|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-१५) पञ्चदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | विश्वे देवा देवताः | (१-४, ७-१५) प्रथमादिचतुर्‌ऋचाम् सप्तम्यादिनवानाञ्च त्रिष्टुप् (५-६) पञ्चमीषष्ठ्योश्च विरारूपा छन्दसी ||
1 प्रवः॒पान्तं᳚रघुमन्य॒वोऽन्धो᳚य॒ज्ञंरु॒द्राय॑मी॒ळ्हुषे᳚भरध्वम् |

दि॒वोऽ‌अ॑स्तो॒ष्यसु॑रस्यवी॒रैरि॑षु॒ध्येव॑म॒रुतो॒रोद॑स्योः || {2.1.1.1}, {1.122.1}, {1.18.2.1}
2 पत्नी᳚वपू॒र्वहू᳚तिंवावृ॒धध्या᳚ऽ‌उ॒षासा॒नक्ता᳚पुरु॒धाविदा᳚ने |

स्त॒रीर्नात्कं॒व्यु॑तं॒वसा᳚ना॒सूर्य॑स्यश्रि॒यासु॒दृशी॒हिर᳚ण्यैः || {2.1.1.2}, {1.122.2}, {1.18.2.2}
3 म॒मत्तु॑नः॒परि॑ज्मावस॒र्हाम॒मत्तु॒वातो᳚ऽ‌अ॒पांवृष᳚ण्वान् |

शि॒शी॒तमि᳚न्द्रापर्वतायु॒वंन॒स्तन्नो॒विश्वे᳚वरिवस्यन्तुदे॒वाः || {2.1.1.3}, {1.122.3}, {1.18.2.3}
4 उ॒तत्यामे᳚य॒शसा᳚श्वेत॒नायै॒व्यन्ता॒पान्तौ᳚शि॒जोहु॒वध्यै᳚ |

प्रवो॒नपा᳚तम॒पांकृ॑णुध्वं॒प्रमा॒तरा᳚रास्पि॒नस्या॒योः || {2.1.1.4}, {1.122.4}, {1.18.2.4}
5 वो᳚रुव॒ण्युमौ᳚शि॒जोहु॒वध्यै॒घोषे᳚व॒शंस॒मर्जु॑नस्य॒नंशे᳚ |

प्रवः॑पू॒ष्णेदा॒वन॒ऽ‌आँऽ‌अच्छा᳚वोचेयव॒सुता᳚तिम॒ग्नेः || {2.1.1.5}, {1.122.5}, {1.18.2.5}
6 श्रु॒तंमे᳚मित्रावरुणा॒हवे॒मोतश्रु॑तं॒सद॑नेवि॒श्वतः॑सीम् |

श्रोतु॑नः॒श्रोतु॑रातिःसु॒श्रोतुः॑सु॒क्षेत्रा॒सिन्धु॑र॒द्भिः || {2.1.2.1}, {1.122.6}, {1.18.2.6}
7 स्तु॒षेसावां᳚वरुणमित्ररा॒तिर्गवां᳚श॒तापृ॒क्षया᳚मेषुप॒ज्रे |

श्रु॒तर॑थेप्रि॒यर॑थे॒दधा᳚नाःस॒द्यःपु॒ष्टिंनि॑रुन्धा॒नासो᳚ऽ‌अग्मन् || {2.1.2.2}, {1.122.7}, {1.18.2.7}
8 अ॒स्यस्तु॑षे॒महि॑मघस्य॒राधः॒सचा᳚सनेम॒नहु॑षःसु॒वीराः᳚ |

जनो॒यःप॒ज्रेभ्यो᳚वा॒जिनी᳚वा॒नश्वा᳚वतोर॒थिनो॒मह्यं᳚सू॒रिः || {2.1.2.3}, {1.122.8}, {1.18.2.8}
9 जनो॒योमि॑त्रावरुणावभि॒ध्रुग॒पोवां᳚सु॒नोत्य॑क्ष्णया॒ध्रुक् |

स्व॒यंयक्ष्मं॒हृद॑ये॒निध॑त्त॒ऽ‌आप॒यदीं॒होत्रा᳚भिर्‌ऋ॒तावा᳚ || {2.1.2.4}, {1.122.9}, {1.18.2.9}
10 व्राध॑तो॒नहु॑षो॒दंसु॑जूतः॒शर्ध॑स्तरोन॒रांगू॒र्तश्र॑वाः |

विसृ॑ष्टरातिर्यातिबाळ्ह॒सृत्वा॒विश्वा᳚सुपृ॒त्सुसद॒मिच्छूरः॑ || {2.1.2.5}, {1.122.10}, {1.18.2.10}
11 अध॒ग्मन्ता॒नहु॑षो॒हवं᳚सू॒रेःश्रोता᳚राजानोऽ‌अ॒मृत॑स्यमन्द्राः |

न॒भो॒जुवो॒यन्नि॑र॒वस्य॒राधः॒प्रश॑स्तयेमहि॒नारथ॑वते || {2.1.3.1}, {1.122.11}, {1.18.2.11}
12 ए॒तंशर्धं᳚धाम॒यस्य॑सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒नंशे᳚ |

द्यु॒म्नानि॒येषु॑व॒सुता᳚तीरा॒रन्‌विश्वे᳚सन्वन्तुप्रभृ॒थेषु॒वाज᳚म् || {2.1.3.2}, {1.122.12}, {1.18.2.12}
13 मन्दा᳚महे॒दश॑तयस्यधा॒सेर्द्विर्यत्‌पञ्च॒बिभ्र॑तो॒यन्त्यन्ना᳚ |

किमि॒ष्टाश्व॑ऽ‌इ॒ष्टर॑श्मिरे॒तऽ‌ई᳚शा॒नास॒स्तरु॑षऋञ्जते॒नॄन् || {2.1.3.3}, {1.122.13}, {1.18.2.13}
14 हिर᳚ण्यकर्णंमणिग्रीव॒मर्ण॒स्तन्नो॒विश्वे᳚वरिवस्यन्तुदे॒वाः |

अ॒र्योगिरः॑स॒द्यऽ‌ज॒ग्मुषी॒रोस्राश्चा᳚कन्तू॒भये᳚ष्व॒स्मे || {2.1.3.4}, {1.122.14}, {1.18.2.14}
15 च॒त्वारो᳚मामश॒र्शार॑स्य॒शिश्व॒स्त्रयो॒राज्ञ॒ऽ‌आय॑वसस्यजि॒ष्णोः |

रथो᳚वांमित्रावरुणादी॒र्घाप्साः॒स्यूम॑गभस्तिः॒सूरो॒नाद्यौ᳚त् || {2.1.3.5}, {1.122.15}, {1.18.2.15}
[2] (१-१३) त्रयोदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
16 पृ॒थूरथो॒दक्षि॑णायाऽ‌अयो॒ज्यैनं᳚दे॒वासो᳚ऽ‌अ॒मृता᳚सोऽ‌अस्थुः |

कृ॒ष्णादुद॑स्थाद॒र्या॒३॑(आ॒)विहा᳚या॒श्चिकि॑त्सन्ती॒मानु॑षाय॒क्षया᳚य || {2.1.4.1}, {1.123.1}, {1.18.3.1}
17 पूर्वा॒विश्व॑स्मा॒द्भुव॑नादबोधि॒जय᳚न्ती॒वाजं᳚बृह॒तीसनु॑त्री |

उ॒च्चाव्य॑ख्यद्युव॒तिःपु॑न॒र्भूरोषाऽ‌अ॑गन्‌प्रथ॒मापू॒र्वहू᳚तौ || {2.1.4.2}, {1.123.2}, {1.18.3.2}
18 यद॒द्यभा॒गंवि॒भजा᳚सि॒नृभ्य॒ऽ‌उषो᳚देविमर्त्य॒त्रासु॑जाते |

दे॒वोनो॒ऽ‌अत्र॑सवि॒तादमू᳚ना॒ऽ‌अना᳚गसोवोचति॒सूर्या᳚य || {2.1.4.3}, {1.123.3}, {1.18.3.3}
19 गृ॒हंगृ॑हमह॒नाया॒त्यच्छा᳚दि॒वेदि॑वे॒ऽ‌अधि॒नामा॒दधा᳚ना |

सिषा᳚सन्तीद्योत॒नाशश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒वसू᳚नाम् || {2.1.4.4}, {1.123.4}, {1.18.3.4}
20 भग॑स्य॒स्वसा॒वरु॑णस्यजा॒मिरुषः॑सूनृतेप्रथ॒माज॑रस्व |

प॒श्चाद॑घ्या॒योऽ‌अ॒घस्य॑धा॒ताजये᳚म॒तंदक्षि॑णया॒रथे᳚न || {2.1.4.5}, {1.123.5}, {1.18.3.5}
21 उदी᳚रतांसू॒नृता॒ऽ‌उत्‌पुरं᳚धी॒रुद॒ग्नयः॑शुशुचा॒नासो᳚ऽ‌अस्थुः |

स्पा॒र्हावसू᳚नि॒तम॒साप॑गूळ्हा॒विष्कृ᳚ण्वन्त्यु॒षसो᳚विभा॒तीः || {2.1.5.1}, {1.123.6}, {1.18.3.6}
22 अपा॒न्यदेत्य॒भ्य१॑(अ॒)'न्यदे᳚ति॒विषु॑रूपे॒ऽ‌अह॑नी॒संच॑रेते |

प॒रि॒क्षितो॒स्तमो᳚ऽ‌अ॒न्यागुहा᳚क॒रद्यौ᳚दु॒षाःशोशु॑चता॒रथे᳚न || {2.1.5.2}, {1.123.7}, {1.18.3.7}
23 स॒दृशी᳚र॒द्यस॒दृशी॒रिदु॒श्वोदी॒र्घंस॑चन्ते॒वरु॑णस्य॒धाम॑ |

अ॒न॒व॒द्यास्त्रिं॒शतं॒योज॑ना॒न्येकै᳚का॒क्रतुं॒परि॑यन्तिस॒द्यः || {2.1.5.3}, {1.123.8}, {1.18.3.8}
24 जा॒न॒त्यह्नः॑प्रथ॒मस्य॒नाम॑शु॒क्राकृ॒ष्णाद॑जनिष्टश्विती॒ची |

ऋ॒तस्य॒योषा॒मि॑नाति॒धामाह॑रहर्निष्कृ॒तमा॒चर᳚न्ती || {2.1.5.4}, {1.123.9}, {1.18.3.9}
25 क॒न्ये᳚वत॒न्वा॒३॑(आ॒)शाश॑दानाँ॒ऽ‌एषि॑देविदे॒वमिय॑क्षमाणम् |

सं॒स्मय॑मानायुव॒तिःपु॒रस्ता᳚दा॒विर्वक्षां᳚सिकृणुषेविभा॒ती || {2.1.5.5}, {1.123.10}, {1.18.3.10}
26 सु॒सं॒का॒शामा॒तृमृ॑ष्टेव॒योषा॒विस्त॒न्वं᳚कृणुषेदृ॒शेकम् |

भ॒द्रात्वमु॑षोवित॒रंव्यु॑च्छ॒तत्ते᳚ऽ‌अ॒न्याऽ‌उ॒षसो᳚नशन्त || {2.1.6.1}, {1.123.11}, {1.18.3.11}
27 अश्वा᳚वती॒र्गोम॑तीर्वि॒श्ववा᳚रा॒यत॑मानार॒श्मिभिः॒सूर्य॑स्य |

परा᳚च॒यन्ति॒पुन॒राच॑यन्तिभ॒द्रानाम॒वह॑मानाऽ‌उ॒षासः॑ || {2.1.6.2}, {1.123.12}, {1.18.3.12}
28 ऋ॒तस्य॑र॒श्मिम॑नु॒यच्छ॑मानाभ॒द्रम्भ॑द्रं॒क्रतु॑म॒स्मासु॑धेहि |

उषो᳚नोऽ‌अ॒द्यसु॒हवा॒व्यु॑च्छा॒स्मासु॒रायो᳚म॒घव॑त्सुस्युः || {2.1.6.3}, {1.123.13}, {1.18.3.13}
[3] (१-१३) त्रयोदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
29 उ॒षाऽ‌उ॒च्छन्ती᳚समिधा॒नेऽ‌अ॒ग्नाऽ‌उ॒द्यन्‌त्सूर्य॑ऽ‌उर्वि॒याज्योति॑रश्रेत् |

दे॒वोनो॒ऽ‌अत्र॑सवि॒तान्वर्थं॒प्रासा᳚वीद्द्वि॒पत्‌प्रचतु॑ष्पदि॒त्यै || {2.1.7.1}, {1.124.1}, {1.18.4.1}
30 अमि॑नती॒दैव्या᳚निव्र॒तानि॑प्रमिन॒तीम॑नु॒ष्या᳚यु॒गानि॑ |

ई॒युषी᳚णामुप॒माशश्व॑तीनामायती॒नांप्र॑थ॒मोषाव्य॑द्यौत् || {2.1.7.2}, {1.124.2}, {1.18.4.2}
31 ए॒षादि॒वोदु॑हि॒ताप्रत्य॑दर्शि॒ज्योति॒र्वसा᳚नासम॒नापु॒रस्ता᳚त् |

ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धुप्र॑जान॒तीव॒दिशो᳚मिनाति || {2.1.7.3}, {1.124.3}, {1.18.4.3}
32 उपो᳚ऽ‌अदर्शिशु॒न्ध्युवो॒वक्षो᳚नो॒धाऽ‌इ॑वा॒विर॑कृतप्रि॒याणि॑ |

अ॒द्म॒सन्नस॑स॒तोबो॒धय᳚न्तीशश्वत्त॒मागा॒त्‌पुन॑रे॒युषी᳚णाम् || {2.1.7.4}, {1.124.4}, {1.18.4.4}
33 पूर्वे॒ऽ‌अर्धे॒रज॑सोऽ‌अ॒प्त्यस्य॒गवां॒जनि॑त्र्यकृत॒प्रके॒तुम् |

व्यु॑प्रथतेवित॒रंवरी᳚य॒ऽ‌ओभापृ॒णन्ती᳚पि॒त्रोरु॒पस्था᳚ || {2.1.7.5}, {1.124.5}, {1.18.4.5}
34 ए॒वेदे॒षापु॑रु॒तमा᳚दृ॒शेकंनाजा᳚मिं॒परि॑वृणक्तिजा॒मिम् |

अ॒रे॒पसा᳚त॒न्वा॒३॑(आ॒)शाश॑दाना॒नार्भा॒दीष॑ते॒म॒होवि॑भा॒ती || {2.1.8.1}, {1.124.6}, {1.18.4.6}
35 अ॒भ्रा॒तेव॑पुं॒सऽ‌ए᳚तिप्रती॒चीग॑र्ता॒रुगि॑वस॒नये॒धना᳚नाम् |

जा॒येव॒पत्य॑ऽ‌उश॒तीसु॒वासा᳚ऽ‌उ॒षाह॒स्रेव॒निरि॑णीते॒ऽ‌अप्सः॑ || {2.1.8.2}, {1.124.7}, {1.18.4.7}
36 स्वसा॒स्वस्रे॒ज्याय॑स्यै॒योनि॑मारै॒गपै᳚त्यस्याःप्रति॒चक्ष्ये᳚व |

व्यु॒च्छन्ती᳚र॒श्मिभिः॒सूर्य॑स्या॒ञ्ज्य᳚ङ्क्तेसमन॒गाऽ‌इ॑व॒व्राः || {2.1.8.3}, {1.124.8}, {1.18.4.8}
37 आ॒सांपूर्वा᳚सा॒मह॑सु॒स्वसॄ᳚णा॒मप॑रा॒पूर्वा᳚म॒भ्ये᳚तिप॒श्चात् |

ताःप्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मेरे॒वदु॑च्छन्तुसु॒दिना᳚ऽ‌उ॒षासः॑ || {2.1.8.4}, {1.124.9}, {1.18.4.9}
38 प्रबो᳚धयोषःपृण॒तोम॑घो॒न्यबु॑ध्यमानाःप॒णयः॑ससन्तु |

रे॒वदु॑च्छम॒घव॑द्भ्योमघोनिरे॒वत्‌स्तो॒त्रेसू᳚नृतेजा॒रय᳚न्ती || {2.1.8.5}, {1.124.10}, {1.18.4.10}
39 अवे॒यम॑श्वैद्युव॒तिःपु॒रस्ता᳚द्यु॒ङ्क्तेगवा᳚मरु॒णाना॒मनी᳚कम् |

विनू॒नमु॑च्छा॒दस॑ति॒प्रके॒तुर्गृ॒हंगृ॑ह॒मुप॑तिष्ठातेऽ‌अ॒ग्निः || {2.1.9.1}, {1.124.11}, {1.18.4.11}
40 उत्ते॒वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒येपि॑तु॒भाजो॒व्यु॑ष्टौ |

अ॒मास॒तेव॑हसि॒भूरि॑वा॒ममुषो᳚देविदा॒शुषे॒मर्त्या᳚य || {2.1.9.2}, {1.124.12}, {1.18.4.12}
41 अस्तो᳚ढ्वंस्तोम्या॒ब्रह्म॑णा॒मेऽवी᳚वृधध्वमुश॒तीरु॑षासः |

यु॒ष्माकं᳚देवी॒रव॑सासनेमसह॒स्रिणं᳚श॒तिनं᳚च॒वाज᳚म् || {2.1.9.3}, {1.124.13}, {1.18.4.13}
[4] (१-७) सप्तर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | स्वनयम्य दानस्तुतिर्देवता | (१-३, ६-७) प्रथमतृचस्य षष्ठीसप्तम्योर्‌ऋचोश्च त्रिष्टुप् (४-५) चतुर्थीपञ्चम्योश्च जगती छन्दसी ||
42 प्रा॒तारत्नं᳚प्रात॒रित्वा᳚दधाति॒तंचि॑कि॒त्वान्‌प्र॑ति॒गृह्या॒निध॑त्ते |

तेन॑प्र॒जांव॒र्धय॑मान॒ऽ‌आयू᳚रा॒यस्पोषे᳚णसचतेसु॒वीरः॑ || {2.1.10.1}, {1.125.1}, {1.18.5.1}
43 सु॒गुर॑सत्सुहिर॒ण्यःस्वश्वो᳚बृ॒हद॑स्मै॒वय॒ऽ‌इन्द्रो᳚दधाति |

यस्त्वा॒यन्तं॒वसु॑नाप्रातरित्वोमु॒क्षीज॑येव॒पदि॑मुत्सि॒नाति॑ || {2.1.10.2}, {1.125.2}, {1.18.5.2}
44 आय॑म॒द्यसु॒कृतं᳚प्रा॒तरि॒च्छन्नि॒ष्टेःपु॒त्रंवसु॑मता॒रथे᳚न |

अं॒शोःसु॒तंपा᳚ययमत्स॒रस्य॑क्ष॒यद्वी᳚रंवर्धयसू॒नृता᳚भिः || {2.1.10.3}, {1.125.3}, {1.18.5.3}
45 उप॑क्षरन्ति॒सिन्ध॑वोमयो॒भुव॑ऽ‌ईजा॒नंच॑य॒क्ष्यमा᳚णंधे॒नवः॑ |

पृ॒णन्तं᳚च॒पपु॑रिंश्रव॒स्यवो᳚घृ॒तस्य॒धारा॒ऽ‌उप॑यन्तिवि॒श्वतः॑ || {2.1.10.4}, {1.125.4}, {1.18.5.4}
46 नाक॑स्यपृ॒ष्ठेऽ‌अधि॑तिष्ठतिश्रि॒तोयःपृ॒णाति॒ह॑दे॒वेषु॑गच्छति |

तस्मा॒ऽ‌आपो᳚घृ॒तम॑र्षन्ति॒सिन्ध॑व॒स्तस्मा᳚ऽ‌इ॒यंदक्षि॑णापिन्वते॒सदा᳚ || {2.1.10.5}, {1.125.5}, {1.18.5.5}
47 दक्षि॑णावता॒मिदि॒मानि॑चि॒त्रादक्षि॑णावतांदि॒विसूर्या᳚सः |

दक्षि॑णावन्तोऽ‌अ॒मृतं᳚भजन्ते॒दक्षि॑णावन्तः॒प्रति॑रन्त॒ऽ‌आयुः॑ || {2.1.10.6}, {1.125.6}, {1.18.5.6}
48 मापृ॒णन्तो॒दुरि॑त॒मेन॒ऽ‌आर॒न्माजा᳚रिषुःसू॒रयः॑सुव्र॒तासः॑ |

अ॒न्यस्तेषां᳚परि॒धिर॑स्तु॒कश्चि॒दपृ॑णन्तम॒भिसंय᳚न्तु॒शोकाः᳚ || {2.1.10.7}, {1.125.7}, {1.18.5.7}
[5] (१-७) सप्तर्चस्य सूक्तस्य (१-५) प्रथमादिपञ्चर्चामौशिजो दैर्घतमसः कक्षीवान् (६) षष्ठ्याः स्वनयो भावयव्य ऋषी (७) सप्तम्याश्च रोमशा ऋषिका (१-५, ७) प्रथमादिपञ्चर्चाम् सप्तम्याश्च स्वनयो भावयव्यः (६) षष्ठ्याश्च रोमशा देवते | (१-५) प्रथमादिपञ्च! त्रिष्टुप् (६, ७) षष्ठीसप्तम्योश्चानष्टप छन्दसी ||
49 अम᳚न्दा॒न्‌त्स्तोमा॒न्‌प्रभ॑रेमनी॒षासिन्धा॒वधि॑क्षिय॒तोभा॒व्यस्य॑ |

योमे᳚स॒हस्र॒ममि॑मीतस॒वान॒तूर्तो॒राजा॒श्रव॑ऽ‌इ॒च्छमा᳚नः || {2.1.11.1}, {1.126.1}, {1.18.6.1}
50 श॒तंराज्ञो॒नाध॑मानस्यनि॒ष्काञ्छ॒तमश्वा॒न्‌प्रय॑तान्‌त्स॒द्यऽ‌आद᳚म् |

श॒तंक॒क्षीवाँ॒ऽ‌असु॑रस्य॒गोनां᳚दि॒विश्रवो॒ऽजर॒मात॑तान || {2.1.11.2}, {1.126.2}, {1.18.6.2}
51 उप॑माश्या॒वाःस्व॒नये᳚नद॒त्ताव॒धूम᳚न्तो॒दश॒रथा᳚सोऽ‌अस्थुः |

ष॒ष्टिःस॒हस्र॒मनु॒गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ᳚ऽ‌अभिपि॒त्वेऽ‌अह्ना᳚म् || {2.1.11.3}, {1.126.3}, {1.18.6.3}
52 च॒त्वा॒रिं॒शद्दश॑रथस्य॒शोणाः᳚स॒हस्र॒स्याग्रे॒श्रेणिं᳚नयन्ति |

म॒द॒च्युतः॑कृश॒नाव॑तो॒ऽ‌अत्या᳚न्क॒क्षीव᳚न्त॒ऽ‌उद॑मृक्षन्तप॒ज्राः || {2.1.11.4}, {1.126.4}, {1.18.6.4}
53 पूर्वा॒मनु॒प्रय॑ति॒माद॑देव॒स्त्रीन्यु॒क्ताँऽ‌अ॒ष्टाव॒रिधा᳚यसो॒गाः |

सु॒बन्ध॑वो॒येवि॒श्या᳚ऽ‌इव॒व्राऽ‌अन॑स्वन्तः॒श्रव॒ऽ‌ऐष᳚न्तप॒ज्राः || {2.1.11.5}, {1.126.5}, {1.18.6.5}
54 आग॑धिता॒परि॑गधिता॒याक॑शी॒केव॒जङ्ग॑हे |

ददा᳚ति॒मह्यं॒यादु॑री॒याशू᳚नांभो॒ज्या᳚श॒ता || {2.1.11.6}, {1.126.6}, {1.18.6.6}
55 उपो᳚पमे॒परा᳚मृश॒मामे᳚द॒भ्राणि॑मन्यथाः |

सर्वा॒हम॑स्मिरोम॒शाग॒न्धारी᳚णामिवावि॒का || {2.1.11.7}, {1.126.7}, {1.18.6.7}
[6] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | अग्निर्देवता | (१-५, ७-११) प्रथमादिपञ्चर्चाम् सप्तम्यादिपञ्चानाञ्चात्यष्टिः (६) षष्ठ्याश्चाधृतिश्छन्दसी ||
56 अ॒ग्निंहोता᳚रंमन्ये॒दास्व᳚न्तं॒वसुं᳚सू॒नुंसह॑सोजा॒तवे᳚दसं॒विप्रं॒जा॒तवे᳚दसम् |

यऽ‌ऊ॒र्ध्वया᳚स्वध्व॒रोदे॒वोदे॒वाच्या᳚कृ॒पा |

घृ॒तस्य॒विभ्रा᳚ष्टि॒मनु॑वष्टिशो॒चिषा॒जुह्वा᳚नस्यस॒र्पिषः॑ || {2.1.12.1}, {1.127.1}, {1.19.1.1}
57 यजि॑ष्ठंत्वा॒यज॑मानाहुवेम॒ज्येष्ठ॒मङ्गि॑रसांविप्र॒मन्म॑भि॒र्विप्रे᳚भिःशुक्र॒मन्म॑भिः |

परि॑ज्मानमिव॒द्यांहोता᳚रंचर्षणी॒नाम् |

शो॒चिष्के᳚शं॒वृष॑णं॒यमि॒माविशः॒प्राव᳚न्तुजू॒तये॒विशः॑ || {2.1.12.2}, {1.127.2}, {1.19.1.2}
58 हिपु॒रूचि॒दोज॑सावि॒रुक्म॑ता॒दीद्या᳚नो॒भव॑तिद्रुहंत॒रःप॑र॒शुर्नद्रु॑हंत॒रः |

वी॒ळुचि॒द्यस्य॒समृ॑तौ॒श्रुव॒द्वने᳚व॒यत्‌स्थि॒रम् |

निः॒षह॑माणोयमते॒नाय॑तेधन्वा॒सहा॒नाय॑ते || {2.1.12.3}, {1.127.3}, {1.19.1.3}
59 दृ॒ळ्हाचि॑दस्मा॒ऽ‌अनु॑दु॒र्यथा᳚वि॒देतेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽ‌ग्नये᳚दा॒ष्ट्यव॑से |

प्रयःपु॒रूणि॒गाह॑ते॒तक्ष॒द्वने᳚वशो॒चिषा᳚ |

स्थि॒राचि॒दन्ना॒निरि॑णा॒त्योज॑सा॒निस्थि॒राणि॑चि॒दोज॑सा || {2.1.12.4}, {1.127.4}, {1.19.1.4}
60 तम॑स्यपृ॒क्षमुप॑रासुधीमहि॒नक्तं॒यःसु॒दर्श॑तरो॒दिवा᳚तरा॒दप्रा᳚युषे॒दिवा᳚तरात् |

आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळुशर्म॒सू॒नवे᳚ |

भ॒क्तमभ॑क्त॒मवो॒व्यन्तो᳚ऽ‌अ॒जरा᳚ऽ‌अ॒ग्नयो॒व्यन्तो᳚ऽ‌अ॒जराः᳚ || {2.1.12.5}, {1.127.5}, {1.19.1.5}
61 हिशर्धो॒मारु॑तंतुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ |

आद॑द्ध॒व्यान्या᳚द॒दिर्य॒ज्ञस्य॑के॒तुर॒र्हणा᳚ |

अध॑स्मास्य॒हर्ष॑तो॒हृषी᳚वतो॒विश्वे᳚जुषन्त॒पन्थां॒नरः॑शु॒भेपन्था᳚म् || {2.1.13.1}, {1.127.6}, {1.19.1.6}
62 द्वि॒तायदीं᳚की॒स्तासो᳚ऽ‌अ॒भिद्य॑वोनम॒स्यन्त॑ऽ‌उप॒वोच᳚न्त॒भृग॑वोम॒थ्नन्तो᳚दा॒शाभृग॑वः |

अ॒ग्निरी᳚शे॒वसू᳚नां॒शुचि॒र्योध॒र्णिरे᳚षाम् |

प्रि॒याँऽ‌अ॑पि॒धीँर्व॑निषीष्ट॒मेधि॑र॒ऽ‌व॑निषीष्ट॒मेधि॑रः || {2.1.13.2}, {1.127.7}, {1.19.1.7}
63 विश्वा᳚सांत्वावि॒शांपतिं᳚हवामहे॒सर्वा᳚सांसमा॒नंदम्प॑तिंभु॒जेस॒त्यगि᳚र्वाहसंभु॒जे |

अति॑थिं॒मानु॑षाणांपि॒तुर्नयस्या᳚स॒या |

अ॒मीच॒विश्वे᳚ऽ‌अ॒मृता᳚स॒ऽ‌वयो᳚ह॒व्यादे॒वेष्वावयः॑ || {2.1.13.3}, {1.127.8}, {1.19.1.8}
64 त्वम॑ग्ने॒सह॑सा॒सह᳚न्तमःशु॒ष्मिन्त॑मोजायसेदे॒वता᳚तयेर॒यिर्नदे॒वता᳚तये |

शु॒ष्मिन्त॑मो॒हिते॒मदो᳚द्यु॒म्निन्त॑मऽ‌उ॒तक्रतुः॑ |

अध॑स्माते॒परि॑चरन्त्यजरश्रुष्टी॒वानो॒नाज॑र || {2.1.13.4}, {1.127.9}, {1.19.1.9}
65 प्रवो᳚म॒हेसह॑सा॒सह॑स्वतऽ‌उष॒र्बुधे᳚पशु॒षेनाग्नये॒स्तोमो᳚बभूत्व॒ग्नये᳚ |

प्रति॒यदीं᳚ह॒विष्मा॒न्‌विश्वा᳚सु॒क्षासु॒जोगु॑वे |

अग्रे᳚रे॒भोज॑रतऋषू॒णांजूर्णि॒र्होत॑ऋषू॒णाम् || {2.1.13.5}, {1.127.10}, {1.19.1.10}
66 नो॒नेदि॑ष्ठं॒ददृ॑शान॒ऽ‌भ॒राग्ने᳚दे॒वेभिः॒सच॑नाःसुचे॒तुना᳚म॒होरा॒यःसु॑चे॒तुना᳚ |

महि॑शविष्ठनस्कृधिसं॒चक्षे᳚भु॒जेऽ‌अ॒स्यै |

महि॑स्तो॒तृभ्यो᳚मघवन्‌त्सु॒वीर्यं॒मथी᳚रु॒ग्रोशव॑सा || {2.1.13.6}, {1.127.11}, {1.19.1.11}
[7] (१-८) अष्टर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | अग्निर्देवता | अत्यष्टिश्छन्दः ||
67 अ॒यंजा᳚यत॒मनु॑षो॒धरी᳚मणि॒होता॒यजि॑ष्ठऽ‌उ॒शिजा॒मनु᳚व्र॒तम॒ग्निःस्वमनु᳚व्र॒तम् |

वि॒श्वश्रु॑ष्टिःसखीय॒तेर॒यिरि॑वश्रवस्य॒ते |

अद॑ब्धो॒होता॒निष॑ददि॒ळस्प॒देपरि॑वीतऽ‌इ॒ळस्प॒दे || {2.1.14.1}, {1.128.1}, {1.19.2.1}
68 तंय॑ज्ञ॒साध॒मपि॑वातयामस्यृ॒तस्य॑प॒थानम॑साह॒विष्म॑तादे॒वता᳚ताह॒विष्म॑ता |

न॑ऽ‌ऊ॒र्जामु॒पाभृ॑त्य॒याकृ॒पाजू᳚र्यति |

यंमा᳚त॒रिश्वा॒मन॑वेपरा॒वतो᳚दे॒वंभाःप॑रा॒वतः॑ || {2.1.14.2}, {1.128.2}, {1.19.2.2}
69 एवे᳚नस॒द्यःपर्ये᳚ति॒पार्थि॑वंमुहु॒र्गीरेतो᳚वृष॒भःकनि॑क्रद॒द्दध॒द्रेतः॒कनि॑क्रदत् |

श॒तंचक्षा᳚णोऽ‌अ॒क्षभि॑र्दे॒वोवने᳚षुतु॒र्वणिः॑ |

सदो॒दधा᳚न॒ऽ‌उप॑रेषु॒सानु॑ष्व॒ग्निःपरे᳚षु॒सानु॑षु || {2.1.14.3}, {1.128.3}, {1.19.2.3}
70 सु॒क्रतुः॑पु॒रोहि॑तो॒दमे᳚दमे॒ऽ‌ग्निर्य॒ज्ञस्या᳚ध्व॒रस्य॑चेतति॒क्रत्वा᳚य॒ज्ञस्य॑चेतति |

क्रत्वा᳚वे॒धाऽ‌इ॑षूय॒तेविश्वा᳚जा॒तानि॑पस्पशे |

यतो᳚घृत॒श्रीरति॑थि॒रजा᳚यत॒वह्नि᳚र्वे॒धाऽ‌अजा᳚यत || {2.1.14.4}, {1.128.4}, {1.19.2.4}
71 क्रत्वा॒यद॑स्य॒तवि॑षीषुपृ॒ञ्चते॒ऽ‌ग्नेरवे᳚णम॒रुतां॒भो॒ज्ये᳚षि॒राय॒भो॒ज्या᳚ |

हिष्मा॒दान॒मिन्व॑ति॒वसू᳚नांम॒ज्मना᳚ |

न॑स्त्रासतेदुरि॒ताद॑भि॒ह्रुतः॒शंसा᳚द॒घाद॑भि॒ह्रुतः॑ || {2.1.14.5}, {1.128.5}, {1.19.2.5}
72 विश्वो॒विहा᳚याऽ‌अर॒तिर्वसु॑र्दधे॒हस्ते॒दक्षि॑णेत॒रणि॒र्नशि॑श्रथच्छ्रव॒स्यया॒शि॑श्रथत् |

विश्व॑स्मा॒ऽ‌इदि॑षुध्य॒तेदे᳚व॒त्राह॒व्यमोहि॑षे |

विश्व॑स्मा॒ऽ‌इत्सु॒कृते॒वार॑मृण्वत्य॒ग्निर्द्वारा॒व्यृ᳚ण्वति || {2.1.15.1}, {1.128.6}, {1.19.2.6}
73 मानु॑षेवृ॒जने॒शंत॑मोहि॒तो॒३॑(ओ॒)ऽ‌ग्निर्य॒ज्ञेषु॒जेन्यो॒वि॒श्पतिः॑प्रि॒योय॒ज्ञेषु॑वि॒श्पतिः॑ |

ह॒व्यामानु॑षाणामि॒ळाकृ॒तानि॑पत्यते |

न॑स्त्रासते॒वरु॑णस्यधू॒र्तेर्म॒होदे॒वस्य॑धू॒र्तेः || {2.1.15.2}, {1.128.7}, {1.19.2.7}
74 अ॒ग्निंहोता᳚रमीळते॒वसु॑धितिंप्रि॒यंचेति॑ष्ठमर॒तिंन्ये᳚रिरेहव्य॒वाहं॒न्ये᳚रिरे |

वि॒श्वायुं᳚वि॒श्ववे᳚दसं॒होता᳚रंयज॒तंक॒विम् |

दे॒वासो᳚र॒ण्वमव॑सेवसू॒यवो᳚गी॒र्भीर॒ण्वंव॑सू॒यवः॑ || {2.1.15.3}, {1.128.8}, {1.19.2.8}
[8] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५, ७-११) प्रथमादिपञ्चर्चाम् सप्तम्यादिपञ्चानाञ्चेन्द्रः (६) षष्ठ्याश्चेन्दुदर्वे ते (१-७, १०) प्रथमादिसप्तानां दशम्याश्चात्यष्टिः (८-९) अष्टमीनवम्योरतिशक्वरी (११) एकादश्याश्चाष्टिश्छन्दांसि ||
75 यंत्वंरथ॑मिन्द्रमे॒धसा᳚तयेऽपा॒कासन्त॑मिषिरप्र॒णय॑सि॒प्रान॑वद्य॒नय॑सि |

स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒करो॒वश॑श्चवा॒जिन᳚म् |

सास्माक॑मनवद्यतूतुजानवे॒धसा᳚मि॒मांवाचं॒वे॒धसा᳚म् || {2.1.16.1}, {1.129.1}, {1.19.3.1}
76 श्रु॑धि॒यःस्मा॒पृत॑नासु॒कासु॑चिद्द॒क्षाय्य॑ऽ‌इन्द्र॒भर॑हूतये॒नृभि॒रसि॒प्रतू᳚र्तये॒नृभिः॑ |

यःशूरैः॒स्व१॑(अ॒)ःसनि॑ता॒योविप्रै॒र्वाजं॒तरु॑ता |

तमी᳚शा॒नास॑ऽ‌इरधन्तवा॒जिनं᳚पृ॒क्षमत्यं॒वा॒जिन᳚म् || {2.1.16.2}, {1.129.2}, {1.19.3.2}
77 द॒स्मोहिष्मा॒वृष॑णं॒पिन्व॑सि॒त्वचं॒कंचि॑द्यावीर॒ररुं᳚शूर॒मर्त्यं᳚परिवृ॒णक्षि॒मर्त्य᳚म् |

इन्द्रो॒ततुभ्यं॒तद्दि॒वेतद्रु॒द्राय॒स्वय॑शसे |

मि॒त्राय॑वोचं॒वरु॑णायस॒प्रथः॑सुमृळी॒काय॑स॒प्रथः॑ || {2.1.16.3}, {1.129.3}, {1.19.3.3}
78 अ॒स्माकं᳚व॒ऽ‌इन्द्र॑मुश्मसी॒ष्टये॒सखा᳚यंवि॒श्वायुं᳚प्रा॒सहं॒युजं॒वाजे᳚षुप्रा॒सहं॒युज᳚म् |

अ॒स्माकं॒ब्रह्मो॒तयेऽवा᳚पृ॒त्सुषु॒कासु॑चित् |

न॒हित्वा॒शत्रुः॒स्तर॑तेस्तृ॒णोषि॒यंविश्वं॒शत्रुं᳚स्तृ॒णोषि॒यम् || {2.1.16.4}, {1.129.4}, {1.19.3.4}
79 निषून॒माति॑मतिं॒कय॑स्यचि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ |

नेषि॑णो॒यथा᳚पु॒राने॒नाःशू᳚र॒मन्य॑से |

विश्वा᳚निपू॒रोरप॑पर्षि॒वह्नि॑रा॒सावह्नि᳚र्नो॒ऽ‌अच्छ॑ || {2.1.16.5}, {1.129.5}, {1.19.3.5}
80 प्रतद्‌वो᳚चेयं॒भव्या॒येन्द॑वे॒हव्यो॒यऽ‌इ॒षवा॒न्मन्म॒रेज॑तिरक्षो॒हामन्म॒रेज॑ति |

स्व॒यंसोऽ‌अ॒स्मदानि॒दोव॒धैर॑जेतदुर्म॒तिम् |

अव॑स्रवेद॒घशं᳚सोऽवत॒रमव॑क्षु॒द्रमि॑वस्रवेत् || {2.1.17.1}, {1.129.6}, {1.19.3.6}
81 व॒नेम॒तद्धोत्र॑याचि॒तन्त्या᳚व॒नेम॑र॒यिंर॑यिवःसु॒वीर्यं᳚र॒ण्वंसन्तं᳚सु॒वीर्य᳚म् |

दु॒र्मन्मा᳚नंसु॒मन्तु॑भि॒रेमि॒षापृ॑चीमहि |

स॒त्याभि॒रिन्द्रं᳚द्यु॒म्नहू᳚तिभि॒र्यज॑त्रंद्यु॒म्नहू᳚तिभिः || {2.1.17.2}, {1.129.7}, {1.19.3.7}
82 प्रप्रा᳚वोऽ‌अ॒स्मेस्वय॑शोभिरू॒तीप॑रिव॒र्गऽ‌इन्द्रो᳚दुर्मती॒नांदरी᳚मन्दुर्मती॒नाम् |

स्व॒यंसारि॑ष॒यध्यै॒यान॑ऽ‌उपे॒षेऽ‌अ॒त्रैः |

ह॒तेम॑स॒न्नव॑क्षतिक्षि॒प्ताजू॒र्णिर्नव॑क्षति || {2.1.17.3}, {1.129.8}, {1.19.3.8}
83 त्वंन॑ऽ‌इन्द्ररा॒यापरी᳚णसाया॒हिप॒थाँऽ‌अ॑ने॒हसा᳚पु॒रोया᳚ह्यर॒क्षसा᳚ |

सच॑स्वनःपरा॒कऽ‌सच॑स्वास्तमी॒कऽ‌ |

पा॒हिनो᳚दू॒रादा॒राद॒भिष्टि॑भिः॒सदा᳚पाह्य॒भिष्टि॑भिः || {2.1.17.4}, {1.129.9}, {1.19.3.9}
84 त्वंन॑ऽ‌इन्द्ररा॒यातरू᳚षसो॒ग्रंचि॑त्त्वामहि॒मास॑क्ष॒दव॑सेम॒हेमि॒त्रंनाव॑से |

ओजि॑ष्ठ॒त्रात॒रवि॑ता॒रथं॒कंचि॑दमर्त्य |

अ॒न्यम॒स्मद्रि॑रिषेः॒कंचि॑दद्रिवो॒रिरि॑क्षन्तंचिदद्रिवः || {2.1.17.5}, {1.129.10}, {1.19.3.10}
85 पा॒हिन॑ऽ‌इन्द्रसुष्टुतस्रि॒धो᳚ऽवया॒तासद॒मिद्दु᳚र्मती॒नांदे॒वःसन्दु᳚र्मती॒नाम् |

ह॒न्तापा॒पस्य॑र॒क्षस॑स्त्रा॒ताविप्र॑स्य॒माव॑तः |

अधा॒हित्वा᳚जनि॒ताजीज॑नद्वसोरक्षो॒हणं᳚त्वा॒जीज॑नद्वसो || {2.1.17.6}, {1.129.11}, {1.19.3.11}
[9] (१-१०) दशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | (१९) प्रथमादिनवर्चामत्यष्टिः (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
86 एन्द्र॑या॒ह्युप॑नःपरा॒वतो॒नायमच्छा᳚वि॒दथा᳚नीव॒सत्‌प॑ति॒रस्तं॒राजे᳚व॒सत्‌प॑तिः |

हवा᳚महेत्वाव॒यंप्रय॑स्वन्तःसु॒तेसचा᳚ |

पु॒त्रासो॒पि॒तरं॒वाज॑सातये॒मंहि॑ष्ठं॒वाज॑सातये || {2.1.18.1}, {1.130.1}, {1.19.4.1}
87 पिबा॒सोम॑मिन्द्रसुवा॒नमद्रि॑भिः॒कोशे᳚नसि॒क्तम॑व॒तंवंस॑गस्तातृषा॒णोवंस॑गः |

मदा᳚यहर्य॒ताय॑तेतु॒विष्ट॑माय॒धाय॑से |

त्वा᳚यच्छन्तुह॒रितो॒सूर्य॒महा॒विश्वे᳚व॒सूर्य᳚म् || {2.1.18.2}, {1.130.2}, {1.19.4.2}
88 अवि᳚न्दद्दि॒वोनिहि॑तं॒गुहा᳚नि॒धिंवेर्नगर्भं॒परि॑वीत॒मश्म᳚न्यन॒न्तेऽ‌अ॒न्तरश्म॑नि |

व्र॒जंव॒ज्रीगवा᳚मिव॒सिषा᳚स॒न्नङ्गि॑रस्तमः |

अपा᳚वृणो॒दिष॒ऽ‌इन्द्रः॒परी᳚वृता॒द्वार॒ऽ‌इषः॒परी᳚वृताः || {2.1.18.3}, {1.130.3}, {1.19.4.3}
89 दा॒दृ॒हा॒णोवज्र॒मिन्द्रो॒गभ॑स्त्योः॒क्षद्मे᳚वति॒ग्ममस॑नाय॒संश्य॑दहि॒हत्या᳚य॒संश्य॑त् |

सं॒वि॒व्या॒नऽ‌ओज॑सा॒शवो᳚भिरिन्द्रम॒ज्मना᳚ |

तष्टे᳚ववृ॒क्षंव॒निनो॒निवृ॑श्चसिपर॒श्वेव॒निवृ॑श्चसि || {2.1.18.4}, {1.130.4}, {1.19.4.4}
90 त्वंवृथा᳚न॒द्य॑ऽ‌इन्द्र॒सर्त॒वेऽच्छा᳚समु॒द्रम॑सृजो॒रथाँ᳚ऽ‌इववाजय॒तोरथाँ᳚ऽ‌इव |

इ॒तऽ‌ऊ॒तीर॑युञ्जतसमा॒नमर्थ॒मक्षि॑तम् |

धे॒नूरि॑व॒मन॑वेवि॒श्वदो᳚हसो॒जना᳚यवि॒श्वदो᳚हसः || {2.1.18.5}, {1.130.5}, {1.19.4.5}
91 इ॒मांते॒वाचं᳚वसू॒यन्त॑ऽ‌आ॒यवो॒रथं॒धीरः॒स्वपा᳚ऽ‌अतक्षिषुःसु॒म्नाय॒त्वाम॑तक्षिषुः |

शु॒म्भन्तो॒जेन्यं᳚यथा॒वाजे᳚षुविप्रवा॒जिन᳚म् |

अत्य॑मिव॒शव॑सेसा॒तये॒धना॒विश्वा॒धना᳚निसा॒तये᳚ || {2.1.19.1}, {1.130.6}, {1.19.4.6}
92 भि॒नत्‌पुरो᳚नव॒तिमि᳚न्द्रपू॒रवे॒दिवो᳚दासाय॒महि॑दा॒शुषे᳚नृतो॒वज्रे᳚णदा॒शुषे᳚नृतो |

अ॒ति॒थि॒ग्वाय॒शम्ब॑रंगि॒रेरु॒ग्रोऽ‌अवा᳚भरत् |

म॒होधना᳚नि॒दय॑मान॒ऽ‌ओज॑सा॒विश्वा॒धना॒न्योज॑सा || {2.1.19.2}, {1.130.7}, {1.19.4.7}
93 इन्द्रः॑स॒मत्सु॒यज॑मान॒मार्यं॒प्राव॒द्विश्वे᳚षुश॒तमू᳚तिरा॒जिषु॒स्व᳚र्मीळ्हेष्वा॒जिषु॑ |

मन॑वे॒शास॑दव्र॒तान्त्वचं᳚कृ॒ष्णाम॑रन्धयत् |

दक्ष॒न्नविश्वं᳚ततृषा॒णमो᳚षति॒न्य॑र्शसा॒नमो᳚षति || {2.1.19.3}, {1.130.8}, {1.19.4.8}
94 सूर॑श्च॒क्रंप्रवृ॑हज्जा॒तऽ‌ओज॑साप्रपि॒त्वेवाच॑मरु॒णोमु॑षायतीशा॒नऽ‌मु॑षायति |

उ॒शना॒यत्‌प॑रा॒वतोऽज॑गन्नू॒तये᳚कवे |

सु॒म्नानि॒विश्वा॒मनु॑षेवतु॒र्वणि॒रहा॒विश्वे᳚वतु॒र्वणिः॑ || {2.1.19.4}, {1.130.9}, {1.19.4.9}
95 नो॒नव्ये᳚भिर्वृषकर्मन्नु॒क्थैःपुरां᳚दर्तःपा॒युभिः॑पाहिश॒ग्मैः |

दि॒वो॒दा॒सेभि॑रिन्द्र॒स्तवा᳚नोवावृधी॒थाऽ‌अहो᳚भिरिव॒द्यौः || {2.1.19.5}, {1.130.10}, {1.19.4.10}
[10] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | अत्यष्टिश्छन्दः ||
96 इन्द्रा᳚य॒हिद्यौरसु॑रो॒ऽ‌अन᳚म्न॒तेन्द्रा᳚यम॒हीपृ॑थि॒वीवरी᳚मभिर्द्यु॒म्नसा᳚ता॒वरी᳚मभिः |

इन्द्रं॒विश्वे᳚स॒जोष॑सोदे॒वासो᳚दधिरेपु॒रः |

इन्द्रा᳚य॒विश्वा॒सव॑नानि॒मानु॑षारा॒तानि॑सन्तु॒मानु॑षा || {2.1.20.1}, {1.131.1}, {1.19.5.1}
97 विश्वे᳚षु॒हित्वा॒सव॑नेषुतु॒ञ्जते᳚समा॒नमेकं॒वृष॑मण्यवः॒पृथ॒क्स्वः॑सनि॒ष्यवः॒पृथ॑क् |

तंत्वा॒नावं॒प॒र्षणिं᳚शू॒षस्य॑धु॒रिधी᳚महि |

इन्द्रं॒य॒ज्ञैश्चि॒तय᳚न्तऽ‌आ॒यवः॒स्तोमे᳚भि॒रिन्द्र॑मा॒यवः॑ || {2.1.20.2}, {1.131.2}, {1.19.5.2}
98 वित्वा᳚ततस्रेमिथु॒नाऽ‌अ॑व॒स्यवो᳚व्र॒जस्य॑सा॒तागव्य॑स्यनिः॒सृजः॒सक्ष᳚न्तऽ‌इन्द्रनिः॒सृजः॑ |

यद्ग॒व्यन्ता॒द्वाजना॒स्व१॑(अ॒)'र्यन्ता᳚स॒मूह॑सि |

आ॒विष्करि॑क्र॒द्वृष॑णंसचा॒भुवं॒वज्र॑मिन्द्रसचा॒भुव᳚म् || {2.1.20.3}, {1.131.3}, {1.19.5.3}
99 वि॒दुष्टे᳚ऽ‌अ॒स्यवी॒र्य॑स्यपू॒रवः॒पुरो॒यदि᳚न्द्र॒शार॑दीर॒वाति॑रःसासहा॒नोऽ‌अ॒वाति॑रः |

शास॒स्तमि᳚न्द्र॒मर्त्य॒मय॑ज्युंशवसस्पते |

म॒हीम॑मुष्णाःपृथि॒वीमि॒माऽ‌अ॒पोम᳚न्दसा॒नऽ‌इ॒माऽ‌अ॒पः || {2.1.20.4}, {1.131.4}, {1.19.5.4}
100 आदित्ते᳚ऽ‌अ॒स्यवी॒र्य॑स्यचर्किर॒न्मदे᳚षुवृषन्नु॒शिजो॒यदावि॑थसखीय॒तोयदावि॑थ |

च॒कर्थ॑का॒रमे᳚भ्यः॒पृत॑नासु॒प्रव᳚न्तवे |

तेऽ‌अ॒न्याम᳚न्यांन॒द्यं᳚सनिष्णतश्रव॒स्यन्तः॑सनिष्णत || {2.1.20.5}, {1.131.5}, {1.19.5.5}
101 उ॒तोनो᳚ऽ‌अ॒स्याऽ‌उ॒षसो᳚जु॒षेत॒ह्य१॑(अ॒)र्कस्य॑बोधिह॒विषो॒हवी᳚मभिः॒स्व॑र्षाता॒हवी᳚मभिः |

यदि᳚न्द्र॒हन्त॑वे॒मृधो॒वृषा᳚वज्रि॒ञ्चिके᳚तसि |

मे᳚ऽ‌अ॒स्यवे॒धसो॒नवी᳚यसो॒मन्म॑श्रुधि॒नवी᳚यसः || {2.1.20.6}, {1.131.6}, {1.19.5.6}
102 त्वंतमि᳚न्द्रवावृधा॒नोऽ‌अ॑स्म॒युर॑मित्र॒यन्तं᳚तुविजात॒मर्त्यं॒वज्रे᳚णशूर॒मर्त्य᳚म् |

ज॒हियोनो᳚ऽ‌अघा॒यति॑शृणु॒ष्वसु॒श्रव॑स्तमः |

रि॒ष्टंयाम॒न्नप॑भूतुदुर्म॒तिर्विश्वाप॑भूतुदुर्म॒तिः || {2.1.20.7}, {1.131.7}, {1.19.5.7}
[11] (१-६) षळृर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५, ६) प्रथमादिपञ्चर्चाम् षष्ठ्या उत्तरार्धचर्स- य चेन्द्रः (६) षष्ठ्याः पूर्वाधर्च येन्द्रापर्वतौ देवताः | अत्यष्टिश्छन्दः ||
103 त्वया᳚व॒यंम॑घव॒न्‌पूर्व्ये॒धन॒ऽ‌इन्द्र॑त्वोताःसासह्यामपृतन्य॒तोव॑नु॒याम॑वनुष्य॒तः |

नेदि॑ष्ठेऽ‌अ॒स्मिन्नह॒न्यधि॑वोचा॒नुसु᳚न्व॒ते |

अ॒स्मिन्‌य॒ज्ञेविच॑येमा॒भरे᳚कृ॒तंवा᳚ज॒यन्तो॒भरे᳚कृ॒तम् || {2.1.21.1}, {1.132.1}, {1.19.6.1}
104 स्व॒र्जे॒षेभर॑ऽ‌आ॒प्रस्य॒वक्म᳚न्युष॒र्बुधः॒स्वस्मि॒न्नञ्ज॑सिक्रा॒णस्य॒स्वस्मि॒न्नञ्ज॑सि |

अह॒न्निन्द्रो॒यथा᳚वि॒देशी॒र्ष्णाशी᳚र्ष्णोप॒वाच्यः॑ |

अ॒स्म॒त्राते᳚स॒ध्र्य॑क्सन्तुरा॒तयो᳚भ॒द्राभ॒द्रस्य॑रा॒तयः॑ || {2.1.21.2}, {1.132.2}, {1.19.6.2}
105 तत्तुप्रयः॑प्र॒त्नथा᳚तेशुशुक्व॒नंयस्मि᳚न्‌य॒ज्ञेवार॒मकृ᳚ण्वत॒क्षय॑मृ॒तस्य॒वार॑सि॒क्षय᳚म् |

वितद्‌वो᳚चे॒रध॑द्वि॒तान्तःप॑श्यन्तिर॒श्मिभिः॑ |

घा᳚विदे॒ऽ‌अन्‌विन्द्रो᳚ग॒वेष॑णोबन्धु॒क्षिद्भ्यो᳚ग॒वेष॑णः || {2.1.21.3}, {1.132.3}, {1.19.6.3}
106 नूऽ‌इ॒त्थाते᳚पू॒र्वथा᳚प्र॒वाच्यं॒यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप᳚व्र॒जमिन्द्र॒शिक्ष॒न्नप᳚व्र॒जम् |

ऐभ्यः॑समा॒न्यादि॒शास्मभ्यं᳚जेषि॒योत्सि॑ |

सु॒न्वद्भ्यो᳚रन्धया॒कंचि॑दव्र॒तंहृ॑णा॒यन्तं᳚चिदव्र॒तम् || {2.1.21.4}, {1.132.4}, {1.19.6.4}
107 संयज्जना॒न्क्रतु॑भिः॒शूर॑ऽ‌ई॒क्षय॒द्धने᳚हि॒तेत॑रुषन्तश्रव॒स्यवः॒प्रय॑क्षन्तश्रव॒स्यवः॑ |

तस्मा॒ऽ‌आयुः॑प्र॒जाव॒दिद्बाधे᳚ऽ‌अर्च॒न्त्योज॑सा |

इन्द्र॑ऽ‌ओ॒क्यं᳚दिधिषन्तधी॒तयो᳚दे॒वाँऽ‌अच्छा॒धी॒तयः॑ || {2.1.21.5}, {1.132.5}, {1.19.6.5}
108 यु॒वंतमि᳚न्द्रापर्वतापुरो॒युधा॒योनः॑पृत॒न्यादप॒तंत॒मिद्ध॑तं॒वज्रे᳚ण॒तंत॒मिद्ध॑तम् |

दू॒रेच॒त्ताय॑च्छन्त्स॒द्गह॑नं॒यदिन॑क्षत् |

अ॒स्माकं॒शत्रू॒न्‌परि॑शूरवि॒श्वतो᳚द॒र्माद॑र्षीष्टवि॒श्वतः॑ || {2.1.21.6}, {1.132.6}, {1.19.6.6}
[12] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | (१) प्रथमर्चस्त्रिष्टुप् (२-४) द्वितीयादितृचस्यानुष्टुप् (५) पञ्चम्या गायत्री (६) षष्ठ्या धृतिः (७) सप्तम्याश्चाष्टिश्छन्दांसि ||
109 उ॒भेपु॑नामि॒रोद॑सीऋ॒तेन॒द्रुहो᳚दहामि॒संम॒हीर॑नि॒न्द्राः |

अ॒भि॒व्लग्य॒यत्र॑ह॒ताऽ‌अ॒मित्रा᳚वैलस्था॒नंपरि॑तृ॒ळ्हाऽ‌अशे᳚रन् || {2.1.22.1}, {1.133.1}, {1.19.7.1}
110 अ॒भि॒व्लग्या᳚चिदद्रिवःशी॒र्षाया᳚तु॒मती᳚नाम् |

छि॒न्धिव॑टू॒रिणा᳚प॒दाम॒हाव॑टूरिणाप॒दा || {2.1.22.2}, {1.133.2}, {1.19.7.2}
111 अवा᳚सांमघवञ्जहि॒शर्धो᳚यातु॒मती᳚नाम् |

वै॒ल॒स्था॒न॒केऽ‌अ᳚र्म॒केम॒हावै᳚लस्थेऽ‌अर्म॒के || {2.1.22.3}, {1.133.3}, {1.19.7.3}
112 यासां᳚ति॒स्रःप᳚ञ्चा॒शतो᳚ऽभिव्ल॒ङ्गैर॒पाव॑पः |

तत्सुते᳚मनायतित॒कत्सुते᳚मनायति || {2.1.22.4}, {1.133.4}, {1.19.7.4}
113 पि॒शङ्ग॑भृष्टिमम्भृ॒णंपि॒शाचि॑मिन्द्र॒संमृ॑ण |

सर्वं॒रक्षो॒निब॑र्हय || {2.1.22.5}, {1.133.5}, {1.19.7.5}
114 अ॒वर्म॒हऽ‌इ᳚न्द्रदादृ॒हिश्रु॒धीनः॑शु॒शोच॒हिद्यौःक्षाभी॒षाँऽ‌अ॑द्रिवोघृ॒णान्नभी॒षाँऽ‌अ॑द्रिवः |

शु॒ष्मिन्त॑मो॒हिशु॒ष्मिभि᳚र्व॒धैरु॒ग्रेभि॒रीय॑से |

अपू᳚रुषघ्नोऽ‌अप्रतीतशूर॒सत्व॑भिस्त्रिस॒प्तैःशू᳚र॒सत्व॑भिः || {2.1.22.6}, {1.133.6}, {1.19.7.6}
115 व॒नोति॒हिसु॒न्वन्क्षयं॒परी᳚णसःसुन्वा॒नोहिष्मा॒यज॒त्यव॒द्विषो᳚दे॒वाना॒मव॒द्विषः॑ |

सु॒न्वा॒नऽ‌इत्सि॑षासतिस॒हस्रा᳚वा॒ज्यवृ॑तः |

सु॒न्वा॒नायेन्द्रो᳚ददात्या॒भुवं᳚र॒यिंद॑दात्या॒भुव᳚म् || {2.1.22.7}, {1.133.7}, {1.19.7.7}
[13] (१-६) षळृर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | वायुदेवता | (१-५) प्रथमादिपञ्चर्चामत्यष्टिः (६) षष्ठ्याश्चाष्टिश्छन्दसी ||
116 त्वा॒जुवो᳚रारहा॒णाऽ‌अ॒भिप्रयो॒वायो॒वह᳚न्त्वि॒हपू॒र्वपी᳚तये॒सोम॑स्यपू॒र्वपी᳚तये |

ऊ॒र्ध्वाते॒ऽ‌अनु॑सू॒नृता॒मन॑स्तिष्ठतुजान॒ती |

नि॒युत्व॑ता॒रथे॒नाया᳚हिदा॒वने॒वायो᳚म॒खस्य॑दा॒वने᳚ || {2.1.23.1}, {1.134.1}, {1.20.1.1}
117 मन्द᳚न्तुत्वाम॒न्दिनो᳚वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णासः॒सुकृ॑ताऽ‌अ॒भिद्य॑वो॒गोभिः॑क्रा॒णाऽ‌अ॒भिद्य॑वः |

यद्ध॑क्रा॒णाऽ‌इ॒रध्यै॒दक्षं॒सच᳚न्तऽ‌ऊ॒तयः॑ |

स॒ध्री॒ची॒नानि॒युतो᳚दा॒वने॒धिय॒ऽ‌उप॑ब्रुवतऽ‌ईं॒धियः॑ || {2.1.23.2}, {1.134.2}, {1.20.1.2}
118 वा॒युर्यु᳚ङ्क्ते॒रोहि॑तावा॒युर॑रु॒णावा॒यूरथे᳚ऽ‌अजि॒राधु॒रिवोळ्ह॑वे॒वहि॑ष्ठाधु॒रिवोळ्ह॑वे |

प्रबो᳚धया॒पुरं᳚धिंजा॒रऽ‌स॑स॒तीमि॑व |

प्रच॑क्षय॒रोद॑सीवासयो॒षसः॒श्रव॑सेवासयो॒षसः॑ || {2.1.23.3}, {1.134.3}, {1.20.1.3}
119 तुभ्य॑मु॒षासः॒शुच॑यःपरा॒वति॑भ॒द्रावस्त्रा᳚तन्वते॒दंसु॑र॒श्मिषु॑चि॒त्रानव्ये᳚षुर॒श्मिषु॑ |

तुभ्यं᳚धे॒नुःस॑ब॒र्दुघा॒विश्वा॒वसू᳚निदोहते |

अज॑नयोम॒रुतो᳚व॒क्षणा᳚भ्योदि॒वऽ‌व॒क्षणा᳚भ्यः || {2.1.23.4}, {1.134.4}, {1.20.1.4}
120 तुभ्यं᳚शु॒क्रासः॒शुच॑यस्तुर॒ण्यवो॒मदे᳚षू॒ग्राऽ‌इ॑षणन्तभु॒र्वण्य॒पामि॑षन्तभु॒र्वणि॑ |

त्वांत्सा॒रीदस॑मानो॒भग॑मीट्टेतक्व॒वीये᳚ |

त्वंविश्व॑स्मा॒द्भुव॑नात्‌पासि॒धर्म॑णासु॒र्या᳚त्‌पासि॒धर्म॑णा || {2.1.23.5}, {1.134.5}, {1.20.1.5}
121 त्वंनो᳚वायवेषा॒मपू᳚र्व्यः॒सोमा᳚नांप्रथ॒मःपी॒तिम॑र्हसिसु॒तानां᳚पी॒तिम॑र्हसि |

उ॒तोवि॒हुत्म॑तीनांवि॒शांव॑व॒र्जुषी᳚णाम् |

विश्वा॒ऽ‌इत्ते᳚धे॒नवो᳚दुह्रऽ‌आ॒शिरं᳚घृ॒तंदु॑ह्रतऽ‌आ॒शिर᳚म् || {2.1.23.6}, {1.134.6}, {1.20.1.6}
[14] (१-९) नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-३, ९) प्रथमादितृचस्य नवम्यूचश्च वायः (४-८) चतुर्थ्यादिपञ्चानाञ्चेन्द्रवायू देवताः | (१-६, ९) प्रथमादिषण्णां नवम्याश्चात्यष्टिः (७-८) सप्तम्यष्टम्योश्चाष्टिश्छन्दसी ||
122 स्ती॒र्णंब॒र्हिरुप॑नोयाहिवी॒तये᳚स॒हस्रे᳚णनि॒युता᳚नियुत्वतेश॒तिनी᳚भिर्नियुत्वते |

तुभ्यं॒हिपू॒र्वपी᳚तयेदे॒वादे॒वाय॑येमि॒रे |

प्रते᳚सु॒तासो॒मधु॑मन्तोऽ‌अस्थिर॒न्मदा᳚य॒क्रत्वे᳚ऽ‌अस्थिरन् || {2.1.24.1}, {1.135.1}, {1.20.2.1}
123 तुभ्या॒यंसोमः॒परि॑पूतो॒ऽ‌अद्रि॑भिःस्पा॒र्हावसा᳚नः॒परि॒कोश॑मर्षतिशु॒क्रावसा᳚नोऽ‌अर्षति |

तवा॒यंभा॒गऽ‌आ॒युषु॒सोमो᳚दे॒वेषु॑हूयते |

वह॑वायोनि॒युतो᳚याह्यस्म॒युर्जु॑षा॒णोया᳚ह्यस्म॒युः || {2.1.24.2}, {1.135.2}, {1.20.2.2}
124 नो᳚नि॒युद्भिः॑श॒तिनी᳚भिरध्व॒रंस॑ह॒स्रिणी᳚भि॒रुप॑याहिवी॒तये॒वायो᳚ह॒व्यानि॑वी॒तये᳚ |

तवा॒यंभा॒गऋ॒त्वियः॒सर॑श्मिः॒सूर्ये॒सचा᳚ |

अ॒ध्व॒र्युभि॒र्भर॑माणाऽ‌अयंसत॒वायो᳚शु॒क्राऽ‌अ॑यंसत || {2.1.24.3}, {1.135.3}, {1.20.2.3}
125 वां॒रथो᳚नि॒युत्वा᳚न्वक्ष॒दव॑से॒ऽभिप्रयां᳚सि॒सुधि॑तानिवी॒तये॒वायो᳚ह॒व्यानि॑वी॒तये᳚ |

पिब॑तं॒मध्वो॒ऽ‌अन्ध॑सःपूर्व॒पेयं॒हिवां᳚हि॒तम् |

वाय॒वाच॒न्द्रेण॒राध॒साग॑त॒मिन्द्र॑श्च॒राध॒साग॑तम् || {2.1.24.4}, {1.135.4}, {1.20.2.4}
126 वां॒धियो᳚ववृत्युरध्व॒राँऽ‌उपे॒ममिन्दुं᳚मर्मृजन्तवा॒जिन॑मा॒शुमत्यं॒वा॒जिन᳚म् |

तेषां᳚पिबतमस्म॒यूऽ‌नो᳚गन्तमि॒होत्या |

इन्द्र॑वायूसु॒ताना॒मद्रि॑भिर्यु॒वंमदा᳚यवाजदायु॒वम् || {2.1.24.5}, {1.135.5}, {1.20.2.5}
127 इ॒मेवां॒सोमा᳚ऽ‌अ॒प्स्वासु॒ताऽ‌इ॒हाध्व॒र्युभि॒र्भर॑माणाऽ‌अयंसत॒वायो᳚शु॒क्राऽ‌अ॑यंसत |

ए॒तेवा᳚म॒भ्य॑सृक्षतति॒रःप॒वित्र॑मा॒शवः॑ |

यु॒वा॒यवोऽति॒रोमा᳚ण्य॒व्यया॒सोमा᳚सो॒ऽ‌अत्य॒व्यया᳚ || {2.1.25.1}, {1.135.6}, {1.20.2.6}
128 अति॑वायोसस॒तोया᳚हि॒शश्व॑तो॒यत्र॒ग्रावा॒वद॑ति॒तत्र॑गच्छतंगृ॒हमिन्द्र॑श्चगच्छतम् |

विसू॒नृता॒ददृ॑शे॒रीय॑तेघृ॒तमापू॒र्णया᳚नि॒युता᳚याथोऽ‌अध्व॒रमिन्द्र॑श्चयाथोऽ‌अध्व॒रम् || {2.1.25.2}, {1.135.7}, {1.20.2.7}
129 अत्राह॒तद्‌व॑हेथे॒मध्व॒ऽ‌आहु॑तिं॒यम॑श्व॒त्थमु॑प॒तिष्ठ᳚न्तजा॒यवो॒ऽस्मेतेस᳚न्तुजा॒यवः॑ |

सा॒कंगावः॒सुव॑ते॒पच्य॑ते॒यवो॒ते᳚वाय॒ऽ‌उप॑दस्यन्तिधे॒नवो॒नाप॑दस्यन्तिधे॒नवः॑ || {2.1.25.3}, {1.135.8}, {1.20.2.8}
130 इ॒मेयेते॒सुवा᳚योबा॒ह्वो᳚जसो॒ऽन्तर्न॒दीते᳚प॒तय᳚न्त्यु॒क्षणो॒महि॒व्राध᳚न्तऽ‌उ॒क्षणः॑ |

धन्व᳚ञ्चि॒द्येऽ‌अ॑ना॒शवो᳚जी॒राश्चि॒दगि॑रौकसः |

सूर्य॑स्येवर॒श्मयो᳚दुर्नि॒यन्त॑वो॒हस्त॑योर्दुर्नि॒यन्त॑वः || {2.1.25.4}, {1.135.9}, {1.20.2.9}
[15] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् मित्रावरुणौ (६-७) षष्ठीसप्तम्योश्च लिङ्गोक्ता देवताः | (१-६) प्रथमादिषड्चामत्यष्टिः (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
131 प्रसुज्येष्ठं᳚निचि॒राभ्यां᳚बृ॒हन्नमो᳚ह॒व्यंम॒तिंभ॑रतामृळ॒यद्भ्यां॒स्वादि॑ष्ठंमृळ॒यद्भ्या᳚म् |

तास॒म्राजा᳚घृ॒तासु॑तीय॒ज्ञेय॑ज्ञ॒ऽ‌उप॑स्तुता |

अथै᳚नोःक्ष॒त्रंकुत॑श्च॒नाधृषे᳚देव॒त्वंनूचि॑दा॒धृषे᳚ || {2.1.26.1}, {1.136.1}, {1.20.3.1}
132 अद॑र्शिगा॒तुरु॒रवे॒वरी᳚यसी॒पन्था᳚ऋ॒तस्य॒सम॑यंस्तर॒श्मिभि॒श्चक्षु॒र्भग॑स्यर॒श्मिभिः॑ |

द्यु॒क्षंमि॒त्रस्य॒साद॑नमर्य॒म्णोवरु॑णस्य |

अथा᳚दधातेबृ॒हदु॒क्थ्य१॑(अ॒)अंवय॑ऽ‌उप॒स्तुत्यं᳚बृ॒हद्वयः॑ || {2.1.26.2}, {1.136.2}, {1.20.3.2}
133 ज्योति॑ष्मती॒मदि॑तिंधार॒यत्क्षि॑तिं॒स्व᳚र्वती॒मास॑चेतेदि॒वेदि॑वेजागृ॒वांसा᳚दि॒वेदि॑वे |

ज्योति॑ष्मत्क्ष॒त्रमा᳚शातेऽ‌आदि॒त्यादानु॑न॒स्पती᳚ |

मि॒त्रस्तयो॒र्वरु॑णोयात॒यज्ज॑नोऽर्य॒माया᳚त॒यज्ज॑नः || {2.1.26.3}, {1.136.3}, {1.20.3.3}
134 अ॒यंमि॒त्राय॒वरु॑णाय॒शंत॑मः॒सोमो᳚भूत्वव॒पाने॒ष्वाभ॑गोदे॒वोदे॒वेष्वाभ॑गः |

तंदे॒वासो᳚जुषेरत॒विश्वे᳚ऽ‌अ॒द्यस॒जोष॑सः |

तथा᳚राजानाकरथो॒यदीम॑ह॒ऋता᳚वाना॒यदीम॑हे || {2.1.26.4}, {1.136.4}, {1.20.3.4}
135 योमि॒त्राय॒वरु॑णा॒यावि॑ध॒ज्जनो᳚ऽन॒र्वाणं॒तंपरि॑पातो॒ऽ‌अंह॑सोदा॒श्वांसं॒मर्त॒मंह॑सः |

तम᳚र्य॒माभिर॑क्षत्यृजू॒यन्त॒मनु᳚व्र॒तम् |

उ॒क्थैर्यऽ‌ए᳚नोःपरि॒भूष॑तिव्र॒तंस्तोमै᳚रा॒भूष॑तिव्र॒तम् || {2.1.26.5}, {1.136.5}, {1.20.3.5}
136 नमो᳚दि॒वेबृ॑ह॒तेरोद॑सीभ्यांमि॒त्राय॑वोचं॒वरु॑णायमी॒ळ्हुषे᳚सुमृळी॒काय॑मी॒ळ्हुषे᳚ |

इन्द्र॑म॒ग्निमुप॑स्तुहिद्यु॒क्षम᳚र्य॒मणं॒भग᳚म् |

ज्योग्जीव᳚न्तःप्र॒जया᳚सचेमहि॒सोम॑स्यो॒तीस॑चेमहि || {2.1.26.6}, {1.136.6}, {1.20.3.6}
137 ऊ॒तीदे॒वानां᳚व॒यमिन्द्र॑वन्तोमंसी॒महि॒स्वय॑शसोम॒रुद्भिः॑ |

अ॒ग्निर्मि॒त्रोवरु॑णः॒शर्म॑यंस॒न्तद॑श्यामम॒घवा᳚नोव॒यंच॑ || {2.1.26.7}, {1.136.7}, {1.20.3.7}
[16] (१-३) तृचस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | मित्रावरुणौ देवते | अतिशक्वरी छन्दः ||
138 सु॒षु॒माया᳚त॒मद्रि॑भि॒र्गोश्री᳚तामत्स॒राऽ‌इ॒मेसोमा᳚सोमत्स॒राऽ‌इ॒मे |

रा᳚जानादिविस्पृशास्म॒त्राग᳚न्त॒मुप॑नः |

इ॒मेवां᳚मित्रावरुणा॒गवा᳚शिरः॒सोमाः᳚शु॒क्रागवा᳚शिरः || {2.2.1.1}, {1.137.1}, {1.20.4.1}
139 इ॒मऽ‌या᳚त॒मिन्द॑वः॒सोमा᳚सो॒दध्या᳚शिरःसु॒तासो॒दध्या᳚शिरः |

उ॒तवा᳚मु॒षसो᳚बु॒धिसा॒कंसूर्य॑स्यर॒श्मिभिः॑ |

सु॒तोमि॒त्राय॒वरु॑णायपी॒तये॒चारु॑र्‌ऋ॒ताय॑पी॒तये᳚ || {2.2.1.2}, {1.137.2}, {1.20.4.2}
140 तांवां᳚धे॒नुंवा᳚स॒रीमं॒शुंदु॑ह॒न्त्यद्रि॑भिः॒सोमं᳚दुह॒न्त्यद्रि॑भिः |

अ॒स्म॒त्राग᳚न्त॒मुप॑नो॒ऽर्वाञ्चा॒सोम॑पीतये |

अ॒यंवां᳚मित्रावरुणा॒नृभिः॑सु॒तःसोम॒ऽ‌पी॒तये᳚सु॒तः || {2.2.1.3}, {1.137.3}, {1.20.4.3}
[17] (१-४) चतुरृचस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | पूषा देवता | अत्यष्टिश्छन्दः ||
141 प्रप्र॑पू॒ष्णस्तु॑विजा॒तस्य॑शस्यतेमहि॒त्वम॑स्यत॒वसो॒त᳚न्दतेस्तो॒त्रम॑स्य॒त᳚न्दते |

अर्चा᳚मिसुम्न॒यन्न॒हमन्त्यू᳚तिंमयो॒भुव᳚म् |

विश्व॑स्य॒योमन॑ऽ‌आयुयु॒वेम॒खोदे॒वऽ‌आ᳚युयु॒वेम॒खः || {2.2.2.1}, {1.138.1}, {1.20.5.1}
142 प्रहित्वा᳚पूषन्नजि॒रंयाम॑नि॒स्तोमे᳚भिःकृ॒ण्वऋ॒णवो॒यथा॒मृध॒ऽ‌उष्ट्रो॒पी᳚परो॒मृधः॑ |

हु॒वेयत्त्वा᳚मयो॒भुवं᳚दे॒वंस॒ख्याय॒मर्त्यः॑ |

अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒वाजे᳚षुद्यु॒म्निन॑स्कृधि || {2.2.2.2}, {1.138.2}, {1.20.5.2}
143 यस्य॑तेपूषन्‌त्स॒ख्येवि॑प॒न्यवः॒क्रत्वा᳚चि॒त्सन्तोऽव॑साबुभुज्रि॒रऽ‌इति॒क्रत्वा᳚बुभुज्रि॒रे |

तामनु॑त्वा॒नवी᳚यसींनि॒युतं᳚रा॒यऽ‌ई᳚महे |

अहे᳚ळमानऽ‌उरुशंस॒सरी᳚भव॒वाजे᳚वाजे॒सरी᳚भव || {2.2.2.3}, {1.138.3}, {1.20.5.3}
144 अ॒स्याऽ‌ऊ॒षुण॒ऽ‌उप॑सा॒तये᳚भु॒वोऽहे᳚ळमानोररि॒वाँऽ‌अ॑जाश्वश्रवस्य॒ताम॑जाश्व |

षुत्वा᳚ववृतीमहि॒स्तोमे᳚भिर्दस्मसा॒धुभिः॑ |

न॒हित्वा᳚पूषन्नति॒मन्य॑ऽ‌आघृणे॒ते᳚स॒ख्यम॑पह्नु॒वे || {2.2.2.4}, {1.138.4}, {1.20.5.4}
[18] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१, ११) प्रथमर्च एकादश्याश्च विश्वे देवाः (२) द्वितीयाया मित्रावरुणौ (३-५) तृतीयादितृचस्याश्विनौ (६) षष्ठ्या इन्द्रः (७) सप्तम्या अग्निः (८) अष्टम्या मरुतः (९) नवम्या इन्द्राग्नी (१०) दशम्याश्च बृहस्पतिर्देवताः | (१-४, ६-१०) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादिपञ्चानाञ्चात्यष्टिः (५) पञ्चम्या बृहती (११) एकादश्याश्च त्रिष्टुप् छन्दांसि ||
145 अस्तु॒श्रौष॑ट्पु॒रोऽ‌अ॒ग्निंधि॒याद॑ध॒ऽ‌नुतच्छर्धो᳚दि॒व्यंवृ॑णीमहऽ‌इन्द्रवा॒यूवृ॑णीमहे |

यद्ध॑क्रा॒णावि॒वस्व॑ति॒नाभा᳚सं॒दायि॒नव्य॑सी |

अध॒प्रसून॒ऽ‌उप॑यन्तुधी॒तयो᳚दे॒वाँऽ‌अच्छा॒धी॒तयः॑ || {2.2.3.1}, {1.139.1}, {1.20.6.1}
146 यद्ध॒त्यन्मि॑त्रावरुणावृ॒तादध्या᳚द॒दाथे॒ऽ‌अनृ॑तं॒स्वेन॑म॒न्युना॒दक्ष॑स्य॒स्वेन॑म॒न्युना᳚ |

यु॒वोरि॒त्थाधि॒सद्म॒स्वप॑श्यामहिर॒ण्यय᳚म् |

धी॒भिश्च॒नमन॑सा॒स्वेभि॑र॒क्षभिः॒सोम॑स्य॒स्वेभि॑र॒क्षभिः॑ || {2.2.3.2}, {1.139.2}, {1.20.6.2}
147 यु॒वांस्तोमे᳚भिर्देव॒यन्तो᳚ऽ‌अश्विनाश्रा॒वय᳚न्तऽ‌इव॒श्लोक॑मा॒यवो᳚यु॒वांह॒व्याभ्या॒३॑(आ॒)यवः॑ |

यु॒वोर्विश्वा॒ऽ‌अधि॒श्रियः॒पृक्ष॑श्चविश्ववेदसा |

प्रु॒षा॒यन्ते᳚वांप॒वयो᳚हिर॒ण्यये॒रथे᳚दस्राहिर॒ण्यये᳚ || {2.2.3.3}, {1.139.3}, {1.20.6.3}
148 अचे᳚तिदस्रा॒व्यु१॑(उ॒)नाक॑मृण्वथोयु॒ञ्जते᳚वांरथ॒युजो॒दिवि॑ष्टिष्वध्व॒स्मानो॒दिवि॑ष्टिषु |

अधि॑वां॒स्थाम॑व॒न्धुरे॒रथे᳚दस्राहिर॒ण्यये᳚ |

प॒थेव॒यन्ता᳚वनु॒शास॑ता॒रजोऽञ्ज॑सा॒शास॑ता॒रजः॑ || {2.2.3.4}, {1.139.4}, {1.20.6.4}
149 शची᳚भिर्नःशचीवसू॒दिवा॒नक्तं᳚दशस्यतम् |

मावां᳚रा॒तिरुप॑दस॒त्कदा᳚च॒नास्मद्रा॒तिःकदा᳚च॒न || {2.2.3.5}, {1.139.5}, {1.20.6.5}
150 वृष᳚न्निन्द्रवृष॒पाणा᳚स॒ऽ‌इन्द॑वऽ‌इ॒मेसु॒ताऽ‌अद्रि॑षुतासऽ‌उ॒द्भिद॒स्तुभ्यं᳚सु॒तास॑ऽ‌उ॒द्भिदः॑ |

तेत्वा᳚मन्दन्तुदा॒वने᳚म॒हेचि॒त्राय॒राध॑से |

गी॒र्भिर्गि᳚र्वाहः॒स्तव॑मान॒ऽ‌ग॑हिसुमृळी॒कोन॒ऽ‌ग॑हि || {2.2.4.1}, {1.139.6}, {1.20.6.6}
151 षूणो᳚ऽ‌अग्नेशृणुहि॒त्वमी᳚ळि॒तोदे॒वेभ्यो᳚ब्रवसिय॒ज्ञिये᳚भ्यो॒राज॑भ्योय॒ज्ञिये᳚भ्यः |

यद्ध॒त्यामङ्गि॑रोभ्योधे॒नुंदे᳚वा॒ऽ‌अद॑त्तन |

वितांदु॑ह्रेऽ‌अर्य॒माक॒र्तरी॒सचाँ᳚ऽ‌ए॒षतांवे᳚दमे॒सचा᳚ || {2.2.4.2}, {1.139.7}, {1.20.6.7}
152 मोषुवो᳚ऽ‌अ॒स्मद॒भितानि॒पौंस्या॒सना᳚भूवन्द्यु॒म्नानि॒मोतजा᳚रिषुर॒स्मत्‌पु॒रोतजा᳚रिषुः |

यद्‌व॑श्चि॒त्रंयु॒गेयु॑गे॒नव्यं॒घोषा॒दम॑र्त्यम् |

अ॒स्मासु॒तन्म॑रुतो॒यच्च॑दु॒ष्टरं᳚दिधृ॒तायच्च॑दु॒ष्टर᳚म् || {2.2.4.3}, {1.139.8}, {1.20.6.8}
153 द॒ध्यङ्ह॑मेज॒नुषं॒पूर्वो॒ऽ‌अङ्गि॑राःप्रि॒यमे᳚धः॒कण्वो॒ऽ‌अत्रि॒र्मनु᳚र्विदु॒स्तेमे॒पूर्वे॒मनु᳚र्विदुः |

तेषां᳚दे॒वेष्वाय॑तिर॒स्माकं॒तेषु॒नाभ॑यः |

तेषां᳚प॒देन॒मह्यान॑मेगि॒रेन्द्रा॒ग्नीऽ‌न॑मेगि॒रा || {2.2.4.4}, {1.139.9}, {1.20.6.9}
154 होता᳚यक्षद्व॒निनो᳚वन्त॒वार्यं॒बृह॒स्पति᳚र्यजतिवे॒नऽ‌उ॒क्षभिः॑पुरु॒वारे᳚भिरु॒क्षभिः॑ |

ज॒गृ॒भ्मादू॒रआ᳚दिशं॒श्लोक॒मद्रे॒रध॒त्मना᳚ |

अधा᳚रयदर॒रिन्दा᳚निसु॒क्रतुः॑पु॒रूसद्मा᳚निसु॒क्रतुः॑ || {2.2.4.5}, {1.139.10}, {1.20.6.10}
155 येदे᳚वासोदि॒व्येका᳚दश॒स्थपृ॑थि॒व्यामध्येका᳚दश॒स्थ |

अ॒प्सु॒क्षितो᳚महि॒नैका᳚दश॒स्थतेदे᳚वासोय॒ज्ञमि॒मंजु॑षध्वम् || {2.2.4.6}, {1.139.11}, {1.20.6.11}
[19] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-९, ११) प्रथमादिनवर्चामेकदश्याश्च जगती (१०) दशम्या जगती त्रिष्टुब् वा (१२-१३) द्वादशीत्रयोदश्योश्च त्रिष्टुप् छन्दसी ||
156 वे॒दि॒षदे᳚प्रि॒यधा᳚मायसु॒द्युते᳚धा॒सिमि॑व॒प्रभ॑रा॒योनि॑म॒ग्नये᳚ |

वस्त्रे᳚णेववासया॒मन्म॑ना॒शुचिं᳚ज्यो॒तीर॑थंशु॒क्रव᳚र्णंतमो॒हन᳚म् || {2.2.5.1}, {1.140.1}, {1.21.1.1}
157 अ॒भिद्वि॒जन्मा᳚त्रि॒वृदन्न॑मृज्यतेसंवत्स॒रेवा᳚वृधेज॒ग्धमी॒पुनः॑ |

अ॒न्यस्या॒साजि॒ह्वया॒जेन्यो॒वृषा॒न्य१॑(अ॒)'न्येन॑व॒निनो᳚मृष्टवार॒णः || {2.2.5.2}, {1.140.2}, {1.21.1.2}
158 कृ॒ष्ण॒प्रुतौ᳚वेवि॒जेऽ‌अ॑स्यस॒क्षिता᳚ऽ‌उ॒भात॑रेतेऽ‌अ॒भिमा॒तरा॒शिशु᳚म् |

प्रा॒चाजि॑ह्वंध्व॒सय᳚न्तंतृषु॒च्युत॒मासाच्यं॒कुप॑यं॒वर्ध॑नंपि॒तुः || {2.2.5.3}, {1.140.3}, {1.21.1.3}
159 मु॒मु॒क्ष्वो॒३॑(ओ॒)मन॑वेमानवस्य॒तेर॑घु॒द्रुवः॑कृ॒ष्णसी᳚तासऽ‌ऊ॒जुवः॑ |

अ॒स॒म॒नाऽ‌अ॑जि॒रासो᳚रघु॒ष्यदो॒वात॑जूता॒ऽ‌उप॑युज्यन्तऽ‌आ॒शवः॑ || {2.2.5.4}, {1.140.4}, {1.21.1.4}
160 आद॑स्य॒तेध्व॒सय᳚न्तो॒वृथे᳚रतेकृ॒ष्णमभ्वं॒महि॒वर्पः॒करि॑क्रतः |

यत्सीं᳚म॒हीम॒वनिं॒प्राभिमर्मृ॑शदभिश्व॒सन्‌त्स्त॒नय॒न्नेति॒नान॑दत् || {2.2.5.5}, {1.140.5}, {1.21.1.5}
161 भूष॒न्नयोऽधि॑ब॒भ्रूषु॒नम्न॑ते॒वृषे᳚व॒पत्नी᳚र॒भ्ये᳚ति॒रोरु॑वत् |

ओ॒जा॒यमा᳚नस्त॒न्व॑श्चशुम्भतेभी॒मोशृङ्गा᳚दविधावदु॒र्गृभिः॑ || {2.2.6.1}, {1.140.6}, {1.21.1.6}
162 सं॒स्तिरो᳚वि॒ष्टिरः॒संगृ॑भायतिजा॒नन्ने॒वजा᳚न॒तीर्नित्य॒ऽ‌श॑ये |

पुन᳚र्वर्धन्ते॒ऽ‌अपि॑यन्तिदे॒व्य॑म॒न्यद्‌वर्पः॑पि॒त्रोःकृ᳚ण्वते॒सचा᳚ || {2.2.6.2}, {1.140.7}, {1.21.1.7}
163 तम॒ग्रुवः॑के॒शिनीः॒संहिरे᳚भि॒रऽ‌ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒प्रायवे॒पुनः॑ |

तासां᳚ज॒रांप्र॑मु॒ञ्चन्ने᳚ति॒नान॑द॒दसुं॒परं᳚ज॒नय᳚ञ्जी॒वमस्तृ॑तम् || {2.2.6.3}, {1.140.8}, {1.21.1.8}
164 अ॒धी॒वा॒संपरि॑मा॒तूरि॒हन्नह॑तुवि॒ग्रेभिः॒सत्व॑भिर्याति॒विज्रयः॑ |

वयो॒दध॑त्‌प॒द्वते॒रेरि॑ह॒त्सदानु॒श्येनी᳚सचतेवर्त॒नीरह॑ || {2.2.6.4}, {1.140.9}, {1.21.1.9}
165 अ॒स्माक॑मग्नेम॒घव॑त्सुदीदि॒ह्यध॒श्वसी᳚वान्‌वृष॒भोदमू᳚नाः |

अ॒वास्या॒शिशु॑मतीरदीदे॒र्वर्मे᳚वयु॒त्सुप॑रि॒जर्भु॑राणः || {2.2.6.5}, {1.140.10}, {1.21.1.10}
166 इ॒दम॑ग्ने॒सुधि॑तं॒दुर्धि॑ता॒दधि॑प्रि॒यादु॑चि॒न्मन्म॑नः॒प्रेयो᳚ऽ‌अस्तुते |

यत्ते᳚शु॒क्रंत॒न्वो॒३॑(ओ॒)रोच॑ते॒शुचि॒तेना॒स्मभ्यं᳚वनसे॒रत्न॒मात्वम् || {2.2.7.1}, {1.140.11}, {1.21.1.11}
167 रथा᳚य॒नाव॑मु॒तनो᳚गृ॒हाय॒नित्या᳚रित्रांप॒द्वतीं᳚रास्यग्ने |

अ॒स्माकं᳚वी॒राँऽ‌उ॒तनो᳚म॒घोनो॒जनाँ᳚श्च॒यापा॒रया॒च्छर्म॒याच॑ || {2.2.7.2}, {1.140.12}, {1.21.1.12}
168 अ॒भीनो᳚ऽ‌अग्नऽ‌उ॒क्थमिज्जु॑गुर्या॒द्यावा॒क्षामा॒सिन्ध॑वश्च॒स्वगू᳚र्ताः |

गव्यं॒यव्यं॒यन्तो᳚दी॒र्घाहेषं॒वर॑मरु॒ण्यो᳚वरन्त || {2.2.7.3}, {1.140.13}, {1.21.1.13}
[20] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-११) प्रथमाद्येकादशर्चाम् जगती (१२-१३) द्वादशीत्रयोदश्योश्च त्रिष्टुप् छन्दसी ||
169 बळि॒त्थातद्‌वपु॑षेधायिदर्श॒तंदे॒वस्य॒भर्गः॒सह॑सो॒यतो॒जनि॑ |

यदी॒मुप॒ह्वर॑ते॒साध॑तेम॒तिर्‌ऋ॒तस्य॒धेना᳚ऽ‌अनयन्तस॒स्रुतः॑ || {2.2.8.1}, {1.141.1}, {1.21.2.1}
170 पृ॒क्षोवपुः॑पितु॒मान्नित्य॒ऽ‌श॑येद्वि॒तीय॒मास॒प्तशि॑वासुमा॒तृषु॑ |

तृ॒तीय॑मस्यवृष॒भस्य॑दो॒हसे॒दश॑प्रमतिंजनयन्त॒योष॑णः || {2.2.8.2}, {1.141.2}, {1.21.2.2}
171 निर्यदीं᳚बु॒ध्नान्म॑हि॒षस्य॒वर्प॑सऽ‌ईशा॒नासः॒शव॑सा॒क्रन्त॑सू॒रयः॑ |

यदी॒मनु॑प्र॒दिवो॒मध्व॑ऽ‌आध॒वेगुहा॒सन्तं᳚मात॒रिश्वा᳚मथा॒यति॑ || {2.2.8.3}, {1.141.3}, {1.21.2.3}
172 प्रयत्‌पि॒तुःप॑र॒मान्नी॒यते॒पर्यापृ॒क्षुधो᳚वी॒रुधो॒दंसु॑रोहति |

उ॒भायद॑स्यज॒नुषं॒यदिन्व॑त॒ऽ‌आदिद्यवि॑ष्ठोऽ‌अभवद्‌घृ॒णाशुचिः॑ || {2.2.8.4}, {1.141.4}, {1.21.2.4}
173 आदिन्मा॒तॄरावि॑श॒द्यास्वाशुचि॒रहिं᳚स्यमानऽ‌उर्वि॒याविवा᳚वृधे |

अनु॒यत्‌पूर्वा॒ऽ‌अरु॑हत्सना॒जुवो॒निनव्य॑सी॒ष्वव॑रासुधावते || {2.2.8.5}, {1.141.5}, {1.21.2.5}
174 आदिद्धोता᳚रंवृणते॒दिवि॑ष्टिषु॒भग॑मिवपपृचा॒नास॑ऋञ्जते |

दे॒वान्‌यत्क्रत्वा᳚म॒ज्मना᳚पुरुष्टु॒तोमर्तं॒शंसं᳚वि॒श्वधा॒वेति॒धाय॑से || {2.2.9.1}, {1.141.6}, {1.21.2.6}
175 वियदस्था᳚द्यज॒तोवात॑चोदितोह्वा॒रोवक्वा᳚ज॒रणा॒ऽ‌अना᳚कृतः |

तस्य॒पत्म᳚न्द॒क्षुषः॑कृ॒ष्णजं᳚हसः॒शुचि॑जन्मनो॒रज॒ऽ‌व्य॑ध्वनः || {2.2.9.2}, {1.141.7}, {1.21.2.7}
176 रथो॒या॒तःशिक्व॑भिःकृ॒तोद्यामङ्गे᳚भिररु॒षेभि॑रीयते |

आद॑स्य॒तेकृ॒ष्णासो᳚दक्षिसू॒रयः॒शूर॑स्येवत्वे॒षथा᳚दीषते॒वयः॑ || {2.2.9.3}, {1.141.8}, {1.21.2.8}
177 त्वया॒ह्य॑ग्ने॒वरु॑णोधृ॒तव्र॑तोमि॒त्रःशा᳚श॒द्रेऽ‌अ᳚र्य॒मासु॒दान॑वः |

यत्सी॒मनु॒क्रतु॑नावि॒श्वथा᳚वि॒भुर॒रान्नने॒मिःप॑रि॒भूरजा᳚यथाः || {2.2.9.4}, {1.141.9}, {1.21.2.9}
178 त्वम॑ग्नेशशमा॒नाय॑सुन्व॒तेरत्नं᳚यविष्ठदे॒वता᳚तिमिन्वसि |

तंत्वा॒नुनव्यं᳚सहसोयुवन्व॒यंभगं॒का॒रेम॑हिरत्नधीमहि || {2.2.9.5}, {1.141.10}, {1.21.2.10}
179 अ॒स्मेर॒यिंस्वर्थं॒दमू᳚नसं॒भगं॒दक्षं॒प॑पृचासिधर्ण॒सिम् |

र॒श्मीँरि॑व॒योयम॑ति॒जन्म॑नीऽ‌उ॒भेदे॒वानां॒शंस॑मृ॒तऽ‌च॑सु॒क्रतुः॑ || {2.2.9.6}, {1.141.11}, {1.21.2.11}
180 उ॒तनः॑सु॒द्योत्मा᳚जी॒राश्वो॒होता᳚म॒न्द्रःशृ॑णवच्च॒न्द्रर॑थः |

नो᳚नेष॒न्नेष॑तमै॒रमू᳚रो॒ऽ‌ग्निर्वा॒मंसु॑वि॒तंवस्यो॒ऽ‌अच्छ॑ || {2.2.9.7}, {1.141.12}, {1.21.2.12}
181 अस्ता᳚व्य॒ग्निःशिमी᳚वद्भिर॒र्कैःसाम्रा᳚ज्यायप्रत॒रंदधा᳚नः |

अ॒मीच॒येम॒घवा᳚नोव॒यंच॒मिहं॒सूरो॒ऽ‌अति॒निष्ट॑तन्युः || {2.2.9.8}, {1.141.13}, {1.21.2.13}
[21] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तन्नपात् (३) तृतीयाया नराशंसः (४) चतुर्थ्या इळः (५) पञ्चम्या बर्हिः (६) षष्ठ्या देवीर्द्वारः (७) सप्तम्या उषासानक्ता (८) अष्टम्या दैव्यौ होतरौ प्रचेतसौ (९) नवम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (१०) दशम्यास्त्वष्टा (११) एकादश्या वनस्पतिः (१२) द्वादश्याः स्वाहाकृतयः (१३) त्रयोदश्याश्चेन्द्रो देवताः | अनुष्टुप् छन्दः ||
182 समि॑द्धोऽ‌अग्न॒ऽ‌व॑हदे॒वाँऽ‌अ॒द्यय॒तस्रु॑चे |

तन्तुं᳚तनुष्वपू॒र्व्यंसु॒तसो᳚मायदा॒शुषे᳚ || {2.2.10.1}, {1.142.1}, {1.21.3.1}
183 घृ॒तव᳚न्त॒मुप॑मासि॒मधु॑मन्तंतनूनपात् |

य॒ज्ञंविप्र॑स्य॒माव॑तःशशमा॒नस्य॑दा॒शुषः॑ || {2.2.10.2}, {1.142.2}, {1.21.3.2}
184 शुचिः॑पाव॒कोऽ‌अद्भु॑तो॒मध्वा᳚य॒ज्ञंमि॑मिक्षति |

नरा॒शंस॒स्त्रिरादि॒वोदे॒वोदे॒वेषु॑य॒ज्ञियः॑ || {2.2.10.3}, {1.142.3}, {1.21.3.3}
185 ई॒ळि॒तोऽ‌अ॑ग्न॒ऽ‌व॒हेन्द्रं᳚चि॒त्रमि॒हप्रि॒यम् |

इ॒यंहित्वा᳚म॒तिर्ममाच्छा᳚सुजिह्वव॒च्यते᳚ || {2.2.10.4}, {1.142.4}, {1.21.3.4}
186 स्तृ॒णा॒नासो᳚य॒तस्रु॑चोब॒र्हिर्य॒ज्ञेस्व॑ध्व॒रे |

वृ॒ञ्जेदे॒वव्य॑चस्तम॒मिन्द्रा᳚य॒शर्म॑स॒प्रथः॑ || {2.2.10.5}, {1.142.5}, {1.21.3.5}
187 विश्र॑यन्तामृता॒वृधः॑प्र॒यैदे॒वेभ्यो᳚म॒हीः |

पा॒व॒कासः॑पुरु॒स्पृहो॒द्वारो᳚दे॒वीर॑स॒श्चतः॑ || {2.2.10.6}, {1.142.6}, {1.21.3.6}
188 भन्द॑माने॒ऽ‌उपा᳚के॒नक्तो॒षासा᳚सु॒पेश॑सा |

य॒ह्वीऋ॒तस्य॑मा॒तरा॒सीद॑तांब॒र्हिरासु॒मत् || {2.2.11.1}, {1.142.7}, {1.21.3.7}
189 म॒न्द्रजि॑ह्वाजुगु॒र्वणी॒होता᳚रा॒दैव्या᳚क॒वी |

य॒ज्ञंनो᳚यक्षतामि॒मंसि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म् || {2.2.11.2}, {1.142.8}, {1.21.3.8}
190 शुचि॑र्दे॒वेष्वर्पि॑ता॒होत्रा᳚म॒रुत्सु॒भार॑ती |

इळा॒सर॑स्वतीम॒हीब॒र्हिःसी᳚दन्तुय॒ज्ञियाः᳚ || {2.2.11.3}, {1.142.9}, {1.21.3.9}
191 तन्न॑स्तु॒रीप॒मद्भु॑तंपु॒रुवारं᳚पु॒रुत्मना᳚ |

त्वष्टा॒पोषा᳚य॒विष्य॑तुरा॒येनाभा᳚नोऽ‌अस्म॒युः || {2.2.11.4}, {1.142.10}, {1.21.3.10}
192 अ॒व॒सृ॒जन्नुप॒त्मना᳚दे॒वान्‌य॑क्षिवनस्पते |

अ॒ग्निर्ह॒व्यासु॑षूदतिदे॒वोदे॒वेषु॒मेधि॑रः || {2.2.11.5}, {1.142.11}, {1.21.3.11}
193 पू॒ष॒ण्वते᳚म॒रुत्व॑तेवि॒श्वदे᳚वायवा॒यवे᳚ |

स्वाहा᳚गाय॒त्रवे᳚पसेह॒व्यमिन्द्रा᳚यकर्तन || {2.2.11.6}, {1.142.12}, {1.21.3.12}
194 स्वाहा᳚कृता॒न्याग॒ह्युप॑ह॒व्यानि॑वी॒तये᳚ |

इन्द्राग॑हिश्रु॒धीहवं॒त्वांह॑वन्तेऽ‌अध्व॒रे || {2.2.11.7}, {1.142.13}, {1.21.3.13}
[22] (१-८) अष्टर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-७) प्रथमादिसप्तर्‌ऋचाम् जगती (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
195 प्रतव्य॑सीं॒नव्य॑सींधी॒तिम॒ग्नये᳚वा॒चोम॒तिंसह॑सःसू॒नवे᳚भरे |

अ॒पांनपा॒द्योवसु॑भिःस॒हप्रि॒योहोता᳚पृथि॒व्यांन्यसी᳚ददृ॒त्वियः॑ || {2.2.12.1}, {1.143.1}, {1.21.4.1}
196 जाय॑मानःपर॒मेव्यो᳚मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने |

अ॒स्यक्रत्वा᳚समिधा॒नस्य॑म॒ज्मना॒प्रद्यावा᳚शो॒चिःपृ॑थि॒वीऽ‌अ॑रोचयत् || {2.2.12.2}, {1.143.2}, {1.21.4.2}
197 अ॒स्यत्वे॒षाऽ‌अ॒जरा᳚ऽ‌अ॒स्यभा॒नवः॑सुसं॒दृशः॑सु॒प्रती᳚कस्यसु॒द्युतः॑ |

भात्व॑क्षसो॒ऽ‌अत्य॒क्तुर्नसिन्ध॑वो॒ऽ‌ग्नेरे᳚जन्ते॒ऽ‌अस॑सन्तोऽ‌अ॒जराः᳚ || {2.2.12.3}, {1.143.3}, {1.21.4.3}
198 यमे᳚रि॒रेभृग॑वोवि॒श्ववे᳚दसं॒नाभा᳚पृथि॒व्याभुव॑नस्यम॒ज्मना᳚ |

अ॒ग्निंतंगी॒र्भिर्हि॑नुहि॒स्वऽ‌दमे॒यऽ‌एको॒वस्वो॒वरु॑णो॒राज॑ति || {2.2.12.4}, {1.143.4}, {1.21.4.4}
199 योवरा᳚यम॒रुता᳚मिवस्व॒नःसेने᳚वसृ॒ष्टादि॒व्यायथा॒शनिः॑ |

अ॒ग्निर्जम्भै᳚स्तिगि॒तैर॑त्ति॒भर्व॑तियो॒धोशत्रू॒न्‌त्सवना॒न्यृ᳚ञ्जते || {2.2.12.5}, {1.143.5}, {1.21.4.5}
200 कु॒विन्नो᳚ऽ‌अ॒ग्निरु॒चथ॑स्य॒वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒काम॑मा॒वर॑त् |

चो॒दःकु॒वित्तु॑तु॒ज्यात्सा॒तये॒धियः॒शुचि॑प्रतीकं॒तम॒याधि॒यागृ॑णे || {2.2.12.6}, {1.143.6}, {1.21.4.6}
201 घृ॒तप्र॑तीकंऋ॒तस्य॑धू॒र्षद॑म॒ग्निंमि॒त्रंस॑मिधा॒नऋ᳚ञ्जते |

इन्धा᳚नोऽ‌अ॒क्रोवि॒दथे᳚षु॒दीद्य॑च्छु॒क्रव᳚र्णा॒मुदु॑नोयंसते॒धिय᳚म् || {2.2.12.7}, {1.143.7}, {1.21.4.7}
202 अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्नेशि॒वेभि᳚र्नःपा॒युभिः॑पाहिश॒ग्मैः |

अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒परि॑पाहिनो॒जाः || {2.2.12.8}, {1.143.8}, {1.21.4.8}
[23] (१-७) सप्तर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | जगती छन्दः ||
203 एति॒प्रहोता᳚व्र॒तम॑स्यमा॒ययो॒र्ध्वांदधा᳚नः॒शुचि॑पेशसं॒धिय᳚म् |

अ॒भिस्रुचः॑क्रमतेदक्षिणा॒वृतो॒याऽ‌अ॑स्य॒धाम॑प्रथ॒मंह॒निंस॑ते || {2.2.13.1}, {1.144.1}, {1.21.5.1}
204 अ॒भीमृ॒तस्य॑दो॒हना᳚ऽ‌अनूषत॒योनौ᳚दे॒वस्य॒सद॑ने॒परी᳚वृताः |

अ॒पामु॒पस्थे॒विभृ॑तो॒यदाव॑स॒दध॑स्व॒धाऽ‌अ॑धय॒द्याभि॒रीय॑ते || {2.2.13.2}, {1.144.2}, {1.21.5.2}
205 युयू᳚षतः॒सव॑यसा॒तदिद्वपुः॑समा॒नमर्थं᳚वि॒तरि॑त्रतामि॒थः |

आदीं॒भगो॒हव्यः॒सम॒स्मदावोळ्हु॒र्नर॒श्मीन्‌त्सम॑यंस्त॒सार॑थिः || {2.2.13.3}, {1.144.3}, {1.21.5.3}
206 यमीं॒द्वासव॑यसासप॒र्यतः॑समा॒नेयोना᳚मिथु॒नासमो᳚कसा |

दिवा॒नक्तं᳚पलि॒तोयुवा᳚जनिपु॒रूचर᳚न्न॒जरो॒मानु॑षायु॒गा || {2.2.13.4}, {1.144.4}, {1.21.5.4}
207 तमीं᳚हिन्वन्तिधी॒तयो॒दश॒व्रिशो᳚दे॒वंमर्ता᳚सऽ‌ऊ॒तये᳚हवामहे |

धनो॒रधि॑प्र॒वत॒ऽ‌ऋ᳚ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒नवा᳚धित || {2.2.13.5}, {1.144.5}, {1.21.5.5}
208 त्वंह्य॑ग्नेदि॒व्यस्य॒राज॑सि॒त्वंपार्थि॑वस्यपशु॒पाऽ‌इ॑व॒त्मना᳚ |

एनी᳚तऽ‌ए॒तेबृ॑ह॒तीऽ‌अ॑भि॒श्रिया᳚हिर॒ण्ययी॒वक्व॑रीब॒र्हिरा᳚शाते || {2.2.13.6}, {1.144.6}, {1.21.5.6}
209 अग्ने᳚जु॒षस्व॒प्रति॑हर्य॒तद्‌वचो॒मन्द्र॒स्वधा᳚व॒ऋत॑जात॒सुक्र॑तो |

योवि॒श्वतः॑प्र॒त्यङ्ङसि॑दर्श॒तोर॒ण्वःसंदृ॑ष्टौपितु॒माँऽ‌इ॑व॒क्षयः॑ || {2.2.13.7}, {1.144.7}, {1.21.5.7}
[24] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५) पञ्चम्याश्च त्रिष्टुप् छन्दसी ||
210 तंपृ॑च्छता॒ज॑गामा॒वे᳚द॒चि॑कि॒त्वाँऽ‌ई᳚यते॒सान्वी᳚यते |

तस्मि᳚न्‌त्सन्तिप्र॒शिष॒स्तस्मि᳚न्नि॒ष्टयः॒वाज॑स्य॒शव॑सःशु॒ष्मिण॒स्पतिः॑ || {2.2.14.1}, {1.145.1}, {1.21.6.1}
211 तमित्‌पृ॑च्छन्ति॒सि॒मोविपृ॑च्छति॒स्वेने᳚व॒धीरो॒मन॑सा॒यदग्र॑भीत् |

मृ॑ष्यतेप्रथ॒मंनाप॑रं॒वचो॒ऽस्यक्रत्वा᳚सचते॒ऽ‌अप्र॑दृपितः || {2.2.14.2}, {1.145.2}, {1.21.6.2}
212 तमिद्ग॑च्छन्तिजु॒ह्व१॑(अ॒)स्तमर्व॑ती॒र्विश्वा॒न्येकः॑शृणव॒द्वचां᳚सिमे |

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒शिशु॒राद॑त्त॒संरभः॑ || {2.2.14.3}, {1.145.3}, {1.21.6.3}
213 उ॒प॒स्थायं᳚चरति॒यत्स॒मार॑तस॒द्योजा॒तस्त॑त्सार॒युज्ये᳚भिः |

अ॒भिश्वा॒न्तंमृ॑शतेना॒न्द्ये᳚मु॒देयदीं॒गच्छ᳚न्त्युश॒तीर॑पिष्ठि॒तम् || {2.2.14.4}, {1.145.4}, {1.21.6.4}
214 सऽ‌ईं᳚मृ॒गोऽ‌अप्यो᳚वन॒र्गुरुप॑त्व॒च्यु॑प॒मस्यां॒निधा᳚यि |

व्य॑ब्रवीद्व॒युना॒मर्त्ये᳚भ्यो॒ऽ‌ग्निर्वि॒द्वाँऽ‌ऋ॑त॒चिद्धिस॒त्यः || {2.2.14.5}, {1.145.5}, {1.21.6.5}
[25] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
215 त्रि॒मू॒र्धानं᳚स॒प्तर॑श्मिंगृणी॒षेऽनू᳚नम॒ग्निंपि॒त्रोरु॒पस्थे᳚ |

नि॒ष॒त्तम॑स्य॒चर॑तोध्रु॒वस्य॒विश्वा᳚दि॒वोरो᳚च॒नाप॑प्रि॒वांस᳚म् || {2.2.15.1}, {1.146.1}, {1.21.7.1}
216 उ॒क्षाम॒हाँऽ‌अ॒भिव॑वक्षऽ‌एनेऽ‌अ॒जर॑स्तस्थावि॒तऊ᳚तिर्‌ऋ॒ष्वः |

उ॒र्व्याःप॒दोनिद॑धाति॒सानौ᳚रि॒हन्त्यूधो᳚ऽ‌अरु॒षासो᳚ऽ‌अस्य || {2.2.15.2}, {1.146.2}, {1.21.7.2}
217 स॒मा॒नंव॒त्सम॒भिसं॒चर᳚न्ती॒विष्व॑ग्धे॒नूविच॑रतःसु॒मेके᳚ |

अ॒न॒प॒वृ॒ज्याँऽ‌अध्व॑नो॒मिमा᳚ने॒विश्वा॒न्केताँ॒ऽ‌अधि॑म॒होदधा᳚ने || {2.2.15.3}, {1.146.3}, {1.21.7.3}
218 धीरा᳚सःप॒दंक॒वयो᳚नयन्ति॒नाना᳚हृ॒दारक्ष॑माणाऽ‌अजु॒र्यम् |

सिषा᳚सन्तः॒पर्य॑पश्यन्त॒सिन्धु॑मा॒विरे᳚भ्योऽ‌अभव॒त्सूर्यो॒नॄन् || {2.2.15.4}, {1.146.4}, {1.21.7.4}
219 दि॒दृ॒क्षेण्यः॒परि॒काष्ठा᳚सु॒जेन्य॑ऽ‌ई॒ळेन्यो᳚म॒होऽ‌अर्भा᳚यजी॒वसे᳚ |

पु॒रु॒त्रायदभ॑व॒त्सूरहै᳚भ्यो॒गर्भे᳚भ्योम॒घवा᳚वि॒श्वद॑र्शतः || {2.2.15.5}, {1.146.5}, {1.21.7.5}
[26] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
220 क॒थाते᳚ऽ‌अग्नेशु॒चय᳚न्तऽ‌आ॒योर्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः |

उ॒भेयत्तो॒केतन॑ये॒दधा᳚नाऋ॒तस्य॒साम᳚न्‌र॒णय᳚न्तदे॒वाः || {2.2.16.1}, {1.147.1}, {1.21.8.1}
221 बोधा᳚मेऽ‌अ॒स्यवच॑सोयविष्ठ॒मंहि॑ष्ठस्य॒प्रभृ॑तस्यस्वधावः |

पीय॑तित्वो॒ऽ‌अनु॑त्वोगृणातिव॒न्दारु॑स्तेत॒न्वं᳚वन्देऽ‌अग्ने || {2.2.16.2}, {1.147.2}, {1.21.8.2}
222 येपा॒यवो᳚मामते॒यंते᳚ऽ‌अग्ने॒पश्य᳚न्तोऽ‌अ॒न्धंदु॑रि॒तादर॑क्षन् |

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒दिप्स᳚न्त॒ऽ‌इद्रि॒पवो॒नाह॑देभुः || {2.2.16.3}, {1.147.3}, {1.21.8.3}
223 योनो᳚ऽ‌अग्ने॒ऽ‌अर॑रिवाँऽ‌अघा॒युर॑राती॒वाम॒र्चय॑तिद्व॒येन॑ |

मन्त्रो᳚गु॒रुःपुन॑रस्तु॒सोऽ‌अ॑स्मा॒ऽ‌अनु॑मृक्षीष्टत॒न्वं᳚दुरु॒क्तैः || {2.2.16.4}, {1.147.4}, {1.21.8.4}
224 उ॒तवा॒यःस॑हस्यप्रवि॒द्वान्‌मर्तो॒मर्तं᳚म॒र्चय॑तिद्व॒येन॑ |

अतः॑पाहिस्तवमानस्तु॒वन्त॒मग्ने॒माकि᳚र्नोदुरि॒ताय॑धायीः || {2.2.16.5}, {1.147.5}, {1.21.8.5}
[27] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
225 मथी॒द्यदीं᳚वि॒ष्टोमा᳚त॒रिश्वा॒होता᳚रंवि॒श्वाप्सुं᳚वि॒श्वदे᳚व्यम् |

नियंद॒धुर्म॑नु॒ष्या᳚सुवि॒क्षुस्व१॑(अ॒)'र्णचि॒त्रंवपु॑षेवि॒भाव᳚म् || {2.2.17.1}, {1.148.1}, {1.21.9.1}
226 द॒दा॒नमिन्नद॑दभन्त॒मन्मा॒ग्निर्वरू᳚थं॒मम॒तस्य॑चाकन् |

जु॒षन्त॒विश्वा᳚न्यस्य॒कर्मोप॑स्तुतिं॒भर॑माणस्यका॒रोः || {2.2.17.2}, {1.148.2}, {1.21.9.2}
227 नित्ये᳚चि॒न्नुयंसद॑नेजगृ॒भ्रेप्रश॑स्तिभिर्दधि॒रेय॒ज्ञिया᳚सः |

प्रसून॑यन्तगृ॒भय᳚न्तऽ‌इ॒ष्टावश्वा᳚सो॒र॒थ्यो᳚रारहा॒णाः || {2.2.17.3}, {1.148.3}, {1.21.9.3}
228 पु॒रूणि॑द॒स्मोनिरि॑णाति॒जम्भै॒राद्रो᳚चते॒वन॒ऽ‌वि॒भावा᳚ |

आद॑स्य॒वातो॒ऽ‌अनु॑वातिशो॒चिरस्तु॒र्नशर्या᳚मस॒नामनु॒द्यून् || {2.2.17.4}, {1.148.4}, {1.21.9.4}
229 यंरि॒पवो॒रि॑ष॒ण्यवो॒गर्भे॒सन्तं᳚रेष॒णारे॒षय᳚न्ति |

अ॒न्धाऽ‌अ॑प॒श्याद॑भन्नभि॒ख्यानित्या᳚सऽ‌ईंप्रे॒तारो᳚ऽ‌अरक्षन् || {2.2.17.5}, {1.148.5}, {1.21.9.5}
[28] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | विराट् छन्दः ||
230 म॒हःरा॒यऽ‌एष॑ते॒पति॒र्दन्नि॒नऽ‌इ॒नस्य॒वसु॑नःप॒दऽ‌ |

उप॒ध्रज᳚न्त॒मद्र॑योवि॒धन्नित् || {2.2.18.1}, {1.149.1}, {1.21.10.1}
231 योवृषा᳚न॒रांरोद॑स्योः॒श्रवो᳚भि॒रस्ति॑जी॒वपी᳚तसर्गः |

प्रयःस॑स्रा॒णःशि॑श्री॒तयोनौ᳚ || {2.2.18.2}, {1.149.2}, {1.21.10.2}
232 यःपुरं॒नार्मि॑णी॒मदी᳚दे॒दत्यः॑क॒विर्न॑भ॒न्यो॒३॑(ओ॒)नार्वा᳚ |

सूरो॒रु॑रु॒क्वाञ्छ॒तात्मा᳚ || {2.2.18.3}, {1.149.3}, {1.21.10.3}
233 अ॒भिद्वि॒जन्मा॒त्रीरो᳚च॒नानि॒विश्वा॒रजां᳚सिशुशुचा॒नोऽ‌अ॑स्थात् |

होता॒यजि॑ष्ठोऽ‌अ॒पांस॒धस्थे᳚ || {2.2.18.4}, {1.149.4}, {1.21.10.4}
234 अ॒यंहोता॒योद्वि॒जन्मा॒विश्वा᳚द॒धेवार्या᳚णिश्रव॒स्या |

मर्तो॒योऽ‌अ॑स्मैसु॒तुको᳚द॒दाश॑ || {2.2.18.5}, {1.149.5}, {1.21.10.5}
[29] (१-३) तृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | उष्णिक् छन्दः ||
235 पु॒रुत्वा᳚दा॒श्वान्‌वो᳚चे॒ऽरिर॑ग्ने॒तव॑स्वि॒दा |

तो॒दस्ये᳚वशर॒णऽ‌म॒हस्य॑ || {2.2.19.1}, {1.150.1}, {1.21.11.1}
236 व्य॑नि॒नस्य॑ध॒निनः॑प्रहो॒षेचि॒दर॑रुषः |

क॒दाच॒नप्र॒जिग॑तो॒ऽ‌अदे᳚वयोः || {2.2.19.2}, {1.150.2}, {1.21.11.2}
237 च॒न्द्रोवि॑प्र॒मर्त्यो᳚म॒होव्राध᳚न्तमोदि॒वि |

प्रप्रेत्ते᳚ऽ‌अग्नेव॒नुषः॑स्याम || {2.2.19.3}, {1.150.3}, {1.21.11.3}
[30] (१-९) नवर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१) प्रथमर्ची मित्रः (२९) द्वितीयाद्यष्टानाञ्च मित्रावरुणो देवताः | जगती छन्दः ||
238 मि॒त्रंयंशिम्या॒गोषु॑ग॒व्यवः॑स्वा॒ध्यो᳚वि॒दथे᳚ऽ‌अ॒प्सुजीज॑नन् |

अरे᳚जेतां॒रोद॑सी॒पाज॑सागि॒राप्रति॑प्रि॒यंय॑ज॒तंज॒नुषा॒मवः॑ || {2.2.20.1}, {1.151.1}, {1.21.12.1}
239 यद्ध॒त्यद्‌वां᳚पुरुमी॒ळ्हस्य॑सो॒मिनः॒प्रमि॒त्रासो॒द॑धि॒रेस्वा॒भुवः॑ |

अध॒क्रतुं᳚विदतंगा॒तुमर्च॑तऽ‌उ॒तश्रु॑तंवृषणाप॒स्त्या᳚वतः || {2.2.20.2}, {1.151.2}, {1.21.12.2}
240 वां᳚भूषन्क्षि॒तयो॒जन्म॒रोद॑स्योःप्र॒वाच्यं᳚वृषणा॒दक्ष॑सेम॒हे |

यदी᳚मृ॒ताय॒भर॑थो॒यदर्व॑ते॒प्रहोत्र॑या॒शिम्या᳚वीथोऽ‌अध्व॒रम् || {2.2.20.3}, {1.151.3}, {1.21.12.3}
241 प्रसाक्षि॒तिर॑सुर॒यामहि॑प्रि॒यऋता᳚वानावृ॒तमाघो᳚षथोबृ॒हत् |

यु॒वंदि॒वोबृ॑ह॒तोदक्ष॑मा॒भुवं॒गांधु॒र्युप॑युञ्जाथेऽ‌अ॒पः || {2.2.20.4}, {1.151.4}, {1.21.12.4}
242 म॒हीऽ‌अत्र॑महि॒नावार॑मृण्वथोऽरे॒णव॒स्तुज॒ऽ‌सद्म᳚न्धे॒नवः॑ |

स्वर᳚न्ति॒ताऽ‌उ॑प॒रता᳚ति॒सूर्य॒मानि॒म्रुच॑ऽ‌उ॒षस॑स्तक्व॒वीरि॑व || {2.2.20.5}, {1.151.5}, {1.21.12.5}
243 वा᳚मृ॒ताय॑के॒शिनी᳚रनूषत॒मित्र॒यत्र॒वरु॑णगा॒तुमर्च॑थः |

अव॒त्मना᳚सृ॒जतं॒पिन्व॑तं॒धियो᳚यु॒वंविप्र॑स्य॒मन्म॑नामिरज्यथः || {2.2.21.1}, {1.151.6}, {1.21.12.6}
244 योवां᳚य॒ज्ञैःश॑शमा॒नोह॒दाश॑तिक॒विर्होता॒यज॑तिमन्म॒साध॑नः |

उपाह॒तंगच्छ॑थोवी॒थोऽ‌अ॑ध्व॒रमच्छा॒गिरः॑सुम॒तिंग᳚न्तमस्म॒यू || {2.2.21.2}, {1.151.7}, {1.21.12.7}
245 यु॒वांय॒ज्ञैःप्र॑थ॒मागोभि॑रञ्जत॒ऋता᳚वाना॒मन॑सो॒प्रयु॑क्तिषु |

भर᳚न्तिवां॒मन्म॑नासं॒यता॒गिरोऽदृ॑प्यता॒मन॑सारे॒वदा᳚शाथे || {2.2.21.3}, {1.151.8}, {1.21.12.8}
246 रे॒वद्वयो᳚दधाथेरे॒वदा᳚शाथे॒नरा᳚मा॒याभि॑रि॒तऊ᳚ति॒माहि॑नम् |

वां॒द्यावोऽह॑भि॒र्नोतसिन्ध॑वो॒दे᳚व॒त्वंप॒णयो॒नान॑शुर्म॒घम् || {2.2.21.4}, {1.151.9}, {1.21.12.9}
[31] (१-७) सप्तर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
247 यु॒वंवस्त्रा᳚णिपीव॒साव॑साथेयु॒वोरच्छि॑द्रा॒मन्त॑वोह॒सर्गाः᳚ |

अवा᳚तिरत॒मनृ॑तानि॒विश्व॑ऋ॒तेन॑मित्रावरुणासचेथे || {2.2.22.1}, {1.152.1}, {1.21.13.1}
248 ए॒तच्च॒नत्वो॒विचि॑केतदेषांस॒त्योमन्त्रः॑कविश॒स्तऋघा᳚वान् |

त्रि॒रश्रिं᳚हन्ति॒चतु॑रश्रिरु॒ग्रोदे᳚व॒निदो॒प्र॑थ॒माऽ‌अ॑जूर्यन् || {2.2.22.2}, {1.152.2}, {1.21.13.2}
249 अ॒पादे᳚तिप्रथ॒माप॒द्वती᳚नां॒कस्तद्‌वां᳚मित्रावरु॒णाचि॑केत |

गर्भो᳚भा॒रंभ॑र॒त्याचि॑दस्यऋ॒तंपिप॒र्त्यनृ॑तं॒निता᳚रीत् || {2.2.22.3}, {1.152.3}, {1.21.13.3}
250 प्र॒यन्त॒मित्‌परि॑जा॒रंक॒नीनां॒पश्या᳚मसि॒नोप॑नि॒पद्य॑मानम् |

अन॑वपृग्णा॒वित॑ता॒वसा᳚नंप्रि॒यंमि॒त्रस्य॒वरु॑णस्य॒धाम॑ || {2.2.22.4}, {1.152.4}, {1.21.13.4}
251 अ॒न॒श्वोजा॒तोऽ‌अ॑नभी॒शुरर्वा॒कनि॑क्रदत्‌पतयदू॒र्ध्वसा᳚नुः |

अ॒चित्तं॒ब्रह्म॑जुजुषु॒र्युवा᳚नः॒प्रमि॒त्रेधाम॒वरु॑णेगृ॒णन्तः॑ || {2.2.22.5}, {1.152.5}, {1.21.13.5}
252 धे॒नवो᳚मामते॒यमव᳚न्तीर्ब्रह्म॒प्रियं᳚पीपय॒न्‌त्सस्मि॒न्नूध॑न् |

पि॒त्वोभि॑क्षेतव॒युना᳚निवि॒द्वाना॒साविवा᳚स॒न्नदि॑तिमुरुष्येत् || {2.2.22.6}, {1.152.6}, {1.21.13.6}
253 वां᳚मित्रावरुणाह॒व्यजु॑ष्टिं॒नम॑सादेवा॒वव॑साववृत्याम् |

अ॒स्माकं॒ब्रह्म॒पृत॑नासुसह्याऽ‌अ॒स्माकं᳚वृ॒ष्टिर्दि॒व्यासु॑पा॒रा || {2.2.22.7}, {1.152.7}, {1.21.13.7}
[32] (१-४) चतुरृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | मित्रावरुणो देवते | त्रिष्टुप् छन्दः ||
254 यजा᳚महेवांम॒हःस॒जोषा᳚ह॒व्येभि᳚र्मित्रावरुणा॒नमो᳚भिः |

घृ॒तैर्घृ॑तस्नू॒ऽ‌अध॒यद्‌वा᳚म॒स्मेऽ‌अ॑ध्व॒र्यवो॒धी॒तिभि॒र्भर᳚न्ति || {2.2.23.1}, {1.153.1}, {1.21.14.1}
255 प्रस्तु॑तिर्वां॒धाम॒प्रयु॑क्ति॒रया᳚मिमित्रावरुणासुवृ॒क्तिः |

अ॒नक्ति॒यद्‌वां᳚वि॒दथे᳚षु॒होता᳚सु॒म्नंवां᳚सू॒रिर्वृ॑षणा॒विय॑क्षन् || {2.2.23.2}, {1.153.2}, {1.21.14.2}
256 पी॒पाय॑धे॒नुरदि॑तिर्‌ऋ॒ताय॒जना᳚यमित्रावरुणाहवि॒र्दे |

हि॒नोति॒यद्‌वां᳚वि॒दथे᳚सप॒र्यन्‌त्सरा॒तह᳚व्यो॒मानु॑षो॒होता᳚ || {2.2.23.3}, {1.153.3}, {1.21.14.3}
257 उ॒तवां᳚वि॒क्षुमद्या॒स्वन्धो॒गाव॒ऽ‌आप॑श्चपीपयन्तदे॒वीः |

उ॒तोनो᳚ऽ‌अ॒स्यपू॒र्व्यःपति॒र्दन्वी॒तंपा॒तंपय॑सऽ‌उ॒स्रिया᳚याः || {2.2.23.4}, {1.153.4}, {1.21.14.4}
[33] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | विष्णुदेवता | त्रिष्टुप् छन्दः ||
258 विष्णो॒र्नुकं᳚वी॒र्या᳚णि॒प्रवो᳚चं॒यःपार्थि॑वानिविम॒मेरजां᳚सि |

योऽ‌अस्क॑भाय॒दुत्त॑रंस॒धस्थं᳚विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः || {2.2.24.1}, {1.154.1}, {1.21.15.1}
259 प्रतद्‌विष्णुः॑स्तवतेवी॒र्ये᳚णमृ॒गोभी॒मःकु॑च॒रोगि॑रि॒ष्ठाः |

यस्यो॒रुषु॑त्रि॒षुवि॒क्रम॑णेष्वधिक्षि॒यन्ति॒भुव॑नानि॒विश्वा᳚ || {2.2.24.2}, {1.154.2}, {1.21.15.2}
260 प्रविष्ण॑वेशू॒षमे᳚तु॒मन्म॑गिरि॒क्षित॑ऽ‌उरुगा॒याय॒वृष्णे᳚ |

यऽ‌इ॒दंदी॒र्घंप्रय॑तंस॒धस्थ॒मेको᳚विम॒मेत्रि॒भिरित्‌प॒देभिः॑ || {2.2.24.3}, {1.154.3}, {1.21.15.3}
261 यस्य॒त्रीपू॒र्णामधु॑नाप॒दान्यक्षी᳚यमाणास्व॒धया॒मद᳚न्ति |

यऽ‌उ॑त्रि॒धातु॑पृथि॒वीमु॒तद्यामेको᳚दा॒धार॒भुव॑नानि॒विश्वा᳚ || {2.2.24.4}, {1.154.4}, {1.21.15.4}
262 तद॑स्यप्रि॒यम॒भिपाथो᳚ऽ‌अश्यां॒नरो॒यत्र॑देव॒यवो॒मद᳚न्ति |

उ॒रु॒क्र॒मस्य॒हिबन्धु॑रि॒त्थाविष्णोः᳚प॒देप॑र॒मेमध्व॒ऽ‌उत्सः॑ || {2.2.24.5}, {1.154.5}, {1.21.15.5}
263 तावां॒वास्तू᳚न्युश्मसि॒गम॑ध्यै॒यत्र॒गावो॒भूरि॑शृङ्गाऽ‌अ॒यासः॑ |

अत्राह॒तदु॑रुगा॒यस्य॒वृष्णः॑पर॒मंप॒दमव॑भाति॒भूरि॑ || {2.2.24.6}, {1.154.6}, {1.21.15.6}
[34] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१-३) प्रथमतृचस्येन्द्राविष्णू (४-६) द्वितीयतृचस्य च विष्णुदेवताः | जगती छन्दः ||
264 प्रवः॒पान्त॒मन्ध॑सोधियाय॒तेम॒हेशूरा᳚य॒विष्ण॑वेचार्चत |

यासानु॑नि॒पर्व॑ताना॒मदा᳚भ्याम॒हस्त॒स्थतु॒रर्व॑तेवसा॒धुना᳚ || {2.2.25.1}, {1.155.1}, {1.21.16.1}
265 त्वे॒षमि॒त्थास॒मर॑णं॒शिमी᳚वतो॒रिन्द्रा᳚विष्णूसुत॒पावा᳚मुरुष्यति |

यामर्त्या᳚यप्रतिधी॒यमा᳚न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ || {2.2.25.2}, {1.155.2}, {1.21.16.2}
266 ताऽ‌ईं᳚वर्धन्ति॒मह्य॑स्य॒पौंस्यं॒निमा॒तरा᳚नयति॒रेत॑सेभु॒जे |

दधा᳚तिपु॒त्रोऽव॑रं॒परं᳚पि॒तुर्नाम॑तृ॒तीय॒मधि॑रोच॒नेदि॒वः || {2.2.25.3}, {1.155.3}, {1.21.16.3}
267 तत्त॒दिद॑स्य॒पौंस्यं᳚गृणीमसी॒नस्य॑त्रा॒तुर॑वृ॒कस्य॑मी॒ळ्हुषः॑ |

यःपार्थि॑वानित्रि॒भिरिद्विगा᳚मभिरु॒रुक्रमि॑ष्टोरुगा॒याय॑जी॒वसे᳚ || {2.2.25.4}, {1.155.4}, {1.21.16.4}
268 द्वेऽ‌इद॑स्य॒क्रम॑णेस्व॒र्दृशो᳚ऽभि॒ख्याय॒मर्त्यो᳚भुरण्यति |

तृ॒तीय॑मस्य॒नकि॒राद॑धर्षति॒वय॑श्च॒नप॒तय᳚न्तःपत॒त्रिणः॑ || {2.2.25.5}, {1.155.5}, {1.21.16.5}
269 च॒तुर्भिः॑सा॒कंन॑व॒तिंच॒नाम॑भिश्च॒क्रंवृ॒त्तंव्यतीँ᳚रवीविपत् |

बृ॒हच्छ॑रीरोवि॒मिमा᳚न॒ऋक्व॑भि॒र्युवाकु॑मारः॒प्रत्ये᳚त्याह॒वम् || {2.2.25.6}, {1.155.6}, {1.21.16.6}
[35] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | विष्णदेवता | जगती छन्दः ||
270 भवा᳚मि॒त्रोशेव्यो᳚घृ॒तासु॑ति॒र्विभू᳚तद्युम्नऽ‌एव॒याऽ‌उ॑स॒प्रथाः᳚ |

अधा᳚तेविष्णोवि॒दुषा᳚चि॒दर्ध्यः॒स्तोमो᳚य॒ज्ञश्च॒राध्यो᳚ह॒विष्म॑ता || {2.2.26.1}, {1.156.1}, {1.21.17.1}
271 यःपू॒र्व्याय॑वे॒धसे॒नवी᳚यसेसु॒मज्जा᳚नये॒विष्ण॑वे॒ददा᳚शति |

योजा॒तम॑स्यमह॒तोमहि॒ब्रव॒त्सेदु॒श्रवो᳚भि॒र्युज्यं᳚चिद॒भ्य॑सत् || {2.2.26.2}, {1.156.2}, {1.21.17.2}
272 तमु॑स्तोतारःपू॒र्व्यंयथा᳚वि॒दऋ॒तस्य॒गर्भं᳚ज॒नुषा᳚पिपर्तन |

आस्य॑जा॒नन्तो॒नाम॑चिद्विवक्तनम॒हस्ते᳚विष्णोसुम॒तिंभ॑जामहे || {2.2.26.3}, {1.156.3}, {1.21.17.3}
273 तम॑स्य॒राजा॒वरु॑ण॒स्तम॒श्विना॒क्रतुं᳚सचन्त॒मारु॑तस्यवे॒धसः॑ |

दा॒धार॒दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚व्र॒जंच॒विष्णुः॒सखि॑वाँऽ‌अपोर्णु॒ते || {2.2.26.4}, {1.156.4}, {1.21.17.4}
274 योवि॒वाय॑स॒चथा᳚य॒दैव्य॒ऽ‌इन्द्रा᳚य॒विष्णुः॑सु॒कृते᳚सु॒कृत्त॑रः |

वे॒धाऽ‌अ॑जिन्वत्त्रिषध॒स्थऽ‌आर्य॑मृ॒तस्य॑भा॒गेयज॑मान॒माभ॑जत् || {2.2.26.5}, {1.156.5}, {1.21.17.5}
[36] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्विनौ देवते | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५-६) पञ्चमीषष्ठ्योश्च त्रिष्टुप् छन्दसी ||
275 अबो᳚ध्य॒ग्निर्ज्मऽ‌उदे᳚ति॒सूर्यो॒व्यु१॑(उ॒)षाश्च॒न्द्राम॒ह्या᳚वोऽ‌अ॒र्चिषा᳚ |

आयु॑क्षाताम॒श्विना॒यात॑वे॒रथं॒प्रासा᳚वीद्‌दे॒वःस॑वि॒ताजग॒त्‌पृथ॑क् || {2.2.27.1}, {1.157.1}, {1.22.1.1}
276 यद्यु॒ञ्जाथे॒वृष॑णमश्विना॒रथं᳚घृ॒तेन॑नो॒मधु॑नाक्ष॒त्रमु॑क्षतम् |

अ॒स्माकं॒ब्रह्म॒पृत॑नासुजिन्वतंव॒यंधना॒शूर॑साताभजेमहि || {2.2.27.2}, {1.157.2}, {1.22.1.2}
277 अ॒र्वाङ्त्रि॑च॒क्रोम॑धु॒वाह॑नो॒रथो᳚जी॒राश्वो᳚ऽ‌अ॒श्विनो᳚र्यातु॒सुष्टु॑तः |

त्रि॒व॒न्धु॒रोम॒घवा᳚वि॒श्वसौ᳚भगः॒शंन॒ऽ‌व॑क्षद्द्वि॒पदे॒चतु॑ष्पदे || {2.2.27.3}, {1.157.3}, {1.22.1.3}
278 न॒ऽ‌ऊर्जं᳚वहतमश्विनायु॒वंमधु॑मत्यानः॒कश॑यामिमिक्षतम् |

प्रायु॒स्तारि॑ष्टं॒नीरपां᳚सिमृक्षतं॒सेध॑तं॒द्वेषो॒भव॑तंसचा॒भुवा᳚ || {2.2.27.4}, {1.157.4}, {1.22.1.4}
279 यु॒वंह॒गर्भं॒जग॑तीषुधत्थोयु॒वंविश्वे᳚षु॒भुव॑नेष्व॒न्तः |

यु॒वम॒ग्निंच॑वृषणाव॒पश्च॒वन॒स्पतीँ᳚रश्विना॒वैर॑येथाम् || {2.2.27.5}, {1.157.5}, {1.22.1.5}
280 यु॒वंह॑स्थोभि॒षजा᳚भेष॒जेभि॒रथो᳚स्थोर॒थ्या॒३॑(आ॒)राथ्ये᳚भिः |

अथो᳚क्ष॒त्रमधि॑धत्थऽ‌उग्रा॒योवां᳚ह॒विष्मा॒न्मन॑साद॒दाश॑ || {2.2.27.6}, {1.157.6}, {1.22.1.6}
[37] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्विनौ देवते | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप् (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
281 वसू᳚रु॒द्रापु॑रु॒मन्तू᳚वृ॒धन्ता᳚दश॒स्यतं᳚नोवृषणाव॒भिष्टौ᳚ |

दस्रा᳚ह॒यद्रेक्ण॑ऽ‌औच॒थ्योवां॒प्रयत्स॒स्राथे॒ऽ‌अक॑वाभिरू॒ती || {2.3.1.1}, {1.158.1}, {1.22.2.1}
282 कोवां᳚दाशत्सुम॒तये᳚चिद॒स्यैवसू॒यद्धेथे॒नम॑साप॒देगोः |

जि॒गृ॒तम॒स्मेरे॒वतीः॒पुरं᳚धीःकाम॒प्रेणे᳚व॒मन॑सा॒चर᳚न्ता || {2.3.1.2}, {1.158.2}, {1.22.2.2}
283 यु॒क्तोह॒यद्‌वां᳚तौ॒ग्र्याय॑पे॒रुर्विमध्ये॒ऽ‌अर्ण॑सो॒धायि॑प॒ज्रः |

उप॑वा॒मवः॑शर॒णंग॑मेयं॒शूरो॒नाज्म॑प॒तय॑द्भि॒रेवैः᳚ || {2.3.1.3}, {1.158.3}, {1.22.2.3}
284 उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मामामि॒मेप॑त॒त्रिणी॒विदु॑ग्धाम् |

मामामेधो॒दश॑तयश्चि॒तोधा॒क्प्रयद्‌वां᳚ब॒द्धस्त्मनि॒खाद॑ति॒क्षाम् || {2.3.1.4}, {1.158.4}, {1.22.2.4}
285 मा᳚गरन्न॒द्यो᳚मा॒तृत॑मादा॒सायदीं॒सुस॑मुब्धम॒वाधुः॑ |

शिरो॒यद॑स्यत्रैत॒नोवि॒तक्ष॑त्स्व॒यंदा॒सऽ‌उरो॒ऽ‌अंसा॒वपि॑ग्ध || {2.3.1.5}, {1.158.5}, {1.22.2.5}
286 दी॒र्घत॑मामामते॒योजु॑जु॒र्वान्‌द॑श॒मेयु॒गे |

अ॒पामर्थं᳚य॒तीनां᳚ब्र॒ह्माभ॑वति॒सार॑थिः || {2.3.1.6}, {1.158.6}, {1.22.2.6}
[38] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
287 प्रद्यावा᳚य॒ज्ञैःपृ॑थि॒वीऋ॑ता॒वृधा᳚म॒हीस्तु॑षेवि॒दथे᳚षु॒प्रचे᳚तसा |

दे॒वेभि॒र्येदे॒वपु॑त्रेसु॒दंस॑से॒त्थाधि॒यावार्या᳚णिप्र॒भूष॑तः || {2.3.2.1}, {1.159.1}, {1.22.3.1}
288 उ॒तम᳚न्येपि॒तुर॒द्रुहो॒मनो᳚मा॒तुर्महि॒स्वत॑व॒स्तद्धवी᳚मभिः |

सु॒रेत॑सापि॒तरा॒भूम॑चक्रतुरु॒रुप्र॒जाया᳚ऽ‌अ॒मृतं॒वरी᳚मभिः || {2.3.2.2}, {1.159.2}, {1.22.3.2}
289 तेसू॒नवः॒स्वप॑सःसु॒दंस॑सोम॒हीज॑ज्ञुर्मा॒तरा᳚पू॒र्वचि॑त्तये |

स्था॒तुश्च॑स॒त्यंजग॑तश्च॒धर्म॑णिपु॒त्रस्य॑पाथःप॒दमद्व॑याविनः || {2.3.2.3}, {1.159.3}, {1.22.3.3}
290 तेमा॒यिनो᳚ममिरेसु॒प्रचे᳚तसोजा॒मीसयो᳚नीमिथु॒नासमो᳚कसा |

नव्यं᳚नव्यं॒तन्तु॒मात᳚न्वतेदि॒विस॑मु॒द्रेऽ‌अ॒न्तःक॒वयः॑सुदी॒तयः॑ || {2.3.2.4}, {1.159.4}, {1.22.3.4}
291 तद्राधो᳚ऽ‌अ॒द्यस॑वि॒तुर्वरे᳚ण्यंव॒यंदे॒वस्य॑प्रस॒वेम॑नामहे |

अ॒स्मभ्यं᳚द्यावापृथिवीसुचे॒तुना᳚र॒यिंध॑त्तं॒वसु॑मन्तंशत॒ग्विन᳚म् || {2.3.2.5}, {1.159.5}, {1.22.3.5}
[39] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
292 तेहिद्यावा᳚पृथि॒वीवि॒श्वश᳚म्भुवऋ॒ताव॑री॒रज॑सोधार॒यत्क॑वी |

सु॒जन्म॑नीधि॒षणे᳚ऽ‌अ॒न्तरी᳚यतेदे॒वोदे॒वीधर्म॑णा॒सूर्यः॒शुचिः॑ || {2.3.3.1}, {1.160.1}, {1.22.4.1}
293 उ॒रु॒व्यच॑साम॒हिनी᳚ऽ‌अस॒श्चता᳚पि॒तामा॒ताच॒भुव॑नानिरक्षतः |

सु॒धृष्ट॑मेवपु॒ष्ये॒३॑(ए॒)रोद॑सीपि॒तायत्सी᳚म॒भिरू॒पैरवा᳚सयत् || {2.3.3.2}, {1.160.2}, {1.22.4.2}
294 वह्निः॑पु॒त्रःपि॒त्रोःप॒वित्र॑वान्‌पु॒नाति॒धीरो॒भुव॑नानिमा॒यया᳚ |

धे॒नुंच॒पृश्निं᳚वृष॒भंसु॒रेत॑संवि॒श्वाहा᳚शु॒क्रंपयो᳚ऽ‌अस्यदुक्षत || {2.3.3.3}, {1.160.3}, {1.22.4.3}
295 अ॒यंदे॒वाना᳚म॒पसा᳚म॒पस्त॑मो॒योज॒जान॒रोद॑सीवि॒श्वश᳚म्भुवा |

वियोम॒मेरज॑सीसुक्रतू॒यया॒जरे᳚भिः॒स्कम्भ॑नेभिः॒समा᳚नृचे || {2.3.3.4}, {1.160.4}, {1.22.4.4}
296 तेनो᳚गृणा॒नेम॑हिनी॒महि॒श्रवः॑क्ष॒त्रंद्या᳚वापृथिवीधासथोबृ॒हत् |

येना॒भिकृ॒ष्टीस्त॒तना᳚मवि॒श्वहा᳚प॒नाय्य॒मोजो᳚ऽ‌अ॒स्मेसमि᳚न्वतम् || {2.3.3.5}, {1.160.5}, {1.22.4.5}
[40] (१-१४) चतुर्दशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | ऋभवो देवताः | (१-१३) प्रथमादित्रयोदशों जगती (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दसी ||
297 किमु॒श्रेष्ठः॒किंयवि॑ष्ठोन॒ऽ‌आज॑ग॒न्किमी᳚यतेदू॒त्य१॑(अ॒)अंकद्यदू᳚चि॒म |

नि᳚न्दिमचम॒संयोम॑हाकु॒लोऽ‌ग्ने᳚भ्रात॒र्द्रुण॒ऽ‌इद्भू॒तिमू᳚दिम || {2.3.4.1}, {1.161.1}, {1.22.5.1}
298 एकं᳚चम॒संच॒तुरः॑कृणोतन॒तद्‌वो᳚दे॒वाऽ‌अ॑ब्रुव॒न्तद्‌व॒ऽ‌आग॑मम् |

सौध᳚न्वना॒यद्ये॒वाक॑रि॒ष्यथ॑सा॒कंदे॒वैर्य॒ज्ञिया᳚सोभविष्यथ || {2.3.4.2}, {1.161.2}, {1.22.5.2}
299 अ॒ग्निंदू॒तंप्रति॒यदब्र॑वीत॒नाश्वः॒कर्त्वो॒रथ॑ऽ‌उ॒तेहकर्त्वः॑ |

धे॒नुःकर्त्वा᳚युव॒शाकर्त्वा॒द्वातानि॑भ्रात॒रनु॑वःकृ॒त्व्येम॑सि || {2.3.4.3}, {1.161.3}, {1.22.5.3}
300 च॒कृ॒वांस॑ऋभव॒स्तद॑पृच्छत॒क्वेद॑भू॒द्यःस्यदू॒तोन॒ऽ‌आज॑गन् |

य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑कृ॒तानादित्त्वष्टा॒ग्नास्व॒न्तर्न्या᳚नजे || {2.3.4.4}, {1.161.4}, {1.22.5.4}
301 हना᳚मैनाँ॒ऽ‌इति॒त्वष्टा॒यदब्र॑वीच्चम॒संयेदे᳚व॒पान॒मनि᳚न्दिषुः |

अ॒न्यानामा᳚निकृण्वतेसु॒तेसचाँ᳚ऽ‌अ॒न्यैरे᳚नान्क॒न्या॒३॑(आ॒)नाम॑भिःस्परत् || {2.3.4.5}, {1.161.5}, {1.22.5.5}
302 इन्द्रो॒हरी᳚युयु॒जेऽ‌अ॒श्विना॒रथं॒बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत |

ऋ॒भुर्विभ्वा॒वाजो᳚दे॒वाँऽ‌अ॑गच्छत॒स्वप॑सोय॒ज्ञियं᳚भा॒गमै᳚तन || {2.3.5.1}, {1.161.6}, {1.22.5.6}
303 निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभि॒र्याजर᳚न्तायुव॒शाताकृ॑णोतन |

सौध᳚न्वना॒ऽ‌अश्वा॒दश्व॑मतक्षतयु॒क्त्वारथ॒मुप॑दे॒वाँऽ‌अ॑यातन || {2.3.5.2}, {1.161.7}, {1.22.5.7}
304 इ॒दमु॑द॒कंपि॑ब॒तेत्य॑ब्रवीतने॒दंवा᳚घापिबतामुञ्ज॒नेज॑नम् |

सौध᳚न्वना॒यदि॒तन्नेव॒हर्य॑थतृ॒तीये᳚घा॒सव॑नेमादयाध्वै || {2.3.5.3}, {1.161.8}, {1.22.5.8}
305 आपो॒भूयि॑ष्ठा॒ऽ‌इत्येको᳚ऽ‌अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ऽ‌इत्य॒न्योऽ‌अ॑ब्रवीत् |

व॒ध॒र्यन्तीं᳚ब॒हुभ्यः॒प्रैको᳚ऽ‌अब्रवीदृ॒तावद᳚न्तश्चम॒साँऽ‌अ॑पिंशत || {2.3.5.4}, {1.161.9}, {1.22.5.9}
306 श्रो॒णामेक॑ऽ‌उद॒कंगामवा᳚जतिमां॒समेकः॑पिंशतिसू॒नयाभृ॑तम् |

नि॒म्रुचः॒शकृ॒देको॒ऽ‌अपा᳚भर॒त्किंस्वि॑त्‌पु॒त्रेभ्यः॑पि॒तरा॒ऽ‌उपा᳚वतुः || {2.3.5.5}, {1.161.10}, {1.22.5.10}
307 उ॒द्वत्स्व॑स्माऽ‌अकृणोतना॒तृणं᳚नि॒वत्स्व॒पःस्व॑प॒स्यया᳚नरः |

अगो᳚ह्यस्य॒यदस॑स्तनागृ॒हेतद॒द्येदमृ॑भवो॒नानु॑गच्छथ || {2.3.6.1}, {1.161.11}, {1.22.5.11}
308 स॒म्मील्य॒यद्भुव॑नाप॒र्यस॑र्पत॒क्व॑स्वित्ता॒त्यापि॒तरा᳚वऽ‌आसतुः |

अश॑पत॒यःक॒रस्नं᳚वऽ‌आद॒देयःप्राब्र॑वी॒त्‌प्रोतस्मा᳚ऽ‌अब्रवीतन || {2.3.6.2}, {1.161.12}, {1.22.5.12}
309 सु॒षु॒प्वांस॑ऋभव॒स्तद॑पृच्छ॒तागो᳚ह्य॒कऽ‌इ॒दंनो᳚ऽ‌अबूबुधत् |

श्वानं᳚ब॒स्तोबो᳚धयि॒तार॑मब्रवीत्संवत्स॒रऽ‌इ॒दम॒द्याव्य॑ख्यत || {2.3.6.3}, {1.161.13}, {1.22.5.13}
310 दि॒वाया᳚न्तिम॒रुतो॒भूम्या॒ग्निर॒यंवातो᳚ऽ‌अ॒न्तरि॑क्षेणयाति |

अ॒द्भिर्या᳚ति॒वरु॑णःसमु॒द्रैर्यु॒ष्माँऽ‌इ॒च्छन्तः॑शवसोनपातः || {2.3.6.4}, {1.161.14}, {1.22.5.14}
[41] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्वो देवता | (१-२, ४-५, ७-२२) प्रथमाद्वितीययोश्चतुर्थीपञ्चम्योस्सप्तम्यादिषोडशर्चाञ्च त्रिष्टुप् (३, ६) तृतीयाषष्ठ्योश्च जगती छन्दसी ||
311 मानो᳚मि॒त्रोवरु॑णोऽ‌अर्य॒मायुरिन्द्र॑ऋभु॒क्षाम॒रुतः॒परि॑ख्यन् |

यद्‌वा॒जिनो᳚दे॒वजा᳚तस्य॒सप्तेः᳚प्रव॒क्ष्यामो᳚वि॒दथे᳚वी॒र्या᳚णि || {2.3.7.1}, {1.162.1}, {1.22.6.1}
312 यन्नि॒र्णिजा॒रेक्ण॑सा॒प्रावृ॑तस्यरा॒तिंगृ॑भी॒तांमु॑ख॒तोनय᳚न्ति |

सुप्रा᳚ङ॒जोमेम्य॑द्वि॒श्वरू᳚पऽ‌इन्द्रापू॒ष्णोःप्रि॒यमप्ये᳚ति॒पाथः॑ || {2.3.7.2}, {1.162.2}, {1.22.6.2}
313 ए॒षच्छागः॑पु॒रोऽ‌अश्वे᳚नवा॒जिना᳚पू॒ष्णोभा॒गोनी᳚यतेवि॒श्वदे᳚व्यः |

अ॒भि॒प्रियं॒यत्‌पु॑रो॒ळाश॒मर्व॑ता॒त्वष्टेदे᳚नंसौश्रव॒साय॑जिन्वति || {2.3.7.3}, {1.162.3}, {1.22.6.3}
314 यद्ध॑वि॒ष्य॑मृतु॒शोदे᳚व॒यानं॒त्रिर्मानु॑षाः॒पर्यश्वं॒नय᳚न्ति |

अत्रा᳚पू॒ष्णःप्र॑थ॒मोभा॒गऽ‌ए᳚तिय॒ज्ञंदे॒वेभ्यः॑प्रतिवे॒दय᳚न्न॒जः || {2.3.7.4}, {1.162.4}, {1.22.6.4}
315 होता᳚ध्व॒र्युराव॑याऽ‌अग्निमि॒न्धोग्रा᳚वग्रा॒भऽ‌उ॒तशंस्ता॒सुवि॑प्रः |

तेन॑य॒ज्ञेन॒स्व॑रंकृतेन॒स्वि॑ष्टेनव॒क्षणा॒ऽ‌पृ॑णध्वम् || {2.3.7.5}, {1.162.5}, {1.22.6.5}
316 यू॒प॒व्र॒स्काऽ‌उ॒तयेयू᳚पवा॒हाश्च॒षालं॒येऽ‌अ॑श्वयू॒पाय॒तक्ष॑ति |

येचार्व॑ते॒पच॑नंस॒म्भर᳚न्त्यु॒तोतेषा᳚म॒भिगू᳚र्तिर्नऽ‌इन्वतु || {2.3.8.1}, {1.162.6}, {1.22.6.6}
317 उप॒प्रागा᳚त्सु॒मन्मे᳚ऽधायि॒मन्म॑दे॒वाना॒माशा॒ऽ‌उप॑वी॒तपृ॑ष्ठः |

अन्वे᳚नं॒विप्रा॒ऋष॑योमदन्तिदे॒वानां᳚पु॒ष्टेच॑कृमासु॒बन्धु᳚म् || {2.3.8.2}, {1.162.7}, {1.22.6.7}
318 यद्‌वा॒जिनो॒दाम॑सं॒दान॒मर्व॑तो॒याशी᳚र्ष॒ण्या᳚रश॒नारज्जु॑रस्य |

यद्‌वा᳚घास्य॒प्रभृ॑तमा॒स्ये॒३॑(ए॒)तृणं॒सर्वा॒ताते॒ऽ‌अपि॑दे॒वेष्व॑स्तु || {2.3.8.3}, {1.162.8}, {1.22.6.8}
319 यदश्व॑स्यक्र॒विषो॒मक्षि॒काश॒यद्‌वा॒स्वरौ॒स्वधि॑तौरि॒प्तमस्ति॑ |

यद्धस्त॑योःशमि॒तुर्यन्न॒खेषु॒सर्वा॒ताते॒ऽ‌अपि॑दे॒वेष्व॑स्तु || {2.3.8.4}, {1.162.9}, {1.22.6.9}
320 यदूव॑ध्यमु॒दर॑स्याप॒वाति॒यऽ‌आ॒मस्य॑क्र॒विषो᳚ग॒न्धोऽ‌अस्ति॑ |

सु॒कृ॒तातच्छ॑मि॒तारः॑कृण्वन्तू॒तमेधं᳚शृत॒पाकं᳚पचन्तु || {2.3.8.5}, {1.162.10}, {1.22.6.10}
321 यत्ते॒गात्रा᳚द॒ग्निना᳚प॒च्यमा᳚नाद॒भिशूलं॒निह॑तस्याव॒धाव॑ति |

मातद्‌भूम्या॒माश्रि॑ष॒न्मातृणे᳚षुदे॒वेभ्य॒स्तदु॒शद्भ्यो᳚रा॒तम॑स्तु || {2.3.9.1}, {1.162.11}, {1.22.6.11}
322 येवा॒जिनं᳚परि॒पश्य᳚न्तिप॒क्वंयऽ‌ई᳚मा॒हुःसु॑र॒भिर्निर्ह॒रेति॑ |

येचार्व॑तोमांसभि॒क्षामु॒पास॑तऽ‌उ॒तोतेषा᳚म॒भिगू᳚र्तिर्नऽ‌इन्वतु || {2.3.9.2}, {1.162.12}, {1.22.6.12}
323 यन्नीक्ष॑णंमाँ॒स्पच᳚न्याऽ‌उ॒खाया॒यापात्रा᳚णियू॒ष्णऽ‌आ॒सेच॑नानि |

ऊ॒ष्म॒ण्या᳚पि॒धाना᳚चरू॒णाम॒ङ्काःसू॒नाःपरि॑भूष॒न्त्यश्व᳚म् || {2.3.9.3}, {1.162.13}, {1.22.6.13}
324 नि॒क्रम॑णंनि॒षद॑नंवि॒वर्त॑नं॒यच्च॒पड्बी᳚श॒मर्व॑तः |

यच्च॑प॒पौयच्च॑घा॒सिंज॒घास॒सर्वा॒ताते॒ऽ‌अपि॑दे॒वेष्व॑स्तु || {2.3.9.4}, {1.162.14}, {1.22.6.14}
325 मात्वा॒ग्निर्ध्व॑नयीद्धू॒मग᳚न्धि॒र्मोखाभ्राज᳚न्त्य॒भिवि॑क्त॒जघ्रिः॑ |

इ॒ष्टंवी॒तम॒भिगू᳚र्तं॒वष॑ट्कृतं॒तंदे॒वासः॒प्रति॑गृभ्ण॒न्त्यश्व᳚म् || {2.3.9.5}, {1.162.15}, {1.22.6.15}
326 यदश्वा᳚य॒वास॑ऽ‌उपस्तृ॒णन्त्य॑धीवा॒संयाहिर᳚ण्यान्यस्मै |

सं॒दान॒मर्व᳚न्तं॒पड्बी᳚शंप्रि॒यादे॒वेष्वाया᳚मयन्ति || {2.3.10.1}, {1.162.16}, {1.22.6.16}
327 यत्ते᳚सा॒देमह॑सा॒शूकृ॑तस्य॒पार्ष्ण्या᳚वा॒कश॑यावातु॒तोद॑ |

स्रु॒चेव॒ताह॒विषो᳚ऽ‌अध्व॒रेषु॒सर्वा॒ताते॒ब्रह्म॑णासूदयामि || {2.3.10.2}, {1.162.17}, {1.22.6.17}
328 चतु॑स्त्रिंशद्वा॒जिनो᳚दे॒वब᳚न्धो॒र्वङ्क्री॒रश्व॑स्य॒स्वधि॑तिः॒समे᳚ति |

अच्छि॑द्रा॒गात्रा᳚व॒युना᳚कृणोत॒परु॑ष्परुरनु॒घुष्या॒विश॑स्त || {2.3.10.3}, {1.162.18}, {1.22.6.18}
329 एक॒स्त्वष्टु॒रश्व॑स्याविश॒स्ताद्वाय॒न्तारा᳚भवत॒स्तथ॑ऋ॒तुः |

याते॒गात्रा᳚णामृतु॒थाकृ॒णोमि॒ताता॒पिण्डा᳚नां॒प्रजु॑होम्य॒ग्नौ || {2.3.10.4}, {1.162.19}, {1.22.6.19}
330 मात्वा᳚तपत्‌प्रि॒यऽ‌आ॒त्मापि॒यन्तं॒मास्वधि॑तिस्त॒न्व१॑(अ॒)ति॑ष्ठिपत्ते |

माते᳚गृ॒ध्नुर॑विश॒स्ताति॒हाय॑छि॒द्रागात्रा᳚ण्य॒सिना॒मिथू᳚कः || {2.3.10.5}, {1.162.20}, {1.22.6.20}
331 वाऽ‌उ॑ऽ‌ए॒तन्म्रि॑यसे॒रि॑ष्यसिदे॒वाँऽ‌इदे᳚षिप॒थिभिः॑सु॒गेभिः॑ |

हरी᳚ते॒युञ्जा॒पृष॑तीऽ‌अभूता॒मुपा᳚स्थाद्वा॒जीधु॒रिरास॑भस्य || {2.3.10.6}, {1.162.21}, {1.22.6.21}
332 सु॒गव्यं᳚नोवा॒जीस्वश्व्यं᳚पुं॒सःपु॒त्राँऽ‌उ॒तवि॑श्वा॒पुषं᳚र॒यिम् |

अ॒ना॒गा॒स्त्वंनो॒ऽ‌अदि॑तिःकृणोतुक्ष॒त्रंनो॒ऽ‌अश्वो᳚वनतांह॒विष्मा॑न् || {2.3.10.7}, {1.162.22}, {1.22.6.22}
[42] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्वो देवता | त्रिष्टुप् छन्दः ||
333 यदक्र᳚न्दःप्रथ॒मंजाय॑मानऽ‌उ॒द्यन्‌त्स॑मु॒द्रादु॒तवा॒पुरी᳚षात् |

श्ये॒नस्य॑प॒क्षाह॑रि॒णस्य॑बा॒हूऽ‌उ॑प॒स्तुत्यं॒महि॑जा॒तंते᳚ऽ‌अर्वन् || {2.3.11.1}, {1.163.1}, {1.22.7.1}
334 य॒मेन॑द॒त्तंत्रि॒तऽ‌ए᳚नमायुन॒गिन्द्र॑ऽ‌एणंप्रथ॒मोऽ‌अध्य॑तिष्ठत् |

ग॒न्ध॒र्वोऽ‌अ॑स्यरश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं᳚वसवो॒निर॑तष्ट || {2.3.11.2}, {1.163.2}, {1.22.7.2}
335 असि॑य॒मोऽ‌अस्या᳚दि॒त्योऽ‌अ᳚र्व॒न्नसि॑त्रि॒तोगुह्ये᳚नव्र॒तेन॑ |

असि॒सोमे᳚नस॒मया॒विपृ॑क्तऽ‌आ॒हुस्ते॒त्रीणि॑दि॒विबन्ध॑नानि || {2.3.11.3}, {1.163.3}, {1.22.7.3}
336 त्रीणि॑तऽ‌आहुर्दि॒विबन्ध॑नानि॒त्रीण्य॒प्सुत्रीण्य॒न्तःस॑मु॒द्रे |

उ॒तेव॑मे॒वरु॑णश्छन्त्स्यर्व॒न्यत्रा᳚तऽ‌आ॒हुःप॑र॒मंज॒नित्र᳚म् || {2.3.11.4}, {1.163.4}, {1.22.7.4}
337 इ॒माते᳚वाजिन्नव॒मार्ज॑नानी॒माश॒फानां᳚सनि॒तुर्नि॒धाना᳚ |

अत्रा᳚तेभ॒द्रार॑श॒नाऽ‌अ॑पश्यमृ॒तस्य॒याऽ‌अ॑भि॒रक्ष᳚न्तिगो॒पाः || {2.3.11.5}, {1.163.5}, {1.22.7.5}
338 आ॒त्मानं᳚ते॒मन॑सा॒राद॑जानाम॒वोदि॒वाप॒तय᳚न्तंपतं॒गम् |

शिरो᳚ऽ‌अपश्यंप॒थिभिः॑सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानंपत॒त्रि || {2.3.12.1}, {1.163.6}, {1.22.7.6}
339 अत्रा᳚तेरू॒पमु॑त्त॒मम॑पश्यं॒जिगी᳚षमाणमि॒षऽ‌प॒देगोः |

य॒दाते॒मर्तो॒ऽ‌अनु॒भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ऽ‌ओष॑धीरजीगः || {2.3.12.2}, {1.163.7}, {1.22.7.7}
340 अनु॑त्वा॒रथो॒ऽ‌अनु॒मर्यो᳚ऽ‌अर्व॒न्ननु॒गावोऽनु॒भगः॑क॒नीना᳚म् |

अनु॒व्राता᳚स॒स्तव॑स॒ख्यमी᳚यु॒रनु॑दे॒वाम॑मिरेवी॒र्यं᳚ते || {2.3.12.3}, {1.163.8}, {1.22.7.8}
341 हिर᳚ण्यशृ॒ङ्गोऽयो᳚ऽ‌अस्य॒पादा॒मनो᳚जवा॒ऽ‌अव॑र॒ऽ‌इन्द्र॑ऽ‌आसीत् |

दे॒वाऽ‌इद॑स्यहवि॒रद्य॑माय॒न्योऽ‌अर्व᳚न्तंप्रथ॒मोऽ‌अ॒ध्यति॑ष्ठत् || {2.3.12.4}, {1.163.9}, {1.22.7.9}
342 ई॒र्मान्ता᳚सः॒सिलि॑कमध्यमासः॒संशूर॑णासोदि॒व्यासो॒ऽ‌अत्याः᳚ |

हं॒साऽ‌इ॑वश्रेणि॒शोय॑तन्ते॒यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ || {2.3.12.5}, {1.163.10}, {1.22.7.10}
343 तव॒शरी᳚रंपतयि॒ष्ण्व᳚र्व॒न्तव॑चि॒त्तंवात॑ऽ‌इव॒ध्रजी᳚मान् |

तव॒शृङ्गा᳚णि॒विष्ठि॑तापुरु॒त्रार᳚ण्येषु॒जर्भु॑राणाचरन्ति || {2.3.13.1}, {1.163.11}, {1.22.7.11}
344 उप॒प्रागा॒च्छस॑नंवा॒ज्यर्वा᳚देव॒द्रीचा॒मन॑सा॒दीध्या᳚नः |

अ॒जःपु॒रोनी᳚यते॒नाभि॑र॒स्यानु॑प॒श्चात्क॒वयो᳚यन्तिरे॒भाः || {2.3.13.2}, {1.163.12}, {1.22.7.12}
345 उप॒प्रागा᳚त्‌पर॒मंयत्स॒धस्थ॒मर्वाँ॒ऽ‌अच्छा᳚पि॒तरं᳚मा॒तरं᳚ |

अ॒द्यादे॒वाञ्जुष्ट॑तमो॒हिग॒म्याऽ‌अथाशा᳚स्तेदा॒शुषे॒वार्या᳚णि || {2.3.13.3}, {1.163.13}, {1.22.7.13}
[43] (१-५२) द्विपञ्चाशदृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१-४१) प्रथमायेकचत्वारिंशदृचां विश्वे देवाः (४२) द्विचत्वारिंश्याः पूर्वार्धस्य वाक् उत्तरार्धस्य चापः (४३) त्रिचत्वारिंश्याः पूर्वार्धस्य शकधमः उत्तरार्धस्य च सोमः (४४) चतश्चत्वारिंश्याः केशिनः (अग्निः सूर्यो वायश्च) (४५) पञ्चचत्वारिंश्या वाक् (४६-४७) षट्चत्वारिंशीसप्तचत्वारिंश्योः सूयः (४८) अष्टचत्वारिंश्याः संवत्सरकालचक्रम् (४९) एकोनपञ्चाश्याः सरस्वती (५०) पञ्चाश्याः साध्याः (५१) एकपञ्चाश्याः सूयः पर्जन्याग्नी वा (५२) द्विपञ्चाश्याश्च सरस्वान् सूर्यो वा देवताः | (१-११, १३-१४, १६-२२, २४-२८, ३०-३५, ३७-४०, ४३-५०, ५२) प्रथमायेकादश! त्रयोदशीचतुर्दश्योः षोडश्यादिसप्तानां चतुर्विंश्यादिपञ्चानां त्रिंश्यादिषण्णां सप्तत्रिंश्यादिचतसृणां त्रिचत्वारिंश्याद्यष्टानां द्विपञ्चाश्याश्च त्रिष्टुप् (१२, १५, २३, २९, ३६, ४१) द्वादशीपञ्चदशीत्रयोविंश्येकोनत्रिंशीषविशं येकचत्वारिंशीनां जगती (४२) द्विचत्वारिंश्याः प्रस्तारप‌ङ्क्तिः (५१) एकपञ्चाश्याश्चानुष्टप् छन्दांसि ||
346 अ॒स्यवा॒मस्य॑पलि॒तस्य॒होतु॒स्तस्य॒भ्राता᳚मध्य॒मोऽ‌अ॒स्त्यश्नः॑ |

तृ॒तीयो॒भ्राता᳚घृ॒तपृ॑ष्ठोऽ‌अ॒स्यात्रा᳚पश्यंवि॒श्पतिं᳚स॒प्तपु॑त्रम् || {2.3.14.1}, {1.164.1}, {1.22.8.1}
347 स॒प्तयु᳚ञ्जन्ति॒रथ॒मेक॑चक्र॒मेको॒ऽ‌अश्वो᳚वहतिस॒प्तना᳚मा |

त्रि॒नाभि॑च॒क्रम॒जर॑मन॒र्वंयत्रे॒माविश्वा॒भुव॒नाधि॑त॒स्थुः || {2.3.14.2}, {1.164.2}, {1.22.8.2}
348 इ॒मंरथ॒मधि॒येस॒प्तत॒स्थुःस॒प्तच॑क्रंस॒प्तव॑ह॒न्त्यश्वाः᳚ |

स॒प्तस्वसा᳚रोऽ‌अ॒भिसंन॑वन्ते॒यत्र॒गवां॒निहि॑तास॒प्तनाम॑ || {2.3.14.3}, {1.164.3}, {1.22.8.3}
349 कोद॑दर्शप्रथ॒मंजाय॑मानमस्थ॒न्वन्तं॒यद॑न॒स्थाबिभ॑र्ति |

भूम्या॒ऽ‌असु॒रसृ॑गा॒त्माक्व॑स्वि॒त्कोवि॒द्वांस॒मुप॑गा॒त्‌प्रष्टु॑मे॒तत् || {2.3.14.4}, {1.164.4}, {1.22.8.4}
350 पाकः॑पृच्छामि॒मन॒सावि॑जानन्दे॒वाना᳚मे॒नानिहि॑ताप॒दानि॑ |

व॒त्सेब॒ष्कयेऽधि॑स॒प्ततन्तू॒न्‌वित॑त्निरेक॒वय॒ऽ‌ओत॒वाऽ‌उ॑ || {2.3.14.5}, {1.164.5}, {1.22.8.5}
351 अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑क॒वीन्‌पृ॑च्छामिवि॒द्मने॒वि॒द्वान् |

वियस्त॒स्तम्भ॒षळि॒मारजां᳚स्य॒जस्य॑रू॒पेकिमपि॑स्वि॒देक᳚म् || {2.3.15.1}, {1.164.6}, {1.22.8.6}
352 इ॒हब्र॑वीतु॒यऽ‌ई᳚म॒ङ्गवेदा॒स्यवा॒मस्य॒निहि॑तंप॒दंवेः |

शी॒र्ष्णःक्षी॒रंदु॑ह्रते॒गावो᳚ऽ‌अस्यव॒व्रिंवसा᳚नाऽ‌उद॒कंप॒दापुः॑ || {2.3.15.2}, {1.164.7}, {1.22.8.7}
353 मा॒तापि॒तर॑मृ॒तऽ‌ब॑भाजधी॒त्यग्रे॒मन॑सा॒संहिज॒ग्मे |

साबी᳚भ॒त्सुर्गर्भ॑रसा॒निवि॑द्धा॒नम॑स्वन्त॒ऽ‌इदु॑पवा॒कमी᳚युः || {2.3.15.3}, {1.164.8}, {1.22.8.8}
354 यु॒क्तामा॒तासी᳚द्धु॒रिदक्षि॑णाया॒ऽ‌अति॑ष्ठ॒द्गर्भो᳚वृज॒नीष्व॒न्तः |

अमी᳚मेद्व॒त्सोऽ‌अनु॒गाम॑पश्यद्विश्वरू॒प्यं᳚त्रि॒षुयोज॑नेषु || {2.3.15.4}, {1.164.9}, {1.22.8.9}
355 ति॒स्रोमा॒तॄस्त्रीन्‌पि॒तॄन्‌बिभ्र॒देक॑ऽ‌ऊ॒र्ध्वस्त॑स्थौ॒नेमव॑ग्लापयन्ति |

म॒न्त्रय᳚न्तेदि॒वोऽ‌अ॒मुष्य॑पृ॒ष्ठेवि॑श्व॒विदं॒वाच॒मवि॑श्वमिन्वाम् || {2.3.15.5}, {1.164.10}, {1.22.8.10}
356 द्वाद॑शारंन॒हितज्जरा᳚य॒वर्व॑र्तिच॒क्रंपरि॒द्यामृ॒तस्य॑ |

पु॒त्राऽ‌अ॑ग्नेमिथु॒नासो॒ऽ‌अत्र॑स॒प्तश॒तानि॑विंश॒तिश्च॑तस्थुः || {2.3.16.1}, {1.164.11}, {1.22.8.11}
357 पञ्च॑पादंपि॒तरं॒द्वाद॑शाकृतिंदि॒वऽ‌आ᳚हुः॒परे॒ऽ‌अर्धे᳚पुरी॒षिण᳚म् |

अथे॒मेऽ‌अ॒न्यऽ‌उप॑रेविचक्ष॒णंस॒प्तच॑क्रे॒षळ॑रऽ‌आहु॒रर्पि॑तम् || {2.3.16.2}, {1.164.12}, {1.22.8.12}
358 पञ्चा᳚रेच॒क्रेप॑रि॒वर्त॑माने॒तस्मि॒न्नात॑स्थु॒र्भुव॑नानि॒विश्वा᳚ |

तस्य॒नाक्ष॑स्तप्यते॒भूरि॑भारःस॒नादे॒वशी᳚र्यते॒सना᳚भिः || {2.3.16.3}, {1.164.13}, {1.22.8.13}
359 सने᳚मिच॒क्रम॒जरं॒विवा᳚वृतऽ‌उत्ता॒नायां॒दश॑यु॒क्ताव॑हन्ति |

सूर्य॑स्य॒चक्षू॒रज॑सै॒त्यावृ॑तं॒तस्मि॒न्नार्पि॑ता॒भुव॑नानि॒विश्वा᳚ || {2.3.16.4}, {1.164.14}, {1.22.8.14}
360 सा॒कं॒जानां᳚स॒प्तथ॑माहुरेक॒जंषळिद्य॒माऋष॑योदेव॒जाऽ‌इति॑ |

तेषा᳚मि॒ष्टानि॒विहि॑तानिधाम॒शःस्था॒त्रेरे᳚जन्ते॒विकृ॑तानिरूप॒शः || {2.3.16.5}, {1.164.15}, {1.22.8.15}
361 स्त्रियः॑स॒तीस्ताँऽ‌उ॑मेपुं॒सऽ‌आ᳚हुः॒पश्य॑दक्ष॒ण्वान्नविचे᳚तद॒न्धः |

क॒विर्यःपु॒त्रःसऽ‌ई॒माचि॑केत॒यस्तावि॑जा॒नात्सपि॒तुष्पि॒तास॑त् || {2.3.17.1}, {1.164.16}, {1.22.8.16}
362 अ॒वःपरे᳚णप॒रऽ‌ए॒नाव॑रेणप॒दाव॒त्संबिभ्र॑ती॒गौरुद॑स्थात् |

साक॒द्रीची॒कंस्वि॒दर्धं॒परा᳚गा॒त्क्व॑स्वित्सूतेन॒हियू॒थेऽ‌अ॒न्तः || {2.3.17.2}, {1.164.17}, {1.22.8.17}
363 अ॒वःपरे᳚णपि॒तरं॒योऽ‌अ॑स्यानु॒वेद॑प॒रऽ‌ए॒नाव॑रेण |

क॒वी॒यमा᳚नः॒कऽ‌इ॒हप्रवो᳚चद्‌दे॒वंमनः॒कुतो॒ऽ‌अधि॒प्रजा᳚तम् || {2.3.17.3}, {1.164.18}, {1.22.8.18}
364 येऽ‌अ॒र्वाञ्च॒स्ताँऽ‌उ॒परा᳚चऽ‌आहु॒र्येपरा᳚ञ्च॒स्ताँऽ‌उ॑ऽ‌अ॒र्वाच॑ऽ‌आहुः |

इन्द्र॑श्च॒याच॒क्रथुः॑सोम॒तानि॑धु॒रायु॒क्तारज॑सोवहन्ति || {2.3.17.4}, {1.164.19}, {1.22.8.19}
365 द्वासु॑प॒र्णास॒युजा॒सखा᳚यासमा॒नंवृ॒क्षंपरि॑षस्वजाते |

तयो᳚र॒न्यःपिप्प॑लंस्वा॒द्वत्त्यन॑श्नन्न॒न्योऽ‌अ॒भिचा᳚कशीति || {2.3.17.5}, {1.164.20}, {1.22.8.20}
366 यत्रा᳚सुप॒र्णाऽ‌अ॒मृत॑स्यभा॒गमनि॑मेषंवि॒दथा᳚भि॒स्वर᳚न्ति |

इ॒नोविश्व॑स्य॒भुव॑नस्यगो॒पाःमा॒धीरः॒पाक॒मत्रावि॑वेश || {2.3.18.1}, {1.164.21}, {1.22.8.21}
367 यस्मि᳚न्‌वृ॒क्षेम॒ध्वदः॑सुप॒र्णानि॑वि॒शन्ते॒सुव॑ते॒चाधि॒विश्वे᳚ |

तस्येदा᳚हुः॒पिप्प॑लंस्वा॒द्वग्रे॒तन्नोन्न॑श॒द्यःपि॒तरं॒वेद॑ || {2.3.18.2}, {1.164.22}, {1.22.8.22}
368 यद्गा᳚य॒त्रेऽ‌अधि॑गाय॒त्रमाहि॑तं॒त्रैष्टु॑भाद्वा॒त्रैष्टु॑भंनि॒रत॑क्षत |

यद्‌वा॒जग॒ज्जग॒त्याहि॑तंप॒दंयऽ‌इत्तद्‌वि॒दुस्तेऽ‌अ॑मृत॒त्वमा᳚नशुः || {2.3.18.3}, {1.164.23}, {1.22.8.23}
369 गा॒य॒त्रेण॒प्रति॑मिमीतेऽ‌अ॒र्कम॒र्केण॒साम॒त्रैष्टु॑भेनवा॒कम् |

वा॒केन॑वा॒कंद्वि॒पदा॒चतु॑ष्पदा॒क्षरे᳚णमिमतेस॒प्तवाणीः᳚ || {2.3.18.4}, {1.164.24}, {1.22.8.24}
370 जग॑ता॒सिन्धुं᳚दि॒व्य॑स्तभायद्रथंत॒रेसूर्यं॒पर्य॑पश्यत् |

गा॒य॒त्रस्य॑स॒मिध॑स्ति॒स्रऽ‌आ᳚हु॒स्ततो᳚म॒ह्नाप्ररि॑रिचेमहि॒त्वा || {2.3.18.5}, {1.164.25}, {1.22.8.25}
371 उप॑ह्वयेसु॒दुघां᳚धे॒नुमे॒तांसु॒हस्तो᳚गो॒धुगु॒तदो᳚हदेनाम् |

श्रेष्ठं᳚स॒वंस॑वि॒तासा᳚विषन्नो॒ऽभी᳚द्धोघ॒र्मस्तदु॒षुप्रवो᳚चम् || {2.3.19.1}, {1.164.26}, {1.22.8.26}
372 हि॒ङ्कृ॒ण्व॒तीव॑सु॒पत्नी॒वसू᳚नांव॒त्समि॒च्छन्ती॒मन॑सा॒भ्यागा᳚त् |

दु॒हाम॒श्विभ्यां॒पयो᳚ऽ‌अ॒घ्न्येयंसाव॑र्धतांमह॒तेसौभ॑गाय || {2.3.19.2}, {1.164.27}, {1.22.8.27}
373 गौर॑मीमे॒दनु॑व॒त्संमि॒षन्तं᳚मू॒र्धानं॒हिङ्ङ॑कृणो॒न्मात॒वाऽ‌उ॑ |

सृक्वा᳚णंघ॒र्मम॒भिवा᳚वशा॒नामिमा᳚तिमा॒युंपय॑ते॒पयो᳚भिः || {2.3.19.3}, {1.164.28}, {1.22.8.28}
374 अ॒यंशि᳚ङ्क्ते॒येन॒गौर॒भीवृ॑ता॒मिमा᳚तिमा॒युंध्व॒सना॒वधि॑श्रि॒ता |

साचि॒त्तिभि॒र्निहिच॒कार॒मर्त्यं᳚वि॒द्युद्भव᳚न्ती॒प्रति॑व॒व्रिमौ᳚हत || {2.3.19.4}, {1.164.29}, {1.22.8.29}
375 अ॒नच्छ॑येतु॒रगा᳚तुजी॒वमेज॑द्ध्रु॒वंमध्य॒ऽ‌प॒स्त्या᳚नाम् |

जी॒वोमृ॒तस्य॑चरतिस्व॒धाभि॒रम॑र्त्यो॒मर्त्ये᳚ना॒सयो᳚निः || {2.3.19.5}, {1.164.30}, {1.22.8.30}
376 अप॑श्यंगो॒पामनि॑पद्यमान॒माच॒परा᳚प॒थिभि॒श्चर᳚न्तम् |

स॒ध्रीचीः॒विषू᳚ची॒र्वसा᳚न॒ऽ‌व॑रीवर्ति॒भुव॑नेष्व॒न्तः || {2.3.20.1}, {1.164.31}, {1.22.8.31}
377 यऽ‌ईं᳚च॒कार॒सोऽ‌अ॒स्यवे᳚द॒यऽ‌ईं᳚द॒दर्श॒हिरु॒गिन्नुतस्मा᳚त् |

मा॒तुर्योना॒परि॑वीतोऽ‌अ॒न्तर्ब॑हुप्र॒जानिर्‌ऋ॑ति॒मावि॑वेश || {2.3.20.2}, {1.164.32}, {1.22.8.32}
378 द्यौर्मे᳚पि॒ताज॑नि॒तानाभि॒रत्र॒बन्धु᳚र्मेमा॒तापृ॑थि॒वीम॒हीयम् |

उ॒त्ता॒नयो᳚श्च॒म्वो॒३॑(ओ॒)'र्योनि॑र॒न्तरत्रा᳚पि॒तादु॑हि॒तुर्गर्भ॒माधा᳚त् || {2.3.20.3}, {1.164.33}, {1.22.8.33}
379 पृ॒च्छामि॑त्वा॒पर॒मन्तं᳚पृथि॒व्याःपृ॒च्छामि॒यत्र॒भुव॑नस्य॒नाभिः॑ |

पृ॒च्छामि॑त्वा॒वृष्णो॒ऽ‌अश्व॑स्य॒रेतः॑पृ॒च्छामि॑वा॒चःप॑र॒मंव्यो᳚म || {2.3.20.4}, {1.164.34}, {1.22.8.34}
380 इ॒यंवेदिः॒परो॒ऽ‌अन्तः॑पृथि॒व्याऽ‌अ॒यंय॒ज्ञोभुव॑नस्य॒नाभिः॑ |

अ॒यंसोमो॒वृष्णो॒ऽ‌अश्व॑स्य॒रेतो᳚ब्र॒ह्मायंवा॒चःप॑र॒मंव्यो᳚म || {2.3.20.5}, {1.164.35}, {1.22.8.35}
381 स॒प्तार्ध॑ग॒र्भाभुव॑नस्य॒रेतो॒विष्णो᳚स्तिष्ठन्तिप्र॒दिशा॒विध᳚र्मणि |

तेधी॒तिभि॒र्मन॑सा॒तेवि॑प॒श्चितः॑परि॒भुवः॒परि॑भवन्तिवि॒श्वतः॑ || {2.3.21.1}, {1.164.36}, {1.22.8.36}
382 विजा᳚नामि॒यदि॑वे॒दमस्मि॑नि॒ण्यःसंन॑द्धो॒मन॑साचरामि |

य॒दामाग᳚न्‌प्रथम॒जाऋ॒तस्यादिद्वा॒चोऽ‌अ॑श्नुवेभा॒गम॒स्याः || {2.3.21.2}, {1.164.37}, {1.22.8.37}
383 अपा॒ङ्प्राङे᳚तिस्व॒धया᳚गृभी॒तोऽम॑र्त्यो॒मर्त्ये᳚ना॒सयो᳚निः |

ताशश्व᳚न्ताविषू॒चीना᳚वि॒यन्ता॒न्य१॑(अ॒)'न्यंचि॒क्युर्ननिचि॑क्युर॒न्यम् || {2.3.21.3}, {1.164.38}, {1.22.8.38}
384 ऋ॒चोऽ‌अ॒क्षरे᳚पर॒मेव्यो᳚म॒न्यस्मि᳚न्दे॒वाऽ‌अधि॒विश्वे᳚निषे॒दुः |

यस्तन्नवेद॒किमृ॒चाक॑रिष्यति॒यऽ‌इत्तद्‌वि॒दुस्तऽ‌इ॒मेसमा᳚सते || {2.3.21.4}, {1.164.39}, {1.22.8.39}
385 सू॒य॒व॒साद्भग॑वती॒हिभू॒याऽ‌अथो᳚व॒यंभग॑वन्तःस्याम |

अ॒द्धितृण॑मघ्न्येविश्व॒दानीं॒पिब॑शु॒द्धमु॑द॒कमा॒चर᳚न्ती || {2.3.21.5}, {1.164.40}, {1.22.8.40}
386 गौ॒रीर्मि॑मायसलि॒लानि॒तक्ष॒त्येक॑पदीद्वि॒पदी॒साचतु॑ष्पदी |

अ॒ष्टाप॑दी॒नव॑पदीबभू॒वुषी᳚स॒हस्रा᳚क्षरापर॒मेव्यो᳚मन् || {2.3.22.1}, {1.164.41}, {1.22.8.41}
387 तस्याः᳚समु॒द्राऽ‌अधि॒विक्ष॑रन्ति॒तेन॑जीवन्तिप्र॒दिश॒श्चत॑स्रः |

ततः॑क्षरत्य॒क्षरं॒तद्‌विश्व॒मुप॑जीवति || {2.3.22.2}, {1.164.42}, {1.22.8.42}
388 श॒क॒मयं᳚धू॒ममा॒राद॑पश्यंविषू॒वता᳚प॒रऽ‌ए॒नाव॑रेण |

उ॒क्षाणं॒पृश्नि॑मपचन्तवी॒रास्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् || {2.3.22.3}, {1.164.43}, {1.22.8.43}
389 त्रयः॑के॒शिन॑ऋतु॒थाविच॑क्षतेसंवत्स॒रेव॑पत॒ऽ‌एक॑ऽ‌एषाम् |

विश्व॒मेको᳚ऽ‌अ॒भिच॑ष्टे॒शची᳚भि॒र्ध्राजि॒रेक॑स्यददृशे॒रू॒पम् || {2.3.22.4}, {1.164.44}, {1.22.8.44}
390 च॒त्वारि॒वाक्परि॑मिताप॒दानि॒तानि॑विदुर्ब्राह्म॒णायेम॑नी॒षिणः॑ |

गुहा॒त्रीणि॒निहि॑ता॒नेङ्ग॑यन्तितु॒रीयं᳚वा॒चोम॑नु॒ष्या᳚वदन्ति || {2.3.22.5}, {1.164.45}, {1.22.8.45}
391 इन्द्रं᳚मि॒त्रंवरु॑णम॒ग्निमा᳚हु॒रथो᳚दि॒व्यःसु॑प॒र्णोग॒रुत्मा॑न् |

एकं॒सद्विप्रा᳚बहु॒धाव॑दन्त्य॒ग्निंय॒मंमा᳚त॒रिश्वा᳚नमाहुः || {2.3.22.6}, {1.164.46}, {1.22.8.46}
392 कृ॒ष्णंनि॒यानं॒हर॑यःसुप॒र्णाऽ‌अ॒पोवसा᳚ना॒दिव॒मुत्‌प॑तन्ति |

तऽ‌आव॑वृत्र॒न्‌त्सद॑नादृ॒तस्यादिद्‌घृ॒तेन॑पृथि॒वीव्यु॑द्यते || {2.3.23.1}, {1.164.47}, {1.22.8.47}
393 द्वाद॑शप्र॒धय॑श्च॒क्रमेकं॒त्रीणि॒नभ्या᳚नि॒कऽ‌उ॒तच्चि॑केत |

तस्मि᳚न्‌त्सा॒कंत्रि॑श॒ताश॒ङ्कवो᳚ऽर्पि॒ताःष॒ष्टिर्नच॑लाच॒लासः॑ || {2.3.23.2}, {1.164.48}, {1.22.8.48}
394 यस्ते॒स्तनः॑शश॒योयोम॑यो॒भूर्येन॒विश्वा॒पुष्य॑सि॒वार्या᳚णि |

योर॑त्न॒धाव॑सु॒विद्यःसु॒दत्रः॒सर॑स्वति॒तमि॒हधात॑वेकः || {2.3.23.3}, {1.164.49}, {1.22.8.49}
395 य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वास्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् |

तेह॒नाकं᳚महि॒मानः॑सचन्त॒यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः || {2.3.23.4}, {1.164.50}, {1.22.8.50}
396 स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒चाह॑भिः |

भूमिं᳚प॒र्जन्या॒जिन्व᳚न्ति॒दिवं᳚जिन्वन्त्य॒ग्नयः॑ || {2.3.23.5}, {1.164.51}, {1.22.8.51}
397 दि॒व्यंसु॑प॒र्णंवा᳚य॒संबृ॒हन्त॑म॒पांगर्भं᳚दर्श॒तमोष॑धीनाम् |

अ॒भी॒प॒तोवृ॒ष्टिभि॑स्त॒र्पय᳚न्तं॒सर॑स्वन्त॒मव॑सेजोहवीमि || {2.3.23.6}, {1.164.52}, {1.22.8.52}
[44] (१-१५) पञ्चदशर्चस्य सूक्तस्य (१-२, ४, ६, ८, १०-१२) प्रथमाद्वितीययोजृचोश्चतुर्थीषष्ठ्यष्टमीनां दशम्यादितृचस्य चेन्द्रः (३, ५, ७, ९) तृतीयापञ्चमीसप्तमीनवमीनां मरुतः (१३-१५) त्रयोदश्यादितृचस्य च मैत्रावरुणिरगस्त्य ऋषयः मरुत्वानिन्द्रो देवता | त्रिष्टुप् छन्दः ||
398 कया᳚शु॒भासव॑यसः॒सनी᳚ळाःसमा॒न्याम॒रुतः॒संमि॑मिक्षुः |

कया᳚म॒तीकुत॒ऽ‌एता᳚सऽ‌ए॒तेऽर्च᳚न्ति॒शुष्मं॒वृष॑णोवसू॒या || {2.3.24.1}, {1.165.1}, {1.23.1.1}
399 कस्य॒ब्रह्मा᳚णिजुजुषु॒र्युवा᳚नः॒कोऽ‌अ॑ध्व॒रेम॒रुत॒ऽ‌व॑वर्त |

श्ये॒नाँऽ‌इ॑व॒ध्रज॑तोऽ‌अ॒न्तरि॑क्षे॒केन॑म॒हामन॑सारीरमाम || {2.3.24.2}, {1.165.2}, {1.23.1.2}
400 कुत॒स्त्वमि᳚न्द्र॒माहि॑नः॒सन्नेको᳚यासिसत्‌पते॒किंत॑ऽ‌इ॒त्था |

संपृ॑च्छसेसमरा॒णःशु॑भा॒नैर्वो॒चेस्तन्नो᳚हरिवो॒यत्ते᳚ऽ‌अ॒स्मे || {2.3.24.3}, {1.165.3}, {1.23.1.3}
401 ब्रह्मा᳚णिमेम॒तयः॒शंसु॒तासः॒शुष्म॑ऽ‌इयर्ति॒प्रभृ॑तोमे॒ऽ‌अद्रिः॑ |

शा᳚सते॒प्रति॑हर्यन्त्यु॒क्थेमाहरी᳚वहत॒स्तानो॒ऽ‌अच्छ॑ || {2.3.24.4}, {1.165.4}, {1.23.1.4}
402 अतो᳚व॒यम᳚न्त॒मेभि᳚र्युजा॒नाःस्वक्ष॑त्रेभिस्त॒न्व१॑(अ॒)ःशुम्भ॑मानाः |

महो᳚भि॒रेताँ॒ऽ‌उप॑युज्महे॒न्‌विन्द्र॑स्व॒धामनु॒हिनो᳚ब॒भूथ॑ || {2.3.24.5}, {1.165.5}, {1.23.1.5}
403 क्व१॑(अ॒)स्यावो᳚मरुतःस्व॒धासी॒द्यन्मामेकं᳚स॒मध॑त्ताहि॒हत्ये᳚ |

अ॒हंह्यु१॑(उ॒)ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्‌विश्व॑स्य॒शत्रो॒रन॑मंवध॒स्नैः || {2.3.25.1}, {1.165.6}, {1.23.1.6}
404 भूरि॑चकर्थ॒युज्ये᳚भिर॒स्मेस॑मा॒नेभि᳚र्वृषभ॒पौंस्ये᳚भिः |

भूरी᳚णि॒हिकृ॒णवा᳚माशवि॒ष्ठेन्द्र॒क्रत्वा᳚मरुतो॒यद्‌वशा᳚म || {2.3.25.2}, {1.165.7}, {1.23.1.7}
405 वधीं᳚वृ॒त्रंम॑रुतऽ‌इन्द्रि॒येण॒स्वेन॒भामे᳚नतवि॒षोब॑भू॒वान् |

अ॒हमे॒तामन॑वेवि॒श्वश्च᳚न्द्राःसु॒गाऽ‌अ॒पश्च॑कर॒वज्र॑बाहुः || {2.3.25.3}, {1.165.8}, {1.23.1.8}
406 अनु॑त्त॒माते᳚मघव॒न्नकि॒र्नुत्वावाँ᳚ऽ‌अस्तिदे॒वता॒विदा᳚नः |

जाय॑मानो॒नश॑ते॒जा॒तोयानि॑करि॒ष्याकृ॑णु॒हिप्र॑वृद्ध || {2.3.25.4}, {1.165.9}, {1.23.1.9}
407 एक॑स्यचिन्मेवि॒भ्व१॑(अ॒)स्त्वोजो॒यानुद॑धृ॒ष्वान्‌कृ॒णवै᳚मनी॒षा |

अ॒हंह्यु१॑(उ॒)ग्रोम॑रुतो॒विदा᳚नो॒यानि॒च्यव॒मिन्द्र॒ऽ‌इदी᳚शऽ‌एषाम् || {2.3.25.5}, {1.165.10}, {1.23.1.10}
408 अम᳚न्दन्मामरुतः॒स्तोमो॒ऽ‌अत्र॒यन्मे᳚नरः॒श्रुत्यं॒ब्रह्म॑च॒क्र |

इन्द्रा᳚य॒वृष्णे॒सुम॑खाय॒मह्यं॒सख्ये॒सखा᳚यस्त॒न्वे᳚त॒नूभिः॑ || {2.3.26.1}, {1.165.11}, {1.23.1.11}
409 ए॒वेदे॒तेप्रति॑मा॒रोच॑माना॒ऽ‌अने᳚द्यः॒श्रव॒ऽ‌एषो॒दधा᳚नाः |

सं॒चक्ष्या᳚मरुतश्च॒न्द्रव᳚र्णा॒ऽ‌अच्छा᳚न्तमेछ॒दया᳚थानू॒नम् || {2.3.26.2}, {1.165.12}, {1.23.1.12}
410 कोन्वत्र॑मरुतोमामहेवः॒प्रया᳚तन॒सखीँ॒रच्छा᳚सखायः |

मन्मा᳚निचित्राऽ‌अपिवा॒तय᳚न्तऽ‌ए॒षांभू᳚त॒नवे᳚दाऋ॒ताना᳚म् || {2.3.26.3}, {1.165.13}, {1.23.1.13}
411 यद्दु॑व॒स्याद्दु॒वसे॒का॒रुर॒स्माञ्च॒क्रेमा॒न्यस्य॑मे॒धा |

षुव॑र्त्तमरुतो॒विप्र॒मच्छे॒माब्रह्मा᳚णिजरि॒तावो᳚ऽ‌अर्चत् || {2.3.26.4}, {1.165.14}, {1.23.1.14}
412 ए॒षवः॒स्तोमो᳚मरुतऽ‌इ॒यंगीर्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |

एषाया᳚सीष्टत॒न्वे᳚व॒यांवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.3.26.5}, {1.165.15}, {1.23.1.15}
[45] (१-१५) पञ्चदर्शस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | मरुतो देवताः | (१-१३) प्रथमादित्रयोदशों जगती (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
413 तन्नुवो᳚चामरभ॒साय॒जन्म॑ने॒पूर्वं᳚महि॒त्वंवृ॑ष॒भस्य॑के॒तवे᳚ |

ऐ॒धेव॒याम᳚न्मरुतस्तुविष्वणोयु॒धेव॑शक्रास्तवि॒षाणि॑कर्तन || {2.4.1.1}, {1.166.1}, {1.23.2.1}
414 नित्यं॒सू॒नुंमधु॒बिभ्र॑त॒ऽ‌उप॒क्रीळ᳚न्तिक्री॒ळावि॒दथे᳚षु॒घृष्व॑यः |

नक्ष᳚न्तिरु॒द्राऽ‌अव॑सानम॒स्विनं॒म॑र्धन्ति॒स्वत॑वसोहवि॒ष्कृत᳚म् || {2.4.1.2}, {1.166.2}, {1.23.2.2}
415 यस्मा॒ऽ‌ऊमा᳚सोऽ‌अ॒मृता॒ऽ‌अरा᳚सतरा॒यस्पोषं᳚ह॒विषा᳚ददा॒शुषे᳚ |

उ॒क्षन्त्य॑स्मैम॒रुतो᳚हि॒ताऽ‌इ॑वपु॒रूरजां᳚सि॒पय॑सामयो॒भुवः॑ || {2.4.1.3}, {1.166.3}, {1.23.2.3}
416 येरजां᳚सि॒तवि॑षीभि॒रव्य॑त॒प्रव॒ऽ‌एवा᳚सः॒स्वय॑तासोऽ‌अध्रजन् |

भय᳚न्ते॒विश्वा॒भुव॑नानिह॒र्म्याचि॒त्रोवो॒यामः॒प्रय॑तास्वृ॒ष्टिषु॑ || {2.4.1.4}, {1.166.4}, {1.23.2.4}
417 यत्त्वे॒षया᳚मान॒दय᳚न्त॒पर्व॑तान्दि॒वोवा᳚पृ॒ष्ठंनर्या॒ऽ‌अचु॑च्यवुः |

विश्वो᳚वो॒ऽ‌अज्म᳚न्‌भयते॒वन॒स्पती᳚रथी॒यन्ती᳚व॒प्रजि॑हीत॒ऽ‌ओष॑धिः || {2.4.1.5}, {1.166.5}, {1.23.2.5}
418 यू॒यंन॑ऽ‌उग्रामरुतःसुचे॒तुनारि॑ष्टग्रामाःसुम॒तिंपि॑पर्तन |

यत्रा᳚वोदि॒द्युद्रद॑ति॒क्रिवि॑र्दतीरि॒णाति॑प॒श्वःसुधि॑तेवब॒र्हणा᳚ || {2.4.2.1}, {1.166.6}, {1.23.2.6}
419 प्रस्क॒म्भदे᳚ष्णाऽ‌अनव॒भ्ररा᳚धसोऽलातृ॒णासो᳚वि॒दथे᳚षु॒सुष्टु॑ताः |

अर्च᳚न्त्य॒र्कंम॑दि॒रस्य॑पी॒तये᳚वि॒दुर्वी॒रस्य॑प्रथ॒मानि॒पौंस्या᳚ || {2.4.2.2}, {1.166.7}, {1.23.2.7}
420 श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्‌पू॒र्भीर॑क्षतामरुतो॒यमाव॑त |

जनं॒यमु॑ग्रास्तवसोविरप्शिनःपा॒थना॒शंसा॒त्तन॑यस्यपु॒ष्टिषु॑ || {2.4.2.3}, {1.166.8}, {1.23.2.8}
421 विश्वा᳚निभ॒द्राम॑रुतो॒रथे᳚षुवोमिथ॒स्पृध्ये᳚वतवि॒षाण्याहि॑ता |

अंसे॒ष्वावः॒प्रप॑थेषुखा॒दयोऽक्षो᳚वश्च॒क्रास॒मया॒विवा᳚वृते || {2.4.2.4}, {1.166.9}, {1.23.2.9}
422 भूरी᳚णिभ॒द्रानर्ये᳚षुबा॒हुषु॒वक्ष॑स्सुरु॒क्मार॑भ॒सासो᳚ऽ‌अ॒ञ्जयः॑ |

अंसे॒ष्वेताः᳚प॒विषु॑क्षु॒राऽ‌अधि॒वयो॒प॒क्षान्व्यनु॒श्रियो᳚धिरे || {2.4.2.5}, {1.166.10}, {1.23.2.10}
423 म॒हान्तो᳚म॒ह्नावि॒भ्वो॒३॑(ओ॒)विभू᳚तयोदूरे॒दृशो॒येदि॒व्याऽ‌इ॑व॒स्तृभिः॑ |

म॒न्द्राःसु॑जि॒ह्वाःस्वरि॑तारऽ‌आ॒सभिः॒सम्मि॑श्ला॒ऽ‌इन्द्रे᳚म॒रुतः॑परि॒ष्टुभः॑ || {2.4.3.1}, {1.166.11}, {1.23.2.11}
424 तद्‌वः॑सुजातामरुतोमहित्व॒नंदी॒र्घंवो᳚दा॒त्रमदि॑तेरिवव्र॒तम् |

इन्द्र॑श्च॒नत्यज॑सा॒विह्रु॑णाति॒तज्जना᳚य॒यस्मै᳚सु॒कृते॒ऽ‌अरा᳚ध्वम् || {2.4.3.2}, {1.166.12}, {1.23.2.12}
425 तद्‌वो᳚जामि॒त्वंम॑रुतः॒परे᳚यु॒गेपु॒रूयच्छंस॑ममृतास॒ऽ‌आव॑त |

अ॒याधि॒यामन॑वेश्रु॒ष्टिमाव्या᳚सा॒कंनरो᳚दं॒सनै॒राचि॑कित्रिरे || {2.4.3.3}, {1.166.13}, {1.23.2.13}
426 येन॑दी॒र्घंम॑रुतःशू॒शवा᳚मयु॒ष्माके᳚न॒परी᳚णसातुरासः |

यत्त॒तन᳚न्‌वृ॒जने॒जना᳚सऽ‌ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् || {2.4.3.4}, {1.166.14}, {1.23.2.14}
427 ए॒षवः॒स्तोमो᳚मरुतऽ‌इ॒यंगीर्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |

एषाया᳚सीष्टत॒न्वे᳚व॒यांवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.3.5}, {1.166.15}, {1.23.2.15}
[46] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१) प्रथमर्च इन्द्रः (२-११) द्वितीयादिदशानाञ्च मरुतो देवताः | त्रिष्टुप् छन्दः ||
428 स॒हस्रं᳚तऽ‌इन्द्रो॒तयो᳚नःस॒हस्र॒मिषो᳚हरिवोगू॒र्तत॑माः |

स॒हस्रं॒रायो᳚माद॒यध्यै᳚सह॒स्रिण॒ऽ‌उप॑नोयन्तु॒वाजाः᳚ || {2.4.4.1}, {1.167.1}, {1.23.3.1}
429 नोऽवो᳚भिर्म॒रुतो᳚या॒न्त्वच्छा॒ज्येष्ठे᳚भिर्वाबृ॒हद्दि॑वैःसुमा॒याः |

अध॒यदे᳚षांनि॒युतः॑पर॒माःस॑मु॒द्रस्य॑चिद्ध॒नय᳚न्तपा॒रे || {2.4.4.2}, {1.167.2}, {1.23.3.2}
430 मि॒म्यक्ष॒येषु॒सुधि॑ताघृ॒ताची॒हिर᳚ण्यनिर्णि॒गुप॑रा॒ऋ॒ष्टिः |

गुहा॒चर᳚न्ती॒मनु॑षो॒योषा᳚स॒भाव॑तीविद॒थ्ये᳚व॒संवाक् || {2.4.4.3}, {1.167.3}, {1.23.3.3}
431 परा᳚शु॒भ्राऽ‌अ॒यासो᳚य॒व्यासा᳚धार॒ण्येव॑म॒रुतो᳚मिमिक्षुः |

रो᳚द॒सीऽ‌अप॑नुदन्तघो॒राजु॒षन्त॒वृधं᳚स॒ख्याय॑दे॒वाः || {2.4.4.4}, {1.167.4}, {1.23.3.4}
432 जोष॒द्यदी᳚मसु॒र्या᳚स॒चध्यै॒विषि॑तस्तुकारोद॒सीनृ॒मणाः᳚ |

सू॒र्येव॑विध॒तोरथं᳚गात्त्वे॒षप्र॑तीका॒नभ॑सो॒नेत्या || {2.4.4.5}, {1.167.5}, {1.23.3.5}
433 आस्था᳚पयन्तयुव॒तिंयुवा᳚नःशु॒भेनिमि॑श्लांवि॒दथे᳚षुप॒ज्राम् |

अ॒र्कोयद्वो᳚मरुतोह॒विष्मा॒न्गाय॑द्गा॒थंसु॒तसो᳚मोदुव॒स्यन् || {2.4.5.1}, {1.167.6}, {1.23.3.6}
434 प्रतंवि॑वक्मि॒वक्म्यो॒यऽ‌ए᳚षांम॒रुतां᳚महि॒मास॒त्योऽ‌अस्ति॑ |

सचा॒यदीं॒वृष॑मणाऽ‌अहं॒युःस्थि॒राचि॒ज्जनी॒र्वह॑तेसुभा॒गाः || {2.4.5.2}, {1.167.7}, {1.23.3.7}
435 पान्ति॑मि॒त्रावरु॑णावव॒द्याच्चय॑तऽ‌ईमर्य॒मोऽ‌अप्र॑शस्तान् |

उ॒तच्य॑वन्ते॒ऽ‌अच्यु॑ताध्रु॒वाणि॑वावृ॒धऽ‌ईं᳚मरुतो॒दाति॑वारः || {2.4.5.3}, {1.167.8}, {1.23.3.8}
436 न॒हीनुवो᳚मरुतो॒ऽ‌अन्त्य॒स्मेऽ‌आ॒रात्ता᳚च्चि॒च्छव॑सो॒ऽ‌अन्त॑मा॒पुः |

तेधृ॒ष्णुना॒शव॑साशूशु॒वांसोऽर्णो॒द्वेषो᳚धृष॒तापरि॑ष्ठुः || {2.4.5.4}, {1.167.9}, {1.23.3.9}
437 व॒यम॒द्येन्द्र॑स्य॒प्रेष्ठा᳚व॒यंश्वोवो᳚चेमहिसम॒र्ये |

व॒यंपु॒रामहि॑नो॒ऽ‌अनु॒द्यून्तन्न॑ऋभु॒क्षान॒रामनु॑ष्यात् || {2.4.5.5}, {1.167.10}, {1.23.3.10}
438 ए॒षवः॒स्तोमो᳚मरुतऽ‌इ॒यंगीर्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |

एषाया᳚सीष्टत॒न्वे᳚व॒यांवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.5.6}, {1.167.11}, {1.23.3.11}
[47] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | मरुतो देवताः | (१-७) प्रथमादिसप्ता जगती (८-१०) अष्टम्यादितृचस्य च त्रिष्टुप् छन्दसी ||
439 य॒ज्ञाय॑ज्ञावःसम॒नातु॑तु॒र्वणि॒र्धियं᳚धियंवोदेव॒याऽ‌उ॑दधिध्वे |

वो॒ऽर्वाचः॑सुवि॒ताय॒रोद॑स्योर्म॒हेव॑वृत्या॒मव॑सेसुवृ॒क्तिभिः॑ || {2.4.6.1}, {1.168.1}, {1.23.4.1}
440 व॒व्रासो॒येस्व॒जाःस्वत॑वस॒ऽ‌इषं॒स्व॑रभि॒जाय᳚न्त॒धूत॑यः |

स॒ह॒स्रिया᳚सोऽ‌अ॒पांनोर्मय॑ऽ‌आ॒सागावो॒वन्द्या᳚सो॒नोक्षणः॑ || {2.4.6.2}, {1.168.2}, {1.23.4.2}
441 सोमा᳚सो॒येसु॒तास्तृ॒प्तांश॑वोहृ॒त्सुपी॒तासो᳚दु॒वसो॒नास॑ते |

ऐषा॒मंसे᳚षुर॒म्भिणी᳚वरारभे॒हस्ते᳚षुखा॒दिश्च॑कृ॒तिश्च॒संद॑धे || {2.4.6.3}, {1.168.3}, {1.23.4.3}
442 अव॒स्वयु॑क्तादि॒वऽ‌वृथा᳚ययु॒रम॑र्त्याः॒कश॑याचोदत॒त्मना᳚ |

अ॒रे॒णव॑स्तुविजा॒ताऽ‌अ॑चुच्यवुर्दृ॒ळ्हानि॑चिन्म॒रुतो॒भ्राज॑दृष्टयः || {2.4.6.4}, {1.168.4}, {1.23.4.4}
443 कोवो॒ऽन्तर्म॑रुतऋष्टिविद्युतो॒रेज॑ति॒त्मना॒हन्वे᳚वजि॒ह्वया᳚ |

ध॒न्व॒च्युत॑ऽ‌इ॒षांयाम॑निपुरु॒प्रैषा᳚ऽ‌अह॒न्यो॒३॑(ओ॒)नैत॑शः || {2.4.6.5}, {1.168.5}, {1.23.4.5}
444 क्व॑स्विद॒स्यरज॑सोम॒हस्परं॒क्वाव॑रंमरुतो॒यस्मि᳚न्नाय॒य |

यच्च्या॒वय॑थविथु॒रेव॒संहि॑तं॒व्यद्रि॑णापतथत्वे॒षम᳚र्ण॒वम् || {2.4.7.1}, {1.168.6}, {1.23.4.6}
445 सा॒तिर्नवोऽम॑वती॒स्व᳚र्वतीत्वे॒षाविपा᳚कामरुतः॒पिपि॑ष्वती |

भ॒द्रावो᳚रा॒तिःपृ॑ण॒तोदक्षि॑णापृथु॒ज्रयी᳚ऽ‌असु॒र्ये᳚व॒जञ्ज॑ती || {2.4.7.2}, {1.168.7}, {1.23.4.7}
446 प्रति॑ष्टोभन्ति॒सिन्ध॑वःप॒विभ्यो॒यद॒भ्रियां॒वाच॑मुदी॒रय᳚न्ति |

अव॑स्मयन्तवि॒द्युतः॑पृथि॒व्यांयदी᳚घृ॒तंम॒रुतः॑प्रुष्णु॒वन्ति॑ || {2.4.7.3}, {1.168.8}, {1.23.4.8}
447 असू᳚त॒पृश्नि᳚र्मह॒तेरणा᳚यत्वे॒षम॒यासां᳚म॒रुता॒मनी᳚कम् |

तेस॑प्स॒रासो᳚ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रांपर्य॑पश्यन् || {2.4.7.4}, {1.168.9}, {1.23.4.9}
448 ए॒षवः॒स्तोमो᳚मरुतऽ‌इ॒यंगीर्मा᳚न्दा॒र्यस्य॑मा॒न्यस्य॑का॒रोः |

एषाया᳚सीष्टत॒न्वे᳚व॒यांवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.7.5}, {1.168.10}, {1.23.4.10}
[48] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१, ३८) प्रथमर्चः तृतीयादिषण्णाञ्च त्रिष्टुप् (२) द्वितीयायाश्च चतुष्पदा विराट् छन्दसी ||
449 म॒हश्चि॒त्त्वमि᳚न्द्रय॒तऽ‌ए॒तान्म॒हश्चि॑दसि॒त्यज॑सोवरू॒ता |

नो᳚वेधोम॒रुतां᳚चिकि॒त्वान्‌त्सु॒म्नाव॑नुष्व॒तव॒हिप्रेष्ठा᳚ || {2.4.8.1}, {1.169.1}, {1.23.5.1}
450 अयु॑ज्रन्तऽ‌इन्द्रवि॒श्वकृ॑ष्टीर्विदा॒नासो᳚नि॒ष्षिधो᳚मर्त्य॒त्रा |

म॒रुतां᳚पृत्सु॒तिर्हास॑माना॒स्व᳚र्मीळ्हस्यप्र॒धन॑स्यसा॒तौ || {2.4.8.2}, {1.169.2}, {1.23.5.2}
451 अम्य॒क्सात॑ऽ‌इन्द्रऋ॒ष्टिर॒स्मेसने॒म्यभ्वं᳚म॒रुतो᳚जुनन्ति |

अ॒ग्निश्चि॒द्धिष्मा᳚त॒सेशु॑शु॒क्वानापो॒द्वी॒पंदध॑ति॒प्रयां᳚सि || {2.4.8.3}, {1.169.3}, {1.23.5.3}
452 त्वंतून॑ऽ‌इन्द्र॒तंर॒यिंदा॒ऽ‌ओजि॑ष्ठया॒दक्षि॑णयेवरा॒तिम् |

स्तुत॑श्च॒यास्ते᳚च॒कन᳚न्तवा॒योःस्तनं॒मध्वः॑पीपयन्त॒वाजैः᳚ || {2.4.8.4}, {1.169.4}, {1.23.5.4}
453 त्वेराय॑ऽ‌इन्द्रतो॒शत॑माःप्रणे॒तारः॒कस्य॑चिदृता॒योः |

तेषुणो᳚म॒रुतो᳚मृळयन्तु॒येस्मा᳚पु॒रागा᳚तू॒यन्ती᳚वदे॒वाः || {2.4.8.5}, {1.169.5}, {1.23.5.5}
454 प्रति॒प्रया᳚हीन्द्रमी॒ळ्हुषो॒नॄन्म॒हःपार्थि॑वे॒सद॑नेयतस्व |

अध॒यदे᳚षांपृथुबु॒ध्नास॒ऽ‌एता᳚स्ती॒र्थेनार्यःपौंस्या᳚नित॒स्थुः || {2.4.9.1}, {1.169.6}, {1.23.5.6}
455 प्रति॑घो॒राणा॒मेता᳚नाम॒यासां᳚म॒रुतां᳚शृण्वऽ‌आय॒तामु॑प॒ब्दिः |

येमर्त्यं᳚पृतना॒यन्त॒मूमै᳚र्‌ऋणा॒वानं॒प॒तय᳚न्त॒सर्गैः᳚ || {2.4.9.2}, {1.169.7}, {1.23.5.7}
456 त्वंमाने᳚भ्यऽ‌इन्द्रवि॒श्वज᳚न्या॒रदा᳚म॒रुद्भिः॑शु॒रुधो॒गोअ॑ग्राः |

स्तवा᳚नेभिःस्तवसेदेवदे॒वैर्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.9.3}, {1.169.8}, {1.23.5.8}
[49] (१-५) पञ्चर्चस्य सूक्तस्य (१, ३, ४) प्रथमातृतीयाचतुर्थीनामृचामिन्द्रश्चता अगस्त्यो वा (२, ५) द्वितीयापञ्चम्योश्च मैत्रावरुणिरगस्त्य ऋषी इन्द्रो देवता | (१) प्रथम! बृहती (२-४) द्वितीयादितृचस्यानुष्टप् (५) पञ्चम्याश्च त्रिष्टुप् छन्दांसि ||
457 नू॒नमस्ति॒नोश्वःकस्तद्‌वे᳚द॒यदद्भु॑तम् |

अ॒न्यस्य॑चि॒त्तम॒भिसं᳚च॒रेण्य॑मु॒ताधी᳚तं॒विन॑श्यति || {2.4.10.1}, {1.170.1}, {1.23.6.1}
458 किंन॑ऽ‌इन्द्रजिघांससि॒भ्रात॑रोम॒रुत॒स्तव॑ |

तेभिः॑कल्पस्वसाधु॒यामानः॑स॒मर॑णेवधीः || {2.4.10.2}, {1.170.2}, {1.23.6.2}
459 किंनो᳚भ्रातरगस्त्य॒सखा॒सन्नति॑मन्यसे |

वि॒द्माहिते॒यथा॒मनो॒ऽस्मभ्य॒मिन्नदि॑त्ससि || {2.4.10.3}, {1.170.3}, {1.23.6.3}
460 अरं᳚कृण्वन्तु॒वेदिं॒सम॒ग्निमि᳚न्धतांपु॒रः |

तत्रा॒मृत॑स्य॒चेत॑नंय॒ज्ञंते᳚तनवावहै || {2.4.10.4}, {1.170.4}, {1.23.6.4}
461 त्वमी᳚शिषेवसुपते॒वसू᳚नां॒त्वंमि॒त्राणां᳚मित्रपते॒धेष्ठः॑ |

इन्द्र॒त्वंम॒रुद्भिः॒संव॑द॒स्वाध॒प्राशा᳚नऋतु॒थाह॒वींषि॑ || {2.4.10.5}, {1.170.5}, {1.23.6.5}
[50] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१-२) प्रथमाद्वितीययोजृचोर्मरुतः (३-६) तृतीयादिचतसृणाञ्च मरुत्वानिन्द्रो देवताः | त्रिष्टुप् छन्दः ||
462 प्रति॑वऽ‌ए॒नानम॑सा॒हमे᳚मिसू॒क्तेन॑भिक्षेसुम॒तिंतु॒राणा᳚म् |

र॒रा॒णता᳚मरुतोवे॒द्याभि॒र्निहेळो᳚ध॒त्तविमु॑चध्व॒मश्वा॑न् || {2.4.11.1}, {1.171.1}, {1.23.7.1}
463 ए॒षवः॒स्तोमो᳚मरुतो॒नम॑स्वान्‌हृ॒दात॒ष्टोमन॑साधायिदेवाः |

उपे॒माया᳚त॒मन॑साजुषा॒णायू॒यंहिष्ठानम॑स॒ऽ‌इद्वृ॒धासः॑ || {2.4.11.2}, {1.171.2}, {1.23.7.2}
464 स्तु॒तासो᳚नोम॒रुतो᳚मृळयन्तू॒तस्तु॒तोम॒घवा॒शम्भ॑विष्ठः |

ऊ॒र्ध्वानः॑सन्तुको॒म्यावना॒न्यहा᳚नि॒विश्वा᳚मरुतोजिगी॒षा || {2.4.11.3}, {1.171.3}, {1.23.7.3}
465 अ॒स्माद॒हंत॑वि॒षादीष॑माण॒ऽ‌इन्द्रा᳚द्भि॒याम॑रुतो॒रेज॑मानः |

यु॒ष्मभ्यं᳚ह॒व्यानिशि॑तान्यास॒न्तान्या॒रेच॑कृमामृ॒ळता᳚नः || {2.4.11.4}, {1.171.4}, {1.23.7.4}
466 येन॒माना᳚सश्चि॒तय᳚न्तऽ‌उ॒स्राव्यु॑ष्टिषु॒शव॑सा॒शश्व॑तीनाम् |

नो᳚म॒रुद्भि᳚र्वृषभ॒श्रवो᳚धाऽ‌उ॒ग्रऽ‌उ॒ग्रेभिः॒स्थवि॑रःसहो॒दाः || {2.4.11.5}, {1.171.5}, {1.23.7.5}
467 त्वंपा᳚हीन्द्र॒सही᳚यसो॒नॄन्‌भवा᳚म॒रुद्भि॒रव॑यातहेळाः |

सु॒प्र॒के॒तेभिः॑सास॒हिर्दधा᳚नोवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.11.6}, {1.171.6}, {1.23.7.6}
[51] (१-३) तृचस्य सूक्तस्य मैत्रावरणिरगस्त्य ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
468 चि॒त्रोवो᳚ऽस्तु॒याम॑श्चि॒त्रऽ‌ऊ॒तीसु॑दानवः |

मरु॑तो॒ऽ‌अहि॑भानवः || {2.4.12.1}, {1.172.1}, {1.23.8.1}
469 आ॒रेसावः॑सुदानवो॒मरु॑तऋञ्ज॒तीशरुः॑ |

आ॒रेऽ‌अश्मा॒यमस्य॑थ || {2.4.12.2}, {1.172.2}, {1.23.8.2}
470 तृ॒ण॒स्क॒न्दस्य॒नुविशः॒परि॑वृङ्क्तसुदानवः |

ऊ॒र्ध्वान्नः॑कर्तजी॒वसे᳚ || {2.4.12.3}, {1.172.3}, {1.23.8.3}
[52] (१-१३) त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
471 गाय॒त्साम॑नभ॒न्य१॑(अ॒)अंयथा॒वेरर्चा᳚म॒तद्‌वा᳚वृधा॒नंस्व᳚र्वत् |

गावो᳚धे॒नवो᳚ब॒र्हिष्यद॑ब्धा॒ऽ‌यत्स॒द्मानं᳚दि॒व्यंविवा᳚सान् || {2.4.13.1}, {1.173.1}, {1.23.9.1}
472 अर्च॒द्वृषा॒वृष॑भिः॒स्वेदु॑हव्यैर्मृ॒गोनाश्नो॒ऽ‌अति॒यज्जु॑गु॒र्यात् |

प्रम᳚न्द॒युर्म॒नांगू᳚र्त॒होता॒भर॑ते॒मर्यो᳚मिथु॒नायज॑त्रः || {2.4.13.2}, {1.173.2}, {1.23.9.2}
473 नक्ष॒द्धोता॒परि॒सद्म॑मि॒तायन्‌भर॒द्गर्भ॒माश॒रदः॑पृथि॒व्याः |

क्रन्द॒दश्वो॒नय॑मानोरु॒वद्गौर॒न्तर्दू॒तोरोद॑सीचर॒द्वाक् || {2.4.13.3}, {1.173.3}, {1.23.9.3}
474 ताक॒र्माष॑तरास्मै॒प्रच्यौ॒त्नानि॑देव॒यन्तो᳚भरन्ते |

जुजो᳚ष॒दिन्द्रो᳚द॒स्मव॑र्चा॒नास॑त्येव॒सुग्म्यो᳚रथे॒ष्ठाः || {2.4.13.4}, {1.173.4}, {1.23.9.4}
475 तमु॑ष्टु॒हीन्द्रं॒योह॒सत्वा॒यःशूरो᳚म॒घवा॒योर॑थे॒ष्ठाः |

प्र॒ती॒चश्चि॒द्योधी᳚या॒न्‌वृष᳚ण्वान्‌वव॒व्रुष॑श्चि॒त्तम॑सोविह॒न्ता || {2.4.13.5}, {1.173.5}, {1.23.9.5}
476 प्रयदि॒त्थाम॑हि॒नानृभ्यो॒ऽ‌अस्त्यरं॒रोद॑सीक॒क्ष्ये॒३॑(ए॒)नास्मै᳚ |

संवि᳚व्य॒ऽ‌इन्द्रो᳚वृ॒जनं॒भूमा॒भर्ति॑स्व॒धावाँ᳚ऽ‌ओप॒शमि॑व॒द्याम् || {2.4.14.1}, {1.173.6}, {1.23.9.6}
477 स॒मत्सु॑त्वाशूरस॒तामु॑रा॒णंप्र॑प॒थिन्त॑मंपरितंस॒यध्यै᳚ |

स॒जोष॑स॒ऽ‌इन्द्रं॒मदे᳚क्षो॒णीःसू॒रिंचि॒द्येऽ‌अ॑नु॒मद᳚न्ति॒वाजैः᳚ || {2.4.14.2}, {1.173.7}, {1.23.9.7}
478 ए॒वाहिते॒शंसव॑नासमु॒द्रऽ‌आपो॒यत्त॑ऽ‌आ॒सुमद᳚न्तिदे॒वीः |

विश्वा᳚ते॒ऽ‌अनु॒जोष्या᳚भू॒द्गौःसू॒रीँश्चि॒द्यदि॑धि॒षावेषि॒जना॑न् || {2.4.14.3}, {1.173.8}, {1.23.9.8}
479 असा᳚म॒यथा᳚सुष॒खाय॑ऽ‌एनस्वभि॒ष्टयो᳚न॒रांशंसैः᳚ |

अस॒द्यथा᳚न॒ऽ‌इन्द्रो᳚वन्दने॒ष्ठास्तु॒रोकर्म॒नय॑मानऽ‌उ॒क्था || {2.4.14.4}, {1.173.9}, {1.23.9.9}
480 विष्प॑र्धसोन॒रांशंसै᳚र॒स्माका᳚स॒दिन्द्रो॒वज्र॑हस्तः |

मि॒त्रा॒युवो॒पूर्प॑तिं॒सुशि॑ष्टौमध्या॒युव॒ऽ‌उप॑शिक्षन्तिय॒ज्ञैः || {2.4.14.5}, {1.173.10}, {1.23.9.10}
481 य॒ज्ञोहिष्मेन्द्रं॒कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सापरि॒यन् |

ती॒र्थेनाच्छा᳚तातृषा॒णमोको᳚दी॒र्घोसि॒ध्रमाकृ॑णो॒त्यध्वा᳚ || {2.4.15.1}, {1.173.11}, {1.23.9.11}
482 मोषूण॑ऽ‌इ॒न्द्रात्र॑पृ॒त्सुदे॒वैरस्ति॒हिष्मा᳚तेशुष्मिन्नव॒याः |

म॒हश्चि॒द्यस्य॑मी॒ळ्हुषो᳚य॒व्याह॒विष्म॑तोम॒रुतो॒वन्द॑ते॒गीः || {2.4.15.2}, {1.173.12}, {1.23.9.12}
483 ए॒षस्तोम॑ऽ‌इन्द्र॒तुभ्य॑म॒स्मेऽ‌ए॒तेन॑गा॒तुंह॑रिवोविदोनः |

नो᳚ववृत्याःसुवि॒ताय॑देववि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.15.3}, {1.173.13}, {1.23.9.13}
[53] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
484 त्वंराजे᳚न्द्र॒येच॑दे॒वारक्षा॒नॄन्‌पा॒ह्य॑सुर॒त्वम॒स्मान् |

त्वंसत्‌प॑तिर्म॒घवा᳚न॒स्तरु॑त्र॒स्त्वंस॒त्योवस॑वानःसहो॒दाः || {2.4.16.1}, {1.174.1}, {1.23.10.1}
485 दनो॒विश॑ऽ‌इन्द्रमृ॒ध्रवा᳚चःस॒प्तयत्‌पुरः॒शर्म॒शार॑दी॒र्दर्त् |

ऋ॒णोर॒पोऽ‌अ॑नव॒द्यार्णा॒यूने᳚वृ॒त्रंपु॑रु॒कुत्सा᳚यरन्धीः || {2.4.16.2}, {1.174.2}, {1.23.10.2}
486 अजा॒वृत॑ऽ‌इन्द्र॒शूर॑पत्नी॒र्द्यांच॒येभिः॑पुरुहूतनू॒नम् |

रक्षो᳚ऽ‌अ॒ग्निम॒शुषं॒तूर्व॑याणंसिं॒होदमे॒ऽ‌अपां᳚सि॒वस्तोः᳚ || {2.4.16.3}, {1.174.3}, {1.23.10.3}
487 शेष॒न्नुतऽ‌इ᳚न्द्र॒सस्मि॒न्योनौ॒प्रश॑स्तये॒पवी᳚रवस्यम॒ह्ना |

सृ॒जदर्णां॒स्यव॒यद्यु॒धागास्तिष्ठ॒द्धरी᳚धृष॒तामृ॑ष्ट॒वाजा॑न् || {2.4.16.4}, {1.174.4}, {1.23.10.4}
488 वह॒कुत्स॑मिन्द्र॒यस्मि᳚ञ्चा॒कन्‌त्स्यू᳚म॒न्यूऋ॒ज्रावात॒स्याश्वा᳚ |

प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके॒ऽभिस्पृधो᳚यासिष॒द्वज्र॑बाहुः || {2.4.16.5}, {1.174.5}, {1.23.10.5}
489 ज॒घ॒न्वाँऽ‌इ᳚न्द्रमि॒त्रेरू᳚ञ्चो॒दप्र॑वृद्धोहरिवो॒ऽ‌अदा᳚शून् |

प्रयेपश्य᳚न्नर्य॒मणं॒सचा॒योस्त्वया᳚शू॒र्तावह॑माना॒ऽ‌अप॑त्यम् || {2.4.17.1}, {1.174.6}, {1.23.10.6}
490 रप॑त्क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒क्षांदा॒सायो᳚प॒बर्ह॑णींकः |

कर॑त्ति॒स्रोम॒घवा॒दानु॑चित्रा॒निदु᳚र्यो॒णेकुय॑वाचंमृ॒धिश्रे᳚त् || {2.4.17.2}, {1.174.7}, {1.23.10.7}
491 सना॒तात॑ऽ‌इन्द्र॒नव्या॒ऽ‌आगुः॒सहो॒नभोऽवि॑रणायपू॒र्वीः |

भि॒नत्‌पुरो॒भिदो॒ऽ‌अदे᳚वीर्न॒नमो॒वध॒रदे᳚वस्यपी॒योः || {2.4.17.3}, {1.174.8}, {1.23.10.8}
492 त्वंधुनि॑रिन्द्र॒धुनि॑मतीर्‌ऋ॒णोर॒पःसी॒रास्रव᳚न्तीः |

प्रयत्स॑मु॒द्रमति॑शूर॒पर्षि॑पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति || {2.4.17.4}, {1.174.9}, {1.23.10.9}
493 त्वम॒स्माक॑मिन्द्रवि॒श्वध॑स्याऽ‌अवृ॒कत॑मोन॒रांनृ॑पा॒ता |

नो॒विश्वा᳚सांस्पृ॒धांस॑हो॒दावि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.17.5}, {1.174.10}, {1.23.10.10}
[54] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१) प्रथमर्चः स्कन्धोग्रीवी बृहती (२-५) द्वितीयादिचतसृणामनुष्टप् (६) षष्ठ्याश्च त्रिष्टुप् छन्दांसि ||
494 मत्स्यपा᳚यिते॒महः॒पात्र॑स्येवहरिवोमत्स॒रोमदः॑ |

वृषा᳚ते॒वृष्ण॒ऽ‌इन्दु᳚र्वा॒जीस॑हस्र॒सात॑मः || {2.4.18.1}, {1.175.1}, {1.23.11.1}
495 न॑स्तेगन्तुमत्स॒रोवृषा॒मदो॒वरे᳚ण्यः |

स॒हावाँ᳚ऽ‌इन्द्रसान॒सिःपृ॑तना॒षाळम॑र्त्यः || {2.4.18.2}, {1.175.2}, {1.23.11.2}
496 त्वंहिशूरः॒सनि॑ताचो॒दयो॒मनु॑षो॒रथ᳚म् |

स॒हावा॒न्दस्यु॑मव्र॒तमोषः॒पात्रं॒शो॒चिषा᳚ || {2.4.18.3}, {1.175.3}, {1.23.11.3}
497 मु॒षा॒यसूर्यं᳚कवेच॒क्रमीशा᳚न॒ऽ‌ओज॑सा |

वह॒शुष्णा᳚यव॒धंकुत्सं॒वात॒स्याश्वैः᳚ || {2.4.18.4}, {1.175.4}, {1.23.11.4}
498 शु॒ष्मिन्त॑मो॒हिते॒मदो᳚द्यु॒म्निन्त॑मऽ‌उ॒तक्रतुः॑ |

वृ॒त्र॒घ्नाव॑रिवो॒विदा᳚मंसी॒ष्ठाऽ‌अ॑श्व॒सात॑मः || {2.4.18.5}, {1.175.5}, {1.23.11.5}
499 यथा॒पूर्वे᳚भ्योजरि॒तृभ्य॑ऽ‌इन्द्र॒मय॑ऽ‌इ॒वापो॒तृष्य॑तेब॒भूथ॑ |

तामनु॑त्वानि॒विदं᳚जोहवीमिवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.18.6}, {1.175.6}, {1.23.11.6}
[55] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप् (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
500 मत्सि॑नो॒वस्य॑ऽ‌इष्टय॒ऽ‌इन्द्र॑मिन्दो॒वृषावि॑श |

ऋ॒घा॒यमा᳚णऽ‌इन्वसि॒शत्रु॒मन्ति॒वि᳚न्दसि || {2.4.19.1}, {1.176.1}, {1.23.12.1}
501 तस्मि॒न्नावे᳚शया॒गिरो॒यऽ‌एक॑श्चर्षणी॒नाम् |

अनु॑स्व॒धायमु॒प्यते॒यवं॒चर्कृ॑ष॒द्वृषा᳚ || {2.4.19.2}, {1.176.2}, {1.23.12.2}
502 यस्य॒विश्वा᳚नि॒हस्त॑योः॒पञ्च॑क्षिती॒नांवसु॑ |

स्पा॒शय॑स्व॒योऽ‌अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि || {2.4.19.3}, {1.176.3}, {1.23.12.3}
503 असु᳚न्वन्तंसमंजहिदू॒णाशं॒योते॒मयः॑ |

अ॒स्मभ्य॑मस्य॒वेद॑नंद॒द्धिसू॒रिश्चि॑दोहते || {2.4.19.4}, {1.176.4}, {1.23.12.4}
504 आवो॒यस्य॑द्वि॒बर्ह॑सो॒ऽर्केषु॑सानु॒षगस॑त् |

आ॒जाविन्द्र॑स्येन्दो॒प्रावो॒वाजे᳚षुवा॒जिन᳚म् || {2.4.19.5}, {1.176.5}, {1.23.12.5}
505 यथा॒पूर्वे᳚भ्योजरि॒तृभ्य॑ऽ‌इन्द्र॒मय॑ऽ‌इ॒वापो॒तृष्य॑तेब॒भूथ॑ |

तामनु॑त्वानि॒विदं᳚जोहवीमिवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.19.6}, {1.176.6}, {1.23.12.6}
[56] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
506 च॑र्षणि॒प्रावृ॑ष॒भोजना᳚नां॒राजा᳚कृष्टी॒नांपु॑रुहू॒तऽ‌इन्द्रः॑ |

स्तु॒तःश्र॑व॒स्यन्नव॒सोप॑म॒द्रिग्यु॒क्त्वाहरी॒वृष॒णाया᳚ह्य॒र्वाङ्‌ || {2.4.20.1}, {1.177.1}, {1.23.13.1}
507 येते॒वृष॑णोवृष॒भास॑ऽ‌इन्द्रब्रह्म॒युजो॒वृष॑रथासो॒ऽ‌अत्याः᳚ |

ताँऽ‌ति॑ष्ठ॒तेभि॒राया᳚ह्य॒र्वाङ्हवा᳚महेत्वासु॒तऽ‌इ᳚न्द्र॒सोमे᳚ || {2.4.20.2}, {1.177.2}, {1.23.13.2}
508 ति॑ष्ठ॒रथं॒वृष॑णं॒वृषा᳚तेसु॒तःसोमः॒परि॑षिक्ता॒मधू᳚नि |

यु॒क्त्वावृष॑भ्यांवृषभक्षिती॒नांहरि॑भ्यांयाहिप्र॒वतोप॑म॒द्रिक् || {2.4.20.3}, {1.177.3}, {1.23.13.3}
509 अ॒यंय॒ज्ञोदे᳚व॒याऽ‌अ॒यंमि॒येध॑ऽ‌इ॒माब्रह्मा᳚ण्य॒यमि᳚न्द्र॒सोमः॑ |

स्ती॒र्णंब॒र्हिरातुश॑क्र॒प्रया᳚हि॒पिबा᳚नि॒षद्य॒विमु॑चा॒हरी᳚ऽ‌इ॒ह || {2.4.20.4}, {1.177.4}, {1.23.13.4}
510 सुष्टु॑तऽ‌इन्द्रयाह्य॒र्वाङुप॒ब्रह्मा᳚णिमा॒न्यस्य॑का॒रोः |

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.20.5}, {1.177.5}, {1.23.13.5}
[57] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
511 यद्ध॒स्यात॑ऽ‌इन्द्रश्रु॒ष्टिरस्ति॒यया᳚ब॒भूथ॑जरि॒तृभ्य॑ऽ‌ऊ॒ती |

मानः॒कामं᳚म॒हय᳚न्त॒माध॒ग्विश्वा᳚तेऽ‌अश्यां॒पर्याप॑ऽ‌आ॒योः || {2.4.21.1}, {1.178.1}, {1.23.14.1}
512 घा॒राजेन्द्र॒ऽ‌द॑भन्नो॒यानुस्वसा᳚राकृ॒णव᳚न्त॒योनौ᳚ |

आप॑श्चिदस्मैसु॒तुका᳚ऽ‌अवेष॒न्गम᳚न्न॒ऽ‌इन्द्रः॑स॒ख्यावय॑श्च || {2.4.21.2}, {1.178.2}, {1.23.14.2}
513 जेता॒नृभि॒रिन्द्रः॑पृ॒त्सुशूरः॒श्रोता॒हवं॒नाध॑मानस्यका॒रोः |

प्रभ॑र्ता॒रथं᳚दा॒शुष॑ऽ‌उपा॒कऽ‌उद्य᳚न्ता॒गिरो॒यदि॑च॒त्मना॒भूत् || {2.4.21.3}, {1.178.3}, {1.23.14.3}
514 ए॒वानृभि॒रिन्द्रः॑सुश्रव॒स्याप्र॑खा॒दःपृ॒क्षोऽ‌अ॒भिमि॒त्रिणो᳚भूत् |

स॒म॒र्यऽ‌इ॒षःस्त॑वते॒विवा᳚चिसत्राक॒रोयज॑मानस्य॒शंसः॑ || {2.4.21.4}, {1.178.4}, {1.23.14.4}
515 त्वया᳚व॒यंम॑घवन्निन्द्र॒शत्रू᳚न॒भिष्या᳚ममह॒तोमन्य॑मानान् |

त्वंत्रा॒तात्वमु॑नोवृ॒धेभू᳚र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.21.5}, {1.178.5}, {1.23.14.5}
[58] (१-६) षळृर्चस्य सूक्तस्य (१-२) प्रथमाद्वितीययोर्‌ऋचोर्लोपामुद्रा ऋषिका (३-४) तृतीयाचतुर्योम! वरुणिरगस्त्यः (५-६) पञ्चमीषष्ठ्योश्चागस्त्यान्तेवासी ब्रह्मचारी ऋषी रतिदेवता | (१-४, ६) प्रथमादिचतुर्‌ऋचाम् षष्ठ्याश्च त्रिष्टुप् (५) पञ्चम्याश्च बृहती छन्दसी ||
516 पू॒र्वीर॒हंश॒रदः॑शश्रमा॒णादो॒षावस्तो᳚रु॒षसो᳚ज॒रय᳚न्तीः |

मि॒नाति॒श्रियं᳚जरि॒मात॒नूना॒मप्यू॒नुपत्नी॒र्वृष॑णोजगम्युः || {2.4.22.1}, {1.179.1}, {1.23.15.1}
517 येचि॒द्धिपूर्व॑ऋत॒साप॒ऽ‌आस᳚न्‌त्सा॒कंदे॒वेभि॒रव॑दन्नृ॒तानि॑ |

तेचि॒दवा᳚सुर्न॒ह्यन्त॑मा॒पुःसमू॒नुपत्नी॒र्वृष॑भिर्जगम्युः || {2.4.22.2}, {1.179.2}, {1.23.15.2}
518 मृषा᳚श्रा॒न्तंयदव᳚न्तिदे॒वाविश्वा॒ऽ‌इत्स्पृधो᳚ऽ‌अ॒भ्य॑श्नवाव |

जया॒वेदत्र॑श॒तनी᳚थमा॒जिंयत्स॒म्यञ्चा᳚मिथु॒नाव॒भ्यजा᳚व || {2.4.22.3}, {1.179.3}, {1.23.15.3}
519 न॒दस्य॑मारुध॒तःकाम॒ऽ‌आग᳚न्नि॒तऽ‌आजा᳚तोऽ‌अ॒मुतः॒कुत॑श्चित् |

लोपा᳚मुद्रा॒वृष॑णं॒नीरि॑णाति॒धीर॒मधी᳚राधयतिश्व॒सन्त᳚म् || {2.4.22.4}, {1.179.4}, {1.23.15.4}
520 इ॒मंनुसोम॒मन्ति॑तोहृ॒त्सुपी॒तमुप॑ब्रुवे |

यत्सी॒माग॑श्चकृ॒मातत्सुमृ॑ळतुपुलु॒कामो॒हिमर्त्यः॑ || {2.4.22.5}, {1.179.5}, {1.23.15.5}
521 अ॒गस्त्यः॒खन॑मानःख॒नित्रैः᳚प्र॒जामप॑त्यं॒बल॑मि॒च्छमा᳚नः |

उ॒भौवर्णा॒वृषि॑रु॒ग्रःपु॑पोषस॒त्यादे॒वेष्वा॒शिषो᳚जगाम || {2.4.22.6}, {1.179.6}, {1.23.15.6}
[59] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
522 यु॒वोरजां᳚सिसु॒यमा᳚सो॒ऽ‌अश्वा॒रथो॒यद्‌वां॒पर्यर्णां᳚सि॒दीय॑त् |

हि॒र॒ण्यया᳚वांप॒वयः॑प्रुषाय॒न्मध्वः॒पिब᳚न्ताऽ‌उ॒षसः॑सचेथे || {2.4.23.1}, {1.180.1}, {1.24.1.1}
523 यु॒वमत्य॒स्याव॑नक्षथो॒यद्विप॑त्मनो॒नर्य॑स्य॒प्रय॑ज्योः |

स्वसा॒यद्‌वां᳚विश्वगूर्ती॒भरा᳚ति॒वाजा॒येट्टे᳚मधुपावि॒षेच॑ || {2.4.23.2}, {1.180.2}, {1.24.1.2}
524 यु॒वंपय॑ऽ‌उ॒स्रिया᳚यामधत्तंप॒क्वमा॒माया॒मव॒पूर्व्यं॒गोः |

अ॒न्तर्यद्‌व॒निनो᳚वामृतप्सूह्वा॒रोशुचि॒र्यज॑तेह॒विष्मा॑न् || {2.4.23.3}, {1.180.3}, {1.24.1.3}
525 यु॒वंह॑घ॒र्मंमधु॑मन्त॒मत्र॑ये॒ऽपोक्षोदो᳚ऽवृणीतमे॒षे |

तद्‌वां᳚नरावश्विना॒पश्व॑इष्टी॒रथ्ये᳚वच॒क्राप्रति॑यन्ति॒मध्वः॑ || {2.4.23.4}, {1.180.4}, {1.24.1.4}
526 वां᳚दा॒नाय॑ववृतीयदस्रा॒गोरोहे᳚णतौ॒ग्र्योजिव्रिः॑ |

अ॒पःक्षो॒णीस॑चते॒माहि॑नावांजू॒र्णोवा॒मक्षु॒रंह॑सोयजत्रा || {2.4.23.5}, {1.180.5}, {1.24.1.5}
527 नियद्यु॒वेथे᳚नि॒युतः॑सुदानू॒ऽ‌उप॑स्व॒धाभिः॑सृजथः॒पुरं᳚धिम् |

प्रेष॒द्वेष॒द्वातो॒सू॒रिराम॒हेद॑देसुव्र॒तोवाज᳚म् || {2.4.24.1}, {1.180.6}, {1.24.1.6}
528 व॒यंचि॒द्धिवां᳚जरि॒तारः॑स॒त्यावि॑प॒न्याम॑हे॒विप॒णिर्हि॒तावा॑न् |

अधा᳚चि॒द्धिष्मा᳚श्विनावनिन्द्यापा॒थोहिष्मा᳚वृषणा॒वन्ति॑देवम् || {2.4.24.2}, {1.180.7}, {1.24.1.7}
529 यु॒वांचि॒द्धिष्मा᳚श्विना॒वनु॒द्यून्‌विरु॑द्रस्यप्र॒स्रव॑णस्यसा॒तौ |

अ॒गस्त्यो᳚न॒रांनृषु॒प्रश॑स्तः॒कारा᳚धुनीवचितयत्स॒हस्रैः᳚ || {2.4.24.3}, {1.180.8}, {1.24.1.8}
530 प्रयद्‌वहे᳚थेमहि॒नारथ॑स्य॒प्रस्य᳚न्द्रायाथो॒मनु॑षो॒होता᳚ |

ध॒त्तंसू॒रिभ्य॑ऽ‌उ॒तवा॒स्वश्व्यं॒नास॑त्यारयि॒षाचः॑स्याम || {2.4.24.4}, {1.180.9}, {1.24.1.9}
531 तंवां॒रथं᳚व॒यम॒द्याहु॑वेम॒स्तोमै᳚रश्विनासुवि॒ताय॒नव्य᳚म् |

अरि॑ष्टनेमिं॒परि॒द्यामि॑या॒नंवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.24.5}, {1.180.10}, {1.24.1.10}
[60] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
532 कदु॒प्रेष्टा᳚वि॒षांर॑यी॒णाम॑ध्व॒र्यन्ता॒यदु᳚न्निनी॒थोऽ‌अ॒पाम् |

अ॒यंवां᳚य॒ज्ञोऽ‌अ॑कृत॒प्रश॑स्तिं॒वसु॑धिती॒ऽ‌अवि॑ताराजनानाम् || {2.4.25.1}, {1.181.1}, {1.24.2.1}
533 वा॒मश्वा᳚सः॒शुच॑यःपय॒स्पावात॑रंहसोदि॒व्यासो॒ऽ‌अत्याः᳚ |

म॒नो॒जुवो॒वृष॑णोवी॒तपृ॑ष्ठा॒ऽ‌एहस्व॒राजो᳚ऽ‌अ॒श्विना᳚वहन्तु || {2.4.25.2}, {1.181.2}, {1.24.2.2}
534 वां॒रथो॒ऽवनि॒र्नप्र॒वत्वा᳚न्‌त्सृ॒प्रव᳚न्धुरःसुवि॒ताय॑गम्याः |

वृष्णः॑स्थातारा॒मन॑सो॒जवी᳚यानहम्पू॒र्वोय॑ज॒तोधि॑ष्ण्या॒यः || {2.4.25.3}, {1.181.3}, {1.24.2.3}
535 इ॒हेह॑जा॒तासम॑वावशीतामरे॒पसा᳚त॒न्वा॒३॑(आ॒)नाम॑भिः॒स्वैः |

जि॒ष्णुर्वा᳚म॒न्यःसुम॑खस्यसू॒रिर्दि॒वोऽ‌अ॒न्यःसु॒भगः॑पु॒त्रऽ‌ऊ᳚हे || {2.4.25.4}, {1.181.4}, {1.24.2.4}
536 प्रवां᳚निचे॒रुःक॑कु॒होवशाँ॒ऽ‌अनु॑पि॒शङ्ग॑रूपः॒सद॑नानिगम्याः |

हरी᳚ऽ‌अ॒न्यस्य॑पी॒पय᳚न्त॒वाजै᳚र्म॒थ्रारजां᳚स्यश्विना॒विघोषैः᳚ || {2.4.25.5}, {1.181.5}, {1.24.2.5}
537 प्रवां᳚श॒रद्वा᳚न्‌वृष॒भोनि॒ष्षाट्पू॒र्वीरिष॑श्चरति॒मध्व॑ऽ‌इ॒ष्णन् |

एवै᳚र॒न्यस्य॑पी॒पय᳚न्त॒वाजै॒र्वेष᳚न्तीरू॒र्ध्वान॒द्यो᳚न॒ऽ‌आगुः॑ || {2.4.26.1}, {1.181.6}, {1.24.2.6}
538 अस॑र्जिवां॒स्थवि॑रावेधसा॒गीर्बा॒ळ्हेऽ‌अ॑श्विनात्रे॒धाक्षर᳚न्ती |

उप॑स्तुताववतं॒नाध॑मानं॒याम॒न्नया᳚मञ्छृणुतं॒हवं᳚मे || {2.4.26.2}, {1.181.7}, {1.24.2.7}
539 उ॒तस्यावां॒रुश॑तो॒वप्स॑सो॒गीस्त्रि॑ब॒र्हिषि॒सद॑सिपिन्वते॒नॄन् |

वृषा᳚वांमे॒घोवृ॑षणापीपाय॒गोर्नसेके॒मनु॑षोदश॒स्यन् || {2.4.26.3}, {1.181.8}, {1.24.2.8}
540 यु॒वांपू॒षेवा᳚श्विना॒पुरं᳚धिर॒ग्निमु॒षांज॑रतेह॒विष्मा॑न् |

हु॒वेयद्‌वां᳚वरिव॒स्यागृ॑णा॒नोवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.26.4}, {1.181.9}, {1.24.2.9}
[61] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | (१-५, ७) प्रथमादिपञ्चर्चाम् सप्तम्याश्च जगती (६, ८) षष्ठ्यष्टम्योश्च त्रिष्टुप् छन्दसी ||
541 अभू᳚दि॒दंव॒युन॒मोषुभू᳚षता॒रथो॒वृष᳚ण्वा॒न्मद॑तामनीषिणः |

धि॒यं॒जि॒न्वाधिष्ण्या᳚वि॒श्पला᳚वसूदि॒वोनपा᳚तासु॒कृते॒शुचि᳚व्रता || {2.4.27.1}, {1.182.1}, {1.24.3.1}
542 इन्द्र॑तमा॒हिधिष्ण्या᳚म॒रुत्त॑माद॒स्रादंसि॑ष्ठार॒थ्या᳚र॒थीत॑मा |

पू॒र्णंरथं᳚वहेथे॒मध्व॒ऽ‌आचि॑तं॒तेन॑दा॒श्वांस॒मुप॑याथोऽ‌अश्विना || {2.4.27.2}, {1.182.2}, {1.24.3.2}
543 किमत्र॑दस्राकृणुथः॒किमा᳚साथे॒जनो॒यःकश्चि॒दह॑विर्मही॒यते᳚ |

अति॑क्रमिष्टंजु॒रतं᳚प॒णेरसुं॒ज्योति॒र्विप्रा᳚यकृणुतंवच॒स्यवे᳚ || {2.4.27.3}, {1.182.3}, {1.24.3.3}
544 ज॒म्भय॑तम॒भितो॒राय॑तः॒शुनो᳚ह॒तंमृधो᳚वि॒दथु॒स्तान्य॑श्विना |

वाचं᳚वाचंजरि॒तूर॒त्निनीं᳚कृतमु॒भाशंसं᳚नासत्यावतं॒मम॑ || {2.4.27.4}, {1.182.4}, {1.24.3.4}
545 यु॒वमे॒तंच॑क्रथुः॒सिन्धु॑षुप्ल॒वमा᳚त्म॒न्वन्तं᳚प॒क्षिणं᳚तौ॒ग्र्याय॒कम् |

येन॑देव॒त्रामन॑सानिरू॒हथुः॑सुपप्त॒नीपे᳚तथुः॒क्षोद॑सोम॒हः || {2.4.27.5}, {1.182.5}, {1.24.3.5}
546 अव॑विद्धंतौ॒ग्र्यम॒प्स्व१॑(अ॒)'न्तर॑नारम्भ॒णेतम॑सि॒प्रवि॑द्धम् |

चत॑स्रो॒नावो॒जठ॑लस्य॒जुष्टा॒ऽ‌उद॒श्विभ्या᳚मिषि॒ताःपा᳚रयन्ति || {2.4.28.1}, {1.182.6}, {1.24.3.6}
547 कःस्वि॑द्वृ॒क्षोनिष्ठि॑तो॒मध्ये॒ऽ‌अर्ण॑सो॒यंतौ॒ग्र्योना᳚धि॒तःप॒र्यष॑स्वजत् |

प॒र्णामृ॒गस्य॑प॒तरो᳚रिवा॒रभ॒ऽ‌उद॑श्विनाऽ‌ऊहथुः॒श्रोम॑ताय॒कम् || {2.4.28.2}, {1.182.7}, {1.24.3.7}
548 तद्‌वां᳚नरानासत्या॒वनु॑ष्या॒द्यद्‌वां॒माना᳚सऽ‌उ॒चथ॒मवो᳚चन् |

अ॒स्माद॒द्यसद॑सःसो॒म्यादावि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.28.3}, {1.182.8}, {1.24.3.8}
[62] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
549 तंयु᳚ञ्जाथां॒मन॑सो॒योजवी᳚यान्त्रिवन्धु॒रोवृ॑षणा॒यस्त्रि॑च॒क्रः |

येनो᳚पया॒थःसु॒कृतो᳚दुरो॒णंत्रि॒धातु॑नापतथो॒विर्नप॒र्णैः || {2.4.29.1}, {1.183.1}, {1.24.4.1}
550 सु॒वृद्रथो᳚वर्तते॒यन्न॒भिक्षांयत्तिष्ठ॑थः॒क्रतु॑म॒न्तानु॑पृ॒क्षे |

वपु᳚र्वपु॒ष्यास॑चतामि॒यंगीर्दि॒वोदु॑हि॒त्रोषसा᳚सचेथे || {2.4.29.2}, {1.183.2}, {1.24.4.2}
551 ति॑ष्ठतंसु॒वृतं॒योरथो᳚वा॒मनु᳚व्र॒तानि॒वर्त॑तेह॒विष्मा॑न् |

येन॑नरानासत्येष॒यध्यै᳚व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚ || {2.4.29.3}, {1.183.3}, {1.24.4.3}
552 मावां॒वृको॒मावृ॒कीराद॑धर्षी॒न्मापरि॑वर्क्तमु॒तमाति॑धक्तम् |

अ॒यंवां᳚भा॒गोनिहि॑तऽ‌इ॒यंगीर्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || {2.4.29.4}, {1.183.4}, {1.24.4.4}
553 यु॒वांगोत॑मःपुरुमी॒ळ्होऽ‌अत्रि॒र्दस्रा॒हव॒तेऽव॑सेह॒विष्मा॑न् |

दिशं॒दि॒ष्टामृ॑जू॒येव॒यन्तामे॒हवं᳚नास॒त्योप॑यातम् || {2.4.29.5}, {1.183.5}, {1.24.4.5}
554 अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यप्रति॑वां॒स्तोमो᳚ऽ‌अश्विनावधायि |

एहया᳚तंप॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.4.29.6}, {1.183.6}, {1.24.4.6}
[63] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
555 तावा᳚म॒द्यताव॑प॒रंहु॑वेमो॒च्छन्त्या᳚मु॒षसि॒वह्नि॑रु॒क्थैः |

नास॑त्या॒कुह॑चि॒त्सन्ता᳚व॒र्योदि॒वोनपा᳚तासु॒दास्त॑राय || {2.5.1.1}, {1.184.1}, {1.24.5.1}
556 अ॒स्मेऽ‌ऊ॒षुवृ॑षणामादयेथा॒मुत्‌प॒णीँर्ह॑तमू॒र्म्यामद᳚न्ता |

श्रु॒तंमे॒ऽ‌अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚नरा॒निचे᳚ताराच॒कर्णैः᳚ || {2.5.1.2}, {1.184.2}, {1.24.5.2}
557 श्रि॒येपू᳚षन्निषु॒कृते᳚वदे॒वानास॑त्यावह॒तुंसू॒र्यायाः᳚ |

व॒च्यन्ते᳚वांककु॒हाऽ‌अ॒प्सुजा॒तायु॒गाजू॒र्णेव॒वरु॑णस्य॒भूरेः᳚ || {2.5.1.3}, {1.184.3}, {1.24.5.3}
558 अ॒स्मेसावां᳚माध्वीरा॒तिर॑स्तु॒स्तोमं᳚हिनोतंमा॒न्यस्य॑का॒रोः |

अनु॒यद्‌वां᳚श्रव॒स्या᳚सुदानूसु॒वीर्या᳚यचर्ष॒णयो॒मद᳚न्ति || {2.5.1.4}, {1.184.4}, {1.24.5.4}
559 ए॒षवां॒स्तोमो᳚ऽ‌अश्विनावकारि॒माने᳚भिर्मघवानासुवृ॒क्ति |

या॒तंव॒र्तिस्तन॑याय॒त्मने᳚चा॒गस्त्ये᳚नासत्या॒मद᳚न्ता || {2.5.1.5}, {1.184.5}, {1.24.5.5}
560 अता᳚रिष्म॒तम॑सस्पा॒रम॒स्यप्रति॑वां॒स्तोमो᳚ऽ‌अश्विनावधायि |

एहया᳚तंप॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.5.1.6}, {1.184.6}, {1.24.5.6}
[64] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | द्यावापृथिव्यौ देवते | त्रिष्टुप् छन्दः ||
561 क॒त॒रापूर्वा᳚कत॒राप॑रा॒योःक॒थाजा॒तेक॑वयः॒कोविवे᳚द |

विश्वं॒त्मना᳚बिभृतो॒यद्ध॒नाम॒विव॑र्तेते॒ऽ‌अह॑नीच॒क्रिये᳚व || {2.5.2.1}, {1.185.1}, {1.24.6.1}
562 भूरिं॒द्वेऽ‌अच॑रन्ती॒चर᳚न्तंप॒द्वन्तं॒गर्भ॑म॒पदी᳚दधाते |

नित्यं॒सू॒नुंपि॒त्रोरु॒पस्थे॒द्यावा॒रक्ष॑तंपृथिवीनो॒ऽ‌अभ्वा᳚त् || {2.5.2.2}, {1.185.2}, {1.24.6.2}
563 अ॒ने॒होदा॒त्रमदि॑तेरन॒र्वंहु॒वेस्व᳚र्वदव॒धंनम॑स्वत् |

तद्रो᳚दसीजनयतंजरि॒त्रेद्यावा॒रक्ष॑तंपृथिवीनो॒ऽ‌अभ्वा᳚त् || {2.5.2.3}, {1.185.3}, {1.24.6.3}
564 अत॑प्यमाने॒ऽ‌अव॒साव᳚न्ती॒ऽ‌अनु॑ष्याम॒रोद॑सीदे॒वपु॑त्रे |

उ॒भेदे॒वाना᳚मु॒भये᳚भि॒रह्नां॒द्यावा॒रक्ष॑तंपृथिवीनो॒ऽ‌अभ्वा᳚त् || {2.5.2.4}, {1.185.4}, {1.24.6.4}
565 सं॒गच्छ॑मानेयुव॒तीसम᳚न्ते॒स्वसा᳚राजा॒मीपि॒त्रोरु॒पस्थे᳚ |

अ॒भि॒जिघ्र᳚न्ती॒भुव॑नस्य॒नाभिं॒द्यावा॒रक्ष॑तंपृथिवीनो॒ऽ‌अभ्वा᳚त् || {2.5.2.5}, {1.185.5}, {1.24.6.5}
566 उ॒र्वीसद्म॑नीबृह॒तीऋ॒तेन॑हु॒वेदे॒वाना॒मव॑सा॒जनि॑त्री |

द॒धाते॒येऽ‌अ॒मृतं᳚सु॒प्रती᳚के॒द्यावा॒रक्ष॑तंपृथिवीनो॒ऽ‌अभ्वा᳚त् || {2.5.3.1}, {1.185.6}, {1.24.6.6}
567 उ॒र्वीपृ॒थ्वीब॑हु॒लेदू॒रेअ᳚न्ते॒ऽ‌उप॑ब्रुवे॒नम॑साय॒ज्ञेऽ‌अ॒स्मिन् |

द॒धाते॒येसु॒भगे᳚सु॒प्रतू᳚र्ती॒द्यावा॒रक्ष॑तंपृथिवीनो॒ऽ‌अभ्वा᳚त् || {2.5.3.2}, {1.185.7}, {1.24.6.7}
568 दे॒वान्‌वा॒यच्च॑कृ॒माकच्चि॒दागः॒सखा᳚यंवा॒सद॒मिज्जास्प॑तिंवा |

इ॒यंधीर्भू᳚याऽ‌अव॒यान॑मेषां॒द्यावा॒रक्ष॑तंपृथिवीनो॒ऽ‌अभ्वा᳚त् || {2.5.3.3}, {1.185.8}, {1.24.6.8}
569 उ॒भाशंसा॒नर्या॒माम॑विष्टामु॒भेमामू॒तीऽ‌अव॑सासचेताम् |

भूरि॑चिद॒र्यःसु॒दास्त॑राये॒षामद᳚न्तऽ‌इषयेमदेवाः || {2.5.3.4}, {1.185.9}, {1.24.6.9}
570 ऋ॒तंदि॒वेतद॑वोचंपृथि॒व्याऽ‌अ॑भिश्रा॒वाय॑प्रथ॒मंसु॑मे॒धाः |

पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके᳚पि॒तामा॒ताच॑रक्षता॒मवो᳚भिः || {2.5.3.5}, {1.185.10}, {1.24.6.10}
571 इ॒दंद्या᳚वापृथिवीस॒त्यम॑स्तु॒पित॒र्मात॒र्यदि॒होप॑ब्रु॒वेवा᳚म् |

भू॒तंदे॒वाना᳚मव॒मेऽ‌अवो᳚भिर्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.5.3.6}, {1.185.11}, {1.24.6.11}
[65] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
572 न॒ऽ‌इळा᳚भिर्वि॒दथे᳚सुश॒स्तिवि॒श्वान॑रःसवि॒तादे॒वऽ‌ए᳚तु |

अपि॒यथा᳚युवानो॒मत्स॑थानो॒विश्वं॒जग॑दभिपि॒त्वेम॑नी॒षा || {2.5.4.1}, {1.186.1}, {1.24.7.1}
573 नो॒विश्व॒ऽ‌आस्क्रा᳚गमन्तुदे॒वामि॒त्रोऽ‌अ᳚र्य॒मावरु॑णःस॒जोषाः᳚ |

भुव॒न्यथा᳚नो॒विश्वे᳚वृ॒धासः॒कर᳚न्‌त्सु॒षाहा᳚विथु॒रंशवः॑ || {2.5.4.2}, {1.186.2}, {1.24.7.2}
574 प्रेष्ठं᳚वो॒ऽ‌अति॑थिंगृणीषे॒ऽ‌ग्निंश॒स्तिभि॑स्तु॒र्वणिः॑स॒जोषाः᳚ |

अस॒द्यथा᳚नो॒वरु॑णःसुकी॒र्तिरिष॑श्चपर्षदरिगू॒र्तःसू॒रिः || {2.5.4.3}, {1.186.3}, {1.24.7.3}
575 उप॑व॒ऽ‌एषे॒नम॑साजिगी॒षोषासा॒नक्ता᳚सु॒दुघे᳚वधे॒नुः |

स॒मा॒नेऽ‌अह᳚न्‌वि॒मिमा᳚नोऽ‌अ॒र्कंविषु॑रूपे॒पय॑सि॒सस्मि॒न्नूध॑न् || {2.5.4.4}, {1.186.4}, {1.24.7.4}
576 उ॒तनोऽहि॑र्बु॒ध्न्यो॒३॑(ओ॒)मय॑स्कः॒शिशुं॒पि॒प्युषी᳚ववेति॒सिन्धुः॑ |

येन॒नपा᳚तम॒पांजु॒नाम॑मनो॒जुवो॒वृष॑णो॒यंवह᳚न्ति || {2.5.4.5}, {1.186.5}, {1.24.7.5}
577 उ॒तन॑ऽ‌ईं॒त्वष्टाग॒न्त्वच्छा॒स्मत्सू॒रिभि॑रभिपि॒त्वेस॒जोषाः᳚ |

वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मोन॒रांन॑ऽ‌इ॒हग᳚म्याः || {2.5.5.1}, {1.186.6}, {1.24.7.6}
578 उ॒तन॑ऽ‌ईंम॒तयोऽश्व॑योगाः॒शिशुं॒गाव॒स्तरु॑णंरिहन्ति |

तमीं॒गिरो॒जन॑यो॒पत्नीः᳚सुर॒भिष्ट॑मंन॒रांन॑सन्त || {2.5.5.2}, {1.186.7}, {1.24.7.7}
579 उ॒तन॑ऽ‌ईंम॒रुतो᳚वृ॒द्धसे᳚नाः॒स्मद्रोद॑सी॒सम॑नसःसदन्तु |

पृष॑दश्वासो॒ऽवन॑यो॒रथा᳚रि॒शाद॑सोमित्र॒युजो॒दे॒वाः || {2.5.5.3}, {1.186.8}, {1.24.7.8}
580 प्रनुयदे᳚षांमहि॒नाचि॑कि॒त्रेप्रयु᳚ञ्जतेप्र॒युज॒स्तेसु॑वृ॒क्ति |

अध॒यदे᳚षांसु॒दिने॒शरु॒र्विश्व॒मेरि॑णंप्रुषा॒यन्त॒सेनाः᳚ || {2.5.5.4}, {1.186.9}, {1.24.7.9}
581 प्रोऽ‌अ॒श्विना॒वव॑सेकृणुध्वं॒प्रपू॒षणं॒स्वत॑वसो॒हिसन्ति॑ |

अ॒द्वे॒षोविष्णु॒र्वात॑ऋभु॒क्षाऽ‌अच्छा᳚सु॒म्नाय॑ववृतीयदे॒वान् || {2.5.5.5}, {1.186.10}, {1.24.7.10}
582 इ॒यंसावो᳚ऽ‌अ॒स्मेदीधि॑तिर्यजत्राऽ‌अपि॒प्राणी᳚च॒सद॑नीभूयाः |

नियादे॒वेषु॒यत॑तेवसू॒युर्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.5.5.6}, {1.186.11}, {1.24.7.11}
[66] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अन्नं देवता | (१) प्रथमर्चोऽनुष्ट गर्भोष्णिक् (३, ५-७, ११) तृतीयायाः पञ्चम्यादितृचस्यैकादश्याश्चानुष्टुप् (११) एकादश्या बृहती वा (२, ४, ८-१०) द्वितीयाचतुर्योरष्टम्यादितृचस्य च गायत्री छन्दांसि ||
583 पि॒तुंनुस्तो᳚षंम॒होध॒र्माणं॒तवि॑षीम् |

यस्य॑त्रि॒तोव्योज॑सावृ॒त्रंविप᳚र्वम॒र्दय॑त् || {2.5.6.1}, {1.187.1}, {1.24.8.1}
584 स्वादो᳚पितो॒मधो᳚पितोव॒यंत्वा᳚ववृमहे |

अ॒स्माक॑मवि॒ताभ॑व || {2.5.6.2}, {1.187.2}, {1.24.8.2}
585 उप॑नःपित॒वाच॑रशि॒वःशि॒वाभि॑रू॒तिभिः॑ |

म॒यो॒भुर॑द्विषे॒ण्यःसखा᳚सु॒शेवो॒ऽ‌अद्व॑याः || {2.5.6.3}, {1.187.3}, {1.24.8.3}
586 तव॒त्येपि॑तो॒रसा॒रजां॒स्यनु॒विष्ठि॑ताः |

दि॒विवाता᳚ऽ‌इवश्रि॒ताः || {2.5.6.4}, {1.187.4}, {1.24.8.4}
587 तव॒त्येपि॑तो॒दद॑त॒स्तव॑स्वादिष्ठ॒तेपि॑तो |

प्रस्वा॒द्मानो॒रसा᳚नांतुवि॒ग्रीवा᳚ऽ‌इवेरते || {2.5.6.5}, {1.187.5}, {1.24.8.5}
588 त्वेपि॑तोम॒हानां᳚दे॒वानां॒मनो᳚हि॒तम् |

अका᳚रि॒चारु॑के॒तुना॒तवाहि॒मव॑सावधीत् || {2.5.7.1}, {1.187.6}, {1.24.8.6}
589 यद॒दोपि॑तो॒ऽ‌अज॑गन्‌वि॒वस्व॒पर्व॑तानाम् |

अत्रा᳚चिन्नोमधोपि॒तोऽरं᳚भ॒क्षाय॑गम्याः || {2.5.7.2}, {1.187.7}, {1.24.8.7}
590 यद॒पामोष॑धीनांपरिं॒शमा᳚रि॒शाम॑हे |

वाता᳚पे॒पीव॒ऽ‌इद्भ॑व || {2.5.7.3}, {1.187.8}, {1.24.8.8}
591 यत्ते᳚सोम॒गवा᳚शिरो॒यवा᳚शिरो॒भजा᳚महे |

वाता᳚पे॒पीव॒ऽ‌इद्भ॑व || {2.5.7.4}, {1.187.9}, {1.24.8.9}
592 क॒र॒म्भऽ‌ओ᳚षधेभव॒पीवो᳚वृ॒क्कऽ‌उ॑दार॒थिः |

वाता᳚पे॒पीव॒ऽ‌इद्भ॑व || {2.5.7.5}, {1.187.10}, {1.24.8.10}
593 तंत्वा᳚व॒यंपि॑तो॒वचो᳚भि॒र्गावो॒ह॒व्यासु॑षूदिम |

दे॒वेभ्य॑स्त्वासध॒माद॑म॒स्मभ्यं᳚त्वासध॒माद᳚म् || {2.5.7.6}, {1.187.11}, {1.24.8.11}
[67] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीभरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | गायत्री छन्दः ||
594 समि॑द्धोऽ‌अ॒द्यरा᳚जसिदे॒वोदे॒वैःस॑हस्रजित् |

दू॒तोह॒व्याक॒विर्व॑ह || {2.5.8.1}, {1.188.1}, {1.24.9.1}
595 तनू᳚नपादृ॒तंय॒तेमध्वा᳚य॒ज्ञःसम॑ज्यते |

दध॑त्सह॒स्रिणी॒रिषः॑ || {2.5.8.2}, {1.188.2}, {1.24.9.2}
596 आ॒जुह्वा᳚नोन॒ऽ‌ईड्यो᳚दे॒वाँऽ‌व॑क्षिय॒ज्ञिया॑न् |

अग्ने᳚सहस्र॒साऽ‌अ॑सि || {2.5.8.3}, {1.188.3}, {1.24.9.3}
597 प्रा॒चीनं᳚ब॒र्हिरोज॑सास॒हस्र॑वीरमस्तृणन् |

यत्रा᳚दित्यावि॒राज॑थ || {2.5.8.4}, {1.188.4}, {1.24.9.4}
598 वि॒राट्स॒म्राड्वि॒भ्वीःप्र॒भ्वीर्ब॒ह्वीश्च॒भूय॑सीश्च॒याः |

दुरो᳚घृ॒तान्य॑क्षरन् || {2.5.8.5}, {1.188.5}, {1.24.9.5}
599 सु॒रु॒क्मेहिसु॒पेश॒साधि॑श्रि॒यावि॒राज॑तः |

उ॒षासा॒वेहसी᳚दताम् || {2.5.9.1}, {1.188.6}, {1.24.9.6}
600 प्र॒थ॒माहिसु॒वाच॑सा॒होता᳚रा॒दैव्या᳚क॒वी |

य॒ज्ञंनो᳚यक्षतामि॒मम् || {2.5.9.2}, {1.188.7}, {1.24.9.7}
601 भार॒तीळे॒सर॑स्वति॒यावः॒सर्वा᳚ऽ‌उपब्रु॒वे |

तान॑श्चोदयतश्रि॒ये || {2.5.9.3}, {1.188.8}, {1.24.9.8}
602 त्वष्टा᳚रू॒पाणि॒हिप्र॒भुःप॒शून्‌विश्वा᳚न्‌त्समान॒जे |

तेषां᳚नःस्फा॒तिमाय॑ज || {2.5.9.4}, {1.188.9}, {1.24.9.9}
603 उप॒त्मन्या᳚वनस्पते॒पाथो᳚दे॒वेभ्यः॑सृज |

अ॒ग्निर्ह॒व्यानि॑सिष्वदत् || {2.5.9.5}, {1.188.10}, {1.24.9.10}
604 पु॒रो॒गाऽ‌अ॒ग्निर्दे॒वानां᳚गाय॒त्रेण॒सम॑ज्यते |

स्वाहा᳚कृतीषुरोचते || {2.5.9.6}, {1.188.11}, {1.24.9.11}
[68] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
605 अग्ने॒नय॑सु॒पथा᳚रा॒येऽ‌अ॒स्मान्‌विश्वा᳚निदेवव॒युना᳚निवि॒द्वान् |

यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒भूयि॑ष्ठांते॒नम॑उक्तिंविधेम || {2.5.10.1}, {1.189.1}, {1.24.10.1}
606 अग्ने॒त्वंपा᳚रया॒नव्यो᳚ऽ‌अ॒स्मान्‌त्स्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚ |

पूश्च॑पृ॒थ्वीब॑हु॒लान॑ऽ‌उ॒र्वीभवा᳚तो॒काय॒तन॑याय॒शंयोः || {2.5.10.2}, {1.189.2}, {1.24.10.2}
607 अग्ने॒त्वम॒स्मद्यु॑यो॒ध्यमी᳚वा॒ऽ‌अन॑ग्नित्राऽ‌अ॒भ्यम᳚न्तकृ॒ष्टीः |

पुन॑र॒स्मभ्यं᳚सुवि॒ताय॑देव॒क्षांविश्वे᳚भिर॒मृते᳚भिर्यजत्र || {2.5.10.3}, {1.189.3}, {1.24.10.3}
608 पा॒हिनो᳚ऽ‌अग्नेपा॒युभि॒रज॑स्रैरु॒तप्रि॒येसद॑न॒ऽ‌शु॑शु॒क्वान् |

माते᳚भ॒यंज॑रि॒तारं᳚यविष्ठनू॒नंवि॑द॒न्माप॒रंस॑हस्वः || {2.5.10.4}, {1.189.4}, {1.24.10.4}
609 मानो᳚ऽ‌अ॒ग्नेऽव॑सृजोऽ‌अ॒घाया᳚वि॒ष्यवे᳚रि॒पवे᳚दु॒च्छुना᳚यै |

माद॒त्वते॒दश॑ते॒मादते᳚नो॒मारीष॑तेसहसाव॒न्‌परा᳚दाः || {2.5.10.5}, {1.189.5}, {1.24.10.5}
610 विघ॒त्वावाँ᳚ऽ‌ऋतजातयंसद्गृणा॒नोऽ‌अ॑ग्नेत॒न्वे॒३॑(ए॒)वरू᳚थम् |

विश्वा᳚द्रिरि॒क्षोरु॒तवा᳚निनि॒त्सोर॑भि॒ह्रुता॒मसि॒हिदे᳚ववि॒ष्पट् || {2.5.11.1}, {1.189.6}, {1.24.10.6}
611 त्वंताँऽ‌अ॑ग्नऽ‌उ॒भया॒न्‌विवि॒द्वान्‌वेषि॑प्रपि॒त्वेमनु॑षोयजत्र |

अ॒भि॒पि॒त्वेमन॑वे॒शास्यो᳚भूर्मर्मृ॒जेन्य॑ऽ‌उ॒शिग्भि॒र्नाक्रः || {2.5.11.2}, {1.189.7}, {1.24.10.7}
612 अवो᳚चामनि॒वच॑नान्यस्मि॒न्मान॑स्यसू॒नुःस॑हसा॒नेऽ‌अ॒ग्नौ |

व॒यंस॒हस्र॒मृषि॑भिःसनेमवि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.5.11.3}, {1.189.8}, {1.24.10.8}
[69] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | बृहस्पतिर्देवता | त्रिष्टुप् छन्दः ||
613 अ॒न॒र्वाणं᳚वृष॒भंम॒न्द्रजि॑ह्वं॒बृह॒स्पतिं᳚वर्धया॒नव्य॑म॒र्कैः |

गा॒था॒न्यः॑सु॒रुचो॒यस्य॑दे॒वाऽ‌आ᳚शृ॒ण्वन्ति॒नव॑मानस्य॒मर्ताः᳚ || {2.5.12.1}, {1.190.1}, {1.24.11.1}
614 तमृ॒त्विया॒ऽ‌उप॒वाचः॑सचन्ते॒सर्गो॒योदे᳚वय॒तामस॑र्जि |

बृह॒स्पतिः॒ह्यञ्जो॒वरां᳚सि॒विभ्वाभ॑व॒त्समृ॒तेमा᳚त॒रिश्वा᳚ || {2.5.12.2}, {1.190.2}, {1.24.11.2}
615 उप॑स्तुतिं॒नम॑स॒ऽ‌उद्य॑तिंच॒श्लोकं᳚यंसत्सवि॒तेव॒प्रबा॒हू |

अ॒स्यक्रत्वा᳚ह॒न्यो॒३॑(ओ॒)योऽ‌अस्ति॑मृ॒गोभी॒मोऽ‌अ॑र॒क्षस॒स्तुवि॑ष्मान् || {2.5.12.3}, {1.190.3}, {1.24.11.3}
616 अ॒स्यश्लोको᳚दि॒वीय॑तेपृथि॒व्यामत्यो॒यं᳚सद्यक्ष॒भृद्विचे᳚ताः |

मृ॒गाणां॒हे॒तयो॒यन्ति॑चे॒माबृह॒स्पते॒रहि॑मायाँऽ‌अ॒भिद्यून् || {2.5.12.4}, {1.190.4}, {1.24.11.4}
617 येत्वा᳚देवोस्रि॒कंमन्य॑मानाःपा॒पाभ॒द्रमु॑प॒जीव᳚न्तिप॒ज्राः |

दू॒ढ्ये॒३॑(ए॒)अनु॑ददासिवा॒मंबृह॑स्पते॒चय॑स॒ऽ‌इत्‌पिया᳚रुम् || {2.5.12.5}, {1.190.5}, {1.24.11.5}
618 सु॒प्रैतुः॑सू॒यव॑सो॒पन्था᳚दुर्नि॒यन्तुः॒परि॑प्रीतो॒मि॒त्रः |

अ॒न॒र्वाणो᳚ऽ‌अ॒भियेचक्ष॑ते॒नोऽपी᳚वृताऽ‌अपोर्णु॒वन्तो᳚ऽ‌अस्थुः || {2.5.13.1}, {1.190.6}, {1.24.11.6}
619 संयंस्तुभो॒ऽवन॑यो॒यन्ति॑समु॒द्रंस्र॒वतो॒रोध॑चक्राः |

वि॒द्वाँऽ‌उ॒भयं᳚चष्टेऽ‌अ॒न्तर्बृह॒स्पति॒स्तर॒ऽ‌आप॑श्च॒गृध्रः॑ || {2.5.13.2}, {1.190.7}, {1.24.11.7}
620 ए॒वाम॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्‌बृह॒स्पति᳚र्वृष॒भोधा᳚यिदे॒वः |

नः॑स्तु॒तोवी॒रव॑द्धातु॒गोम॑द्वि॒द्यामे॒षंवृ॒जनं᳚जी॒रदा᳚नुम् || {2.5.13.3}, {1.190.8}, {1.24.11.8}
[70] (१-१६) षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अतृणसूर्या देवताः | (१-९, १४-१६) प्रथमादिनवर्चाम् चतुदर्श यादितृचस्य चानुष्टप् (१०-१२) दशम्यादितृचस्य महाप‌ङ्क्तिः (१३) त्रयोदश्याश्च महाबृहती छन्दांसि ||
621 कङ्क॑तो॒कङ्क॒तोऽथो᳚सती॒नक᳚ङ्कतः |

द्वाविति॒प्लुषी॒ऽ‌इति॒न्य१॑(अ॒)दृष्टा᳚ऽ‌अलिप्सत || {2.5.14.1}, {1.191.1}, {1.24.12.1}
622 अ॒दृष्टा᳚न्हन्त्याय॒त्यथो᳚हन्तिपराय॒ती |

अथो᳚ऽ‌अवघ्न॒तीह॒न्त्यथो᳚पिनष्टिपिंष॒ती || {2.5.14.2}, {1.191.2}, {1.24.12.2}
623 श॒रासः॒कुश॑रासोद॒र्भासः॑सै॒र्याऽ‌उ॒त |

मौ॒ञ्जाऽ‌अ॒दृष्टा᳚वैरि॒णाःसर्वे᳚सा॒कंन्य॑लिप्सत || {2.5.14.3}, {1.191.3}, {1.24.12.3}
624 निगावो᳚गो॒ष्ठेऽ‌अ॑सद॒न्निमृ॒गासो᳚ऽ‌अविक्षत |

निके॒तवो॒जना᳚नां॒न्य१॑(अ॒)दृष्टा᳚ऽ‌अलिप्सत || {2.5.14.4}, {1.191.4}, {1.24.12.4}
625 ए॒तऽ‌उ॒त्येप्रत्य॑दृश्रन्‌प्रदो॒षंतस्क॑राऽ‌इव |

अदृ॑ष्टा॒विश्व॑दृष्टाः॒प्रति॑बुद्धाऽ‌अभूतन || {2.5.14.5}, {1.191.5}, {1.24.12.5}
626 द्यौर्वः॑पि॒तापृ॑थि॒वीमा॒तासोमो॒भ्रातादि॑तिः॒स्वसा᳚ |

अदृ॑ष्टा॒विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒सुक᳚म् || {2.5.15.1}, {1.191.6}, {1.24.12.6}
627 येऽ‌अंस्या॒येऽ‌अङ्ग्याः᳚सू॒चीका॒येप्र॑कङ्क॒ताः |

अदृ॑ष्टाः॒किंच॒नेहवः॒सर्वे᳚सा॒कंनिज॑स्यत || {2.5.15.2}, {1.191.7}, {1.24.12.7}
628 उत्‌पु॒रस्ता॒त्सूर्य॑ऽ‌एतिवि॒श्वदृ॑ष्टोऽ‌अदृष्ट॒हा |

अ॒दृष्टा॒न्‌त्सर्वा᳚ञ्ज॒म्भय॒न्‌त्सर्वा᳚श्चयातुधा॒न्यः॑ || {2.5.15.3}, {1.191.8}, {1.24.12.8}
629 उद॑पप्तद॒सौसूर्यः॑पु॒रुविश्वा᳚नि॒जूर्व॑न् |

आ॒दि॒त्यःपर्व॑तेभ्योवि॒श्वदृ॑ष्टोऽ‌अदृष्ट॒हा || {2.5.15.4}, {1.191.9}, {1.24.12.9}
630 सूर्ये᳚वि॒षमास॑जामि॒दृतिं॒सुरा᳚वतोगृ॒हे |

सोचि॒न्नुम॑राति॒नोव॒यंम॑रामा॒रेऽ‌अ॑स्य॒योज॑नंहरि॒ष्ठामधु॑त्वामधु॒लाच॑कार || {2.5.15.5}, {1.191.10}, {1.24.12.10}
631 इ॒य॒त्ति॒काश॑कुन्ति॒कास॒काज॑घासतेवि॒षम् |

सोचि॒न्नुम॑राति॒नोव॒यंम॑रामा॒रेऽ‌अ॑स्य॒योज॑नंहरि॒ष्ठामधु॑त्वामधु॒लाच॑कार || {2.5.16.1}, {1.191.11}, {1.24.12.11}
632 त्रिःस॒प्तवि॑ष्पुलिङ्ग॒कावि॒षस्य॒पुष्य॑मक्षन् |

ताश्चि॒न्नुम॑रन्ति॒नोव॒यंम॑रामा॒रेऽ‌अ॑स्य॒योज॑नंहरि॒ष्ठामधु॑त्वामधु॒लाच॑कार || {2.5.16.2}, {1.191.12}, {1.24.12.12}
633 न॒वा॒नांन॑वती॒नांवि॒षस्य॒रोपु॑षीणाम् |

सर्वा᳚सामग्रभं॒नामा॒रेऽ‌अ॑स्य॒योज॑नंहरि॒ष्ठामधु॑त्वामधु॒लाच॑कार || {2.5.16.3}, {1.191.13}, {1.24.12.13}
634 त्रिःस॒प्तम॑यू॒र्यः॑स॒प्तस्वसा᳚रोऽ‌अ॒ग्रुवः॑ |

तास्ते᳚वि॒षंविज॑भ्रिरऽ‌उद॒कंकु॒म्भिनी᳚रिव || {2.5.16.4}, {1.191.14}, {1.24.12.14}
635 इ॒य॒त्त॒कःकु॑षुम्भ॒कस्त॒कंभि॑न॒द्म्यश्म॑ना |

ततो᳚वि॒षंप्रवा᳚वृते॒परा᳚ची॒रनु॑सं॒वतः॑ || {2.5.16.5}, {1.191.15}, {1.24.12.15}
636 कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेःप्र॑वर्तमान॒कः |

वृश्चि॑कस्यार॒संवि॒षम॑र॒संवृ॑श्चिकतेवि॒षम् || {2.5.16.6}, {1.191.16}, {1.24.12.16}
[71] (१-१६) षोळशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | जगती छन्दः ||
637 त्वम॑ग्ने॒द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |

त्वंवने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वंनृ॒णांनृ॑पतेजायसे॒शुचिः॑ || {2.5.17.1}, {2.1.1}, {2.1.1.1}
638 तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसिब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे᳚ || {2.5.17.2}, {2.1.2}, {2.1.1.2}
639 त्वम॑ग्न॒ऽ‌इन्द्रो᳚वृष॒भःस॒ताम॑सि॒त्वंविष्णु॑रुरुगा॒योन॑म॒स्यः॑ |

त्वंब्र॒ह्मार॑यि॒विद्ब्र᳚ह्मणस्पते॒त्वंवि॑धर्तःसचसे॒पुरं᳚ध्या || {2.5.17.3}, {2.1.3}, {2.1.1.3}
640 त्वम॑ग्ने॒राजा॒वरु॑णोधृ॒तव्र॑त॒स्त्वंमि॒त्रोभ॑वसिद॒स्मऽ‌ईड्यः॑ |

त्वम᳚र्य॒मासत्‌प॑ति॒र्यस्य॑स॒म्भुजं॒त्वमंशो᳚वि॒दथे᳚देवभाज॒युः || {2.5.17.4}, {2.1.4}, {2.1.1.4}
641 त्वम॑ग्ने॒त्वष्टा᳚विध॒तेसु॒वीर्यं॒तव॒ग्नावो᳚मित्रमहःसजा॒त्य᳚म् |

त्वमा᳚शु॒हेमा᳚ररिषे॒स्वश्व्यं॒त्वंन॒रांशर्धो᳚ऽ‌असिपुरू॒वसुः॑ || {2.5.17.5}, {2.1.5}, {2.1.1.5}
642 त्वम॑ग्नेरु॒द्रोऽ‌असु॑रोम॒होदि॒वस्त्वंशर्धो॒मारु॑तंपृ॒क्षऽ‌ई᳚शिषे |

त्वंवातै᳚ररु॒णैर्या᳚सिशंग॒यस्त्वंपू॒षावि॑ध॒तःपा᳚सि॒नुत्मना᳚ || {2.5.18.1}, {2.1.6}, {2.1.1.6}
643 त्वम॑ग्नेद्रविणो॒दाऽ‌अ॑रं॒कृते॒त्वंदे॒वःस॑वि॒तार॑त्न॒धाऽ‌अ॑सि |

त्वंभगो᳚नृपते॒वस्व॑ऽ‌ईशिषे॒त्वंपा॒युर्दमे॒यस्तेऽवि॑धत् || {2.5.18.2}, {2.1.7}, {2.1.1.7}
644 त्वाम॑ग्ने॒दम॒ऽ‌वि॒श्पतिं॒विश॒स्त्वांराजा᳚नंसुवि॒दत्र॑मृञ्जते |

त्वंविश्वा᳚निस्वनीकपत्यसे॒त्वंस॒हस्रा᳚णिश॒तादश॒प्रति॑ || {2.5.18.3}, {2.1.8}, {2.1.1.8}
645 त्वाम॑ग्नेपि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वांभ्रा॒त्राय॒शम्या᳚तनू॒रुच᳚म् |

त्वंपु॒त्रोभ॑वसि॒यस्तेऽवि॑ध॒त्त्वंसखा᳚सु॒शेवः॑पास्या॒धृषः॑ || {2.5.18.4}, {2.1.9}, {2.1.1.9}
646 त्वम॑ग्नऋ॒भुरा॒केन॑म॒स्य१॑(अ॒)स्त्वंवाज॑स्यक्षु॒मतो᳚रा॒यऽ‌ई᳚शिषे |

त्वंविभा॒स्यनु॑दक्षिदा॒वने॒त्वंवि॒शिक्षु॑रसिय॒ज्ञमा॒तनिः॑ || {2.5.18.5}, {2.1.10}, {2.1.1.10}
647 त्वम॑ग्ने॒ऽ‌अदि॑तिर्देवदा॒शुषे॒त्वंहोत्रा॒भार॑तीवर्धसेगि॒रा |

त्वमिळा᳚श॒तहि॑मासि॒दक्ष॑से॒त्वंवृ॑त्र॒हाव॑सुपते॒सर॑स्वती || {2.5.19.1}, {2.1.11}, {2.1.1.11}
648 त्वम॑ग्ने॒सुभृ॑तऽ‌उत्त॒मंवय॒स्तव॑स्पा॒र्हेवर्ण॒ऽ‌सं॒दृशि॒श्रियः॑ |

त्वंवाजः॑प्र॒तर॑णोबृ॒हन्न॑सि॒त्वंर॒यिर्ब॑हु॒लोवि॒श्वत॑स्पृ॒थुः || {2.5.19.2}, {2.1.12}, {2.1.1.12}
649 त्वाम॑ग्नऽ‌आदि॒त्यास॑ऽ‌आ॒स्य१॑(अ॒)अंत्वांजि॒ह्वांशुच॑यश्चक्रिरेकवे |

त्वांरा᳚ति॒षाचो᳚ऽ‌अध्व॒रेषु॑सश्चिरे॒त्वेदे॒वाह॒विर॑द॒न्त्याहु॑तम् || {2.5.19.3}, {2.1.13}, {2.1.1.13}
650 त्वेऽ‌अ॑ग्ने॒विश्वे᳚ऽ‌अ॒मृता᳚सोऽ‌अ॒द्रुह॑ऽ‌आ॒सादे॒वाह॒विर॑द॒न्त्याहु॑तम् |

त्वया॒मर्ता᳚सःस्वदन्तऽ‌आसु॒तिंत्वंगर्भो᳚वी॒रुधां᳚जज्ञिषे॒शुचिः॑ || {2.5.19.4}, {2.1.14}, {2.1.1.14}
651 त्वंतान्‌त्संच॒प्रति॑चासिम॒ज्मनाग्ने᳚सुजात॒प्रच॑देवरिच्यसे |

पृ॒क्षोयदत्र॑महि॒नाविते॒भुव॒दनु॒द्यावा᳚पृथि॒वीरोद॑सीऽ‌उ॒भे || {2.5.19.5}, {2.1.15}, {2.1.1.15}
652 येस्तो॒तृभ्यो॒गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒ऽ‌बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.5.19.6}, {2.1.16}, {2.1.1.16}
[72] (१-१३) त्रयोदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | जगती छन्दः ||
653 य॒ज्ञेन॑वर्धतजा॒तवे᳚दसम॒ग्निंय॑जध्वंह॒विषा॒तना᳚गि॒रा |

स॒मि॒धा॒नंसु॑प्र॒यसं॒स्व᳚र्णरंद्यु॒क्षंहोता᳚रंवृ॒जने᳚षुधू॒र्षद᳚म् || {2.5.20.1}, {2.2.1}, {2.1.2.1}
654 अ॒भित्वा॒नक्ती᳚रु॒षसो᳚ववाशि॒रेऽ‌ग्ने᳚व॒त्संस्वस॑रेषुधे॒नवः॑ |

दि॒वऽ‌इ॒वेद॑र॒तिर्मानु॑षायु॒गाक्षपो᳚भासिपुरुवारसं॒यतः॑ || {2.5.20.2}, {2.2.2}, {2.1.2.2}
655 तंदे॒वाबु॒ध्नेरज॑सःसु॒दंस॑संदि॒वस्पृ॑थि॒व्योर॑र॒तिंन्ये᳚रिरे |

रथ॑मिव॒वेद्यं᳚शु॒क्रशो᳚चिषम॒ग्निंमि॒त्रंक्षि॒तिषु॑प्र॒शंस्य᳚म् || {2.5.20.3}, {2.2.3}, {2.1.2.3}
656 तमु॒क्षमा᳚णं॒रज॑सि॒स्वऽ‌दमे᳚च॒न्द्रमि॑वसु॒रुचं᳚ह्वा॒रऽ‌द॑धुः |

पृश्न्याः᳚पत॒रंचि॒तय᳚न्तम॒क्षभिः॑पा॒थोपा॒युंजन॑सीऽ‌उ॒भेऽ‌अनु॑ || {2.5.20.4}, {2.2.4}, {2.1.2.4}
657 होता॒विश्वं॒परि॑भूत्वध्व॒रंतमु॑ह॒व्यैर्मनु॑षऋञ्जतेगि॒रा |

हि॒रि॒शि॒प्रोवृ॑धसा॒नासु॒जर्भु॑र॒द्द्यौर्नस्तृभि॑श्चितय॒द्रोद॑सी॒ऽ‌अनु॑ || {2.5.20.5}, {2.2.5}, {2.1.2.5}
658 नो᳚रे॒वत्स॑मिधा॒नःस्व॒स्तये᳚संदद॒स्वान्‌र॒यिम॒स्मासु॑दीदिहि |

नः॑कृणुष्वसुवि॒ताय॒रोद॑सी॒ऽ‌अग्ने᳚ह॒व्यामनु॑षोदेववी॒तये᳚ || {2.5.21.1}, {2.2.6}, {2.1.2.6}
659 दानो᳚ऽ‌अग्नेबृह॒तोदाःस॑ह॒स्रिणो᳚दु॒रोवाजं॒श्रुत्या॒ऽ‌अपा᳚वृधि |

प्राची॒द्यावा᳚पृथि॒वीब्रह्म॑णाकृधि॒स्व१॑(अ॒)'र्णशु॒क्रमु॒षसो॒विदि॑द्युतः || {2.5.21.2}, {2.2.7}, {2.1.2.7}
660 सऽ‌इ॑धा॒नऽ‌उ॒षसो॒राम्या॒ऽ‌अनु॒स्व१॑(अ॒)'र्णदी᳚देदरु॒षेण॑भा॒नुना᳚ |

होत्रा᳚भिर॒ग्निर्मनु॑षःस्वध्व॒रोराजा᳚वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚ || {2.5.21.3}, {2.2.8}, {2.1.2.8}
661 ए॒वानो᳚ऽ‌अग्नेऽ‌अ॒मृते᳚षुपूर्व्य॒धीष्पी᳚पायबृ॒हद्दि॑वेषु॒मानु॑षा |

दुहा᳚नाधे॒नुर्वृ॒जने᳚षुका॒रवे॒त्मना᳚श॒तिनं᳚पुरु॒रूप॑मि॒षणि॑ || {2.5.21.4}, {2.2.9}, {2.1.2.9}
662 व॒यम॑ग्ने॒ऽ‌अर्व॑तावासु॒वीर्यं॒ब्रह्म॑णावाचितयेमा॒जनाँ॒ऽ‌अति॑ |

अ॒स्माकं᳚द्यु॒म्नमधि॒पञ्च॑कृ॒ष्टिषू॒च्चास्व१॑(अ॒)'र्णशु॑शुचीतदु॒ष्टर᳚म् || {2.5.21.5}, {2.2.10}, {2.1.2.10}
663 नो᳚बोधिसहस्यप्र॒शंस्यो॒यस्मि᳚न्‌त्सुजा॒ताऽ‌इ॒षय᳚न्तसू॒रयः॑ |

यम॑ग्नेय॒ज्ञमु॑प॒यन्ति॑वा॒जिनो॒नित्ये᳚तो॒केदी᳚दि॒वांसं॒स्वेदमे᳚ || {2.5.21.6}, {2.2.11}, {2.1.2.11}
664 उ॒भया᳚सोजातवेदःस्यामतेस्तो॒तारो᳚ऽ‌अग्नेसू॒रय॑श्च॒शर्म॑णि |

वस्वो᳚रा॒यःपु॑रुश्च॒न्द्रस्य॒भूय॑सःप्र॒जाव॑तःस्वप॒त्यस्य॑शग्धिनः || {2.5.21.7}, {2.2.12}, {2.1.2.12}
665 येस्तो॒तृभ्यो॒गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒ऽ‌बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.5.21.8}, {2.2.13}, {2.1.2.13}
[73] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयाया नराशंसः (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीभरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | (१-६, ८-११) प्रथमादितृचद्वयस्य अष्टम्यादिचतुर्‌ऋचामाञ्च त्रिष्टुप् (७) सप्तम्याश्च जगती छन्दसी ||
666 समि॑द्धोऽ‌अ॒ग्निर्निहि॑तःपृथि॒व्यांप्र॒त्यङ्विश्वा᳚नि॒भुव॑नान्यस्थात् |

होता᳚पाव॒कःप्र॒दिवः॑सुमे॒धादे॒वोदे॒वान्‌य॑जत्व॒ग्निरर्ह॑न् || {2.5.22.1}, {2.3.1}, {2.1.3.1}
667 नरा॒शंसः॒प्रति॒धामा᳚न्य॒ञ्जन्ति॒स्रोदिवः॒प्रति॑म॒ह्नास्व॒र्चिः |

घृ॒त॒प्रुषा॒मन॑साह॒व्यमु॒न्दन्मू॒र्धन्‌य॒ज्ञस्य॒सम॑नक्तुदे॒वान् || {2.5.22.2}, {2.3.2}, {2.1.3.2}
668 ई॒ळि॒तोऽ‌अ॑ग्ने॒मन॑सानो॒ऽ‌अर्ह᳚न्दे॒वान्‌य॑क्षि॒मानु॑षा॒त्‌पूर्वो᳚ऽ‌अ॒द्य |

सऽ‌व॑हम॒रुतां॒शर्धो॒ऽ‌अच्यु॑त॒मिन्द्रं᳚नरोबर्हि॒षदं᳚यजध्वम् || {2.5.22.3}, {2.3.3}, {2.1.3.3}
669 देव॑बर्हि॒र्वर्ध॑मानंसु॒वीरं᳚स्ती॒र्णंरा॒येसु॒भरं॒वेद्य॒स्याम् |

घृ॒तेना॒क्तंव॑सवःसीदते॒दंविश्वे᳚देवाऽ‌आदित्याय॒ज्ञिया᳚सः || {2.5.22.4}, {2.3.4}, {2.1.3.4}
670 विश्र॑यन्तामुर्वि॒याहू॒यमा᳚ना॒द्वारो᳚दे॒वीःसु॑प्राय॒णानमो᳚भिः |

व्यच॑स्वती॒र्विप्र॑थन्तामजु॒र्यावर्णं᳚पुना॒नाय॒शसं᳚सु॒वीर᳚म् || {2.5.22.5}, {2.3.5}, {2.1.3.5}
671 सा॒ध्वपां᳚सिस॒नता᳚नऽ‌उक्षि॒तेऽ‌उ॒षासा॒नक्ता᳚व॒य्ये᳚वरण्वि॒ते |

तन्तुं᳚त॒तंसं॒वय᳚न्तीसमी॒चीय॒ज्ञस्य॒पेशः॑सु॒दुघे॒पय॑स्वती || {2.5.23.1}, {2.3.6}, {2.1.3.6}
672 दैव्या॒होता᳚राप्रथ॒मावि॒दुष्ट॑रऋ॒जुय॑क्षतः॒समृ॒चाव॒पुष्ट॑रा |

दे॒वान्‌यज᳚न्तावृतु॒थासम᳚ञ्जतो॒नाभा᳚पृथि॒व्याऽ‌अधि॒सानु॑षुत्रि॒षु || {2.5.23.2}, {2.3.7}, {2.1.3.7}
673 सर॑स्वतीसा॒धय᳚न्ती॒धियं᳚न॒ऽ‌इळा᳚दे॒वीभार॑तीवि॒श्वतू᳚र्तिः |

ति॒स्रोदे॒वीःस्व॒धया᳚ब॒र्हिरेदमच्छि॑द्रंपान्तुशर॒णंनि॒षद्य॑ || {2.5.23.3}, {2.3.8}, {2.1.3.8}
674 पि॒शङ्ग॑रूपःसु॒भरो᳚वयो॒धाःश्रु॒ष्टीवी॒रोजा᳚यतेदे॒वका᳚मः |

प्र॒जांत्वष्टा॒विष्य॑तु॒नाभि॑म॒स्मेऽ‌अथा᳚दे॒वाना॒मप्ये᳚तु॒पाथः॑ || {2.5.23.4}, {2.3.9}, {2.1.3.9}
675 वन॒स्पति॑रवसृ॒जन्नुप॑स्थाद॒ग्निर्ह॒विःसू᳚दयाति॒प्रधी॒भिः |

त्रिधा॒सम॑क्तंनयतुप्रजा॒नन्दे॒वेभ्यो॒दैव्यः॑शमि॒तोप॑ह॒व्यम् || {2.5.23.5}, {2.3.10}, {2.1.3.10}
676 घृ॒तंमि॑मिक्षेघृ॒तम॑स्य॒योनि॑र्घृ॒तेश्रि॒तोघृ॒तम्व॑स्य॒धाम॑ |

अ॒नु॒ष्व॒धमाव॑हमा॒दय॑स्व॒स्वाहा᳚कृतंवृषभवक्षिह॒व्यम् || {2.5.23.6}, {2.3.11}, {2.1.3.11}
[74] (१-९) नवर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
677 हु॒वेवः॑सु॒द्योत्मा᳚नंसुवृ॒क्तिंवि॒शाम॒ग्निमति॑थिंसुप्र॒यस᳚म् |

मि॒त्रऽ‌इ॑व॒योदि॑धि॒षाय्यो॒भूद्‌दे॒वऽ‌आदे᳚वे॒जने᳚जा॒तवे᳚दाः || {2.5.24.1}, {2.4.1}, {2.1.4.1}
678 इ॒मंवि॒धन्तो᳚ऽ‌अ॒पांस॒धस्थे᳚द्वि॒ताद॑धु॒र्भृग॑वोवि॒क्ष्वा॒३॑(आ॒)योः |

ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒भूमा᳚दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑ || {2.5.24.2}, {2.4.2}, {2.1.4.2}
679 अ॒ग्निंदे॒वासो॒मानु॑षीषुवि॒क्षुप्रि॒यंधुः॑क्षे॒ष्यन्तो॒मि॒त्रम् |

दी᳚दयदुश॒तीरूर्म्या॒ऽ‌द॒क्षाय्यो॒योदास्व॑ते॒दम॒ऽ‌ || {2.5.24.3}, {2.4.3}, {2.1.4.3}
680 अ॒स्यर॒ण्वास्वस्ये᳚वपु॒ष्टिःसंदृ॑ष्टिरस्यहिया॒नस्य॒दक्षोः᳚ |

वियोभरि॑भ्र॒दोष॑धीषुजि॒ह्वामत्यो॒रथ्यो᳚दोधवीति॒वारा॑न् || {2.5.24.4}, {2.4.4}, {2.1.4.4}
681 यन्मे॒ऽ‌अभ्वं᳚व॒नदः॒पन᳚न्तो॒शिग्भ्यो॒नामि॑मीत॒वर्ण᳚म् |

चि॒त्रेण॑चिकिते॒रंसु॑भा॒साजु॑जु॒र्वाँऽ‌योमुहु॒रायुवा॒भूत् || {2.5.24.5}, {2.4.5}, {2.1.4.5}
682 योवना᳚तातृषा॒णोभाति॒वार्णप॒थारथ्ये᳚वस्वानीत् |

कृ॒ष्णाध्वा॒तपू᳚र॒ण्वश्चि॑केत॒द्यौरि॑व॒स्मय॑मानो॒नभो᳚भिः || {2.5.25.1}, {2.4.6}, {2.1.4.6}
683 योव्यस्था᳚द॒भिदक्ष॑दु॒र्वींप॒शुर्नैति॑स्व॒युरगो᳚पाः |

अ॒ग्निःशो॒चिष्माँ᳚ऽ‌अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्नभूम॑ || {2.5.25.2}, {2.4.7}, {2.1.4.7}
684 नूते॒पूर्व॒स्याव॑सो॒ऽ‌अधी᳚तौतृ॒तीये᳚वि॒दथे॒मन्म॑शंसि |

अ॒स्मेऽ‌अ॑ग्नेसं॒यद्वी᳚रंबृ॒हन्तं᳚क्षु॒मन्तं॒वाजं᳚स्वप॒त्यंर॒यिंदाः᳚ || {2.5.25.3}, {2.4.8}, {2.1.4.8}
685 त्वया॒यथा᳚गृत्सम॒दासो᳚ऽ‌अग्ने॒गुहा᳚व॒न्वन्त॒ऽ‌उप॑राँऽ‌अ॒भिष्युः |

सु॒वीरा᳚सोऽ‌अभिमाति॒षाहः॒स्मत्सू॒रिभ्यो᳚गृण॒तेतद्‌वयो᳚धाः || {2.5.25.4}, {2.4.9}, {2.1.4.9}
[75] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | अनुष्टुप् छन्दः ||
686 होता᳚जनिष्ट॒चेत॑नःपि॒तापि॒तृभ्य॑ऽ‌ऊ॒तये᳚ |

प्र॒यक्ष॒ञ्जेन्यं॒वसु॑श॒केम॑वा॒जिनो॒यम᳚म् || {2.5.26.1}, {2.5.1}, {2.1.5.1}
687 यस्मि᳚न्‌त्स॒प्तर॒श्मय॑स्त॒ताय॒ज्ञस्य॑ने॒तरि॑ |

म॒नु॒ष्वद्दैव्य॑मष्ट॒मंपोता॒विश्वं॒तदि᳚न्वति || {2.5.26.2}, {2.5.2}, {2.1.5.2}
688 द॒ध॒न्वेवा॒यदी॒मनु॒वोच॒द्ब्रह्मा᳚णि॒वेरु॒तत् |

परि॒विश्वा᳚नि॒काव्या᳚ने॒मिश्च॒क्रमि॑वाभवत् || {2.5.26.3}, {2.5.3}, {2.1.5.3}
689 सा॒कंहिशुचि॑ना॒शुचिः॑प्रशा॒स्ताक्रतु॒नाज॑नि |

वि॒द्वाँऽ‌अ॑स्यव्र॒ताध्रु॒वाव॒याऽ‌इ॒वानु॑रोहते || {2.5.26.4}, {2.5.4}, {2.1.5.4}
690 ताऽ‌अ॑स्य॒वर्ण॑मा॒युवो॒नेष्टुः॑सचन्तधे॒नवः॑ |

कु॒वित्ति॒सृभ्य॒ऽ‌वरं॒स्वसा᳚रो॒याऽ‌इ॒दंय॒युः || {2.5.26.5}, {2.5.5}, {2.1.5.5}
691 यदी᳚मा॒तुरुप॒स्वसा᳚घृ॒तंभर॒न्त्यस्थि॑त |

तासा᳚मध्व॒र्युराग॑तौ॒यवो᳚वृ॒ष्टीव॑मोदते || {2.5.26.6}, {2.5.6}, {2.1.5.6}
692 स्वःस्वाय॒धाय॑सेकृणु॒तामृ॒त्विगृ॒त्विज᳚म् |

स्तोमं᳚य॒ज्ञंचादरं᳚व॒नेमा᳚ररि॒माव॒यम् || {2.5.26.7}, {2.5.7}, {2.1.5.7}
693 यथा᳚वि॒द्वाँऽ‌अरं॒कर॒द्विश्वे᳚भ्योयज॒तेभ्यः॑ |

अ॒यम॑ग्ने॒त्वेऽ‌अपि॒यंय॒ज्ञंच॑कृ॒माव॒यम् || {2.5.26.8}, {2.5.8}, {2.1.5.8}
[76] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिषिः अग्निर्देवता | गायत्री छन्दः ||
694 इ॒मांमे᳚ऽ‌अग्नेस॒मिध॑मि॒मामु॑प॒सदं᳚वनेः |

इ॒माऽ‌उ॒षुश्रु॑धी॒गिरः॑ || {2.5.27.1}, {2.6.1}, {2.1.6.1}
695 अ॒याते᳚ऽ‌अग्नेविधे॒मोर्जो᳚नपा॒दश्व॑मिष्टे |

ए॒नासू॒क्तेन॑सुजात || {2.5.27.2}, {2.6.2}, {2.1.6.2}
696 तंत्वा᳚गी॒र्भिर्गिर्व॑णसंद्रविण॒स्युंद्र॑विणोदः |

स॒प॒र्येम॑सप॒र्यवः॑ || {2.5.27.3}, {2.6.3}, {2.1.6.3}
697 बो᳚धिसू॒रिर्म॒घवा॒वसु॑पते॒वसु॑दावन् |

यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि || {2.5.27.4}, {2.6.4}, {2.1.6.4}
698 नो᳚वृ॒ष्टिंदि॒वस्परि॒नो॒वाज॑मन॒र्वाण᳚म् |

नः॑सह॒स्रिणी॒रिषः॑ || {2.5.27.5}, {2.6.5}, {2.1.6.5}
699 ईळा᳚नायाव॒स्यवे॒यवि॑ष्ठदूतनोगि॒रा |

यजि॑ष्ठहोत॒राग॑हि || {2.5.27.6}, {2.6.6}, {2.1.6.6}
700 अ॒न्तर्ह्य॑ग्न॒ऽ‌ईय॑सेवि॒द्वाञ्जन्मो॒भया᳚कवे |

दू॒तोजन्ये᳚व॒मित्र्यः॑ || {2.5.27.7}, {2.6.7}, {2.1.6.7}
701 वि॒द्वाँऽ‌च॑पिप्रयो॒यक्षि॑चिकित्वऽ‌आनु॒षक् |

चा॒स्मिन्‌त्स॑त्सिब॒र्हिषि॑ || {2.5.27.8}, {2.6.8}, {2.1.6.8}
[77] (१-६) षळृर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
702 श्रेष्ठं᳚यविष्ठभार॒ताग्ने᳚द्यु॒मन्त॒माभ॑र |

वसो᳚पुरु॒स्पृहं᳚र॒यिम् || {2.5.28.1}, {2.7.1}, {2.1.7.1}
703 मानो॒ऽ‌अरा᳚तिरीशतदे॒वस्य॒मर्त्य॑स्य |

पर्षि॒तस्या᳚ऽ‌उ॒तद्वि॒षः || {2.5.28.2}, {2.7.2}, {2.1.7.2}
704 विश्वा᳚ऽ‌उ॒तत्वया᳚व॒यंधारा᳚ऽ‌उद॒न्या᳚ऽ‌इव |

अति॑गाहेमहि॒द्विषः॑ || {2.5.28.3}, {2.7.3}, {2.1.7.3}
705 शुचिः॑पावक॒वन्द्योऽ‌ग्ने᳚बृ॒हद्विरो᳚चसे |

त्वंघृ॒तेभि॒राहु॑तः || {2.5.28.4}, {2.7.4}, {2.1.7.4}
706 त्वंनो᳚ऽ‌असिभार॒ताग्ने᳚व॒शाभि॑रु॒क्षभिः॑ |

अ॒ष्टाप॑दीभि॒राहु॑तः || {2.5.28.5}, {2.7.5}, {2.1.7.5}
707 द्र्व᳚न्नःस॒र्पिरा᳚सुतिःप्र॒त्नोहोता॒वरे᳚ण्यः |

सह॑सस्पु॒त्रोऽ‌अद्भु॑तः || {2.5.28.6}, {2.7.6}, {2.1.7.6}
[78] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् गायत्री (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
708 वा॒ज॒यन्नि॑व॒नूरथा॒न्योगाँ᳚ऽ‌अ॒ग्नेरुप॑स्तुहि |

य॒शस्त॑मस्यमी॒ळ्हुषः॑ || {2.5.29.1}, {2.8.1}, {2.1.8.1}
709 यःसु॑नी॒थोद॑दा॒शुषे᳚ऽजु॒र्योज॒रय᳚न्न॒रिम् |

चारु॑प्रतीक॒ऽ‌आहु॑तः || {2.5.29.2}, {2.8.2}, {2.1.8.2}
710 यऽ‌उ॑श्रि॒यादमे॒ष्वादो॒षोषसि॑प्रश॒स्यते᳚ |

यस्य᳚व्र॒तंमीय॑ते || {2.5.29.3}, {2.8.3}, {2.1.8.3}
711 यःस्व१॑(अ॒)'र्णभा॒नुना᳚चि॒त्रोवि॒भात्य॒र्चिषा᳚ |

अ॒ञ्जा॒नोऽ‌अ॒जरै᳚र॒भि || {2.5.29.4}, {2.8.4}, {2.1.8.4}
712 अत्रि॒मनु॑स्व॒राज्य॑म॒ग्निमु॒क्थानि॑वावृधुः |

विश्वा॒ऽ‌अधि॒श्रियो᳚दधे || {2.5.29.5}, {2.8.5}, {2.1.8.5}
713 अ॒ग्नेरिन्द्र॑स्य॒सोम॑स्यदे॒वाना᳚मू॒तिभि᳚र्व॒यम् |

अरि॑ष्यन्तःसचेमह्य॒भिष्या᳚मपृतन्य॒तः || {2.5.29.6}, {2.8.6}, {2.1.8.6}
[79] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
714 निहोता᳚होतृ॒षद॑ने॒विदा᳚नस्त्वे॒षोदी᳚दि॒वाँऽ‌अ॑सदत्सु॒दक्षः॑ |

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठःसहस्रम्भ॒रःशुचि॑जिह्वोऽ‌अ॒ग्निः || {2.6.1.1}, {2.9.1}, {2.1.9.1}
715 त्वंदू॒तस्त्वमु॑नःपर॒स्पास्त्वंवस्य॒ऽ‌वृ॑षभप्रणे॒ता |

अग्ने᳚तो॒कस्य॑न॒स्तने᳚त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधिगो॒पाः || {2.6.1.2}, {2.9.2}, {2.1.9.2}
716 वि॒धेम॑तेपर॒मेजन्म᳚न्नग्नेवि॒धेम॒स्तोमै॒रव॑रेस॒धस्थे᳚ |

यस्मा॒द्योने᳚रु॒दारि॑था॒यजे॒तंप्रत्वेह॒वींषि॑जुहुरे॒समि॑द्धे || {2.6.1.3}, {2.9.3}, {2.1.9.3}
717 अग्ने॒यज॑स्वह॒विषा॒यजी᳚याञ्छ्रु॒ष्टीदे॒ष्णम॒भिगृ॑णीहि॒राधः॑ |

त्वंह्यसि॑रयि॒पती᳚रयी॒णांत्वंशु॒क्रस्य॒वच॑सोम॒नोता᳚ || {2.6.1.4}, {2.9.4}, {2.1.9.4}
718 उ॒भयं᳚ते॒क्षी᳚यतेवस॒व्यं᳚दि॒वेदि॑वे॒जाय॑मानस्यदस्म |

कृ॒धिक्षु॒मन्तं᳚जरि॒तार॑मग्नेकृ॒धिपतिं᳚स्वप॒त्यस्य॑रा॒यः || {2.6.1.5}, {2.9.5}, {2.1.9.5}
719 सैनानी᳚केनसुवि॒दत्रो᳚ऽ‌अ॒स्मेयष्टा᳚दे॒वाँऽ‌आय॑जिष्ठःस्व॒स्ति |

अद॑ब्धोगो॒पाऽ‌उ॒तनः॑पर॒स्पाऽ‌अग्ने᳚द्यु॒मदु॒तरे॒वद्दि॑दीहि || {2.6.1.6}, {2.9.6}, {2.1.9.6}
[80] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
720 जो॒हूत्रो᳚ऽ‌अ॒ग्निःप्र॑थ॒मःपि॒तेवे॒ळस्प॒देमनु॑षा॒यत्समि॑द्धः |

श्रियं॒वसा᳚नोऽ‌अ॒मृतो॒विचे᳚तामर्मृ॒जेन्यः॑श्रव॒स्य१॑(अ॒)ःवा॒जी || {2.6.2.1}, {2.10.1}, {2.1.10.1}
721 श्रू॒याऽ‌अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚मे॒विश्वा᳚भिर्गी॒र्भिर॒मृतो॒विचे᳚ताः |

श्या॒वारथं᳚वहतो॒रोहि॑तावो॒तारु॒षाह॑चक्रे॒विभृ॑त्रः || {2.6.2.2}, {2.10.2}, {2.1.10.2}
722 उ॒त्ता॒नाया᳚मजनय॒न्‌त्सुषू᳚तं॒भुव॑द॒ग्निःपु॑रु॒पेशा᳚सु॒गर्भः॑ |

शिरि॑णायांचिद॒क्तुना॒महो᳚भि॒रप॑रीवृतोवसति॒प्रचे᳚ताः || {2.6.2.3}, {2.10.3}, {2.1.10.3}
723 जिघ᳚र्म्य॒ग्निंह॒विषा᳚घृ॒तेन॑प्रतिक्षि॒यन्तं॒भुव॑नानि॒विश्वा᳚ |

पृ॒थुंति॑र॒श्चावय॑साबृ॒हन्तं॒व्यचि॑ष्ठ॒मन्नै᳚रभ॒संदृशा᳚नम् || {2.6.2.4}, {2.10.4}, {2.1.10.4}
724 वि॒श्वतः॑प्र॒त्यञ्चं᳚जिघर्म्यर॒क्षसा॒मन॑सा॒तज्जु॑षेत |

मर्य॑श्रीःस्पृह॒यद्‌व᳚र्णोऽ‌अ॒ग्निर्नाभि॒मृशे᳚त॒न्वा॒३॑(आ॒)जर्भु॑राणः || {2.6.2.5}, {2.10.5}, {2.1.10.5}
725 ज्ञे॒याभा॒गंस॑हसा॒नोवरे᳚ण॒त्वादू᳚तासोमनु॒वद्व॑देम |

अनू᳚नम॒ग्निंजु॒ह्वा᳚वच॒स्याम॑धु॒पृचं᳚धन॒साजो᳚हवीमि || {2.6.2.6}, {2.10.6}, {2.1.10.6}
[81] (१-२१) एकविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-२०) प्रथमादिविंशत्र्यचां विराट्स्थाना (२१) एकविंश्याश्च त्रिष्टुप् छन्दसी ||
726 श्रु॒धीहव॑मिन्द्र॒मारि॑षण्यः॒स्याम॑तेदा॒वने॒वसू᳚नाम् |

इ॒माहित्वामूर्जो᳚व॒र्धय᳚न्तिवसू॒यवः॒सिन्ध॑वो॒क्षर᳚न्तः || {2.6.3.1}, {2.11.1}, {2.1.11.1}
727 सृ॒जोम॒हीरि᳚न्द्र॒याऽ‌अपि᳚न्वः॒परि॑ष्ठिता॒ऽ‌अहि॑नाशूरपू॒र्वीः |

अम॑र्त्यंचिद्दा॒संमन्य॑मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः || {2.6.3.2}, {2.11.2}, {2.1.11.2}
728 उ॒क्थेष्विन्नुशू᳚र॒येषु॑चा॒कन्‌त्स्तोमे᳚ष्विन्द्ररु॒द्रिये᳚षु |

तुभ्येदे॒तायासु॑मन्दसा॒नःप्रवा॒यवे᳚सिस्रते॒शु॒भ्राः || {2.6.3.3}, {2.11.3}, {2.1.11.3}
729 शु॒भ्रंनुते॒शुष्मं᳚व॒र्धय᳚न्तःशु॒भ्रंवज्रं᳚बा॒ह्वोर्दधा᳚नाः |

शु॒भ्रस्त्वमि᳚न्द्रवावृधा॒नोऽ‌अ॒स्मेदासी॒र्विशः॒सूर्ये᳚णसह्याः || {2.6.3.4}, {2.11.4}, {2.1.11.4}
730 गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्स्वपी᳚वृतंमा॒यिनं᳚क्षि॒यन्त᳚म् |

उ॒तोऽ‌अ॒पोद्यांत॑स्त॒भ्वांस॒मह॒न्नहिं᳚शूरवी॒र्ये᳚ण || {2.6.3.5}, {2.11.5}, {2.1.11.5}
731 स्तवा॒नुत॑ऽ‌इन्द्रपू॒र्व्याम॒हान्यु॒तस्त॑वाम॒नूत॑नाकृ॒तानि॑ |

स्तवा॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒स्तवा॒हरी॒सूर्य॑स्यके॒तू || {2.6.4.1}, {2.11.6}, {2.1.11.6}
732 हरी॒नुत॑ऽ‌इन्द्रवा॒जय᳚न्ताघृत॒श्चुतं᳚स्वा॒रम॑स्वार्ष्टाम् |

विस॑म॒नाभूमि॑रप्रथि॒ष्टारं᳚स्त॒पर्व॑तश्चित्सरि॒ष्यन् || {2.6.4.2}, {2.11.7}, {2.1.11.7}
733 निपर्व॑तःसा॒द्यप्र॑युच्छ॒न्‌त्संमा॒तृभि᳚र्वावशा॒नोऽ‌अ॑क्रान् |

दू॒रेपा॒रेवाणीं᳚व॒र्धय᳚न्त॒ऽ‌इन्द्रे᳚षितांध॒मनिं᳚पप्रथ॒न्नि || {2.6.4.3}, {2.11.8}, {2.1.11.8}
734 इन्द्रो᳚म॒हांसिन्धु॑मा॒शया᳚नंमाया॒विनं᳚वृ॒त्रम॑स्फुर॒न्निः |

अरे᳚जेतां॒रोद॑सीभिया॒नेकनि॑क्रदतो॒वृष्णो᳚ऽ‌अस्य॒वज्रा᳚त् || {2.6.4.4}, {2.11.9}, {2.1.11.9}
735 अरो᳚रवी॒द्वृष्णो᳚ऽ‌अस्य॒वज्रोऽमा᳚नुषं॒यन्मानु॑षोनि॒जूर्वा᳚त् |

निमा॒यिनो᳚दान॒वस्य॑मा॒याऽ‌अपा᳚दयत्‌पपि॒वान्‌त्सु॒तस्य॑ || {2.6.4.5}, {2.11.10}, {2.1.11.10}
736 पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒मन्द᳚न्तुत्वाम॒न्दिनः॑सु॒तासः॑ |

पृ॒णन्त॑स्तेकु॒क्षीव॑र्धयन्त्वि॒त्थासु॒तःपौ॒रऽ‌इन्द्र॑माव || {2.6.5.1}, {2.11.11}, {2.1.11.11}
737 त्वेऽ‌इ॒न्द्राप्य॑भूम॒विप्रा॒धियं᳚वनेमऋत॒यासप᳚न्तः |

अ॒व॒स्यवो᳚धीमहि॒प्रश॑स्तिंस॒द्यस्ते᳚रा॒योदा॒वने᳚स्याम || {2.6.5.2}, {2.11.12}, {2.1.11.12}
738 स्याम॒तेत॑ऽ‌इन्द्र॒येत॑ऽ‌ऊ॒तीऽ‌अ॑व॒स्यव॒ऽ‌ऊर्जं᳚व॒र्धय᳚न्तः |

शु॒ष्मिन्त॑मं॒यंचा॒कना᳚मदेवा॒स्मेर॒यिंरा᳚सिवी॒रव᳚न्तम् || {2.6.5.3}, {2.11.13}, {2.1.11.13}
739 रासि॒क्षयं॒रासि॑मि॒त्रम॒स्मेरासि॒शर्ध॑ऽ‌इन्द्र॒मारु॑तंनः |

स॒जोष॑सो॒येच॑मन्दसा॒नाःप्रवा॒यवः॑पा॒न्त्यग्र॑णीतिम् || {2.6.5.4}, {2.11.14}, {2.1.11.14}
740 व्यन्त्विन्नुयेषु॑मन्दसा॒नस्तृ॒पत्सोमं᳚पाहिद्र॒ह्यदि᳚न्द्र |

अ॒स्मान्‌त्सुपृ॒त्स्वात॑रु॒त्राव॑र्धयो॒द्यांबृ॒हद्भि॑र॒र्कैः || {2.6.5.5}, {2.11.15}, {2.1.11.15}
741 बृ॒हन्त॒ऽ‌इन्नुयेते᳚तरुत्रो॒क्थेभि᳚र्वासु॒म्नमा॒विवा᳚सान् |

स्तृ॒णा॒नासो᳚ब॒र्हिःप॒स्त्या᳚व॒त्त्वोता॒ऽ‌इदि᳚न्द्र॒वाज॑मग्मन् || {2.6.6.1}, {2.11.16}, {2.1.11.16}
742 उ॒ग्रेष्विन्नुशू᳚रमन्दसा॒नस्त्रिक॑द्रुकेषुपाहि॒सोम॑मिन्द्र |

प्र॒दोधु॑व॒च्छ्मश्रु॑षुप्रीणा॒नोया॒हिहरि॑भ्यांसु॒तस्य॑पी॒तिम् || {2.6.6.2}, {2.11.17}, {2.1.11.17}
743 धि॒ष्वाशवः॑शूर॒येन॑वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् |

अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒निस᳚व्य॒तःसा᳚दि॒दस्यु॑रिन्द्र || {2.6.6.3}, {2.11.18}, {2.1.11.18}
744 सने᳚म॒येत॑ऽ‌ऊ॒तिभि॒स्तर᳚न्तो॒विश्वाः॒स्पृध॒ऽ‌आर्ये᳚ण॒दस्यू॑न् |

अ॒स्मभ्यं॒तत्त्वा॒ष्ट्रंवि॒श्वरू᳚प॒मर᳚न्धयःसा॒ख्यस्य॑त्रि॒ताय॑ || {2.6.6.4}, {2.11.19}, {2.1.11.19}
745 अ॒स्यसु॑वा॒नस्य॑म॒न्दिन॑स्त्रि॒तस्य॒न्यर्बु॑दंवावृधा॒नोऽ‌अ॑स्तः |

अव॑र्तय॒त्सूर्यो॒च॒क्रंभि॒नद्व॒लमिन्द्रो॒ऽ‌अङ्गि॑रस्वान् || {2.6.6.5}, {2.11.20}, {2.1.11.20}
746 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.6.6}, {2.11.21}, {2.1.11.21}
[82] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
747 योजा॒तऽ‌ए॒वप्र॑थ॒मोमन॑स्वान्‌दे॒वोदे॒वान्‌क्रतु॑नाप॒र्यभू᳚षत् |

यस्य॒शुष्मा॒द्रोद॑सी॒ऽ‌अभ्य॑सेतांनृ॒म्णस्य॑म॒ह्नाज॑नास॒ऽ‌इन्द्रः॑ || {2.6.7.1}, {2.12.1}, {2.2.1.1}
748 यःपृ॑थि॒वींव्यथ॑माना॒मदृं᳚ह॒द्यःपर्व॑ता॒न्‌प्रकु॑पिताँ॒ऽ‌अर॑म्णात् |

योऽ‌अ॒न्तरि॑क्षंविम॒मेवरी᳚यो॒योद्यामस्त॑भ्ना॒त्सज॑नास॒ऽ‌इन्द्रः॑ || {2.6.7.2}, {2.12.2}, {2.2.1.2}
749 योह॒त्वाहि॒मरि॑णात्स॒प्तसिन्धू॒न्योगाऽ‌उ॒दाज॑दप॒धाव॒लस्य॑ |

योऽ‌अश्म॑नोर॒न्तर॒ग्निंज॒जान॑सं॒वृक्स॒मत्सु॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.7.3}, {2.12.3}, {2.2.1.3}
750 येने॒माविश्वा॒च्यव॑नाकृ॒तानि॒योदासं॒वर्ण॒मध॑रं॒गुहाकः॑ |

श्व॒घ्नीव॒योजि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यःपु॒ष्टानि॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.7.4}, {2.12.4}, {2.2.1.4}
751 यंस्मा᳚पृ॒च्छन्ति॒कुह॒सेति॑घो॒रमु॒तेमा᳚हु॒र्नैषोऽ‌अ॒स्तीत्ये᳚नम् |

सोऽ‌अ॒र्यःपु॒ष्टीर्विज॑ऽ‌इ॒वामि॑नाति॒श्रद॑स्मैधत्त॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.7.5}, {2.12.5}, {2.2.1.5}
752 योर॒ध्रस्य॑चोदि॒तायःकृ॒शस्य॒योब्र॒ह्मणो॒नाध॑मानस्यकी॒रेः |

यु॒क्तग्रा᳚व्णो॒योऽवि॒तासु॑शि॒प्रःसु॒तसो᳚मस्य॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.8.1}, {2.12.6}, {2.2.1.6}
753 यस्याश्वा᳚सःप्र॒दिशि॒यस्य॒गावो॒यस्य॒ग्रामा॒यस्य॒विश्वे॒रथा᳚सः |

यःसूर्यं॒यऽ‌उ॒षसं᳚ज॒जान॒योऽ‌अ॒पांने॒ताज॑नास॒ऽ‌इन्द्रः॑ || {2.6.8.2}, {2.12.7}, {2.2.1.7}
754 यंक्रन्द॑सीसंय॒तीवि॒ह्वये᳚ते॒परेऽव॑रऽ‌उ॒भया᳚ऽ‌अ॒मित्राः᳚ |

स॒मा॒नंचि॒द्रथ॑मातस्थि॒वांसा॒नाना᳚हवेते॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.8.3}, {2.12.8}, {2.2.1.8}
755 यस्मा॒न्नऋ॒तेवि॒जय᳚न्ते॒जना᳚सो॒यंयुध्य॑माना॒ऽ‌अव॑से॒हव᳚न्ते |

योविश्व॑स्यप्रति॒मानं᳚ब॒भूव॒योऽ‌अ॑च्युत॒च्युत्सज॑नास॒ऽ‌इन्द्रः॑ || {2.6.8.4}, {2.12.9}, {2.2.1.9}
756 यःशश्व॑तो॒मह्येनो॒दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ज॒घान॑ |

यःशर्ध॑ते॒नानु॒ददा᳚तिशृ॒ध्यांयोदस्यो᳚र्ह॒न्ताज॑नास॒ऽ‌इन्द्रः॑ || {2.6.8.5}, {2.12.10}, {2.2.1.10}
757 यःशम्ब॑रं॒पर्व॑तेषुक्षि॒यन्तं᳚चत्वारिं॒श्यांश॒रद्य॒न्ववि᳚न्दत् |

ओ॒जा॒यमा᳚नं॒योऽ‌अहिं᳚ज॒घान॒दानुं॒शया᳚नं॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.9.1}, {2.12.11}, {2.2.1.11}
758 यःस॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वेस॒प्तसिन्धू॑न् |

योरौ᳚हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह᳚न्तं॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.9.2}, {2.12.12}, {2.2.1.12}
759 द्यावा᳚चिदस्मैपृथि॒वीन॑मेते॒शुष्मा᳚च्चिदस्य॒पर्व॑ताभयन्ते |

यःसो᳚म॒पानि॑चि॒तोवज्र॑बाहु॒र्योवज्र॑हस्तः॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.9.3}, {2.12.13}, {2.2.1.13}
760 यःसु॒न्वन्त॒मव॑ति॒यःपच᳚न्तं॒यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती |

यस्य॒ब्रह्म॒वर्ध॑नं॒यस्य॒सोमो॒यस्ये॒दंराधः॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.6.9.4}, {2.12.14}, {2.2.1.14}
761 यःसु᳚न्व॒तेपच॑तेदु॒ध्रऽ‌चि॒द्वाजं॒दर्द॑र्षि॒किला᳚सिस॒त्यः |

व॒यंत॑ऽ‌इन्द्रवि॒श्वह॑प्रि॒यासः॑सु॒वीरा᳚सोवि॒दथ॒माव॑देम || {2.6.9.5}, {2.12.15}, {2.2.1.15}
[83] (१-१३) त्रयोदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (११२) प्रथमादिद्वादशक़ जगती (१३) त्रयोदश्याश्च त्रिष्टुप् छन्दसी ||
762 ऋ॒तुर्जनि॑त्री॒तस्या᳚ऽ‌अ॒पस्परि॑म॒क्षूजा॒तऽ‌आवि॑श॒द्यासु॒वर्ध॑ते |

तदा᳚ह॒नाऽ‌अ॑भवत्‌पि॒प्युषी॒पयों॒ऽशोःपी॒यूषं᳚प्रथ॒मंतदु॒क्थ्य᳚म् || {2.6.10.1}, {2.13.1}, {2.2.2.1}
763 स॒ध्रीमाय᳚न्ति॒परि॒बिभ्र॑तीः॒पयो᳚वि॒श्वप्स्न्या᳚य॒प्रभ॑रन्त॒भोज॑नम् |

स॒मा॒नोऽ‌अध्वा᳚प्र॒वता᳚मनु॒ष्यदे॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {2.6.10.2}, {2.13.2}, {2.2.2.2}
764 अन्वेको᳚वदति॒यद्ददा᳚ति॒तद्रू॒पामि॒नन्तद॑पा॒ऽ‌एक॑ऽ‌ईयते |

विश्वा॒ऽ‌एक॑स्यवि॒नुद॑स्तितिक्षते॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {2.6.10.3}, {2.13.3}, {2.2.2.3}
765 प्र॒जाभ्यः॑पु॒ष्टिंवि॒भज᳚न्तऽ‌आसतेर॒यिमि॑वपृ॒ष्ठंप्र॒भव᳚न्तमाय॒ते |

असि᳚न्व॒न्दंष्ट्रैः᳚पि॒तुर॑त्ति॒भोज॑नं॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {2.6.10.4}, {2.13.4}, {2.2.2.4}
766 अधा᳚कृणोःपृथि॒वींसं॒दृशे᳚दि॒वेयोधौ᳚ती॒नाम॑हिह॒न्नारि॑णक्प॒थः |

तंत्वा॒स्तोमे᳚भिरु॒दभि॒र्नवा॒जिनं᳚दे॒वंदे॒वाऽ‌अ॑जन॒न्‌त्सास्यु॒क्थ्यः॑ || {2.6.10.5}, {2.13.5}, {2.2.2.5}
767 योभोज॑नंच॒दय॑सेच॒वर्ध॑नमा॒र्द्रादाशुष्कं॒मधु॑मद्दु॒दोहि॑थ |

शे᳚व॒धिंनिद॑धिषेवि॒वस्व॑ति॒विश्व॒स्यैक॑ऽ‌ईशिषे॒सास्यु॒क्थ्यः॑ || {2.6.11.1}, {2.13.6}, {2.2.2.6}
768 यःपु॒ष्पिणी᳚श्चप्र॒स्व॑श्च॒धर्म॒णाधि॒दाने॒व्य१॑(अ॒)वनी॒रधा᳚रयः |

यश्चास॑मा॒ऽ‌अज॑नोदि॒द्युतो᳚दि॒वऽ‌उ॒रुरू॒र्वाँऽ‌अ॒भितः॒सास्यु॒क्थ्यः॑ || {2.6.11.2}, {2.13.7}, {2.2.2.7}
769 योना᳚र्म॒रंस॒हव॑सुं॒निह᳚न्तवेपृ॒क्षाय॑दा॒सवे᳚शाय॒चाव॑हः |

ऊ॒र्जय᳚न्त्या॒ऽ‌अप॑रिविष्टमा॒स्य॑मु॒तैवाद्यपु॑रुकृ॒त्सास्यु॒क्थ्यः॑ || {2.6.11.3}, {2.13.8}, {2.2.2.8}
770 श॒तंवा॒यस्य॒दश॑सा॒कमाद्य॒ऽ‌एक॑स्यश्रु॒ष्टौयद्ध॑चो॒दमावि॑थ |

अ॒र॒ज्जौदस्यू॒न्‌त्समु॑नब्द॒भीत॑येसुप्रा॒व्यो᳚ऽ‌अभवः॒सास्यु॒क्थ्यः॑ || {2.6.11.4}, {2.13.9}, {2.2.2.9}
771 विश्वेदनु॑रोध॒नाऽ‌अ॑स्य॒पौंस्यं᳚द॒दुर॑स्मैदधि॒रेकृ॒त्नवे॒धन᳚म् |

षळ॑स्तभ्नावि॒ष्टिरः॒पञ्च॑सं॒दृशः॒परि॑प॒रोऽ‌अ॑भवः॒सास्यु॒क्थ्यः॑ || {2.6.11.5}, {2.13.10}, {2.2.2.10}
772 सु॒प्र॒वा॒च॒नंतव॑वीरवी॒र्य१॑(अ॒)अंयदेके᳚न॒क्रतु॑नावि॒न्दसे॒वसु॑ |

जा॒तूष्ठि॑रस्य॒प्रवयः॒सह॑स्वतो॒याच॒कर्थ॒सेन्द्र॒विश्वा᳚स्यु॒क्थ्यः॑ || {2.6.12.1}, {2.13.11}, {2.2.2.11}
773 अर॑मयः॒सर॑पस॒स्तरा᳚य॒कंतु॒र्वीत॑येव॒य्या᳚यस्रु॒तिम् |

नी॒चासन्त॒मुद॑नयःपरा॒वृजं॒प्रान्धंश्रो॒णंश्र॒वय॒न्‌त्सास्यु॒क्थ्यः॑ || {2.6.12.2}, {2.13.12}, {2.2.2.12}
774 अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्याऽ‌अनु॒द्यून्‌बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.12.3}, {2.13.13}, {2.2.2.13}
[84] (१-१२) द्वादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
775 अध्व᳚र्यवो॒भर॒तेन्द्रा᳚य॒सोम॒माम॑त्रेभिःसिञ्चता॒मद्य॒मन्धः॑ |

का॒मीहिवी॒रःसद॑मस्यपी॒तिंजु॒होत॒वृष्णे॒तदिदे॒षव॑ष्टि || {2.6.13.1}, {2.14.1}, {2.2.3.1}
776 अध्व᳚र्यवो॒योऽ‌अ॒पोव᳚व्रि॒वांसं᳚वृ॒त्रंज॒घाना॒शन्ये᳚ववृ॒क्षम् |

तस्मा᳚ऽ‌ए॒तंभ॑रततद्‌व॒शायँ॑ऽ‌ए॒षऽ‌इन्द्रो᳚ऽ‌अर्हतिपी॒तिम॑स्य || {2.6.13.2}, {2.14.2}, {2.2.3.2}
777 अध्व᳚र्यवो॒योदृभी᳚कंज॒घान॒योगाऽ‌उ॒दाज॒दप॒हिव॒लंवः |

तस्मा᳚ऽ‌ए॒तम॒न्तरि॑क्षे॒वात॒मिन्द्रं॒सोमै॒रोर्णु॑त॒जूर्नवस्त्रैः᳚ || {2.6.13.3}, {2.14.3}, {2.2.3.3}
778 अध्व᳚र्यवो॒यऽ‌उर॑णंज॒घान॒नव॑च॒ख्वांसं᳚नव॒तिंच॑बा॒हून् |

योऽ‌अर्बु॑द॒मव॑नी॒चाब॑बा॒धेतमिन्द्रं॒सोम॑स्यभृ॒थेहि॑नोत || {2.6.13.4}, {2.14.4}, {2.2.3.4}
779 अध्व᳚र्यवो॒यःस्वश्नं᳚ज॒घान॒यःशुष्ण॑म॒शुषं॒योव्यं᳚सम् |

यःपिप्रुं॒नमु॑चिं॒योरु॑धि॒क्रांतस्मा॒ऽ‌इन्द्रा॒यान्ध॑सोजुहोत || {2.6.13.5}, {2.14.5}, {2.2.3.5}
780 अध्व᳚र्यवो॒यःश॒तंशम्ब॑रस्य॒पुरो᳚बि॒भेदाश्म॑नेवपू॒र्वीः |

योव॒र्चिनः॑श॒तमिन्द्रः॑स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒सोम॑मस्मै || {2.6.13.6}, {2.14.6}, {2.2.3.6}
781 अध्व᳚र्यवो॒यःश॒तमास॒हस्रं॒भूम्या᳚ऽ‌उ॒पस्थेऽव॑पज्जघ॒न्वान् |

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒सोम॑मस्मै || {2.6.14.1}, {2.14.7}, {2.2.3.7}
782 अध्व᳚र्यवो॒यन्न॑रःका॒मया᳚ध्वेश्रु॒ष्टीवह᳚न्तोनशथा॒तदिन्द्रे᳚ |

गभ॑स्तिपूतंभरतश्रु॒तायेन्द्रा᳚य॒सोमं᳚यज्यवोजुहोत || {2.6.14.2}, {2.14.8}, {2.2.3.8}
783 अध्व᳚र्यवः॒कर्त॑नाश्रु॒ष्टिम॑स्मै॒वने॒निपू᳚तं॒वन॒ऽ‌उन्न॑यध्वम् |

जु॒षा॒णोहस्त्य॑म॒भिवा᳚वशेव॒ऽ‌इन्द्रा᳚य॒सोमं᳚मदि॒रंजु॑होत || {2.6.14.3}, {2.14.9}, {2.2.3.9}
784 अध्व᳚र्यवः॒पय॒सोध॒र्यथा॒गोःसोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |

वेदा॒हम॑स्य॒निभृ॑तंमऽ‌ए॒तद्दित्स᳚न्तं॒भूयो᳚यज॒तश्चि॑केत || {2.6.14.4}, {2.14.10}, {2.2.3.10}
785 अध्व᳚र्यवो॒योदि॒व्यस्य॒वस्वो॒यःपार्थि॑वस्य॒क्षम्य॑स्य॒राजा᳚ |

तमूर्द॑रं॒पृ॑णता॒यवे॒नेन्द्रं॒सोमे᳚भि॒स्तदपो᳚वोऽ‌अस्तु || {2.6.14.5}, {2.14.11}, {2.2.3.11}
786 अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्याऽ‌अनु॒द्यून्‌बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.14.6}, {2.14.12}, {2.2.3.12}
[85] (१-१०) दशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
787 प्रघा॒न्व॑स्यमह॒तोम॒हानि॑स॒त्यास॒त्यस्य॒कर॑णानिवोचम् |

त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्यमदे॒ऽ‌अहि॒मिन्द्रो᳚जघान || {2.6.15.1}, {2.15.1}, {2.2.4.1}
788 अ॒वं॒शेद्याम॑स्तभायद्बृ॒हन्त॒मारोद॑सीऽ‌अपृणद॒न्तरि॑क्षम् |

धा᳚रयत्‌पृथि॒वींप॒प्रथ॑च्च॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.6.15.2}, {2.15.2}, {2.2.4.2}
789 सद्मे᳚व॒प्राचो॒विमि॑माय॒मानै॒र्वज्रे᳚ण॒खान्य॑तृणन्न॒दीना᳚म् |

वृथा᳚सृजत्‌प॒थिभि॑र्दीर्घया॒थैःसोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.6.15.3}, {2.15.3}, {2.2.4.3}
790 प्र॑वो॒ळ्हॄन्‌प॑रि॒गत्या᳚द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धेऽ‌अ॒ग्नौ |

संगोभि॒रश्वै᳚रसृज॒द्रथे᳚भिः॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.6.15.4}, {2.15.4}, {2.2.4.4}
791 सऽ‌ईं᳚म॒हींधुनि॒मेतो᳚ररम्णा॒त्सोऽ‌अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति |

तऽ‌उ॒त्स्नाय॑र॒यिम॒भिप्रत॑स्थुः॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.6.15.5}, {2.15.5}, {2.2.4.5}
792 सोद᳚ञ्चं॒सिन्धु॑मरिणान्महि॒त्वावज्रे॒णान॑ऽ‌उ॒षसः॒संपि॑पेष |

अ॒ज॒वसो᳚ज॒विनी᳚भिर्विवृ॒श्चन्‌त्सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.6.16.1}, {2.15.6}, {2.2.4.6}
793 वि॒द्वाँऽ‌अ॑पगो॒हंक॒नीना᳚मा॒विर्भव॒न्नुद॑तिष्ठत्‌परा॒वृक् |

प्रति॑श्रो॒णःस्था॒द्‌व्य१॑(अ॒)नग॑चष्ट॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.6.16.2}, {2.15.7}, {2.2.4.7}
794 भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नोविपर्व॑तस्यदृंहि॒तान्यै᳚रत् |

रि॒णग्रोधां᳚सिकृ॒त्रिमा᳚ण्येषां॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.6.16.3}, {2.15.8}, {2.2.4.8}
795 स्वप्ने᳚ना॒भ्युप्या॒चुमु॑रिं॒धुनिं᳚ज॒घन्थ॒दस्युं॒प्रद॒भीति॑मावः |

र॒म्भीचि॒दत्र॑विविदे॒हिर᳚ण्यं॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.6.16.4}, {2.15.9}, {2.2.4.9}
796 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.16.5}, {2.15.10}, {2.2.4.10}
[86] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
797 प्रवः॑स॒तांज्येष्ठ॑तमायसुष्टु॒तिम॒ग्नावि॑वसमिधा॒नेह॒विर्भ॑रे |

इन्द्र॑मजु॒र्यंज॒रय᳚न्तमुक्षि॒तंस॒नाद्युवा᳚न॒मव॑सेहवामहे || {2.6.17.1}, {2.16.1}, {2.2.5.1}
798 यस्मा॒दिन्द्रा᳚द्बृह॒तःकिंच॒नेमृ॒तेविश्वा᳚न्यस्मि॒न्‌त्सम्भृ॒ताधि॑वी॒र्या᳚ |

ज॒ठरे॒सोमं᳚त॒न्वी॒३॑(ई॒)सहो॒महो॒हस्ते॒वज्रं॒भर॑तिशी॒र्षणि॒क्रतु᳚म् || {2.6.17.2}, {2.16.2}, {2.2.5.2}
799 क्षो॒णीभ्यां᳚परि॒भ्वे᳚तऽ‌इन्द्रि॒यंस॑मु॒द्रैःपर्व॑तैरिन्द्रते॒रथः॑ |

ते॒वज्र॒मन्व॑श्नोति॒कश्च॒नयदा॒शुभिः॒पत॑सि॒योज॑नापु॒रु || {2.6.17.3}, {2.16.3}, {2.2.5.3}
800 विश्वे॒ह्य॑स्मैयज॒ताय॑धृ॒ष्णवे॒क्रतुं॒भर᳚न्तिवृष॒भाय॒सश्च॑ते |

वृषा᳚यजस्वह॒विषा᳚वि॒दुष्ट॑रः॒पिबे᳚न्द्र॒सोमं᳚वृष॒भेण॑भा॒नुना᳚ || {2.6.17.4}, {2.16.4}, {2.2.5.4}
801 वृष्णः॒कोशः॑पवते॒मध्व॑ऽ‌ऊ॒र्मिर्वृ॑ष॒भान्ना᳚यवृष॒भाय॒पात॑वे |

वृष॑णाध्व॒र्यूवृ॑ष॒भासो॒ऽ‌अद्र॑यो॒वृष॑णं॒सोमं᳚वृष॒भाय॑सुष्वति || {2.6.17.5}, {2.16.5}, {2.2.5.5}
802 वृषा᳚ते॒वज्र॑ऽ‌उ॒तते॒वृषा॒रथो॒वृष॑णा॒हरी᳚वृष॒भाण्यायु॑धा |

वृष्णो॒मद॑स्यवृषभ॒त्वमी᳚शिष॒ऽ‌इन्द्र॒सोम॑स्यवृष॒भस्य॑तृप्णुहि || {2.6.18.1}, {2.16.6}, {2.2.5.6}
803 प्रते॒नावं॒सम॑नेवच॒स्युवं॒ब्रह्म॑णायामि॒सव॑नेषु॒दाधृ॑षिः |

कु॒विन्नो᳚ऽ‌अ॒स्यवच॑सोनि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒वसु॑नःसिचामहे || {2.6.18.2}, {2.16.7}, {2.2.5.7}
804 पु॒रास॑म्बा॒धाद॒भ्याव॑वृत्स्वनोधे॒नुर्नव॒त्संयव॑सस्यपि॒प्युषी᳚ |

स॒कृत्सुते᳚सुम॒तिभिः॑शतक्रतो॒संपत्नी᳚भि॒र्नवृष॑णोनसीमहि || {2.6.18.3}, {2.16.8}, {2.2.5.8}
805 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.18.4}, {2.16.9}, {2.2.5.9}
[87] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-७) प्रथमादिसप्तर्षों जगती (८-९) अष्टमीनवम्योश्च त्रिष्टुप् छन्दसी ||
806 तद॑स्मै॒नव्य॑मङ्गिर॒स्वद॑र्चत॒शुष्मा॒यद॑स्यप्र॒त्नथो॒दीर॑ते |

विश्वा॒यद्गो॒त्रासह॑सा॒परी᳚वृता॒मदे॒सोम॑स्यदृंहि॒तान्यैर॑यत् || {2.6.19.1}, {2.17.1}, {2.2.6.1}
807 भू᳚तु॒योह॑प्रथ॒माय॒धाय॑स॒ऽ‌ओजो॒मिमा᳚नोमहि॒मान॒माति॑रत् |

शूरो॒योयु॒त्सुत॒न्वं᳚परि॒व्यत॑शी॒र्षणि॒द्यांम॑हि॒नाप्रत्य॑मुञ्चत || {2.6.19.2}, {2.17.2}, {2.2.6.2}
808 अधा᳚कृणोःप्रथ॒मंवी॒र्यं᳚म॒हद्यद॒स्याग्रे॒ब्रह्म॑णा॒शुष्म॒मैर॑यः |

र॒थे॒ष्ठेन॒हर्य॑श्वेन॒विच्यु॑ताः॒प्रजी॒रयः॑सिस्रतेस॒ध्र्य१॑(अ॒)क्पृथ॑क् || {2.6.19.3}, {2.17.3}, {2.2.6.3}
809 अधा॒योविश्वा॒भुव॑ना॒भिम॒ज्मने᳚शान॒कृत्‌प्रव॑याऽ‌अ॒भ्यव॑र्धत |

आद्रोद॑सी॒ज्योति॑षा॒वह्नि॒रात॑नो॒त्सीव्य॒न्तमां᳚सि॒दुधि॑ता॒सम᳚व्ययत् || {2.6.19.4}, {2.17.4}, {2.2.6.4}
810 प्रा॒चीना॒न्‌पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ |

अधा᳚रयत्‌पृथि॒वींवि॒श्वधा᳚यस॒मस्त॑भ्नान्मा॒यया॒द्याम॑व॒स्रसः॑ || {2.6.19.5}, {2.17.5}, {2.2.6.5}
811 सास्मा॒ऽ‌अरं᳚बा॒हुभ्यां॒यंपि॒ताकृ॑णो॒द्विश्व॑स्मा॒दाज॒नुषो॒वेद॑स॒स्परि॑ |

येना᳚पृथि॒व्यांनिक्रिविं᳚श॒यध्यै॒वज्रे᳚णह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ || {2.6.20.1}, {2.17.6}, {2.2.6.6}
812 अ॒मा॒जूरि॑वपि॒त्रोःसचा᳚स॒तीस॑मा॒नादासद॑स॒स्त्वामि॑ये॒भग᳚म् |

कृ॒धिप्र॑के॒तमुप॑मा॒स्याभ॑रद॒द्धिभा॒गंत॒न्वो॒३॑(ओ॒)येन॑मा॒महः॑ || {2.6.20.2}, {2.17.7}, {2.2.6.7}
813 भो॒जंत्वामि᳚न्द्रव॒यंहु॑वेमद॒दिष्ट्वमि॒न्द्रापां᳚सि॒वाजा॑न् |

अ॒वि॒ड्ढी᳚न्द्रचि॒त्रया᳚नऽ‌ऊ॒तीकृ॒धिवृ॑षन्निन्द्र॒वस्य॑सोनः || {2.6.20.3}, {2.17.8}, {2.2.6.8}
814 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.20.4}, {2.17.9}, {2.2.6.9}
[88] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
815 प्रा॒तारथो॒नवो᳚योजि॒सस्नि॒श्चतु᳚र्युगस्त्रिक॒शःस॒प्तर॑श्मिः |

दशा᳚रित्रोमनु॒ष्यः॑स्व॒र्षाःसऽ‌इ॒ष्टिभि᳚र्म॒तिभी॒रंह्यो᳚भूत् || {2.6.21.1}, {2.18.1}, {2.2.7.1}
816 सास्मा॒ऽ‌अरं᳚प्रथ॒मंद्वि॒तीय॑मु॒तोतृ॒तीयं॒मनु॑षः॒होता᳚ |

अ॒न्यस्या॒गर्भ॑म॒न्यऽ‌ऊ᳚जनन्त॒सोऽ‌अ॒न्येभिः॑सचते॒जेन्यो॒वृषा᳚ || {2.6.21.2}, {2.18.2}, {2.2.7.2}
817 हरी॒नुकं॒रथ॒ऽ‌इन्द्र॑स्ययोजमा॒यैसू॒क्तेन॒वच॑सा॒नवे᳚न |

मोषुत्वामत्र॑ब॒हवो॒हिविप्रा॒निरी᳚रम॒न्यज॑मानासोऽ‌अ॒न्ये || {2.6.21.3}, {2.18.3}, {2.2.7.3}
818 द्वाभ्यां॒हरि॑भ्यामिन्द्रया॒ह्याच॒तुर्भि॒राष॒ड्भिर्हू॒यमा᳚नः |

आष्टा॒भिर्द॒शभिः॑सोम॒पेय॑म॒यंसु॒तःसु॑मख॒मामृध॑स्कः || {2.6.21.4}, {2.18.4}, {2.2.7.4}
819 विं᳚श॒त्यात्रिं॒शता᳚याह्य॒र्वाङाच॑त्वारिं॒शता॒हरि॑भिर्युजा॒नः |

प᳚ञ्चा॒शता᳚सु॒रथे᳚भिरि॒न्द्राष॒ष्ट्यास॑प्त॒त्यासो᳚म॒पेय᳚म् || {2.6.21.5}, {2.18.5}, {2.2.7.5}
820 आशी॒त्यान॑व॒त्याया᳚ह्य॒र्वाङाश॒तेन॒हरि॑भिरु॒ह्यमा᳚नः |

अ॒यंहिते᳚शु॒नहो᳚त्रेषु॒सोम॒ऽ‌इन्द्र॑त्वा॒यापरि॑षिक्तो॒मदा᳚य || {2.6.22.1}, {2.18.6}, {2.2.7.6}
821 मम॒ब्रह्मे᳚न्द्रया॒ह्यच्छा॒विश्वा॒हरी᳚धु॒रिधि॑ष्वा॒रथ॑स्य |

पु॒रु॒त्राहिवि॒हव्यो᳚ब॒भूथा॒स्मिञ्छू᳚र॒सव॑नेमादयस्व || {2.6.22.2}, {2.18.7}, {2.2.7.7}
822 म॒ऽ‌इन्द्रे᳚णस॒ख्यंवियो᳚षद॒स्मभ्य॑मस्य॒दक्षि॑णादुहीत |

उप॒ज्येष्ठे॒वरू᳚थे॒गभ॑स्तौप्रा॒येप्रा᳚येजिगी॒वांसः॑स्याम || {2.6.22.3}, {2.18.8}, {2.2.7.8}
823 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.22.4}, {2.18.9}, {2.2.7.9}
[89] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
824 अपा᳚य्य॒स्यान्ध॑सो॒मदा᳚य॒मनी᳚षिणःसुवा॒नस्य॒प्रय॑सः |

यस्मि॒न्निन्द्रः॑प्र॒दिवि॑वावृधा॒नऽ‌ओको᳚द॒धेब्र᳚ह्म॒ण्यन्त॑श्च॒नरः॑ || {2.6.23.1}, {2.19.1}, {2.2.8.1}
825 अ॒स्यम᳚न्दा॒नोमध्वो॒वज्र॑ह॒स्तोऽहि॒मिन्द्रो᳚ऽ‌अर्णो॒वृतं॒विवृ॑श्चत् |

प्रयद्‌वयो॒स्वस॑रा॒ण्यच्छा॒प्रयां᳚सिन॒दीनां॒चक्र॑मन्त || {2.6.23.2}, {2.19.2}, {2.2.8.2}
826 माहि॑न॒ऽ‌इन्द्रो॒ऽ‌अर्णो᳚ऽ‌अ॒पांप्रैर॑यदहि॒हाच्छा᳚समु॒द्रम् |

अज॑नय॒त्सूर्यं᳚वि॒दद्गाऽ‌अ॒क्तुनाह्नां᳚व॒युना᳚निसाधत् || {2.6.23.3}, {2.19.3}, {2.2.8.3}
827 सोऽ‌अ॑प्र॒तीनि॒मन॑वेपु॒रूणीन्द्रो᳚दाशद्दा॒शुषे॒हन्ति॑वृ॒त्रम् |

स॒द्योयोनृभ्यो᳚ऽ‌अत॒साय्यो॒भूत्‌प॑स्पृधा॒नेभ्यः॒सूर्य॑स्यसा॒तौ || {2.6.23.4}, {2.19.4}, {2.2.8.4}
828 सु᳚न्व॒तऽ‌इन्द्रः॒सूर्य॒मादे॒वोरि॑ण॒ङ्मर्त्या᳚यस्त॒वान् |

यद्र॒यिंगु॒हद॑वद्यमस्मै॒भर॒दंशं॒नैत॑शोदश॒स्यन् || {2.6.23.5}, {2.19.5}, {2.2.8.5}
829 र᳚न्धयत्स॒दिवः॒सार॑थये॒शुष्ण॑म॒शुषं॒कुय॑वं॒कुत्सा᳚य |

दिवो᳚दासायनव॒तिंच॒नवेन्द्रः॒पुरो॒व्यै᳚र॒च्छम्ब॑रस्य || {2.6.24.1}, {2.19.6}, {2.2.8.6}
830 ए॒वात॑ऽ‌इन्द्रो॒चथ॑महेमश्रव॒स्यात्मना᳚वा॒जय᳚न्तः |

अ॒श्याम॒तत्साप्त॑माशुषा॒णान॒नमो॒वध॒रदे᳚वस्यपी॒योः || {2.6.24.2}, {2.19.7}, {2.2.8.7}
831 ए॒वाते᳚गृत्सम॒दाःशू᳚र॒मन्मा᳚व॒स्यवो॒व॒युना᳚नितक्षुः |

ब्र॒ह्म॒ण्यन्त॑ऽ‌इन्द्रते॒नवी᳚य॒ऽ‌इष॒मूर्जं᳚सुक्षि॒तिंसु॒म्नम॑श्युः || {2.6.24.3}, {2.19.8}, {2.2.8.8}
832 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.24.4}, {2.19.9}, {2.2.8.9}
[90] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-२, ४-९) प्रथमाद्वितीययोर्च्चोश्चतुर्थ्यादितृचद्वयस्य च त्रिष्टुप् (३) तृतीयायाश्च विराड्रूपा छन्दसी ||
833 व॒यंते॒वय॑ऽ‌इन्द्रवि॒द्धिषुणः॒प्रभ॑रामहेवाज॒युर्नरथ᳚म् |

वि॒प॒न्यवो॒दीध्य॑तोमनी॒षासु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒नॄन् || {2.6.25.1}, {2.20.1}, {2.2.9.1}
834 त्वंन॑ऽ‌इन्द्र॒त्वाभि॑रू॒तीत्वा᳚य॒तोऽ‌अ॑भिष्टि॒पासि॒जना॑न् |

त्वमि॒नोदा॒शुषो᳚वरू॒तेत्थाधी᳚र॒भियोनक्ष॑तित्वा || {2.6.25.2}, {2.20.2}, {2.2.9.2}
835 नो॒युवेन्द्रो᳚जो॒हूत्रः॒सखा᳚शि॒वोन॒राम॑स्तुपा॒ता |

यःशंस᳚न्तं॒यःश॑शमा॒नमू॒तीपच᳚न्तंस्तु॒वन्तं᳚प्र॒णेष॑त् || {2.6.25.3}, {2.20.3}, {2.2.9.3}
836 तमु॑स्तुष॒ऽ‌इन्द्रं॒तंगृ॑णीषे॒यस्मि᳚न्‌पु॒रावा᳚वृ॒धुःशा᳚श॒दुश्च॑ |

वस्वः॒कामं᳚पीपरदिया॒नोब्र᳚ह्मण्य॒तोनूत॑नस्या॒योः || {2.6.25.4}, {2.20.4}, {2.2.9.4}
837 सोऽ‌अङ्गि॑रसामु॒चथा᳚जुजु॒ष्वान्‌ब्रह्मा᳚तूतो॒दिन्द्रो᳚गा॒तुमि॒ष्णन् |

मु॒ष्णन्नु॒षसः॒सूर्ये᳚णस्त॒वानश्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॑ || {2.6.25.5}, {2.20.5}, {2.2.9.5}
838 ह॑श्रु॒तऽ‌इन्द्रो॒नाम॑दे॒वऽ‌ऊ॒र्ध्वोभु॑व॒न्मनु॑षेद॒स्मत॑मः |

अव॑प्रि॒यम॑र्शसा॒नस्य॑सा॒ह्वाञ्छिरो᳚भरद्दा॒सस्य॑स्व॒धावा॑न् || {2.6.26.1}, {2.20.6}, {2.2.9.6}
839 वृ॑त्र॒हेन्द्रः॑कृ॒ष्णयो᳚नीःपुरंद॒रोदासी᳚रैरय॒द्वि |

अज॑नय॒न्मन॑वे॒क्षाम॒पश्च॑स॒त्राशंसं॒यज॑मानस्यतूतोत् || {2.6.26.2}, {2.20.7}, {2.2.9.7}
840 तस्मै᳚तव॒स्य१॑(अ॒)मनु॑दायिस॒त्रेन्द्रा᳚यदे॒वेभि॒रर्ण॑सातौ |

प्रति॒यद॑स्य॒वज्रं᳚बा॒ह्वोर्धुर्ह॒त्वीदस्यू॒न्‌पुर॒ऽ‌आय॑सी॒र्निता᳚रीत् || {2.6.26.3}, {2.20.8}, {2.2.9.8}
841 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.26.4}, {2.20.9}, {2.2.9.9}
[91] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्च! जगती (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
842 वि॒श्व॒जिते᳚धन॒जिते᳚स्व॒र्जिते᳚सत्रा॒जिते᳚नृ॒जित॑ऽ‌उर्वरा॒जिते᳚ |

अ॒श्व॒जिते᳚गो॒जिते᳚ऽ‌अ॒ब्जिते᳚भ॒रेन्द्रा᳚य॒सोमं᳚यज॒ताय॑हर्य॒तम् || {2.6.27.1}, {2.21.1}, {2.2.10.1}
843 अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑वन्व॒तेऽषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ |

तु॒वि॒ग्रये॒वह्न॑येदु॒ष्टरी᳚तवेसत्रा॒साहे॒नम॒ऽ‌इन्द्रा᳚यवोचत || {2.6.27.2}, {2.21.2}, {2.2.10.2}
844 स॒त्रा॒सा॒होज॑नभ॒क्षोज॑नंस॒हश्च्यव॑नोयु॒ध्मोऽ‌अनु॒जोष॑मुक्षि॒तः |

वृ॒तं॒च॒यःसहु॑रिर्वि॒क्ष्वा᳚रि॒तऽ‌इन्द्र॑स्यवोचं॒प्रकृ॒तानि॑वी॒र्या᳚ || {2.6.27.3}, {2.21.3}, {2.2.10.3}
845 अ॒ना॒नु॒दोवृ॑ष॒भोदोध॑तोव॒धोग᳚म्भी॒रऋ॒ष्वोऽ‌अस॑मष्टकाव्यः |

र॒ध्र॒चो॒दःश्नथ॑नोवीळि॒तस्पृ॒थुरिन्द्रः॑सुय॒ज्ञऽ‌उ॒षसः॒स्व॑र्जनत् || {2.6.27.4}, {2.21.4}, {2.2.10.4}
846 य॒ज्ञेन॑गा॒तुम॒प्तुरो᳚विविद्रिरे॒धियो᳚हिन्वा॒नाऽ‌उ॒शिजो᳚मनी॒षिणः॑ |

अ॒भि॒स्वरा᳚नि॒षदा॒गाऽ‌अ॑व॒स्यव॒ऽ‌इन्द्रे᳚हिन्वा॒नाद्रवि॑णान्याशत || {2.6.27.5}, {2.21.5}, {2.2.10.5}
847 इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |

पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना᳚म् || {2.6.27.6}, {2.21.6}, {2.2.10.6}
[92] (१-४) चतुरृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१) प्रथमर्च अष्टिः (२-४) द्वितीयादितृचस्य चातिशक्वरी (४) चतुर्थ्या अष्टिआ छन्दसी ||
848 त्रिक॑द्रुकेषुमहि॒षोयवा᳚शिरंतुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑नासु॒तंयथाव॑शत् |

सऽ‌ईं᳚ममाद॒महि॒कर्म॒कर्त॑वेम॒हामु॒रुंसैनं᳚सश्चद्‌दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यऽ‌इन्दुः॑ || {2.6.28.1}, {2.22.1}, {2.2.11.1}
849 अध॒त्विषी᳚माँऽ‌अ॒भ्योज॑सा॒क्रिविं᳚यु॒धाभ॑व॒दारोद॑सीऽ‌अपृणदस्यम॒ज्मना॒प्रवा᳚वृधे |

अध॑त्ता॒न्यंज॒ठरे॒प्रेम॑रिच्यत॒सैनं᳚सश्चद्‌दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यऽ‌इन्दुः॑ || {2.6.28.2}, {2.22.2}, {2.2.11.2}
850 सा॒कंजा॒तःक्रतु॑नासा॒कमोज॑साववक्षिथसा॒कंवृ॒द्धोवी॒र्यैः᳚सास॒हिर्मृधो॒विच॑र्षणिः |

दाता॒राधः॑स्तुव॒तेकाम्यं॒वसु॒सैनं᳚सश्चद्‌दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यऽ‌इन्दुः॑ || {2.6.28.3}, {2.22.3}, {2.2.11.3}
851 तव॒त्यन्नर्यं᳚नृ॒तोऽप॑ऽ‌इन्द्रप्रथ॒मंपू॒र्व्यंदि॒विप्र॒वाच्यं᳚कृ॒तम् |

यद्‌दे॒वस्य॒शव॑सा॒प्रारि॑णा॒ऽ‌असुं᳚रि॒णन्न॒पः |

भुव॒द्विश्व॑म॒भ्यादे᳚व॒मोज॑सावि॒दादूर्जं᳚श॒तक्र॑तुर्वि॒दादिष᳚म् || {2.6.28.4}, {2.22.4}, {2.2.11.4}
[93] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१, ५, ९, ११, १७, १९) प्रथमापञ्चमीनवम्येकादशीसप्तदश्येकोनविंश्यचां ब्रह्मणस्पतिः (२४, ६-८, १०, १२-१६, १८) द्वितीयादिषष्ठ्यादितृचयोर्दशम्या द्वादश्यादिपञ्चानामष्टादश्याश्च बृहस्पतिदेवते | (१-१४, १६-१८) प्रथमादिचतुर्दशम् षोडश्यादितृचस्य च जगती (१५, १९) पञ्चदश्येकोनविंश्योश्च त्रिष्टुप् छन्दसी ||
852 ग॒णानां᳚त्वाग॒णप॑तिंहवामहेक॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |

ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒ऽ‌नः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑नम् || {2.6.29.1}, {2.23.1}, {2.3.1.1}
853 दे॒वाश्चि॑त्तेऽ‌असुर्य॒प्रचे᳚तसो॒बृह॑स्पतेय॒ज्ञियं᳚भा॒गमा᳚नशुः |

उ॒स्राऽ‌इ॑व॒सूर्यो॒ज्योति॑षाम॒होविश्वे᳚षा॒मिज्ज॑नि॒ताब्रह्म॑णामसि || {2.6.29.2}, {2.23.2}, {2.3.1.2}
854 वि॒बाध्या᳚परि॒राप॒स्तमां᳚सिच॒ज्योति॑ष्मन्तं॒रथ॑मृ॒तस्य॑तिष्ठसि |

बृह॑स्पतेभी॒मम॑मित्र॒दम्भ॑नंरक्षो॒हणं᳚गोत्र॒भिदं᳚स्व॒र्विद᳚म् || {2.6.29.3}, {2.23.3}, {2.3.1.3}
855 सु॒नी॒तिभि᳚र्नयसि॒त्राय॑से॒जनं॒यस्तुभ्यं॒दाशा॒न्नतमंहो᳚ऽ‌अश्नवत् |

ब्र॒ह्म॒द्विष॒स्तप॑नोमन्यु॒मीर॑सि॒बृह॑स्पते॒महि॒तत्ते᳚महित्व॒नम् || {2.6.29.4}, {2.23.4}, {2.3.1.4}
856 तमंहो॒दु॑रि॒तंकुत॑श्च॒ननारा᳚तयस्तितिरु॒र्नद्व॑या॒विनः॑ |

विश्वा॒ऽ‌इद॑स्माद्ध्व॒रसो॒विबा᳚धसे॒यंसु॑गो॒पारक्ष॑सिब्रह्मणस्पते || {2.6.29.5}, {2.23.5}, {2.3.1.5}
857 त्वंनो᳚गो॒पाःप॑थि॒कृद्वि॑चक्ष॒णस्तव᳚व्र॒ताय॑म॒तिभि॑र्जरामहे |

बृह॑स्पते॒योनो᳚ऽ‌अ॒भिह्वरो᳚द॒धेस्वातंम᳚र्मर्तुदु॒च्छुना॒हर॑स्वती || {2.6.30.1}, {2.23.6}, {2.3.1.6}
858 उ॒तवा॒योनो᳚म॒र्चया॒दना᳚गसोऽराती॒वामर्तः॑सानु॒कोवृकः॑ |

बृह॑स्पते॒ऽ‌अप॒तंव॑र्तयाप॒थःसु॒गंनो᳚ऽ‌अ॒स्यैदे॒ववी᳚तयेकृधि || {2.6.30.2}, {2.23.7}, {2.3.1.7}
859 त्रा॒तारं᳚त्वात॒नूनां᳚हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |

बृह॑स्पतेदेव॒निदो॒निब॑र्हय॒मादु॒रेवा॒ऽ‌उत्त॑रंसु॒म्नमुन्न॑शन् || {2.6.30.3}, {2.23.8}, {2.3.1.8}
860 त्वया᳚व॒यंसु॒वृधा᳚ब्रह्मणस्पतेस्पा॒र्हावसु॑मनु॒ष्याद॑दीमहि |

यानो᳚दू॒रेत॒ळितो॒याऽ‌अरा᳚तयो॒ऽभिसन्ति॑ज॒म्भया॒ताऽ‌अ॑न॒प्नसः॑ || {2.6.30.4}, {2.23.9}, {2.3.1.9}
861 त्वया᳚व॒यमु॑त्त॒मंधी᳚महे॒वयो॒बृह॑स्पते॒पप्रि॑णा॒सस्नि॑नायु॒जा |

मानो᳚दुः॒शंसो᳚ऽ‌अभिदि॒प्सुरी᳚शत॒प्रसु॒शंसा᳚म॒तिभि॑स्तारिषीमहि || {2.6.30.5}, {2.23.10}, {2.3.1.10}
862 अ॒ना॒नु॒दोवृ॑ष॒भोजग्मि॑राह॒वंनिष्ट॑प्ता॒शत्रुं॒पृत॑नासुसास॒हिः |

असि॑स॒त्यऋ॑ण॒याब्र᳚ह्मणस्पतऽ‌उ॒ग्रस्य॑चिद्दमि॒तावी᳚ळुह॒र्षिणः॑ || {2.6.31.1}, {2.23.11}, {2.3.1.11}
863 अदे᳚वेन॒मन॑सा॒योरि॑ष॒ण्यति॑शा॒सामु॒ग्रोमन्य॑मानो॒जिघां᳚सति |

बृह॑स्पते॒माप्रण॒क्तस्य॑नोव॒धोनिक᳚र्मम॒न्युंदु॒रेव॑स्य॒शर्ध॑तः || {2.6.31.2}, {2.23.12}, {2.3.1.12}
864 भरे᳚षु॒हव्यो॒नम॑सोप॒सद्यो॒गन्ता॒वाजे᳚षु॒सनि॑ता॒धनं᳚धनम् |

विश्वा॒ऽ‌इद॒र्योऽ‌अ॑भिदि॒प्स्वो॒३॑(ओ॒)मृधो॒बृह॒स्पति॒र्विव॑वर्हा॒रथाँ᳚ऽ‌इव || {2.6.31.3}, {2.23.13}, {2.3.1.13}
865 तेजि॑ष्ठयातप॒नीर॒क्षस॑स्तप॒येत्वा᳚नि॒देद॑धि॒रेदृ॒ष्टवी᳚र्यम् |

आ॒विस्तत्कृ॑ष्व॒यदस॑त्तऽ‌उ॒क्थ्य१॑(अ॒)अंबृह॑स्पते॒विप॑रि॒रापो᳚ऽ‌अर्दय || {2.6.31.4}, {2.23.14}, {2.3.1.14}
866 बृह॑स्पते॒ऽ‌अति॒यद॒र्योऽ‌अर्हा᳚द्द्यु॒मद्वि॒भाति॒क्रतु॑म॒ज्जने᳚षु |

यद्दी॒दय॒च्छव॑सऋतप्रजात॒तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम् || {2.6.31.5}, {2.23.15}, {2.3.1.15}
867 मानः॑स्ते॒नेभ्यो॒येऽ‌अ॒भिद्रु॒हस्प॒देनि॑रा॒मिणो᳚रि॒पवोऽन्ने᳚षुजागृ॒धुः |

दे॒वाना॒मोह॑ते॒विव्रयो᳚हृ॒दिबृह॑स्पते॒प॒रःसाम्नो᳚विदुः || {2.6.32.1}, {2.23.16}, {2.3.1.16}
868 विश्वे᳚भ्यो॒हित्वा॒भुव॑नेभ्य॒स्परि॒त्वष्टाज॑न॒त्साम्नः॑साम्नःक॒विः |

ऋ॑ण॒चिदृ॑ण॒याब्रह्म॑ण॒स्पति॑र्द्रु॒होह॒न्ताम॒हऋ॒तस्य॑ध॒र्तरि॑ || {2.6.32.2}, {2.23.17}, {2.3.1.17}
869 तव॑श्रि॒येव्य॑जिहीत॒पर्व॑तो॒गवां᳚गो॒त्रमु॒दसृ॑जो॒यद᳚ङ्गिरः |

इन्द्रे᳚णयु॒जातम॑सा॒परी᳚वृतं॒बृह॑स्पते॒निर॒पामौ᳚ब्जोऽ‌अर्ण॒वम् || {2.6.32.3}, {2.23.18}, {2.3.1.18}
870 ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्तासू॒क्तस्य॑बोधि॒तन॑यंजिन्व |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.6.32.4}, {2.23.19}, {2.3.1.19}
[94] (१-१६) षोळशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१, १०) प्रथम! दशम्याश्च बृहस्पतिः (२-९, ११, १३-१६) द्वितीयाद्यष्टानामेकादश्यास्त्रयोदश्यादिचतसृणाञ्च ब्रह्मणस्पतिः (१२) द्वादश्याश्चेन्द्राब्रह्मणस्पती देवताः | (१-११, १३-१५) प्रथमायेकादशों त्रयोदश्यादितृचस्य च जगती (१२, १६) द्वादशीषोडश्योश्च त्रिष्टुप् छन्दसी ||
871 सेमाम॑विड्ढि॒प्रभृ॑तिं॒यऽ‌ईशि॑षे॒ऽयावि॑धेम॒नव॑याम॒हागि॒रा |

यथा᳚नोमी॒ढ्वान्‌त्स्तव॑ते॒सखा॒तव॒बृह॑स्पते॒सीष॑धः॒सोतनो᳚म॒तिम् || {2.7.1.1}, {2.24.1}, {2.3.2.1}
872 योनन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒शम्ब॑राणि॒वि |

प्राच्या᳚वय॒दच्यु॑ता॒ब्रह्म॑ण॒स्पति॒राचावि॑श॒द्वसु॑मन्तं॒विपर्व॑तम् || {2.7.1.2}, {2.24.2}, {2.3.2.2}
873 तद्‌दे॒वानां᳚दे॒वत॑माय॒कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्तवीळि॒ता |

उद्गाऽ‌आ᳚ज॒दभि॑न॒द्ब्रह्म॑णाव॒लमगू᳚ह॒त्तमो॒व्य॑चक्षय॒त्स्वः॑ || {2.7.1.3}, {2.24.3}, {2.3.2.3}
874 अश्मा᳚स्यमव॒तंब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भियमोज॒सातृ॑णत् |

तमे॒वविश्वे᳚पपिरेस्व॒र्दृशो᳚ब॒हुसा॒कंसि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् || {2.7.1.4}, {2.24.4}, {2.3.2.4}
875 सना॒ताकाचि॒द्भुव॑ना॒भवी᳚त्वामा॒द्भिःश॒रद्भि॒र्दुरो᳚वरन्तवः |

अय॑तन्ताचरतोऽ‌अ॒न्यद᳚न्य॒दिद्याच॒कार॑व॒युना॒ब्रह्म॑ण॒स्पतिः॑ || {2.7.1.5}, {2.24.5}, {2.3.2.5}
876 अ॒भि॒नक्ष᳚न्तोऽ‌अ॒भियेतमा᳚न॒शुर्नि॒धिंप॑णी॒नांप॑र॒मंगुहा᳚हि॒तम् |

तेवि॒द्वांसः॑प्रति॒चक्ष्यानृ॑ता॒पुन॒र्यत॑ऽ‌उ॒आय॒न्तदुदी᳚युरा॒विश᳚म् || {2.7.2.1}, {2.24.6}, {2.3.2.6}
877 ऋ॒तावा᳚नःप्रति॒चक्ष्यानृ॑ता॒पुन॒रात॒ऽ‌त॑स्थुःक॒वयो᳚म॒हस्प॒थः |

तेबा॒हुभ्यां᳚धमि॒तम॒ग्निमश्म॑नि॒नकिः॒षोऽ‌अ॒स्त्यर॑णोज॒हुर्हितम् || {2.7.2.2}, {2.24.7}, {2.3.2.7}
878 ऋ॒तज्ये᳚नक्षि॒प्रेण॒ब्रह्म॑ण॒स्पति॒र्यत्र॒वष्टि॒प्रतद॑श्नोति॒धन्व॑ना |

तस्य॑सा॒ध्वीरिष॑वो॒याभि॒रस्य॑तिनृ॒चक्ष॑सोदृ॒शये॒कर्ण॑योनयः || {2.7.2.3}, {2.24.8}, {2.3.2.8}
879 सं᳚न॒यःवि॑न॒यःपु॒रोहि॑तः॒सुष्टु॑तः॒यु॒धिब्रह्म॑ण॒स्पतिः॑ |

चा॒क्ष्मोयद्‌वाजं॒भर॑तेम॒तीधनादित्सूर्य॑स्तपतितप्य॒तुर्वृथा᳚ || {2.7.2.4}, {2.24.9}, {2.3.2.9}
880 वि॒भुप्र॒भुप्र॑थ॒मंमे॒हना᳚वतो॒बृह॒स्पतेः᳚सुवि॒दत्रा᳚णि॒राध्या᳚ |

इ॒मासा॒तानि॑वे॒न्यस्य॑वा॒जिनो॒येन॒जना᳚ऽ‌उ॒भये᳚भुञ्ज॒तेविशः॑ || {2.7.2.5}, {2.24.10}, {2.3.2.10}
881 योऽव॑रेवृ॒जने᳚वि॒श्वथा᳚वि॒भुर्म॒हामु॑र॒ण्वःशव॑साव॒वक्षि॑थ |

दे॒वोदे॒वान्‌प्रति॑पप्रथेपृ॒थुविश्वेदु॒ताप॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ || {2.7.3.1}, {2.24.11}, {2.3.2.11}
882 विश्वं᳚स॒त्यंम॑घवानायु॒वोरिदाप॑श्च॒नप्रमि॑नन्तिव्र॒तंवा᳚म् |

अच्छे᳚न्द्राब्रह्मणस्पतीह॒विर्नोऽन्नं॒युजे᳚ववा॒जिना᳚जिगातम् || {2.7.3.2}, {2.24.12}, {2.3.2.12}
883 उ॒ताशि॑ष्ठा॒ऽ‌अनु॑शृण्वन्ति॒वह्न॑यःस॒भेयो॒विप्रो᳚भरतेम॒तीधना᳚ |

वी॒ळु॒द्वेषा॒ऽ‌अनु॒वश॑ऋ॒णमा᳚द॒दिःह॑वा॒जीस॑मि॒थेब्रह्म॑ण॒स्पतिः॑ || {2.7.3.3}, {2.24.13}, {2.3.2.13}
884 ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शंस॒त्योम॒न्युर्महि॒कर्मा᳚करिष्य॒तः |

योगाऽ‌उ॒दाज॒त्सदि॒वेविचा᳚भजन्म॒हीव॑री॒तिःशव॑सासर॒त्‌पृथ॑क् || {2.7.3.4}, {2.24.14}, {2.3.2.14}
885 ब्रह्म॑णस्पतेसु॒यम॑स्यवि॒श्वहा᳚रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |

वी॒रेषु॑वी॒राँऽ‌उप॑पृङ्धिन॒स्त्वंयदीशा᳚नो॒ब्रह्म॑णा॒वेषि॑मे॒हव᳚म् || {2.7.3.5}, {2.24.15}, {2.3.2.15}
886 ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्तासू॒क्तस्य॑बोधि॒तन॑यंजिन्व |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.7.3.6}, {2.24.16}, {2.3.2.16}
[95] (१-५) पञ्चर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | ब्रह्मणस्पतिर्देवता | जगती छन्दः ||
887 इन्धा᳚नोऽ‌अ॒ग्निंव॑नवद्वनुष्य॒तःकृ॒तब्र᳚ह्माशूशुवद्रा॒तह᳚व्य॒ऽ‌इत् |

जा॒तेन॑जा॒तमति॒प्रस᳚र्सृते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.7.4.1}, {2.25.1}, {2.3.3.1}
888 वी॒रेभि᳚र्वी॒रान्व॑नवद्वनुष्य॒तोगोभी᳚र॒यिंप॑प्रथ॒द्बोध॑ति॒त्मना᳚ |

तो॒कंच॒तस्य॒तन॑यंवर्धते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.7.4.2}, {2.25.2}, {2.3.3.2}
889 सिन्धु॒र्नक्षोदः॒शिमी᳚वाँऽ‌ऋघाय॒तोवृषे᳚व॒वध्रीँ᳚र॒भिव॒ष्ट्योज॑सा |

अ॒ग्नेरि॑व॒प्रसि॑ति॒र्नाह॒वर्त॑वे॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.7.4.3}, {2.25.3}, {2.3.3.3}
890 तस्मा᳚ऽ‌अर्षन्तिदि॒व्याऽ‌अ॑स॒श्चतः॒सत्व॑भिःप्रथ॒मोगोषु॑गच्छति |

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.7.4.4}, {2.25.4}, {2.3.3.4}
891 तस्मा॒ऽ‌इद्विश्वे᳚धुनयन्त॒सिन्ध॒वोऽच्छि॑द्रा॒शर्म॑दधिरेपु॒रूणि॑ |

दे॒वानां᳚सु॒म्नेसु॒भगः॒सऽ‌ए᳚धते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.7.4.5}, {2.25.5}, {2.3.3.5}
[96] (१-४) चतुरृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | ब्रह्मणस्पतिर्देवता | जगती छन्दः ||
892 ऋ॒जुरिच्छंसो᳚वनवद्वनुष्य॒तोदे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |

सु॒प्रा॒वीरिद्व॑नवत्‌पृ॒त्सुदु॒ष्टरं॒यज्वेदय॑ज्यो॒र्विभ॑जाति॒भोज॑नम् || {2.7.5.1}, {2.26.1}, {2.3.4.1}
893 यज॑स्ववीर॒प्रवि॑हिमनाय॒तोभ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये᳚ |

ह॒विष्कृ॑णुष्वसु॒भगो॒यथास॑सि॒ब्रह्म॑ण॒स्पते॒रव॒ऽ‌वृ॑णीमहे || {2.7.5.2}, {2.26.2}, {2.3.4.2}
894 सऽ‌इज्जने᳚न॒वि॒शाजन्म॑ना॒पु॒त्रैर्वाजं᳚भरते॒धना॒नृभिः॑ |

दे॒वानां॒यःपि॒तर॑मा॒विवा᳚सतिश्र॒द्धाम॑नाह॒विषा॒ब्रह्म॑ण॒स्पति᳚म् || {2.7.5.3}, {2.26.3}, {2.3.4.3}
895 योऽ‌अ॑स्मैह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्‌प्रतंप्रा॒चान॑यति॒ब्रह्म॑ण॒स्पतिः॑ |

उ॒रु॒ष्यती॒मंह॑सो॒रक्ष॑तीरि॒षों॒३॒॑ऽहोश्चि॑दस्माऽ‌उरु॒चक्रि॒रद्भु॑तः || {2.7.5.4}, {2.26.4}, {2.3.4.4}
[97] (१-१७) सप्तदशर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कूर्मो वा ऋषिः | आदित्या देवताः | त्रिष्टुप् छन्दः ||
896 इ॒मागिर॑ऽ‌आदि॒त्येभ्यो᳚घृ॒तस्नूः᳚स॒नाद्राज॑भ्योजु॒ह्वा᳚जुहोमि |

शृ॒णोतु॑मि॒त्रोऽ‌अ᳚र्य॒माभगो᳚नस्तुविजा॒तोवरु॑णो॒दक्षो॒ऽ‌अंशः॑ || {2.7.6.1}, {2.27.1}, {2.3.5.1}
897 इ॒मंस्तोमं॒सक्र॑तवोमेऽ‌अ॒द्यमि॒त्रोऽ‌अ᳚र्य॒मावरु॑णोजुषन्त |

आ॒दि॒त्यासः॒शुच॑यो॒धार॑पूता॒ऽ‌अवृ॑जिनाऽ‌अनव॒द्याऽ‌अरि॑ष्टाः || {2.7.6.2}, {2.27.2}, {2.3.5.2}
898 तऽ‌आ᳚दि॒त्यास॑ऽ‌उ॒रवो᳚गभी॒राऽ‌अद॑ब्धासो॒दिप्स᳚न्तोभूर्य॒क्षाः |

अ॒न्तःप॑श्यन्तिवृजि॒नोतसा॒धुसर्वं॒राज॑भ्यःपर॒माचि॒दन्ति॑ || {2.7.6.3}, {2.27.3}, {2.3.5.3}
899 धा॒रय᳚न्तऽ‌आदि॒त्यासो॒जग॒त्‌स्थादे॒वाविश्व॑स्य॒भुव॑नस्यगो॒पाः |

दी॒र्घाधि॑यो॒रक्ष॑माणाऽ‌असु॒र्य॑मृ॒तावा᳚न॒श्चय॑मानाऋ॒णानि॑ || {2.7.6.4}, {2.27.4}, {2.3.5.4}
900 वि॒द्यामा᳚दित्या॒ऽ‌अव॑सोवोऽ‌अ॒स्ययद᳚र्यमन्‌भ॒यऽ‌चि᳚न्मयो॒भु |

यु॒ष्माकं᳚मित्रावरुणा॒प्रणी᳚तौ॒परि॒श्वभ्रे᳚वदुरि॒तानि॑वृज्याम् || {2.7.6.5}, {2.27.5}, {2.3.5.5}
901 सु॒गोहिवो᳚ऽ‌अर्यमन्मित्र॒पन्था᳚ऽ‌अनृक्ष॒रोव॑रुणसा॒धुरस्ति॑ |

तेना᳚दित्या॒ऽ‌अधि॑वोचतानो॒यच्छ॑तानोदुष्परि॒हन्तु॒शर्म॑ || {2.7.7.1}, {2.27.6}, {2.3.5.6}
902 पिप॑र्तुनो॒ऽ‌अदि॑ती॒राज॑पु॒त्राति॒द्वेषां᳚स्यर्य॒मासु॒गेभिः॑ |

बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒शर्मोप॑स्यामपुरु॒वीरा॒ऽ‌अरि॑ष्टाः || {2.7.7.2}, {2.27.7}, {2.3.5.7}
903 ति॒स्रोभूमी᳚र्धारय॒न्त्रीँरु॒तद्यून्त्रीणि᳚व्र॒तावि॒दथे᳚ऽ‌अ॒न्तरे᳚षाम् |

ऋ॒तेना᳚दित्या॒महि॑वोमहि॒त्वंतद᳚र्यमन्वरुणमित्र॒चारु॑ || {2.7.7.3}, {2.27.8}, {2.3.5.8}
904 त्रीरो᳚च॒नादि॒व्याधा᳚रयन्तहिर॒ण्ययाः॒शुच॑यो॒धार॑पूताः |

अस्व॑प्नजोऽ‌अनिमि॒षाऽ‌अद॑ब्धाऽ‌उरु॒शंसा᳚ऋ॒जवे॒मर्त्या᳚य || {2.7.7.4}, {2.27.9}, {2.3.5.9}
905 त्वंविश्वे᳚षांवरुणासि॒राजा॒येच॑दे॒वाऽ‌अ॑सुर॒येच॒मर्ताः᳚ |

श॒तंनो᳚रास्वश॒रदो᳚वि॒चक्षे॒ऽश्यामायूं᳚षि॒सुधि॑तानि॒पूर्वा᳚ || {2.7.7.5}, {2.27.10}, {2.3.5.10}
906 द॑क्षि॒णाविचि॑किते॒स॒व्याप्रा॒चीन॑मादित्या॒नोतप॒श्चा |

पा॒क्या᳚चिद्वसवोधी॒र्या᳚चिद्यु॒ष्मानी᳚तो॒ऽ‌अभ॑यं॒ज्योति॑रश्याम् || {2.7.8.1}, {2.27.11}, {2.3.5.11}
907 योराज॑भ्यऋत॒निभ्यो᳚द॒दाश॒यंव॒र्धय᳚न्तिपु॒ष्टय॑श्च॒नित्याः᳚ |

रे॒वान्‌या᳚तिप्रथ॒मोरथे᳚नवसु॒दावा᳚वि॒दथे᳚षुप्रश॒स्तः || {2.7.8.2}, {2.27.12}, {2.3.5.12}
908 शुचि॑र॒पःसू॒यव॑सा॒ऽ‌अद॑ब्ध॒ऽ‌उप॑क्षेतिवृ॒द्धव॑याःसु॒वीरः॑ |

नकि॒ष्टंघ्न॒न्त्यन्ति॑तो॒दू॒राद्यऽ‌आ᳚दि॒त्यानां॒भव॑ति॒प्रणी᳚तौ || {2.7.8.3}, {2.27.13}, {2.3.5.13}
909 अदि॑ते॒मित्र॒वरु॑णो॒तमृ॑ळ॒यद्वो᳚व॒यंच॑कृ॒माकच्चि॒दागः॑ |

उ॒र्व॑श्या॒मभ॑यं॒ज्योति॑रिन्द्र॒मानो᳚दी॒र्घाऽ‌अ॒भिन॑श॒न्तमि॑स्राः || {2.7.8.4}, {2.27.14}, {2.3.5.14}
910 उ॒भेऽ‌अ॑स्मैपीपयतःसमी॒चीदि॒वोवृ॒ष्टिंसु॒भगो॒नाम॒पुष्य॑न् |

उ॒भाक्षया᳚वा॒जय᳚न्यातिपृ॒त्सूभावर्धौ᳚भवतःसा॒धूऽ‌अ॑स्मै || {2.7.8.5}, {2.27.15}, {2.3.5.15}
911 यावो᳚मा॒याऽ‌अ॑भि॒द्रुहे᳚यजत्राः॒पाशा᳚ऽ‌आदित्यारि॒पवे॒विचृ॑त्ताः |

अ॒श्वीव॒ताँऽ‌अति॑येषं॒रथे॒नारि॑ष्टाऽ‌उ॒रावाशर्म᳚न्‌त्स्याम || {2.7.8.6}, {2.27.16}, {2.3.5.16}
912 माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒ऽ‌वि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.7.8.7}, {2.27.17}, {2.3.5.17}
[98] (१-११) एकादशर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कूर्मो वा ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
913 इ॒दंक॒वेरा᳚दि॒त्यस्य॑स्व॒राजो॒विश्वा᳚नि॒सान्त्य॒भ्य॑स्तुम॒ह्ना |

अति॒योम॒न्द्रोय॒जथा᳚यदे॒वःसु॑की॒र्तिंभि॑क्षे॒वरु॑णस्य॒भूरेः᳚ || {2.7.9.1}, {2.28.1}, {2.3.6.1}
914 तव᳚व्र॒तेसु॒भगा᳚सःस्यामस्वा॒ध्यो᳚वरुणतुष्टु॒वांसः॑ |

उ॒पाय॑नऽ‌उ॒षसां॒गोम॑तीनाम॒ग्नयो॒जर॑माणा॒ऽ‌अनु॒द्यून् || {2.7.9.2}, {2.28.2}, {2.3.6.2}
915 तव॑स्यामपुरु॒वीर॑स्य॒शर्म᳚न्नुरु॒शंस॑स्यवरुणप्रणेतः |

यू॒यंनः॑पुत्राऽ‌अदितेरदब्धाऽ‌अ॒भिक्ष॑मध्वं॒युज्या᳚यदेवाः || {2.7.9.3}, {2.28.3}, {2.3.6.3}
916 प्रसी᳚मादि॒त्योऽ‌अ॑सृजद्विध॒र्ताँऽ‌ऋ॒तंसिन्ध॑वो॒वरु॑णस्ययन्ति |

श्रा᳚म्यन्ति॒विमु॑चन्त्ये॒तेवयो॒प॑प्तूरघु॒यापरि॑ज्मन् || {2.7.9.4}, {2.28.4}, {2.3.6.4}
917 विमच्छ्र॑थायरश॒नामि॒वाग॑ऋ॒ध्याम॑तेवरुण॒खामृ॒तस्य॑ |

मातन्तु॑श्छेदि॒वय॑तो॒धियं᳚मे॒मामात्रा᳚शार्य॒पसः॑पु॒रऋ॒तोः || {2.7.9.5}, {2.28.5}, {2.3.6.5}
918 अपो॒सुम्य॑क्षवरुणभि॒यसं॒मत्सम्रा॒ळृता॒वोऽनु॑मागृभाय |

दामे᳚वव॒त्साद्विमु॑मु॒ग्ध्यंहो᳚न॒हित्वदा॒रेनि॒मिष॑श्च॒नेशे᳚ || {2.7.10.1}, {2.28.6}, {2.3.6.6}
919 मानो᳚व॒धैर्व॑रुण॒येत॑ऽ‌इ॒ष्टावेनः॑कृ॒ण्वन्त॑मसुरभ्री॒णन्ति॑ |

माज्योति॑षःप्रवस॒थानि॑गन्म॒विषूमृधः॑शिश्रथोजी॒वसे᳚नः || {2.7.10.2}, {2.28.7}, {2.3.6.7}
920 नमः॑पु॒राते᳚वरुणो॒तनू॒नमु॒ताप॒रंतु॑विजातब्रवाम |

त्वेहिकं॒पर्व॑ते॒श्रि॒तान्यप्र॑च्युतानिदूळभव्र॒तानि॑ || {2.7.10.3}, {2.28.8}, {2.3.6.8}
921 पर॑ऋ॒णासा᳚वी॒रध॒मत्कृ॑तानि॒माहंरा᳚जन्न॒न्यकृ॑तेनभोजम् |

अव्यु॑ष्टा॒ऽ‌इन्नुभूय॑सीरु॒षास॒ऽ‌नो᳚जी॒वान्‌व॑रुण॒तासु॑शाधि || {2.7.10.4}, {2.28.9}, {2.3.6.9}
922 योमे᳚राज॒न्युज्यो᳚वा॒सखा᳚वा॒स्वप्ने᳚भ॒यंभी॒रवे॒मह्य॒माह॑ |

स्ते॒नोवा॒योदिप्स॑तिनो॒वृको᳚वा॒त्वंतस्मा᳚द्वरुणपाह्य॒स्मान् || {2.7.10.5}, {2.28.10}, {2.3.6.10}
923 माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒ऽ‌वि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.7.10.6}, {2.28.11}, {2.3.6.11}
[99] (१-७) सप्तर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कर्मो वा ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
924 धृत᳚व्रता॒ऽ‌आदि॑त्या॒ऽ‌इषि॑राऽ‌आ॒रेमत्क॑र्तरह॒सूरि॒वागः॑ |

शृ॒ण्व॒तोवो॒वरु॑ण॒मित्र॒देवा᳚भ॒द्रस्य॑वि॒द्वाँऽ‌अव॑सेहुवेवः || {2.7.11.1}, {2.29.1}, {2.3.7.1}
925 यू॒यंदे᳚वाः॒प्रम॑तिर्यू॒यमोजो᳚यू॒यंद्वेषां᳚सिसनु॒तर्यु॑योत |

अ॒भि॒क्ष॒त्तारो᳚ऽ‌अ॒भिच॒क्षम॑ध्वम॒द्याच॑नोमृ॒ळय॑ताप॒रंच॑ || {2.7.11.2}, {2.29.2}, {2.3.7.2}
926 किमू॒नुवः॑कृणवा॒माप॑रेण॒किंसने᳚नवसव॒ऽ‌आप्ये᳚न |

यू॒यंनो᳚मित्रावरुणादितेस्व॒स्तिमि᳚न्द्रामरुतोदधात || {2.7.11.3}, {2.29.3}, {2.3.7.3}
927 ह॒येदे᳚वायू॒यमिदा॒पयः॑स्थ॒तेमृ॑ळत॒नाध॑मानाय॒मह्य᳚म् |

मावो॒रथो᳚मध्यम॒वाळृ॒तेभू॒न्मायु॒ष्माव॑त्स्वा॒पिषु॑श्रमिष्म || {2.7.11.4}, {2.29.4}, {2.3.7.4}
928 प्रव॒ऽ‌एको᳚मिमय॒भूर्यागो॒यन्मा᳚पि॒तेव॑कित॒वंश॑शा॒स |

आ॒रेपाशा᳚ऽ‌आ॒रेऽ‌अ॒घानि॑देवा॒मामाधि॑पु॒त्रेविमि॑वग्रभीष्ट || {2.7.11.5}, {2.29.5}, {2.3.7.5}
929 अ॒र्वाञ्चो᳚ऽ‌अ॒द्याभ॑वतायजत्रा॒ऽ‌वो॒हार्दि॒भय॑मानोव्ययेयम् |

त्राध्वं᳚नोदेवानि॒जुरो॒वृक॑स्य॒त्राध्वं᳚क॒र्ताद॑व॒पदो᳚यजत्राः || {2.7.11.6}, {2.29.6}, {2.3.7.6}
930 माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒ऽ‌वि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.7.11.7}, {2.29.7}, {2.3.7.7}
[100] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-५, ७, ८, १०) प्रथमादिपञ्चर्चाम् सप्तम्या अष्टम्या उत्तरार्धचर्स- य दशम्याश्चेन्द्रः (६) षष्ठ्या इन्द्रासोमौ (८) अष्टम्या पूर्वाधर्च य सरस्वती (९) नवम्या बृहस्पतिः (११) | एकादश्याश्च मरुतो देवताः | (१-१०) प्रथमादिदशों त्रिष्टुप् (११) एकादश्याश्च जगती छन्दसी ||
931 ऋ॒तंदे॒वाय॑कृण्व॒तेस॑वि॒त्रऽ‌इन्द्रा᳚याहि॒घ्नेर॑मन्त॒ऽ‌आपः॑ |

अह॑रहर्यात्य॒क्तुर॒पांकिया॒त्याप्र॑थ॒मःसर्ग॑ऽ‌आसाम् || {2.7.12.1}, {2.30.1}, {2.3.8.1}
932 योवृ॒त्राय॒सिन॒मत्राभ॑रिष्य॒त्‌प्रतंजनि॑त्रीवि॒दुष॑ऽ‌उवाच |

प॒थोरद᳚न्ती॒रनु॒जोष॑मस्मैदि॒वेदि॑वे॒धुन॑योय॒न्त्यर्थ᳚म् || {2.7.12.2}, {2.30.2}, {2.3.8.2}
933 ऊ॒र्ध्वोह्यस्था॒दध्य॒न्तरि॒क्षेऽधा᳚वृ॒त्राय॒प्रव॒धंज॑भार |

मिहं॒वसा᳚न॒ऽ‌उप॒हीमदु॑द्रोत्ति॒ग्मायु॑धोऽ‌अजय॒च्छत्रु॒मिन्द्रः॑ || {2.7.12.3}, {2.30.3}, {2.3.8.3}
934 बृह॑स्पते॒तपु॒षाश्ने᳚वविध्य॒वृक॑द्वरसो॒ऽ‌असु॑रस्यवी॒रान् |

यथा᳚ज॒घन्थ॑धृष॒तापु॒राचि॑दे॒वाज॑हि॒शत्रु॑म॒स्माक॑मिन्द्र || {2.7.12.4}, {2.30.4}, {2.3.8.4}
935 अव॑क्षिपदि॒वोऽ‌अश्मा᳚नमु॒च्चायेन॒शत्रुं᳚मन्दसा॒नोनि॒जूर्वाः᳚ |

तो॒कस्य॑सा॒तौतन॑यस्य॒भूरे᳚र॒स्माँऽ‌अ॒र्धंकृ॑णुतादिन्द्र॒गोना᳚म् || {2.7.12.5}, {2.30.5}, {2.3.8.5}
936 प्रहिक्रतुं᳚वृ॒हथो॒यंव॑नु॒थोर॒ध्रस्य॑स्थो॒यज॑मानस्यचो॒दौ |

इन्द्रा᳚सोमायु॒वम॒स्माँऽ‌अ॑विष्टम॒स्मिन्‌भ॒यस्थे᳚कृणुतमुलो॒कम् || {2.7.13.1}, {2.30.6}, {2.3.8.6}
937 मा᳚तम॒न्नश्र॑म॒न्नोतत᳚न्द्र॒न्नवो᳚चाम॒मासु॑नो॒तेति॒सोम᳚म् |

योमे᳚पृ॒णाद्योदद॒द्योनि॒बोधा॒द्योमा᳚सु॒न्वन्त॒मुप॒गोभि॒राय॑त् || {2.7.13.2}, {2.30.7}, {2.3.8.7}
938 सर॑स्वति॒त्वम॒स्माँऽ‌अ॑विड्ढिम॒रुत्व॑तीधृष॒तीजे᳚षि॒शत्रू॑न् |

त्यंचि॒च्छर्ध᳚न्तंतविषी॒यमा᳚ण॒मिन्द्रो᳚हन्तिवृष॒भंशण्डि॑कानाम् || {2.7.13.3}, {2.30.8}, {2.3.8.8}
939 योनः॒सनु॑त्यऽ‌उ॒तवा᳚जिघ॒त्नुर॑भि॒ख्याय॒तंति॑गि॒तेन॑विध्य |

बृह॑स्पत॒ऽ‌आयु॑धैर्जेषि॒शत्रू᳚न्द्रु॒हेरीष᳚न्तं॒परि॑धेहिराजन् || {2.7.13.4}, {2.30.9}, {2.3.8.9}
940 अ॒स्माके᳚भिः॒सत्व॑भिःशूर॒शूरै᳚र्वी॒र्या᳚कृधि॒यानि॑ते॒कर्त्वा᳚नि |

ज्योग॑भूव॒न्ननु॑धूपितासोह॒त्वीतेषा॒माभ॑रानो॒वसू᳚नि || {2.7.13.5}, {2.30.10}, {2.3.8.10}
941 तंवः॒शर्धं॒मारु॑तंसुम्न॒युर्गि॒रोप॑ब्रुवे॒नम॑सा॒दैव्यं॒जन᳚म् |

यथा᳚र॒यिंसर्व॑वीरं॒नशा᳚महाऽ‌अपत्य॒साचं॒श्रुत्यं᳚दि॒वेदि॑वे || {2.7.13.6}, {2.30.11}, {2.3.8.11}
[101] (१-७) सप्तर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | विश्वे देवा देवताः | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
942 अ॒स्माकं᳚मित्रावरुणावतं॒रथ॑मादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ |

प्रयद्‌वयो॒पप्त॒न्वस्म॑न॒स्परि॑श्रव॒स्यवो॒हृषी᳚वन्तोवन॒र्षदः॑ || {2.7.14.1}, {2.31.1}, {2.3.9.1}
943 अध॑स्मान॒ऽ‌उद॑वतासजोषसो॒रथं᳚देवासोऽ‌अ॒भिवि॒क्षुवा᳚ज॒युम् |

यदा॒शवः॒पद्या᳚भि॒स्तित्र॑तो॒रजः॑पृथि॒व्याःसानौ॒जङ्घ॑नन्तपा॒णिभिः॑ || {2.7.14.2}, {2.31.2}, {2.3.9.2}
944 उ॒तस्यन॒ऽ‌इन्द्रो᳚वि॒श्वच॑र्षणिर्दि॒वःशर्धे᳚न॒मारु॑तेनसु॒क्रतुः॑ |

अनु॒नुस्था᳚त्यवृ॒काभि॑रू॒तिभी॒रथं᳚म॒हेस॒नये॒वाज॑सातये || {2.7.14.3}, {2.31.3}, {2.3.9.3}
945 उ॒तस्यदे॒वोभुव॑नस्यस॒क्षणि॒स्त्वष्टा॒ग्नाभिः॑स॒जोषा᳚जूजुव॒द्रथ᳚म् |

इळा॒भगो᳚बृहद्दि॒वोतरोद॑सीपू॒षापुरं᳚धिर॒श्विना॒वधा॒पती᳚ || {2.7.14.4}, {2.31.4}, {2.3.9.4}
946 उ॒तत्येदे॒वीसु॒भगे᳚मिथू॒दृशो॒षासा॒नक्ता॒जग॑तामपी॒जुवा᳚ |

स्तु॒षेयद्‌वां᳚पृथिवि॒नव्य॑सा॒वचः॑स्था॒तुश्च॒वय॒स्त्रिव॑याऽ‌उप॒स्तिरे᳚ || {2.7.14.5}, {2.31.5}, {2.3.9.5}
947 उ॒तवः॒शंस॑मु॒शिजा᳚मिवश्म॒स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽजऽ‌एक॑पादु॒त |

त्रि॒तऋ॑भु॒क्षाःस॑वि॒ताचनो᳚दधे॒ऽपांनपा᳚दाशु॒हेमा᳚धि॒याशमि॑ || {2.7.14.6}, {2.31.6}, {2.3.9.6}
948 ए॒तावो᳚व॒श्म्युद्य॑तायजत्रा॒ऽ‌अत॑क्षन्ना॒यवो॒नव्य॑से॒सम् |

श्र॒व॒स्यवो॒वाजं᳚चका॒नाःसप्ति॒र्नरथ्यो॒ऽ‌अह॑धी॒तिम॑श्याः || {2.7.14.7}, {2.31.7}, {2.3.9.7}
[102] (१-८) अष्टर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथम! द्यावापृथिव्यौ (२-३) द्वितीयातृतीययोरिन्द्रस्त्वष्टा वा (४-५) चतुर्थीपञ्चम्यो राका (६-७) षष्ठीसप्तम्योः सिनीवाली (८) अष्टम्याश्च लिङ्गोक्ता देवताः | (१-५) प्रथमादिपञ्चर्चाम् जगती (६-८) षष्ठ्यादितृचस्य चानुष्टुप्, छन्दसी ||
949 अ॒स्यमे᳚द्यावापृथिवीऋताय॒तोभू॒तम॑वि॒त्रीवच॑सः॒सिषा᳚सतः |

ययो॒रायुः॑प्रत॒रंतेऽ‌इ॒दंपु॒रऽ‌उप॑स्तुतेवसू॒युर्वां᳚म॒होद॑धे || {2.7.15.1}, {2.32.1}, {2.3.10.1}
950 मानो॒गुह्या॒रिप॑ऽ‌आ॒योरह᳚न्दभ॒न्मान॑ऽ‌आ॒भ्योरी᳚रधोदु॒च्छुना᳚भ्यः |

मानो॒वियौः᳚स॒ख्यावि॒द्धितस्य॑नःसुम्नाय॒तामन॑सा॒तत्त्वे᳚महे || {2.7.15.2}, {2.32.2}, {2.3.10.2}
951 अहे᳚ळता॒मन॑साश्रु॒ष्टिमाव॑ह॒दुहा᳚नांधे॒नुंपि॒प्युषी᳚मस॒श्चत᳚म् |

पद्या᳚भिरा॒शुंवच॑सावा॒जिनं॒त्वांहि॑नोमिपुरुहूतवि॒श्वहा᳚ || {2.7.15.3}, {2.32.3}, {2.3.10.3}
952 रा॒काम॒हंसु॒हवां᳚सुष्टु॒तीहु॑वेशृ॒णोतु॑नःसु॒भगा॒बोध॑तु॒त्मना᳚ |

सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒ददा᳚तुवी॒रंश॒तदा᳚यमु॒क्थ्य᳚म् || {2.7.15.4}, {2.32.4}, {2.3.10.4}
953 यास्ते᳚राकेसुम॒तयः॑सु॒पेश॑सो॒याभि॒र्ददा᳚सिदा॒शुषे॒वसू᳚नि |

ताभि᳚र्नोऽ‌अ॒द्यसु॒मना᳚ऽ‌उ॒पाग॑हिसहस्रपो॒षंसु॑भगे॒ररा᳚णा || {2.7.15.5}, {2.32.5}, {2.3.10.5}
954 सिनी᳚वालि॒पृथु॑ष्टुके॒यादे॒वाना॒मसि॒स्वसा᳚ |

जु॒षस्व॑ह॒व्यमाहु॑तंप्र॒जांदे᳚विदिदिड्ढिनः || {2.7.15.6}, {2.32.6}, {2.3.10.6}
955 यासु॑बा॒हुःस्व᳚ङ्गु॒रिःसु॒षूमा᳚बहु॒सूव॑री |

तस्यै᳚वि॒श्पत्न्यै᳚ह॒विःसि॑नीवा॒ल्यैजु॑होतन || {2.7.15.7}, {2.32.7}, {2.3.10.7}
956 यागु॒ङ्गूर्यासि॑नीवा॒लीयारा॒कायासर॑स्वती |

इ॒न्द्रा॒णीम॑ह्वऽ‌ऊ॒तये᳚वरुणा॒नींस्व॒स्तये᳚ || {2.7.15.8}, {2.32.8}, {2.3.10.8}
[103] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | रुद्रो देवता | त्रिष्टुप् छन्दः ||
957 ते᳚पितर्मरुतांसु॒म्नमे᳚तु॒मानः॒सूर्य॑स्यसं॒दृशो᳚युयोथाः |

अ॒भिनो᳚वी॒रोऽ‌अर्व॑तिक्षमेत॒प्रजा᳚येमहिरुद्रप्र॒जाभिः॑ || {2.7.16.1}, {2.33.1}, {2.4.1.1}
958 त्वाद॑त्तेभीरुद्र॒शंत॑मेभिःश॒तंहिमा᳚ऽ‌अशीयभेष॒जेभिः॑ |

व्य१॑(अ॒)स्मद्द्वेषो᳚वित॒रंव्यंहो॒व्यमी᳚वाश्चातयस्वा॒विषू᳚चीः || {2.7.16.2}, {2.33.2}, {2.4.1.2}
959 श्रेष्ठो᳚जा॒तस्य॑रुद्रश्रि॒यासि॑त॒वस्त॑मस्त॒वसां᳚वज्रबाहो |

पर्षि॑णःपा॒रमंह॑सःस्व॒स्तिविश्वा᳚ऽ‌अ॒भी᳚ती॒रप॑सोयुयोधि || {2.7.16.3}, {2.33.3}, {2.4.1.3}
960 मात्वा᳚रुद्रचुक्रुधामा॒नमो᳚भि॒र्मादुष्टु॑तीवृषभ॒मासहू᳚ती |

उन्नो᳚वी॒राँऽ‌अ॑र्पयभेष॒जेभि॑र्भि॒षक्त॑मंत्वाभि॒षजां᳚शृणोमि || {2.7.16.4}, {2.33.4}, {2.4.1.4}
961 हवी᳚मभि॒र्हव॑ते॒योह॒विर्भि॒रव॒स्तोमे᳚भीरु॒द्रंदि॑षीय |

ऋ॒दू॒दरः॑सु॒हवो॒मानो᳚ऽ‌अ॒स्यैब॒भ्रुःसु॒शिप्रो᳚रीरधन्म॒नायै᳚ || {2.7.16.5}, {2.33.5}, {2.4.1.5}
962 उन्मा᳚ममन्दवृष॒भोम॒रुत्वा॒न्त्वक्षी᳚यसा॒वय॑सा॒नाध॑मानम् |

घृणी᳚वच्छा॒याम॑र॒पाऽ‌अ॑शी॒यावि॑वासेयंरु॒द्रस्य॑सु॒म्नम् || {2.7.17.1}, {2.33.6}, {2.4.1.6}
963 क्व१॑(अ॒)स्यते᳚रुद्रमृळ॒याकु॒र्हस्तो॒योऽ‌अस्ति॑भेष॒जोजला᳚षः |

अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒भीनुमा᳚वृषभचक्षमीथाः || {2.7.17.2}, {2.33.7}, {2.4.1.7}
964 प्रब॒भ्रवे᳚वृष॒भाय॑श्विती॒चेम॒होम॒हींसु॑ष्टु॒तिमी᳚रयामि |

न॒म॒स्याक॑ल्मली॒किनं॒नमो᳚भिर्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॑ || {2.7.17.3}, {2.33.8}, {2.4.1.8}
965 स्थि॒रेभि॒रङ्गैः᳚पुरु॒रूप॑ऽ‌उ॒ग्रोब॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर᳚ण्यैः |

ईशा᳚नाद॒स्यभुव॑नस्य॒भूरे॒र्नवाऽ‌उ॑योषद्रु॒द्राद॑सु॒र्य᳚म् || {2.7.17.4}, {2.33.9}, {2.4.1.9}
966 अर्ह᳚न्‌बिभर्षि॒साय॑कानि॒धन्वार्ह᳚न्नि॒ष्कंय॑ज॒तंवि॒श्वरू᳚पम् |

अर्ह᳚न्नि॒दंद॑यसे॒विश्व॒मभ्वं॒वाऽ‌ओजी᳚योरुद्र॒त्वद॑स्ति || {2.7.17.5}, {2.33.10}, {2.4.1.10}
967 स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा᳚नंमृ॒गंभी॒ममु॑पह॒त्नुमु॒ग्रम् |

मृ॒ळाज॑रि॒त्रेरु॑द्र॒स्तवा᳚नो॒ऽन्यंते᳚ऽ‌अ॒स्मन्निव॑पन्तु॒सेनाः᳚ || {2.7.18.1}, {2.33.11}, {2.4.1.11}
968 कु॒मा॒रश्चि॑त्‌पि॒तरं॒वन्द॑मानं॒प्रति॑नानामरुद्रोप॒यन्त᳚म् |

भूरे᳚र्दा॒तारं॒सत्‌प॑तिंगृणीषेस्तु॒तस्त्वंभे᳚ष॒जारा᳚स्य॒स्मे || {2.7.18.2}, {2.33.12}, {2.4.1.12}
969 यावो᳚भेष॒जाम॑रुतः॒शुची᳚नि॒याशंत॑मावृषणो॒याम॑यो॒भु |

यानि॒मनु॒रवृ॑णीतापि॒तान॒स्ताशंच॒योश्च॑रु॒द्रस्य॑वश्मि || {2.7.18.3}, {2.33.13}, {2.4.1.13}
970 परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा᳚त् |

अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒मीढ्व॑स्तो॒काय॒तन॑यायमृळ || {2.7.18.4}, {2.33.14}, {2.4.1.14}
971 ए॒वाब॑भ्रोवृषभचेकितान॒यथा᳚देव॒हृ॑णी॒षेहंसि॑ |

ह॒व॒न॒श्रुन्नो᳚रुद्रे॒हबो᳚धिबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.7.18.5}, {2.33.15}, {2.4.1.15}
[104] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | मरुतो देवताः | (१-१४) प्रथमादिचतुदर्श ! जगती (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
972 धा॒रा॒व॒राम॒रुतो᳚धृ॒ष्ण्वो᳚जसोमृ॒गाभी॒मास्तवि॑षीभिर॒र्चिनः॑ |

अ॒ग्नयो॒शु॑शुचा॒नाऋ॑जी॒षिणो॒भृमिं॒धम᳚न्तो॒ऽ‌अप॒गाऽ‌अ॑वृण्वत || {2.7.19.1}, {2.34.1}, {2.4.2.1}
973 द्यावो॒स्तृभि॑श्चितयन्तखा॒दिनो॒व्य१॑(अ॒)भ्रिया॒द्यु॑तयन्तवृ॒ष्टयः॑ |

रु॒द्रोयद्वो᳚मरुतोरुक्मवक्षसो॒वृषाज॑नि॒पृश्न्याः᳚शु॒क्रऽ‌ऊध॑नि || {2.7.19.2}, {2.34.2}, {2.4.2.2}
974 उ॒क्षन्ते॒ऽ‌अश्वाँ॒ऽ‌अत्याँ᳚ऽ‌इवा॒जिषु॑न॒दस्य॒कर्णै᳚स्तुरयन्तऽ‌आ॒शुभिः॑ |

हिर᳚ण्यशिप्रामरुतो॒दवि॑ध्वतःपृ॒क्षंया᳚थ॒पृष॑तीभिःसमन्यवः || {2.7.19.3}, {2.34.3}, {2.4.2.3}
975 पृ॒क्षेताविश्वा॒भुव॑नाववक्षिरेमि॒त्राय॑वा॒सद॒माजी॒रदा᳚नवः |

पृष॑दश्वासोऽ‌अनव॒भ्ररा᳚धसऋजि॒प्यासो॒व॒युने᳚षुधू॒र्षदः॑ || {2.7.19.4}, {2.34.4}, {2.4.2.4}
976 इन्ध᳚न्वभिर्धे॒नुभी᳚र॒प्शदू᳚धभिरध्व॒स्मभिः॑प॒थिभि॑र्भ्राजदृष्टयः |

हं॒सासो॒स्वस॑राणिगन्तन॒मधो॒र्मदा᳚यमरुतःसमन्यवः || {2.7.19.5}, {2.34.5}, {2.4.2.5}
977 नो॒ब्रह्मा᳚णिमरुतःसमन्यवोन॒रांशंसः॒सव॑नानिगन्तन |

अश्वा᳚मिवपिप्यतधे॒नुमूध॑नि॒कर्ता॒धियं᳚जरि॒त्रेवाज॑पेशसम् || {2.7.20.1}, {2.34.6}, {2.4.2.6}
978 तंनो᳚दातमरुतोवा॒जिनं॒रथ॑ऽ‌आपा॒नंब्रह्म॑चि॒तय॑द्दि॒वेदि॑वे |

इषं᳚स्तो॒तृभ्यो᳚वृ॒जने᳚षुका॒रवे᳚स॒निंमे॒धामरि॑ष्टंदु॒ष्टरं॒सहः॑ || {2.7.20.2}, {2.34.7}, {2.4.2.7}
979 यद्यु॒ञ्जते᳚म॒रुतो᳚रु॒क्मव॑क्ष॒सोऽश्वा॒न्‌रथे᳚षु॒भग॒ऽ‌सु॒दान॑वः |

धे॒नुर्नशिश्वे॒स्वस॑रेषुपिन्वते॒जना᳚यरा॒तह॑विषेम॒हीमिष᳚म् || {2.7.20.3}, {2.34.8}, {2.4.2.8}
980 योनो᳚मरुतोवृ॒कता᳚ति॒मर्त्यो᳚रि॒पुर्द॒धेव॑सवो॒रक्ष॑तारि॒षः |

व॒र्तय॑त॒तपु॑षाच॒क्रिया॒भितमव॑रुद्राऽ‌अ॒शसो᳚हन्तना॒वधः॑ || {2.7.20.4}, {2.34.9}, {2.4.2.9}
981 चि॒त्रंतद्‌वो᳚मरुतो॒याम॑चेकिते॒पृश्न्या॒यदूध॒रप्या॒पयो᳚दु॒हुः |

यद्‌वा᳚नि॒देनव॑मानस्यरुद्रियास्त्रि॒तंजरा᳚यजुर॒ताम॑दाभ्याः || {2.7.20.5}, {2.34.10}, {2.4.2.10}
982 तान्वो᳚म॒होम॒रुत॑ऽ‌एव॒याव्नो॒विष्णो᳚रे॒षस्य॑प्रभृ॒थेह॑वामहे |

हिर᳚ण्यवर्णान्ककु॒हान्य॒तस्रु॑चोब्रह्म॒ण्यन्तः॒शंस्यं॒राध॑ऽ‌ईमहे || {2.7.21.1}, {2.34.11}, {2.4.2.11}
983 तेदश॑ग्वाःप्रथ॒माय॒ज्ञमू᳚हिरे॒तेनो᳚हिन्वन्तू॒षसो॒व्यु॑ष्टिषु |

उ॒षारा॒मीर॑रु॒णैरपो᳚र्णुतेम॒होज्योति॑षाशुच॒तागोअ᳚र्णसा || {2.7.21.2}, {2.34.12}, {2.4.2.12}
984 तेक्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚रु॒द्राऋ॒तस्य॒सद॑नेषुवावृधुः |

नि॒मेघ॑माना॒ऽ‌अत्ये᳚न॒पाज॑सासुश्च॒न्द्रंवर्णं᳚दधिरेसु॒पेश॑सम् || {2.7.21.3}, {2.34.13}, {2.4.2.13}
985 ताँऽ‌इ॑या॒नोमहि॒वरू᳚थमू॒तय॒ऽ‌उप॒घेदे॒नानम॑सागृणीमसि |

त्रि॒तोयान्‌पञ्च॒होतॄ᳚न॒भिष्ट॑यऽ‌आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से || {2.7.21.4}, {2.34.14}, {2.4.2.14}
986 यया᳚र॒ध्रंपा॒रय॒थात्यंहो॒यया᳚नि॒दोमु॒ञ्चथ॑वन्दि॒तार᳚म् |

अ॒र्वाची॒साम॑रुतो॒याव॑ऽ‌ऊ॒तिरोषुवा॒श्रेव॑सुम॒तिर्जि॑गातु || {2.7.21.5}, {2.34.15}, {2.4.2.15}
[105] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अपां नपात् देवता | त्रिष्टुप् छन्दः ||
987 उपे᳚मसृक्षिवाज॒युर्व॑च॒स्यांचनो᳚दधीतना॒द्योगिरो᳚मे |

अ॒पांनपा᳚दाशु॒हेमा᳚कु॒वित्ससु॒पेश॑सस्करति॒जोषि॑ष॒द्धि || {2.7.22.1}, {2.35.1}, {2.4.3.1}
988 इ॒मंस्व॑स्मैहृ॒दऽ‌सुत॑ष्टं॒मन्त्रं᳚वोचेमकु॒विद॑स्य॒वेद॑त् |

अ॒पांनपा᳚दसु॒र्य॑स्यम॒ह्नाविश्वा᳚न्य॒र्योभुव॑नाजजान || {2.7.22.2}, {2.35.2}, {2.4.3.2}
989 सम॒न्यायन्त्युप॑यन्त्य॒न्याःस॑मा॒नमू॒र्वंन॒द्यः॑पृणन्ति |

तमू॒शुचिं॒शुच॑योदीदि॒वांस॑म॒पांनपा᳚तं॒परि॑तस्थु॒रापः॑ || {2.7.22.3}, {2.35.3}, {2.4.3.3}
990 तमस्मे᳚रायुव॒तयो॒युवा᳚नंमर्मृ॒ज्यमा᳚नाः॒परि॑य॒न्त्यापः॑ |

शु॒क्रेभिः॒शिक्व॑भीरे॒वद॒स्मेदी॒दाया᳚नि॒ध्मोघृ॒तनि᳚र्णिग॒प्सु || {2.7.22.4}, {2.35.4}, {2.4.3.4}
991 अ॒स्मैति॒स्रोऽ‌अ᳚व्य॒थ्याय॒नारी᳚र्दे॒वाय॑दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |

कृता᳚ऽ‌इ॒वोप॒हिप्र॑स॒र्स्रेऽ‌अ॒प्सुपी॒यूषं᳚धयतिपूर्व॒सूना᳚म् || {2.7.22.5}, {2.35.5}, {2.4.3.5}
992 अश्व॒स्यात्र॒जनि॑मा॒स्यच॒स्व॑र्द्रु॒होरि॒षःस॒म्पृचः॑पाहिसू॒रीन् |

आ॒मासु॑पू॒र्षुप॒रोऽ‌अ॑प्रमृ॒ष्यंनारा᳚तयो॒विन॑श॒न्नानृ॑तानि || {2.7.23.1}, {2.35.6}, {2.4.3.6}
993 स्वऽ‌दमे᳚सु॒दुघा॒यस्य॑धे॒नुःस्व॒धांपी᳚पायसु॒भ्वन्न॑मत्ति |

सोऽ‌अ॒पांनपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)'न्तर्व॑सु॒देया᳚यविध॒तेविभा᳚ति || {2.7.23.2}, {2.35.7}, {2.4.3.7}
994 योऽ‌अ॒प्स्वाशुचि॑ना॒दैव्ये᳚नऋ॒तावाज॑स्रऽ‌उर्वि॒यावि॒भाति॑ |

व॒याऽ‌इद॒न्याभुव॑नान्यस्य॒प्रजा᳚यन्तेवी॒रुध॑श्चप्र॒जाभिः॑ || {2.7.23.3}, {2.35.8}, {2.4.3.8}
995 अ॒पांनपा॒दाह्यस्था᳚दु॒पस्थं᳚जि॒ह्माना᳚मू॒र्ध्वोवि॒द्युतं॒वसा᳚नः |

तस्य॒ज्येष्ठं᳚महि॒मानं॒वह᳚न्ती॒र्हिर᳚ण्यवर्णाः॒परि॑यन्तिय॒ह्वीः || {2.7.23.4}, {2.35.9}, {2.4.3.9}
996 हिर᳚ण्यरूपः॒हिर᳚ण्यसंदृग॒पांनपा॒त्सेदु॒हिर᳚ण्यवर्णः |

हि॒र॒ण्यया॒त्‌परि॒योने᳚र्नि॒षद्या᳚हिरण्य॒दाद॑द॒त्यन्न॑मस्मै || {2.7.23.5}, {2.35.10}, {2.4.3.10}
997 तद॒स्यानी᳚कमु॒तचारु॒नामा᳚पी॒च्यं᳚वर्धते॒नप्तु॑र॒पाम् |

यमि॒न्धते᳚युव॒तयः॒समि॒त्थाहिर᳚ण्यवर्णंघृ॒तमन्न॑मस्य || {2.7.24.1}, {2.35.11}, {2.4.3.11}
998 अ॒स्मैब॑हू॒नाम॑व॒माय॒सख्ये᳚य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |

संसानु॒मार्ज्मि॒दिधि॑षामि॒बिल्मै॒र्दधा॒म्यन्नैः॒परि॑वन्दऋ॒ग्भिः || {2.7.24.2}, {2.35.12}, {2.4.3.12}
999 सऽ‌ईं॒वृषा᳚जनय॒त्तासु॒गर्भं॒सऽ‌ईं॒शिशु॑र्धयति॒तंरि॑हन्ति |

सोऽ‌अ॒पांनपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये᳚वे॒हत॒न्वा᳚विवेष || {2.7.24.3}, {2.35.13}, {2.4.3.13}
1000 अ॒स्मिन्‌प॒देप॑र॒मेत॑स्थि॒वांस॑मध्व॒स्मभि᳚र्वि॒श्वहा᳚दीदि॒वांस᳚म् |

आपो॒नप्त्रे᳚घृ॒तमन्नं॒वह᳚न्तीःस्व॒यमत्कैः॒परि॑दीयन्तिय॒ह्वीः || {2.7.24.4}, {2.35.14}, {2.4.3.14}
1001 अयां᳚समग्नेसुक्षि॒तिंजना॒यायां᳚समुम॒घव॑द्भ्यःसुवृ॒क्तिम् |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.7.24.5}, {2.35.15}, {2.4.3.15}
[106] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथमर्च इन्द्रो मधुश्च (२) द्वितीयाया मरुतो माधवश्च (३) तृतीयायास्त्वष्टा शुक्रश्च (४) चतुर्थ्या अग्निः शुचिश्च (५) पञ्चम्या इन्द्रो नभश्च (६) षष्ठ्याश्च मित्रावरुणौ नभस्यश्च देवताः | जगती छन्दः ||
1002 तुभ्यं᳚हिन्वा॒नोव॑सिष्ट॒गाऽ‌अ॒पोऽधु॑क्षन्‌त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |

पिबे᳚न्द्र॒स्वाहा॒प्रहु॑तं॒वष॑ट्कृतंहो॒त्रादासोमं᳚प्रथ॒मोयऽ‌ईशि॑षे || {2.7.25.1}, {2.36.1}, {2.4.4.1}
1003 य॒ज्ञैःसम्मि॑श्लाः॒पृष॑तीभिर्‌ऋ॒ष्टिभि॒र्याम᳚ञ्छु॒भ्रासो᳚ऽ‌अ॒ञ्जिषु॑प्रि॒याऽ‌उ॒त |

आ॒सद्या᳚ब॒र्हिर्भ॑रतस्यसूनवःपो॒त्रादासोमं᳚पिबतादिवोनरः || {2.7.25.2}, {2.36.2}, {2.4.4.2}
1004 अ॒मेव॑नःसुहवा॒ऽ‌हिगन्त॑न॒निब॒र्हिषि॑सदतना॒रणि॑ष्टन |

अथा᳚मन्दस्वजुजुषा॒णोऽ‌अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिःसु॒मद्ग॑णः || {2.7.25.3}, {2.36.3}, {2.4.4.3}
1005 व॑क्षिदे॒वाँऽ‌इ॒हवि॑प्र॒यक्षि॑चो॒शन्हो᳚त॒र्निष॑दा॒योनि॑षुत्रि॒षु |

प्रति॑वीहि॒प्रस्थि॑तंसो॒म्यंमधु॒पिबाग्नी᳚ध्रा॒त्तव॑भा॒गस्य॑तृप्णुहि || {2.7.25.4}, {2.36.4}, {2.4.4.4}
1006 ए॒षस्यते᳚त॒न्वो᳚नृम्ण॒वर्ध॑नः॒सह॒ऽ‌ओजः॑प्र॒दिवि॑बा॒ह्वोर्हि॒तः |

तुभ्यं᳚सु॒तोम॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ब्राह्म॑णा॒दातृ॒पत्‌पि॑ब || {2.7.25.5}, {2.36.5}, {2.4.4.5}
1007 जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमेस॒त्तोहोता᳚नि॒विदः॑पू॒र्व्याऽ‌अनु॑ |

अच्छा॒राजा᳚ना॒नम॑ऽ‌एत्या॒वृतं᳚प्रशा॒स्त्रादापि॑बतंसो॒म्यंमधु॑ || {2.7.25.6}, {2.36.6}, {2.4.4.6}
[107] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् द्रविणोदाः (५) पञ्चम्या अश्विनौ (६) षष्ठ्याश्चाग्निदेर्वताः जगती छन्दः ||
1008 मन्द॑स्वहो॒त्रादनु॒जोष॒मन्ध॒सोऽध्व᳚र्यवः॒पू॒र्णांव॑ष्ट्या॒सिच᳚म् |

तस्मा᳚ऽ‌ए॒तंभ॑रततद्‌व॒शोद॒दिर्हो॒त्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {2.8.1.1}, {2.37.1}, {2.4.5.1}
1009 यमु॒पूर्व॒महु॑वे॒तमि॒दंहु॑वे॒सेदु॒हव्यो᳚द॒दिर्योनाम॒पत्य॑ते |

अ॒ध्व॒र्युभिः॒प्रस्थि॑तंसो॒म्यंमधु॑पो॒त्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {2.8.1.2}, {2.37.2}, {2.4.5.2}
1010 मेद्य᳚न्तुते॒वह्न॑यो॒येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वावनस्पते |

आ॒यूया᳚धृष्णोऽ‌अभि॒गूर्या॒त्वंने॒ष्ट्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {2.8.1.3}, {2.37.3}, {2.4.5.3}
1011 अपा᳚द्धो॒त्रादु॒तपो॒त्राद॑मत्तो॒तने॒ष्ट्राद॑जुषत॒प्रयो᳚हि॒तम् |

तु॒रीयं॒पात्र॒ममृ॑क्त॒मम॑र्त्यंद्रविणो॒दाःपि॑बतुद्राविणोद॒सः || {2.8.1.4}, {2.37.4}, {2.4.5.4}
1012 अ॒र्वाञ्च॑म॒द्यय॒य्यं᳚नृ॒वाह॑णं॒रथं᳚युञ्जाथामि॒हवां᳚वि॒मोच॑नम् |

पृ॒ङ्क्तंह॒वींषि॒मधु॒नाहिकं᳚ग॒तमथा॒सोमं᳚पिबतंवाजिनीवसू || {2.8.1.5}, {2.37.5}, {2.4.5.5}
1013 जोष्य॑ग्नेस॒मिधं॒जोष्याहु॑तिं॒जोषि॒ब्रह्म॒जन्यं॒जोषि॑सुष्टु॒तिम् |

विश्वे᳚भि॒र्विश्वाँ᳚ऽ‌ऋ॒तुना᳚वसोम॒हऽ‌उ॒शन्दे॒वाँऽ‌उ॑श॒तःपा᳚ययाह॒विः || {2.8.1.6}, {2.37.6}, {2.4.5.6}
[108] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | सविता देवता | त्रिष्टुप् छन्दः ||
1014 उदु॒ष्यदे॒वःस॑वि॒तास॒वाय॑शश्वत्त॒मंतद॑पा॒वह्नि॑रस्थात् |

नू॒नंदे॒वेभ्यो॒विहिधाति॒रत्न॒मथाभ॑जद्वी॒तिहो᳚त्रंस्व॒स्तौ || {2.8.2.1}, {2.38.1}, {2.4.6.1}
1015 विश्व॑स्य॒हिश्रु॒ष्टये᳚दे॒वऽ‌ऊ॒र्ध्वःप्रबा॒हवा᳚पृ॒थुपा᳚णिः॒सिस॑र्ति |

आप॑श्चिदस्यव्र॒तऽ‌निमृ॑ग्राऽ‌अ॒यंचि॒द्वातो᳚रमते॒परि॑ज्मन् || {2.8.2.2}, {2.38.2}, {2.4.6.2}
1016 आ॒शुभि॑श्चि॒द्यान्‌विमु॑चातिनू॒नमरी᳚रम॒दत॑मानंचि॒देतोः᳚ |

अ॒ह्यर्षू᳚णांचि॒न्न्य॑याँऽ‌अवि॒ष्यामनु᳚व्र॒तंस॑वि॒तुर्मोक्यागा᳚त् || {2.8.2.3}, {2.38.3}, {2.4.6.3}
1017 पुनः॒सम᳚व्य॒द्वित॑तं॒वय᳚न्तीम॒ध्याकर्तो॒र्न्य॑धा॒च्छक्म॒धीरः॑ |

उत्सं॒हाया᳚स्था॒द्व्यृ१॑(इ॒)तूँर॑दर्धर॒रम॑तिःसवि॒तादे॒वऽ‌आगा᳚त् || {2.8.2.4}, {2.38.4}, {2.4.6.4}
1018 नानौकां᳚सि॒दुर्यो॒विश्व॒मायु॒र्विति॑ष्ठतेप्रभ॒वःशोको᳚ऽ‌अ॒ग्नेः |

ज्येष्ठं᳚मा॒तासू॒नवे᳚भा॒गमाधा॒दन्व॑स्य॒केत॑मिषि॒तंस॑वि॒त्रा || {2.8.2.5}, {2.38.5}, {2.4.6.5}
1019 स॒माव॑वर्ति॒विष्ठि॑तोजिगी॒षुर्विश्वे᳚षां॒काम॒श्चर॑ताम॒माभू᳚त् |

शश्वाँ॒ऽ‌अपो॒विकृ॑तंहि॒त्व्यागा॒दनु᳚व्र॒तंस॑वि॒तुर्दैव्य॑स्य || {2.8.3.1}, {2.38.6}, {2.4.6.6}
1020 त्वया᳚हि॒तमप्य॑म॒प्सुभा॒गंधन्वान्‌वामृ॑ग॒यसो॒वित॑स्थुः |

वना᳚नि॒विभ्यो॒नकि॑रस्य॒तानि᳚व्र॒तादे॒वस्य॑सवि॒तुर्मि॑नन्ति || {2.8.3.2}, {2.38.7}, {2.4.6.7}
1021 या॒द्रा॒ध्य१॑(अ॒)अंवरु॑णो॒योनि॒मप्य॒मनि॑शितंनि॒मिषि॒जर्भु॑राणः |

विश्वो᳚मार्ता॒ण्डोव्र॒जमाप॒शुर्गा᳚त्‌स्थ॒शोजन्मा᳚निसवि॒ताव्याकः॑ || {2.8.3.3}, {2.38.8}, {2.4.6.8}
1022 यस्येन्द्रो॒वरु॑णो॒मि॒त्रोव्र॒तम᳚र्य॒मामि॒नन्ति॑रु॒द्रः |

नारा᳚तय॒स्तमि॒दंस्व॒स्तिहु॒वेदे॒वंस॑वि॒तारं॒नमो᳚भिः || {2.8.3.4}, {2.38.9}, {2.4.6.9}
1023 भगं॒धियं᳚वा॒जय᳚न्तः॒पुरं᳚धिं॒नरा॒शंसो॒ग्नास्पति᳚र्नोऽ‌अव्याः |

आ॒येवा॒मस्य॑संग॒थेर॑यी॒णांप्रि॒यादे॒वस्य॑सवि॒तुःस्या᳚म || {2.8.3.5}, {2.38.10}, {2.4.6.10}
1024 अ॒स्मभ्यं॒तद्दि॒वोऽ‌अ॒द्भ्यःपृ॑थि॒व्यास्त्वया᳚द॒त्तंकाम्यं॒राध॒ऽ‌गा᳚त् |

शंयत्‌स्तो॒तृभ्य॑ऽ‌आ॒पये॒भवा᳚त्युरु॒शंसा᳚यसवितर्जरि॒त्रे || {2.8.3.6}, {2.38.11}, {2.4.6.11}
[109] (१-८) अष्टर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1025 ग्रावा᳚णेव॒तदिदर्थं᳚जरेथे॒गृध्रे᳚ववृ॒क्षंनि॑धि॒मन्त॒मच्छ॑ |

ब्र॒ह्माणे᳚ववि॒दथ॑ऽ‌उक्थ॒शासा᳚दू॒तेव॒हव्या॒जन्या᳚पुरु॒त्रा || {2.8.4.1}, {2.39.1}, {2.4.7.1}
1026 प्रा॒त॒र्यावा᳚णार॒थ्ये᳚ववी॒राजेव॑य॒मावर॒मास॑चेथे |

मेने᳚ऽ‌इवत॒न्वा॒३॑(आ॒)शुम्भ॑माने॒दम्प॑तीवक्रतु॒विदा॒जने᳚षु || {2.8.4.2}, {2.39.2}, {2.4.7.2}
1027 शृङ्गे᳚वनःप्रथ॒माग᳚न्तम॒र्वाक्छ॒फावि॑व॒जर्भु॑राणा॒तरो᳚भिः |

च॒क्र॒वा॒केव॒प्रति॒वस्तो᳚रुस्रा॒र्वाञ्चा᳚यातंर॒थ्ये᳚वशक्रा || {2.8.4.3}, {2.39.3}, {2.4.7.3}
1028 ना॒वेव॑नःपारयतंयु॒गेव॒नभ्ये᳚वनऽ‌उप॒धीव॑प्र॒धीव॑ |

श्वाने᳚वनो॒ऽ‌अरि॑षण्यात॒नूनां॒खृग॑लेववि॒स्रसः॑पातम॒स्मान् || {2.8.4.4}, {2.39.4}, {2.4.7.4}
1029 वाते᳚वाजु॒र्यान॒द्ये᳚वरी॒तिर॒क्षीऽ‌इ॑व॒चक्षु॒षाया᳚तम॒र्वाक् |

हस्ता᳚विवत॒न्वे॒३॑(ए॒)शम्भ॑विष्ठा॒पादे᳚वनोनयतं॒वस्यो॒ऽ‌अच्छ॑ || {2.8.4.5}, {2.39.5}, {2.4.7.5}
1030 ओष्ठा᳚विव॒मध्वा॒स्नेवद᳚न्ता॒स्तना᳚विवपिप्यतंजी॒वसे᳚नः |

नासे᳚वनस्त॒न्वो᳚रक्षि॒तारा॒कर्णा᳚विवसु॒श्रुता᳚भूतम॒स्मे || {2.8.5.1}, {2.39.6}, {2.4.7.6}
1031 हस्ते᳚वश॒क्तिम॒भिसं᳚द॒दीनः॒क्षामे᳚वनः॒सम॑जतं॒रजां᳚सि |

इ॒मागिरो᳚ऽ‌अश्विनायुष्म॒यन्तीः॒क्ष्णोत्रे᳚णेव॒स्वधि॑तिं॒संशि॑शीतम् || {2.8.5.2}, {2.39.7}, {2.4.7.7}
1032 ए॒तानि॑वामश्विना॒वर्ध॑नानि॒ब्रह्म॒स्तोमं᳚गृत्सम॒दासो᳚ऽ‌अक्रन् |

तानि॑नराजुजुषा॒णोप॑यातंबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.8.5.3}, {2.39.8}, {2.4.7.8}
[110] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-५, ६) प्रथमादिपञ्चक्रं षष्ठ्याः पूर्वार्धस्य च सोमापूषणौ (६) षष्ठ्या उत्तरार्धस्य चादितिदेर्वताः त्रिष्टुप् छन्दः ||
1033 सोमा᳚पूषणा॒जन॑नारयी॒णांजन॑नादि॒वोजन॑नापृथि॒व्याः |

जा॒तौविश्व॑स्य॒भुव॑नस्यगो॒पौदे॒वाऽ‌अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || {2.8.6.1}, {2.40.1}, {2.4.8.1}
1034 इ॒मौदे॒वौजाय॑मानौजुषन्ते॒मौतमां᳚सिगूहता॒मजु॑ष्टा |

आ॒भ्यामिन्द्रः॑प॒क्वमा॒मास्व॒न्तःसो᳚मापू॒षभ्यां᳚जनदु॒स्रिया᳚सु || {2.8.6.2}, {2.40.2}, {2.4.8.2}
1035 सोमा᳚पूषणा॒रज॑सोवि॒मानं᳚स॒प्तच॑क्रं॒रथ॒मवि॑श्वमिन्वम् |

वि॒षू॒वृतं॒मन॑सायु॒ज्यमा᳚नं॒तंजि᳚न्वथोवृषणा॒पञ्च॑रश्मिम् || {2.8.6.3}, {2.40.3}, {2.4.8.3}
1036 दि॒व्य१॑(अ॒)'न्यःसद॑नंच॒क्रऽ‌उ॒च्चापृ॑थि॒व्याम॒न्योऽ‌अध्य॒न्तरि॑क्षे |

ताव॒स्मभ्यं᳚पुरु॒वारं᳚पुरु॒क्षुंरा॒यस्पोषं॒विष्य॑तां॒नाभि॑म॒स्मे || {2.8.6.4}, {2.40.4}, {2.4.8.4}
1037 विश्वा᳚न्य॒न्योभुव॑नाज॒जान॒विश्व॑म॒न्योऽ‌अ॑भि॒चक्षा᳚णऽ‌एति |

सोमा᳚पूषणा॒वव॑तं॒धियं᳚मेयु॒वाभ्यां॒विश्वाः॒पृत॑नाजयेम || {2.8.6.5}, {2.40.5}, {2.4.8.5}
1038 धियं᳚पू॒षाजि᳚न्वतुविश्वमि॒न्वोर॒यिंसोमो᳚रयि॒पति॑र्दधातु |

अव॑तुदे॒व्यदि॑तिरन॒र्वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.8.6.6}, {2.40.6}, {2.4.8.6}
[111] (१-२१) एकविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्वायः (३) तृतीयाया इन्द्रवायू (४-६) चतुर्थ्यादितृचस्य मित्रावरुणौ (७-९) सप्तम्यादितृचस्याश्विनौ (१०-१२) दशम्यादितृचस्येन्द्रः (१३-१५) त्रयोदश्यादितृचस्य विश्वे देवाः (१६-१८) षोडश्यादितृचस्य सरस्वती (१९-२१) एकोनविंश्यादितृचस्य द्यावापृथिव्यौ हविर्धाने वा (१९) एकोनविंश्यास्तृतीयपादस्य चाग्निर्वा देवताः | (१-१५, १९-२१) प्रथमादिपञ्चदशर्चामक नविंश्यादितृचस्य च गायत्री (१६-१७) षोडशीसप्तदश्योरनुष्टप् (१८) अष्टादश्याश्च बृहती छन्दांसि ||
1039 वायो॒येते᳚सह॒स्रिणो॒रथा᳚स॒स्तेभि॒राग॑हि |

नि॒युत्वा॒न्‌त्सोम॑पीतये || {2.8.7.1}, {2.41.1}, {2.4.9.1}
1040 नि॒युत्वा᳚न्वाय॒वाग॑ह्य॒यंशु॒क्रोऽ‌अ॑यामिते |

गन्ता᳚सिसुन्व॒तोगृ॒हम् || {2.8.7.2}, {2.41.2}, {2.4.9.2}
1041 शु॒क्रस्या॒द्यगवा᳚शिर॒ऽ‌इन्द्र॑वायूनि॒युत्व॑तः |

या᳚तं॒पिब॑तंनरा || {2.8.7.3}, {2.41.3}, {2.4.9.3}
1042 अ॒यंवां᳚मित्रावरुणासु॒तःसोम॑ऋतावृधा |

ममेदि॒हश्रु॑तं॒हव᳚म् || {2.8.7.4}, {2.41.4}, {2.4.9.4}
1043 राजा᳚ना॒वन॑भिद्रुहाध्रु॒वेसद॑स्युत्त॒मे |

स॒हस्र॑स्थूणऽ‌आसाते || {2.8.7.5}, {2.41.5}, {2.4.9.5}
1044 तास॒म्राजा᳚घृ॒तासु॑तीऽ‌आदि॒त्यादानु॑न॒स्पती᳚ |

सचे᳚ते॒ऽ‌अन॑वह्वरम् || {2.8.8.1}, {2.41.6}, {2.4.9.6}
1045 गोम॑दू॒षुना᳚स॒त्याश्वा᳚वद्यातमश्विना |

व॒र्तीरु॑द्रानृ॒पाय्य᳚म् || {2.8.8.2}, {2.41.7}, {2.4.9.7}
1046 यत्‌परो॒नान्त॑रऽ‌आद॒धर्ष॑द्वृषण्वसू |

दुः॒शंसो॒मर्त्यो᳚रि॒पुः || {2.8.8.3}, {2.41.8}, {2.4.9.8}
1047 तान॒ऽ‌वो᳚ळ्हमश्विनार॒यिंपि॒शङ्ग॑संदृशम् |

धिष्ण्या᳚वरिवो॒विद᳚म् || {2.8.8.4}, {2.41.9}, {2.4.9.9}
1048 इन्द्रो᳚ऽ‌अ॒ङ्गम॒हद्भ॒यम॒भीषदप॑चुच्यवत् |

हिस्थि॒रोविच॑र्षणिः || {2.8.8.5}, {2.41.10}, {2.4.9.10}
1049 इन्द्र॑श्चमृ॒ळया᳚तिनो॒नः॑प॒श्चाद॒घंन॑शत् |

भ॒द्रंभ॑वातिनःपु॒रः || {2.8.9.1}, {2.41.11}, {2.4.9.11}
1050 इन्द्र॒ऽ‌आशा᳚भ्य॒स्परि॒सर्वा᳚भ्यो॒ऽ‌अभ॑यंकरत् |

जेता॒शत्रू॒न्‌विच॑र्षणिः || {2.8.9.2}, {2.41.12}, {2.4.9.12}
1051 विश्वे᳚देवास॒ऽ‌ग॑तशृणु॒ताम॑ऽ‌इ॒मंहव᳚म् |

एदंब॒र्हिर्निषी᳚दत || {2.8.9.3}, {2.41.13}, {2.4.9.13}
1052 ती॒व्रोवो॒मधु॑माँऽ‌अ॒यंशु॒नहो᳚त्रेषुमत्स॒रः |

ए॒तंपि॑बत॒काम्य᳚म् || {2.8.9.4}, {2.41.14}, {2.4.9.14}
1053 इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒देवा᳚सः॒पूष॑रातयः |

विश्वे॒मम॑श्रुता॒हव᳚म् || {2.8.9.5}, {2.41.15}, {2.4.9.15}
1054 अम्बि॑तमे॒नदी᳚तमे॒देवि॑तमे॒सर॑स्वति |

अ॒प्र॒श॒स्ताऽ‌इ॑वस्मसि॒प्रश॑स्तिमम्बनस्कृधि || {2.8.10.1}, {2.41.16}, {2.4.9.16}
1055 त्वेविश्वा᳚सरस्वतिश्रि॒तायूं᳚षिदे॒व्याम् |

शु॒नहो᳚त्रेषुमत्स्वप्र॒जांदे᳚विदिदिड्ढिनः || {2.8.10.2}, {2.41.17}, {2.4.9.17}
1056 इ॒माब्रह्म॑सरस्वतिजु॒षस्व॑वाजिनीवति |

याते॒मन्म॑गृत्सम॒दाऋ॑तावरिप्रि॒यादे॒वेषु॒जुह्व॑ति || {2.8.10.3}, {2.41.18}, {2.4.9.18}
1057 प्रेतां᳚य॒ज्ञस्य॑श॒म्भुवा᳚यु॒वामिदावृ॑णीमहे |

अ॒ग्निंच॑हव्य॒वाह॑नम् || {2.8.10.4}, {2.41.19}, {2.4.9.19}
1058 द्यावा᳚नःपृथि॒वीऽ‌इ॒मंसि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म् |

य॒ज्ञंदे॒वेषु॑यच्छताम् || {2.8.10.5}, {2.41.20}, {2.4.9.20}
1059 वा᳚मु॒पस्थ॑मद्रुहादे॒वाःसी᳚दन्तुय॒ज्ञियाः᳚ |

इ॒हाद्यसोम॑पीतये || {2.8.10.6}, {2.41.21}, {2.4.9.21}
[112] (१-३) तृचस्य सुक्तस्य शौनको गृत्समद ऋषिः | शकुन्तो (कपिञ्जलरूपीन्द्रः) देवता | त्रिष्टुप् छन्दः ||
1060 कनि॑क्रदज्ज॒नुषं᳚प्रब्रुवा॒णऽ‌इय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् |

सु॒म॒ङ्गल॑श्चशकुने॒भवा᳚सि॒मात्वा॒काचि॑दभि॒भाविश्व्या᳚विदत् || {2.8.11.1}, {2.42.1}, {2.4.10.1}
1061 मात्वा᳚श्ये॒नऽ‌उद्व॑धी॒न्मासु॑प॒र्णोमात्वा᳚विद॒दिषु॑मान्वी॒रोऽ‌अस्ता᳚ |

पित्र्या॒मनु॑प्र॒दिशं॒कनि॑क्रदत्सुम॒ङ्गलो᳚भद्रवा॒दीव॑दे॒ह || {2.8.11.2}, {2.42.2}, {2.4.10.2}
1062 अव॑क्रन्ददक्षिण॒तोगृ॒हाणां᳚सुम॒ङ्गलो᳚भद्रवा॒दीश॑कुन्ते |

मानः॑स्ते॒नऽ‌ई᳚शत॒माघशं᳚सोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.8.11.3}, {2.42.3}, {2.4.10.3}
[113] (१-३) तृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | शकुन्तो (कपिञ्जलरूपीन्द्रः) देवता | (१, ३) प्रथमातृतीययोर्‌ऋचोर्जगती (२) द्वितीयायाश्चातिशक्वर्यष्टिर्वा छन्दसी ||
1063 प्र॒द॒क्षि॒णिद॒भिगृ॑णन्तिका॒रवो॒वयो॒वद᳚न्तऋतु॒थाश॒कुन्त॑यः |

उ॒भेवाचौ᳚वदतिसाम॒गाऽ‌इ॑वगाय॒त्रंच॒त्रैष्टु॑भं॒चानु॑राजति || {2.8.12.1}, {2.43.1}, {2.4.11.1}
1064 उ॒द्गा॒तेव॑शकुने॒साम॑गायसिब्रह्मपु॒त्रऽ‌इ॑व॒सव॑नेषुशंससि |

वृषे᳚ववा॒जीशिशु॑मतीर॒पीत्या᳚स॒र्वतो᳚नःशकुनेभ॒द्रमाव॑दवि॒श्वतो᳚नःशकुने॒पुण्य॒माव॑द || {2.8.12.2}, {2.43.2}, {2.4.11.2}
1065 आ॒वदँ॒स्त्वंश॑कुनेभ॒द्रमाव॑दतू॒ष्णीमासी᳚नःसुम॒तिंचि॑किद्धिनः |

यदु॒त्‌पत॒न्वद॑सिकर्क॒रिर्य॑थाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.8.12.3}, {2.43.3}, {2.4.11.3}
[114] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1066 सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै |

दे॒वाँऽ‌अच्छा॒दीद्य॑द्यु॒ञ्जेऽ‌अद्रिं᳚शमा॒येऽ‌अ॑ग्नेत॒न्वं᳚जुषस्व || {2.8.13.1}, {3.1.1}, {3.1.1.1}
1067 प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीःस॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन् |

दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नांगृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः || {2.8.13.2}, {3.1.2}, {3.1.1.2}
1068 मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षोदि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः |

अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)'न्तर्दे॒वासो᳚ऽ‌अ॒ग्निम॒पसि॒स्वसॄ᳚णाम् || {2.8.13.3}, {3.1.3}, {3.1.1.3}
1069 अव॑र्धयन्‌त्सु॒भगं᳚स॒प्तय॒ह्वीःश्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा |

शिशुं॒जा॒तम॒भ्या᳚रु॒रश्वा᳚दे॒वासो᳚ऽ‌अ॒ग्निंजनि॑मन्वपुष्यन् || {2.8.13.4}, {3.1.4}, {3.1.1.4}
1070 शु॒क्रेभि॒रङ्गै॒रज॑ऽ‌आतत॒न्वान्‌क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚ |

शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पांश्रियो᳚मिमीतेबृह॒तीरनू᳚नाः || {2.8.13.5}, {3.1.5}, {3.1.1.5}
1071 व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धादि॒वोय॒ह्वीरव॑साना॒ऽ‌अन॑ग्नाः |

सना॒ऽ‌अत्र॑युव॒तयः॒सयो᳚नी॒रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚ || {2.8.14.1}, {3.1.6}, {3.1.1.6}
1072 स्ती॒र्णाऽ‌अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पाघृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम् |

अस्थु॒रत्र॑धे॒नवः॒पिन्व॑मानाम॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची || {2.8.14.2}, {3.1.7}, {3.1.1.7}
1073 ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि |

श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न || {2.8.14.3}, {3.1.8}, {3.1.1.8}
1074 पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒व्य॑स्य॒धारा᳚ऽ‌असृज॒द्विधेनाः᳚ |

गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव || {2.8.14.4}, {3.1.9}, {3.1.1.9}
1075 पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रेपू॒र्वीरेको᳚ऽ‌अधय॒त्‌पीप्या᳚नाः |

वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धूऽ‌उ॒भेऽ‌अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि || {2.8.14.5}, {3.1.10}, {3.1.1.10}
1076 उ॒रौम॒हाँऽ‌अ॑निबा॒धेव॑व॒र्धापो᳚ऽ‌अ॒ग्निंय॒शसः॒संहिपू॒र्वीः |

ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚नाजामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णाम् || {2.8.15.1}, {3.1.11}, {3.1.1.11}
1077 अ॒क्रोब॒भ्रिःस॑मि॒थेम॒हीनां᳚दिदृ॒क्षेयः॑सू॒नवे॒भाऋ॑जीकः |

उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒पांगर्भो॒नृत॑मोय॒ह्वोऽ‌अ॒ग्निः || {2.8.15.2}, {3.1.12}, {3.1.1.12}
1078 अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒वना᳚जजानसु॒भगा॒विरू᳚पम् |

दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुःपनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्यन् || {2.8.15.3}, {3.1.13}, {3.1.1.13}
1079 बृ॒हन्त॒ऽ‌इद्भा॒नवो॒भाऋ॑जीकम॒ग्निंस॑चन्तवि॒द्युतो॒शु॒क्राः |

गुहे᳚ववृ॒द्धंसद॑सि॒स्वेऽ‌अ॒न्तर॑पा॒रऽ‌ऊ॒र्वेऽ‌अ॒मृतं॒दुहा᳚नाः || {2.8.15.4}, {3.1.14}, {3.1.1.14}
1080 ईळे᳚त्वा॒यज॑मानोह॒विर्भि॒रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः |

दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रेरक्षा᳚नो॒दम्ये᳚भि॒रनी᳚कैः || {2.8.15.5}, {3.1.15}, {3.1.1.15}
1081 उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒तेऽ‌ग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः |

सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑मानाऽ‌अ॒भिष्या᳚मपृतना॒यूँरदे᳚वान् || {2.8.16.1}, {3.1.16}, {3.1.1.16}
1082 दे॒वाना᳚मभवःके॒तुर॑ग्नेम॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान् |

प्रति॒मर्ताँ᳚ऽ‌अवासयो॒दमू᳚ना॒ऽ‌अनु॑दे॒वान्‌र॑थि॒रोया᳚सि॒साध॑न् || {2.8.16.2}, {3.1.17}, {3.1.1.17}
1083 निदु॑रो॒णेऽ‌अ॒मृतो॒मर्त्या᳚नां॒राजा᳚ससादवि॒दथा᳚नि॒साध॑न् |

घृ॒तप्र॑तीकऽ‌उर्वि॒याव्य॑द्यौद॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान् || {2.8.16.3}, {3.1.18}, {3.1.1.18}
1084 नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् |

अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रंसु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः || {2.8.16.4}, {3.1.19}, {3.1.1.19}
1085 ए॒ताते᳚ऽ‌अग्ने॒जनि॑मा॒सना᳚नि॒प्रपू॒र्व्याय॒नूत॑नानिवोचम् |

म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमाजन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दाः || {2.8.16.5}, {3.1.20}, {3.1.1.20}
1086 जन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दावि॒श्वामि॑त्रेभिरिध्यते॒ऽ‌अज॑स्रः |

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {2.8.16.6}, {3.1.21}, {3.1.1.21}
1087 इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः |

प्रयं᳚सिहोतर्बृह॒तीरिषो॒नोऽ‌ग्ने॒महि॒द्रवि॑ण॒माय॑जस्व || {2.8.16.7}, {3.1.22}, {3.1.1.22}
1088 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {2.8.16.8}, {3.1.23}, {3.1.1.23}
[115] (१-१५) पञ्चदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | वैश्वानरोऽग्निर्देवता | जगती छन्दः ||
1089 वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚घृ॒तंपू॒तम॒ग्नये᳚जनामसि |

द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚धि॒यारथं॒कुलि॑शः॒समृ᳚ण्वति || {2.8.17.1}, {3.2.1}, {3.1.2.1}
1090 रो᳚चयज्ज॒नुषा॒रोद॑सीऽ‌उ॒भेमा॒त्रोर॑भवत्‌पु॒त्रऽ‌ईड्यः॑ |

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितोदू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः || {2.8.17.2}, {3.2.2}, {3.1.2.2}
1091 क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणिदे॒वासो᳚ऽ‌अ॒ग्निंज॑नयन्त॒चित्ति॑भिः |

रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हामत्यं॒वाजं᳚सनि॒ष्यन्नुप॑ब्रुवे || {2.8.17.3}, {3.2.3}, {3.1.2.3}
1092 म॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यंवृणी॒महे॒ऽ‌अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म् |

रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तुम॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा᳚ || {2.8.17.4}, {3.2.4}, {3.1.2.4}
1093 अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒वाज॑श्रवसमि॒हवृ॒क्तब॑र्हिषः |

य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यंरु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा᳚म् || {2.8.17.5}, {3.2.5}, {3.1.2.5}
1094 पाव॑कशोचे॒तव॒हिक्षयं॒परि॒होत᳚र्य॒ज्ञेषु॑वृ॒क्तब॑र्हिषो॒नरः॑ |

अग्ने॒दुव॑ऽ‌इ॒च्छमा᳚नास॒ऽ‌आप्य॒मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॑ || {2.8.18.1}, {3.2.6}, {3.1.2.6}
1095 रोद॑सीऽ‌अपृण॒दास्व᳚र्म॒हज्जा॒तंयदे᳚नम॒पसो॒ऽ‌अधा᳚रयन् |

सोऽ‌अ॑ध्व॒राय॒परि॑णीयतेक॒विरत्यो॒वाज॑सातये॒चनो᳚हितः || {2.8.18.2}, {3.2.7}, {3.1.2.7}
1096 न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रंदु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम् |

र॒थीर्‌ऋ॒तस्य॑बृह॒तोविच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत्‌पु॒रोहि॑तः || {2.8.18.3}, {3.2.8}, {3.1.2.8}
1097 ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒ऽ‌ग्नेर॑पुनन्नु॒शिजो॒ऽ‌अमृ॑त्यवः |

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑मुलो॒कमु॒द्वेऽ‌उप॑जा॒मिमी᳚यतुः || {2.8.18.4}, {3.2.9}, {3.1.2.9}
1098 वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒संसी᳚मकृण्व॒न्‌त्स्वधि॑तिं॒तेज॑से |

सऽ‌उ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्सगर्भ॑मे॒षुभुव॑नेषुदीधरत् || {2.8.18.5}, {3.2.10}, {3.1.2.10}
1099 जि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्‌वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः |

वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒ऽ‌अम॑र्त्यो॒वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे᳚ || {2.8.19.1}, {3.2.11}, {3.1.2.11}
1100 वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः |

पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः || {2.8.19.2}, {3.2.12}, {3.1.2.12}
1101 ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म् |

तंचि॒त्रया᳚मं॒हरि॑केशमीमहेसुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से || {2.8.19.3}, {3.2.13}, {3.1.2.13}
1102 शुचिं॒याम᳚न्निषि॒रंस्व॒र्दृशं᳚के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |

अ॒ग्निंमू॒र्धानं᳚दि॒वोऽ‌अप्र॑तिष्कुतं॒तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत् || {2.8.19.4}, {3.2.14}, {3.1.2.14}
1103 म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम् |

रथं॒चि॒त्रंवपु॑षायदर्श॒तंमनु॑र्हितं॒सद॒मिद्रा॒यऽ‌ई᳚महे || {2.8.19.5}, {3.2.15}, {3.1.2.15}
[116] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | वैश्वानरोऽग्निर्देवता | जगती छन्दः ||
1104 वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे |

अ॒ग्निर्हिदे॒वाँऽ‌अ॒मृतो᳚दुव॒स्यत्यथा॒धर्मा᳚णिस॒नता॒दू᳚दुषत् || {2.8.20.1}, {3.3.1}, {3.1.3.1}
1105 अ॒न्तर्दू॒तोरोद॑सीद॒स्मऽ‌ई᳚यते॒होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः |

क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः || {2.8.20.2}, {3.3.2}, {3.1.3.2}
1106 के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒विप्रा᳚सोऽ‌अ॒ग्निंम॑हयन्त॒चित्ति॑भिः |

अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒स्तस्मि᳚न्‌त्सु॒म्नानि॒यज॑मान॒ऽ‌च॑के || {2.8.20.3}, {3.3.3}, {3.1.3.3}
1107 पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚वि॒मान॑म॒ग्निर्व॒युनं᳚वा॒घता᳚म् |

वि॑वेश॒रोद॑सी॒भूरि॑वर्पसापुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः || {2.8.20.4}, {3.3.4}, {3.1.3.4}
1108 च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतंवैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म् |

वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒भूर्णिं᳚दे॒वास॑ऽ‌इ॒हसु॒श्रियं᳚दधुः || {2.8.20.5}, {3.3.5}, {3.1.3.5}
1109 अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या |

र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभिर्जी॒रोदमू᳚नाऽ‌अभिशस्ति॒चात॑नः || {2.8.21.1}, {3.3.6}, {3.1.3.6}
1110 अग्ने॒जर॑स्वस्वप॒त्यऽ‌आयु᳚न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः |

वयां᳚सिजिन्वबृह॒तश्च॑जागृवऽ‌उ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम् || {2.8.21.2}, {3.3.7}, {3.1.3.7}
1111 वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚य॒न्तारं᳚धी॒नामु॒शिजं᳚वा॒घता᳚म् |

अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे || {2.8.21.3}, {3.3.8}, {3.1.3.8}
1112 वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒तीर॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः |

तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒यमुप॑भूषेम॒दम॒ऽ‌सु॑वृ॒क्तिभिः॑ || {2.8.21.4}, {3.3.9}, {3.1.3.9}
1113 वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒येभिः॑स्व॒र्विदभ॑वोविचक्षण |

जा॒तऽ‌आपृ॑णो॒भुव॑नानि॒रोद॑सी॒ऽ‌अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना᳚ || {2.8.21.5}, {3.3.10}, {3.1.3.10}
1114 वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒हदरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः |

उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा || {2.8.21.6}, {3.3.11}, {3.1.3.11}
[117] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीपुरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | त्रिष्टुप् छन्दः ||
1115 स॒मित्स॑मित्सु॒मना᳚बोध्य॒स्मेशु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑ |

दे᳚वदे॒वान्‌य॒जथा᳚यवक्षि॒सखा॒सखी᳚न्‌त्सु॒मना᳚यक्ष्यग्ने || {2.8.22.1}, {3.4.1}, {3.1.4.1}
1116 यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्तेदि॒वेदि॑वे॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निः |

सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒स्तनू᳚नपाद्‌घृ॒तयो᳚निंवि॒धन्त᳚म् || {2.8.22.2}, {3.4.2}, {3.1.4.2}
1117 प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै |

अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒दे॒वान्‌य॑क्षदिषि॒तोयजी᳚यान् || {2.8.22.3}, {3.4.3}, {3.1.4.3}
1118 ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रेऽ‌अ॑कार्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि |

दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः || {2.8.22.4}, {3.4.4}, {3.1.4.4}
1119 स॒प्तहो॒त्राणि॒मन॑सावृणा॒नाऽ‌इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑ |

नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ताऽ‌अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः || {2.8.22.5}, {3.4.5}, {3.1.4.5}
1120 भन्द॑मानेऽ‌उ॒षसा॒ऽ‌उपा᳚केऽ‌उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे |

यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒दिन्द्रो᳚म॒रुत्वाँ᳚ऽ‌उ॒तवा॒महो᳚भिः || {2.8.23.1}, {3.4.6}, {3.1.4.6}
1121 दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |

ऋ॒तंशंस᳚न्तऋ॒तमित्तऽ‌आ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {2.8.23.2}, {3.4.7}, {3.1.4.7}
1122 भार॑ती॒भार॑तीभिःस॒जोषा॒ऽ‌इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |

सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु || {2.8.23.3}, {3.4.8}, {3.1.4.8}
1123 तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |

यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः || {2.8.23.4}, {3.4.9}, {3.1.4.9}
1124 वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |

सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॑ || {2.8.23.5}, {3.4.10}, {3.1.4.10}
1125 या᳚ह्यग्नेसमिधा॒नोऽ‌अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |

ब॒र्हिर्न॑ऽ‌आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वाऽ‌अ॒मृता᳚मादयन्ताम् || {2.8.23.6}, {3.4.11}, {3.1.4.11}
[118] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1126 प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽ‌बो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम् |

पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धोऽ‌प॒द्वारा॒तम॑सो॒वह्नि॑रावः || {2.8.24.1}, {3.5.1}, {3.1.5.1}
1127 प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भिर्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑ऽ‌उ॒क्थैः |

पू॒र्वीर्‌ऋ॒तस्य॑सं॒दृश॑श्चका॒नःसंदू॒तोऽ‌अ॑द्यौदु॒षसो᳚विरो॒के || {2.8.24.2}, {3.5.2}, {3.1.5.2}
1128 अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न् |

ह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम् || {2.8.24.3}, {3.5.3}, {3.1.5.3}
1129 मि॒त्रोऽ‌अ॒ग्निर्भ॑वति॒यत्समि॑द्धोमि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः |

मि॒त्रोऽ‌अ॑ध्व॒र्युरि॑षि॒रोदमू᳚नामि॒त्रःसिन्धू᳚नामु॒तपर्व॑तानाम् || {2.8.24.4}, {3.5.4}, {3.1.5.4}
1130 पाति॑प्रि॒यंरि॒पोऽ‌अग्रं᳚प॒दंवेःपाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य |

पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निःपाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः || {2.8.24.5}, {3.5.5}, {3.1.5.5}
1131 ऋ॒भुश्च॑क्र॒ऽ‌ईड्यं॒चारु॒नाम॒विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान् |

स॒सस्य॒चर्म॑घृ॒तव॑त्‌प॒दंवेस्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छन् || {2.8.25.1}, {3.5.6}, {3.1.5.6}
1132 योनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्‌पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |

दीद्या᳚नः॒शुचि॑र्‌ऋ॒ष्वःपा᳚व॒कःपुनः॑पुनर्मा॒तरा॒नव्य॑सीकः || {2.8.25.2}, {3.5.7}, {3.1.5.7}
1133 स॒द्योजा॒तऽ‌ओष॑धीभिर्ववक्षे॒यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑ |

आप॑ऽ‌इवप्र॒वता॒शुम्भ॑मानाऽ‌उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे᳚ || {2.8.25.3}, {3.5.8}, {3.1.5.8}
1134 उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वोऽ‌अ॑द्यौ॒द्वर्ष्म᳚न्दि॒वोऽ‌अधि॒नाभा᳚पृथि॒व्याः |

मि॒त्रोऽ‌अ॒ग्निरीड्यो᳚मात॒रिश्वादू॒तोव॑क्षद्‌य॒जथा᳚यदे॒वान् || {2.8.25.4}, {3.5.9}, {3.1.5.9}
1135 उद॑स्तम्भीत्स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽ‌ग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म् |

यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे || {2.8.25.5}, {3.5.10}, {3.1.5.10}
1136 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {2.8.25.6}, {3.5.11}, {3.1.5.11}
[119] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1137 प्रका᳚रवोमन॒नाव॒च्यमा᳚नादेव॒द्रीचीं᳚नयतदेव॒यन्तः॑ |

द॒क्षि॒णा॒वाड्‌वा॒जिनी॒प्राच्ये᳚तिह॒विर्भर᳚न्त्य॒ग्नये᳚घृ॒ताची᳚ || {2.8.26.1}, {3.6.1}, {3.1.6.1}
1138 रोद॑सीऽ‌अपृणा॒जाय॑मानऽ‌उ॒तप्ररि॑क्था॒ऽ‌अध॒नुप्र॑यज्यो |

दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्याव॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः || {2.8.26.2}, {3.6.2}, {3.1.6.2}
1139 द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒निहोता᳚रंसादयन्ते॒दमा᳚य |

यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः || {2.8.26.3}, {3.6.3}, {3.1.6.3}
1140 म॒हान्‌त्स॒धस्थे᳚ध्रु॒वऽ‌निष॑त्तो॒ऽ‌न्तर्द्यावा॒माहि॑ने॒हर्य॑माणः |

आस्क्रे᳚स॒पत्नी᳚ऽ‌अ॒जरे॒ऽ‌अमृ॑क्तेसब॒र्दुघे᳚ऽ‌उरुगा॒यस्य॑धे॒नू || {2.8.26.4}, {3.6.4}, {3.1.6.4}
1141 व्र॒ताते᳚ऽ‌अग्नेमह॒तोम॒हानि॒तव॒क्रत्वा॒रोद॑सी॒ऽ‌त॑तन्थ |

त्वंदू॒तोऽ‌अ॑भवो॒जाय॑मान॒स्त्वंने॒तावृ॑षभचर्षणी॒नाम् || {2.8.26.5}, {3.6.5}, {3.1.6.5}
1142 ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व |

अथाव॑हदे॒वान्‌दे᳚व॒विश्वा᳚न्‌त्स्वध्व॒राकृ॑णुहिजातवेदः || {2.8.27.1}, {3.6.6}, {3.1.6.6}
1143 दि॒वश्चि॒दाते᳚रुचयन्तरो॒काऽ‌उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः |

अ॒पोयद॑ग्नऽ‌उ॒शध॒ग्वने᳚षु॒होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः || {2.8.27.2}, {3.6.7}, {3.1.6.7}
1144 उ॒रौवा॒येऽ‌अ॒न्तरि॑क्षे॒मद᳚न्तिदि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः |

ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्राऽ‌आयेमि॒रेर॒थ्यो᳚ऽ‌अग्ने॒ऽ‌अश्वाः᳚ || {2.8.27.3}, {3.6.8}, {3.1.6.8}
1145 ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚ |

पत्नी᳚वतस्त्रिं॒शतं॒त्रीँश्च॑दे॒वान॑नुष्व॒धमाव॑हमा॒दय॑स्व || {2.8.27.4}, {3.6.9}, {3.1.6.9}
1146 होता॒यस्य॒रोद॑सीचिदु॒र्वीय॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः |

प्राची᳚ऽ‌अध्व॒रेव॑तस्थतुःसु॒मेके᳚ऋ॒ताव॑रीऋ॒तजा᳚तस्यस॒त्ये || {2.8.27.5}, {3.6.10}, {3.1.6.10}
1147 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {2.8.27.6}, {3.6.11}, {3.1.6.11}