ण्यं॒प्रति॒सूर्यः॑ |

व्य॑ख्यज्जि॒ह्वयासि॑तः || {1.3.34.5}, {1.46.10}, {1.9.3.10}
552 अभू᳚दुपा॒रमेत॑वे॒पन्था᳚ऋ॒तस्य॑साधु॒या |

अद॑र्शि॒विस्रु॒तिर्दि॒वः || {1.3.35.1}, {1.46.11}, {1.9.3.11}
553 तत्त॒दिद॒श्विनो॒रवो᳚जरि॒ता#प्रति॑भूषति |

मदे॒सोम॑स्य॒पिप्र॑तोः || {1.3.35.2}, {1.46.12}, {1.9.3.12}
554 वा॒व॒सा॒नावि॒वस्व॑ति॒सोम॑स्यपी॒त्यागि॒रा |

म॒नु॒ष्वच्छ᳚म्भू॒ऽ‌ग॑तम् || {1.3.35.3}, {1.46.13}, {1.9.3.13}
555 यु॒वोरु॒षाऽ‌अनु॒श्रियं॒परि॑ज्मनोरु॒पाच॑रत् |

ऋ॒ताव॑नथोऽ‌अ॒क्तुभिः॑ || {1.3.35.4}, {1.46.14}, {1.9.3.14}
556 उ॒भापि॑बतमश्विनो॒भानः॒शर्म॑यच्छतम् |

अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ || {1.3.35.5}, {1.46.15}, {1.9.3.15}
[47] (१-१०) अयंवामिति दशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | अश्विनौ देवते | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
557 अ॒यंवां॒मधु॑मत्तमःसु॒तःसोम॑ऋतावृधा |

तम॑श्विनापिबतंति॒रोअ᳚ह्न्यंध॒त्तंरत्ना᳚निदा॒शुषे᳚ || {1.4.1.1}, {1.47.1}, {1.9.4.1}
558 त्रि॒व॒न्धु॒रेण॑त्रि॒वृता᳚सु॒पेश॑सा॒रथे॒नाया᳚तमश्विना |

कण्वा᳚सोवां॒ब्रह्म॑कृण्वन्त्यध्व॒रेतेषां॒सुशृ॑णुतं॒हव᳚म् || {1.4.1.2}, {1.47.2}, {1.9.4.2}
559 अश्वि॑ना॒मधु॑मत्तमंपा॒तंसोम॑मृतावृधा |

अथा॒द्यद॑स्रा॒वसु॒बिभ्र॑ता॒रथे᳚दा॒श्वांस॒मुप॑गच्छतम् || {1.4.1.3}, {1.47.3}, {1.9.4.3}
560 त्रि॒ष॒ध॒स्थेब॒र्हिषि॑विश्ववेदसा॒मध्वा᳚य॒ज्ञंमि॑मिक्षतम् |

कण्वा᳚सोवांसु॒तसो᳚माऽ‌अ॒भिद्य॑वोयु॒वांह॑वन्तेऽ‌अश्विना || {1.4.1.4}, {1.47.4}, {1.9.4.4}
561 याभिः॒कण्व॑म॒भिष्टि॑भिः॒प्राव॑तंयु॒वम॑श्विना |

ताभिः॒ष्व१॑(अ॒)स्माँऽ‌अ॑वतंशुभस्पतीपा॒तंसोम॑मृतावृधा || {1.4.1.5}, {1.47.5}, {1.9.4.5}
562 सु॒दासे᳚दस्रा॒वसु॒बिभ्र॑ता॒रथे॒पृक्षो᳚वहतमश्विना |

र॒यिंस॑मु॒द्रादु॒तवा᳚दि॒वस्पर्य॒स्मेध॑त्तंपुरु॒स्पृह᳚म् || {1.4.2.1}, {1.47.6}, {1.9.4.6}
563 यन्ना᳚सत्यापरा॒वति॒यद्‌वा॒स्थोऽ‌अधि॑तु॒र्वशे᳚ |

अतो॒रथे᳚नसु॒वृता᳚न॒ऽ‌ग॑तंसा॒कंसूर्य॑स्यर॒श्मिभिः॑ || {1.4.2.2}, {1.47.7}, {1.9.4.7}
564 अ॒र्वाञ्चा᳚वां॒सप्त॑योऽध्वर॒श्रियो॒वह᳚न्तु॒सव॒नेदुप॑ |

इषं᳚पृ॒ञ्चन्ता᳚सु॒कृते᳚सु॒दान॑व॒ऽ‌ब॒र्हिःसी᳚दतंनरा || {1.4.2.3}, {1.47.8}, {1.9.4.8}
565 तेन॑नास॒त्याग॑तं॒रथे᳚न॒सूर्य॑त्वचा |

येन॒शश्व॑दू॒हथु॑र्दा॒शुषे॒वसु॒मध्वः॒सोम॑स्यपी॒तये᳚ || {1.4.2.4}, {1.47.9}, {1.9.4.9}
566 उ॒क्थेभि॑र॒र्वागव॑सेपुरू॒वसू᳚ऽ‌अ॒र्कैश्च॒निह्व॑यामहे |

शश्व॒त्कण्वा᳚नां॒सद॑सिप्रि॒येहिकं॒सोमं᳚प॒पथु॑रश्विना || {1.4.2.5}, {1.47.10}, {1.9.4.10}
[48] (१-१६) सह वामेन इति षोळशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | उषा देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
567 स॒हवा॒मेन॑नऽ‌उषो॒व्यु॑च्छादुहितर्दिवः |

स॒हद्यु॒म्नेन॑बृह॒तावि॑भावरिरा॒यादे᳚वि॒दास्व॑ती || {1.4.3.1}, {1.48.1}, {1.9.5.1}
568 अश्वा᳚वती॒र्गोम॑तीर्विश्वसु॒विदो॒भूरि॑च्यवन्त॒वस्त॑वे |

उदी᳚रय॒प्रति॑मासू॒नृता᳚ऽ‌उष॒श्चोद॒राधो᳚म॒घोना᳚म् || {1.4.3.2}, {1.48.2}, {1.9.5.2}
569 उ॒वासो॒षाऽ‌उ॒च्छाच्च॒नुदे॒वीजी॒रारथा᳚नाम् |

येऽ‌अ॑स्याऽ‌आ॒चर॑णेषुदध्रि॒रेस॑मु॒द्रेश्र॑व॒स्यवः॑ || {1.4.3.3}, {1.48.3}, {1.9.5.3}
570 उषो॒येते॒प्रयामे᳚षुयु॒ञ्जते॒मनो᳚दा॒नाय॑सू॒रयः॑ |

अत्राह॒तत्कण्व॑ऽ‌एषां॒कण्व॑तमो॒नाम॑गृणातिनृ॒णाम् || {1.4.3.4}, {1.48.4}, {1.9.5.4}
571 घा॒योषे᳚वसू॒नर्यु॒षाया᳚तिप्रभुञ्ज॒ती |

ज॒रय᳚न्ती॒वृज॑नंप॒द्वदी᳚यत॒ऽ‌उत्‌पा᳚तयतिप॒क्षिणः॑ || {1.4.3.5}, {1.48.5}, {1.9.5.5}
572 वियासृ॒जति॒सम॑नं॒व्य१॑(अ॒)र्थिनः॑प॒दंवे॒त्योद॑ती |

वयो॒नकि॑ष्टेपप्ति॒वांस॑ऽ‌आसते॒व्यु॑ष्टौवाजिनीवति || {1.4.4.1}, {1.48.6}, {1.9.5.6}
573 ए॒षायु॑क्तपरा॒वतः॒सूर्य॑स्यो॒दय॑ना॒दधि॑ |

श॒तंरथे᳚भिःसु॒भगो॒षाऽ‌इ॒यंविया᳚त्य॒भिमानु॑षान् || {1.4.4.2}, {1.48.7}, {1.9.5.7}
574 विश्व॑मस्यानानाम॒चक्ष॑से॒जग॒ज्ज्योति॑ष्कृणोतिसू॒नरी᳚ |

अप॒द्वेषो᳚म॒घोनी᳚दुहि॒तादि॒वऽ‌उ॒षाऽ‌उ॑च्छ॒दप॒स्रिधः॑ || {1.4.4.3}, {1.48.8}, {1.9.5.8}
575 उष॒ऽ‌भा᳚हिभा॒नुना᳚च॒न्द्रेण॑दुहितर्दिवः |

आ॒वह᳚न्ती॒भूर्य॒स्मभ्यं॒सौभ॑गंव्यु॒च्छन्ती॒दिवि॑ष्टिषु || {1.4.4.4}, {1.48.9}, {1.9.5.9}
576 विश्व॑स्य॒हिप्राण॑नं॒जीव॑नं॒त्वेवियदु॒च्छसि॑सूनरि |

सानो॒रथे᳚नबृह॒तावि॑भावरिश्रु॒धिचि॑त्रामघे॒हव᳚म् || {1.4.4.5}, {1.48.10}, {1.9.5.10}
577 उषो॒वाजं॒हिवंस्व॒यश्चि॒त्रोमानु॑षे॒जने᳚ |

तेनाव॑हसु॒कृतो᳚ऽ‌अध्व॒राँऽ‌उप॒येत्वा᳚गृ॒णन्ति॒वह्न॑यः || {1.4.5.1}, {1.48.11}, {1.9.5.11}
578 विश्वा᳚न्दे॒वाँऽ‌व॑ह॒सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् |

सास्मासु॑धा॒गोम॒दश्वा᳚वदु॒क्थ्य१॑(अ॒)मुषो॒वाजं᳚सु॒वीर्य᳚म् || {1.4.5.2}, {1.48.12}, {1.9.5.12}
579 यस्या॒रुश᳚न्तोऽ‌अ॒र्चयः॒प्रति॑भ॒द्राऽ‌अदृ॑क्षत |

सानो᳚र॒यिंवि॒श्ववा᳚रंसु॒पेश॑समु॒षाद॑दातु॒सुग्म्य᳚म् || {1.4.5.3}, {1.48.13}, {1.9.5.13}
580 येचि॒द्धित्वामृष॑यः॒पूर्व॑ऽ‌ऊ॒तये᳚जुहू॒रेऽव॑सेमहि |

सानः॒स्तोमाँ᳚ऽ‌अ॒भिगृ॑णीहि॒राध॒सोषः॑शु॒क्रेण॑शो॒चिषा᳚ || {1.4.5.4}, {1.48.14}, {1.9.5.14}
581 उषो॒यद॒द्यभा॒नुना॒विद्वारा᳚वृ॒णवो᳚दि॒वः |

प्रनो᳚यच्छतादवृ॒कंपृ॒थुच्छ॒र्दिःप्रदे᳚वि॒गोम॑ती॒रिषः॑ || {1.4.5.5}, {1.48.15}, {1.9.5.15}
582 संनो᳚रा॒याबृ॑ह॒तावि॒श्वपे᳚शसामिमि॒क्ष्वासमिळा᳚भि॒रा |

संद्यु॒म्नेन॑विश्व॒तुरो᳚षोमहि॒संवाजै᳚र्वाजिनीवति || {1.4.5.6}, {1.48.16}, {1.9.5.16}
[49] (१-४) उषोभद्रेभिरिति चतुरृचस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | उषा देवता | अनुष्टुप् छन्दः ||
583 उषो᳚भ॒द्रेभि॒राग॑हिदि॒वश्चि॑द्रोच॒नादधि॑ |

वह᳚न्त्वरु॒णप्स॑व॒ऽ‌उप॑त्वासो॒मिनो᳚गृ॒हम् || {1.4.6.1}, {1.49.1}, {1.9.6.1}
584 सु॒पेश॑संसु॒खंरथं॒यम॒ध्यस्था᳚ऽ‌उष॒स्त्वम् |

तेना᳚सु॒श्रव॑सं॒जनं॒प्रावा॒द्यदु॑हितर्दिवः || {1.4.6.2}, {1.49.2}, {1.9.6.2}
585 वय॑श्चित्तेपत॒त्रिणो᳚द्वि॒पच्चतु॑ष्पदर्जुनि |

उषः॒प्रार᳚न्नृ॒तूँरनु॑दि॒वोऽ‌अन्ते᳚भ्य॒स्परि॑ || {1.4.6.3}, {1.49.3}, {1.9.6.3}
586 व्यु॒च्छन्ती॒हिर॒श्मिभि॒र्विश्व॑मा॒भासि॑रोच॒नम् |

तांत्वामु॑षर्वसू॒यवो᳚गी॒र्भिःकण्वा᳚ऽ‌अहूषत || {1.4.6.4}, {1.49.4}, {1.9.6.4}
[50] (१-१३) उदुत्यमिति त्रयोदशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | सूर्यो देवता | (१-९) प्रथमादिनवर्चाम् गायत्री (१०-१३) दशम्यादिचतसृणाञ्चानुष्टप् छन्दसी ||
587 उदु॒त्यंजा॒तवे᳚दसंदे॒वंव॑हन्तिके॒तवः॑ |

दृ॒शेविश्वा᳚य॒सूर्य᳚म् || {1.4.7.1}, {1.50.1}, {1.9.7.1}
588 अप॒त्येता॒यवो᳚यथा॒नक्ष॑त्रायन्त्य॒क्तुभिः॑ |

सूरा᳚यवि॒श्वच॑क्षसे || {1.4.7.2}, {1.50.2}, {1.9.7.2}
589 अदृ॑श्रमस्यके॒तवो॒विर॒श्मयो॒जनाँ॒ऽ‌अनु॑ |

भ्राज᳚न्तोऽ‌अ॒ग्नयो᳚यथा || {1.4.7.3}, {1.50.3}, {1.9.7.3}
590 त॒रणि᳚र्वि॒श्वद॑र्शतोज्योति॒ष्कृद॑सिसूर्य |

विश्व॒माभा᳚सिरोच॒नम् || {1.4.7.4}, {1.50.4}, {1.9.7.4}
591 प्र॒त्यङ्दे॒वानां॒विशः॑प्र॒त्यङ्ङुदे᳚षि॒मानु॑षान् |

प्र॒त्यङ्विश्वं॒स्व॑र्दृ॒शे || {1.4.7.5}, {1.50.5}, {1.9.7.5}
592 येना᳚पावक॒चक्ष॑साभुर॒ण्यन्तं॒जनाँ॒ऽ‌अनु॑ |

त्वंव॑रुण॒पश्य॑सि || {1.4.8.1}, {1.50.6}, {1.9.7.6}
593 विद्यामे᳚षि॒रज॑स्पृ॒थ्वहा॒मिमा᳚नोऽ‌अ॒क्तुभिः॑ |

पश्य॒ञ्जन्मा᳚निसूर्य || {1.4.8.2}, {1.50.7}, {1.9.7.7}
594 स॒प्तत्वा᳚ह॒रितो॒रथे॒वह᳚न्तिदेवसूर्य |

शो॒चिष्के᳚शंविचक्षण || {1.4.8.3}, {1.50.8}, {1.9.7.8}
595 अयु॑क्तस॒प्तशु॒न्ध्युवः॒सूरो॒रथ॑स्यन॒प्त्यः॑ |

ताभि᳚र्याति॒स्वयु॑क्तिभिः || {1.4.8.4}, {1.50.9}, {1.9.7.9}
596 उद्व॒यंतम॑स॒स्परि॒ज्योति॒ष्पश्य᳚न्त॒ऽ‌उत्त॑रम् |

दे॒वंदे᳚व॒त्रासूर्य॒मग᳚न्म॒ज्योति॑रुत्त॒मम् || {1.4.8.5}, {1.50.10}, {1.9.7.10}
597 उ॒द्यन्न॒द्यमि॑त्रमहऽ‌आ॒रोह॒न्नुत्त॑रां॒दिव᳚म् |

हृ॒द्रो॒गंमम॑सूर्यहरि॒माणं᳚नाशय || {1.4.8.6}, {1.50.11}, {1.9.7.11}
598 शुके᳚षुमेहरि॒माणं᳚रोप॒णाका᳚सुदध्मसि |

अथो᳚हारिद्र॒वेषु॑मेहरि॒माणं॒निद॑ध्मसि || {1.4.8.7}, {1.50.12}, {1.9.7.12}
599 उद॑गाद॒यमा᳚दि॒त्योविश्वे᳚न॒सह॑सास॒ह |

द्वि॒षन्तं॒मह्यं᳚र॒न्धय॒न्मोऽ‌अ॒हंद्वि॑ष॒तेर॑धम् || {1.4.8.8}, {1.50.13}, {1.9.7.13}
[51] (१-१५) पञ्चदशर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | (१-१३) प्रथमादित्रयोदशर्चाम् जगती (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
600 अ॒भित्यंमे॒षंपु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं᳚गी॒र्भिर्म॑दता॒वस्वो᳚ऽ‌अर्ण॒वम् |

यस्य॒द्यावो॒वि॒चर᳚न्ति॒मानु॑षाभु॒जेमंहि॑ष्ठम॒भिविप्र॑मर्चत || {1.4.9.1}, {1.51.1}, {1.10.1.1}
601 अ॒भीम॑वन्वन्‌त्स्वभि॒ष्टिमू॒तयो᳚ऽन्तरिक्ष॒प्रांतवि॑षीभि॒रावृ॑तम् |

इन्द्रं॒दक्षा᳚सऋ॒भवो᳚मद॒च्युतं᳚श॒तक्र॑तुं॒जव॑नीसू॒नृतारु॑हत् || {1.4.9.2}, {1.51.2}, {1.10.1.2}
602 त्वंगो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑येश॒तदु॑रेषुगातु॒वित् |

स॒सेन॑चिद्विम॒दाया᳚वहो॒वस्वा॒जावद्रिं᳚वावसा॒नस्य॑न॒र्तय॑न् || {1.4.9.3}, {1.51.3}, {1.10.1.3}
603 त्वम॒पाम॑पि॒धाना᳚वृणो॒रपाधा᳚रयः॒पर्व॑ते॒दानु॑म॒द्वसु॑ |

वृ॒त्रंयदि᳚न्द्र॒शव॒साव॑धी॒रहि॒मादित्सूर्यं᳚दि॒व्यारो᳚हयोदृ॒शे || {1.4.9.4}, {1.51.4}, {1.10.1.4}
604 त्वंमा॒याभि॒रप॑मा॒यिनो᳚ऽधमःस्व॒धाभि॒र्येऽ‌अधि॒शुप्ता॒वजु॑ह्वत |

त्वंपिप्रो᳚र्नृमणः॒प्रारु॑जः॒पुरः॒प्रऋ॒जिश्वा᳚नंदस्यु॒हत्ये᳚ष्वाविथ || {1.4.9.5}, {1.51.5}, {1.10.1.5}
605 त्वंकुत्सं᳚शुष्ण॒हत्ये᳚ष्वावि॒थार᳚न्धयोऽतिथि॒ग्वाय॒शम्ब॑रम् |

म॒हान्तं᳚चिदर्बु॒दंनिक्र॑मीःप॒दास॒नादे॒वद॑स्यु॒हत्या᳚यजज्ञिषे || {1.4.10.1}, {1.51.6}, {1.10.1.6}
606 त्वेविश्वा॒तवि॑षीस॒ध्र्य॑ग्घि॒तातव॒राधः॑सोमपी॒थाय॑हर्षते |

तव॒वज्र॑श्चिकितेबा॒ह्वोर्हि॒तोवृ॒श्चाशत्रो॒रव॒विश्वा᳚नि॒वृष्ण्या᳚ || {1.4.10.2}, {1.51.7}, {1.10.1.7}
607 विजा᳚नी॒ह्यार्या॒न्येच॒दस्य॑वोब॒र्हिष्म॑तेरन्धया॒शास॑दव्र॒तान् |

शाकी᳚भव॒यज॑मानस्यचोदि॒ताविश्वेत्ताते᳚सध॒मादे᳚षुचाकन || {1.4.10.3}, {1.51.8}, {1.10.1.8}
608 अनु᳚व्रतायर॒न्धय॒न्नप᳚व्रताना॒भूभि॒रिन्द्रः॑श्न॒थय॒न्नना᳚भुवः |

वृ॒द्धस्य॑चि॒द्वर्ध॑तो॒द्यामिन॑क्षतः॒स्तवा᳚नोव॒म्रोविज॑घानसं॒दिहः॑ || {1.4.10.4}, {1.51.9}, {1.10.1.9}
609 तक्ष॒द्यत्त॑ऽ‌उ॒शना॒सह॑सा॒सहो॒विरोद॑सीम॒ज्मना᳚बाधते॒शवः॑ |

त्वा॒वात॑स्यनृमणोमनो॒युज॒ऽ‌पूर्य॑माणमवहन्न॒भिश्रवः॑ || {1.4.10.5}, {1.51.10}, {1.10.1.10}
610 मन्दि॑ष्ट॒यदु॒शने᳚का॒व्येसचाँ॒ऽ‌इन्द्रो᳚व॒ङ्कूव᳚ङ्कु॒तराधि॑तिष्ठति |

उ॒ग्रोय॒यिंनिर॒पःस्रोत॑सासृज॒द्विशुष्ण॑स्यदृंहि॒ताऽ‌ऐ᳚रय॒त्‌पुरः॑ || {1.4.11.1}, {1.51.11}, {1.10.1.11}
611 स्मा॒रथं᳚वृष॒पाणे᳚षुतिष्ठसिशार्या॒तस्य॒प्रभृ॑ता॒येषु॒मन्द॑से |

इन्द्र॒यथा᳚सु॒तसो᳚मेषुचा॒कनो᳚ऽन॒र्वाणं॒श्लोक॒मारो᳚हसेदि॒वि || {1.4.11.2}, {1.51.12}, {1.10.1.12}
612 अद॑दा॒ऽ‌अर्भां᳚मह॒तेव॑च॒स्यवे᳚क॒क्षीव॑तेवृच॒यामि᳚न्द्रसुन्व॒ते |

मेना᳚भवोवृषण॒श्वस्य॑सुक्रतो॒विश्वेत्ताते॒सव॑नेषुप्र॒वाच्या᳚ || {1.4.11.3}, {1.51.13}, {1.10.1.13}
613 इन्द्रो᳚ऽ‌अश्रायिसु॒ध्यो᳚निरे॒केप॒ज्रेषु॒स्तोमो॒दुर्यो॒यूपः॑ |

अ॒श्व॒युर्ग॒व्यूर॑थ॒युर्व॑सू॒युरिन्द्र॒ऽ‌इद्रा॒यःक्ष॑यतिप्रय॒न्ता || {1.4.11.4}, {1.51.14}, {1.10.1.14}
614 इ॒दंनमो᳚वृष॒भाय॑स्व॒राजे᳚स॒त्यशु॑ष्मायत॒वसे᳚ऽवाचि |

अ॒स्मिन्नि᳚न्द्रवृ॒जने॒सर्व॑वीराः॒स्मत्सू॒रिभि॒स्तव॒शर्म᳚न्‌त्स्याम || {1.4.11.5}, {1.51.15}, {1.10.1.15}
[52] (१-१५) पञ्चदशर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | (१-१२, १४) प्रथमादिद्वादशर्चाम् चतुर्दर्श्याश्च जगती (१३, १५) त्रयोदशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
615 त्यंसुमे॒षंम॑हयास्व॒र्विदं᳚श॒तंयस्य॑सु॒भ्वः॑सा॒कमीर॑ते |

अत्यं॒वाजं᳚हवन॒स्यदं॒रथ॒मेन्द्रं᳚ववृत्या॒मव॑सेसुवृ॒क्तिभिः॑ || {1.4.12.1}, {1.52.1}, {1.10.2.1}
616 पर्व॑तो॒ध॒रुणे॒ष्वच्यु॑तःस॒हस्र॑मूति॒स्तवि॑षीषुवावृधे |

इन्द्रो॒यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां᳚सि॒जर्हृ॑षाणो॒ऽ‌अन्ध॑सा || {1.4.12.2}, {1.52.2}, {1.10.2.2}
617 हिद्व॒रोद्व॒रिषु॑व॒व्रऽ‌ऊध॑निच॒न्द्रबु॑ध्नो॒मद॑वृद्धोमनी॒षिभिः॑ |

इन्द्रं॒तम॑ह्वेस्वप॒स्यया᳚धि॒यामंहि॑ष्ठरातिं॒हिपप्रि॒रन्ध॑सः || {1.4.12.3}, {1.52.3}, {1.10.2.3}
618 यंपृ॒णन्ति॑दि॒विसद्म॑बर्हिषःसमु॒द्रंसु॒भ्व१॑(अ॒)ःस्वाऽ‌अ॒भिष्ट॑यः |

तंवृ॑त्र॒हत्ये॒ऽ‌अनु॑तस्थुरू॒तयः॒शुष्मा॒ऽ‌इन्द्र॑मवा॒ताऽ‌अह्रु॑तप्सवः || {1.4.12.4}, {1.52.4}, {1.10.2.4}
619 अ॒भिस्ववृ॑ष्टिं॒मदे᳚ऽ‌अस्य॒युध्य॑तोर॒घ्वीरि॑वप्रव॒णेस॑स्रुरू॒तयः॑ |

इन्द्रो॒यद्‌व॒ज्रीधृ॒षमा᳚णो॒ऽ‌अन्ध॑साभि॒नद्व॒लस्य॑परि॒धीँरि॑वत्रि॒तः || {1.4.12.5}, {1.52.5}, {1.10.2.5}
620 परीं᳚घृ॒णाच॑रतितित्वि॒षेशवो॒ऽपोवृ॒त्वीरज॑सोबु॒ध्नमाश॑यत् |

वृ॒त्रस्य॒यत्‌प्र॑व॒णेदु॒र्गृभि॑श्वनोनिज॒घन्थ॒हन्वो᳚रिन्द्रतन्य॒तुम् || {1.4.13.1}, {1.52.6}, {1.10.2.6}
621 ह्र॒दंहित्वा᳚न्यृ॒षन्त्यू॒र्मयो॒ब्रह्मा᳚णीन्द्र॒तव॒यानि॒वर्ध॑ना |

त्वष्टा᳚चित्ते॒युज्यं᳚वावृधे॒शव॑स्त॒तक्ष॒वज्र॑म॒भिभू᳚त्योजसम् || {1.4.13.2}, {1.52.7}, {1.10.2.7}
622 ज॒घ॒न्वाँऽ‌उ॒हरि॑भिःसम्भृतक्रत॒विन्द्र॑वृ॒त्रंमनु॑षेगातु॒यन्न॒पः |

अय॑च्छथाबा॒ह्वोर्वज्र॑माय॒समधा᳚रयोदि॒व्यासूर्यं᳚दृ॒शे || {1.4.13.3}, {1.52.8}, {1.10.2.8}
623 बृ॒हत्स्वश्च᳚न्द्र॒मम॑व॒द्यदु॒क्थ्य१॑(अ॒)मकृ᳚ण्वतभि॒यसा॒रोह॑णंदि॒वः |

यन्मानु॑षप्रधना॒ऽ‌इन्द्र॑मू॒तयः॒स्व᳚र्नृ॒षाचो᳚म॒रुतोऽम॑द॒न्ननु॑ || {1.4.13.4}, {1.52.9}, {1.10.2.9}
624 द्यौश्चि॑द॒स्याम॑वाँ॒ऽ‌अहेः᳚स्व॒नादयो᳚यवीद्भि॒यसा॒वज्र॑ऽ‌इन्द्रते |

वृ॒त्रस्य॒यद्ब॑द्बधा॒नस्य॑रोदसी॒मदे᳚सु॒तस्य॒शव॒साभि॑न॒च्छिरः॑ || {1.4.13.5}, {1.52.10}, {1.10.2.10}
625 यदिन्न्‌वि᳚न्द्रपृथि॒वीदश॑भुजि॒रहा᳚नि॒विश्वा᳚त॒तन᳚न्तकृ॒ष्टयः॑ |

अत्राह॑तेमघव॒न्‌विश्रु॑तं॒सहो॒द्यामनु॒शव॑साब॒र्हणा᳚भुवत् || {1.4.14.1}, {1.52.11}, {1.10.2.11}
626 त्वम॒स्यपा॒रेरज॑सो॒व्यो᳚मनः॒स्वभू᳚त्योजा॒ऽ‌अव॑सेधृषन्मनः |

च॒कृ॒षेभूमिं᳚प्रति॒मान॒मोज॑सो॒ऽपःस्वः॑परि॒भूरे॒ष्यादिव᳚म् || {1.4.14.2}, {1.52.12}, {1.10.2.12}
627 त्वंभु॑वःप्रति॒मानं᳚पृथि॒व्याऋ॒ष्ववी᳚रस्यबृह॒तःपति॑र्भूः |

विश्व॒माप्रा᳚ऽ‌अ॒न्तरि॑क्षंमहि॒त्वास॒त्यम॒द्धानकि॑र॒न्यस्त्वावा॑न् || {1.4.14.3}, {1.52.13}, {1.10.2.13}
628 यस्य॒द्यावा᳚पृथि॒वीऽ‌अनु॒व्यचो॒सिन्ध॑वो॒रज॑सो॒ऽ‌अन्त॑मान॒शुः |

नोतस्ववृ॑ष्टिं॒मदे᳚ऽ‌अस्य॒युध्य॑त॒ऽ‌एको᳚ऽ‌अ॒न्यच्च॑कृषे॒विश्व॑मानु॒षक् || {1.4.14.4}, {1.52.14}, {1.10.2.14}
629 आर्च॒न्नत्र॑म॒रुतः॒सस्मि᳚न्ना॒जौविश्वे᳚दे॒वासो᳚ऽ‌अमद॒न्ननु॑त्वा |

वृ॒त्रस्य॒यद्भृ॑ष्टि॒मता᳚व॒धेन॒नित्वमि᳚न्द्र॒प्रत्या॒नंज॒घन्थ॑ || {1.4.14.5}, {1.52.15}, {1.10.2.15}
[53] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवर्चाम् जगती (१०-११) दशम्येकादश्योश्च त्रिष्टुप् छन्दसी ||
630 न्यू॒३॑(ऊ॒)षुवाचं॒प्रम॒हेभ॑रामहे॒गिर॒ऽ‌इन्द्रा᳚य॒सद॑नेवि॒वस्व॑तः |

नूचि॒द्धिरत्नं᳚सस॒तामि॒वावि॑द॒न्नदु॑ष्टु॒तिर्द्र॑विणो॒देषु॑शस्यते || {1.4.15.1}, {1.53.1}, {1.10.3.1}
631 दु॒रोऽ‌अश्व॑स्यदु॒रऽ‌इ᳚न्द्र॒गोर॑सिदु॒रोयव॑स्य॒वसु॑नऽ‌इ॒नस्पतिः॑ |

शि॒क्षा॒न॒रःप्र॒दिवो॒ऽ‌अका᳚मकर्शनः॒सखा॒सखि॑भ्य॒स्तमि॒दंगृ॑णीमसि || {1.4.15.2}, {1.53.2}, {1.10.3.2}
632 शची᳚वऽ‌इन्द्रपुरुकृद्द्युमत्तम॒तवेदि॒दम॒भित॑श्चेकिते॒वसु॑ |

अतः॑सं॒गृभ्या᳚भिभूत॒ऽ‌भ॑र॒मात्वा᳚य॒तोज॑रि॒तुःकाम॑मूनयीः || {1.4.15.3}, {1.53.3}, {1.10.3.3}
633 ए॒भिर्द्युभिः॑सु॒मना᳚ऽ‌ए॒भिरिन्दु॑भिर्निरुन्धा॒नोऽ‌अम॑तिं॒गोभि॑र॒श्विना᳚ |

इन्द्रे᳚ण॒दस्युं᳚द॒रय᳚न्त॒ऽ‌इन्दु॑भिर्यु॒तद्‌वे᳚षसः॒समि॒षार॑भेमहि || {1.4.15.4}, {1.53.4}, {1.10.3.4}
634 समि᳚न्द्ररा॒यासमि॒षार॑भेमहि॒संवाजे᳚भिःपुरुश्च॒न्द्रैर॒भिद्यु॑भिः |

संदे॒व्याप्रम॑त्यावी॒रशु॑ष्मया॒गोअ॑ग्र॒याश्वा᳚वत्यारभेमहि || {1.4.15.5}, {1.53.5}, {1.10.3.5}
635 तेत्वा॒मदा᳚ऽ‌अमद॒न्तानि॒वृष्ण्या॒तेसोमा᳚सोवृत्र॒हत्ये᳚षुसत्‌पते |

यत्का॒रवे॒दश॑वृ॒त्राण्य॑प्र॒तिब॒र्हिष्म॑ते॒निस॒हस्रा᳚णिब॒र्हयः॑ || {1.4.16.1}, {1.53.6}, {1.10.3.6}
636 यु॒धायुध॒मुप॒घेदे᳚षिधृष्णु॒यापु॒रापुरं॒समि॒दंहं॒स्योज॑सा |

नम्या॒यदि᳚न्द्र॒सख्या᳚परा॒वति॑निब॒र्हयो॒नमु॑चिं॒नाम॑मा॒यिन᳚म् || {1.4.16.2}, {1.53.7}, {1.10.3.7}
637 त्वंकर᳚ञ्जमु॒तप॒र्णयं᳚वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑वर्त॒नी |

त्वंश॒तावङ्गृ॑दस्याभिन॒त्‌पुरो᳚ऽनानु॒दःपरि॑षूताऋ॒जिश्व॑ना || {1.4.16.3}, {1.53.8}, {1.10.3.8}
638 त्वमे॒ताञ्ज॑न॒राज्ञो॒द्विर्दशा᳚ब॒न्धुना᳚सु॒श्रव॑सोपज॒ग्मुषः॑ |

ष॒ष्टिंस॒हस्रा᳚नव॒तिंनव॑श्रु॒तोनिच॒क्रेण॒रथ्या᳚दु॒ष्पदा᳚वृणक् || {1.4.16.4}, {1.53.9}, {1.10.3.9}
639 त्वमा᳚विथसु॒श्रव॑सं॒तवो॒तिभि॒स्तव॒त्राम॑भिरिन्द्र॒तूर्व॑याणम् |

त्वम॑स्मै॒कुत्स॑मतिथि॒ग्वमा॒युंम॒हेराज्ञे॒यूने᳚ऽ‌अरन्धनायः || {1.4.16.5}, {1.53.10}, {1.10.3.10}
640 यऽ‌उ॒दृची᳚न्द्रदे॒वगो᳚पाः॒सखा᳚यस्तेशि॒वत॑मा॒ऽ‌असा᳚म |

त्वांस्तो᳚षाम॒त्वया᳚सु॒वीरा॒द्राघी᳚य॒ऽ‌आयुः॑प्रत॒रंदधा᳚नाः || {1.4.16.6}, {1.53.11}, {1.10.3.11}
[54] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | (१-५, ७, १०) प्रथमादिपञ्चर्चाम् सप्तमीदशम्योश्च जगती (६, ८-९, ११) षष्ठ्यष्टमीनवम्येकादशीनाञ्च त्रिष्टुप् छन्दसी ||
641 मानो᳚ऽ‌अ॒स्मिन्म॑घवन्‌पृ॒त्स्वंह॑सिन॒हिते॒ऽ‌अन्तः॒शव॑सःपरी॒णशे᳚ |

अक्र᳚न्दयोन॒द्यो॒३॑(ओ॒)रोरु॑व॒द्वना᳚क॒थाक्षो॒णीर्भि॒यसा॒समा᳚रत || {1.4.17.1}, {1.54.1}, {1.10.4.1}
642 अर्चा᳚श॒क्राय॑शा॒किने॒शची᳚वतेशृ॒ण्वन्त॒मिन्द्रं᳚म॒हय᳚न्न॒भिष्टु॑हि |

योधृ॒ष्णुना॒शव॑सा॒रोद॑सीऽ‌उ॒भेवृषा᳚वृष॒त्वावृ॑ष॒भोन्यृ॒ञ्जते᳚ || {1.4.17.2}, {1.54.2}, {1.10.4.2}
643 अर्चा᳚दि॒वेबृ॑ह॒तेशू॒ष्य१॑(अ॒)अंवचः॒स्वक्ष॑त्रं॒यस्य॑धृष॒तोधृ॒षन्मनः॑ |

बृ॒हच्छ्र॑वा॒ऽ‌असु॑रोब॒र्हणा᳚कृ॒तःपु॒रोहरि॑भ्यांवृष॒भोरथो॒हिषः || {1.4.17.3}, {1.54.3}, {1.10.4.3}
644 त्वंदि॒वोबृ॑ह॒तःसानु॑कोप॒योऽव॒त्मना᳚धृष॒ताशम्ब॑रंभिनत् |

यन्मा॒यिनो᳚व्र॒न्दिनो᳚म॒न्दिना᳚धृ॒षच्छि॒तांगभ॑स्तिम॒शनिं᳚पृत॒न्यसि॑ || {1.4.17.4}, {1.54.4}, {1.10.4.4}
645 नियद्वृ॒णक्षि॑श्वस॒नस्य॑मू॒र्धनि॒शुष्ण॑स्यचिद्व्र॒न्दिनो॒रोरु॑व॒द्वना᳚ |

प्रा॒चीने᳚न॒मन॑साब॒र्हणा᳚वता॒यद॒द्याचि॑त्कृ॒णवः॒कस्त्वा॒परि॑ || {1.4.17.5}, {1.54.5}, {1.10.4.5}
646 त्वमा᳚विथ॒नर्यं᳚तु॒र्वशं॒यदुं॒त्वंतु॒र्वीतिं᳚व॒य्यं᳚शतक्रतो |

त्वंरथ॒मेत॑शं॒कृत्व्ये॒धने॒त्वंपुरो᳚नव॒तिंद᳚म्भयो॒नव॑ || {1.4.18.1}, {1.54.6}, {1.10.4.6}
647 घा॒राजा॒सत्‌प॑तिःशूशुव॒ज्जनो᳚रा॒तह᳚व्यः॒प्रति॒यःशास॒मिन्व॑ति |

उ॒क्थावा॒योऽ‌अ॑भिगृ॒णाति॒राध॑सा॒दानु॑रस्मा॒ऽ‌उप॑रापिन्वतेदि॒वः || {1.4.18.2}, {1.54.7}, {1.10.4.7}
648 अस॑मंक्ष॒त्रमस॑मामनी॒षाप्रसो᳚म॒पाऽ‌अप॑सासन्तु॒नेमे᳚ |

येत॑ऽ‌इन्द्रद॒दुषो᳚व॒र्धय᳚न्ति॒महि॑क्ष॒त्रंस्थवि॑रं॒वृष्ण्यं᳚ || {1.4.18.3}, {1.54.8}, {1.10.4.8}
649 तुभ्येदे॒तेब॑हु॒लाऽ‌अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒साऽ‌इ᳚न्द्र॒पानाः᳚ |

व्य॑श्नुहित॒र्पया॒काम॑मेषा॒मथा॒मनो᳚वसु॒देया᳚यकृष्व || {1.4.18.4}, {1.54.9}, {1.10.4.9}
650 अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒तमो॒ऽन्तर्वृ॒त्रस्य॑ज॒ठरे᳚षु॒पर्व॑तः |

अ॒भीमिन्द्रो᳚न॒द्यो᳚व॒व्रिणा᳚हि॒ताविश्वा᳚ऽ‌अनु॒ष्ठाःप्र॑व॒णेषु॑जिघ्नते || {1.4.18.5}, {1.54.10}, {1.10.4.10}
651 शेवृ॑ध॒मधि॑धाद्यु॒म्नम॒स्मेमहि॑क्ष॒त्रंज॑ना॒षाळि᳚न्द्र॒तव्य᳚म् |

रक्षा᳚नोम॒घोनः॑पा॒हिसू॒रीन्रा॒येच॑नःस्वप॒त्याऽ‌इ॒षेधाः᳚ || {1.4.18.6}, {1.54.11}, {1.10.4.11}
[55] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | जगती छन्दः ||
652 दि॒वश्चि॑दस्यवरि॒माविप॑प्रथ॒ऽ‌इन्द्रं॒म॒ह्नापृ॑थि॒वीच॒नप्रति॑ |

भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ऽ‌आत॒पःशिशी᳚ते॒वज्रं॒तेज॑से॒वंस॑गः || {1.4.19.1}, {1.55.1}, {1.10.5.1}
653 सोऽ‌अ᳚र्ण॒वोन॒द्यः॑समु॒द्रियः॒प्रति॑गृभ्णाति॒विश्रि॑ता॒वरी᳚मभिः |

इन्द्रः॒सोम॑स्यपी॒तये᳚वृषायतेस॒नात्सयु॒ध्मऽ‌ओज॑सापनस्यते || {1.4.19.2}, {1.55.2}, {1.10.5.2}
654 त्वंतमि᳚न्द्र॒पर्व॑तं॒भोज॑सेम॒होनृ॒म्णस्य॒धर्म॑णामिरज्यसि |

प्रवी॒र्ये᳚णदे॒वताति॑चेकिते॒विश्व॑स्माऽ‌उ॒ग्रःकर्म॑णेपु॒रोहि॑तः || {1.4.19.3}, {1.55.3}, {1.10.5.3}
655 सऽ‌इद्वने᳚नम॒स्युभि᳚र्वचस्यते॒चारु॒जने᳚षुप्रब्रुवा॒णऽ‌इ᳚न्द्रि॒यम् |

वृषा॒छन्दु॑र्भवतिहर्य॒तोवृषा॒क्षेमे᳚ण॒धेनां᳚म॒घवा॒यदिन्व॑ति || {1.4.19.4}, {1.55.4}, {1.10.5.4}
656 सऽ‌इन्म॒हानि॑समि॒थानि॑म॒ज्मना᳚कृ॒णोति॑यु॒ध्मऽ‌ओज॑सा॒जने᳚भ्यः |

अधा᳚च॒नश्रद्द॑धति॒त्विषी᳚मत॒ऽ‌इन्द्रा᳚य॒वज्रं᳚नि॒घनि॑घ्नतेव॒धम् || {1.4.19.5}, {1.55.5}, {1.10.5.5}
657 हिश्र॑व॒स्युःसद॑नानिकृ॒त्रिमा᳚क्ष्म॒यावृ॑धा॒नऽ‌ओज॑साविना॒शय॑न् |

ज्योतीं᳚षिकृ॒ण्वन्न॑वृ॒काणि॒यज्य॒वेऽव॑सु॒क्रतुः॒सर्त॒वाऽ‌अ॒पःसृ॑जत् || {1.4.20.1}, {1.55.6}, {1.10.5.6}
658 दा॒नाय॒मनः॑सोमपावन्नस्तुते॒ऽर्वाञ्चा॒हरी᳚वन्दनश्रु॒दाकृ॑धि |

यमि॑ष्ठासः॒सार॑थयो॒यऽ‌इ᳚न्द्रते॒त्वा॒केता॒ऽ‌द॑भ्नुवन्ति॒भूर्ण॑यः || {1.4.20.2}, {1.55.7}, {1.10.5.7}
659 अप्र॑क्षितं॒वसु॑बिभर्षि॒हस्त॑यो॒रषा᳚ळ्हं॒सह॑स्त॒न्‌वि॑श्रु॒तोद॑धे |

आवृ॑तासोऽव॒तासो॒क॒र्तृभि॑स्त॒नूषु॑ते॒क्रत॑वऽ‌इन्द्र॒भूर॑यः || {1.4.20.3}, {1.55.8}, {1.10.5.8}
[56] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | जगती छन्दः ||
660 ए॒षप्रपू॒र्वीरव॒तस्य॑च॒म्रिषोऽत्यो॒योषा॒मुद॑यंस्तभु॒र्वणिः॑ |

दक्षं᳚म॒हेपा᳚ययतेहिर॒ण्ययं॒रथ॑मा॒वृत्या॒हरि॑योग॒मृभ्व॑सम् || {1.4.21.1}, {1.56.1}, {1.10.6.1}
661 तंगू॒र्तयो᳚नेम॒न्निषः॒परी᳚णसःसमु॒द्रंसं॒चर॑णेसनि॒ष्यवः॑ |

पतिं॒दक्ष॑स्यवि॒दथ॑स्य॒नूसहो᳚गि॒रिंवे॒नाऽ‌अधि॑रोह॒तेज॑सा || {1.4.21.2}, {1.56.2}, {1.10.6.2}
662 तु॒र्वणि᳚र्म॒हाँऽ‌अ॑रे॒णुपौंस्ये᳚गि॒रेर्भृ॒ष्टिर्नभ्रा᳚जतेतु॒जाशवः॑ |

येन॒शुष्णं᳚मा॒यिन॑माय॒सोमदे᳚दु॒ध्रऽ‌आ॒भूषु॑रा॒मय॒न्निदाम॑नि || {1.4.21.3}, {1.56.3}, {1.10.6.3}
663 दे॒वीयदि॒तवि॑षी॒त्वावृ॑धो॒तय॒ऽ‌इन्द्रं॒सिष॑क्त्यु॒षसं॒सूर्यः॑ |

योधृ॒ष्णुना॒शव॑सा॒बाध॑ते॒तम॒ऽ‌इय॑र्तिरे॒णुंबृ॒हद॑र्हरि॒ष्वणिः॑ || {1.4.21.4}, {1.56.4}, {1.10.6.4}
664 वियत्ति॒रोध॒रुण॒मच्यु॑तं॒रजोऽति॑ष्ठिपोदि॒वऽ‌आता᳚सुब॒र्हणा᳚ |

स्व᳚र्मीळ्हे॒यन्मद॑ऽ‌इन्द्र॒हर्ष्याह᳚न्‌वृ॒त्रंनिर॒पामौ᳚ब्जोऽ‌अर्ण॒वम् || {1.4.21.5}, {1.56.5}, {1.10.6.5}
665 त्वंदि॒वोध॒रुणं᳚धिष॒ऽ‌ओज॑सापृथि॒व्याऽ‌इ᳚न्द्र॒सद॑नेषु॒माहि॑नः |

त्वंसु॒तस्य॒मदे᳚ऽ‌अरिणाऽ‌अ॒पोविवृ॒त्रस्य॑स॒मया᳚पा॒ष्या᳚रुजः || {1.4.21.6}, {1.56.6}, {1.10.6.6}
[57] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | जगती छन्दः ||
666 प्रमंहि॑ष्ठायबृह॒तेबृ॒हद्र॑येस॒त्यशु॑ष्मायत॒वसे᳚म॒तिंभ॑रे |

अ॒पामि॑वप्रव॒णेयस्य॑दु॒र्धरं॒राधो᳚वि॒श्वायु॒शव॑से॒ऽ‌अपा᳚वृतम् || {1.4.22.1}, {1.57.1}, {1.10.7.1}
667 अध॑ते॒विश्व॒मनु॑हासदि॒ष्टय॒ऽ‌आपो᳚नि॒म्नेव॒सव॑नाह॒विष्म॑तः |

यत्‌पर्व॑ते॒स॒मशी᳚तहर्य॒तऽ‌इन्द्र॑स्य॒वज्रः॒श्नथि॑ताहिर॒ण्ययः॑ || {1.4.22.2}, {1.57.2}, {1.10.7.2}
668 अ॒स्मैभी॒माय॒नम॑सा॒सम॑ध्व॒रऽ‌उषो॒शु॑भ्र॒ऽ‌भ॑रा॒पनी᳚यसे |

यस्य॒धाम॒श्रव॑से॒नामे᳚न्द्रि॒यंज्योति॒रका᳚रिह॒रितो॒नाय॑से || {1.4.22.3}, {1.57.3}, {1.10.7.3}
669 इ॒मेत॑ऽ‌इन्द्र॒तेव॒यंपु॑रुष्टुत॒येत्वा॒रभ्य॒चरा᳚मसिप्रभूवसो |

न॒हित्वद॒न्योगि᳚र्वणो॒गिरः॒सघ॑त्क्षो॒णीरि॑व॒प्रति॑नोहर्य॒तद्‌वचः॑ || {1.4.22.4}, {1.57.4}, {1.10.7.4}
670 भूरि॑तऽ‌इन्द्रवी॒र्य१॑(अ॒)अंतव॑स्मस्य॒स्यस्तो॒तुर्म॑घव॒न्काम॒मापृ॑ण |

अनु॑ते॒द्यौर्बृ॑ह॒तीवी॒र्यं᳚ममऽ‌इ॒यंच॑तेपृथि॒वीने᳚म॒ऽ‌ओज॑से || {1.4.22.5}, {1.57.5}, {1.10.7.5}
671 त्वंतमि᳚न्द्र॒पर्व॑तंम॒हामु॒रुंवज्रे᳚णवज्रिन्‌पर्व॒शश्च॑कर्तिथ |

अवा᳚सृजो॒निवृ॑ताः॒सर्त॒वाऽ‌अ॒पःस॒त्राविश्वं᳚दधिषे॒केव॑लं॒सहः॑ || {1.4.22.6}, {1.57.6}, {1.10.7.6}
[58] (१-९) नवर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् जगती (६-९) षष्ठ्यादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
672 नूचि॑त्सहो॒जाऽ‌अ॒मृतो॒नितु᳚न्दते॒होता॒यद्दू॒तोऽ‌अभ॑वद्वि॒वस्व॑तः |

विसाधि॑ष्ठेभिःप॒थिभी॒रजो᳚मम॒ऽ‌दे॒वता᳚ताह॒विषा᳚विवासति || {1.4.23.1}, {1.58.1}, {1.11.1.1}
673 स्वमद्म॑यु॒वमा᳚नोऽ‌अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑तिष्ठति |

अत्यो॒पृ॒ष्ठंप्रु॑षि॒तस्य॑रोचतेदि॒वोसानु॑स्त॒नय᳚न्नचिक्रदत् || {1.4.23.2}, {1.58.2}, {1.11.1.2}
674 क्रा॒णारु॒द्रेभि॒र्वसु॑भिःपु॒रोहि॑तो॒होता॒निष॑त्तोरयि॒षाळम॑र्त्यः |

रथो॒वि॒क्ष्वृ᳚ञ्जसा॒नऽ‌आ॒युषु॒व्या᳚नु॒षग्वार्या᳚दे॒वऋ᳚ण्वति || {1.4.23.3}, {1.58.3}, {1.11.1.3}
675 विवात॑जूतोऽ‌अत॒सेषु॑तिष्ठते॒वृथा᳚जु॒हूभिः॒सृण्या᳚तुवि॒ष्वणिः॑ |

तृ॒षुयद॑ग्नेव॒निनो᳚वृषा॒यसे᳚कृ॒ष्णंत॒ऽ‌एम॒रुश॑दूर्मेऽ‌अजर || {1.4.23.4}, {1.58.4}, {1.11.1.4}
676 तपु॑र्जम्भो॒वन॒ऽ‌वात॑चोदितोयू॒थेसा॒ह्वाँऽ‌अव॑वाति॒वंस॑गः |

अ॒भि॒व्रज॒न्नक्षि॑तं॒पाज॑सा॒रजः॑स्था॒तुश्च॒रथं᳚भयतेपत॒त्रिणः॑ || {1.4.23.5}, {1.58.5}, {1.11.1.5}
677 द॒धुष्ट्वा॒भृग॑वो॒मानु॑षे॒ष्वार॒यिंचारुं᳚सु॒हवं॒जने᳚भ्यः |

होता᳚रमग्ने॒ऽ‌अति॑थिं॒वरे᳚ण्यंमि॒त्रंशेवं᳚दि॒व्याय॒जन्म॑ने || {1.4.24.1}, {1.58.6}, {1.11.1.6}
678 होता᳚रंस॒प्तजु॒ह्वो॒३॑(ओ॒)यजि॑ष्ठं॒यंवा॒घतो᳚वृ॒णते᳚ऽ‌अध्व॒रेषु॑ |

अ॒ग्निंविश्वे᳚षामर॒तिंवसू᳚नांसप॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || {1.4.24.2}, {1.58.7}, {1.11.1.7}
679 अच्छि॑द्रासूनोसहसोनोऽ‌अ॒द्यस्तो॒तृभ्यो᳚मित्रमहः॒शर्म॑यच्छ |

अग्ने᳚गृ॒णन्त॒मंह॑सऽ‌उरु॒ष्योर्जो᳚नपात्‌पू॒र्भिराय॑सीभिः || {1.4.24.3}, {1.58.8}, {1.11.1.8}
680 भवा॒वरू᳚थंगृण॒तेवि॑भावो॒भवा᳚मघवन्म॒घव॑द्भ्यः॒शर्म॑ |

उ॒रु॒ष्याग्ने॒ऽ‌अंह॑सोगृ॒णन्तं᳚प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {1.4.24.4}, {1.58.9}, {1.11.1.9}
[59] (१-७) सप्तर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | अग्निर्वैश्वानरो देवता | त्रिष्टुप् छन्दः ||
681 व॒याऽ‌इद॑ग्नेऽ‌अ॒ग्नय॑स्तेऽ‌अ॒न्येत्वेविश्वे᳚ऽ‌अ॒मृता᳚मादयन्ते |

वैश्वा᳚नर॒नाभि॑रसिक्षिती॒नांस्थूणे᳚व॒जनाँ᳚ऽ‌उप॒मिद्य॑यन्थ || {1.4.25.1}, {1.59.1}, {1.11.2.1}
682 मू॒र्धादि॒वोनाभि॑र॒ग्निःपृ॑थि॒व्याऽ‌अथा᳚भवदर॒तीरोद॑स्योः |

तंत्वा᳚दे॒वासो᳚ऽजनयन्तदे॒वंवैश्वा᳚नर॒ज्योति॒रिदार्या᳚य || {1.4.25.2}, {1.59.2}, {1.11.2.2}
683 सूर्ये॒र॒श्मयो᳚ध्रु॒वासो᳚वैश्वान॒रेद॑धिरे॒ऽ‌ग्नावसू᳚नि |

यापर्व॑ते॒ष्वोष॑धीष्व॒प्सुयामानु॑षे॒ष्वसि॒तस्य॒राजा᳚ || {1.4.25.3}, {1.59.3}, {1.11.2.3}
684 बृ॒ह॒तीऽ‌इ॑वसू॒नवे॒रोद॑सी॒गिरो॒होता᳚मनु॒ष्यो॒३॑(ओ॒)दक्षः॑ |

स्व᳚र्वतेस॒त्यशु॑ष्मायपू॒र्वीर्वै᳚श्वान॒राय॒नृत॑मायय॒ह्वीः || {1.4.25.4}, {1.59.4}, {1.11.2.4}
685 दि॒वश्चि॑त्तेबृह॒तोजा᳚तवेदो॒वैश्वा᳚नर॒प्ररि॑रिचेमहि॒त्वम् |

राजा᳚कृष्टी॒नाम॑सि॒मानु॑षीणांयु॒धादे॒वेभ्यो॒वरि॑वश्चकर्थ || {1.4.25.5}, {1.59.5}, {1.11.2.5}
686 प्रनूम॑हि॒त्वंवृ॑ष॒भस्य॑वोचं॒यंपू॒रवो᳚वृत्र॒हणं॒सच᳚न्ते |

वै॒श्वा॒न॒रोदस्यु॑म॒ग्निर्ज॑घ॒न्वाँऽ‌अधू᳚नो॒त्काष्ठा॒ऽ‌अव॒शम्ब॑रंभेत् || {1.4.25.6}, {1.59.6}, {1.11.2.6}
687 वै॒श्वा॒न॒रोम॑हि॒म्नावि॒श्वकृ॑ष्टिर्भ॒रद्वा᳚जेषुयज॒तोवि॒भावा᳚ |

शा॒त॒व॒ने॒येश॒तिनी᳚भिर॒ग्निःपु॑रुणी॒थेज॑रतेसू॒नृता᳚वान् || {1.4.25.7}, {1.59.7}, {1.11.2.7}
[60] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
688 वह्निं᳚य॒शसं᳚वि॒दथ॑स्यके॒तुंसु॑प्रा॒व्यं᳚दू॒तंस॒द्योअ॑र्थम् |

द्वि॒जन्मा᳚नंर॒यिमि॑वप्रश॒स्तंरा॒तिंभ॑र॒द्भृग॑वेमात॒रिश्वा᳚ || {1.4.26.1}, {1.60.1}, {1.11.3.1}
689 अ॒स्यशासु॑रु॒भया᳚सःसचन्तेह॒विष्म᳚न्तऽ‌उ॒शिजो॒येच॒मर्ताः᳚ |

दि॒वश्चि॒त्‌पूर्वो॒न्य॑सादि॒होता॒पृच्छ्यो᳚वि॒श्पति᳚र्वि॒क्षुवे॒धाः || {1.4.26.2}, {1.60.2}, {1.11.3.2}
690 तंनव्य॑सीहृ॒दऽ‌जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः |

यमृ॒त्विजो᳚वृ॒जने॒मानु॑षासः॒प्रय॑स्वन्तऽ‌आ॒यवो॒जीज॑नन्त || {1.4.26.3}, {1.60.3}, {1.11.3.3}
691 उ॒शिक्‌पा᳚व॒कोवसु॒र्मानु॑षेषु॒वरे᳚ण्यो॒होता᳚धायिवि॒क्षु |

दमू᳚नागृ॒हप॑ति॒र्दम॒ऽ‌आँऽ‌अ॒ग्निर्भु॑वद्रयि॒पती᳚रयी॒णाम् || {1.4.26.4}, {1.60.4}, {1.11.3.4}
692 तंत्वा᳚व॒यंपति॑मग्नेरयी॒णांप्रशं᳚सामोम॒तिभि॒र्गोत॑मासः |

आ॒शुंवा᳚जम्भ॒रंम॒र्जय᳚न्तःप्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {1.4.26.5}, {1.60.5}, {1.11.3.5}
[61] (१-१६) षोळशर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
693 अ॒स्माऽ‌इदु॒प्रत॒वसे᳚तु॒राय॒प्रयो॒ह᳚र्मि॒स्तोमं॒माहि॑नाय |

ऋची᳚षमा॒याध्रि॑गव॒ऽ‌ओह॒मिन्द्रा᳚य॒ब्रह्मा᳚णिरा॒तत॑मा || {1.4.27.1}, {1.61.1}, {1.11.4.1}
694 अ॒स्माऽ‌इदु॒प्रय॑ऽ‌इव॒प्रयं᳚सि॒भरा᳚म्याङ्गू॒षंबाधे᳚सुवृ॒क्ति |

इन्द्रा᳚यहृ॒दामन॑सामनी॒षाप्र॒त्नाय॒पत्ये॒धियो᳚मर्जयन्त || {1.4.27.2}, {1.61.2}, {1.11.4.2}
695 अ॒स्माऽ‌इदु॒त्यमु॑प॒मंस्व॒र्षांभरा᳚म्याङ्गू॒षमा॒स्ये᳚न |

मंहि॑ष्ठ॒मच्छो᳚क्तिभिर्मती॒नांसु॑वृ॒क्तिभिः॑सू॒रिंवा᳚वृ॒धध्यै᳚ || {1.4.27.3}, {1.61.3}, {1.11.4.3}
696 अ॒स्माऽ‌इदु॒स्तोमं॒संहि॑नोमि॒रथं॒तष्टे᳚व॒तत्सि॑नाय |

गिर॑श्च॒गिर्वा᳚हसेसुवृ॒क्तीन्द्रा᳚यविश्वमि॒न्वंमेधि॑राय || {1.4.27.4}, {1.61.4}, {1.11.4.4}
697 अ॒स्माऽ‌इदु॒सप्ति॑मिवश्रव॒स्येन्द्रा᳚या॒र्कंजु॒ह्वा॒३॑(आ॒)सम᳚ञ्जे |

वी॒रंदा॒नौक॑संव॒न्दध्यै᳚पु॒रांगू॒र्तश्र॑वसंद॒र्माण᳚म् || {1.4.27.5}, {1.61.5}, {1.11.4.5}
698 अ॒स्माऽ‌इदु॒त्वष्टा᳚तक्ष॒द्वज्रं॒स्वप॑स्तमंस्व॒र्य१॑(अ॒)अंरणा᳚य |

वृ॒त्रस्य॑चिद्वि॒दद्येन॒मर्म॑तु॒जन्नीशा᳚नस्तुज॒ताकि॑ये॒धाः || {1.4.28.1}, {1.61.6}, {1.11.4.6}
699 अ॒स्येदु॑मा॒तुःसव॑नेषुस॒द्योम॒हःपि॒तुंप॑पि॒वाञ्चार्वन्ना᳚ |

मु॒षा॒यद्विष्णुः॑पच॒तंसही᳚या॒न्‌विध्य॑द्वरा॒हंति॒रोऽ‌अद्रि॒मस्ता᳚ || {1.4.28.2}, {1.61.7}, {1.11.4.7}
700 अ॒स्माऽ‌इदु॒ग्नाश्चि॑द्‌दे॒वप॑त्नी॒रिन्द्रा᳚या॒र्कम॑हि॒हत्य॑ऽ‌ऊवुः |

परि॒द्यावा᳚पृथि॒वीज॑भ्रऽ‌उ॒र्वीनास्य॒तेम॑हि॒मानं॒परि॑ष्टः || {1.4.28.3}, {1.61.8}, {1.11.4.8}
701 अ॒स्येदे॒वप्ररि॑रिचेमहि॒त्वंदि॒वस्पृ॑थि॒व्याःपर्य॒न्तरि॑क्षात् |

स्व॒राळिन्द्रो॒दम॒ऽ‌वि॒श्वगू᳚र्तःस्व॒रिरम॑त्रोववक्षे॒रणा᳚य || {1.4.28.4}, {1.61.9}, {1.11.4.9}
702 अ॒स्येदे॒वशव॑साशु॒षन्तं॒विवृ॑श्च॒द्वज्रे᳚णवृ॒त्रमिन्द्रः॑ |

गाव्रा॒णाऽ‌अ॒वनी᳚रमुञ्चद॒भिश्रवो᳚दा॒वने॒सचे᳚ताः || {1.4.28.5}, {1.61.10}, {1.11.4.10}
703 अ॒स्येदु॑त्वे॒षसा᳚रन्त॒सिन्ध॑वः॒परि॒यद्‌वज्रे᳚णसी॒मय॑च्छत् |

ई॒शा॒न॒कृद्दा॒शुषे᳚दश॒स्यन्तु॒र्वीत॑येगा॒धंतु॒र्वणिः॑कः || {1.4.29.1}, {1.61.11}, {1.11.4.11}
704 अ॒स्माऽ‌इदु॒प्रभ॑रा॒तूतु॑जानोवृ॒त्राय॒वज्र॒मीशा᳚नःकिये॒धाः |

गोर्नपर्व॒विर॑दातिर॒श्चेष्य॒न्नर्णां᳚स्य॒पांच॒रध्यै᳚ || {1.4.29.2}, {1.61.12}, {1.11.4.12}
705 अ॒स्येदु॒प्रब्रू᳚हिपू॒र्व्याणि॑तु॒रस्य॒कर्मा᳚णि॒नव्य॑ऽ‌उ॒क्थैः |

यु॒धेयदि॑ष्णा॒नऽ‌आयु॑धान्यृघा॒यमा᳚णोनिरि॒णाति॒शत्रू॑न् || {1.4.29.3}, {1.61.13}, {1.11.4.13}
706 अ॒स्येदु॑भि॒यागि॒रय॑श्चदृ॒ळ्हाद्यावा᳚च॒भूमा᳚ज॒नुष॑स्तुजेते |

उपो᳚वे॒नस्य॒जोगु॑वानऽ‌ओ॒णिंस॒द्योभु॑वद्वी॒र्या᳚यनो॒धाः || {1.4.29.4}, {1.61.14}, {1.11.4.14}
707 अ॒स्माऽ‌इदु॒त्यदनु॑दाय्येषा॒मेको॒यद्‌व॒व्नेभूरे॒रीशा᳚नः |

प्रैत॑शं॒सूर्ये᳚पस्पृधा॒नंसौव॑श्व्ये॒सुष्वि॑माव॒दिन्द्रः॑ || {1.4.29.5}, {1.61.15}, {1.11.4.15}
708 ए॒वाते᳚हारियोजनासुवृ॒क्तीन्द्र॒ब्रह्मा᳚णि॒गोत॑मासोऽ‌अक्रन् |

ऐषु॑वि॒श्वपे᳚शसं॒धियं᳚धाःप्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {1.4.29.6}, {1.61.16}, {1.11.4.16}
[62] (१-१३) त्रयोदशर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
709 प्रम᳚न्महेशवसा॒नाय॑शू॒षमा᳚ङ्गू॒षंगिर्व॑णसेऽ‌अङ्गिर॒स्वत् |

सु॒वृ॒क्तिभिः॑स्तुव॒तऋ॑ग्मि॒यायार्चा᳚मा॒र्कंनरे॒विश्रु॑ताय || {1.5.1.1}, {1.62.1}, {1.11.5.1}
710 प्रवो᳚म॒हेमहि॒नमो᳚भरध्वमाङ्गू॒ष्यं᳚शवसा॒नाय॒साम॑ |

येना᳚नः॒पूर्वे᳚पि॒तरः॑पद॒ज्ञाऽ‌अर्च᳚न्तो॒ऽ‌अङ्गि॑रसो॒गाऽ‌अवि᳚न्दन् || {1.5.1.2}, {1.62.2}, {1.11.5.2}
711 इन्द्र॒स्याङ्गि॑रसांचे॒ष्टौवि॒दत्स॒रमा॒तन॑यायधा॒सिम् |

बृह॒स्पति॑र्भि॒नदद्रिं᳚वि॒दद्गाःसमु॒स्रिया᳚भिर्वावशन्त॒नरः॑ || {1.5.1.3}, {1.62.3}, {1.11.5.3}
712 सु॒ष्टुभा॒स्तु॒भास॒प्तविप्रैः᳚स्व॒रेणाद्रिं᳚स्व॒र्यो॒३॑(ओ॒)नव॑ग्वैः |

स॒र॒ण्युभिः॑फलि॒गमि᳚न्द्रशक्रव॒लंरवे᳚णदरयो॒दश॑ग्वैः || {1.5.1.4}, {1.62.4}, {1.11.5.4}
713 गृ॒णा॒नोऽ‌अङ्गि॑रोभिर्दस्म॒विव॑रु॒षसा॒सूर्ये᳚ण॒गोभि॒रन्धः॑ |

विभूम्या᳚ऽ‌अप्रथयऽ‌इन्द्र॒सानु॑दि॒वोरज॒ऽ‌उप॑रमस्तभायः || {1.5.1.5}, {1.62.5}, {1.11.5.5}
714 तदु॒प्रय॑क्षतममस्य॒कर्म॑द॒स्मस्य॒चारु॑तममस्ति॒दंसः॑ |

उ॒प॒ह्व॒रेयदुप॑रा॒ऽ‌अपि᳚न्व॒न्मध्व᳚र्णसोन॒द्य१॑(अ॒)श्चत॑स्रः || {1.5.2.1}, {1.62.6}, {1.11.5.6}
715 द्वि॒ताविव᳚व्रेस॒नजा॒सनी᳚ळेऽ‌अ॒यास्यः॒स्तव॑मानेभिर॒र्कैः |

भगो॒मेने᳚पर॒मेव्यो᳚म॒न्नधा᳚रय॒द्रोद॑सीसु॒दंसाः᳚ || {1.5.2.2}, {1.62.7}, {1.11.5.7}
716 स॒नाद्दिवं॒परि॒भूमा॒विरू᳚पेपुन॒र्भुवा᳚युव॒तीस्वेभि॒रेवैः᳚ |

कृ॒ष्णेभि॑र॒क्तोषारुश॑द्भि॒र्वपु॑र्भि॒राच॑रतोऽ‌अ॒न्यान्या᳚ || {1.5.2.3}, {1.62.8}, {1.11.5.8}
717 सने᳚मिस॒ख्यंस्व॑प॒स्यमा᳚नःसू॒नुर्दा᳚धार॒शव॑सासु॒दंसाः᳚ |

आ॒मासु॑चिद्दधिषेप॒क्वम॒न्तःपयः॑कृ॒ष्णासु॒रुश॒द्रोहि॑णीषु || {1.5.2.4}, {1.62.9}, {1.11.5.9}
718 स॒नात्सनी᳚ळाऽ‌अ॒वनी᳚रवा॒ताव्र॒तार॑क्षन्तेऽ‌अ॒मृताः॒सहो᳚भिः |

पु॒रूस॒हस्रा॒जन॑यो॒पत्नी᳚र्दुव॒स्यन्ति॒स्वसा᳚रो॒ऽ‌अह्र॑याणम् || {1.5.2.5}, {1.62.10}, {1.11.5.10}
719 स॒ना॒युवो॒नम॑सा॒नव्यो᳚ऽ‌अ॒र्कैर्व॑सू॒यवो᳚म॒तयो᳚दस्मदद्रुः |

पतिं॒पत्नी᳚रुश॒तीरु॒शन्तं᳚स्पृ॒शन्ति॑त्वाशवसावन्मनी॒षाः || {1.5.2.6}, {1.62.11}, {1.11.5.11}
720 स॒नादे॒वतव॒रायो॒गभ॑स्तौ॒क्षीय᳚न्ते॒नोप॑दस्यन्तिदस्म |

द्यु॒माँऽ‌अ॑सि॒क्रतु॑माँऽ‌इन्द्र॒धीरः॒शिक्षा᳚शचीव॒स्तव॑नः॒शची᳚भिः || {1.5.3.1}, {1.62.12}, {1.11.5.12}
721 स॒ना॒य॒तेगोत॑मऽ‌इन्द्र॒नव्य॒मत॑क्ष॒द्ब्रह्म॑हरि॒योज॑नाय |

सु॒नी॒थाय॑नःशवसाननो॒धाःप्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {1.5.3.2}, {1.62.13}, {1.11.5.13}
[63] (१-९) नवर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
722 त्वंम॒हाँऽ‌इ᳚न्द्र॒योह॒शुष्मै॒र्द्यावा᳚जज्ञा॒नःपृ॑थि॒वीऽ‌अमे᳚धाः |

यद्ध॑ते॒विश्वा᳚गि॒रय॑श्चि॒दभ्वा᳚भि॒यादृ॒ळ्हासः॑कि॒रणा॒नैज॑न् || {1.5.4.1}, {1.63.1}, {1.11.6.1}
723 यद्धरी᳚ऽ‌इन्द्र॒विव्र॑ता॒वेराते॒वज्रं᳚जरि॒ताबा॒ह्वोर्धा᳚त् |

येना᳚विहर्यतक्रतोऽ‌अ॒मित्रा॒न्‌पुर॑ऽ‌इ॒ष्णासि॑पुरुहूतपू॒र्वीः || {1.5.4.2}, {1.63.2}, {1.11.6.2}
724 त्वंस॒त्यऽ‌इ᳚न्द्रधृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षानर्य॒स्त्वंषाट् |

त्वंशुष्णं᳚वृ॒जने᳚पृ॒क्षऽ‌आ॒णौयूने॒कुत्सा᳚यद्यु॒मते॒सचा᳚हन् || {1.5.4.3}, {1.63.3}, {1.11.6.3}
725 त्वंह॒त्यदि᳚न्द्रचोदीः॒सखा᳚वृ॒त्रंयद्‌व॑ज्रिन्‌वृषकर्मन्नु॒भ्नाः |

यद्ध॑शूरवृषमणःपरा॒चैर्विदस्यूँ॒र्योना॒वकृ॑तोवृथा॒षाट् || {1.5.4.4}, {1.63.4}, {1.11.6.4}
726 त्वंह॒त्यदि॒न्द्रारि॑षण्यन्दृ॒ळ्हस्य॑चि॒न्मर्ता᳚ना॒मजु॑ष्टौ |

व्य१॑(अ॒)स्मदाकाष्ठा॒ऽ‌अर्व॑तेवर्घ॒नेव॑वज्रिञ्छ्नथिह्य॒मित्रा॑न् || {1.5.4.5}, {1.63.5}, {1.11.6.5}
727 त्वांह॒त्यदि॒न्द्रार्ण॑सातौ॒स्व᳚र्मीळ्हे॒नर॑ऽ‌आ॒जाह॑वन्ते |

तव॑स्वधावऽ‌इ॒यमास॑म॒र्यऽ‌ऊ॒तिर्वाजे᳚ष्वत॒साय्या᳚भूत् || {1.5.5.1}, {1.63.6}, {1.11.6.6}
728 त्वंह॒त्यदि᳚न्द्रस॒प्तयुध्य॒न्‌पुरो᳚वज्रिन्‌पुरु॒कुत्सा᳚यदर्दः |

ब॒र्हिर्नयत्सु॒दासे॒वृथा॒वर्गं॒होरा᳚ज॒न्वरि॑वःपू॒रवे᳚कः || {1.5.5.2}, {1.63.7}, {1.11.6.7}
729 त्वंत्यांन॑ऽ‌इन्द्रदेवचि॒त्रामिष॒मापो॒पी᳚पयः॒परि॑ज्मन् |

यया᳚शूर॒प्रत्य॒स्मभ्यं॒यंसि॒त्मन॒मूर्जं॒वि॒श्वध॒क्षर॑ध्यै || {1.5.5.3}, {1.63.8}, {1.11.6.8}
730 अका᳚रितऽ‌इन्द्र॒गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒नम॑सा॒हरि॑भ्याम् |

सु॒पेश॑सं॒वाज॒माभ॑रानःप्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {1.5.5.4}, {1.63.9}, {1.11.6.9}
[64] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | मरुतो देवताः | (१-१४) प्रथमादिचतुर्दशर्चाम् जगती (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
731 वृष्णे॒शर्धा᳚य॒सुम॑खायवे॒धसे॒नोधः॑सुवृ॒क्तिंप्रभ॑राम॒रुद्भ्यः॑ |

अ॒पोधीरो॒मन॑सासु॒हस्त्यो॒गिरः॒सम᳚ञ्जेवि॒दथे᳚ष्वा॒भुवः॑ || {1.5.6.1}, {1.64.1}, {1.11.7.1}
732 तेज॑ज्ञिरेदि॒वऋ॒ष्वास॑ऽ‌उ॒क्षणो᳚रु॒द्रस्य॒मर्या॒ऽ‌असु॑राऽ‌अरे॒पसः॑ |

पा॒व॒कासः॒शुच॑यः॒सूर्या᳚ऽ‌इव॒सत्वा᳚नो॒द्र॒प्सिनो᳚घो॒रव॑र्पसः || {1.5.6.2}, {1.64.2}, {1.11.7.2}
733 युवा᳚नोरु॒द्राऽ‌अ॒जरा᳚ऽ‌अभो॒ग्घनो᳚वव॒क्षुरध्रि॑गावः॒पर्व॑ताऽ‌इव |

दृ॒ळ्हाचि॒द्विश्वा॒भुव॑नानि॒पार्थि॑वा॒प्रच्या᳚वयन्तिदि॒व्यानि॑म॒ज्मना᳚ || {1.5.6.3}, {1.64.3}, {1.11.7.3}
734 चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒व्य᳚ञ्जते॒वक्ष॑स्सुरु॒क्माँऽ‌अधि॑येतिरेशु॒भे |

अंसे᳚ष्वेषां॒निमि॑मृक्षुर्‌ऋ॒ष्टयः॑सा॒कंज॑ज्ञिरेस्व॒धया᳚दि॒वोनरः॑ || {1.5.6.4}, {1.64.4}, {1.11.7.4}
735 ई॒शा॒न॒कृतो॒धुन॑योरि॒शाद॑सो॒वाता᳚न्‌वि॒द्युत॒स्तवि॑षीभिरक्रत |

दु॒हन्त्यूध॑र्दि॒व्यानि॒धूत॑यो॒भूमिं᳚पिन्वन्ति॒पय॑सा॒परि॑ज्रयः || {1.5.6.5}, {1.64.5}, {1.11.7.5}
736 पिन्व᳚न्त्य॒पोम॒रुतः॑सु॒दान॑वः॒पयो᳚घृ॒तव॑द्वि॒दथे᳚ष्वा॒भुवः॑ |

अत्यं॒मि॒हेविन॑यन्तिवा॒जिन॒मुत्सं᳚दुहन्तिस्त॒नय᳚न्त॒मक्षि॑तम् || {1.5.7.1}, {1.64.6}, {1.11.7.6}
737 म॒हि॒षासो᳚मा॒यिन॑श्चि॒त्रभा᳚नवोगि॒रयो॒स्वत॑वसोरघु॒ष्यदः॑ |

मृ॒गाऽ‌इ॑वह॒स्तिनः॑खादथा॒वना॒यदारु॑णीषु॒तवि॑षी॒रयु॑ग्ध्वम् || {1.5.7.2}, {1.64.7}, {1.11.7.7}
738 सिं॒हाऽ‌इ॑वनानदति॒प्रचे᳚तसःपि॒शाऽ‌इ॑वसु॒पिशो᳚वि॒श्ववे᳚दसः |

क्षपो॒जिन्व᳚न्तः॒पृष॑तीभिर्‌ऋ॒ष्टिभिः॒समित्स॒बाधः॒शव॒साहि॑मन्यवः || {1.5.7.3}, {1.64.8}, {1.11.7.8}
739 रोद॑सी॒ऽ‌व॑दतागणश्रियो॒नृषा᳚चःशूराः॒शव॒साहि॑मन्यवः |

व॒न्धुरे᳚ष्व॒मति॒र्नद॑र्श॒तावि॒द्युन्नत॑स्थौमरुतो॒रथे᳚षुवः || {1.5.7.4}, {1.64.9}, {1.11.7.9}
740 वि॒श्ववे᳚दसोर॒यिभिः॒समो᳚कसः॒सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ |

अस्ता᳚र॒ऽ‌इषुं᳚दधिरे॒गभ॑स्त्योरन॒न्तशु॑ष्मा॒वृष॑खादयो॒नरः॑ || {1.5.7.5}, {1.64.10}, {1.11.7.10}
741 हि॒र॒ण्यये᳚भिःप॒विभिः॑पयो॒वृध॒ऽ‌उज्जि॑घ्नन्तऽ‌आप॒थ्यो॒३॑(ओ॒)पर्व॑तान् |

म॒खाऽ‌अ॒यासः॑स्व॒सृतो᳚ध्रुव॒च्युतो᳚दुध्र॒कृतो᳚म॒रुतो॒भ्राज॑दृष्टयः || {1.5.8.1}, {1.64.11}, {1.11.7.11}
742 घृषुं᳚पाव॒कंव॒निनं॒विच॑र्षणिंरु॒द्रस्य॑सू॒नुंह॒वसा᳚गृणीमसि |

र॒ज॒स्तुरं᳚त॒वसं॒मारु॑तंग॒णमृ॑जी॒षिणं॒वृष॑णंसश्चतश्रि॒ये || {1.5.8.2}, {1.64.12}, {1.11.7.12}
743 प्रनूमर्तः॒शव॑सा॒जनाँ॒ऽ‌अति॑त॒स्थौव॑ऽ‌ऊ॒तीम॑रुतो॒यमाव॑त |

अर्व॑द्भि॒र्वाजं᳚भरते॒धना॒नृभि॑रा॒पृच्छ्यं॒क्रतु॒माक्षे᳚ति॒पुष्य॑ति || {1.5.8.3}, {1.64.13}, {1.11.7.13}
744 च॒र्कृत्यं᳚मरुतःपृ॒त्सुदु॒ष्टरं᳚द्यु॒मन्तं॒शुष्मं᳚म॒घव॑त्सुधत्तन |

ध॒न॒स्पृत॑मु॒क्थ्यं᳚वि॒श्वच॑र्षणिंतो॒कंपु॑ष्येम॒तन॑यंश॒तंहिमाः᳚ || {1.5.8.4}, {1.64.14}, {1.11.7.14}
745 नूष्ठि॒रंम॑रुतोवी॒रव᳚न्तमृती॒षाहं᳚र॒यिम॒स्मासु॑धत्त |

स॒ह॒स्रिणं᳚श॒तिनं᳚शूशु॒वांसं᳚प्रा॒तर्म॒क्षूधि॒याव॑सुर्जगम्यात् || {1.5.8.5}, {1.64.15}, {1.11.7.15}
[65] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
746 प॒श्वाता॒युंगुहा॒चत᳚न्तं॒नमो᳚युजा॒नंनमो॒वह᳚न्तम् || {1.5.9.1}, {1.65.1}, {1.12.1.1}
747 स॒जोषा॒धीराः᳚प॒दैरनु॑ग्म॒न्नुप॑त्वासीद॒न्‌विश्वे॒यज॑त्राः || {1.5.9.2}, {1.65.2}, {1.12.1.2}
748 ऋ॒तस्य॑दे॒वाऽ‌अनु᳚व्र॒तागु॒र्भुव॒त्‌परि॑ष्टि॒र्द्यौर्नभूम॑ || {1.5.9.3}, {1.65.3}, {1.12.1.3}
749 वर्ध᳚न्ती॒मापः॑प॒न्वासुशि॑श्विमृ॒तस्य॒योना॒गर्भे॒सुजा᳚तम् || {1.5.9.4}, {1.65.4}, {1.12.1.4}
750 पु॒ष्टिर्नर॒ण्वाक्षि॒तिर्नपृ॒थ्वीगि॒रिर्नभुज्म॒क्षोदो॒श॒म्भु || {1.5.9.5}, {1.65.5}, {1.12.1.5}
751 अत्यो॒नाज्म॒न्‌त्सर्ग॑प्रतक्तः॒सिन्धु॒र्नक्षोदः॒कऽ‌ईं᳚वराते || {1.5.9.6}, {1.65.6}, {1.12.1.6}
752 जा॒मिःसिन्धू᳚नां॒भ्राते᳚व॒स्वस्रा॒मिभ्या॒न्नराजा॒वना᳚न्यत्ति || {1.5.9.7}, {1.65.7}, {1.12.1.7}
753 यद्‌वात॑जूतो॒वना॒व्यस्था᳚द॒ग्निर्ह॑दाति॒रोमा᳚पृथि॒व्याः || {1.5.9.8}, {1.65.8}, {1.12.1.8}
754 श्वसि॑त्य॒प्सुहं॒सोसीद॒न्क्रत्वा॒चेति॑ष्ठोवि॒शामु॑ष॒र्भुत् || {1.5.9.9}, {1.65.9}, {1.12.1.9}
755 सोमो॒वे॒धाऋ॒तप्र॑जातःप॒शुर्नशिश्वा᳚वि॒भुर्दू॒रेभाः᳚ || {1.5.9.10}, {1.65.10}, {1.12.1.10}
[66] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
756 र॒यिर्नचि॒त्रासूरो॒सं॒दृगायु॒र्नप्रा॒णोनित्यो॒सू॒नुः || {1.5.10.1}, {1.66.1}, {1.12.2.1}
757 तक्वा॒भूर्णि॒र्वना᳚सिषक्ति॒पयो॒धे॒नुःशुचि᳚र्वि॒भावा᳚ || {1.5.10.2}, {1.66.2}, {1.12.2.2}
758 दा॒धार॒क्षेम॒मोको॒र॒ण्वोयवो॒प॒क्वोजेता॒जना᳚नाम् || {1.5.10.3}, {1.66.3}, {1.12.2.3}
759 ऋषि॒र्नस्तुभ्वा᳚वि॒क्षुप्र॑श॒स्तोवा॒जीप्री॒तोवयो᳚दधाति || {1.5.10.4}, {1.66.4}, {1.12.2.4}
760 दु॒रोक॑शोचिः॒क्रतु॒र्ननित्यो᳚जा॒येव॒योना॒वरं॒विश्व॑स्मै || {1.5.10.5}, {1.66.5}, {1.12.2.5}
761 चि॒त्रोयदभ्रा᳚ट्छ्वे॒तोवि॒क्षुरथो॒रु॒क्मीत्वे॒षःस॒मत्सु॑ || {1.5.10.6}, {1.66.6}, {1.12.2.6}
762 सेने᳚वसृ॒ष्टामं᳚दधा॒त्यस्तु॒र्नदि॒द्युत्त्वे॒षप्र॑तीका || {1.5.10.7}, {1.66.7}, {1.12.2.7}
763 य॒मोह॑जा॒तोय॒मोजनि॑त्वंजा॒रःक॒नीनां॒पति॒र्जनी᳚नाम् || {1.5.10.8}, {1.66.8}, {1.12.2.8}
764 तंव॑श्च॒राथा᳚व॒यंव॑स॒त्यास्तं॒गावो॒नक्ष᳚न्तऽ‌इ॒द्धम् || {1.5.10.9}, {1.66.9}, {1.12.2.9}
765 सिन्धु॒र्नक्षोदः॒प्रनीची᳚रैनो॒न्नव᳚न्त॒गावः॒स्व१॑(अ॒)र्दृशी᳚के || {1.5.10.10}, {1.66.10}, {1.12.2.10}
[67] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
766 वने᳚षुजा॒युर्मर्ते᳚षुमि॒त्रोवृ॑णी॒तेश्रु॒ष्टिंराजे᳚वाजु॒र्यम् || {1.5.11.1}, {1.67.1}, {1.12.3.1}
767 क्षेमो॒सा॒धुःक्रतु॒र्नभ॒द्रोभुव॑त्स्वा॒धीर्होता᳚हव्य॒वाट् || {1.5.11.2}, {1.67.2}, {1.12.3.2}
768 हस्ते॒दधा᳚नोनृ॒म्णाविश्वा॒न्यमे᳚दे॒वान्धा॒द्गुहा᳚नि॒षीद॑न् || {1.5.11.3}, {1.67.3}, {1.12.3.3}
769 वि॒दन्ती॒मत्र॒नरो᳚धियं॒धाहृ॒दायत्त॒ष्टान्मन्त्राँ॒ऽ‌अशं᳚सन् || {1.5.11.4}, {1.67.4}, {1.12.3.4}
770 अ॒जोक्षांदा॒धार॑पृथि॒वींत॒स्तम्भ॒द्यांमन्त्रे᳚भिःस॒त्यैः || {1.5.11.5}, {1.67.5}, {1.12.3.5}
771 प्रि॒याप॒दानि॑प॒श्वोनिपा᳚हिवि॒श्वायु॑रग्नेगु॒हागुहं᳚गाः || {1.5.11.6}, {1.67.6}, {1.12.3.6}
772 यऽ‌ईं᳚चि॒केत॒गुहा॒भव᳚न्त॒मायःस॒साद॒धारा᳚मृ॒तस्य॑ || {1.5.11.7}, {1.67.7}, {1.12.3.7}
773 वियेचृ॒तन्त्यृ॒तासप᳚न्त॒ऽ‌आदिद्वसू᳚नि॒प्रव॑वाचास्मै || {1.5.11.8}, {1.67.8}, {1.12.3.8}
774 वियोवी॒रुत्सु॒रोध᳚न्महि॒त्वोतप्र॒जाऽ‌उ॒तप्र॒सूष्व॒न्तः || {1.5.11.9}, {1.67.9}, {1.12.3.9}
775 चित्ति॑र॒पांदमे᳚वि॒श्वायुः॒सद्मे᳚व॒धीराः᳚स॒म्माय॑चक्रुः || {1.5.11.10}, {1.67.10}, {1.12.3.10}
[68] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
776 श्री॒णन्नुप॑स्था॒द्दिवं᳚भुर॒ण्युःस्था॒तुश्च॒रथ॑म॒क्तून्व्यू᳚र्णोत् || {1.5.12.1}, {1.68.1}, {1.12.4.1}
777 परि॒यदे᳚षा॒मेको॒विश्वे᳚षां॒भुव॑द्‌दे॒वोदे॒वानां᳚महि॒त्वा || {1.5.12.2}, {1.68.2}, {1.12.4.2}
778 आदित्ते॒विश्वे॒क्रतुं᳚जुषन्त॒शुष्का॒द्यद्‌दे᳚वजी॒वोजनि॑ष्ठाः || {1.5.12.3}, {1.68.3}, {1.12.4.3}
779 भज᳚न्त॒विश्वे᳚देव॒त्वंनाम॑ऋ॒तंसप᳚न्तोऽ‌अ॒मृत॒मेवैः᳚ || {1.5.12.4}, {1.68.4}, {1.12.4.4}
780 ऋ॒तस्य॒प्रेषा᳚ऋ॒तस्य॑धी॒तिर्वि॒श्वायु॒र्विश्वे॒ऽ‌अपां᳚सिचक्रुः || {1.5.12.5}, {1.68.5}, {1.12.4.5}
781 यस्तुभ्यं॒दाशा॒द्योवा᳚ते॒शिक्षा॒त्तस्मै᳚चिकि॒त्वान्‌र॒यिंद॑यस्व || {1.5.12.6}, {1.68.6}, {1.12.4.6}
782 होता॒निष॑त्तो॒मनो॒रप॑त्ये॒चि॒न्न्वा᳚सां॒पती᳚रयी॒णाम् || {1.5.12.7}, {1.68.7}, {1.12.4.7}
783 इ॒च्छन्त॒रेतो᳚मि॒थस्त॒नूषु॒संजा᳚नत॒स्वैर्दक्षै॒रमू᳚राः || {1.5.12.8}, {1.68.8}, {1.12.4.8}
784 पि॒तुर्नपु॒त्राःक्रतुं᳚जुषन्त॒श्रोष॒न्येऽ‌अ॑स्य॒शासं᳚तु॒रासः॑ || {1.5.12.9}, {1.68.9}, {1.12.4.9}
785 विराय॑ऽ‌और्णो॒द्दुरः॑पुरु॒क्षुःपि॒पेश॒नाकं॒स्तृभि॒र्दमू᳚नाः || {1.5.12.10}, {1.68.10}, {1.12.4.10}
[69] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
786 शु॒क्रःशु॑शु॒क्वाँऽ‌उ॒षोजा॒रःप॒प्रास॑मी॒चीदि॒वोज्योतिः॑ || {1.5.13.1}, {1.69.1}, {1.12.5.1}
787 परि॒प्रजा᳚तः॒क्रत्वा᳚बभूथ॒भुवो᳚दे॒वानां᳚पि॒तापु॒त्रःसन् || {1.5.13.2}, {1.69.2}, {1.12.5.2}
788 वे॒धाऽ‌अदृ॑प्तोऽ‌अ॒ग्निर्वि॑जा॒नन्नूध॒र्नगोनां॒स्वाद्मा᳚पितू॒नाम् || {1.5.13.3}, {1.69.3}, {1.12.5.3}
789 जने॒शेव॑ऽ‌आ॒हूर्यः॒सन्मध्ये॒निष॑त्तोर॒ण्वोदु॑रो॒णे || {1.5.13.4}, {1.69.4}, {1.12.5.4}
790 पु॒त्रोजा॒तोर॒ण्वोदु॑रो॒णेवा॒जीप्री॒तोविशो॒विता᳚रीत् || {1.5.13.5}, {1.69.5}, {1.12.5.5}
791 विशो॒यदह्वे॒नृभिः॒सनी᳚ळाऽ‌अ॒ग्निर्दे᳚व॒त्वाविश्वा᳚न्यश्याः || {1.5.13.6}, {1.69.6}, {1.12.5.6}
792 नकि॑ष्टऽ‌ए॒ताव्र॒तामि॑नन्ति॒नृभ्यो॒यदे॒भ्यःश्रु॒ष्टिंच॒कर्थ॑ || {1.5.13.7}, {1.69.7}, {1.12.5.7}
793 तत्तुते॒दंसो॒यदह᳚न्‌त्समा॒नैर्नृभि॒र्यद्यु॒क्तोवि॒वेरपां᳚सि || {1.5.13.8}, {1.69.8}, {1.12.5.8}
794 उ॒षोजा॒रोवि॒भावो॒स्रःसंज्ञा᳚तरूप॒श्चिके᳚तदस्मै || {1.5.13.9}, {1.69.9}, {1.12.5.9}
795 त्मना॒वह᳚न्तो॒दुरो॒व्यृ᳚ण्व॒न्नव᳚न्त॒विश्वे॒स्व१॑(अ॒)र्दृशी᳚के || {1.5.13.10}, {1.69.10}, {1.12.5.10}
[70] (१-११) एकादशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
796 व॒नेम॑पू॒र्वीर॒र्योम॑नी॒षाऽ‌अ॒ग्निःसु॒शोको॒विश्वा᳚न्यश्याः || {1.5.14.1}, {1.70.1}, {1.12.6.1}
797 दैव्या᳚निव्र॒ताचि॑कि॒त्वानामानु॑षस्य॒जन॑स्य॒जन्म॑ || {1.5.14.2}, {1.70.2}, {1.12.6.2}
798 गर्भो॒योऽ‌अ॒पांगर्भो॒वना᳚नां॒गर्भ॑श्चस्था॒तांगर्भ॑श्च॒रथा᳚म् || {1.5.14.3}, {1.70.3}, {1.12.6.3}
799 अद्रौ᳚चिदस्माऽ‌अ॒न्तर्दु॑रो॒णेवि॒शांविश्वो᳚ऽ‌अ॒मृतः॑स्वा॒धीः || {1.5.14.4}, {1.70.4}, {1.12.6.4}
800 हिक्ष॒पावाँ᳚ऽ‌अ॒ग्नीर॑यी॒णांदाश॒द्योऽ‌अ॑स्मा॒ऽ‌अरं᳚सू॒क्तैः || {1.5.14.5}, {1.70.5}, {1.12.6.5}
801 ए॒ताचि॑कित्वो॒भूमा॒निपा᳚हिदे॒वानां॒जन्म॒मर्ताँ᳚श्चवि॒द्वान् || {1.5.14.6}, {1.70.6}, {1.12.6.6}
802 वर्धा॒न्यंपू॒र्वीःक्ष॒पोविरू᳚पाःस्था॒तुश्च॒रथ॑मृ॒तप्र॑वीतम् || {1.5.14.7}, {1.70.7}, {1.12.6.7}
803 अरा᳚धि॒होता॒स्व१॑(अ॒)'र्निष॑त्तःकृ॒ण्वन्‌विश्वा॒न्यपां᳚सिस॒त्या || {1.5.14.8}, {1.70.8}, {1.12.6.8}
804 गोषु॒प्रश॑स्तिं॒वने᳚षुधिषे॒भर᳚न्त॒विश्वे᳚ब॒लिंस्व᳚र्णः || {1.5.14.9}, {1.70.9}, {1.12.6.9}
805 वित्वा॒नरः॑पुरु॒त्रास॑पर्यन्‌पि॒तुर्नजिव्रे॒र्विवेदो᳚भरन्त || {1.5.14.10}, {1.70.10}, {1.12.6.10}
806 सा॒धुर्नगृ॒ध्नुरस्ते᳚व॒शूरो॒याते᳚वभी॒मस्त्वे॒षःस॒मत्सु॑ || {1.5.14.11}, {1.70.11}, {1.12.6.11}
[71] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
807 उप॒प्रजि᳚न्वन्नुश॒तीरु॒शन्तं॒पतिं॒नित्यं॒जन॑यः॒सनी᳚ळाः |

स्वसा᳚रः॒श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती᳚मु॒षसं॒गावः॑ || {1.5.15.1}, {1.71.1}, {1.12.7.1}
808 वी॒ळुचि॑द्दृ॒ळ्हापि॒तरो᳚नऽ‌उ॒क्थैरद्रिं᳚रुज॒न्नङ्गि॑रसो॒रवे᳚ण |

च॒क्रुर्दि॒वोबृ॑ह॒तोगा॒तुम॒स्मेऽ‌अहः॒स्व᳚र्विविदुःके॒तुमु॒स्राः || {1.5.15.2}, {1.71.2}, {1.12.7.2}
809 दध᳚न्नृ॒तंध॒नय᳚न्नस्यधी॒तिमादिद॒र्योदि॑धि॒ष्वो॒३॑(ओ॒)विभृ॑त्राः |

अतृ॑ष्यन्तीर॒पसो᳚य॒न्त्यच्छा᳚दे॒वाञ्जन्म॒प्रय॑साव॒र्धय᳚न्तीः || {1.5.15.3}, {1.71.3}, {1.12.7.3}
810 मथी॒द्यदीं॒विभृ॑तोमात॒रिश्वा᳚गृ॒हेगृ॑हेश्ये॒तोजेन्यो॒भूत् |

आदीं॒राज्ञे॒सही᳚यसे॒सचा॒सन्नादू॒त्य१॑(अ॒)अंभृग॑वाणोविवाय || {1.5.15.4}, {1.71.4}, {1.12.7.4}
811 म॒हेयत्‌पि॒त्रऽ‌ईं॒रसं᳚दि॒वेकरव॑त्सरत्‌पृश॒न्य॑श्चिकि॒त्वान् |

सृ॒जदस्ता᳚धृष॒तादि॒द्युम॑स्मै॒स्वायां᳚दे॒वोदु॑हि॒तरि॒त्विषिं᳚धात् || {1.5.15.5}, {1.71.5}, {1.12.7.5}
812 स्वऽ‌यस्तुभ्यं॒दम॒ऽ‌वि॒भाति॒नमो᳚वा॒दाशा᳚दुश॒तोऽ‌अनु॒द्यून् |

वर्धो᳚ऽ‌अग्ने॒वयो᳚ऽ‌अस्यद्वि॒बर्हा॒यास॑द्रा॒यास॒रथं॒यंजु॒नासि॑ || {1.5.16.1}, {1.71.6}, {1.12.7.6}
813 अ॒ग्निंविश्वा᳚ऽ‌अ॒भिपृक्षः॑सचन्तेसमु॒द्रंस्र॒वतः॑स॒प्तय॒ह्वीः |

जा॒मिभि॒र्विचि॑किते॒वयो᳚नोवि॒दादे॒वेषु॒प्रम॑तिंचिकि॒त्वान् || {1.5.16.2}, {1.71.7}, {1.12.7.7}
814 यदि॒षेनृ॒पतिं॒तेज॒ऽ‌आन॒ट्छुचि॒रेतो॒निषि॑क्तं॒द्यौर॒भीके᳚ |

अ॒ग्निःशर्ध॑मनव॒द्यंयुवा᳚नंस्वा॒ध्यं᳚जनयत्सू॒दय॑च्च || {1.5.16.3}, {1.71.8}, {1.12.7.8}
815 मनो॒योऽध्व॑नःस॒द्यऽ‌एत्येकः॑स॒त्रासूरो॒वस्व॑ऽ‌ईशे |

राजा᳚नामि॒त्रावरु॑णासुपा॒णीगोषु॑प्रि॒यम॒मृतं॒रक्ष॑माणा || {1.5.16.4}, {1.71.9}, {1.12.7.9}
816 मानो᳚ऽ‌अग्नेस॒ख्यापित्र्या᳚णि॒प्रम॑र्षिष्ठाऽ‌अ॒भिवि॒दुष्क॒विःसन् |

नभो॒रू॒पंज॑रि॒मामि॑नातिपु॒रातस्या᳚ऽ‌अ॒भिश॑स्ते॒रधी᳚हि || {1.5.16.5}, {1.71.10}, {1.12.7.10}
[72] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
817 निकाव्या᳚वे॒धसः॒शश्व॑तस्क॒र्हस्ते॒दधा᳚नो॒नर्या᳚पु॒रूणि॑ |

अ॒ग्निर्भु॑वद्रयि॒पती᳚रयी॒णांस॒त्राच॑क्रा॒णोऽ‌अ॒मृता᳚नि॒विश्वा᳚ || {1.5.17.1}, {1.72.1}, {1.12.8.1}
818 अ॒स्मेव॒त्संपरि॒षन्तं॒वि᳚न्दन्नि॒च्छन्तो॒विश्वे᳚ऽ‌अ॒मृता॒ऽ‌अमू᳚राः |

श्र॒म॒युवः॑पद॒व्यो᳚धियं॒धास्त॒स्थुःप॒देप॑र॒मेचार्व॒ग्नेः || {1.5.17.2}, {1.72.2}, {1.12.8.2}
819 ति॒स्रोयद॑ग्नेश॒रद॒स्त्वामिच्छुचिं᳚घृ॒तेन॒शुच॑यःसप॒र्यान् |

नामा᳚निचिद्दधिरेय॒ज्ञिया॒न्यसू᳚दयन्तत॒न्व१॑(अ॒)ःसुजा᳚ताः || {1.5.17.3}, {1.72.3}, {1.12.8.3}
820 रोद॑सीबृह॒तीवेवि॑दानाः॒प्ररु॒द्रिया᳚जभ्रिरेय॒ज्ञिया᳚सः |

वि॒दन्मर्तो᳚ने॒मधि॑ताचिकि॒त्वान॒ग्निंप॒देप॑र॒मेत॑स्थि॒वांस᳚म् || {1.5.17.4}, {1.72.4}, {1.12.8.4}
821 सं॒जा॒ना॒नाऽ‌उप॑सीदन्नभि॒ज्ञुपत्नी᳚वन्तोनम॒स्यं᳚नमस्यन् |

रि॒रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒स्वाःसखा॒सख्यु᳚र्नि॒मिषि॒रक्ष॑माणाः || {1.5.17.5}, {1.72.5}, {1.12.8.5}
822 त्रिःस॒प्तयद्गुह्या᳚नि॒त्वेऽ‌इत्‌प॒दावि॑द॒न्निहि॑ताय॒ज्ञिया᳚सः |

तेभी᳚रक्षन्तेऽ‌अ॒मृतं᳚स॒जोषाः᳚प॒शूञ्च॑स्था॒तॄञ्च॒रथं᳚पाहि || {1.5.18.1}, {1.72.6}, {1.12.8.6}
823 वि॒द्वाँऽ‌अ॑ग्नेव॒युना᳚निक्षिती॒नांव्या᳚नु॒षक्छु॒रुधो᳚जी॒वसे᳚धाः |

अ॒न्त॒र्वि॒द्वाँऽ‌अध्व॑नोदेव॒याना॒नत᳚न्द्रोदू॒तोऽ‌अ॑भवोहवि॒र्वाट् || {1.5.18.2}, {1.72.7}, {1.12.8.7}
824 स्वा॒ध्यो᳚दि॒वऽ‌स॒प्तय॒ह्वीरा॒योदुरो॒व्यृ॑त॒ज्ञाऽ‌अ॑जानन् |

वि॒दद्गव्यं᳚स॒रमा᳚दृ॒ळ्हमू॒र्वंयेना॒नुकं॒मानु॑षी॒भोज॑ते॒विट् || {1.5.18.3}, {1.72.8}, {1.12.8.8}
825 येविश्वा᳚स्वप॒त्यानि॑त॒स्थुःकृ᳚ण्वा॒नासो᳚ऽ‌अमृत॒त्वाय॑गा॒तुम् |

म॒ह्नाम॒हद्भिः॑पृथि॒वीवित॑स्थेमा॒तापु॒त्रैरदि॑ति॒र्धाय॑से॒वेः || {1.5.18.4}, {1.72.9}, {1.12.8.9}
826 अधि॒श्रियं॒निद॑धु॒श्चारु॑मस्मिन्दि॒वोयद॒क्षीऽ‌अ॒मृता॒ऽ‌अकृ᳚ण्वन् |

अध॑क्षरन्ति॒सिन्ध॑वो॒सृ॒ष्टाःप्रनीची᳚रग्ने॒ऽ‌अरु॑षीरजानन् || {1.5.18.5}, {1.72.10}, {1.12.8.10}
[73] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
827 र॒यिर्नयःपि॑तृवि॒त्तोव॑यो॒धाःसु॒प्रणी᳚तिश्चिकि॒तुषो॒शासुः॑ |

स्यो॒न॒शीरति॑थि॒र्नप्री᳚णा॒नोहोते᳚व॒सद्म॑विध॒तोविता᳚रीत् || {1.5.19.1}, {1.73.1}, {1.12.9.1}
828 दे॒वोयःस॑वि॒तास॒त्यम᳚न्मा॒क्रत्वा᳚नि॒पाति॑वृ॒जना᳚नि॒विश्वा᳚ |

पु॒रु॒प्र॒श॒स्तोऽ‌अ॒मति॒र्नस॒त्यऽ‌आ॒त्मेव॒शेवो᳚दिधि॒षाय्यो᳚भूत् || {1.5.19.2}, {1.73.2}, {1.12.9.2}
829 दे॒वोयःपृ॑थि॒वींवि॒श्वधा᳚याऽ‌उप॒क्षेति॑हि॒तमि॑त्रो॒राजा᳚ |

पु॒रः॒सदः॑शर्म॒सदो॒वी॒राऽ‌अ॑नव॒द्यापति॑जुष्टेव॒नारी᳚ || {1.5.19.3}, {1.73.3}, {1.12.9.3}
830 तंत्वा॒नरो॒दम॒ऽ‌नित्य॑मि॒द्धमग्ने॒सच᳚न्तक्षि॒तिषु॑ध्रु॒वासु॑ |

अधि॑द्यु॒म्नंनिद॑धु॒र्भूर्य॑स्मि॒न्‌भवा᳚वि॒श्वायु॑र्ध॒रुणो᳚रयी॒णाम् || {1.5.19.4}, {1.73.4}, {1.12.9.4}
831 विपृक्षो᳚ऽ‌अग्नेम॒घवा᳚नोऽ‌अश्यु॒र्विसू॒रयो॒दद॑तो॒विश्व॒मायुः॑ |

स॒नेम॒वाजं᳚समि॒थेष्व॒र्योभा॒गंदे॒वेषु॒श्रव॑से॒दधा᳚नाः || {1.5.19.5}, {1.73.5}, {1.12.9.5}
832 ऋ॒तस्य॒हिधे॒नवो᳚वावशा॒नाःस्मदू᳚ध्नीःपी॒पय᳚न्त॒द्युभ॑क्ताः |

प॒रा॒वतः॑सुम॒तिंभिक्ष॑माणा॒विसिन्ध॑वःस॒मया᳚सस्रु॒रद्रि᳚म् || {1.5.20.1}, {1.73.6}, {1.12.9.6}
833 त्वेऽ‌अ॑ग्नेसुम॒तिंभिक्ष॑माणादि॒विश्रवो᳚दधिरेय॒ज्ञिया᳚सः |

नक्ता᳚च॒क्रुरु॒षसा॒विरू᳚पेकृ॒ष्णंच॒वर्ण॑मरु॒णंच॒संधुः॑ || {1.5.20.2}, {1.73.7}, {1.12.9.7}
834 यान्‌रा॒येमर्ता॒न्‌त्सुषू᳚दोऽ‌अग्ने॒तेस्या᳚मम॒घवा᳚नोव॒यंच॑ |

छा॒येव॒विश्वं॒भुव॑नंसिसक्ष्यापप्रि॒वान्‌रोद॑सीऽ‌अ॒न्तरि॑क्षम् || {1.5.20.3}, {1.73.8}, {1.12.9.8}
835 अर्व॑द्भिरग्ने॒ऽ‌अर्व॑तो॒नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒त्वोताः᳚ |

ई॒शा॒नासः॑पितृवि॒त्तस्य॑रा॒योविसू॒रयः॑श॒तहि॑मानोऽ‌अश्युः || {1.5.20.4}, {1.73.9}, {1.12.9.9}
836 ए॒ताते᳚ऽ‌अग्नऽ‌उ॒चथा᳚निवेधो॒जुष्टा᳚निसन्तु॒मन॑सेहृ॒देच॑ |

श॒केम॑रा॒यःसु॒धुरो॒यमं॒तेऽधि॒श्रवो᳚दे॒वभ॑क्तं॒दधा᳚नाः || {1.5.20.5}, {1.73.10}, {1.12.9.10}
[74] (१-९) नवर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
837 उ॒प॒प्र॒यन्तो᳚ऽ‌अध्व॒रंमन्त्रं᳚वोचेमा॒ग्नये᳚ |

आ॒रेऽ‌अ॒स्मेच॑शृण्व॒ते || {1.5.21.1}, {1.74.1}, {1.13.1.1}
838 यःस्नीहि॑तीषुपू॒र्व्यःसं᳚जग्मा॒नासु॑कृ॒ष्टिषु॑ |

अर॑क्षद्दा॒शुषे॒गय᳚म् || {1.5.21.2}, {1.74.2}, {1.13.1.2}
839 उ॒तब्रु॑वन्तुज॒न्तव॒ऽ‌उद॒ग्निर्वृ॑त्र॒हाज॑नि |

ध॒नं॒ज॒योरणे᳚रणे || {1.5.21.3}, {1.74.3}, {1.13.1.3}
840 यस्य॑दू॒तोऽ‌असि॒क्षये॒वेषि॑ह॒व्यानि॑वी॒तये᳚ |

द॒स्मत्कृ॒णोष्य॑ध्व॒रम् || {1.5.21.4}, {1.74.4}, {1.13.1.4}
841 तमित्सु॑ह॒व्यम᳚ङ्गिरःसुदे॒वंस॑हसोयहो |

जना᳚ऽ‌आहुःसुब॒र्हिष᳚म् || {1.5.21.5}, {1.74.5}, {1.13.1.5}
842 च॒वहा᳚सि॒ताँऽ‌इ॒हदे॒वाँऽ‌उप॒प्रश॑स्तये |

ह॒व्यासु॑श्चन्द्रवी॒तये᳚ || {1.5.22.1}, {1.74.6}, {1.13.1.6}
843 योरु॑प॒ब्दिरश्व्यः॑शृ॒ण्वेरथ॑स्य॒कच्च॒न |

यद॑ग्ने॒यासि॑दू॒त्य᳚म् || {1.5.22.2}, {1.74.7}, {1.13.1.7}
844 त्वोतो᳚वा॒ज्यह्र॑यो॒ऽभिपूर्व॑स्मा॒दप॑रः |

प्रदा॒श्वाँऽ‌अ॑ग्नेऽ‌अस्थात् || {1.5.22.3}, {1.74.8}, {1.13.1.8}
845 उ॒तद्यु॒मत्सु॒वीर्यं᳚बृ॒हद॑ग्नेविवाससि |

दे॒वेभ्यो᳚देवदा॒शुषे᳚ || {1.5.22.4}, {1.74.9}, {1.13.1.9}
[75] (१-५) पञ्चर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
846 जु॒षस्व॑स॒प्रथ॑स्तमं॒वचो᳚दे॒वप्स॑रस्तमम् |

ह॒व्याजुह्वा᳚नऽ‌आ॒सनि॑ || {1.5.23.1}, {1.75.1}, {1.13.2.1}
847 अथा᳚तेऽ‌अङ्गिरस्त॒माग्ने᳚वेधस्तमप्रि॒यम् |

वो॒चेम॒ब्रह्म॑सान॒सि || {1.5.23.2}, {1.75.2}, {1.13.2.2}
848 कस्ते᳚जा॒मिर्जना᳚ना॒मग्ने॒कोदा॒श्व॑ध्वरः |

कोह॒कस्मि᳚न्नसिश्रि॒तः || {1.5.23.3}, {1.75.3}, {1.13.2.3}
849 त्वंजा॒मिर्जना᳚ना॒मग्ने᳚मि॒त्रोऽ‌अ॑सिप्रि॒यः |

सखा॒सखि॑भ्य॒ऽ‌ईड्यः॑ || {1.5.23.4}, {1.75.4}, {1.13.2.4}
850 यजा᳚नोमि॒त्रावरु॑णा॒यजा᳚दे॒वाँऽ‌ऋ॒तंबृ॒हत् |

अग्ने॒यक्षि॒स्वंदम᳚म् || {1.5.23.5}, {1.75.5}, {1.13.2.5}
[76] (१-५) पञ्चर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
851 कात॒ऽ‌उपे᳚ति॒र्मन॑सो॒वरा᳚य॒भुव॑दग्ने॒शंत॑मा॒काम॑नी॒षा |

कोवा᳚य॒ज्ञैःपरि॒दक्षं᳚तऽ‌आप॒केन॑वाते॒मन॑सादाशेम || {1.5.24.1}, {1.76.1}, {1.13.3.1}
852 एह्य॑ग्नऽ‌इ॒हहोता॒निषी॒दाद॑ब्धः॒सुपु॑रए॒ताभ॑वानः |

अव॑तांत्वा॒रोद॑सीविश्वमि॒न्वेयजा᳚म॒हेसौ᳚मन॒साय॑दे॒वान् || {1.5.24.2}, {1.76.2}, {1.13.3.2}
853 प्रसुविश्वा᳚न्‌र॒क्षसो॒धक्ष्य॑ग्ने॒भवा᳚य॒ज्ञाना᳚मभिशस्ति॒पावा᳚ |

अथाव॑ह॒सोम॑पतिं॒हरि॑भ्यामाति॒थ्यम॑स्मैचकृमासु॒दाव्ने᳚ || {1.5.24.3}, {1.76.3}, {1.13.3.3}
854 प्र॒जाव॑ता॒वच॑सा॒वह्नि॑रा॒साच॑हु॒वेनिच॑सत्सी॒हदे॒वैः |

वेषि॑हो॒त्रमु॒तपो॒त्रंय॑जत्रबो॒धिप्र॑यन्तर्जनित॒र्वसू᳚नाम् || {1.5.24.4}, {1.76.4}, {1.13.3.4}
855 यथा॒विप्र॑स्य॒मनु॑षोह॒विर्भि॑र्दे॒वाँऽ‌अय॑जःक॒विभिः॑क॒विःसन् |

ए॒वाहो᳚तःसत्यतर॒त्वम॒द्याग्ने᳚म॒न्द्रया᳚जु॒ह्वा᳚यजस्व || {1.5.24.5}, {1.76.5}, {1.13.3.5}
[77] (१-५) पञ्चर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
856 क॒थादा᳚शेमा॒ग्नये॒कास्मै᳚दे॒वजु॑ष्टोच्यतेभा॒मिने॒गीः |

योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा॒होता॒यजि॑ष्ठ॒ऽ‌इत्कृ॒णोति॑दे॒वान् || {1.5.25.1}, {1.77.1}, {1.13.4.1}
857 योऽ‌अ॑ध्व॒रेषु॒शंत॑मऋ॒तावा॒होता॒तमू॒नमो᳚भि॒राकृ॑णुध्वम् |

अ॒ग्निर्यद्वेर्मर्ता᳚यदे॒वान्‌त्सचा॒बोधा᳚ति॒मन॑सायजाति || {1.5.25.2}, {1.77.2}, {1.13.4.2}
858 हिक्रतुः॒मर्यः॒सा॒धुर्मि॒त्रोभू॒दद्भु॑तस्यर॒थीः |

तंमेधे᳚षुप्रथ॒मंदे᳚व॒यन्ती॒र्विश॒ऽ‌उप॑ब्रुवतेद॒स्ममारीः᳚ || {1.5.25.3}, {1.77.3}, {1.13.4.3}
859 नो᳚नृ॒णांनृत॑मोरि॒शादा᳚ऽ‌अ॒ग्निर्गिरोऽव॑सावेतुधी॒तिम् |

तना᳚च॒येम॒घवा᳚नः॒शवि॑ष्ठा॒वाज॑प्रसूताऽ‌इ॒षय᳚न्त॒मन्म॑ || {1.5.25.4}, {1.77.4}, {1.13.4.4}
860 ए॒वाग्निर्गोत॑मेभिर्‌ऋ॒तावा॒विप्रे᳚भिरस्तोष्टजा॒तवे᳚दाः |

सऽ‌ए᳚षुद्यु॒म्नंपी᳚पय॒त्सवाजं॒पु॒ष्टिंया᳚ति॒जोष॒माचि॑कि॒त्वान् || {1.5.25.5}, {1.77.5}, {1.13.4.5}
[78] (१-५) पञ्चर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निदेवता | गायत्री छन्दः ||
861 अ॒भित्वा॒गोत॑मागि॒राजात॑वेदो॒विच॑र्षणे |

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {1.5.26.1}, {1.78.1}, {1.13.5.1}
862 तमु॑त्वा॒गोत॑मोगि॒रारा॒यस्का᳚मोदुवस्यति |

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {1.5.26.2}, {1.78.2}, {1.13.5.2}
863 तमु॑त्वावाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे |

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {1.5.26.3}, {1.78.3}, {1.13.5.3}
864 तमु॑त्वावृत्र॒हन्त॑मं॒योदस्यूँ᳚रवधूनु॒षे |

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {1.5.26.4}, {1.78.4}, {1.13.5.4}
865 अवो᳚चाम॒रहू᳚गणाऽ‌अ॒ग्नये॒मधु॑म॒द्वचः॑ |

द्यु॒म्नैर॒भिप्रणो᳚नुमः || {1.5.26.5}, {1.78.5}, {1.13.5.5}
[79] (१-१२) द्वादशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | (१-३) प्रथमतृचस्याग्निर्मध्यमोऽग्निर्वा (४-१२) चतुर्थ्यादिनवर्चाञ्चाग्निदेर्वता (१-३) प्रथमतृचस्य त्रिष्टुप् (४-६) द्वितीयतृचस्योष्णिक् (७-१२) तृतीयचतुर्थत्रचयोश्च गायत्री छन्दांसि ||
866 हिर᳚ण्यकेशो॒रज॑सोविसा॒रेऽहि॒र्धुनि॒र्वात॑ऽ‌इव॒ध्रजी᳚मान् |

शुचि॑भ्राजाऽ‌उ॒षसो॒नवे᳚दा॒यश॑स्वतीरप॒स्युवो॒स॒त्याः || {1.5.27.1}, {1.79.1}, {1.13.6.1}
867 ते᳚सुप॒र्णाऽ‌अ॑मिनन्तँ॒ऽ‌एवैः᳚कृ॒ष्णोनो᳚नाववृष॒भोयदी॒दम् |

शि॒वाभि॒र्नस्मय॑मानाभि॒रागा॒त्‌पत᳚न्ति॒मिहः॑स्त॒नय᳚न्त्य॒भ्रा || {1.5.27.2}, {1.79.2}, {1.13.6.2}
868 यदी᳚मृ॒तस्य॒पय॑सा॒पिया᳚नो॒नय᳚न्नृ॒तस्य॑प॒थिभी॒रजि॑ष्ठैः |

अ॒र्य॒मामि॒त्रोवरु॑णः॒परि॑ज्मा॒त्वचं᳚पृञ्च॒न्त्युप॑रस्य॒योनौ᳚ || {1.5.27.3}, {1.79.3}, {1.13.6.3}
869 अग्ने॒वाज॑स्य॒गोम॑त॒ऽ‌ईशा᳚नःसहसोयहो |

अ॒स्मेधे᳚हिजातवेदो॒महि॒श्रवः॑ || {1.5.27.4}, {1.79.4}, {1.13.6.4}
870 सऽ‌इ॑धा॒नोवसु॑ष्क॒विर॒ग्निरी॒ळेन्यो᳚गि॒रा |

रे॒वद॒स्मभ्यं᳚पुर्वणीकदीदिहि || {1.5.27.5}, {1.79.5}, {1.13.6.5}
871 क्ष॒पोरा᳚जन्नु॒तत्मनाग्ने॒वस्तो᳚रु॒तोषसः॑ |

ति॑ग्मजम्भर॒क्षसो᳚दह॒प्रति॑ || {1.5.27.6}, {1.79.6}, {1.13.6.6}
872 अवा᳚नोऽ‌अग्नऽ‌ऊ॒तिभि॑र्गाय॒त्रस्य॒प्रभ᳚र्मणि |

विश्वा᳚सुधी॒षुव᳚न्द्य || {1.5.28.1}, {1.79.7}, {1.13.6.7}
873 नो᳚ऽ‌अग्नेर॒यिंभ॑रसत्रा॒साहं॒वरे᳚ण्यम् |

विश्वा᳚सुपृ॒त्सुदु॒ष्टर᳚म् || {1.5.28.2}, {1.79.8}, {1.13.6.8}
874 नो᳚ऽ‌अग्नेसुचे॒तुना᳚र॒यिंवि॒श्वायु॑पोषसम् |

मा॒र्डी॒कंधे᳚हिजी॒वसे᳚ || {1.5.28.3}, {1.79.9}, {1.13.6.9}
875 प्रपू॒तास्ति॒ग्मशो᳚चिषे॒वाचो᳚गोतमा॒ग्नये᳚ |

भर॑स्वसुम्न॒युर्गिरः॑ || {1.5.28.4}, {1.79.10}, {1.13.6.10}
876 योनो᳚ऽ‌अग्नेऽभि॒दास॒त्यन्ति॑दू॒रेप॑दी॒ष्टसः |

अ॒स्माक॒मिद्वृ॒धेभ॑व || {1.5.28.5}, {1.79.11}, {1.13.6.11}
877 स॒ह॒स्रा॒क्षोविच॑र्षणिर॒ग्नीरक्षां᳚सिसेधति |

होता᳚गृणीतऽ‌उ॒क्थ्यः॑ || {1.5.28.6}, {1.79.12}, {1.13.6.12}
[80] (१-१६) षोळशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | (१-१५) प्रथमादिपञ्चदशर्चामिन्द्रः (१६) षोडश्याश्चेन्द्रोऽथर्वा मनुर्दद्यङ् च देवताः | प‌ङ्क्तिश्छन्दः ||
878 इ॒त्थाहिसोम॒ऽ‌इन्मदे᳚ब्र॒ह्माच॒कार॒वर्ध॑नम् |

शवि॑ष्ठवज्रि॒न्नोज॑सापृथि॒व्यानिःश॑शा॒ऽ‌अहि॒मर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.29.1}, {1.80.1}, {1.13.7.1}
879 त्वा᳚मद॒द्वृषा॒मदः॒सोमः॑श्ये॒नाभृ॑तःसु॒तः |

येना᳚वृ॒त्रंनिर॒द्भ्योज॒घन्थ॑वज्रि॒न्नोज॒सार्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.29.2}, {1.80.2}, {1.13.7.2}
880 प्रेह्य॒भी᳚हिधृष्णु॒हिते॒वज्रो॒नियं᳚सते |

इन्द्र॑नृ॒म्णंहिते॒शवो॒हनो᳚वृ॒त्रंजया᳚ऽ‌अ॒पोऽर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.29.3}, {1.80.3}, {1.13.7.3}
881 निरि᳚न्द्र॒भूम्या॒ऽ‌अधि॑वृ॒त्रंज॑घन्थ॒निर्दि॒वः |

सृ॒जाम॒रुत्व॑ती॒रव॑जी॒वध᳚न्याऽ‌इ॒माऽ‌अ॒पोऽर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.29.4}, {1.80.4}, {1.13.7.4}
882 इन्द्रो᳚वृ॒त्रस्य॒दोध॑तः॒सानुं॒वज्रे᳚णहीळि॒तः |

अ॒भि॒क्रम्याव॑जिघ्नते॒ऽपःसर्मा᳚यचो॒दय॒न्नर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.29.5}, {1.80.5}, {1.13.7.5}
883 अधि॒सानौ॒निजि॑घ्नते॒वज्रे᳚णश॒तप᳚र्वणा |

म॒न्दा॒नऽ‌इन्द्रो॒ऽ‌अन्ध॑सः॒सखि॑भ्योगा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.30.1}, {1.80.6}, {1.13.7.6}
884 इन्द्र॒तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तंवज्रिन्वी॒र्य᳚म् |

यद्ध॒त्यंमा॒यिनं᳚मृ॒गंतमु॒त्वंमा॒यया᳚वधी॒रर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.30.2}, {1.80.7}, {1.13.7.7}
885 विते॒वज्रा᳚सोऽ‌अस्थिरन्नव॒तिंना॒व्या॒३॑(आ॒)अनु॑ |

म॒हत्त॑ऽ‌इन्द्रवी॒र्यं᳚बा॒ह्वोस्ते॒बलं᳚हि॒तमर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.30.3}, {1.80.8}, {1.13.7.8}
886 स॒हस्रं᳚सा॒कम॑र्चत॒परि॑ष्टोभतविंश॒तिः |

श॒तैन॒मन्व॑नोनवु॒रिन्द्रा᳚य॒ब्रह्मोद्य॑त॒मर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.30.4}, {1.80.9}, {1.13.7.9}
887 इन्द्रो᳚वृ॒त्रस्य॒तवि॑षीं॒निर॑ह॒न्‌त्सह॑सा॒सहः॑ |

म॒हत्तद॑स्य॒पौंस्यं᳚वृ॒त्रंज॑घ॒न्वाँऽ‌अ॑सृज॒दर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.30.5}, {1.80.10}, {1.13.7.10}
888 इ॒मेचि॒त्तव॑म॒न्यवे॒वेपे᳚तेभि॒यसा᳚म॒ही |

यदि᳚न्द्रवज्रि॒न्नोज॑सावृ॒त्रंम॒रुत्वाँ॒ऽ‌अव॑धी॒रर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.31.1}, {1.80.11}, {1.13.7.11}
889 वेप॑सा॒त᳚न्य॒तेन्द्रं᳚वृ॒त्रोविबी᳚भयत् |

अ॒भ्ये᳚नं॒वज्र॑ऽ‌आय॒सःस॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.31.2}, {1.80.12}, {1.13.7.12}
890 यद्वृ॒त्रंतव॑चा॒शनिं॒वज्रे᳚णस॒मयो᳚धयः |

अहि॑मिन्द्र॒जिघां᳚सतोदि॒विते᳚बद्बधे॒शवोऽर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.31.3}, {1.80.13}, {1.13.7.13}
891 अ॒भि॒ष्ट॒नेते᳚ऽ‌अद्रिवो॒यत्‌स्थाजग॑च्चरेजते |

त्वष्टा᳚चि॒त्तव॑म॒न्यव॒ऽ‌इन्द्र॑वेवि॒ज्यते᳚भि॒यार्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.31.4}, {1.80.14}, {1.13.7.14}
892 न॒हिनुयाद॑धी॒मसीन्द्रं॒कोवी॒र्या᳚प॒रः |

तस्मि᳚न्नृ॒म्णमु॒तक्रतुं᳚दे॒वाऽ‌ओजां᳚सि॒संद॑धु॒रर्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.31.5}, {1.80.15}, {1.13.7.15}
893 यामथ᳚र्वा॒मनु॑ष्पि॒ताद॒ध्यङ्धिय॒मत्न॑त |

तस्मि॒न्‌ब्रह्मा᳚णिपू॒र्वथेन्द्र॑ऽ‌उ॒क्थासम॑ग्म॒तार्च॒न्ननु॑स्व॒राज्य᳚म् || {1.5.31.6}, {1.80.16}, {1.13.7.16}
[81] (१-९) नवर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | इन्द्रो देवता | प‌ङ्क्तिश्छन्दः ||
894 इन्द्रो॒मदा᳚यवावृधे॒शव॑सेवृत्र॒हानृभिः॑ |

तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे᳚हवामहे॒वाजे᳚षु॒प्रनो᳚ऽविषत् || {1.6.1.1}, {1.81.1}, {1.13.8.1}
895 असि॒हिवी᳚र॒सेन्योऽसि॒भूरि॑पराद॒दिः |

असि॑द॒भ्रस्य॑चिद्वृ॒धोयज॑मानायशिक्षसिसुन्व॒तेभूरि॑ते॒वसु॑ || {1.6.1.2}, {1.81.2}, {1.13.8.2}
896 यदु॒दीर॑तऽ‌आ॒जयो᳚धृ॒ष्णवे᳚धीयते॒धना᳚ |

यु॒क्ष्वाम॑द॒च्युता॒हरी॒कंहनः॒कंवसौ᳚दधो॒ऽस्माँऽ‌इ᳚न्द्र॒वसौ᳚दधः || {1.6.1.3}, {1.81.3}, {1.13.8.3}
897 क्रत्वा᳚म॒हाँऽ‌अ॑नुष्व॒धंभी॒मऽ‌वा᳚वृधे॒शवः॑ |

श्रि॒यऋ॒ष्वऽ‌उ॑पा॒कयो॒र्निशि॒प्रीहरि॑वान्‌दधे॒हस्त॑यो॒र्वज्र॑माय॒सम् || {1.6.1.4}, {1.81.4}, {1.13.8.4}
898 प॑प्रौ॒पार्थि॑वं॒रजो᳚बद्ब॒धेरो᳚च॒नादि॒वि |

त्वावाँ᳚ऽ‌इन्द्र॒कश्च॒नजा॒तोज॑निष्य॒तेऽति॒विश्वं᳚ववक्षिथ || {1.6.1.5}, {1.81.5}, {1.13.8.5}
899 योऽ‌अ॒र्योम॑र्त॒भोज॑नंपरा॒ददा᳚तिदा॒शुषे᳚ |

इन्द्रो᳚ऽ‌अ॒स्मभ्यं᳚शिक्षतु॒विभ॑जा॒भूरि॑ते॒वसु॑भक्षी॒यतव॒राध॑सः || {1.6.2.1}, {1.81.6}, {1.13.8.6}
900 मदे᳚मदे॒हिनो᳚द॒दिर्यू॒थागवा᳚मृजु॒क्रतुः॑ |

संगृ॑भायपु॒रूश॒तोभ॑याह॒स्त्यावसु॑शिशी॒हिरा॒यऽ‌भ॑र || {1.6.2.2}, {1.81.7}, {1.13.8.7}
901 मा॒दय॑स्वसु॒तेसचा॒शव॑सेशूर॒राध॑से |

वि॒द्माहित्वा᳚पुरू॒वसु॒मुप॒कामा᳚न्‌त्ससृ॒ज्महेऽथा᳚नोऽवि॒ताभ॑व || {1.6.2.3}, {1.81.8}, {1.13.8.8}
902 ए॒तेत॑ऽ‌इन्द्रज॒न्तवो॒विश्वं᳚पुष्यन्ति॒वार्य᳚म् |

अ॒न्तर्हिख्योजना᳚नाम॒र्योवेदो॒ऽ‌अदा᳚शुषां॒तेषां᳚नो॒वेद॒ऽ‌भ॑र || {1.6.2.4}, {1.81.9}, {1.13.8.9}
[82] (१-६) षळृर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्चर्चाम् प‌ङ्क्तिः (६) षष्ठ्याश्च जगती छन्दसी ||
903 उपो॒षुशृ॑णु॒हीगिरो॒मघ॑व॒न्मात॑थाऽ‌इव |

य॒दानः॑सू॒नृता᳚वतः॒कर॒ऽ‌आद॒र्थया᳚स॒ऽ‌इद्योजा॒न्‌वि᳚न्द्रते॒हरी᳚ || {1.6.3.1}, {1.82.1}, {1.13.9.1}
904 अक्ष॒न्नमी᳚मदन्त॒ह्यव॑प्रि॒याऽ‌अ॑धूषत |

अस्तो᳚षत॒स्वभा᳚नवो॒विप्रा॒नवि॑ष्ठयाम॒तीयोजा॒न्‌वि᳚न्द्रते॒हरी᳚ || {1.6.3.2}, {1.82.2}, {1.13.9.2}
905 सु॒सं॒दृशं᳚त्वाव॒यंमघ॑वन्वन्दिषी॒महि॑ |

प्रनू॒नंपू॒र्णव᳚न्धुरःस्तु॒तोया᳚हि॒वशाँ॒ऽ‌अनु॒योजा॒न्‌वि᳚न्द्रते॒हरी᳚ || {1.6.3.3}, {1.82.3}, {1.13.9.3}
906 घा॒तंवृष॑णं॒रथ॒मधि॑तिष्ठातिगो॒विद᳚म् |

यःपात्रं᳚हारियोज॒नंपू॒र्णमि᳚न्द्र॒चिके᳚तति॒योजा॒न्‌वि᳚न्द्रते॒हरी᳚ || {1.6.3.4}, {1.82.4}, {1.13.9.4}
907 यु॒क्तस्ते᳚ऽ‌अस्तु॒दक्षि॑णऽ‌उ॒तस॒व्यःश॑तक्रतो |

तेन॑जा॒यामुप॑प्रि॒यांम᳚न्दा॒नोया॒ह्यन्ध॑सो॒योजा॒न्‌वि᳚न्द्रते॒हरी᳚ || {1.6.3.5}, {1.82.5}, {1.13.9.5}
908 यु॒नज्मि॑ते॒ब्रह्म॑णाके॒शिना॒हरी॒ऽ‌उप॒प्रया᳚हिदधि॒षेगभ॑स्त्योः |

उत्त्वा᳚सु॒तासो᳚रभ॒साऽ‌अ॑मन्दिषुःपूष॒ण्वान्‌व॑ज्रि॒न्‌त्समु॒पत्न्या᳚मदः || {1.6.3.6}, {1.82.6}, {1.13.9.6}
[83] (१-६) षळृर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | इन्द्रो देवता | जगती छन्दः ||
909 अश्वा᳚वतिप्रथ॒मोगोषु॑गच्छतिसुप्रा॒वीरि᳚न्द्र॒मर्त्य॒स्तवो॒तिभिः॑ |

तमित्‌पृ॑णक्षि॒वसु॑ना॒भवी᳚यसा॒सिन्धु॒मापो॒यथा॒भितो॒विचे᳚तसः || {1.6.4.1}, {1.83.1}, {1.13.10.1}
910 आपो॒दे॒वीरुप॑यन्तिहो॒त्रिय॑म॒वःप॑श्यन्ति॒वित॑तं॒यथा॒रजः॑ |

प्रा॒चैर्दे॒वासः॒प्रण॑यन्तिदेव॒युंब्र᳚ह्म॒प्रियं᳚जोषयन्तेव॒राऽ‌इ॑व || {1.6.4.2}, {1.83.2}, {1.13.10.2}
911 अधि॒द्वयो᳚रदधाऽ‌उ॒क्थ्य१॑(अ॒)अंवचो᳚य॒तस्रु॑चामिथु॒नायास॑प॒र्यतः॑ |

असं᳚यत्तोव्र॒तेते᳚क्षेति॒पुष्य॑तिभ॒द्राश॒क्तिर्यज॑मानायसुन्व॒ते || {1.6.4.3}, {1.83.3}, {1.13.10.3}
912 आदङ्गि॑राःप्रथ॒मंद॑धिरे॒वय॑ऽ‌इ॒द्धाग्न॑यः॒शम्या॒येसु॑कृ॒त्यया᳚ |

सर्वं᳚प॒णेःसम॑विन्दन्त॒भोज॑न॒मश्वा᳚वन्तं॒गोम᳚न्त॒माप॒शुंनरः॑ || {1.6.4.4}, {1.83.4}, {1.13.10.4}
913 य॒ज्ञैरथ᳚र्वाप्रथ॒मःप॒थस्त॑ते॒ततः॒सूर्यो᳚व्रत॒पावे॒नऽ‌आज॑नि |

गाऽ‌आ᳚जदु॒शना᳚का॒व्यःसचा᳚य॒मस्य॑जा॒तम॒मृतं᳚यजामहे || {1.6.4.5}, {1.83.5}, {1.13.10.5}
914 ब॒र्हिर्वा॒यत्स्व॑प॒त्याय॑वृ॒ज्यते॒ऽर्कोवा॒श्लोक॑मा॒घोष॑तेदि॒वि |

ग्रावा॒यत्र॒वद॑तिका॒रुरु॒क्थ्य१॑(अ॒)स्तस्येदिन्द्रो᳚ऽ‌अभिपि॒त्वेषु॑रण्यति || {1.6.4.6}, {1.83.6}, {1.13.10.6}
[84] (१-२०) विंशत्यृचस्य सूक्तस्य रहूगणो गोतम ऋषिः | इन्द्रो देवता | (१-६) प्रथमद्वितीयतृचयोरनुष्टुप् (७-९) तृतीयतृचस्योष्णिक् (१०-१२) चतुथर्त्रचस्य प‌ङ्क्तिः (१३-१५) पञ्चमतृचस्य गायत्री (१६-१८) षष्ठतृचस्य त्रिष्टुप् (१९-२०) एकोनविंश्या विंश्याश्च प्रगाथः (विषमाया बृहती, समायाः सतोबृहती) छन्दांसि ||
915 असा᳚वि॒सोम॑ऽ‌इन्द्रते॒शवि॑ष्ठधृष्ण॒वाग॑हि |

त्वा᳚पृणक्त्विन्द्रि॒यंरजः॒सूर्यो॒र॒श्मिभिः॑ || {1.6.5.1}, {1.84.1}, {1.13.11.1}
916 इन्द्र॒मिद्धरी᳚वह॒तोऽप्र॑तिधृष्टशवसम् |

ऋषी᳚णांस्तु॒तीरुप॑य॒ज्ञंच॒मानु॑षाणाम् || {1.6.5.2}, {1.84.2}, {1.13.11.2}
917 ति॑ष्ठवृत्रह॒न्‌रथं᳚यु॒क्ताते॒ब्रह्म॑णा॒हरी᳚ |

अ॒र्वा॒चीनं॒सुते॒मनो॒ग्रावा᳚कृणोतुव॒ग्नुना᳚ || {1.6.5.3}, {1.84.3}, {1.13.11.3}
918 इ॒ममि᳚न्द्रसु॒तंपि॑ब॒ज्येष्ठ॒मम॑र्त्यं॒मद᳚म् |

शु॒क्रस्य॑त्वा॒भ्य॑क्षर॒न्धारा᳚ऋ॒तस्य॒साद॑ने || {1.6.5.4}, {1.84.4}, {1.13.11.4}
919 इन्द्रा᳚यनू॒नम॑र्चतो॒क्थानि॑ब्रवीतन |

सु॒ताऽ‌अ॑मत्सु॒रिन्द॑वो॒ज्येष्ठं᳚नमस्यता॒सहः॑ || {1.6.5.5}, {1.84.5}, {1.13.11.5}
920 नकि॒ष्ट्वद्र॒थीत॑रो॒हरी॒यदि᳚न्द्र॒यच्छ॑से |

नकि॒ष्ट्वानु॑म॒ज्मना॒नकिः॒स्वश्व॑ऽ‌आनशे || {1.6.6.1}, {1.84.6}, {1.13.11.6}
921 यऽ‌एक॒ऽ‌इद्वि॒दय॑ते॒वसु॒मर्ता᳚यदा॒शुषे᳚ |

ईशा᳚नो॒ऽ‌अप्र॑तिष्कुत॒ऽ‌इन्द्रो᳚ऽ‌अ॒ङ्ग || {1.6.6.2}, {1.84.7}, {1.13.11.7}
922 क॒दामर्त॑मरा॒धसं᳚प॒दाक्षुम्प॑मिवस्फुरत् |

क॒दानः॑शुश्रव॒द्गिर॒ऽ‌इन्द्रो᳚ऽ‌अ॒ङ्ग || {1.6.6.3}, {1.84.8}, {1.13.11.8}
923 यश्चि॒द्धित्वा᳚ब॒हुभ्य॒ऽ‌सु॒तावाँ᳚ऽ‌आ॒विवा᳚सति |

उ॒ग्रंतत्‌प॑त्यते॒शव॒ऽ‌इन्द्रो᳚ऽ‌अ॒ङ्ग || {1.6.6.4}, {1.84.9}, {1.13.11.9}
924 स्वा॒दोरि॒त्थावि॑षू॒वतो॒मध्वः॑पिबन्तिगौ॒र्यः॑ |

याऽ‌इन्द्रे᳚णस॒याव॑री॒र्वृष्णा॒मद᳚न्तिशो॒भसे॒वस्वी॒रनु॑स्व॒राज्य᳚म् || {1.6.6.5}, {1.84.10}, {1.13.11.10}
925 ताऽ‌अ॑स्यपृशना॒युवः॒सोमं᳚श्रीणन्ति॒पृश्न॑यः |

प्रि॒याऽ‌इन्द्र॑स्यधे॒नवो॒वज्रं᳚हिन्वन्ति॒साय॑कं॒वस्वी॒रनु॑स्व॒राज्य᳚म् || {1.6.7.1}, {1.84.11}, {1.13.11.11}
926 ताऽ‌अ॑स्य॒नम॑सा॒सहः॑सप॒र्यन्ति॒प्रचे᳚तसः |

व्र॒तान्य॑स्यसश्चिरेपु॒रूणि॑पू॒र्वचि॑त्तये॒वस्वी॒रनु॑स्व॒राज्य᳚म् || {1.6.7.2}, {1.84.12}, {1.13.11.12}
927 इन्द्रो᳚दधी॒चोऽ‌अ॒स्थभि᳚र्वृ॒त्राण्यप्र॑तिष्कुतः |

ज॒घान॑नव॒तीर्नव॑ || {1.6.7.3}, {1.84.13}, {1.13.11.13}
928 इ॒च्छन्नश्व॑स्य॒यच्छिरः॒पर्व॑ते॒ष्वप॑श्रितम् |

तद्‌वि॑दच्छर्य॒णाव॑ति || {1.6.7.4}, {1.84.14}, {1.13.11.14}
929 अत्राह॒गोर॑मन्वत॒नाम॒त्वष्टु॑रपी॒च्य᳚म् |

इ॒त्थाच॒न्द्रम॑सोगृ॒हे || {1.6.7.5}, {1.84.15}, {1.13.11.15}
930 कोऽ‌अ॒द्ययु᳚ङ्क्तेधु॒रिगाऋ॒तस्य॒शिमी᳚वतोभा॒मिनो᳚दुर्हृणा॒यून् |

आ॒सन्नि॑षून्हृ॒त्स्वसो᳚मयो॒भून्यऽ‌ए᳚षांभृ॒त्यामृ॒णध॒त्सजी᳚वात् || {1.6.8.1}, {1.84.16}, {1.13.11.16}
931 कऽ‌ई᳚षतेतु॒ज्यते॒कोबि॑भाय॒कोमं᳚सते॒सन्त॒मिन्द्रं॒कोऽ‌अन्ति॑ |

कस्तो॒काय॒कऽ‌इभा᳚यो॒तरा॒येऽधि॑ब्रवत्त॒न्वे॒३॑(ए॒)कोजना᳚य || {1.6.8.2}, {1.84.17}, {1.13.11.17}
932 कोऽ‌अ॒ग्निमी᳚ट्टेह॒विषा᳚घृ॒तेन॑स्रु॒चाय॑जाताऋ॒तुभि॑र्ध्रु॒वेभिः॑ |

कस्मै᳚दे॒वाऽ‌व॑हाना॒शुहोम॒कोमं᳚सतेवी॒तिहो᳚त्रःसुदे॒वः || {1.6.8.3}, {1.84.18}, {1.13.11.18}
933 त्वम॒ङ्गप्रशं᳚सिषोदे॒वःश॑विष्ठ॒मर्त्य᳚म् |

त्वद॒न्योम॑घवन्नस्तिमर्डि॒तेन्द्र॒ब्रवी᳚मिते॒वचः॑ || {1.6.8.4}, {1.84.19}, {1.13.11.19}
934 माते॒राधां᳚सि॒मात॑ऽ‌ऊ॒तयो᳚वसो॒ऽस्मान्कदा᳚च॒नाद॑भन् |

विश्वा᳚नऽ‌उपमिमी॒हिमा᳚नुष॒वसू᳚निचर्ष॒णिभ्य॒ऽ‌ || {1.6.8.5}, {1.84.20}, {1.13.11.20}
[85] (१-१२) द्वादशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | मरुतो देवताः | (१-४, ६-११) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादिषण्णाञ्च जगती (५, १२) पञ्चमीद्वादश्योश्च त्रिष्टुप् छन्दसी ||
935 प्रयेशुम्भ᳚न्ते॒जन॑यो॒सप्त॑यो॒याम᳚न्रु॒द्रस्य॑सू॒नवः॑सु॒दंस॑सः |

रोद॑सी॒हिम॒रुत॑श्चक्रि॒रेवृ॒धेमद᳚न्तिवी॒रावि॒दथे᳚षु॒घृष्व॑यः || {1.6.9.1}, {1.85.1}, {1.14.1.1}
936 तऽ‌उ॑क्षि॒तासो᳚महि॒मान॑माशतदि॒विरु॒द्रासो॒ऽ‌अधि॑चक्रिरे॒सदः॑ |

अर्च᳚न्तोऽ‌अ॒र्कंज॒नय᳚न्तऽ‌इन्द्रि॒यमधि॒श्रियो᳚दधिरे॒पृश्नि॑मातरः || {1.6.9.2}, {1.85.2}, {1.14.1.2}
937 गोमा᳚तरो॒यच्छु॒भय᳚न्तेऽ‌अ॒ञ्जिभि॑स्त॒नूषु॑शु॒भ्राद॑धिरेवि॒रुक्म॑तः |

बाध᳚न्ते॒विश्व॑मभिमा॒तिन॒मप॒वर्त्मा᳚न्येषा॒मनु॑रीयतेघृ॒तम् || {1.6.9.3}, {1.85.3}, {1.14.1.3}
938 वियेभ्राज᳚न्ते॒सुम॑खासऋ॒ष्टिभिः॑प्रच्या॒वय᳚न्तो॒ऽ‌अच्यु॑ताचि॒दोज॑सा |

म॒नो॒जुवो॒यन्म॑रुतो॒रथे॒ष्वावृष᳚व्रातासः॒पृष॑ती॒रयु॑ग्ध्वम् || {1.6.9.4}, {1.85.4}, {1.14.1.4}
939 प्रयद्रथे᳚षु॒पृष॑ती॒रयु॑ग्ध्वं॒वाजे॒ऽ‌अद्रिं᳚मरुतोरं॒हय᳚न्तः |

उ॒तारु॒षस्य॒विष्य᳚न्ति॒धारा॒श्चर्मे᳚वो॒दभि॒र्व्यु᳚न्दन्ति॒भूम॑ || {1.6.9.5}, {1.85.5}, {1.14.1.5}
940 वो᳚वहन्तु॒सप्त॑योरघु॒ष्यदो᳚रघु॒पत्वा᳚नः॒प्रजि॑गातबा॒हुभिः॑ |

सीद॒ताब॒र्हिरु॒रुवः॒सद॑स्कृ॒तंमा॒दय॑ध्वंमरुतो॒मध्वो॒ऽ‌अन्ध॑सः || {1.6.9.6}, {1.85.6}, {1.14.1.6}
941 ते᳚ऽवर्धन्त॒स्वत॑वसोमहित्व॒नानाकं᳚त॒स्थुरु॒रुच॑क्रिरे॒सदः॑ |

विष्णु॒र्यद्धाव॒द्वृष॑णंमद॒च्युतं॒वयो॒सी᳚द॒न्नधि॑ब॒र्हिषि॑प्रि॒ये || {1.6.10.1}, {1.85.7}, {1.14.1.7}
942 शूरा᳚ऽ‌इ॒वेद्युयु॑धयो॒जग्म॑यःश्रव॒स्यवो॒पृत॑नासुयेतिरे |

भय᳚न्ते॒विश्वा॒भुव॑नाम॒रुद्भ्यो॒राजा᳚नऽ‌इवत्वे॒षसं᳚दृशो॒नरः॑ || {1.6.10.2}, {1.85.8}, {1.14.1.8}
943 त्वष्टा॒यद्‌वज्रं॒सुकृ॑तंहिर॒ण्ययं᳚स॒हस्र॑भृष्टिं॒स्वपा॒ऽ‌अव॑र्तयत् |

ध॒त्तऽ‌इन्द्रो॒नर्यपां᳚सि॒कर्त॒वेऽह᳚न्‌वृ॒त्रंनिर॒पामौ᳚ब्जदर्ण॒वम् || {1.6.10.3}, {1.85.9}, {1.14.1.9}
944 ऊ॒र्ध्वंनु॑नुद्रेऽव॒तंतऽ‌ओज॑सादादृहा॒णंचि॑द्बिभिदु॒र्विपर्व॑तम् |

धम᳚न्तोवा॒णंम॒रुतः॑सु॒दान॑वो॒मदे॒सोम॑स्य॒रण्या᳚निचक्रिरे || {1.6.10.4}, {1.85.10}, {1.14.1.10}
945 जि॒ह्मंनु॑नुद्रेऽव॒तंतया᳚दि॒शासि᳚ञ्च॒न्नुत्सं॒गोत॑मायतृ॒ष्णजे᳚ |

ग॑च्छन्ती॒मव॑साचि॒त्रभा᳚नवः॒कामं॒विप्र॑स्यतर्पयन्त॒धाम॑भिः || {1.6.10.5}, {1.85.11}, {1.14.1.11}
946 यावः॒शर्म॑शशमा॒नाय॒सन्ति॑त्रि॒धातू᳚निदा॒शुषे᳚यच्छ॒ताधि॑ |

अ॒स्मभ्यं॒तानि॑मरुतो॒विय᳚न्तर॒यिंनो᳚धत्तवृषणःसु॒वीर᳚म् || {1.6.10.6}, {1.85.12}, {1.14.1.12}
[86] (१-१०) दशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
947 मरु॑तो॒यस्य॒हिक्षये᳚पा॒थादि॒वोवि॑महसः |

सु॑गो॒पात॑मो॒जनः॑ || {1.6.11.1}, {1.86.1}, {1.14.2.1}
948 य॒ज्ञैर्वा᳚यज्ञवाहसो॒विप्र॑स्यवामती॒नाम् |

मरु॑तःशृणु॒ताहव᳚म् || {1.6.11.2}, {1.86.2}, {1.14.2.2}
949 उ॒तवा॒यस्य॑वा॒जिनोऽनु॒विप्र॒मत॑क्षत |

गन्ता॒गोम॑तिव्र॒जे || {1.6.11.3}, {1.86.3}, {1.14.2.3}
950 अ॒स्यवी॒रस्य॑ब॒र्हिषि॑सु॒तःसोमो॒दिवि॑ष्टिषु |

उ॒क्थंमद॑श्चशस्यते || {1.6.11.4}, {1.86.4}, {1.14.2.4}
951 अ॒स्यश्रो᳚ष॒न्त्वाभुवो॒विश्वा॒यश्च॑र्ष॒णीर॒भि |

सूरं᳚चित्स॒स्रुषी॒रिषः॑ || {1.6.11.5}, {1.86.5}, {1.14.2.5}
952 पू॒र्वीभि॒र्हिद॑दाशि॒मश॒रद्भि᳚र्मरुतोव॒यम् |

अवो᳚भिश्चर्षणी॒नाम् || {1.6.12.1}, {1.86.6}, {1.14.2.6}
953 सु॒भगः॒प्र॑यज्यवो॒मरु॑तोऽ‌अस्तु॒मर्त्यः॑ |

यस्य॒प्रयां᳚सि॒पर्ष॑थ || {1.6.12.2}, {1.86.7}, {1.14.2.7}
954 श॒श॒मा॒नस्य॑वानरः॒स्वेद॑स्यसत्यशवसः |

वि॒दाकाम॑स्य॒वेन॑तः || {1.6.12.3}, {1.86.8}, {1.14.2.8}
955 यू॒यंतत्स॑त्यशवसऽ‌आ॒विष्क॑र्तमहित्व॒ना |

विध्य॑तावि॒द्युता॒रक्षः॑ || {1.6.12.4}, {1.86.9}, {1.14.2.9}
956 गूह॑ता॒गुह्यं॒तमो॒विया᳚त॒विश्व॑म॒त्रिण᳚म् |

ज्योति॑ष्कर्ता॒यदु॒श्मसि॑ || {1.6.12.5}, {1.86.10}, {1.14.2.10}
[87] (१-६) षळृर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | मरुतो देवताः | जगती छन्दः ||
957 प्रत्व॑क्षसः॒प्रत॑वसोविर॒प्शिनोऽना᳚नता॒ऽ‌अवि॑थुराऋजी॒षिणः॑ |

जुष्ट॑तमासो॒नृत॑मासोऽ‌अ॒ञ्जिभि॒र्व्या᳚नज्रे॒केचि॑दु॒स्राऽ‌इ॑व॒स्तृभिः॑ || {1.6.13.1}, {1.87.1}, {1.14.3.1}
958 उ॒प॒ह्व॒रेषु॒यदचि॑ध्वंय॒यिंवय॑ऽ‌इवमरुतः॒केन॑चित्‌प॒था |

श्चोत᳚न्ति॒कोशा॒ऽ‌उप॑वो॒रथे॒ष्वाघृ॒तमु॑क्षता॒मधु॑वर्ण॒मर्च॑ते || {1.6.13.2}, {1.87.2}, {1.14.3.2}
959 प्रैषा॒मज्मे᳚षुविथु॒रेव॑रेजते॒भूमि॒र्यामे᳚षु॒यद्ध॑यु॒ञ्जते᳚शु॒भे |

तेक्री॒ळयो॒धुन॑यो॒भ्राज॑दृष्टयःस्व॒यंम॑हि॒त्वंप॑नयन्त॒धूत॑यः || {1.6.13.3}, {1.87.3}, {1.14.3.3}
960 हिस्व॒सृत्‌पृष॑दश्वो॒युवा᳚ग॒णो॒३॑(ओ॒)ऽयाऽ‌ई᳚शा॒नस्तवि॑षीभि॒रावृ॑तः |

असि॑स॒त्यऋ॑ण॒यावाने᳚द्यो॒ऽस्याधि॒यःप्रा᳚वि॒ताथा॒वृषा᳚ग॒णः || {1.6.13.4}, {1.87.4}, {1.14.3.4}
961 पि॒तुःप्र॒त्नस्य॒जन्म॑नावदामसि॒सोम॑स्यजि॒ह्वाप्रजि॑गाति॒चक्ष॑सा |

यदी॒मिन्द्रं॒शम्यृक्वा᳚ण॒ऽ‌आश॒तादिन्नामा᳚निय॒ज्ञिया᳚निदधिरे || {1.6.13.5}, {1.87.5}, {1.14.3.5}
962 श्रि॒यसे॒कंभा॒नुभिः॒संमि॑मिक्षिरे॒तेर॒श्मिभि॒स्तऋक्व॑भिःसुखा॒दयः॑ |

तेवाशी᳚मन्तऽ‌इ॒ष्मिणो॒ऽ‌अभी᳚रवोवि॒द्रेप्रि॒यस्य॒मारु॑तस्य॒धाम्नः॑ || {1.6.13.6}, {1.87.6}, {1.14.3.6}
[88] (१-६) षळृर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | मरुतो देवताः | (१, ६) प्रथमाषष्ठ्योर्‌ऋचोः प्रस्तारप‌ङ्क्तिः (२-४) द्वितीयादितृचस्य त्रिष्टुप् (५) पञ्चम्याश्च विराड्रूपा छन्दांसि ||
963 वि॒द्युन्म॑द्भिर्मरुतःस्व॒र्कैरथे᳚भिर्यातऋष्टि॒मद्भि॒रश्व॑पर्णैः |

वर्षि॑ष्ठयानऽ‌इ॒षावयो॒प॑प्ततासुमायाः || {1.6.14.1}, {1.88.1}, {1.14.4.1}
964 ते᳚ऽरु॒णेभि॒र्वर॒मापि॒शङ्गैः᳚शु॒भेकंया᳚न्तिरथ॒तूर्भि॒रश्वैः᳚ |

रु॒क्मोचि॒त्रःस्वधि॑तीवान्‌प॒व्यारथ॑स्यजङ्घनन्त॒भूम॑ || {1.6.14.2}, {1.88.2}, {1.14.4.2}
965 श्रि॒येकंवो॒ऽ‌अधि॑त॒नूषु॒वाशी᳚र्मे॒धावना॒कृ॑णवन्तऽ‌ऊ॒र्ध्वा |

यु॒ष्मभ्यं॒कंम॑रुतःसुजातास्तुविद्यु॒म्नासो᳚धनयन्ते॒ऽ‌अद्रि᳚म् || {1.6.14.3}, {1.88.3}, {1.14.4.3}
966 अहा᳚नि॒गृध्राः॒पर्याव॒ऽ‌आगु॑रि॒मांधियं᳚वार्का॒र्यांच॑दे॒वीम् |

ब्रह्म॑कृ॒ण्वन्तो॒गोत॑मासोऽ‌अ॒र्कैरू॒र्ध्वंनु॑नुद्रऽ‌उत्स॒धिंपिब॑ध्यै || {1.6.14.4}, {1.88.4}, {1.14.4.4}
967 ए॒तत्त्यन्नयोज॑नमचेतिस॒स्वर्ह॒यन्म॑रुतो॒गोत॑मोवः |

पश्य॒न्हिर᳚ण्यचक्रा॒नयो᳚दंष्ट्रान्‌वि॒धाव॑तोव॒राहू॑न् || {1.6.14.5}, {1.88.5}, {1.14.4.5}
968 ए॒षास्यावो᳚मरुतोऽनुभ॒र्त्रीप्रति॑ष्टोभतिवा॒घतो॒वाणी᳚ |

अस्तो᳚भय॒द्वृथा᳚सा॒मनु॑स्व॒धांगभ॑स्त्योः || {1.6.14.6}, {1.88.6}, {1.14.4.6}
[89] (१-१०) दशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | विश्वे देवा देवताः | (१-५, ७) प्रथमादिपञ्चर्चाम् सप्तम्याश्च जगती (६) षष्ठ्या विराट्स्थाना (८-१०) अष्टम्यादितृचस्य च त्रिष्टुप् छन्दांसि ||
969 नो᳚भ॒द्राःक्रत॑वोयन्तुवि॒श्वतोऽद॑ब्धासो॒ऽ‌अप॑रीतासऽ‌उ॒द्भिदः॑ |

दे॒वानो॒यथा॒सद॒मिद्वृ॒धेऽ‌अस॒न्नप्रा᳚युवोरक्षि॒तारो᳚दि॒वेदि॑वे || {1.6.15.1}, {1.89.1}, {1.14.5.1}
970 दे॒वानां᳚भ॒द्रासु॑म॒तिर्‌ऋ॑जूय॒तांदे॒वानां᳚रा॒तिर॒भिनो॒निव॑र्तताम् |

दे॒वानां᳚स॒ख्यमुप॑सेदिमाव॒यंदे॒वान॒ऽ‌आयुः॒प्रति॑रन्तुजी॒वसे᳚ || {1.6.15.2}, {1.89.2}, {1.14.5.2}
971 तान्‌पूर्व॑यानि॒विदा᳚हूमहेव॒यंभगं᳚मि॒त्रमदि॑तिं॒दक्ष॑म॒स्रिध᳚म् |

अ॒र्य॒मणं॒वरु॑णं॒सोम॑म॒श्विना॒सर॑स्वतीनःसु॒भगा॒मय॑स्करत् || {1.6.15.3}, {1.89.3}, {1.14.5.3}
972 तन्नो॒वातो᳚मयो॒भुवा᳚तुभेष॒जंतन्मा॒तापृ॑थि॒वीतत्‌पि॒ताद्यौः |

तद्ग्रावा᳚णःसोम॒सुतो᳚मयो॒भुव॒स्तद॑श्विनाशृणुतंधिष्ण्यायु॒वम् || {1.6.15.4}, {1.89.4}, {1.14.5.4}
973 तमीशा᳚नं॒जग॑तस्त॒स्थुष॒स्पतिं᳚धियंजि॒न्वमव॑सेहूमहेव॒यम् |

पू॒षानो॒यथा॒वेद॑सा॒मस॑द्वृ॒धेर॑क्षि॒तापा॒युरद॑ब्धःस्व॒स्तये᳚ || {1.6.15.5}, {1.89.5}, {1.14.5.5}
974 स्व॒स्तिन॒ऽ‌इन्द्रो᳚वृ॒द्धश्र॑वाःस्व॒स्तिनः॑पू॒षावि॒श्ववे᳚दाः |

स्व॒स्तिन॒स्तार्क्ष्यो॒ऽ‌अरि॑ष्टनेमिःस्व॒स्तिनो॒बृह॒स्पति॑र्दधातु || {1.6.16.1}, {1.89.6}, {1.14.5.6}
975 पृष॑दश्वाम॒रुतः॒पृश्नि॑मातरःशुभं॒यावा᳚नोवि॒दथे᳚षु॒जग्म॑यः |

अ॒ग्नि॒जि॒ह्वामन॑वः॒सूर॑चक्षसो॒विश्वे᳚नोदे॒वाऽ‌अव॒साग॑मन्नि॒ह || {1.6.16.2}, {1.89.7}, {1.14.5.7}
976 भ॒द्रंकर्णे᳚भिःशृणुयामदेवाभ॒द्रंप॑श्येमा॒क्षभि᳚र्यजत्राः |

स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेमदे॒वहि॑तं॒यदायुः॑ || {1.6.16.3}, {1.89.8}, {1.14.5.8}
977 श॒तमिन्नुश॒रदो॒ऽ‌अन्ति॑देवा॒यत्रा᳚नश्च॒क्राज॒रसं᳚त॒नूना᳚म् |

पु॒त्रासो॒यत्र॑पि॒तरो॒भव᳚न्ति॒मानो᳚म॒ध्यारी᳚रिष॒तायु॒र्गन्तोः᳚ || {1.6.16.4}, {1.89.9}, {1.14.5.9}
978 अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒तापि॒तापु॒त्रः |

विश्वे᳚दे॒वाऽ‌अदि॑तिः॒पञ्च॒जना॒ऽ‌अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् || {1.6.16.5}, {1.89.10}, {1.14.5.10}
[90] (१-९) नवर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | विश्वे देवा देवताः | (१-८) प्रथमाद्यष्टर्चाम् गायत्री (९) नवम्याश्चानुष्टप् छन्दसी ||
979 ऋ॒जु॒नी॒तीनो॒वरु॑णोमि॒त्रोन॑यतुवि॒द्वान् |

अ॒र्य॒मादे॒वैःस॒जोषाः᳚ || {1.6.17.1}, {1.90.1}, {1.14.6.1}
980 तेहिवस्वो॒वस॑वाना॒स्तेऽ‌अप्र॑मूरा॒महो᳚भिः |

व्र॒तार॑क्षन्तेवि॒श्वाहा᳚ || {1.6.17.2}, {1.90.2}, {1.14.6.2}
981 तेऽ‌अ॒स्मभ्यं॒शर्म॑यंसन्न॒मृता॒मर्त्ये᳚भ्यः |

बाध॑माना॒ऽ‌अप॒द्विषः॑ || {1.6.17.3}, {1.90.3}, {1.14.6.3}
982 विनः॑प॒थःसु॑वि॒ताय॑चि॒यन्त्विन्द्रो᳚म॒रुतः॑ |

पू॒षाभगो॒वन्द्या᳚सः || {1.6.17.4}, {1.90.4}, {1.14.6.4}
983 उ॒तनो॒धियो॒गोअ॑ग्राः॒पूष॒न्‌विष्ण॒वेव॑यावः |

कर्ता᳚नःस्वस्ति॒मतः॑ || {1.6.17.5}, {1.90.5}, {1.14.6.5}
984 मधु॒वाता᳚ऋताय॒तेमधु॑क्षरन्ति॒सिन्ध॑वः |

माध्वी᳚र्नःस॒न्त्वोष॑धीः || {1.6.18.1}, {1.90.6}, {1.14.6.6}
985 मधु॒नक्त॑मु॒तोषसो॒मधु॑म॒त्‌पार्थि॑वं॒रजः॑ |

मधु॒द्यौर॑स्तुनःपि॒ता || {1.6.18.2}, {1.90.7}, {1.14.6.7}
986 मधु॑मान्नो॒वन॒स्पति॒र्मधु॑माँऽ‌अस्तु॒सूर्यः॑ |

माध्वी॒र्गावो᳚भवन्तुनः || {1.6.18.3}, {1.90.8}, {1.14.6.8}
987 शंनो᳚मि॒त्रःशंवरु॑णः॒शंनो᳚भवत्वर्य॒मा |

शंन॒ऽ‌इन्द्रो॒बृह॒स्पतिः॒शंनो॒विष्णु॑रुरुक्र॒मः || {1.6.18.4}, {1.90.9}, {1.14.6.9}
[91] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य रहूगणो गोतम ऋषिः | सोमो देवता | (१-४, १८-२३) प्रथमादिचतुर्‌ऋचामष्टादष्यादिषण्णाञ्च त्रिष्टुप् (५-१६) पञ्चम्यादिद्वादशानां गायत्री (१७) सप्तदश्याश्चोष्णिक् छन्दांसि ||
988 त्वंसो᳚म॒प्रचि॑कितोमनी॒षात्वंरजि॑ष्ठ॒मनु॑नेषि॒पन्था᳚म् |

तव॒प्रणी᳚तीपि॒तरो᳚नऽ‌इन्दोदे॒वेषु॒रत्न॑मभजन्त॒धीराः᳚ || {1.6.19.1}, {1.91.1}, {1.14.7.1}
989 त्वंसो᳚म॒क्रतु॑भिःसु॒क्रतु॑र्भू॒स्त्वंदक्षैः᳚सु॒दक्षो᳚वि॒श्ववे᳚दाः |

त्वंवृषा᳚वृष॒त्वेभि᳚र्महि॒त्वाद्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवोनृ॒चक्षाः᳚ || {1.6.19.2}, {1.91.2}, {1.14.7.2}
990 राज्ञो॒नुते॒वरु॑णस्यव्र॒तानि॑बृ॒हद्ग॑भी॒रंतव॑सोम॒धाम॑ |

शुचि॒ष्ट्वम॑सिप्रि॒योमि॒त्रोद॒क्षाय्यो᳚ऽ‌अर्य॒मेवा᳚सिसोम || {1.6.19.3}, {1.91.3}, {1.14.7.3}
991 याते॒धामा᳚निदि॒वियापृ॑थि॒व्यांयापर्व॑ते॒ष्वोष॑धीष्व॒प्सु |

तेभि᳚र्नो॒विश्वैः᳚सु॒मना॒ऽ‌अहे᳚ळ॒न्राज᳚न्‌त्सोम॒प्रति॑ह॒व्यागृ॑भाय || {1.6.19.4}, {1.91.4}, {1.14.7.4}
992 त्वंसो᳚मासि॒सत्‌प॑ति॒स्त्वंराजो॒तवृ॑त्र॒हा |

त्वंभ॒द्रोऽ‌अ॑सि॒क्रतुः॑ || {1.6.19.5}, {1.91.5}, {1.14.7.5}
993 त्वंच॑सोमनो॒वशो᳚जी॒वातुं॒म॑रामहे |

प्रि॒यस्तो᳚त्रो॒वन॒स्पतिः॑ || {1.6.20.1}, {1.91.6}, {1.14.7.6}
994 त्वंसो᳚मम॒हेभगं॒त्वंयून॑ऋताय॒ते |

दक्षं᳚दधासिजी॒वसे᳚ || {1.6.20.2}, {1.91.7}, {1.14.7.7}
995 त्वंनः॑सोमवि॒श्वतो॒रक्षा᳚राजन्नघाय॒तः |

रि॑ष्ये॒त्त्वाव॑तः॒सखा᳚ || {1.6.20.3}, {1.91.8}, {1.14.7.8}
996 सोम॒यास्ते᳚मयो॒भुव॑ऽ‌ऊ॒तयः॒सन्ति॑दा॒शुषे᳚ |

ताभि᳚र्नोऽवि॒ताभ॑व || {1.6.20.4}, {1.91.9}, {1.14.7.9}
997 इ॒मंय॒ज्ञमि॒दंवचो᳚जुजुषा॒णऽ‌उ॒पाग॑हि |

सोम॒त्वंनो᳚वृ॒धेभ॑व || {1.6.20.5}, {1.91.10}, {1.14.7.10}
998 सोम॑गी॒र्भिष्ट्वा᳚व॒यंव॒र्धया᳚मोवचो॒विदः॑ |

सु॒मृ॒ळी॒कोन॒ऽ‌वि॑श || {1.6.21.1}, {1.91.11}, {1.14.7.11}
999 ग॒य॒स्फानो᳚ऽ‌अमीव॒हाव॑सु॒वित्‌पु॑ष्टि॒वर्ध॑नः |

सु॒मि॒त्रःसो᳚मनोभव || {1.6.21.2}, {1.91.12}, {1.14.7.12}
1000 सोम॑रार॒न्धिनो᳚हृ॒दिगावो॒यव॑से॒ष्वा |

मर्य॑ऽ‌इव॒स्वऽ‌ओ॒क्ये᳚ || {1.6.21.3}, {1.91.13}, {1.14.7.13}
1001 यःसो᳚मस॒ख्येतव॑रा॒रण॑द्‌देव॒मर्त्यः॑ |

तंदक्षः॑सचतेक॒विः || {1.6.21.4}, {1.91.14}, {1.14.7.14}
1002 उ॒रु॒ष्याणो᳚ऽ‌अ॒भिश॑स्तेः॒सोम॒निपा॒ह्यंह॑सः |

सखा᳚सु॒शेव॑ऽ‌एधिनः || {1.6.21.5}, {1.91.15}, {1.14.7.15}
1003 प्या᳚यस्व॒समे᳚तुतेवि॒श्वतः॑सोम॒वृष्ण्य᳚म् |

भवा॒वाज॑स्यसंग॒थे || {1.6.22.1}, {1.91.16}, {1.14.7.16}
1004 प्या᳚यस्वमदिन्तम॒सोम॒विश्वे᳚भिरं॒शुभिः॑ |

भवा᳚नःसु॒श्रव॑स्तमः॒सखा᳚वृ॒धे || {1.6.22.2}, {1.91.17}, {1.14.7.17}
1005 संते॒पयां᳚सि॒समु॑यन्तु॒वाजाः॒संवृष्ण्या᳚न्यभिमाति॒षाहः॑ |

आ॒प्याय॑मानोऽ‌अ॒मृता᳚यसोमदि॒विश्रवां᳚स्युत्त॒मानि॑धिष्व || {1.6.22.3}, {1.91.18}, {1.14.7.18}
1006 याते॒धामा᳚निह॒विषा॒यज᳚न्ति॒ताते॒विश्वा᳚परि॒भूर॑स्तुय॒ज्ञम् |

ग॒य॒स्फानः॑प्र॒तर॑णःसु॒वीरोऽवी᳚रहा॒प्रच॑रासोम॒दुर्या॑न् || {1.6.22.4}, {1.91.19}, {1.14.7.19}
1007 सोमो᳚धे॒नुंसोमो॒ऽ‌अर्व᳚न्तमा॒शुंसोमो᳚वी॒रंक᳚र्म॒ण्यं᳚ददाति |

सा॒द॒न्यं᳚विद॒थ्यं᳚स॒भेयं᳚पितृ॒श्रव॑णं॒योददा᳚शदस्मै || {1.6.22.5}, {1.91.20}, {1.14.7.20}
1008 अषा᳚ळ्हंयु॒त्सुपृत॑नासु॒पप्रिं᳚स्व॒र्षाम॒प्सांवृ॒जन॑स्यगो॒पाम् |

भ॒रे॒षु॒जांसु॑क्षि॒तिंसु॒श्रव॑सं॒जय᳚न्तं॒त्वामनु॑मदेमसोम || {1.6.23.1}, {1.91.21}, {1.14.7.21}
1009 त्वमि॒माऽ‌ओष॑धीःसोम॒विश्वा॒स्त्वम॒पोऽ‌अ॑जनय॒स्त्वंगाः |

त्वमात॑तन्थो॒र्व१॑(अ॒)'न्तरि॑क्षं॒त्वंज्योति॑षा॒वितमो᳚ववर्थ || {1.6.23.2}, {1.91.22}, {1.14.7.22}
1010 दे॒वेन॑नो॒मन॑सादेवसोमरा॒योभा॒गंस॑हसावन्न॒भियु॑ध्य |

मात्वात॑न॒दीशि॑षेवी॒र्य॑स्यो॒भये᳚भ्यः॒प्रचि॑कित्सा॒गवि॑ष्टौ || {1.6.23.3}, {1.91.23}, {1.14.7.23}
[92] (१-१८) अष्टादशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | (१-१५) प्रथमादिपञ्चदशर्चामुषाः (१३-१८) षोडश्यादितृचस्य चाश्विनौ देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५-१२) पञ्चम्याद्यष्टानां त्रिष्टुप् (१३-१८) त्रयोदश्यादिषण्णाञ्चोष्णिक् छन्दांसि ||
1011 ए॒ताऽ‌उ॒त्याऽ‌उ॒षसः॑के॒तुम॑क्रत॒पूर्वे॒ऽ‌अर्धे॒रज॑सोभा॒नुम᳚ञ्जते |

नि॒ष्कृ॒ण्वा॒नाऽ‌आयु॑धानीवधृ॒ष्णवः॒प्रति॒गावोऽरु॑षीर्यन्तिमा॒तरः॑ || {1.6.24.1}, {1.92.1}, {1.14.8.1}
1012 उद॑पप्तन्नरु॒णाभा॒नवो॒वृथा᳚स्वा॒युजो॒ऽ‌अरु॑षी॒र्गाऽ‌अ॑युक्षत |

अक्र᳚न्नु॒षासो᳚व॒युना᳚निपू॒र्वथा॒रुश᳚न्तंभा॒नुमरु॑षीरशिश्रयुः || {1.6.24.2}, {1.92.2}, {1.14.8.2}
1013 अर्च᳚न्ति॒नारी᳚र॒पसो॒वि॒ष्टिभिः॑समा॒नेन॒योज॑ने॒नाप॑रा॒वतः॑ |

इषं॒वह᳚न्तीःसु॒कृते᳚सु॒दान॑वे॒विश्वेदह॒यज॑मानायसुन्व॒ते || {1.6.24.3}, {1.92.3}, {1.14.8.3}
1014 अधि॒पेशां᳚सिवपतेनृ॒तूरि॒वापो᳚र्णुते॒वक्ष॑ऽ‌उ॒स्रेव॒बर्ज॑हम् |

ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृण्व॒तीगावो॒व्र॒जंव्यु१॑(उ॒)षाऽ‌आ᳚व॒र्तमः॑ || {1.6.24.4}, {1.92.4}, {1.14.8.4}
1015 प्रत्य॒र्चीरुश॑दस्याऽ‌अदर्शि॒विति॑ष्ठते॒बाध॑तेकृ॒ष्णमभ्व᳚म् |

स्वरुं॒पेशो᳚वि॒दथे᳚ष्व॒ञ्जञ्चि॒त्रंदि॒वोदु॑हि॒ताभा॒नुम॑श्रेत् || {1.6.24.5}, {1.92.5}, {1.14.8.5}
1016 अता᳚रिष्म॒तम॑सस्पा॒रम॒स्योषाऽ‌उ॒च्छन्ती᳚व॒युना᳚कृणोति |

श्रि॒येछन्दो॒स्म॑यतेविभा॒तीसु॒प्रती᳚कासौमन॒साया᳚जीगः || {1.6.25.1}, {1.92.6}, {1.14.8.6}
1017 भास्व॑तीने॒त्रीसू॒नृता᳚नांदि॒वःस्त॑वेदुहि॒तागोत॑मेभिः |

प्र॒जाव॑तोनृ॒वतो॒ऽ‌अश्व॑बुध्या॒नुषो॒गोअ॑ग्राँ॒ऽ‌उप॑मासि॒वाजा॑न् || {1.6.25.2}, {1.92.7}, {1.14.8.7}
1018 उष॒स्तम॑श्यांय॒शसं᳚सु॒वीरं᳚दा॒सप्र॑वर्गंर॒यिमश्व॑बुध्यम् |

सु॒दंस॑सा॒श्रव॑सा॒यावि॒भासि॒वाज॑प्रसूतासुभगेबृ॒हन्त᳚म् || {1.6.25.3}, {1.92.8}, {1.14.8.8}
1019 विश्वा᳚निदे॒वीभुव॑नाभि॒चक्ष्या᳚प्रती॒चीचक्षु॑रुर्वि॒याविभा᳚ति |

विश्वं᳚जी॒वंच॒रसे᳚बो॒धय᳚न्ती॒विश्व॑स्य॒वाच॑मविदन्मना॒योः || {1.6.25.4}, {1.92.9}, {1.14.8.9}
1020 पुनः॑पुन॒र्जाय॑मानापुरा॒णीस॑मा॒नंवर्ण॑म॒भिशुम्भ॑माना |

श्व॒घ्नीव॑कृ॒त्नुर्विज॑ऽ‌आमिना॒नामर्त॑स्यदे॒वीज॒रय॒न्त्यायुः॑ || {1.6.25.5}, {1.92.10}, {1.14.8.10}
1021 व्यू॒र्ण्व॒तीदि॒वोऽ‌अन्ताँ᳚ऽ‌अबो॒ध्यप॒स्वसा᳚रंसनु॒तर्यु॑योति |

प्र॒मि॒न॒तीम॑नु॒ष्या᳚यु॒गानि॒योषा᳚जा॒रस्य॒चक्ष॑सा॒विभा᳚ति || {1.6.26.1}, {1.92.11}, {1.14.8.11}
1022 प॒शून्नचि॒त्रासु॒भगा᳚प्रथा॒नासिन्धु॒र्नक्षोद॑ऽ‌उर्वि॒याव्य॑श्वैत् |

अमि॑नती॒दैव्या᳚निव्र॒तानि॒सूर्य॑स्यचेतिर॒श्मिभि॑र्दृशा॒ना || {1.6.26.2}, {1.92.12}, {1.14.8.12}
1023 उष॒स्तच्चि॒त्रमाभ॑रा॒स्मभ्यं᳚वाजिनीवति |

येन॑तो॒कंच॒तन॑यंच॒धाम॑हे || {1.6.26.3}, {1.92.13}, {1.14.8.13}
1024 उषो᳚ऽ‌अ॒द्येहगो᳚म॒त्यश्वा᳚वतिविभावरि |

रे॒वद॒स्मेव्यु॑च्छसूनृतावति || {1.6.26.4}, {1.92.14}, {1.14.8.14}
1025 यु॒क्ष्वाहिवा᳚जिनीव॒त्यश्वाँ᳚ऽ‌अ॒द्यारु॒णाँऽ‌उ॑षः |

अथा᳚नो॒विश्वा॒सौभ॑गा॒न्याव॑ह || {1.6.26.5}, {1.92.15}, {1.14.8.15}
1026 अश्वि॑नाव॒र्तिर॒स्मदागोम॑द्दस्रा॒हिर᳚ण्यवत् |

अ॒र्वाग्रथं॒सम॑नसा॒निय॑च्छतम् || {1.6.27.1}, {1.92.16}, {1.14.8.16}
1027 यावि॒त्थाश्लोक॒मादि॒वोज्योति॒र्जना᳚यच॒क्रथुः॑ |

न॒ऽ‌ऊर्जं᳚वहतमश्विनायु॒वम् || {1.6.27.2}, {1.92.17}, {1.14.8.17}
1028 एहदे॒वाम॑यो॒भुवा᳚द॒स्राहिर᳚ण्यवर्तनी |

उ॒ष॒र्बुधो᳚वहन्तु॒सोम॑पीतये || {1.6.27.3}, {1.92.18}, {1.14.8.18}
[93] (१-१२) द्वादशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्नीषोमौ देवते | (१-३) प्रथमादितृचस्यानुष्टुप् (४-७, १२) चतुर्थ्यादिचतसृणां द्वादश्याश्च त्रिष्टुप् (८) अष्टम्या जगती त्रिष्टुप् वा (९-११) नवम्यादितृचस्य च गायत्री छन्दांसि ||
1029 अग्नी᳚षोमावि॒मंसुमे᳚शृणु॒तंवृ॑षणा॒हव᳚म् |

प्रति॑सू॒क्तानि॑हर्यतं॒भव॑तंदा॒शुषे॒मयः॑ || {1.6.28.1}, {1.93.1}, {1.14.9.1}
1030 अग्नी᳚षोमा॒योऽ‌अ॒द्यवा᳚मि॒दंवचः॑सप॒र्यति॑ |

तस्मै᳚धत्तंसु॒वीर्यं॒गवां॒पोषं॒स्वश्व्य᳚म् || {1.6.28.2}, {1.93.2}, {1.14.9.2}
1031 अग्नी᳚षोमा॒यऽ‌आहु॑तिं॒योवां॒दाशा᳚द्ध॒विष्कृ॑तिम् |

प्र॒जया᳚सु॒वीर्यं॒विश्व॒मायु॒र्व्य॑श्नवत् || {1.6.28.3}, {1.93.3}, {1.14.9.3}
1032 अग्नी᳚षोमा॒चेति॒तद्‌वी॒र्यं᳚वां॒यदमु॑ष्णीतमव॒संप॒णिंगाः |

अवा᳚तिरतं॒बृस॑यस्य॒शेषोऽवि᳚न्दतं॒ज्योति॒रेकं᳚ब॒हुभ्यः॑ || {1.6.28.4}, {1.93.4}, {1.14.9.4}
1033 यु॒वमे॒तानि॑दि॒विरो᳚च॒नान्य॒ग्निश्च॑सोम॒सक्र॑तूऽ‌अधत्तम् |

यु॒वंसिन्धूँ᳚र॒भिश॑स्तेरव॒द्यादग्नी᳚षोमा॒वमु᳚ञ्चतंगृभी॒तान् || {1.6.28.5}, {1.93.5}, {1.14.9.5}
1034 आन्यंदि॒वोमा᳚त॒रिश्वा᳚जभा॒राम॑थ्नाद॒न्यंपरि॑श्ये॒नोऽ‌अद्रेः᳚ |

अग्नी᳚षोमा॒ब्रह्म॑णावावृधा॒नोरुंय॒ज्ञाय॑चक्रथुरुलो॒कम् || {1.6.28.6}, {1.93.6}, {1.14.9.6}
1035 अग्नी᳚षोमाह॒विषः॒प्रस्थि॑तस्यवी॒तंहर्य॑तंवृषणाजु॒षेथा᳚म् |

सु॒शर्मा᳚णा॒स्वव॑सा॒हिभू॒तमथा᳚धत्तं॒यज॑मानाय॒शंयोः || {1.6.29.1}, {1.93.7}, {1.14.9.7}
1036 योऽ‌अ॒ग्नीषोमा᳚ह॒विषा᳚सप॒र्याद्‌दे᳚व॒द्रीचा॒मन॑सा॒योघृ॒तेन॑ |

तस्य᳚व्र॒तंर॑क्षतंपा॒तमंह॑सोवि॒शेजना᳚य॒महि॒शर्म॑यच्छतम् || {1.6.29.2}, {1.93.8}, {1.14.9.8}
1037 अग्नी᳚षोमा॒सवे᳚दसा॒सहू᳚तीवनतं॒गिरः॑ |

संदे᳚व॒त्राब॑भूवथुः || {1.6.29.3}, {1.93.9}, {1.14.9.9}
1038 अग्नी᳚षोमाव॒नेन॑वां॒योवां᳚घृ॒तेन॒दाश॑ति |

तस्मै᳚दीदयतंबृ॒हत् || {1.6.29.4}, {1.93.10}, {1.14.9.10}
1039 अग्नी᳚षोमावि॒मानि॑नोयु॒वंह॒व्याजु॑जोषतम् |

या᳚त॒मुप॑नः॒सचा᳚ || {1.6.29.5}, {1.93.11}, {1.14.9.11}
1040 अग्नी᳚षोमापिपृ॒तमर्व॑तोन॒ऽ‌प्या᳚यन्तामु॒स्रिया᳚हव्य॒सूदः॑ |

अ॒स्मेबला᳚निम॒घव॑त्सुधत्तंकृणु॒तंनो᳚ऽ‌अध्व॒रंश्रु॑ष्टि॒मन्त᳚म् || {1.6.29.6}, {1.93.12}, {1.14.9.12}
[94] (१-१६) षोळशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | (१-१६) प्रथमादिषोडशर्चामग्निर्जातवेदाः, तत्रापि (८) अष्टम्याः पादत्रयस्य देवाः (१६) षोडश्या उत्तरार्धस्य मित्रवरुणादितिसिन्धुप्रथवीद्यावो वा देवताः | (१-१४) प्रथमादिचतुर्दशाम् जगती (१५-१६) पञ्चदशीषोडश्योश्च त्रिष्टुप् छन्दसी ||
1041 इ॒मंस्तोम॒मर्ह॑तेजा॒तवे᳚दसे॒रथ॑मिव॒संम॑हेमामनी॒षया᳚ |

भ॒द्राहिनः॒प्रम॑तिरस्यसं॒सद्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.30.1}, {1.94.1}, {1.15.1.1}
1042 यस्मै॒त्वमा॒यज॑से॒सा᳚धत्यन॒र्वाक्षे᳚ति॒दध॑तेसु॒वीर्य᳚म् |

तू᳚ताव॒नैन॑मश्नोत्यंह॒तिरग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.30.2}, {1.94.2}, {1.15.1.2}
1043 श॒केम॑त्वास॒मिधं᳚सा॒धया॒धिय॒स्त्वेदे॒वाह॒विर॑द॒न्त्याहु॑तम् |

त्वमा᳚दि॒त्याँऽ‌व॑ह॒तान्ह्यु१॑(उ॒)श्मस्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.30.3}, {1.94.3}, {1.15.1.3}
1044 भरा᳚मे॒ध्मंकृ॒णवा᳚माह॒वींषि॑तेचि॒तय᳚न्तः॒पर्व॑णापर्वणाव॒यम् |

जी॒वात॑वेप्रत॒रंसा᳚धया॒धियोऽ‌ग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.30.4}, {1.94.4}, {1.15.1.4}
1045 वि॒शांगो॒पाऽ‌अ॑स्यचरन्तिज॒न्तवो᳚द्वि॒पच्च॒यदु॒तचतु॑ष्पद॒क्तुभिः॑ |

चि॒त्रःप्र॑के॒तऽ‌उ॒षसो᳚म॒हाँऽ‌अ॒स्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.30.5}, {1.94.5}, {1.15.1.5}
1046 त्वम॑ध्व॒र्युरु॒तहोता᳚सिपू॒र्व्यःप्र॑शा॒स्तापोता᳚ज॒नुषा᳚पु॒रोहि॑तः |

विश्वा᳚वि॒द्वाँऽ‌आर्त्वि॑ज्याधीरपुष्य॒स्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.31.1}, {1.94.6}, {1.15.1.6}
1047 योवि॒श्वतः॑सु॒प्रती᳚कःस॒दृङ्ङसि॑दू॒रेचि॒त्सन्त॒ळिदि॒वाति॑रोचसे |

रात्र्या᳚श्चि॒दन्धो॒ऽ‌अति॑देवपश्य॒स्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.31.2}, {1.94.7}, {1.15.1.7}
1048 पूर्वो᳚देवाभवतुसुन्व॒तोरथो॒ऽस्माकं॒शंसो᳚ऽ‌अ॒भ्य॑स्तुदू॒ढ्यः॑ |

तदाजा᳚नीतो॒तपु॑ष्यता॒वचोऽ‌ग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.31.3}, {1.94.8}, {1.15.1.8}
1049 व॒धैर्दुः॒शंसाँ॒ऽ‌अप॑दू॒ढ्यो᳚जहिदू॒रेवा॒येऽ‌अन्ति॑वा॒केचि॑द॒त्रिणः॑ |

अथा᳚य॒ज्ञाय॑गृण॒तेसु॒गंकृ॒ध्यग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.31.4}, {1.94.9}, {1.15.1.9}
1050 यदयु॑क्थाऽ‌अरु॒षारोहि॑ता॒रथे॒वात॑जूतावृष॒भस्ये᳚वते॒रवः॑ |

आदि᳚न्वसिव॒निनो᳚धू॒मके᳚तु॒नाग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.31.5}, {1.94.10}, {1.15.1.10}
1051 अध॑स्व॒नादु॒तबि॑भ्युःपत॒त्रिणो᳚द्र॒प्सायत्ते᳚यव॒सादो॒व्यस्थि॑रन् |

सु॒गंतत्ते᳚ताव॒केभ्यो॒रथे॒भ्योऽ‌ग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.32.1}, {1.94.11}, {1.15.1.11}
1052 अ॒यंमि॒त्रस्य॒वरु॑णस्य॒धाय॑सेऽवया॒तांम॒रुतां॒हेळो॒ऽ‌अद्भु॑तः |

मृ॒ळासुनो॒भूत्वे᳚षां॒मनः॒पुन॒रग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.32.2}, {1.94.12}, {1.15.1.12}
1053 दे॒वोदे॒वाना᳚मसिमि॒त्रोऽ‌अद्भु॑तो॒वसु॒र्वसू᳚नामसि॒चारु॑रध्व॒रे |

शर्म᳚न्‌त्स्याम॒तव॑स॒प्रथ॑स्त॒मेऽ‌ग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.32.3}, {1.94.13}, {1.15.1.13}
1054 तत्ते᳚भ॒द्रंयत्समि॑द्धः॒स्वेदमे॒सोमा᳚हुतो॒जर॑सेमृळ॒यत्त॑मः |

दधा᳚सि॒रत्नं॒द्रवि॑णंदा॒शुषेऽ‌ग्ने᳚स॒ख्येमारि॑षामाव॒यंतव॑ || {1.6.32.4}, {1.94.14}, {1.15.1.14}
1055 यस्मै॒त्वंसु॑द्रविणो॒ददा᳚शोऽनागा॒स्त्वम॑दितेस॒र्वता᳚ता |

यंभ॒द्रेण॒शव॑साचो॒दया᳚सिप्र॒जाव॑ता॒राध॑सा॒तेस्या᳚म || {1.6.32.5}, {1.94.15}, {1.15.1.15}
1056 त्वम॑ग्नेसौभग॒त्वस्य॑वि॒द्वान॒स्माक॒मायुः॒प्रति॑रे॒हदे᳚व |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.6.32.6}, {1.94.16}, {1.15.1.16}
[95] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | अग्निरौषसोऽग्निर्वा देवता | त्रिष्टुप् छन्दः ||
1057 द्वेविरू᳚पेचरतः॒स्वर्थे᳚ऽ‌अ॒न्यान्या᳚व॒त्समुप॑धापयेते |

हरि॑र॒न्यस्यां॒भव॑तिस्व॒धावा᳚ञ्छु॒क्रोऽ‌अ॒न्यस्यां᳚ददृशेसु॒वर्चाः᳚ || {1.7.1.1}, {1.95.1}, {1.15.2.1}
1058 दशे॒मंत्वष्टु॑र्जनयन्त॒गर्भ॒मत᳚न्द्रासोयुव॒तयो॒विभृ॑त्रम् |

ति॒ग्मानी᳚कं॒स्वय॑शसं॒जने᳚षुवि॒रोच॑मानं॒परि॑षींनयन्ति || {1.7.1.2}, {1.95.2}, {1.15.2.2}
1059 त्रीणि॒जाना॒परि॑भूषन्त्यस्यसमु॒द्रऽ‌एकं᳚दि॒व्येक॑म॒प्सु |

पूर्वा॒मनु॒प्रदिशं॒पार्थि॑वानामृ॒तून्‌प्र॒शास॒द्विद॑धावनु॒ष्ठु || {1.7.1.3}, {1.95.3}, {1.15.2.3}
1060 कऽ‌इ॒मंवो᳚नि॒ण्यमाचि॑केतव॒त्सोमा॒तॄर्ज॑नयतस्व॒धाभिः॑ |

ब॒ह्वी॒नांगर्भो᳚ऽ‌अ॒पसा᳚मु॒पस्था᳚न्म॒हान्क॒विर्निश्च॑रतिस्व॒धावा॑न् || {1.7.1.4}, {1.95.4}, {1.15.2.4}
1061 आ॒विष्ट्यो᳚वर्धते॒चारु॑रासुजि॒ह्माना᳚मू॒र्ध्वःस्वय॑शाऽ‌उ॒पस्थे᳚ |

उ॒भेत्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्‌प्रती॒चीसिं॒हंप्रति॑जोषयेते || {1.7.1.5}, {1.95.5}, {1.15.2.5}
1062 उ॒भेभ॒द्रेजो᳚षयेते॒मेने॒गावो॒वा॒श्राऽ‌उप॑तस्थु॒रेवैः᳚ |

दक्षा᳚णां॒दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒यंद॑क्षिण॒तोह॒विर्भिः॑ || {1.7.2.1}, {1.95.6}, {1.15.2.6}
1063 उद्यं᳚यमीतिसवि॒तेव॑बा॒हूऽ‌उ॒भेसिचौ᳚यततेभी॒मऋ॒ञ्जन् |

उच्छु॒क्रमत्क॑मजतेसि॒मस्मा॒न्नवा᳚मा॒तृभ्यो॒वस॑नाजहाति || {1.7.2.2}, {1.95.7}, {1.15.2.7}
1064 त्वे॒षंरू॒पंकृ॑णुत॒ऽ‌उत्त॑रं॒यत्स᳚म्पृञ्चा॒नःसद॑ने॒गोभि॑र॒द्भिः |

क॒विर्बु॒ध्नंपरि॑मर्मृज्यते॒धीःसादे॒वता᳚ता॒समि॑तिर्बभूव || {1.7.2.3}, {1.95.8}, {1.15.2.8}
1065 उ॒रुते॒ज्रयः॒पर्ये᳚तिबु॒ध्नंवि॒रोच॑मानंमहि॒षस्य॒धाम॑ |

विश्वे᳚भिरग्ने॒स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिःपा॒युभिः॑पाह्य॒स्मान् || {1.7.2.4}, {1.95.9}, {1.15.2.9}
1066 धन्व॒न्‌त्स्रोतः॑कृणुतेगा॒तुमू॒र्मिंशु॒क्रैरू॒र्मिभि॑र॒भिन॑क्षति॒क्षाम् |

विश्वा॒सना᳚निज॒ठरे᳚षुधत्ते॒ऽन्तर्नवा᳚सुचरतिप्र॒सूषु॑ || {1.7.2.5}, {1.95.10}, {1.15.2.10}
1067 ए॒वानो᳚ऽ‌अग्नेस॒मिधा᳚वृधा॒नोरे॒वत्‌पा᳚वक॒श्रव॑से॒विभा᳚हि |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.2.6}, {1.95.11}, {1.15.2.11}
[96] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | अग्निर्द्रविणोदा अग्निर्वा देवता | त्रिष्टुप् छन्दः ||
1068 प्र॒त्नथा॒सह॑सा॒जाय॑मानःस॒द्यःकाव्या᳚नि॒बळ॑धत्त॒विश्वा᳚ |

आप॑श्चमि॒त्रंधि॒षणा᳚साधन्दे॒वाऽ‌अ॒ग्निंधा᳚रयन्द्रविणो॒दाम् || {1.7.3.1}, {1.96.1}, {1.15.3.1}
1069 पूर्व॑यानि॒विदा᳚क॒व्यता॒योरि॒माःप्र॒जाऽ‌अ॑जनय॒न्मनू᳚नाम् |

वि॒वस्व॑ता॒चक्ष॑सा॒द्याम॒पश्च॑दे॒वाऽ‌अ॒ग्निंधा᳚रयन्द्रविणो॒दाम् || {1.7.3.2}, {1.96.2}, {1.15.3.2}
1070 तमी᳚ळतप्रथ॒मंय॑ज्ञ॒साधं॒विश॒ऽ‌आरी॒राहु॑तमृञ्जसा॒नम् |

ऊ॒र्जःपु॒त्रंभ॑र॒तंसृ॒प्रदा᳚नुंदे॒वाऽ‌अ॒ग्निंधा᳚रयन्द्रविणो॒दाम् || {1.7.3.3}, {1.96.3}, {1.15.3.3}
1071 मा᳚त॒रिश्वा᳚पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुंतन॑यायस्व॒र्वित् |

वि॒शांगो॒पाज॑नि॒तारोद॑स्योर्दे॒वाऽ‌अ॒ग्निंधा᳚रयन्द्रविणो॒दाम् || {1.7.3.4}, {1.96.4}, {1.15.3.4}
1072 नक्तो॒षासा॒वर्ण॑मा॒मेम्या᳚नेधा॒पये᳚ते॒शिशु॒मेकं᳚समी॒ची |

द्यावा॒क्षामा᳚रु॒क्मोऽ‌अ॒न्तर्विभा᳚तिदे॒वाऽ‌अ॒ग्निंधा᳚रयन्द्रविणो॒दाम् || {1.7.3.5}, {1.96.5}, {1.15.3.5}
1073 रा॒योबु॒ध्नःसं॒गम॑नो॒वसू᳚नांय॒ज्ञस्य॑के॒तुर्म᳚न्म॒साध॑नो॒वेः |

अ॒मृ॒त॒त्वंरक्ष॑माणासऽ‌एनंदे॒वाऽ‌अ॒ग्निंधा᳚रयन्द्रविणो॒दाम् || {1.7.4.1}, {1.96.6}, {1.15.3.6}
1074 नूच॑पु॒राच॒सद॑नंरयी॒णांजा॒तस्य॑च॒जाय॑मानस्यच॒क्षाम् |

स॒तश्च॑गो॒पांभव॑तश्च॒भूरे᳚र्दे॒वाऽ‌अ॒ग्निंधा᳚रयन्द्रविणो॒दाम् || {1.7.4.2}, {1.96.7}, {1.15.3.7}
1075 द्र॒वि॒णो॒दाद्रवि॑णसस्तु॒रस्य॑द्रविणो॒दाःसन॑रस्य॒प्रयं᳚सत् |

द्र॒वि॒णो॒दावी॒रव॑ती॒मिषं᳚नोद्रविणो॒दारा᳚सतेदी॒र्घमायुः॑ || {1.7.4.3}, {1.96.8}, {1.15.3.8}
1076 ए॒वानो᳚ऽ‌अग्नेस॒मिधा᳚वृधा॒नोरे॒वत्‌पा᳚वक॒श्रव॑से॒विभा᳚हि |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.4.4}, {1.96.9}, {1.15.3.9}
[97] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | अग्निः शुचिरग्निर्वा देवता | गायत्री छन्दः ||
1077 अप॑नः॒शोशु॑चद॒घमग्ने᳚शुशु॒ग्ध्यार॒यिम् |

अप॑नः॒शोशु॑चद॒घम् || {1.7.5.1}, {1.97.1}, {1.15.4.1}
1078 सु॒क्षे॒त्रि॒यासु॑गातु॒याव॑सू॒याच॑यजामहे |

अप॑नः॒शोशु॑चद॒घम् || {1.7.5.2}, {1.97.2}, {1.15.4.2}
1079 प्रयद्भन्दि॑ष्ठऽ‌एषां॒प्रास्माका᳚सश्चसू॒रयः॑ |

अप॑नः॒शोशु॑चद॒घम् || {1.7.5.3}, {1.97.3}, {1.15.4.3}
1080 प्रयत्ते᳚ऽ‌अग्नेसू॒रयो॒जाये᳚महि॒प्रते᳚व॒यम् |

अप॑नः॒शोशु॑चद॒घम् || {1.7.5.4}, {1.97.4}, {1.15.4.4}
1081 प्रयद॒ग्नेःसह॑स्वतोवि॒श्वतो॒यन्ति॑भा॒नवः॑ |

अप॑नः॒शोशु॑चद॒घम् || {1.7.5.5}, {1.97.5}, {1.15.4.5}
1082 त्वंहिवि॑श्वतोमुखवि॒श्वतः॑परि॒भूरसि॑ |

अप॑नः॒शोशु॑चद॒घम् || {1.7.5.6}, {1.97.6}, {1.15.4.6}
1083 द्विषो᳚नोविश्वतोमु॒खाति॑ना॒वेव॑पारय |

अप॑नः॒शोशु॑चद॒घम् || {1.7.5.7}, {1.97.7}, {1.15.4.7}
1084 नः॒सिन्धु॑मिवना॒वयाति॑पर्षास्व॒स्तये᳚ |

अप॑नः॒शोशु॑चद॒घम् || {1.7.5.8}, {1.97.8}, {1.15.4.8}
[98] (१-३) तृचस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | अग्निर्वैश्वानरोऽग्निर्वा देवता | त्रिष्टुप् छन्दः ||
1085 वै॒श्वा॒न॒रस्य॑सुम॒तौस्या᳚म॒राजा॒हिकं॒भुव॑नानामभि॒श्रीः |

इ॒तोजा॒तोविश्व॑मि॒दंविच॑ष्टेवैश्वान॒रोय॑तते॒सूर्ये᳚ण || {1.7.6.1}, {1.98.1}, {1.15.5.1}
1086 पृ॒ष्टोदि॒विपृ॒ष्टोऽ‌अ॒ग्निःपृ॑थि॒व्यांपृ॒ष्टोविश्वा॒ऽ‌ओष॑धी॒रावि॑वेश |

वै॒श्वा॒न॒रःसह॑सापृ॒ष्टोऽ‌अ॒ग्निःनो॒दिवा॒रि॒षःपा᳚तु॒नक्त᳚म् || {1.7.6.2}, {1.98.2}, {1.15.5.2}
1087 वैश्वा᳚नर॒तव॒तत्स॒त्यम॑स्त्व॒स्मान्‌रायो᳚म॒घवा᳚नःसचन्ताम् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.6.3}, {1.98.3}, {1.15.5.3}
[99] (१) एकर्चस्य सूक्तस्य मारीचः कश्यप ऋषिः | अग्निर्जातवेदा अग्निर्वा देवता | त्रिष्टुप् छन्दः ||
1088 जा॒तवे᳚दसेसुनवाम॒सोम॑मरातीय॒तोनिद॑हाति॒वेदः॑ |

नः॑पर्ष॒दति॑दु॒र्गाणि॒विश्वा᳚ना॒वेव॒सिन्धुं᳚दुरि॒तात्य॒ग्निः || {1.7.7.1}, {1.99.1}, {1.15.6.1}
[100] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य चार्षागिरा ऋज्राश्वाम्बरीष-सहदेव-भयमान-सुराधस ऋषयः इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1089 योवृषा॒वृष्ण्ये᳚भिः॒समो᳚काम॒होदि॒वःपृ॑थि॒व्याश्च॑स॒म्राट् |

स॒ती॒नस॑त्वा॒हव्यो॒भरे᳚षुम॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.8.1}, {1.100.1}, {1.15.7.1}
1090 यस्याना᳚प्तः॒सूर्य॑स्येव॒यामो॒भरे᳚भरेवृत्र॒हाशुष्मो॒ऽ‌अस्ति॑ |

वृष᳚न्तमः॒सखि॑भिः॒स्वेभि॒रेवै᳚र्म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.8.2}, {1.100.2}, {1.15.7.2}
1091 दि॒वोयस्य॒रेत॑सो॒दुघा᳚नाः॒पन्था᳚सो॒यन्ति॒शव॒साप॑रीताः |

त॒रद्द्वे᳚षाःसास॒हिःपौंस्ये᳚भिर्म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.8.3}, {1.100.3}, {1.15.7.3}
1092 सोऽ‌अङ्गि॑रोभि॒रङ्गि॑रस्तमोभू॒द्वृषा॒वृष॑भिः॒सखि॑भिः॒सखा॒सन् |

ऋ॒ग्मिभि॑र्‌ऋ॒ग्मीगा॒तुभि॒र्ज्येष्ठो᳚म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.8.4}, {1.100.4}, {1.15.7.4}
1093 सू॒नुभि॒र्नरु॒द्रेभि॒र्‌ऋभ्वा᳚नृ॒षाह्ये᳚सास॒ह्वाँऽ‌अ॒मित्रा॑न् |

सनी᳚ळेभिःश्रव॒स्या᳚नि॒तूर्व᳚न्म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.8.5}, {1.100.5}, {1.15.7.5}
1094 म᳚न्यु॒मीःस॒मद॑नस्यक॒र्तास्माके᳚भि॒र्नृभिः॒सूर्यं᳚सनत् |

अ॒स्मिन्नह॒न्‌त्सत्‌प॑तिःपुरुहू॒तोम॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.9.1}, {1.100.6}, {1.15.7.6}
1095 तमू॒तयो᳚रणय॒ञ्छूर॑सातौ॒तंक्षेम॑स्यक्षि॒तयः॑कृण्वत॒त्राम् |

विश्व॑स्यक॒रुण॑स्येश॒ऽ‌एको᳚म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.9.2}, {1.100.7}, {1.15.7.7}
1096 तम॑प्सन्त॒शव॑सऽ‌उत्स॒वेषु॒नरो॒नर॒मव॑से॒तंधना᳚य |

सोऽ‌अ॒न्धेचि॒त्तम॑सि॒ज्योति᳚र्विदन्म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.9.3}, {1.100.8}, {1.15.7.8}
1097 स॒व्येन॑यमति॒व्राध॑तश्चि॒त्सद॑क्षि॒णेसंगृ॑भीताकृ॒तानि॑ |

की॒रिणा᳚चि॒त्सनि॑ता॒धना᳚निम॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.9.4}, {1.100.9}, {1.15.7.9}
1098 ग्रामे᳚भिः॒सनि॑ता॒रथे᳚भिर्वि॒देविश्वा᳚भिःकृ॒ष्टिभि॒र्न्व१॑(अ॒)द्य |

पौंस्ये᳚भिरभि॒भूरश॑स्तीर्म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.9.5}, {1.100.10}, {1.15.7.10}
1099 जा॒मिभि॒र्यत्स॒मजा᳚तिमी॒ळ्हेऽजा᳚मिभिर्वापुरुहू॒तऽ‌एवैः᳚ |

अ॒पांतो॒कस्य॒तन॑यस्यजे॒षेम॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.10.1}, {1.100.11}, {1.15.7.11}
1100 व॑ज्र॒भृद्द॑स्यु॒हाभी॒मऽ‌उ॒ग्रःस॒हस्र॑चेताःश॒तनी᳚थ॒ऋभ्वा᳚ |

च॒म्री॒षोशव॑सा॒पाञ्च॑जन्योम॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.10.2}, {1.100.12}, {1.15.7.12}
1101 तस्य॒वज्रः॑क्रन्दति॒स्मत्स्व॒र्षादि॒वोत्वे॒षोर॒वथः॒शिमी᳚वान् |

तंस॑चन्तेस॒नय॒स्तंधना᳚निम॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.10.3}, {1.100.13}, {1.15.7.13}
1102 यस्याज॑स्रं॒शव॑सा॒मान॑मु॒क्थंप॑रिभु॒जद्रोद॑सीवि॒श्वतः॑सीम् |

पा᳚रिष॒त्क्रतु॑भिर्मन्दसा॒नोम॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.10.4}, {1.100.14}, {1.15.7.14}
1103 यस्य॑दे॒वादे॒वता॒मर्ता॒ऽ‌आप॑श्च॒नशव॑सो॒ऽ‌अन्त॑मा॒पुः |

प्र॒रिक्वा॒त्वक्ष॑सा॒क्ष्मोदि॒वश्च॑म॒रुत्वा᳚न्नोभव॒त्विन्द्र॑ऽ‌ऊ॒ती || {1.7.10.5}, {1.100.15}, {1.15.7.15}
1104 रो॒हिच्छ्या॒वासु॒मदं᳚शुर्लला॒मीर्द्यु॒क्षारा॒यऋ॒ज्राश्व॑स्य |

वृष᳚ण्वन्तं॒बिभ्र॑तीधू॒र्षुरथं᳚म॒न्द्राचि॑केत॒नाहु॑षीषुवि॒क्षु || {1.7.11.1}, {1.100.16}, {1.15.7.16}
1105 ए॒तत्त्यत्त॑ऽ‌इन्द्र॒वृष्ण॑ऽ‌उ॒क्थंवा᳚र्षागि॒राऽ‌अ॒भिगृ॑णन्ति॒राधः॑ |

ऋ॒ज्राश्वः॒प्रष्टि॑भिरम्ब॒रीषः॑स॒हदे᳚वो॒भय॑मानःसु॒राधाः᳚ || {1.7.11.2}, {1.100.17}, {1.15.7.17}
1106 दस्यू॒ञ्छिम्यूँ᳚श्चपुरुहू॒तऽ‌एवै᳚र्ह॒त्वापृ॑थि॒व्यांशर्वा॒निब॑र्हीत् |

सन॒त्क्षेत्रं॒सखि॑भिःश्वि॒त्न्येभिः॒सन॒त्सूर्यं॒सन॑द॒पःसु॒वज्रः॑ || {1.7.11.3}, {1.100.18}, {1.15.7.18}
1107 वि॒श्वाहेन्द्रो᳚ऽ‌अधिव॒क्तानो᳚ऽ‌अ॒स्त्वप॑रिह्वृताःसनुयाम॒वाज᳚म् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.11.4}, {1.100.19}, {1.15.7.19}
[101] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्रो देवता | (१७) प्रथमादिसप्तर्‌ऋचाम् जगती (८-११) अष्टम्यादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
1108 प्रम॒न्दिने᳚पितु॒मद॑र्चता॒वचो॒यःकृ॒ष्णग॑र्भानि॒रह᳚न्नृ॒जिश्व॑ना |

अ॒व॒स्यवो॒वृष॑णं॒वज्र॑दक्षिणंम॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {1.7.12.1}, {1.101.1}, {1.15.8.1}
1109 योव्यं᳚संजाहृषा॒णेन॑म॒न्युना॒यःशम्ब॑रं॒योऽ‌अह॒न्‌पिप्रु॑मव्र॒तम् |

इन्द्रो॒यःशुष्ण॑म॒शुषं॒न्यावृ॑णङ्‌म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {1.7.12.2}, {1.101.2}, {1.15.8.2}
1110 यस्य॒द्यावा᳚पृथि॒वीपौंस्यं᳚म॒हद्यस्य᳚व्र॒तेवरु॑णो॒यस्य॒सूर्यः॑ |

यस्येन्द्र॑स्य॒सिन्ध॑वः॒सश्च॑तिव्र॒तंम॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {1.7.12.3}, {1.101.3}, {1.15.8.3}
1111 योऽ‌अश्वा᳚नां॒योगवां॒गोप॑तिर्व॒शीयऽ‌आ᳚रि॒तःकर्म॑णिकर्मणिस्थि॒रः |

वी॒ळोश्चि॒दिन्द्रो॒योऽ‌असु᳚न्वतोव॒धोम॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {1.7.12.4}, {1.101.4}, {1.15.8.4}
1112 योविश्व॑स्य॒जग॑तःप्राण॒तस्पति॒र्योब्र॒ह्मणे᳚प्रथ॒मोगाऽ‌अवि᳚न्दत् |

इन्द्रो॒योदस्यूँ॒रध॑राँऽ‌अ॒वाति॑रन्म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {1.7.12.5}, {1.101.5}, {1.15.8.5}
1113 यःशूरे᳚भि॒र्हव्यो॒यश्च॑भी॒रुभि॒र्योधाव॑द्भिर्हू॒यते॒यश्च॑जि॒ग्युभिः॑ |

इन्द्रं॒यंविश्वा॒भुव॑ना॒भिसं᳚द॒धुर्म॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {1.7.12.6}, {1.101.6}, {1.15.8.6}
1114 रु॒द्राणा᳚मेतिप्र॒दिशा᳚विचक्ष॒णोरु॒द्रेभि॒र्योषा᳚तनुतेपृ॒थुज्रयः॑ |

इन्द्रं᳚मनी॒षाऽ‌अ॒भ्य॑र्चतिश्रु॒तंम॒रुत्व᳚न्तंस॒ख्याय॑हवामहे || {1.7.13.1}, {1.101.7}, {1.15.8.7}
1115 यद्‌वा᳚मरुत्वःपर॒मेस॒धस्थे॒यद्‌वा᳚व॒मेवृ॒जने᳚मा॒दया᳚से |

अत॒ऽ‌या᳚ह्यध्व॒रंनो॒ऽ‌अच्छा᳚त्वा॒याह॒विश्च॑कृमासत्यराधः || {1.7.13.2}, {1.101.8}, {1.15.8.8}
1116 त्वा॒येन्द्र॒सोमं᳚सुषुमासुदक्षत्वा॒याह॒विश्च॑कृमाब्रह्मवाहः |

अधा᳚नियुत्वः॒सग॑णोम॒रुद्भि॑र॒स्मिन्‌य॒ज्ञेब॒र्हिषि॑मादयस्व || {1.7.13.3}, {1.101.9}, {1.15.8.9}
1117 मा॒दय॑स्व॒हरि॑भि॒र्येत॑ऽ‌इन्द्र॒विष्य॑स्व॒शिप्रे॒विसृ॑जस्व॒धेने᳚ |

त्वा᳚सुशिप्र॒हर॑योवहन्तू॒शन्ह॒व्यानि॒प्रति॑नोजुषस्व || {1.7.13.4}, {1.101.10}, {1.15.8.10}
1118 म॒रुत्‌स्तो᳚त्रस्यवृ॒जन॑स्यगो॒पाव॒यमिन्द्रे᳚णसनुयाम॒वाज᳚म् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.13.5}, {1.101.11}, {1.15.8.11}
[102] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्रो देवता | (१-१०) प्रथमादिदशर्चाम् जगती (११) एकादश्याश्च त्रिष्टुप् छन्दसी ||
1119 इ॒मांते॒धियं॒प्रभ॑रेम॒होम॒हीम॒स्यस्तो॒त्रेधि॒षणा॒यत्त॑ऽ‌आन॒जे |

तमु॑त्स॒वेच॑प्रस॒वेच॑सास॒हिमिन्द्रं᳚दे॒वासः॒शव॑सामद॒न्ननु॑ || {1.7.14.1}, {1.102.1}, {1.15.9.1}
1120 अ॒स्यश्रवो᳚न॒द्यः॑स॒प्तबि॑भ्रति॒द्यावा॒क्षामा᳚पृथि॒वीद॑र्श॒तंवपुः॑ |

अ॒स्मेसू᳚र्याचन्द्र॒मसा᳚भि॒चक्षे᳚श्र॒द्धेकमि᳚न्द्रचरतोवितर्तु॒रम् || {1.7.14.2}, {1.102.2}, {1.15.9.2}
1121 तंस्मा॒रथं᳚मघव॒न्‌प्राव॑सा॒तये॒जैत्रं॒यंते᳚ऽ‌अनु॒मदा᳚मसंग॒मे |

आ॒जान॑ऽ‌इन्द्र॒मन॑सापुरुष्टुतत्वा॒यद्भ्यो᳚मघव॒ञ्छर्म॑यच्छनः || {1.7.14.3}, {1.102.3}, {1.15.9.3}
1122 व॒यंज॑येम॒त्वया᳚यु॒जावृत॑म॒स्माक॒मंश॒मुद॑वा॒भरे᳚भरे |

अ॒स्मभ्य॑मिन्द्र॒वरि॑वःसु॒गंकृ॑धि॒प्रशत्रू᳚णांमघव॒न्‌वृष्ण्या᳚रुज || {1.7.14.4}, {1.102.4}, {1.15.9.4}
1123 नाना॒हित्वा॒हव॑माना॒जना᳚ऽ‌इ॒मेधना᳚नांधर्त॒रव॑साविप॒न्यवः॑ |

अ॒स्माकं᳚स्मा॒रथ॒माति॑ष्ठसा॒तये॒जैत्रं॒ही᳚न्द्र॒निभृ॑तं॒मन॒स्तव॑ || {1.7.14.5}, {1.102.5}, {1.15.9.5}
1124 गो॒जिता᳚बा॒हूऽ‌अमि॑तक्रतुःसि॒मःकर्म᳚न्कर्मञ्छ॒तमू᳚तिःखजंक॒रः |

अ॒क॒ल्पऽ‌इन्द्रः॑प्रति॒मान॒मोज॒साथा॒जना॒विह्व॑यन्तेसिषा॒सवः॑ || {1.7.15.1}, {1.102.6}, {1.15.9.6}
1125 उत्ते᳚श॒तान्म॑घव॒न्नुच्च॒भूय॑स॒ऽ‌उत्स॒हस्रा᳚द्रिरिचेकृ॒ष्टिषु॒श्रवः॑ |

अ॒मा॒त्रंत्वा᳚धि॒षणा᳚तित्विषेम॒ह्यधा᳚वृ॒त्राणि॑जिघ्नसेपुरंदर || {1.7.15.2}, {1.102.7}, {1.15.9.7}
1126 त्रि॒वि॒ष्टि॒धातु॑प्रति॒मान॒मोज॑सस्ति॒स्रोभूमी᳚र्नृपते॒त्रीणि॑रोच॒ना |

अती॒दंविश्वं॒भुव॑नंववक्षिथाश॒त्रुरि᳚न्द्रज॒नुषा᳚स॒नाद॑सि || {1.7.15.3}, {1.102.8}, {1.15.9.8}
1127 त्वांदे॒वेषु॑प्रथ॒मंह॑वामहे॒त्वंब॑भूथ॒पृत॑नासुसास॒हिः |

सेमंनः॑का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्रः॑कृणोतुप्रस॒वेरथं᳚पु॒रः || {1.7.15.4}, {1.102.9}, {1.15.9.9}
1128 त्वंजि॑गेथ॒धना᳚रुरोधि॒थार्भे᳚ष्वा॒जाम॑घवन्म॒हत्सु॑ |

त्वामु॒ग्रमव॑से॒संशि॑शीम॒स्यथा᳚नऽ‌इन्द्र॒हव॑नेषुचोदय || {1.7.15.5}, {1.102.10}, {1.15.9.10}
1129 वि॒श्वाहेन्द्रो᳚ऽ‌अधिव॒क्तानो᳚ऽ‌अ॒स्त्वप॑रिह्वृताःसनुयाम॒वाज᳚म् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.15.6}, {1.102.11}, {1.15.9.11}
[103] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1130 तत्त॑ऽ‌इन्द्रि॒यंप॑र॒मंप॑रा॒चैरधा᳚रयन्तक॒वयः॑पु॒रेदम् |

क्ष॒मेदम॒न्यद्दि॒व्य१॑(अ॒)'न्यद॑स्य॒समी᳚पृच्यतेसम॒नेव॑के॒तुः || {1.7.16.1}, {1.103.1}, {1.15.10.1}
1131 धा᳚रयत्‌पृथि॒वींप॒प्रथ॑च्च॒वज्रे᳚णह॒त्वानिर॒पःस॑सर्ज |

अह॒न्नहि॒मभि॑नद्रौहि॒णंव्यह॒न्व्यं᳚संम॒घवा॒शची᳚भिः || {1.7.16.2}, {1.103.2}, {1.15.10.2}
1132 जा॒तूभ᳚र्माश्र॒द्दधा᳚न॒ऽ‌ओजः॒पुरो᳚विभि॒न्दन्न॑चर॒द्विदासीः᳚ |

वि॒द्वान्‌व॑ज्रि॒न्दस्य॑वेहे॒तिम॒स्यार्यं॒सहो᳚वर्धयाद्यु॒म्नमि᳚न्द्र || {1.7.16.3}, {1.103.3}, {1.15.10.3}
1133 तदू॒चुषे॒मानु॑षे॒मायु॒गानि॑की॒र्तेन्यं᳚म॒घवा॒नाम॒बिभ्र॑त् |

उ॒प॒प्र॒यन्द॑स्यु॒हत्या᳚यव॒ज्रीयद्ध॑सू॒नुःश्रव॑से॒नाम॑द॒धे || {1.7.16.4}, {1.103.4}, {1.15.10.4}
1134 तद॑स्ये॒दंप॑श्यता॒भूरि॑पु॒ष्टंश्रदिन्द्र॑स्यधत्तनवी॒र्या᳚य |

गाऽ‌अ॑विन्द॒त्सोऽ‌अ॑विन्द॒दश्वा॒न्‌त्सऽ‌ओष॑धीः॒सोऽ‌अ॒पःवना᳚नि || {1.7.16.5}, {1.103.5}, {1.15.10.5}
1135 भूरि॑कर्मणेवृष॒भाय॒वृष्णे᳚स॒त्यशु॑ष्मायसुनवाम॒सोम᳚म् |

यऽ‌आ॒दृत्या᳚परिप॒न्थीव॒शूरोऽय॑ज्वनोवि॒भज॒न्नेति॒वेदः॑ || {1.7.17.1}, {1.103.6}, {1.15.10.6}
1136 तदि᳚न्द्र॒प्रेव॑वी॒र्यं᳚चकर्थ॒यत्स॒सन्तं॒वज्रे॒णाबो᳚ध॒योऽहि᳚म् |

अनु॑त्वा॒पत्नी᳚र्हृषि॒तंवय॑श्च॒विश्वे᳚दे॒वासो᳚ऽ‌अमद॒न्ननु॑त्वा || {1.7.17.2}, {1.103.7}, {1.15.10.7}
1137 शुष्णं॒पिप्रुं॒कुय॑वंवृ॒त्रमि᳚न्द्रय॒दाव॑धी॒र्विपुरः॒शम्ब॑रस्य |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.17.3}, {1.103.8}, {1.15.10.8}
[104] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1138 योनि॑ष्टऽ‌इन्द्रनि॒षदे᳚ऽ‌अकारि॒तमानिषी᳚दस्वा॒नोनार्वा᳚ |

वि॒मुच्या॒वयो᳚ऽव॒सायाश्वा᳚न्दो॒षावस्तो॒र्वही᳚यसःप्रपि॒त्वे || {1.7.18.1}, {1.104.1}, {1.15.11.1}
1139 त्येनर॒ऽ‌इन्द्र॑मू॒तये᳚गु॒र्नूचि॒त्तान्‌त्स॒द्योऽ‌अध्व॑नोजगम्यात् |

दे॒वासो᳚म॒न्युंदास॑स्यश्चम्न॒न्तेन॒ऽ‌व॑क्षन्‌त्सुवि॒ताय॒वर्ण᳚म् || {1.7.18.2}, {1.104.2}, {1.15.11.2}
1140 अव॒त्मना᳚भरते॒केत॑वेदा॒ऽ‌अव॒त्मना᳚भरते॒फेन॑मु॒दन् |

क्षी॒रेण॑स्नातः॒कुय॑वस्य॒योषे᳚ह॒तेतेस्या᳚तांप्रव॒णेशिफा᳚याः || {1.7.18.3}, {1.104.3}, {1.15.11.3}
1141 यु॒योप॒नाभि॒रुप॑रस्या॒योःप्रपूर्वा᳚भिस्तिरते॒राष्टि॒शूरः॑ |

अ॒ञ्ज॒सीकु॑लि॒शीवी॒रप॑त्नी॒पयो᳚हिन्वा॒नाऽ‌उ॒दभि॑र्भरन्ते || {1.7.18.4}, {1.104.4}, {1.15.11.4}
1142 प्रति॒यत्स्यानीथाद॑र्शि॒दस्यो॒रोको॒नाच्छा॒सद॑नंजान॒तीगा᳚त् |

अध॑स्मानोमघवञ्चर्कृ॒तादिन्मानो᳚म॒घेव॑निष्ष॒पीपरा᳚दाः || {1.7.18.5}, {1.104.5}, {1.15.11.5}
1143 त्वंन॑ऽ‌इन्द्र॒सूर्ये॒सोऽ‌अ॒प्स्व॑नागा॒स्त्वऽ‌भ॑जजीवशं॒से |

मान्त॑रां॒भुज॒मारी᳚रिषोनः॒श्रद्धि॑तंतेमह॒तऽ‌इ᳚न्द्रि॒याय॑ || {1.7.19.1}, {1.104.6}, {1.15.11.6}
1144 अधा᳚मन्ये॒श्रत्ते᳚ऽ‌अस्माऽ‌अधायि॒वृषा᳚चोदस्वमह॒तेधना᳚य |

मानो॒ऽ‌अकृ॑तेपुरुहूत॒योना॒विन्द्र॒क्षुध्य॑द्भ्यो॒वय॑ऽ‌आसु॒तिंदाः᳚ || {1.7.19.2}, {1.104.7}, {1.15.11.7}
1145 मानो᳚वधीरिन्द्र॒मापरा᳚दा॒मानः॑प्रि॒याभोज॑नानि॒प्रमो᳚षीः |

आ॒ण्डामानो᳚मघवञ्छक्र॒निर्भे॒न्मानः॒पात्रा᳚भेत्स॒हजा᳚नुषाणि || {1.7.19.3}, {1.104.8}, {1.15.11.8}
1146 अ॒र्वाङेहि॒सोम॑कामंत्वाहुर॒यंसु॒तस्तस्य॑पिबा॒मदा᳚य |

उ॒रु॒व्यचा᳚ज॒ठर॒ऽ‌वृ॑षस्वपि॒तेव॑नःशृणुहिहू॒यमा᳚नः || {1.7.19.4}, {1.104.9}, {1.15.11.9}
[105] (१-१९) एकोनविंशत्यृचस्य सूक्तस्याप्त्यस्त्रित आ‌ङ्गिरसः कुत्सो वा ऋषिः | विश्वे देवा देवताः | (१-७, ९-१८) प्रथमादिसप्तर्चाम् नवम्यादिदशानाञ्च प‌ङ्क्तिः (८) अष्टम्या यवमध्या महाबृहती (१९) एकोनविंश्याश्च त्रिष्टुप् छन्दांसि ||
1147 च॒न्द्रमा᳚ऽ‌अ॒प्स्व१॑(अ॒)'न्तरासु॑प॒र्णोधा᳚वतेदि॒वि |

वो᳚हिरण्यनेमयःप॒दंवि᳚न्दन्तिविद्युतोवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.20.1}, {1.105.1}, {1.15.12.1}
1148 अर्थ॒मिद्वाऽ‌उ॑ऽ‌अ॒र्थिन॒ऽ‌जा॒यायु॑वते॒पति᳚म् |

तु॒ञ्जाते॒वृष्ण्यं॒पयः॑परि॒दाय॒रसं᳚दुहेवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.20.2}, {1.105.2}, {1.15.12.2}
1149 मोषुदे᳚वाऽ‌अ॒दःस्व१॑(अ॒)रव॑पादिदि॒वस्परि॑ |

मासो॒म्यस्य॑श॒म्भुवः॒शूने᳚भूम॒कदा᳚च॒नवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.20.3}, {1.105.3}, {1.15.12.3}
1150 य॒ज्ञंपृ॑च्छाम्यव॒मंतद्दू॒तोविवो᳚चति |

क्व॑ऋ॒तंपू॒र्व्यंग॒तंकस्तद्‌बि॑भर्ति॒नूत॑नोवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.20.4}, {1.105.4}, {1.15.12.4}
1151 अ॒मीयेदे᳚वाः॒स्थन॑त्रि॒ष्वारो᳚च॒नेदि॒वः |

कद्व॑ऋ॒तंकदनृ॑तं॒क्व॑प्र॒त्नाव॒ऽ‌आहु॑तिर्वि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.20.5}, {1.105.5}, {1.15.12.5}
1152 कद्व॑ऋ॒तस्य॑धर्ण॒सिकद्वरु॑णस्य॒चक्ष॑णम् |

कद᳚र्य॒म्णोम॒हस्प॒थाति॑क्रामेमदू॒ढ्यो᳚वि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.21.1}, {1.105.6}, {1.15.12.6}
1153 अ॒हंसोऽ‌अ॑स्मि॒यःपु॒रासु॒तेवदा᳚मि॒कानि॑चित् |

तंमा᳚व्यन्त्या॒ध्यो॒३॑(ओ॒)वृको॒तृ॒ष्णजं᳚मृ॒गंवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.21.2}, {1.105.7}, {1.15.12.7}
1154 संमा᳚तपन्त्य॒भितः॑स॒पत्नी᳚रिव॒पर्श॑वः |

मूषो॒शि॒श्नाव्य॑दन्तिमा॒ध्यः॑स्तो॒तारं᳚तेशतक्रतोवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.21.3}, {1.105.8}, {1.15.12.8}
1155 अ॒मीयेस॒प्तर॒श्मय॒स्तत्रा᳚मे॒नाभि॒रात॑ता |

त्रि॒तस्तद्‌वे᳚दा॒प्त्यःजा᳚मि॒त्वाय॑रेभतिवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.21.4}, {1.105.9}, {1.15.12.9}
1156 अ॒मीयेपञ्चो॒क्षणो॒मध्ये᳚त॒स्थुर्म॒होदि॒वः |

दे॒व॒त्रानुप्र॒वाच्यं᳚सध्रीची॒नानिवा᳚वृतुर्वि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.21.5}, {1.105.10}, {1.15.12.10}
1157 सु॒प॒र्णाऽ‌ए॒तऽ‌आ᳚सते॒मध्य॑ऽ‌आ॒रोध॑नेदि॒वः |

तेसे᳚धन्तिप॒थोवृकं॒तर᳚न्तंय॒ह्वती᳚र॒पोवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.22.1}, {1.105.11}, {1.15.12.11}
1158 नव्यं॒तदु॒क्थ्यं᳚हि॒तंदेवा᳚सःसुप्रवाच॒नम् |

ऋ॒तम॑र्षन्ति॒सिन्ध॑वःस॒त्यंता᳚तान॒सूर्यो᳚वि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.22.2}, {1.105.12}, {1.15.12.12}
1159 अग्ने॒तव॒त्यदु॒क्थ्यं᳚दे॒वेष्व॒स्त्याप्य᳚म् |

नः॑स॒त्तोम॑नु॒ष्वदादे॒वान्‌य॑क्षिवि॒दुष्ट॑रोवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.22.3}, {1.105.13}, {1.15.12.13}
1160 स॒त्तोहोता᳚मनु॒ष्वदादे॒वाँऽ‌अच्छा᳚वि॒दुष्ट॑रः |

अ॒ग्निर्ह॒व्यासु॑षूदतिदे॒वोदे॒वेषु॒मेधि॑रोवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.22.4}, {1.105.14}, {1.15.12.14}
1161 ब्रह्मा᳚कृणोति॒वरु॑णोगातु॒विदं॒तमी᳚महे |

व्यू᳚र्णोतिहृ॒दाम॒तिंनव्यो᳚जायतामृ॒तंवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.22.5}, {1.105.15}, {1.15.12.15}
1162 अ॒सौयःपन्था᳚ऽ‌आदि॒त्योदि॒विप्र॒वाच्यं᳚कृ॒तः |

दे᳚वाऽ‌अति॒क्रमे॒तंम॑र्तासो॒प॑श्यथवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.23.1}, {1.105.16}, {1.15.12.16}
1163 त्रि॒तःकूपेऽव॑हितोदे॒वान्‌ह॑वतऽ‌ऊ॒तये᳚ |

तच्छु॑श्राव॒बृह॒स्पतिः॑कृ॒ण्वन्नं᳚हूर॒णादु॒रुवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.23.2}, {1.105.17}, {1.15.12.17}
1164 अ॒रु॒णोमा᳚स॒कृद्वृकः॑प॒थायन्तं᳚द॒दर्श॒हि |

उज्जि॑हीतेनि॒चाय्या॒तष्टे᳚वपृष्ट्याम॒यीवि॒त्तंमे᳚ऽ‌अ॒स्यरो᳚दसी || {1.7.23.3}, {1.105.18}, {1.15.12.18}
1165 ए॒नाङ्गू॒षेण॑व॒यमिन्द्र॑वन्तो॒ऽभिष्या᳚मवृ॒जने॒सर्व॑वीराः |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.23.4}, {1.105.19}, {1.15.12.19}
[106] (१-७) सप्तर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | विश्वे देवा देवताः | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
1166 इन्द्रं᳚मि॒त्रंवरु॑णम॒ग्निमू॒तये॒मारु॑तं॒शर्धो॒ऽ‌अदि॑तिंहवामहे |

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒विश्व॑स्मान्नो॒ऽ‌अंह॑सो॒निष्पि॑पर्तन || {1.7.24.1}, {1.106.1}, {1.16.1.1}
1167 तऽ‌आ᳚दित्या॒ऽ‌ग॑तास॒र्वता᳚तयेभू॒तदे᳚वावृत्र॒तूर्ये᳚षुश॒म्भुवः॑ |

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒विश्व॑स्मान्नो॒ऽ‌अंह॑सो॒निष्पि॑पर्तन || {1.7.24.2}, {1.106.2}, {1.16.1.2}
1168 अव᳚न्तुनःपि॒तरः॑सुप्रवाच॒नाऽ‌उ॒तदे॒वीदे॒वपु॑त्रेऋता॒वृधा᳚ |

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒विश्व॑स्मान्नो॒ऽ‌अंह॑सो॒निष्पि॑पर्तन || {1.7.24.3}, {1.106.3}, {1.16.1.3}
1169 नरा॒शंसं᳚वा॒जिनं᳚वा॒जय᳚न्नि॒हक्ष॒यद्वी᳚रंपू॒षणं᳚सु॒म्नैरी᳚महे |

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒विश्व॑स्मान्नो॒ऽ‌अंह॑सो॒निष्पि॑पर्तन || {1.7.24.4}, {1.106.4}, {1.16.1.4}
1170 बृह॑स्पते॒सद॒मिन्नः॑सु॒गंकृ॑धि॒शंयोर्यत्ते॒मनु॑र्हितं॒तदी᳚महे |

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒विश्व॑स्मान्नो॒ऽ‌अंह॑सो॒निष्पि॑पर्तन || {1.7.24.5}, {1.106.5}, {1.16.1.5}
1171 इन्द्रं॒कुत्सो᳚वृत्र॒हणं॒शची॒पतिं᳚का॒टेनिबा᳚ळ्ह॒ऋषि॑रह्वदू॒तये᳚ |

रथं॒दु॒र्गाद्व॑सवःसुदानवो॒विश्व॑स्मान्नो॒ऽ‌अंह॑सो॒निष्पि॑पर्तन || {1.7.24.6}, {1.106.6}, {1.16.1.6}
1172 दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तुदे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.24.7}, {1.106.7}, {1.16.1.7}
[107] (१-३) तृचस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1173 य॒ज्ञोदे॒वानां॒प्रत्ये᳚तिसु॒म्नमादि॑त्यासो॒भव॑तामृळ॒यन्तः॑ |

वो॒ऽर्वाची᳚सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्याव॑रिवो॒वित्त॒रास॑त् || {1.7.25.1}, {1.107.1}, {1.16.2.1}
1174 उप॑नोदे॒वाऽ‌अव॒साग॑म॒न्त्वङ्गि॑रसां॒साम॑भिःस्तू॒यमा᳚नाः |

इन्द्र॑ऽ‌इन्द्रि॒यैर्म॒रुतो᳚म॒रुद्भि॑रादि॒त्यैर्नो॒ऽ‌अदि॑तिः॒शर्म॑यंसत् || {1.7.25.2}, {1.107.2}, {1.16.2.2}
1175 तन्न॒ऽ‌इन्द्र॒स्तद्‌वरु॑ण॒स्तद॒ग्निस्तद᳚र्य॒मातत्स॑वि॒ताचनो᳚धात् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.25.3}, {1.107.3}, {1.16.2.3}
[108] (१-१३) त्रयोदशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्राग्नी देवते | त्रिष्टुप् छन्दः ||
1176 यऽ‌इ᳚न्द्राग्नीचि॒त्रत॑मो॒रथो᳚वाम॒भिविश्वा᳚नि॒भुव॑नानि॒चष्टे᳚ |

तेनाया᳚तंस॒रथं᳚तस्थि॒वांसाथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.26.1}, {1.108.1}, {1.16.3.1}
1177 याव॑दि॒दंभुव॑नं॒विश्व॒मस्त्यु॑रु॒व्यचा᳚वरि॒मता᳚गभी॒रम् |

तावाँ᳚ऽ‌अ॒यंपात॑वे॒सोमो᳚ऽ‌अ॒स्त्वर॑मिन्द्राग्नी॒मन॑सेयु॒वभ्या᳚म् || {1.7.26.2}, {1.108.2}, {1.16.3.2}
1178 च॒क्राथे॒हिस॒ध्र्य१॑(अ॒)'ङ्नाम॑भ॒द्रंस॑ध्रीची॒नावृ॑त्रहणाऽ‌उ॒तस्थः॑ |

तावि᳚न्द्राग्नीस॒ध्र्य᳚ञ्चानि॒षद्या॒वृष्णः॒सोम॑स्यवृष॒णावृ॑षेथाम् || {1.7.26.3}, {1.108.3}, {1.16.3.3}
1179 समि॑द्धेष्व॒ग्निष्वा᳚नजा॒नाय॒तस्रु॑चाब॒र्हिरु॑तिस्तिरा॒णा |

ती॒व्रैःसोमैः॒परि॑षिक्तेभिर॒र्वागेन्द्रा᳚ग्नीसौमन॒साय॑यातम् || {1.7.26.4}, {1.108.4}, {1.16.3.4}
1180 यानी᳚न्द्राग्नीच॒क्रथु᳚र्वी॒र्या᳚णि॒यानि॑रू॒पाण्यु॒तवृष्ण्या᳚नि |

यावां᳚प्र॒त्नानि॑स॒ख्याशि॒वानि॒तेभिः॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.26.5}, {1.108.5}, {1.16.3.5}
1181 यदब्र॑वंप्रथ॒मंवां᳚वृणा॒नो॒३॑(ओ॒)ऽयंसोमो॒ऽ‌असु॑रैर्नोवि॒हव्यः॑ |

तांस॒त्यांश्र॒द्धाम॒भ्याहिया॒तमथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.27.1}, {1.108.6}, {1.16.3.6}
1182 यदि᳚न्द्राग्नी॒मद॑थः॒स्वेदु॑रो॒णेयद्ब्र॒ह्मणि॒राज॑निवायजत्रा |

अतः॒परि॑वृषणा॒वाहिया॒तमथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.27.2}, {1.108.7}, {1.16.3.7}
1183 यदि᳚न्द्राग्नी॒यदु॑षुतु॒र्वशे᳚षु॒यद्द्रु॒ह्युष्वनु॑षुपू॒रुषु॒स्थः |

अतः॒परि॑वृषणा॒वाहिया॒तमथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.27.3}, {1.108.8}, {1.16.3.8}
1184 यदि᳚न्द्राग्नीऽ‌अव॒मस्यां᳚पृथि॒व्यांम॑ध्य॒मस्यां᳚पर॒मस्या᳚मु॒तस्थः |

अतः॒परि॑वृषणा॒वाहिया॒तमथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.27.4}, {1.108.9}, {1.16.3.9}
1185 यदि᳚न्द्राग्नीपर॒मस्यां᳚पृथि॒व्यांम॑ध्य॒मस्या᳚मव॒मस्या᳚मु॒तस्थः |

अतः॒परि॑वृषणा॒वाहिया॒तमथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.27.5}, {1.108.10}, {1.16.3.10}
1186 यदि᳚न्द्राग्नीदि॒विष्ठोयत्‌पृ॑थि॒व्यांयत्‌पर्व॑ते॒ष्वोष॑धीष्व॒प्सु |

अतः॒परि॑वृषणा॒वाहिया॒तमथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.27.6}, {1.108.11}, {1.16.3.11}
1187 यदि᳚न्द्राग्नी॒ऽ‌उदि॑ता॒सूर्य॑स्य॒मध्ये᳚दि॒वःस्व॒धया᳚मा॒दये᳚थे |

अतः॒परि॑वृषणा॒वाहिया॒तमथा॒सोम॑स्यपिबतंसु॒तस्य॑ || {1.7.27.7}, {1.108.12}, {1.16.3.12}
1188 ए॒वेन्द्रा᳚ग्नीपपि॒वांसा᳚सु॒तस्य॒विश्वा॒स्मभ्यं॒संज॑यतं॒धना᳚नि |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.27.8}, {1.108.13}, {1.16.3.13}
[109] (१-८) अष्टार्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्राग्नी देवते | त्रिष्टुप् छन्दः ||
1189 विह्यख्यं॒मन॑सा॒वस्य॑ऽ‌इ॒च्छन्निन्द्रा᳚ग्नीज्ञा॒सऽ‌उ॒तवा᳚सजा॒तान् |

नान्यायु॒वत्‌प्रम॑तिरस्ति॒मह्यं॒वां॒धियं᳚वाज॒यन्ती᳚मतक्षम् || {1.7.28.1}, {1.109.1}, {1.16.4.1}
1190 अश्र॑वं॒हिभू᳚रि॒दाव॑त्तरावां॒विजा᳚मातुरु॒तवा᳚घास्या॒लात् |

अथा॒सोम॑स्य॒प्रय॑तीयु॒वभ्या॒मिन्द्रा᳚ग्नी॒स्तोमं᳚जनयामि॒नव्य᳚म् || {1.7.28.2}, {1.109.2}, {1.16.4.2}
1191 माच्छे᳚द्मर॒श्मीँरिति॒नाध॑मानाःपितॄ॒णांश॒क्तीर॑नु॒यच्छ॑मानाः |

इ॒न्द्रा॒ग्निभ्यां॒कंवृष॑णोमदन्ति॒ताह्यद्री᳚धि॒षणा᳚याऽ‌उ॒पस्थे᳚ || {1.7.28.3}, {1.109.3}, {1.16.4.3}
1192 यु॒वाभ्यां᳚दे॒वीधि॒षणा॒मदा॒येन्द्रा᳚ग्नी॒सोम॑मुश॒तीसु॑नोति |

ताव॑श्विनाभद्रहस्तासुपाणी॒ऽ‌धा᳚वतं॒मधु॑नापृ॒ङ्क्तम॒प्सु || {1.7.28.4}, {1.109.4}, {1.16.4.4}
1193 यु॒वामि᳚न्द्राग्नी॒वसु॑नोविभा॒गेत॒वस्त॑माशुश्रववृत्र॒हत्ये᳚ |

तावा॒सद्या᳚ब॒र्हिषि॑य॒ज्ञेऽ‌अ॒स्मिन्‌प्रच॑र्षणीमादयेथांसु॒तस्य॑ || {1.7.28.5}, {1.109.5}, {1.16.4.5}
1194 प्रच॑र्ष॒णिभ्यः॑पृतना॒हवे᳚षु॒प्रपृ॑थि॒व्यारि॑रिचाथेदि॒वश्च॑ |

प्रसिन्धु॑भ्यः॒प्रगि॒रिभ्यो᳚महि॒त्वाप्रेन्द्रा᳚ग्नी॒विश्वा॒भुव॒नात्य॒न्या || {1.7.29.1}, {1.109.6}, {1.16.4.6}
1195 भ॑रतं॒शिक्ष॑तंवज्रबाहूऽ‌अ॒स्माँऽ‌इ᳚न्द्राग्नीऽ‌अवतं॒शची᳚भिः |

इ॒मेनुतेर॒श्मयः॒सूर्य॑स्य॒येभिः॑सपि॒त्वंपि॒तरो᳚न॒ऽ‌आस॑न् || {1.7.29.2}, {1.109.7}, {1.16.4.7}
1196 पुरं᳚दरा॒शिक्ष॑तंवज्रहस्ता॒स्माँऽ‌इ᳚न्द्राग्नीऽ‌अवतं॒भरे᳚षु |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.29.3}, {1.109.8}, {1.16.4.8}
[110] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | ऋभवो देवताः | (१-४, ६-८) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादितृचस्य च जगती (५, ९) पञ्चमीनवम्योश्च त्रिष्टुप् छन्दसी ||
1197 त॒तंमे॒ऽ‌अप॒स्तदु॑तायते॒पुनः॒स्वादि॑ष्ठाधी॒तिरु॒चथा᳚यशस्यते |

अ॒यंस॑मु॒द्रऽ‌इ॒हवि॒श्वदे᳚व्यः॒स्वाहा᳚कृतस्य॒समु॑तृप्णुतऋभवः || {1.7.30.1}, {1.110.1}, {1.16.5.1}
1198 आ॒भो॒गयं॒प्रयदि॒च्छन्त॒ऽ‌ऐत॒नापा᳚काः॒प्राञ्चो॒मम॒केचि॑दा॒पयः॑ |

सौध᳚न्वनासश्चरि॒तस्य॑भू॒मनाग॑च्छतसवि॒तुर्दा॒शुषो᳚गृ॒हम् || {1.7.30.2}, {1.110.2}, {1.16.5.2}
1199 तत्स॑वि॒तावो᳚ऽमृत॒त्वमासु॑व॒दगो᳚ह्यं॒यच्छ्र॒वय᳚न्त॒ऽ‌ऐत॑न |

त्यंचि॑च्चम॒समसु॑रस्य॒भक्ष॑ण॒मेकं॒सन्त॑मकृणुता॒चतु᳚र्वयम् || {1.7.30.3}, {1.110.3}, {1.16.5.3}
1200 वि॒ष्ट्वीशमी᳚तरणि॒त्वेन॑वा॒घतो॒मर्ता᳚सः॒सन्तो᳚ऽ‌अमृत॒त्वमा᳚नशुः |

सौ॒ध॒न्व॒नाऋ॒भवः॒सूर॑चक्षसःसंवत्स॒रेसम॑पृच्यन्तधी॒तिभिः॑ || {1.7.30.4}, {1.110.4}, {1.16.5.4}
1201 क्षेत्र॑मिव॒विम॑मु॒स्तेज॑नेनँ॒ऽ‌एकं॒पात्र॑मृ॒भवो॒जेह॑मानम् |

उप॑स्तुताऽ‌उप॒मंनाध॑माना॒ऽ‌अम॑र्त्येषु॒श्रव॑ऽ‌इ॒च्छमा᳚नाः || {1.7.30.5}, {1.110.5}, {1.16.5.5}
1202 म॑नी॒षाम॒न्तरि॑क्षस्य॒नृभ्यः॑स्रु॒चेव॑घृ॒तंजु॑हवामवि॒द्मना᳚ |

त॒र॒णि॒त्वायेपि॒तुर॑स्यसश्चि॒रऋ॒भवो॒वाज॑मरुहन्दि॒वोरजः॑ || {1.7.31.1}, {1.110.6}, {1.16.5.6}
1203 ऋ॒भुर्न॒ऽ‌इन्द्रः॒शव॑सा॒नवी᳚यानृ॒भुर्वाजे᳚भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः |

यु॒ष्माकं᳚देवा॒ऽ‌अव॒साह॑निप्रि॒ये॒३॑(ए॒)ऽभिति॑ष्ठेमपृत्सु॒तीरसु᳚न्वताम् || {1.7.31.2}, {1.110.7}, {1.16.5.7}
1204 निश्चर्म॑णऋभवो॒गाम॑पिंशत॒संव॒त्सेना᳚सृजतामा॒तरं॒पुनः॑ |

सौध᳚न्वनासःस्वप॒स्यया᳚नरो॒जिव्री॒युवा᳚नापि॒तरा᳚कृणोतन || {1.7.31.3}, {1.110.8}, {1.16.5.8}
1205 वाजे᳚भिर्नो॒वाज॑सातावविड्ढ्यृभु॒माँऽ‌इ᳚न्द्रचि॒त्रमाद॑र्षि॒राधः॑ |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.31.4}, {1.110.9}, {1.16.5.9}
[111] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | ऋभवो देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५) पञ्चम्याश्च त्रिष्टुप् छन्दसी ||
1206 तक्ष॒न्‌रथं᳚सु॒वृतं᳚विद्म॒नाप॑स॒स्तक्ष॒न्हरी᳚ऽ‌इन्द्र॒वाहा॒वृष᳚ण्वसू |

तक्ष᳚न्‌पि॒तृभ्या᳚मृ॒भवो॒युव॒द्वय॒स्तक्ष᳚न्व॒त्साय॑मा॒तरं᳚सचा॒भुव᳚म् || {1.7.32.1}, {1.111.1}, {1.16.6.1}
1207 नो᳚य॒ज्ञाय॑तक्षतऋभु॒मद्वयः॒क्रत्वे॒दक्षा᳚यसुप्र॒जाव॑ती॒मिष᳚म् |

यथा॒क्षया᳚म॒सर्व॑वीरयावि॒शातन्नः॒शर्धा᳚यधासथा॒स्वि᳚न्द्रि॒यम् || {1.7.32.2}, {1.111.2}, {1.16.6.2}
1208 त॑क्षतसा॒तिम॒स्मभ्य॑मृभवःसा॒तिंरथा᳚यसा॒तिमर्व॑तेनरः |

सा॒तिंनो॒जैत्रीं॒संम॑हेतवि॒श्वहा᳚जा॒मिमजा᳚मिं॒पृत॑नासुस॒क्षणि᳚म् || {1.7.32.3}, {1.111.3}, {1.16.6.3}
1209 ऋ॒भु॒क्षण॒मिन्द्र॒माहु॑वऽ‌ऊ॒तय॑ऋ॒भून्वाजा᳚न्म॒रुतः॒सोम॑पीतये |

उ॒भामि॒त्रावरु॑णानू॒नम॒श्विना॒तेनो᳚हिन्वन्तुसा॒तये᳚धि॒येजि॒षे || {1.7.32.4}, {1.111.4}, {1.16.6.4}
1210 ऋ॒भुर्भरा᳚य॒संशि॑शातुसा॒तिंस॑मर्य॒जिद्वाजो᳚ऽ‌अ॒स्माँऽ‌अ॑विष्टु |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.32.5}, {1.111.5}, {1.16.6.5}
[112] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | (१) प्रथमर्चः प्रथमपादस्य द्यावापृथिव्यौ द्वितीयपादस्याग्निरुत्तरार्धस्य (२-२५) द्वितीयादिचतुर्विंशतीनाञ्चाश्विनौ देवताः | (१-२३) प्रथमादित्रयोविंशतीनां जगती (२४-२५) चतुर्विशीपञ्चविंश्योश्च त्रिष्टुप् छन्दसी ||
1211 ईळे॒द्यावा᳚पृथि॒वीपू॒र्वचि॑त्तये॒ऽ‌ग्निंघ॒र्मंसु॒रुचं॒याम᳚न्नि॒ष्टये᳚ |

याभि॒र्भरे᳚का॒रमंशा᳚य॒जिन्व॑थ॒स्ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.33.1}, {1.112.1}, {1.16.7.1}
1212 यु॒वोर्दा॒नाय॑सु॒भरा᳚ऽ‌अस॒श्चतो॒रथ॒मात॑स्थुर्वच॒संमन्त॑वे |

याभि॒र्धियोऽव॑थः॒कर्म᳚न्नि॒ष्टये॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.33.2}, {1.112.2}, {1.16.7.2}
1213 यु॒वंतासां᳚दि॒व्यस्य॑प्र॒शास॑नेवि॒शांक्ष॑यथोऽ‌अ॒मृत॑स्यम॒ज्मना᳚ |

याभि॑र्धे॒नुम॒स्व१॑(अ॒)अंपिन्व॑थोनरा॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.33.3}, {1.112.3}, {1.16.7.3}
1214 याभिः॒परि॑ज्मा॒तन॑यस्यम॒ज्मना᳚द्विमा॒तातू॒र्षुत॒रणि᳚र्वि॒भूष॑ति |

याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.33.4}, {1.112.4}, {1.16.7.4}
1215 याभी᳚रे॒भंनिवृ॑तंसि॒तम॒द्भ्यऽ‌उद्वन्द॑न॒मैर॑यतं॒स्व॑र्दृ॒शे |

याभिः॒कण्वं॒प्रसिषा᳚सन्त॒माव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.33.5}, {1.112.5}, {1.16.7.5}
1216 याभि॒रन्त॑कं॒जस॑मान॒मार॑णेभु॒ज्युंयाभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ |

याभिः॑क॒र्कन्धुं᳚व॒य्यं᳚च॒जिन्व॑थ॒स्ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.34.1}, {1.112.6}, {1.16.7.6}
1217 याभिः॑शुच॒न्तिंध॑न॒सांसु॑षं॒सदं᳚त॒प्तंघ॒र्ममो॒म्याव᳚न्त॒मत्र॑ये |

याभिः॒पृश्नि॑गुंपुरु॒कुत्स॒माव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.34.2}, {1.112.7}, {1.16.7.7}
1218 याभिः॒शची᳚भिर्वृषणापरा॒वृजं॒प्रान्धंश्रो॒णंचक्ष॑स॒ऽ‌एत॑वेकृ॒थः |

याभि॒र्वर्ति॑कांग्रसि॒ताममु᳚ञ्चतं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.34.3}, {1.112.8}, {1.16.7.8}
1219 याभिः॒सिन्धुं॒मधु॑मन्त॒मस॑श्चतं॒वसि॑ष्ठं॒याभि॑रजरा॒वजि᳚न्वतम् |

याभिः॒कुत्सं᳚श्रु॒तर्यं॒नर्य॒माव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.34.4}, {1.112.9}, {1.16.7.9}
1220 याभि᳚र्वि॒श्पलां᳚धन॒साम॑थ॒र्व्यं᳚स॒हस्र॑मीळ्हऽ‌आ॒जावजि᳚न्वतम् |

याभि॒र्वश॑म॒श्व्यंप्रे॒णिमाव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.34.5}, {1.112.10}, {1.16.7.10}
1221 याभिः॑सुदानूऽ‌औशि॒जाय॑व॒णिजे᳚दी॒र्घश्र॑वसे॒मधु॒कोशो॒ऽ‌अक्ष॑रत् |

क॒क्षीव᳚न्तंस्तो॒तारं॒याभि॒राव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.35.1}, {1.112.11}, {1.16.7.11}
1222 याभी᳚र॒सांक्षोद॑सो॒द्नःपि॑पि॒न्वथु॑रन॒श्वंयाभी॒रथ॒माव॑तंजि॒षे |

याभि॑स्त्रि॒शोक॑ऽ‌उ॒स्रिया᳚ऽ‌उ॒दाज॑त॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.35.2}, {1.112.12}, {1.16.7.12}
1223 याभिः॒सूर्यं᳚परिया॒थःप॑रा॒वति॑मन्धा॒तारं॒क्षैत्र॑पत्ये॒ष्वाव॑तम् |

याभि॒र्विप्रं॒प्रभ॒रद्वा᳚ज॒माव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.35.3}, {1.112.13}, {1.16.7.13}
1224 याभि᳚र्म॒हाम॑तिथि॒ग्वंक॑शो॒जुवं॒दिवो᳚दासंशम्बर॒हत्य॒ऽ‌आव॑तम् |

याभिः॑पू॒र्भिद्ये᳚त्र॒सद॑स्यु॒माव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.35.4}, {1.112.14}, {1.16.7.14}
1225 याभि᳚र्व॒म्रंवि॑पिपा॒नमु॑पस्तु॒तंक॒लिंयाभि᳚र्वि॒त्तजा᳚निंदुव॒स्यथः॑ |

याभि॒र्व्य॑श्वमु॒तपृथि॒माव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.35.5}, {1.112.15}, {1.16.7.15}
1226 याभि᳚र्नराश॒यवे॒याभि॒रत्र॑ये॒याभिः॑पु॒रामन॑वेगा॒तुमी॒षथुः॑ |

याभिः॒शारी॒राज॑तं॒स्यूम॑रश्मये॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.36.1}, {1.112.16}, {1.16.7.16}
1227 याभिः॒पठ᳚र्वा॒जठ॑रस्यम॒ज्मना॒ग्निर्नादी᳚देच्चि॒तऽ‌इ॒द्धोऽ‌अज्म॒न्ना |

याभिः॒शर्या᳚त॒मव॑थोमहाध॒नेताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.36.2}, {1.112.17}, {1.16.7.17}
1228 याभि॑रङ्गिरो॒मन॑सानिर॒ण्यथोऽ‌ग्रं॒गच्छ॑थोविव॒रेगोअ᳚र्णसः |

याभि॒र्मनुं॒शूर॑मि॒षास॒माव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.36.3}, {1.112.18}, {1.16.7.18}
1229 याभिः॒पत्नी᳚र्विम॒दाय॑न्यू॒हथु॒राघ॑वा॒याभि॑ररु॒णीरशि॑क्षतम् |

याभिः॑सु॒दास॑ऽ‌ऊ॒हथुः॑सुदे॒व्य१॑(अ॒)अंताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.36.4}, {1.112.19}, {1.16.7.19}
1230 याभिः॒शंता᳚ती॒भव॑थोददा॒शुषे᳚भु॒ज्युंयाभि॒रव॑थो॒याभि॒रध्रि॑गुम् |

ओ॒म्याव॑तींसु॒भरा᳚मृत॒स्तुभं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.36.5}, {1.112.20}, {1.16.7.20}
1231 याभिः॑कृ॒शानु॒मस॑नेदुव॒स्यथो᳚ज॒वेयाभि॒र्यूनो॒ऽ‌अर्व᳚न्त॒माव॑तम् |

मधु॑प्रि॒यंभ॑रथो॒यत्स॒रड्भ्य॒स्ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.37.1}, {1.112.21}, {1.16.7.21}
1232 याभि॒र्नरं᳚गोषु॒युधं᳚नृ॒षाह्ये॒क्षेत्र॑स्यसा॒तातन॑यस्य॒जिन्व॑थः |

याभी॒रथाँ॒ऽ‌अव॑थो॒याभि॒रर्व॑त॒स्ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.37.2}, {1.112.22}, {1.16.7.22}
1233 याभिः॒कुत्स॑मार्जुने॒यंश॑तक्रतू॒प्रतु॒र्वीतिं॒प्रच॑द॒भीति॒माव॑तम् |

याभि॑र्ध्व॒सन्तिं᳚पुरु॒षन्ति॒माव॑तं॒ताभि॑रू॒षुऽ‌ऊ॒तिभि॑रश्वि॒नाग॑तम् || {1.7.37.3}, {1.112.23}, {1.16.7.23}
1234 अप्न॑स्वतीमश्विना॒वाच॑म॒स्मेकृ॒तंनो᳚दस्रावृषणामनी॒षाम् |

अ॒द्यू॒त्येऽव॑से॒निह्व॑येवांवृ॒धेच॑नोभवतं॒वाज॑सातौ || {1.7.37.4}, {1.112.24}, {1.16.7.24}
1235 द्युभि॑र॒क्तुभिः॒परि॑पातम॒स्मानरि॑ष्टेभिरश्विना॒सौभ॑गेभिः |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.7.37.5}, {1.112.25}, {1.16.7.25}
[113] (१-२०) विंशत्यृचस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | (१, २-२०) प्रथमर्चः पूर्वार्धस्य द्वितीयाद्येकोनविंशतीनाञ्च उषाः (१) प्रथमाया उत्तरार्धस्य च रात्रिर्देवते | त्रिष्टुप् छन्दः ||
1236 इ॒दंश्रेष्ठं॒ज्योति॑षां॒ज्योति॒रागा᳚च्चि॒त्रःप्र॑के॒तोऽ‌अ॑जनिष्ट॒विभ्वा᳚ |

यथा॒प्रसू᳚तासवि॒तुःस॒वायँ॑ऽ‌ए॒वारात्र्यु॒षसे॒योनि॑मारैक् || {1.8.1.1}, {1.113.1}, {1.16.8.1}
1237 रुश॑द्वत्सा॒रुश॑तीश्वे॒त्यागा॒दारै᳚गुकृ॒ष्णासद॑नान्यस्याः |

स॒मा॒नब᳚न्धूऽ‌अ॒मृते᳚ऽ‌अनू॒चीद्यावा॒वर्णं᳚चरतऽ‌आमिना॒ने || {1.8.1.2}, {1.113.2}, {1.16.8.2}
1238 स॒मा॒नोऽ‌अध्वा॒स्वस्रो᳚रन॒न्तस्तम॒न्यान्या᳚चरतोदे॒वशि॑ष्टे |

मे᳚थेते॒त॑स्थतुःसु॒मेके॒नक्तो॒षासा॒सम॑नसा॒विरू᳚पे || {1.8.1.3}, {1.113.3}, {1.16.8.3}
1239 भास्व॑तीने॒त्रीसू॒नृता᳚ना॒मचे᳚तिचि॒त्राविदुरो᳚नऽ‌आवः |

प्रार्प्या॒जग॒द्व्यु॑नोरा॒योऽ‌अ॑ख्यदु॒षाऽ‌अ॑जीग॒र्भुव॑नानि॒विश्वा᳚ || {1.8.1.4}, {1.113.4}, {1.16.8.4}
1240 जि॒ह्म॒श्ये॒३॑(ए॒)चरि॑तवेम॒घोन्या᳚भो॒गय॑ऽ‌इ॒ष्टये᳚रा॒यऽ‌उ॑त्वम् |

द॒भ्रंपश्य॑द्भ्यऽ‌उर्वि॒यावि॒चक्ष॑ऽ‌उ॒षाऽ‌अ॑जीग॒र्भुव॑नानि॒विश्वा᳚ || {1.8.1.5}, {1.113.5}, {1.16.8.5}
1241 क्ष॒त्राय॑त्वं॒श्रव॑सेत्वंमही॒याऽ‌इ॒ष्टये᳚त्व॒मर्थ॑मिवत्वमि॒त्यै |

विस॑दृशाजीवि॒ताभि॑प्र॒चक्ष॑ऽ‌उ॒षाऽ‌अ॑जीग॒र्भुव॑नानि॒विश्वा᳚ || {1.8.2.1}, {1.113.6}, {1.16.8.6}
1242 ए॒षादि॒वोदु॑हि॒ताप्रत्य॑दर्शिव्यु॒च्छन्ती᳚युव॒तिःशु॒क्रवा᳚साः |

विश्व॒स्येशा᳚ना॒पार्थि॑वस्य॒वस्व॒ऽ‌उषो᳚ऽ‌अ॒द्येहसु॑भगे॒व्यु॑च्छ || {1.8.2.2}, {1.113.7}, {1.16.8.7}
1243 प॒रा॒य॒ती॒नामन्वे᳚ति॒पाथ॑ऽ‌आयती॒नांप्र॑थ॒माशश्व॑तीनाम् |

व्यु॒च्छन्ती᳚जी॒वमु॑दी॒रय᳚न्त्यु॒षामृ॒तंकंच॒नबो॒धय᳚न्ती || {1.8.2.3}, {1.113.8}, {1.16.8.8}
1244 उषो॒यद॒ग्निंस॒मिधे᳚च॒कर्थ॒वियदाव॒श्चक्ष॑सा॒सूर्य॑स्य |

यन्मानु॑षान्य॒क्ष्यमा᳚णाँ॒ऽ‌अजी᳚ग॒स्तद्‌दे॒वेषु॑चकृषेभ॒द्रमप्नः॑ || {1.8.2.4}, {1.113.9}, {1.16.8.9}
1245 किया॒त्यायत्स॒मया॒भवा᳚ति॒याव्यू॒षुर्याश्च॑नू॒नंव्यु॒च्छान् |

अनु॒पूर्वाः᳚कृपतेवावशा॒नाप्र॒दीध्या᳚ना॒जोष॑म॒न्याभि॑रेति || {1.8.2.5}, {1.113.10}, {1.16.8.10}
1246 ई॒युष्टेयेपूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती᳚मु॒षसं॒मर्त्या᳚सः |

अ॒स्माभि॑रू॒नुप्र॑ति॒चक्ष्या᳚भू॒दोतेय᳚न्ति॒येऽ‌अ॑प॒रीषु॒पश्या॑न् || {1.8.3.1}, {1.113.11}, {1.16.8.11}
1247 या॒व॒यद्द्वे᳚षाऋत॒पाऋ॑ते॒जाःसु᳚म्ना॒वरी᳚सू॒नृता᳚ऽ‌ई॒रय᳚न्ती |

सु॒म॒ङ्ग॒लीर्बिभ्र॑तीदे॒ववी᳚तिमि॒हाद्योषः॒श्रेष्ठ॑तमा॒व्यु॑च्छ || {1.8.3.2}, {1.113.12}, {1.16.8.12}
1248 शश्व॑त्‌पु॒रोषाव्यु॑वासदे॒व्यथो᳚ऽ‌अ॒द्येदंव्या᳚वोम॒घोनी᳚ |

अथो॒व्यु॑च्छा॒दुत्त॑राँ॒ऽ‌अनु॒द्यून॒जरा॒मृता᳚चरतिस्व॒धाभिः॑ || {1.8.3.3}, {1.113.13}, {1.16.8.13}
1249 व्य१॑(अ॒)'ञ्जिभि॑र्दि॒वऽ‌आता᳚स्वद्यौ॒दप॑कृ॒ष्णांनि॒र्णिजं᳚दे॒व्या᳚वः |

प्र॒बो॒धय᳚न्त्यरु॒णेभि॒रश्वै॒रोषाया᳚तिसु॒युजा॒रथे᳚न || {1.8.3.4}, {1.113.14}, {1.16.8.14}
1250 आ॒वह᳚न्ती॒पोष्या॒वार्या᳚णिचि॒त्रंके॒तुंकृ॑णुते॒चेकि॑ताना |

ई॒युषी᳚णामुप॒माशश्व॑तीनांविभाती॒नांप्र॑थ॒मोषाव्य॑श्वैत् || {1.8.3.5}, {1.113.15}, {1.16.8.15}
1251 उदी᳚र्ध्वंजी॒वोऽ‌असु᳚र्न॒ऽ‌आगा॒दप॒प्रागा॒त्तम॒ऽ‌ज्योति॑रेति |

आरै॒क्पन्थां॒यात॑वे॒सूर्या॒याग᳚न्म॒यत्र॑प्रति॒रन्त॒ऽ‌आयुः॑ || {1.8.4.1}, {1.113.16}, {1.16.8.16}
1252 स्यूम॑नावा॒चऽ‌उदि॑यर्ति॒वह्निः॒स्तवा᳚नोरे॒भऽ‌उ॒षसो᳚विभा॒तीः |

अ॒द्यातदु॑च्छगृण॒तेम॑घोन्य॒स्मेऽ‌आयु॒र्निदि॑दीहिप्र॒जाव॑त् || {1.8.4.2}, {1.113.17}, {1.16.8.17}
1253 यागोम॑तीरु॒षसः॒सर्व॑वीराव्यु॒च्छन्ति॑दा॒शुषे॒मर्त्या᳚य |

वा॒योरि॑वसू॒नृता᳚नामुद॒र्केताऽ‌अ॑श्व॒दाऽ‌अ॑श्नवत्सोम॒सुत्वा᳚ || {1.8.4.3}, {1.113.18}, {1.16.8.18}
1254 मा॒तादे॒वाना॒मदि॑ते॒रनी᳚कंय॒ज्ञस्य॑के॒तुर्बृ॑ह॒तीविभा᳚हि |

प्र॒श॒स्ति॒कृद्ब्रह्म॑णेनो॒व्यु१॑(उ॒)च्छानो॒जने᳚जनयविश्ववारे || {1.8.4.4}, {1.113.19}, {1.16.8.19}
1255 यच्चि॒त्रमप्न॑ऽ‌उ॒षसो॒वह᳚न्तीजा॒नाय॑शशमा॒नाय॑भ॒द्रम् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.8.4.5}, {1.113.20}, {1.16.8.20}
[114] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | रुद्रो देवता | (१-९) प्रथमादिनवर्चाम् जगती (१०-११) दशम्येकादश्योश्च त्रिष्टुप् छन्दसी ||
1256 इ॒मारु॒द्राय॑त॒वसे᳚कप॒र्दिने᳚क्ष॒यद्वी᳚राय॒प्रभ॑रामहेम॒तीः |

यथा॒शमस॑द्द्वि॒पदे॒चतु॑ष्पदे॒विश्वं᳚पु॒ष्टंग्रामे᳚ऽ‌अ॒स्मिन्न॑नातु॒रम् || {1.8.5.1}, {1.114.1}, {1.16.9.1}
1257 मृ॒ळानो᳚रुद्रो॒तनो॒मय॑स्कृधिक्ष॒यद्वी᳚राय॒नम॑साविधेमते |

यच्छंच॒योश्च॒मनु॑राये॒जेपि॒तातद॑श्याम॒तव॑रुद्र॒प्रणी᳚तिषु || {1.8.5.2}, {1.114.2}, {1.16.9.2}
1258 अ॒श्याम॑तेसुम॒तिंदे᳚वय॒ज्यया᳚क्ष॒यद्वी᳚रस्य॒तव॑रुद्रमीढ्वः |

सु॒म्ना॒यन्निद्विशो᳚ऽ‌अ॒स्माक॒माच॒रारि॑ष्टवीराजुहवामतेह॒विः || {1.8.5.3}, {1.114.3}, {1.16.9.3}
1259 त्वे॒षंव॒यंरु॒द्रंय॑ज्ञ॒साधं᳚व॒ङ्कुंक॒विमव॑से॒निह्व॑यामहे |

आ॒रेऽ‌अ॒स्मद्दैव्यं॒हेळो᳚ऽ‌अस्यतुसुम॒तिमिद्व॒यम॒स्यावृ॑णीमहे || {1.8.5.4}, {1.114.4}, {1.16.9.4}
1260 दि॒वोव॑रा॒हम॑रु॒षंक॑प॒र्दिनं᳚त्वे॒षंरू॒पंनम॑सा॒निह्व॑यामहे |

हस्ते॒बिभ्र॑द्भेष॒जावार्या᳚णि॒शर्म॒वर्म॑च्छ॒र्दिर॒स्मभ्यं᳚यंसत् || {1.8.5.5}, {1.114.5}, {1.16.9.5}
1261 इ॒दंपि॒त्रेम॒रुता᳚मुच्यते॒वचः॑स्वा॒दोःस्वादी᳚योरु॒द्राय॒वर्ध॑नम् |

रास्वा᳚नोऽ‌अमृतमर्त॒भोज॑नं॒त्मने᳚तो॒काय॒तन॑यायमृळ || {1.8.6.1}, {1.114.6}, {1.16.9.6}
1262 मानो᳚म॒हान्त॑मु॒तमानो᳚ऽ‌अर्भ॒कंमान॒ऽ‌उक्ष᳚न्तमु॒तमान॑ऽ‌उक्षि॒तम् |

मानो᳚वधीःपि॒तरं॒मोतमा॒तरं॒मानः॑प्रि॒यास्त॒न्वो᳚रुद्ररीरिषः || {1.8.6.2}, {1.114.7}, {1.16.9.7}
1263 मान॑स्तो॒केतन॑ये॒मान॑ऽ‌आ॒यौमानो॒गोषु॒मानो॒ऽ‌अश्वे᳚षुरीरिषः |

वी॒रान्मानो᳚रुद्रभामि॒तोव॑धीर्ह॒विष्म᳚न्तः॒सद॒मित्त्वा᳚हवामहे || {1.8.6.3}, {1.114.8}, {1.16.9.8}
1264 उप॑ते॒स्तोमा᳚न्‌पशु॒पाऽ‌इ॒वाक॑रं॒रास्वा᳚पितर्मरुतांसु॒म्नम॒स्मे |

भ॒द्राहिते᳚सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚व॒यमव॒ऽ‌इत्ते᳚वृणीमहे || {1.8.6.4}, {1.114.9}, {1.16.9.9}
1265 आ॒रेते᳚गो॒घ्नमु॒तपू᳚रुष॒घ्नंक्षय॑द्वीरसु॒म्नम॒स्मेते᳚ऽ‌अस्तु |

मृ॒ळाच॑नो॒ऽ‌अधि॑ब्रूहिदे॒वाधा᳚नः॒शर्म॑यच्छद्वि॒बर्हाः᳚ || {1.8.6.5}, {1.114.10}, {1.16.9.10}
1266 अवो᳚चाम॒नमो᳚ऽ‌अस्माऽ‌अव॒स्यवः॑शृ॒णोतु॑नो॒हवं᳚रु॒द्रोम॒रुत्वा॑न् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.8.6.6}, {1.114.11}, {1.16.9.11}
[115] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | सूर्यो देवता | त्रिष्टुप् छन्दः ||
1267 चि॒त्रंदे॒वाना॒मुद॑गा॒दनी᳚कं॒चक्षु᳚र्मि॒त्रस्य॒वरु॑णस्या॒ग्नेः |

आप्रा॒द्यावा᳚पृथि॒वीऽ‌अ॒न्तरि॑क्षं॒सूर्य॑ऽ‌आ॒त्माजग॑तस्त॒स्थुष॑श्च || {1.8.7.1}, {1.115.1}, {1.16.10.1}
1268 सूर्यो᳚दे॒वीमु॒षसं॒रोच॑मानां॒मर्यो॒योषा᳚म॒भ्ये᳚तिप॒श्चात् |

यत्रा॒नरो᳚देव॒यन्तो᳚यु॒गानि॑वितन्व॒तेप्रति॑भ॒द्राय॑भ॒द्रम् || {1.8.7.2}, {1.115.2}, {1.16.10.2}
1269 भ॒द्राऽ‌अश्वा᳚ह॒रितः॒सूर्य॑स्यचि॒त्राऽ‌एत॑ग्वाऽ‌अनु॒माद्या᳚सः |

न॒म॒स्यन्तो᳚दि॒वऽ‌पृ॒ष्ठम॑स्थुः॒परि॒द्यावा᳚पृथि॒वीय᳚न्तिस॒द्यः || {1.8.7.3}, {1.115.3}, {1.16.10.3}
1270 तत्सूर्य॑स्यदेव॒त्वंतन्म॑हि॒त्वंम॒ध्याकर्तो॒र्वित॑तं॒संज॑भार |

य॒देदयु॑क्तह॒रितः॑स॒धस्था॒दाद्रात्री॒वास॑स्तनुतेसि॒मस्मै᳚ || {1.8.7.4}, {1.115.4}, {1.16.10.4}
1271 तन्मि॒त्रस्य॒वरु॑णस्याभि॒चक्षे॒सूर्यो᳚रू॒पंकृ॑णुते॒द्योरु॒पस्थे᳚ |

अ॒न॒न्तम॒न्यद्रुश॑दस्य॒पाजः॑कृ॒ष्णम॒न्यद्ध॒रितः॒संभ॑रन्ति || {1.8.7.5}, {1.115.5}, {1.16.10.5}
1272 अ॒द्यादे᳚वा॒ऽ‌उदि॑ता॒सूर्य॑स्य॒निरंह॑सःपिपृ॒तानिर॑व॒द्यात् |

तन्नो᳚मि॒त्रोवरु॑णोमामहन्ता॒मदि॑तिः॒सिन्धुः॑पृथि॒वीऽ‌उ॒तद्यौः || {1.8.7.6}, {1.115.6}, {1.16.10.6}
[116] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1273 नास॑त्याभ्यांब॒र्हिरि॑व॒प्रवृ᳚ञ्जे॒स्तोमाँ᳚ऽ‌इयर्म्य॒भ्रिये᳚व॒वातः॑ |

यावर्भ॑गायविम॒दाय॑जा॒यांसे᳚ना॒जुवा᳚न्यू॒हतू॒रथे᳚न || {1.8.8.1}, {1.116.1}, {1.17.1.1}
1274 वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वादे॒वानां᳚वाजू॒तिभिः॒शाश॑दाना |

तद्रास॑भोनासत्यास॒हस्र॑मा॒जाय॒मस्य॑प्र॒धने᳚जिगाय || {1.8.8.2}, {1.116.2}, {1.17.1.2}
1275 तुग्रो᳚भु॒ज्युम॑श्विनोदमे॒घेर॒यिंकश्चि᳚न्ममृ॒वाँऽ‌अवा᳚हाः |

तमू᳚हथुर्नौ॒भिरा᳚त्म॒न्वती᳚भिरन्तरिक्ष॒प्रुद्भि॒रपो᳚दकाभिः || {1.8.8.3}, {1.116.3}, {1.17.1.3}
1276 ति॒स्रःक्षप॒स्त्रिरहा᳚ति॒व्रज॑द्भि॒र्नास॑त्याभु॒ज्युमू᳚हथुःपतं॒गैः |

स॒मु॒द्रस्य॒धन्व᳚न्ना॒र्द्रस्य॑पा॒रेत्रि॒भीरथैः᳚श॒तप॑द्भिः॒षळ॑श्वैः || {1.8.8.4}, {1.116.4}, {1.17.1.4}
1277 अ॒ना॒र॒म्भ॒णेतद॑वीरयेथामनास्था॒नेऽ‌अ॑ग्रभ॒णेस॑मु॒द्रे |

यद॑श्विनाऽ‌ऊ॒हथु॑र्भु॒ज्युमस्तं᳚श॒तारि॑त्रां॒नाव॑मातस्थि॒वांस᳚म् || {1.8.8.5}, {1.116.5}, {1.17.1.5}
1278 यम॑श्विनाद॒दथुः॑श्वे॒तमश्व॑म॒घाश्वा᳚य॒शश्व॒दित्स्व॒स्ति |

तद्‌वां᳚दा॒त्रंमहि॑की॒र्तेन्यं᳚भूत्‌पै॒द्वोवा॒जीसद॒मिद्धव्यो᳚ऽ‌अ॒र्यः || {1.8.9.1}, {1.116.6}, {1.17.1.6}
1279 यु॒वंन॑रास्तुव॒तेप॑ज्रि॒याय॑क॒क्षीव॑तेऽ‌अरदतं॒पुरं᳚धिम् |

का॒रो॒त॒राच्छ॒फादश्व॑स्य॒वृष्णः॑श॒तंकु॒म्भाँऽ‌अ॑सिञ्चतं॒सुरा᳚याः || {1.8.9.2}, {1.116.7}, {1.17.1.7}
1280 हि॒मेना॒ग्निंघ्रं॒सम॑वारयेथांपितु॒मती॒मूर्ज॑मस्माऽ‌अधत्तम् |

ऋ॒बीसे॒ऽ‌अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि᳚न्यथुः॒सर्व॑गणंस्व॒स्ति || {1.8.9.3}, {1.116.8}, {1.17.1.8}
1281 परा᳚व॒तंना᳚सत्यानुदेथामु॒च्चाबु॑ध्नंचक्रथुर्जि॒ह्मबा᳚रम् |

क्षर॒न्नापो॒पा॒यना᳚यरा॒येस॒हस्रा᳚य॒तृष्य॑ते॒गोत॑मस्य || {1.8.9.4}, {1.116.9}, {1.17.1.9}
1282 जु॒जु॒रुषो᳚नासत्यो॒तव॒व्रिंप्रामु᳚ञ्चतंद्रा॒पिमि॑व॒च्यवा᳚नात् |

प्राति॑रतंजहि॒तस्यायु॑र्द॒स्रादित्‌पति॑मकृणुतंक॒नीना᳚म् || {1.8.9.5}, {1.116.10}, {1.17.1.10}
1283 तद्‌वां᳚नरा॒शंस्यं॒राध्यं᳚चाभिष्टि॒मन्ना᳚सत्या॒वरू᳚थम् |

यद्वि॒द्वांसा᳚नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय || {1.8.10.1}, {1.116.11}, {1.17.1.11}
1284 तद्‌वां᳚नरास॒नये॒दंस॑ऽ‌उ॒ग्रमा॒विष्कृ॑णोमितन्य॒तुर्नवृ॒ष्टिम् |

द॒ध्यङ्ह॒यन्मध्वा᳚थर्व॒णोवा॒मश्व॑स्यशी॒र्ष्णाप्रयदी᳚मु॒वाच॑ || {1.8.10.2}, {1.116.12}, {1.17.1.12}
1285 अजो᳚हवीन्नासत्याक॒रावां᳚म॒हेयाम᳚न्‌पुरुभुजा॒पुरं᳚धिः |

श्रु॒तंतच्छासु॑रिववध्रिम॒त्याहिर᳚ण्यहस्तमश्विनावदत्तम् || {1.8.10.3}, {1.116.13}, {1.17.1.13}
1286 आ॒स्नोवृक॑स्य॒वर्ति॑काम॒भीके᳚यु॒वंन॑रानासत्यामुमुक्तम् |

उ॒तोक॒विंपु॑रुभुजायु॒वंह॒कृप॑माणमकृणुतंवि॒चक्षे᳚ || {1.8.10.4}, {1.116.14}, {1.17.1.14}
1287 च॒रित्रं॒हिवेरि॒वाच्छे᳚दिप॒र्णमा॒जाखे॒लस्य॒परि॑तक्म्यायाम् |

स॒द्योजङ्घा॒माय॑सींवि॒श्पला᳚यै॒धने᳚हि॒तेसर्त॑वे॒प्रत्य॑धत्तम् || {1.8.10.5}, {1.116.15}, {1.17.1.15}
1288 श॒तंमे॒षान्‌वृ॒क्ये᳚चक्षदा॒नमृ॒ज्राश्वं॒तंपि॒तान्धंच॑कार |

तस्मा᳚ऽ‌अ॒क्षीना᳚सत्यावि॒चक्ष॒ऽ‌आध॑त्तंदस्राभिषजावन॒र्वन् || {1.8.11.1}, {1.116.16}, {1.17.1.16}
1289 वां॒रथं᳚दुहि॒तासूर्य॑स्य॒कार्ष्मे᳚वातिष्ठ॒दर्व॑ता॒जय᳚न्ती |

विश्वे᳚दे॒वाऽ‌अन्व॑मन्यन्तहृ॒द्भिःसमु॑श्रि॒याना᳚सत्यासचेथे || {1.8.11.2}, {1.116.17}, {1.17.1.17}
1290 यदया᳚तं॒दिवो᳚दासायव॒र्तिर्भ॒रद्वा᳚जायाश्विना॒हय᳚न्ता |

रे॒वदु॑वाहसच॒नोरथो᳚वांवृष॒भश्च॑शिंशु॒मार॑श्चयु॒क्ता || {1.8.11.3}, {1.116.18}, {1.17.1.18}
1291 र॒यिंसु॑क्ष॒त्रंस्व॑प॒त्यमायुः॑सु॒वीर्यं᳚नासत्या॒वह᳚न्ता |

ज॒ह्नावीं॒सम॑न॒सोप॒वाजै॒स्त्रिरह्नो᳚भा॒गंदध॑तीमयातम् || {1.8.11.4}, {1.116.19}, {1.17.1.19}
1292 परि॑विष्टंजाहु॒षंवि॒श्वतः॑सींसु॒गेभि॒र्नक्त॑मूहथू॒रजो᳚भिः |

वि॒भि॒न्दुना᳚नासत्या॒रथे᳚न॒विपर्व॑ताँऽ‌अजर॒यूऽ‌अ॑यातम् || {1.8.11.5}, {1.116.20}, {1.17.1.20}
1293 एक॑स्या॒वस्तो᳚रावतं॒रणा᳚य॒वश॑मश्विनास॒नये᳚स॒हस्रा᳚ |

निर॑हतंदु॒च्छुना॒ऽ‌इन्द्र॑वन्तापृथु॒श्रव॑सोवृषणा॒वरा᳚तीः || {1.8.12.1}, {1.116.21}, {1.17.1.21}
1294 श॒रस्य॑चिदार्च॒त्कस्या᳚व॒तादानी॒चादु॒च्चाच॑क्रथुः॒पात॑वे॒वाः |

श॒यवे᳚चिन्नासत्या॒शची᳚भि॒र्जसु॑रयेस्त॒र्यं᳚पिप्यथु॒र्गाम् || {1.8.12.2}, {1.116.22}, {1.17.1.22}
1295 अ॒व॒स्य॒तेस्तु॑व॒तेकृ॑ष्णि॒याय॑ऋजूय॒तेना᳚सत्या॒शची᳚भिः |

प॒शुंन॒ष्टमि॑व॒दर्श॑नायविष्णा॒प्वं᳚ददथु॒र्विश्व॑काय || {1.8.12.3}, {1.116.23}, {1.17.1.23}
1296 दश॒रात्री॒रशि॑वेना॒नव॒द्यूनव॑नद्धंश्नथि॒तम॒प्स्व१॑(अ॒)'न्तः |

विप्रु॑तंरे॒भमु॒दनि॒प्रवृ॑क्त॒मुन्नि᳚न्यथुः॒सोम॑मिवस्रु॒वेण॑ || {1.8.12.4}, {1.116.24}, {1.17.1.24}
1297 प्रवां॒दंसां᳚स्यश्विनाववोचम॒स्यपतिः॑स्यांसु॒गवः॑सु॒वीरः॑ |

उ॒तपश्य᳚न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं᳚जगम्याम् || {1.8.12.5}, {1.116.25}, {1.17.1.25}
[117] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1298 मध्वः॒सोम॑स्याश्विना॒मदा᳚यप्र॒त्नोहोतावि॑वासतेवाम् |

ब॒र्हिष्म॑तीरा॒तिर्विश्रि॑ता॒गीरि॒षाया᳚तंनास॒त्योप॒वाजैः᳚ || {1.8.13.1}, {1.117.1}, {1.17.2.1}
1299 योवा᳚मश्विना॒मन॑सो॒जवी᳚या॒न्‌रथः॒स्वश्वो॒विश॑ऽ‌आ॒जिगा᳚ति |

येन॒गच्छ॑थःसु॒कृतो᳚दुरो॒णंतेन॑नराव॒र्तिर॒स्मभ्यं᳚यातम् || {1.8.13.2}, {1.117.2}, {1.17.2.2}
1300 ऋषिं᳚नरा॒वंह॑सः॒पाञ्च॑जन्यमृ॒बीसा॒दत्रिं᳚मुञ्चथोग॒णेन॑ |

मि॒नन्ता॒दस्यो॒रशि॑वस्यमा॒याऽ‌अ॑नुपू॒र्वंवृ॑षणाचो॒दय᳚न्ता || {1.8.13.3}, {1.117.3}, {1.17.2.3}
1301 अश्वं॒गू॒ळ्हम॑श्विनादु॒रेवै॒र्‌ऋषिं᳚नरावृषणारे॒भम॒प्सु |

संतंरि॑णीथो॒विप्रु॑तं॒दंसो᳚भि॒र्नवां᳚जूर्यन्तिपू॒र्व्याकृ॒तानि॑ || {1.8.13.4}, {1.117.4}, {1.17.2.4}
1302 सु॒षु॒प्वांसं॒निर्‌ऋ॑तेरु॒पस्थे॒सूर्यं॒द॑स्रा॒तम॑सिक्षि॒यन्त᳚म् |

शु॒भेरु॒क्मंद॑र्श॒तंनिखा᳚त॒मुदू᳚पथुरश्विना॒वन्द॑नाय || {1.8.13.5}, {1.117.5}, {1.17.2.5}
1303 तद्‌वां᳚नरा॒शंस्यं᳚पज्रि॒येण॑क॒क्षीव॑तानासत्या॒परि॑ज्मन् |

श॒फादश्व॑स्यवा॒जिनो॒जना᳚यश॒तंकु॒म्भाँऽ‌अ॑सिञ्चतं॒मधू᳚नाम् || {1.8.14.1}, {1.117.6}, {1.17.2.6}
1304 यु॒वंन॑रास्तुव॒तेकृ॑ष्णि॒याय॑विष्णा॒प्वं᳚ददथु॒र्विश्व॑काय |

घोषा᳚यैचित्‌पितृ॒षदे᳚दुरो॒णेपतिं॒जूर्य᳚न्त्याऽ‌अश्विनावदत्तम् || {1.8.14.2}, {1.117.7}, {1.17.2.7}
1305 यु॒वंश्यावा᳚य॒रुश॑तीमदत्तंम॒हःक्षो॒णस्या᳚श्विना॒कण्वा᳚य |

प्र॒वाच्यं॒तद्‌वृ॑षणाकृ॒तंवां॒यन्ना᳚र्ष॒दाय॒श्रवो᳚ऽ‌अ॒ध्यध॑त्तम् || {1.8.14.3}, {1.117.8}, {1.17.2.8}
1306 पु॒रूवर्पां᳚स्यश्विना॒दधा᳚ना॒निपे॒दव॑ऽ‌ऊहथुरा॒शुमश्व᳚म् |

स॒ह॒स्र॒सांवा॒जिन॒मप्र॑तीतमहि॒हनं᳚श्रव॒स्य१॑(अ॒)अंतरु॑त्रम् || {1.8.14.4}, {1.117.9}, {1.17.2.9}
1307 ए॒तानि॑वांश्रव॒स्या᳚सुदानू॒ब्रह्मा᳚ङ्गू॒षंसद॑नं॒रोद॑स्योः |

यद्‌वां᳚प॒ज्रासो᳚ऽ‌अश्विना॒हव᳚न्तेया॒तमि॒षाच॑वि॒दुषे᳚च॒वाज᳚म् || {1.8.14.5}, {1.117.10}, {1.17.2.10}
1308 सू॒नोर्माने᳚नाश्विनागृणा॒नावाजं॒विप्रा᳚यभुरणा॒रद᳚न्ता |

अ॒गस्त्ये॒ब्रह्म॑णावावृधा॒नासंवि॒श्पलां᳚नासत्यारिणीतम् || {1.8.15.1}, {1.117.11}, {1.17.2.11}
1309 कुह॒यान्ता᳚सुष्टु॒तिंका॒व्यस्य॒दिवो᳚नपातावृषणाशयु॒त्रा |

हिर᳚ण्यस्येवक॒लशं॒निखा᳚त॒मुदू᳚पथुर्दश॒मेऽ‌अ॑श्वि॒नाह॑न् || {1.8.15.2}, {1.117.12}, {1.17.2.12}
1310 यु॒वंच्यवा᳚नमश्विना॒जर᳚न्तं॒पुन॒र्युवा᳚नंचक्रथुः॒शची᳚भिः |

यु॒वोरथं᳚दुहि॒तासूर्य॑स्यस॒हश्रि॒याना᳚सत्यावृणीत || {1.8.15.3}, {1.117.13}, {1.17.2.13}
1311 यु॒वंतुग्रा᳚यपू॒र्व्येभि॒रेवैः᳚पुनर्म॒न्याव॑भवतंयुवाना |

यु॒वंभु॒ज्युमर्ण॑सो॒निःस॑मु॒द्राद्विभि॑रूहथुर्‌ऋ॒ज्रेभि॒रश्वैः᳚ || {1.8.15.4}, {1.117.14}, {1.17.2.14}
1312 अजो᳚हवीदश्विनातौ॒ग्र्योवां॒प्रोळ्हः॑समु॒द्रम᳚व्य॒थिर्ज॑ग॒न्वान् |

निष्टमू᳚हथुःसु॒युजा॒रथे᳚न॒मनो᳚जवसावृषणास्व॒स्ति || {1.8.15.5}, {1.117.15}, {1.17.2.15}
1313 अजो᳚हवीदश्विना॒वर्ति॑कावामा॒स्नोयत्सी॒ममु᳚ञ्चतं॒वृक॑स्य |

विज॒युषा᳚ययथुः॒सान्वद्रे᳚र्जा॒तंवि॒ष्वाचो᳚ऽ‌अहतंवि॒षेण॑ || {1.8.16.1}, {1.117.16}, {1.17.2.16}
1314 श॒तंमे॒षान्‌वृ॒क्ये᳚मामहा॒नंतमः॒प्रणी᳚त॒मशि॑वेनपि॒त्रा |

आक्षीऋ॒ज्राश्वे᳚ऽ‌अश्विनावधत्तं॒ज्योति॑र॒न्धाय॑चक्रथुर्वि॒चक्षे᳚ || {1.8.16.2}, {1.117.17}, {1.17.2.17}
1315 शु॒नम॒न्धाय॒भर॑मह्वय॒त्सावृ॒कीर॑श्विनावृषणा॒नरेति॑ |

जा॒रःक॒नीन॑ऽ‌इवचक्षदा॒नऋ॒ज्राश्वः॑श॒तमेकं᳚मे॒षान् || {1.8.16.3}, {1.117.18}, {1.17.2.18}
1316 म॒हीवा᳚मू॒तिर॑श्विनामयो॒भूरु॒तस्रा॒मंधि॑ष्ण्या॒संरि॑णीथः |

अथा᳚यु॒वामिद॑ह्वय॒त्‌पुरं᳚धि॒राग॑च्छतंसींवृषणा॒ववो᳚भिः || {1.8.16.4}, {1.117.19}, {1.17.2.19}
1317 अधे᳚नुंदस्रास्त॒र्य१॑(अ॒)अंविष॑क्ता॒मपि᳚न्वतंश॒यवे᳚ऽ‌अश्विना॒गाम् |

यु॒वंशची᳚भिर्विम॒दाय॑जा॒यांन्यू᳚हथुःपुरुमि॒त्रस्य॒योषा᳚म् || {1.8.16.5}, {1.117.20}, {1.17.2.20}
1318 यवं॒वृके᳚णाश्विना॒वप॒न्तेषं᳚दु॒हन्ता॒मनु॑षायदस्रा |

अ॒भिदस्युं॒बकु॑रेणा॒धम᳚न्तो॒रुज्योति॑श्चक्रथु॒रार्या᳚य || {1.8.17.1}, {1.117.21}, {1.17.2.21}
1319 आ॒थ॒र्व॒णाया᳚श्विनादधी॒चेऽश्व्यं॒शिरः॒प्रत्यै᳚रयतम् |

वां॒मधु॒प्रवो᳚चदृता॒यन्त्वा॒ष्ट्रंयद्द॑स्रावपिक॒क्ष्यं᳚वाम् || {1.8.17.2}, {1.117.22}, {1.17.2.22}
1320 सदा᳚कवीसुम॒तिमाच॑केवां॒विश्वा॒धियो᳚ऽ‌अश्विना॒प्राव॑तंमे |

अ॒स्मेर॒यिंना᳚सत्याबृ॒हन्त॑मपत्य॒साचं॒श्रुत्यं᳚रराथाम् || {1.8.17.3}, {1.117.23}, {1.17.2.23}
1321 हिर᳚ण्यहस्तमश्विना॒ररा᳚णापु॒त्रंन॑रावध्रिम॒त्याऽ‌अ॑दत्तम् |

त्रिधा᳚ह॒श्याव॑मश्विना॒विक॑स्त॒मुज्जी॒वस॑ऽ‌ऐरयतंसुदानू || {1.8.17.4}, {1.117.24}, {1.17.2.24}
1322 ए॒तानि॑वामश्विनावी॒र्या᳚णि॒प्रपू॒र्व्याण्या॒यवो᳚ऽवोचन् |

ब्रह्म॑कृ॒ण्वन्तो᳚वृषणायु॒वभ्यां᳚सु॒वीरा᳚सोवि॒दथ॒माव॑देम || {1.8.17.5}, {1.117.25}, {1.17.2.25}
[118] (१-११) एकादशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1323 वां॒रथो᳚ऽ‌अश्विनाश्ये॒नप॑त्वासुमृळी॒कःस्ववाँ᳚ऽ‌यात्व॒र्वाङ्‌ |

योमर्त्य॑स्य॒मन॑सो॒जवी᳚यान्त्रिवन्धु॒रोवृ॑षणा॒वात॑रंहाः || {1.8.18.1}, {1.118.1}, {1.17.3.1}
1324 त्रि॒व॒न्धु॒रेण॑त्रि॒वृता॒रथे᳚नत्रिच॒क्रेण॑सु॒वृताया᳚तम॒र्वाक् |

पिन्व॑तं॒गाजिन्व॑त॒मर्व॑तोनोव॒र्धय॑तमश्विनावी॒रम॒स्मे || {1.8.18.2}, {1.118.2}, {1.17.3.2}
1325 प्र॒वद्या᳚मनासु॒वृता॒रथे᳚न॒दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |

किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒हुर्विप्रा᳚सोऽ‌अश्विनापुरा॒जाः || {1.8.18.3}, {1.118.3}, {1.17.3.3}
1326 वां᳚श्ये॒नासो᳚ऽ‌अश्विनावहन्तु॒रथे᳚यु॒क्तास॑ऽ‌आ॒शवः॑पतं॒गाः |

येऽ‌अ॒प्तुरो᳚दि॒व्यासो॒गृध्रा᳚ऽ‌अ॒भिप्रयो᳚नासत्या॒वह᳚न्ति || {1.8.18.4}, {1.118.4}, {1.17.3.4}
1327 वां॒रथं᳚युव॒तिस्ति॑ष्ठ॒दत्र॑जु॒ष्ट्वीन॑रादुहि॒तासूर्य॑स्य |

परि॑वा॒मश्वा॒वपु॑षःपतं॒गावयो᳚वहन्त्वरु॒षाऽ‌अ॒भीके᳚ || {1.8.18.5}, {1.118.5}, {1.17.3.5}
1328 उद्वन्द॑नमैरतंदं॒सना᳚भि॒रुद्रे॒भंद॑स्रावृषणा॒शची᳚भिः |

निष्टौ॒ग्र्यंपा᳚रयथःसमु॒द्रात्‌पुन॒श्च्यवा᳚नंचक्रथु॒र्युवा᳚नम् || {1.8.19.1}, {1.118.6}, {1.17.3.6}
1329 यु॒वमत्र॒येऽव॑नीतायत॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् |

यु॒वंकण्वा॒यापि॑रिप्ताय॒चक्षुः॒प्रत्य॑धत्तंसुष्टु॒तिंजु॑जुषा॒णा || {1.8.19.2}, {1.118.7}, {1.17.3.7}
1330 यु॒वंधे॒नुंश॒यवे᳚नाधि॒तायापि᳚न्वतमश्विनापू॒र्व्याय॑ |

अमु᳚ञ्चतं॒वर्ति॑का॒मंह॑सो॒निःप्रति॒जङ्घां᳚वि॒श्पला᳚याऽ‌अधत्तम् || {1.8.19.3}, {1.118.8}, {1.17.3.8}
1331 यु॒वंश्वे॒तंपे॒दव॒ऽ‌इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व᳚म् |

जो॒हूत्र॑म॒र्योऽ‌अ॒भिभू᳚तिमु॒ग्रंस॑हस्र॒सांवृष॑णंवी॒ड्व᳚ङ्गम् || {1.8.19.4}, {1.118.9}, {1.17.3.9}
1332 तावां᳚नरा॒स्वव॑सेसुजा॒ताहवा᳚महेऽ‌अश्विना॒नाध॑मानाः |

न॒ऽ‌उप॒वसु॑मता॒रथे᳚न॒गिरो᳚जुषा॒णासु॑वि॒ताय॑यातम् || {1.8.19.5}, {1.118.10}, {1.17.3.10}
1333 श्ये॒नस्य॒जव॑सा॒नूत॑नेना॒स्मेया᳚तंनासत्यास॒जोषाः᳚ |

हवे॒हिवा᳚मश्विनारा॒तह᳚व्यःशश्वत्त॒माया᳚ऽ‌उ॒षसो॒व्यु॑ष्टौ || {1.8.19.6}, {1.118.11}, {1.17.3.11}
[119] (१-१०) दशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान ऋषिः | अश्विनौ देवते | जगती छन्दः ||
1334 वां॒रथं᳚पुरुमा॒यंम॑नो॒जुवं᳚जी॒राश्वं᳚य॒ज्ञियं᳚जी॒वसे᳚हुवे |

स॒हस्र॑केतुंव॒निनं᳚श॒तद्‌व॑सुंश्रुष्टी॒वानं᳚वरिवो॒धाम॒भिप्रयः॑ || {1.8.20.1}, {1.119.1}, {1.17.4.1}
1335 ऊ॒र्ध्वाधी॒तिःप्रत्य॑स्य॒प्रया᳚म॒न्यधा᳚यि॒शस्म॒न्‌त्सम॑यन्त॒ऽ‌दिशः॑ |

स्वदा᳚मिघ॒र्मंप्रति॑यन्त्यू॒तय॒ऽ‌वा᳚मू॒र्जानी॒रथ॑मश्विनारुहत् || {1.8.20.2}, {1.119.2}, {1.17.4.2}
1336 संयन्मि॒थःप॑स्पृधा॒नासो॒ऽ‌अग्म॑तशु॒भेम॒खाऽ‌अमि॑ताजा॒यवो॒रणे᳚ |

यु॒वोरह॑प्रव॒णेचे᳚किते॒रथो॒यद॑श्विना॒वह॑थःसू॒रिमावर᳚म् || {1.8.20.3}, {1.119.3}, {1.17.4.3}
1337 यु॒वंभु॒ज्युंभु॒रमा᳚णं॒विभि॑र्ग॒तंस्वयु॑क्तिभिर्नि॒वह᳚न्तापि॒तृभ्य॒ऽ‌ |

या॒सि॒ष्टंव॒र्तिर्वृ॑षणाविजे॒न्य१॑(अ॒)अंदिवो᳚दासाय॒महि॑चेतिवा॒मवः॑ || {1.8.20.4}, {1.119.4}, {1.17.4.4}
1338 यु॒वोर॑श्विना॒वपु॑षेयुवा॒युजं॒रथं॒वाणी᳚येमतुरस्य॒शर्ध्य᳚म् |

वां᳚पति॒त्वंस॒ख्याय॑ज॒ग्मुषी॒योषा᳚वृणीत॒जेन्या᳚यु॒वांपती᳚ || {1.8.20.5}, {1.119.5}, {1.17.4.5}
1339 यु॒वंरे॒भंपरि॑षूतेरुरुष्यथोहि॒मेन॑घ॒र्मंपरि॑तप्त॒मत्र॑ये |

यु॒वंश॒योर॑व॒संपि॑प्यथु॒र्गवि॒प्रदी॒र्घेण॒वन्द॑नस्ता॒र्यायु॑षा || {1.8.21.1}, {1.119.6}, {1.17.4.6}
1340 यु॒वंवन्द॑नं॒निर्‌ऋ॑तंजर॒ण्यया॒रथं॒द॑स्राकर॒णासमि᳚न्वथः |

क्षेत्रा॒दाविप्रं᳚जनथोविप॒न्यया॒प्रवा॒मत्र॑विध॒तेदं॒सना᳚भुवत् || {1.8.21.2}, {1.119.7}, {1.17.4.7}
1341 अग॑च्छतं॒कृप॑माणंपरा॒वति॑पि॒तुःस्वस्य॒त्यज॑सा॒निबा᳚धितम् |

स्व᳚र्वतीरि॒तऽ‌ऊ॒तीर्यु॒वोरह॑चि॒त्राऽ‌अ॒भीके᳚ऽ‌अभवन्न॒भिष्ट॑यः || {1.8.21.3}, {1.119.8}, {1.17.4.8}
1342 उ॒तस्यावां॒मधु॑म॒न्मक्षि॑कारप॒न्मदे॒सोम॑स्यौशि॒जोहु॑वन्यति |

यु॒वंद॑धी॒चोमन॒ऽ‌वि॑वास॒थोऽथा॒शिरः॒प्रति॑वा॒मश्व्यं᳚वदत् || {1.8.21.4}, {1.119.9}, {1.17.4.9}
1343 यु॒वंपे॒दवे᳚पुरु॒वार॑मश्विनास्पृ॒धांश्वे॒तंत॑रु॒तारं᳚दुवस्यथः |

शर्यै᳚र॒भिद्युं॒पृत॑नासुदु॒ष्टरं᳚च॒र्कृत्य॒मिन्द्र॑मिवचर्षणी॒सह᳚म् || {1.8.21.5}, {1.119.10}, {1.17.4.10}
[120] (१-१२) द्वादशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | अश्विनौ देवते | (१, १०-१२) प्रथमर्चः दशम्यादितृचस्य च गायत्री (२) द्वितीयायाः ककप (३) तृतीयायाः काविराट् (४) चतुर्थ्या नष्टरूपी (५) पञ्चम्यास्तनशिरा (६) षष्ठ्या उष्णिक् (७) सप्तम्या विष्टारबहती (८) अष्टम्याः कृतिः (९) नवम्याश्च विराट् छन्दांसि ||
1344 कारा᳚ध॒द्धोत्रा᳚श्विनावां॒कोवां॒जोष॑ऽ‌उ॒भयोः᳚ |

क॒थावि॑धा॒त्यप्र॑चेताः || {1.8.22.1}, {1.120.1}, {1.17.5.1}
1345 वि॒द्वांसा॒विद्दुरः॑पृच्छे॒दवि॑द्वानि॒त्थाप॑रोऽ‌अचे॒ताः |

नूचि॒न्नुमर्ते॒ऽ‌अक्रौ᳚ || {1.8.22.2}, {1.120.2}, {1.17.5.2}
1346 तावि॒द्वांसा᳚हवामहेवां॒तानो᳚वि॒द्वांसा॒मन्म॑वोचेतम॒द्य |

प्रार्च॒द्दय॑मानोयु॒वाकुः॑ || {1.8.22.3}, {1.120.3}, {1.17.5.3}
1347 विपृ॑च्छामिपा॒क्या॒३॑(आ॒)दे॒वान्‌वष॑ट्कृतस्याद्भु॒तस्य॑दस्रा |

पा॒तंच॒सह्य॑सोयु॒वंच॒रभ्य॑सोनः || {1.8.22.4}, {1.120.4}, {1.17.5.4}
1348 प्रयाघोषे॒भृग॑वाणे॒शोभे॒यया᳚वा॒चायज॑तिपज्रि॒योवा᳚म् |

प्रैष॒युर्नवि॒द्वान् || {1.8.22.5}, {1.120.5}, {1.17.5.5}
1349 श्रु॒तंगा᳚य॒त्रंतक॑वानस्या॒हंचि॒द्धिरि॒रेभा᳚श्विनावाम् |

आक्षीशु॑भस्पती॒दन् || {1.8.23.1}, {1.120.6}, {1.17.5.6}
1350 यु॒वंह्यास्तं᳚म॒होरन्यु॒वंवा॒यन्नि॒रत॑तंसतम् |

तानो᳚वसूसुगो॒पास्या᳚तंपा॒तंनो॒वृका᳚दघा॒योः || {1.8.23.2}, {1.120.7}, {1.17.5.7}
1351 माकस्मै᳚धातम॒भ्य॑मि॒त्रिणे᳚नो॒माकुत्रा᳚नोगृ॒हेभ्यो᳚धे॒नवो᳚गुः |

स्त॒ना॒भुजो॒ऽ‌अशि॑श्वीः || {1.8.23.3}, {1.120.8}, {1.17.5.8}
1352 दु॒ही॒यन्मि॒त्रधि॑तयेयु॒वाकु॑रा॒येच॑नोमिमी॒तंवाज॑वत्यै |

इ॒षेच॑नोमिमीतंधेनु॒मत्यै᳚ || {1.8.23.4}, {1.120.9}, {1.17.5.9}
1353 अ॒श्विनो᳚रसनं॒रथ॑मन॒श्वंवा॒जिनी᳚वतोः |

तेना॒हंभूरि॑चाकन || {1.8.23.5}, {1.120.10}, {1.17.5.10}
1354 अ॒यंस॑महमातनू॒ह्याते॒जनाँ॒ऽ‌अनु॑ |

सो॒म॒पेयं᳚सु॒खोरथः॑ || {1.8.23.6}, {1.120.11}, {1.17.5.11}
1355 अध॒स्वप्न॑स्य॒निर्वि॒देऽभु᳚ञ्जतश्चरे॒वतः॑ |

उ॒भाताबस्रि॑नश्यतः || {1.8.23.7}, {1.120.12}, {1.17.5.12}
[121] (१-१५) पञ्चदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | इन्द्रो विश्वे देवा वा देवताः | त्रिष्टुप् छन्दः ||
1356 कदि॒त्थानॄँःपात्रं᳚देवय॒तांश्रव॒द्गिरो॒ऽ‌अङ्गि॑रसांतुर॒ण्यन् |

प्रयदान॒ड्विश॒ऽ‌ह॒र्म्यस्यो॒रुक्रं᳚सतेऽ‌अध्व॒रेयज॑त्रः || {1.8.24.1}, {1.121.1}, {1.18.1.1}
1357 स्तम्भी᳚द्ध॒द्यांध॒रुणं᳚प्रुषायदृ॒भुर्वाजा᳚य॒द्रवि॑णं॒नरो॒गोः |

अनु॑स्व॒जांम॑हि॒षस्च॑क्षत॒व्रांमेना॒मश्व॑स्य॒परि॑मा॒तरं॒गोः || {1.8.24.2}, {1.121.2}, {1.18.1.2}
1358 नक्ष॒द्धव॑मरु॒णीःपू॒र्व्यंराट्तु॒रोवि॒शामङ्गि॑रसा॒मनु॒द्यून् |

तक्ष॒द्वज्रं॒नियु॑तंत॒स्तम्भ॒द्द्यांचतु॑ष्पदे॒नर्या᳚यद्वि॒पादे᳚ || {1.8.24.3}, {1.121.3}, {1.18.1.3}
1359 अ॒स्यमदे᳚स्व॒र्यं᳚दाऋ॒तायापी᳚वृतमु॒स्रिया᳚णा॒मनी᳚कम् |

यद्ध॑प्र॒सर्गे᳚त्रिक॒कुम्नि॒वर्त॒दप॒द्रुहो॒मानु॑षस्य॒दुरो᳚वः || {1.8.24.4}, {1.121.4}, {1.18.1.4}
1360 तुभ्यं॒पयो॒यत्‌पि॒तरा॒वनी᳚तां॒राधः॑सु॒रेत॑स्तु॒रणे᳚भुर॒ण्यू |

शुचि॒यत्ते॒रेक्ण॒ऽ‌आय॑जन्तसब॒र्दुघा᳚याः॒पय॑ऽ‌उ॒स्रिया᳚याः || {1.8.24.5}, {1.121.5}, {1.18.1.5}
1361 अध॒प्रज॑ज्ञेत॒रणि᳚र्ममत्तु॒प्ररो᳚च्य॒स्याऽ‌उ॒षसो॒सूरः॑ |

इन्दु॒र्येभि॒राष्ट॒स्वेदु॑हव्यैःस्रु॒वेण॑सि॒ञ्चञ्ज॒रणा॒भिधाम॑ || {1.8.25.1}, {1.121.6}, {1.18.1.6}
1362 स्वि॒ध्मायद्‌व॒नधि॑तिरप॒स्यात्सूरो᳚ऽ‌अध्व॒रेपरि॒रोध॑ना॒गोः |

यद्ध॑प्र॒भासि॒कृत्व्याँ॒ऽ‌अनु॒द्यूनन᳚र्विशेप॒श्विषे᳚तु॒राय॑ || {1.8.25.2}, {1.121.7}, {1.18.1.7}
1363 अ॒ष्टाम॒होदि॒वऽ‌आदो॒हरी᳚ऽ‌इ॒हद्यु᳚म्ना॒साह॑म॒भियो᳚धा॒नऽ‌उत्स᳚म् |

हरिं॒यत्ते᳚म॒न्दिनं᳚दु॒क्षन्‌वृ॒धेगोर॑भस॒मद्रि॑भिर्वा॒ताप्य᳚म् || {1.8.25.3}, {1.121.8}, {1.18.1.8}
1364 त्वमा᳚य॒संप्रति॑वर्तयो॒गोर्दि॒वोऽ‌अश्मा᳚न॒मुप॑नीत॒मृभ्वा᳚ |

कुत्सा᳚य॒यत्र॑पुरुहूतव॒न्वञ्छुष्ण॑मन॒न्तैःप॑रि॒यासि॑व॒धैः || {1.8.25.4}, {1.121.9}, {1.18.1.9}
1365 पु॒रायत्सूर॒स्तम॑सो॒ऽ‌अपी᳚ते॒स्तम॑द्रिवःफलि॒गंहे॒तिम॑स्य |

शुष्ण॑स्यचि॒त्‌परि॑हितं॒यदोजो᳚दि॒वस्परि॒सुग्र॑थितं॒तदादः॑ || {1.8.25.5}, {1.121.10}, {1.18.1.10}
1366 अनु॑त्वाम॒हीपाज॑सीऽ‌अच॒क्रेद्यावा॒क्षामा᳚मदतामिन्द्र॒कर्म॑न् |

त्वंवृ॒त्रमा॒शया᳚नंसि॒रासु॑म॒होवज्रे᳚णसिष्वपोव॒राहु᳚म् || {1.8.26.1}, {1.121.11}, {1.18.1.11}
1367 त्वमि᳚न्द्र॒नर्यो॒याँऽ‌अवो॒नॄन्तिष्ठा॒वात॑स्यसु॒युजो॒वहि॑ष्ठान् |

यंते᳚का॒व्यऽ‌उ॒शना᳚म॒न्दिनं॒दाद्वृ॑त्र॒हणं॒पार्यं᳚ततक्ष॒वज्र᳚म् || {1.8.26.2}, {1.121.12}, {1.18.1.12}
1368 त्वंसूरो᳚ह॒रितो᳚रामयो॒नॄन्‌भर॑च्च॒क्रमेत॑शो॒नायमि᳚न्द्र |

प्रास्य॑पा॒रंन॑व॒तिंना॒व्या᳚ना॒मपि॑क॒र्तम॑वर्त॒योऽय॑ज्यून् || {1.8.26.3}, {1.121.13}, {1.18.1.13}
1369 त्वंनो᳚ऽ‌अ॒स्याऽ‌इ᳚न्द्रदु॒र्हणा᳚याःपा॒हिव॑ज्रिवोदुरि॒ताद॒भीके᳚ |

प्रनो॒वाजा᳚न्‌र॒थ्यो॒३॑(ओ॒)अश्व॑बुध्यानि॒षेय᳚न्धि॒श्रव॑सेसू॒नृता᳚यै || {1.8.26.4}, {1.121.14}, {1.18.1.14}
1370 मासाते᳚ऽ‌अ॒स्मत्सु॑म॒तिर्विद॑स॒द्वाज॑प्रमहः॒समिषो᳚वरन्त |

नो᳚भजमघव॒न्गोष्व॒र्योमंहि॑ष्ठास्तेसध॒मादः॑स्याम || {1.8.26.5}, {1.121.15}, {1.18.1.15}