|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-११) प्रयआरुरिति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 प्रयऽ‌आ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒सेरामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ |

प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒प्रस᳚र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे᳚ || {3.1.1.1}, {3.7.1}, {3.1.7.1}
2 दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒ऽ‌अश्वा᳚दे॒वीरात॑स्थौ॒मधु॑म॒द्‌वह᳚न्तीः |

ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒पर्येका᳚चरतिवर्त॒निंगौः || {3.1.1.2}, {3.7.2}, {3.1.7.2}
3 सी᳚मरोहत्‌सु॒यमा॒भव᳚न्तीः॒पति॑श्चिकि॒त्वान्‌र॑यि॒विद्र॑यी॒णाम् |

प्रनील॑पृष्ठोऽ‌अत॒सस्य॑धा॒सेस्ताऽ‌अ॑वासयत्‌पुरु॒धप्र॑तीकः || {3.1.1.3}, {3.7.3}, {3.1.7.3}
4 महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यंस्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति |

व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒ऽ‌एका᳚मिव॒रोद॑सी॒ऽ‌वि॑वेश || {3.1.1.4}, {3.7.4}, {3.1.7.4}
5 जा॒नन्ति॒वृष्णो᳚ऽ‌अरु॒षस्य॒शेव॑मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति |

दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒ऽ‌इळा॒येषां॒गण्या॒माहि॑ना॒गीः || {3.1.1.5}, {3.7.5}, {3.1.7.5}
6 उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् |

उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तोरनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॑ || {3.1.2.1}, {3.7.6}, {3.1.7.6}
7 अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः |

प्राञ्चो᳚मदन्त्यु॒क्षणो᳚ऽ‌अजु॒र्यादे॒वादे॒वाना॒मनु॒हिव्र॒तागुः || {3.1.2.2}, {3.7.7}, {3.1.7.7}
8 दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |

ऋ॒तंशंस᳚न्तऋ॒तमित्तऽ‌आ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {3.1.2.3}, {3.7.8}, {3.1.7.8}
9 वृ॒षा॒यन्ते᳚म॒हेऽ‌अत्या᳚यपू॒र्वीर्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः |

देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्‌म॒होदे॒वान्‌रोद॑सी॒ऽ‌एहव॑क्षि || {3.1.2.4}, {3.7.9}, {3.1.7.9}
10 पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑सुके॒तव॑ऽ‌उ॒षसो᳚रे॒वदू᳚षुः |

उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याःकृ॒तंचि॒देनः॒संम॒हेद॑शस्य || {3.1.2.5}, {3.7.10}, {3.1.7.10}
11 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.1.2.6}, {3.7.11}, {3.1.7.11}
[2] (१-११) अञ्जन्ति इति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् यूपः (६-१०) षष्ठ्यादिपञ्चानां यूपाः (८) अष्टम्या विश्वे देवा वा (११) एकादश्याश्च व्रश्चनो देवताः | (१-२, ४-६, ८-११) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्याष्टम्यादिचतसृणाञ्च त्रिष्टुप् (३, ७) तृतीयासप्तम्योश्चानुष्टप् छन्दसी ||
12 अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒वन॑स्पते॒मधु॑ना॒दैव्ये᳚न |

यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्‌यद्‌वा॒क्षयो᳚मा॒तुर॒स्याऽ‌उ॒पस्थे᳚ || {3.1.3.1}, {3.8.1}, {3.1.8.1}
13 समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्‌ब्रह्म॑वन्वा॒नोऽ‌अ॒जरं᳚सु॒वीर᳚म् |

आ॒रेऽ‌अ॒स्मदम॑तिं॒बाध॑मान॒ऽ‌उच्छ्र॑यस्वमह॒तेसौभ॑गाय || {3.1.3.2}, {3.8.2}, {3.1.8.2}
14 उच्छ्र॑यस्ववनस्पते॒वर्ष्म᳚न्‌पृथि॒व्याऽ‌अधि॑ |

सुमि॑तीमी॒यमा᳚नो॒वर्चो᳚धाय॒ज्ञवा᳚हसे || {3.1.3.3}, {3.8.3}, {3.1.8.3}
15 युवा᳚सु॒वासाः॒परि॑वीत॒ऽ‌आगा॒त्‌सऽ‌उ॒श्रेया᳚न्‌भवति॒जाय॑मानः |

तंधीरा᳚सःक॒वय॒ऽ‌उन्न॑यन्तिस्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॑ || {3.1.3.4}, {3.8.4}, {3.1.8.4}
16 जा॒तोजा᳚यतेसुदिन॒त्वेऽ‌अह्नां᳚सम॒र्यऽ‌वि॒दथे॒वर्ध॑मानः |

पु॒नन्ति॒धीरा᳚ऽ‌अ॒पसो᳚मनी॒षादे᳚व॒याविप्र॒ऽ‌उदि॑यर्ति॒वाच᳚म् || {3.1.3.5}, {3.8.5}, {3.1.8.5}
17 यान्‌वो॒नरो᳚देव॒यन्तो᳚निमि॒म्युर्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ |

तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न᳚म् || {3.1.4.1}, {3.8.6}, {3.1.8.6}
18 येवृ॒क्णासो॒ऽ‌अधि॒क्षमि॒निमि॑तासोय॒तस्रु॑चः |

तेनो᳚व्यन्तु॒वार्यं᳚देव॒त्राक्षे᳚त्र॒साध॑सः || {3.1.4.2}, {3.8.7}, {3.1.8.7}
19 आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒थाद्यावा॒क्षामा᳚पृथि॒वीऽ‌अ॒न्तरि॑क्षम् |

स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वाऽ‌ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम् || {3.1.4.3}, {3.8.8}, {3.1.8.8}
20 हं॒साऽ‌इ॑वश्रेणि॒शोयता᳚नाःशु॒क्रावसा᳚नाः॒स्वर॑वोन॒ऽ‌आगुः॑ |

उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्‌दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॑ || {3.1.4.4}, {3.8.9}, {3.1.8.9}
21 शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रेच॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् |

वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणाऽ‌अ॒स्माँऽ‌अ॑वन्तुपृत॒नाज्ये᳚षु || {3.1.4.5}, {3.8.10}, {3.1.8.10}
22 वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚हस॒हस्र॑वल्शा॒विव॒यंरु॑हेम |

यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानःप्रणि॒नाय॑मह॒तेसौभ॑गाय || {3.1.4.6}, {3.8.11}, {3.1.8.11}
[3] (१-९) सखाय इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१-८) प्रथमाद्यष्टर्चाम् बृहती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
23 सखा᳚यस्त्वाववृमहेदे॒वंमर्ता᳚सऽ‌ऊ॒तये᳚ |

अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिंसु॒प्रतू᳚र्तिमने॒हस᳚म् || {3.1.5.1}, {3.9.1}, {3.1.9.1}
24 काय॑मानोव॒नात्वंयन्मा॒तॄरज॑गन्न॒पः |

तत्ते᳚ऽ‌अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒यद्‌दू॒रेसन्नि॒हाभ॑वः || {3.1.5.2}, {3.9.2}, {3.1.9.2}
25 अति॑तृ॒ष्टंव॑वक्षि॒थाथै॒वसु॒मना᳚ऽ‌असि |

प्रप्रा॒न्येयन्ति॒पर्य॒न्यऽ‌आ᳚सते॒येषां᳚स॒ख्येऽ‌असि॑श्रि॒तः || {3.1.5.3}, {3.9.3}, {3.1.9.3}
26 ई॒यि॒वांस॒मति॒स्रिधः॒शश्व॑ती॒रति॑स॒श्चतः॑ |

अन्वी᳚मविन्दन्‌निचि॒रासो᳚ऽ‌अ॒द्रुहो॒ऽ‌प्सुसिं॒हमि॑वश्रि॒तम् || {3.1.5.4}, {3.9.4}, {3.1.9.4}
27 स॒सृ॒वांस॑मिव॒त्मना॒ग्निमि॒त्थाति॒रोहि॑तम् |

ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚दे॒वेभ्यो᳚मथि॒तंपरि॑ || {3.1.5.5}, {3.9.5}, {3.1.9.5}
28 तंत्वा॒मर्ता᳚ऽ‌अगृभ्णतदे॒वेभ्यो᳚हव्यवाहन |

विश्वा॒न्‌यद्‌य॒ज्ञाँऽ‌अ॑भि॒पासि॑मानुष॒तव॒क्रत्वा᳚यविष्ठ्य || {3.1.6.1}, {3.9.6}, {3.1.9.6}
29 तद्‌भ॒द्रंतव॑दं॒सना॒पाका᳚यचिच्छदयति |

त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒समि॑द्धमपिशर्व॒रे || {3.1.6.2}, {3.9.7}, {3.1.9.7}
30 जु॑होतास्वध्व॒रंशी॒रंपा᳚व॒कशो᳚चिषम् |

आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚श्रु॒ष्टीदे॒वंस॑पर्यत || {3.1.6.3}, {3.9.8}, {3.1.9.8}
31 त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |

औक्ष᳚न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒ऽ‌आदिद्धोता᳚रं॒न्य॑सादयन्त || {3.1.6.4}, {3.9.9}, {3.1.9.9}
[4] (१-९) त्वामग्न इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | उष्णिक् छन्दः ||
32 त्वाम॑ग्नेमनी॒षिणः॑स॒म्राजं᳚चर्षणी॒नाम् |

दे॒वंमर्ता᳚सऽ‌इन्धते॒सम॑ध्व॒रे || {3.1.7.1}, {3.10.1}, {3.1.10.1}
33 त्वांय॒ज्ञेष्वृ॒त्विज॒मग्ने॒होता᳚रमीळते |

गो॒पाऋ॒तस्य॑दीदिहि॒स्वेदमे᳚ || {3.1.7.2}, {3.10.2}, {3.1.10.2}
34 घा॒यस्ते॒ददा᳚शतिस॒मिधा᳚जा॒तवे᳚दसे |

सोऽ‌अ॑ग्नेधत्तेसु॒वीर्यं॒पु॑ष्यति || {3.1.7.3}, {3.10.3}, {3.1.10.3}
35 के॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒राग॑मत् |

अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते || {3.1.7.4}, {3.10.4}, {3.1.10.4}
36 प्रहोत्रे᳚पू॒र्व्यंवचो॒ऽ‌ग्नये᳚भरताबृ॒हत् |

वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒वे॒धसे᳚ || {3.1.7.5}, {3.10.5}, {3.1.10.5}
37 अ॒ग्निंव॑र्धन्तुनो॒गिरो॒यतो॒जाय॑तऽ‌उ॒क्थ्यः॑ |

म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः || {3.1.8.1}, {3.10.6}, {3.1.10.6}
38 अग्ने॒यजि॑ष्ठोऽ‌अध्व॒रेदे॒वान्‌दे᳚वय॒तेय॑ज |

होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॑ || {3.1.8.2}, {3.10.7}, {3.1.10.7}
39 नः॑पावकदीदिहिद्यु॒मद॒स्मेसु॒वीर्य᳚म् |

भवा᳚स्तो॒तृभ्यो॒ऽ‌अन्त॑मःस्व॒स्तये᳚ || {3.1.8.3}, {3.10.8}, {3.1.10.8}
40 तंत्वा॒विप्रा᳚विप॒न्यवो᳚जागृ॒वांसः॒समि᳚न्धते |

ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध᳚म् || {3.1.8.4}, {3.10.9}, {3.1.10.9}
[5] (१-९) अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
41 अ॒ग्निर्होता᳚पु॒रोहि॑तोऽ‌ध्व॒रस्य॒विच॑र्षणिः |

वे᳚दय॒ज्ञमा᳚नु॒षक् || {3.1.9.1}, {3.11.1}, {3.1.11.1}
42 ह᳚व्य॒वाळम॑र्त्यऽ‌उ॒शिग्‌दू॒तश्चनो᳚हितः |

अ॒ग्निर्धि॒यासमृ᳚ण्वति || {3.1.9.2}, {3.11.2}, {3.1.11.2}
43 अ॒ग्निर्धि॒याचे᳚ततिके॒तुर्य॒ज्ञस्य॑पू॒र्व्यः |

अर्थं॒ह्य॑स्यत॒रणि॑ || {3.1.9.3}, {3.11.3}, {3.1.11.3}
44 अ॒ग्निंसू॒नुंसन॑श्रुतं॒सह॑सोजा॒तवे᳚दसम् |

वह्निं᳚दे॒वाऽ‌अ॑कृण्वत || {3.1.9.4}, {3.11.4}, {3.1.11.4}
45 अदा᳚भ्यःपुरए॒तावि॒शाम॒ग्निर्मानु॑षीणाम् |

तूर्णी॒रथः॒सदा॒नवः॑ || {3.1.9.5}, {3.11.5}, {3.1.11.5}
46 सा॒ह्वान्‌विश्वा᳚ऽ‌अभि॒युजः॒क्रतु᳚र्दे॒वाना॒ममृ॑क्तः |

अ॒ग्निस्तु॒विश्र॑वस्तमः || {3.1.10.1}, {3.11.6}, {3.1.11.6}
47 अ॒भिप्रयां᳚सि॒वाह॑सादा॒श्वाँऽ‌अ॑श्नोति॒मर्त्यः॑ |

क्षयं᳚पाव॒कशो᳚चिषः || {3.1.10.2}, {3.11.7}, {3.1.11.7}
48 परि॒विश्वा᳚नि॒सुधि॑ता॒ऽ‌ग्नेर॑श्याम॒मन्म॑भिः |

विप्रा᳚सोजा॒तवे᳚दसः || {3.1.10.3}, {3.11.8}, {3.1.11.8}
49 अग्ने॒विश्वा᳚नि॒वार्या॒वाजे᳚षुसनिषामहे |

त्वेदे॒वास॒ऽ‌एरि॑रे || {3.1.10.4}, {3.11.9}, {3.1.11.9}
[6] (१-९) इन्द्राग्नी इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्राग्नी देवते | गायत्री छन्दः ||
50 इन्द्रा᳚ग्नी॒ऽ‌ग॑तंसु॒तंगी॒र्भिर्नभो॒वरे᳚ण्यम् |

अ॒स्यपा᳚तंधि॒येषि॒ता || {3.1.11.1}, {3.12.1}, {3.1.12.1}
51 इन्द्रा᳚ग्नीजरि॒तुःसचा᳚य॒ज्ञोजि॑गाति॒चेत॑नः |

अ॒यापा᳚तमि॒मंसु॒तम् || {3.1.11.2}, {3.12.2}, {3.1.12.2}
52 इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚य॒ज्ञस्य॑जू॒त्यावृ॑णे |

तासोम॑स्ये॒हतृ᳚म्पताम् || {3.1.11.3}, {3.12.3}, {3.1.12.3}
53 तो॒शावृ॑त्र॒हणा᳚हुवेस॒जित्वा॒नाप॑राजिता |

इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा || {3.1.11.4}, {3.12.4}, {3.1.12.4}
54 प्रवा᳚मर्चन्त्यु॒क्थिनो᳚नीथा॒विदो᳚जरि॒तारः॑ |

इन्द्रा᳚ग्नी॒ऽ‌इष॒ऽ‌वृ॑णे || {3.1.11.5}, {3.12.5}, {3.1.12.5}
55 इन्द्रा᳚ग्नीनव॒तिंपुरो᳚दा॒सप॑त्नीरधूनुतम् |

सा॒कमेके᳚न॒कर्म॑णा || {3.1.12.1}, {3.12.6}, {3.1.12.6}
56 इन्द्रा᳚ग्नी॒ऽ‌अप॑स॒स्पर्युप॒प्रय᳚न्तिधी॒तयः॑ |

ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॑ || {3.1.12.2}, {3.12.7}, {3.1.12.7}
57 इन्द्रा᳚ग्नीतवि॒षाणि॑वांस॒धस्था᳚नि॒प्रयां᳚सि |

यु॒वोर॒प्तूर्यं᳚हि॒तम् || {3.1.12.3}, {3.12.8}, {3.1.12.8}
58 इन्द्रा᳚ग्नीरोच॒नादि॒वःपरि॒वाजे᳚षुभूषथः |

तद्‌वां᳚चेति॒प्रवी॒र्य᳚म् || {3.1.12.4}, {3.12.9}, {3.1.12.9}
[7] (१-७) प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभ ऋषिः | अग्निर्देवता | अनुष्टुप् छन्दः ||
59 प्रवो᳚दे॒वाया॒ग्नये॒बर्हि॑ष्ठमर्चास्मै |

गम॑द्‌दे॒वेभि॒रानो॒यजि॑ष्ठोब॒र्हिरास॑दत् || {3.1.13.1}, {3.13.1}, {3.2.1.1}
60 ऋ॒तावा॒यस्य॒रोद॑सी॒दक्षं॒सच᳚न्तऽ‌ऊ॒तयः॑ |

ह॒विष्म᳚न्त॒स्तमी᳚ळते॒तंस॑नि॒ष्यन्तोऽव॑से || {3.1.13.2}, {3.13.2}, {3.2.1.2}
61 य॒न्ताविप्र॑ऽ‌एषां॒य॒ज्ञाना॒मथा॒हिषः |

अ॒ग्निंतंवो᳚दुवस्यत॒दाता॒योवनि॑ताम॒घम् || {3.1.13.3}, {3.13.3}, {3.2.1.3}
62 नः॒शर्मा᳚णिवी॒तये॒ऽ‌ग्निर्य॑च्छतु॒शंत॑मा |

यतो᳚नःप्रु॒ष्णव॒द्‌वसु॑दि॒विक्षि॒तिभ्यो᳚ऽ‌अ॒प्स्वा || {3.1.13.4}, {3.13.4}, {3.2.1.4}
63 दी॒दि॒वांस॒मपू᳚र्व्यं॒वस्वी᳚भिरस्यधी॒तिभिः॑ |

ऋक्वा᳚णोऽ‌अ॒ग्निमि᳚न्धते॒होता᳚रंवि॒श्पतिं᳚वि॒शाम् || {3.1.13.5}, {3.13.5}, {3.2.1.5}
64 उ॒तनो॒ब्रह्म᳚न्नविषऽ‌उ॒क्थेषु॑देव॒हूत॑मः |

शंनः॑शोचाम॒रुद्वृ॒धोऽ‌ग्ने᳚सहस्र॒सात॑मः || {3.1.13.6}, {3.13.6}, {3.2.1.6}
65 नूनो᳚रास्वस॒हस्र॑वत्‌तो॒कव॑त्‌पुष्टि॒मद्वसु॑ |

द्यु॒मद॑ग्नेसु॒वीर्यं॒वर्षि॑ष्ठ॒मनु॑पक्षितम् || {3.1.13.7}, {3.13.7}, {3.2.1.7}
[8] (१-७) आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
66 होता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्‌स॒त्योयज्वा᳚क॒वित॑मः॒वे॒धाः |

वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रोऽ‌अ॒ग्निःशो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚ऽ‌अश्रेत् || {3.1.14.1}, {3.14.1}, {3.2.2.1}
67 अया᳚मिते॒नम॑‌उक्तिंजुषस्व॒ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः |

वि॒द्वाँऽ‌व॑क्षिवि॒दुषो॒निष॑त्सि॒मध्य॒ऽ‌ब॒र्हिरू॒तये᳚यजत्र || {3.1.14.2}, {3.14.2}, {3.2.2.2}
68 द्रव॑तांतऽ‌उ॒षसा᳚वा॒जय᳚न्ती॒ऽ‌अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ |

यत्‌सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे || {3.1.14.3}, {3.14.3}, {3.2.2.3}
69 मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वोऽ‌ग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् |

यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚ऽ‌अ॒भिक्षि॒तीःप्र॒थय॒न्‌त्सूर्यो॒नॄन् || {3.1.14.4}, {3.14.4}, {3.2.2.4}
70 व॒यंते᳚ऽ‌अ॒द्यर॑रि॒माहिकाम॑मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ |

यजि॑ष्ठेन॒मन॑सायक्षिदे॒वानस्रे᳚धता॒मन्म॑ना॒विप्रो᳚ऽ‌अग्ने || {3.1.14.5}, {3.14.5}, {3.2.2.5}
71 त्वद्धिपु॑त्रसहसो॒विपू॒र्वीर्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ |

त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚ऽ‌द्रो॒घेण॒वच॑सास॒त्यम॑ग्ने || {3.1.14.6}, {3.14.6}, {3.2.2.6}
72 तुभ्यं᳚दक्षकविक्रतो॒यानी॒मादेव॒मर्ता᳚सोऽ‌अध्व॒रेऽ‌अक᳚र्म |

त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒सर्वं॒तद॑ग्नेऽ‌अमृतस्वदे॒ह || {3.1.14.7}, {3.14.7}, {3.2.2.7}
[9] (१-७) विपाजसेति सप्तर्चस्य सूक्तस्य कात्य उत्कील ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
73 विपाज॑सापृ॒थुना॒शोशु॑चानो॒बाध॑स्वद्वि॒षोर॒क्षसो॒ऽ‌अमी᳚वाः |

सु॒शर्म॑णोबृह॒तःशर्म॑णिस्याम॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ || {3.1.15.1}, {3.15.1}, {3.2.3.1}
74 त्वंनो᳚ऽ‌अ॒स्याऽ‌उ॒षसो॒व्यु॑ष्टौ॒त्वंसूर॒ऽ‌उदि॑तेबोधिगो॒पाः |

जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒स्तोमं᳚मेऽ‌अग्नेत॒न्वा᳚सुजात || {3.1.15.2}, {3.15.2}, {3.2.3.2}
75 त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीःकृ॒ष्णास्व॑ग्नेऽ‌अरु॒षोविभा᳚हि |

वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑कृ॒धीनो᳚रा॒यऽ‌उ॒शिजो᳚यविष्ठ || {3.1.15.3}, {3.15.3}, {3.2.3.3}
76 अषा᳚ळ्होऽ‌अग्नेवृष॒भोदि॑दीहि॒पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् |

य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒योर्जात॑वेदोबृह॒तःसु॑प्रणीते || {3.1.15.4}, {3.15.4}, {3.2.3.4}
77 अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑दे॒वाँऽ‌अच्छा॒दीद्या᳚नःसुमे॒धाः |

रथो॒सस्नि॑र॒भिव॑क्षि॒वाज॒मग्ने॒त्वंरोद॑सीनःसु॒मेके᳚ || {3.1.15.5}, {3.15.5}, {3.2.3.5}
78 प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ |

दे॒वेभि᳚र्देवसु॒रुचा᳚रुचा॒नोमानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठात् || {3.1.15.6}, {3.15.6}, {3.2.3.6}
79 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.1.15.7}, {3.15.7}, {3.2.3.7}
[10] (१-६) अयमग्निरिति षळृर्चस्य सूक्तस्य कात्य उत्कील ऋषिः | अग्निर्देवता | प्रगाथः (विषमर्चाम् बृहती समर्चाम् सतोबृहती) छन्दः ||
80 अ॒यम॒ग्निःसु॒वीर्य॒स्येशे᳚म॒हःसौभ॑गस्य |

रा॒यऽ‌ई᳚शेस्वप॒त्यस्य॒गोम॑त॒ऽ‌ईशे᳚वृत्र॒हथा᳚नाम् || {3.1.16.1}, {3.16.1}, {3.2.4.1}
81 इ॒मंन॑रोमरुतःसश्चता॒वृधं॒यस्मि॒न्‌रायः॒शेवृ॑धासः |

अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚वि॒श्वाहा॒शत्रु॑माद॒भुः || {3.1.16.2}, {3.16.2}, {3.2.4.2}
82 त्वंनो᳚रा॒यःशि॑शीहि॒मीढ्वो᳚ऽ‌अग्नेसु॒वीर्य॑स्य |

तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तोऽ‌नमी॒वस्य॑शु॒ष्मिणः॑ || {3.1.16.3}, {3.16.3}, {3.2.4.3}
83 चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हिश्चक्रि᳚र्दे॒वेष्वादुवः॑ |

दे॒वेषु॒यत॑त॒ऽ‌सु॒वीर्य॒ऽ‌शंस॑ऽ‌उ॒तनृ॒णाम् || {3.1.16.4}, {3.16.4}, {3.2.4.4}
84 मानो᳚ऽ‌अ॒ग्नेऽम॑तये॒मावीर॑तायैरीरधः |

मागोता᳚यैसहसस्पुत्र॒मानि॒देऽ‌प॒द्वेषां॒स्याकृ॑धि || {3.1.16.5}, {3.16.5}, {3.2.4.5}
85 श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तोऽ‌ग्ने᳚बृह॒तोऽ‌अ॑ध्व॒रे |

संरा॒याभूय॑सासृजमयो॒भुना॒तुवि॑द्युम्न॒यश॑स्वता || {3.1.16.6}, {3.16.6}, {3.2.4.6}
[11] (१-५) समिध्यमान इति पञ्चर्चस्य सूक्तस्य वैश्वामित्रः कत ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
86 स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः |

शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्‌पाव॒कःसु॑य॒ज्ञोऽ‌अ॒ग्निर्य॒जथा᳚यदे॒वान् || {3.1.17.1}, {3.17.1}, {3.2.5.1}
87 यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्यायथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् |

ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्‌म॑नु॒ष्वद्‌य॒ज्ञंप्रति॑रे॒मम॒द्य || {3.1.17.2}, {3.17.2}, {3.2.5.2}
88 त्रीण्यायूं᳚षि॒तव॑जातवेदस्ति॒स्रऽ‌आ॒जानी᳚रु॒षस॑स्तेऽ‌अग्ने |

ताभि᳚र्दे॒वाना॒मवो᳚यक्षिवि॒द्वानथा᳚भव॒यज॑मानाय॒शंयोः || {3.1.17.3}, {3.17.3}, {3.2.5.3}
89 अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚नम॒स्याम॒स्त्वेड्यं᳚जातवेदः |

त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚दे॒वाऽ‌अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || {3.1.17.4}, {3.17.4}, {3.2.5.4}
90 यस्त्वद्धोता॒पूर्वो᳚ऽ‌अग्ने॒यजी᳚यान्‌द्वि॒ताच॒सत्ता᳚स्व॒धया᳚श॒म्भुः |

तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वोथा᳚नोधाऽ‌अध्व॒रंदे॒ववी᳚तौ || {3.1.17.5}, {3.17.5}, {3.2.5.5}
[12] (१-५) भवान इति पञ्चर्चस्य सूक्तस्य वैश्वामित्रः कत ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
91 भवा᳚नोऽ‌अग्नेसु॒मना॒ऽ‌उपे᳚तौ॒सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः |

पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः || {3.1.18.1}, {3.18.1}, {3.2.6.1}
92 तपो॒ष्व॑ग्ने॒ऽ‌अन्त॑राँऽ‌अ॒मित्रा॒न्‌तपा॒शंस॒मर॑रुषः॒पर॑स्य |

तपो᳚वसोचिकिता॒नोऽ‌अ॒चित्ता॒न्‌विते᳚तिष्ठन्ताम॒जरा᳚ऽ‌अ॒यासः॑ || {3.1.18.2}, {3.18.2}, {3.2.6.2}
93 इ॒ध्मेना᳚ग्नऽ‌इ॒च्छमा᳚नोघृ॒तेन॑जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य |

याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मानऽ‌इ॒मांधियं᳚शत॒सेया᳚यदे॒वीम् || {3.1.18.3}, {3.18.3}, {3.2.6.3}
94 उच्छो॒चिषा᳚सहसस्पुत्रस्तु॒तोबृ॒हद्‌वयः॑शशमा॒नेषु॑धेहि |

रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयोर्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अ॒)अंभूरि॒कृत्वः॑ || {3.1.18.4}, {3.18.4}, {3.2.6.4}
95 कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒घेद॑ग्नेभवसि॒यत्समि॑द्धः |

स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्‌सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि || {3.1.18.5}, {3.18.5}, {3.2.6.5}
[13] (१-५) अग्निंहोतारमिति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
96 अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् |

नो᳚यक्षद्‌दे॒वता᳚ता॒यजी᳚यान्‌रा॒येवाजा᳚यवनतेम॒घानि॑ || {3.1.19.1}, {3.19.1}, {3.2.7.1}
97 प्रते᳚ऽ‌अग्नेह॒विष्म॑तीमिय॒र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् |

प्र॒द॒क्षि॒णिद्‌दे॒वता᳚तिमुरा॒णःसंरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् || {3.1.19.2}, {3.19.2}, {3.2.7.2}
98 तेजी᳚यसा॒मन॑सा॒त्वोत॑ऽ‌उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः |

अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौभू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॑ || {3.1.19.3}, {3.19.3}, {3.2.7.3}
99 भूरी᳚णि॒हित्वेद॑धि॒रेऽ‌अनी॒काग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः |

सऽ‌व॑हदे॒वता᳚तिंयविष्ठ॒शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि || {3.1.19.4}, {3.19.4}, {3.2.7.4}
100 यत्त्वा॒होता᳚रम॒नज᳚न्‌मि॒येधे᳚निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः |

त्वंनो᳚ऽ‌अग्नेऽवि॒तेहबो॒ध्यधि॒श्रवां᳚सिधेहिनस्त॒नूषु॑ || {3.1.19.5}, {3.19.5}, {3.2.7.5}
[14] (१-५) अग्निमुषसमिति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | (१, ५) प्रथमापञ्चम्योर्‌ऋचोर्विश्वे देवाः (२-४) द्वितीयादितृचस्यचाग्निर्देवताः | त्रिष्टुप् छन्दः ||
101 अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रांव्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः |

सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाःस॒जोष॑सोऽ‌अध्व॒रंवा᳚वशा॒नाः || {3.1.20.1}, {3.20.1}, {3.2.8.1}
102 अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚ति॒स्रस्ते᳚जि॒ह्वाऋ॑तजातपू॒र्वीः |

ति॒स्रऽ‌उ॑तेत॒न्वो᳚दे॒ववा᳚ता॒स्ताभि᳚र्नःपाहि॒गिरो॒ऽ‌अप्र॑युच्छन् || {3.1.20.2}, {3.20.2}, {3.2.8.2}
103 अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ |

याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो || {3.1.20.3}, {3.20.3}, {3.2.8.3}
104 अ॒ग्निर्ने॒ताभग॑ऽ‌इवक्षिती॒नांदैवी᳚नांदे॒वऋ॑तु॒पाऋ॒तावा᳚ |

वृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒पर्ष॒द्‌विश्वाति॑दुरि॒तागृ॒णन्त᳚म् || {3.1.20.4}, {3.20.4}, {3.2.8.4}
105 द॒धि॒क्राम॒ग्निमु॒षसं᳚दे॒वींबृह॒स्पतिं᳚सवि॒तारं᳚दे॒वम् |

अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒वसू᳚न्‌रु॒द्राँऽ‌आ᳚दि॒त्याँऽ‌इ॒हहु॑वे || {3.1.20.5}, {3.20.5}, {3.2.8.5}
[15] (१-५) इमंन इति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | अग्निर्देवता | (१) प्रथमर्चस्त्रिष्टुप् (२-३) द्वितीयातृतीययोरनुष्टुप् (४) चतुर्थ्या विराड्रूपा (५) पञ्चम्याश्च सतोबृहती छन्दांसि ||
106 इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒माह॒व्याजा᳚तवेदोजुषस्व |

स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॑ || {3.1.21.1}, {3.21.1}, {3.2.9.1}
107 घृ॒तव᳚न्तःपावकतेस्तो॒काःश्चो᳚तन्ति॒मेद॑सः |

स्वध᳚र्मन्‌दे॒ववी᳚तये॒श्रेष्ठं᳚नोधेहि॒वार्य᳚म् || {3.1.21.2}, {3.21.2}, {3.2.9.2}
108 तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतोऽ‌ग्ने॒विप्रा᳚यसन्त्य |

ऋषिः॒श्रेष्ठः॒समि॑ध्यसेय॒ज्ञस्य॑प्रावि॒ताभ॑व || {3.1.21.3}, {3.21.3}, {3.2.9.3}
109 तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवःस्तो॒कासो᳚ऽ‌अग्ने॒मेद॑सोघृ॒तस्य॑ |

क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚ह॒व्याजु॑षस्वमेधिर || {3.1.21.4}, {3.21.4}, {3.2.9.4}
110 ओजि॑ष्ठंतेमध्य॒तोमेद॒ऽ‌उद्भृ॑तं॒प्रते᳚व॒यंद॑दामहे |

श्चोत᳚न्तितेवसोस्तो॒काऽ‌अधि॑त्व॒चिप्रति॒तान्‌दे᳚व॒शोवि॑हि || {3.1.21.5}, {3.21.5}, {3.2.9.5}
[16] (१-५) अयंस इति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्चाग्निः (४) चतुर्थ्याश्च पुरीष्या अग्नयो देवताः | (१-३, ५) प्रथमादितृचस्य पञ्चम्याऋचश्च त्रिष्टुप् (४) चतुर्थ्याश्चानुष्टप् छन्दसी ||
111 अ॒यंसोऽ‌अ॒ग्निर्यस्मि॒न्‌त्सोम॒मिन्द्रः॑सु॒तंद॒धेज॒ठरे᳚वावशा॒नः |

स॒ह॒स्रिणं॒वाज॒मत्यं॒सप्तिं᳚सस॒वान्‌त्सन्त्‌स्तू᳚यसेजातवेदः || {3.1.22.1}, {3.22.1}, {3.2.10.1}
112 अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यांयदोष॑धीष्व॒प्स्वाय॑जत्र |

येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑त्वे॒षःभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚ || {3.1.22.2}, {3.22.2}, {3.2.10.2}
113 अग्ने᳚दि॒वोऽ‌अर्ण॒मच्छा᳚जिगा॒स्यच्छा᳚दे॒वाँऽ‌ऊ᳚चिषे॒धिष्ण्या॒ये |

यारो᳚च॒नेप॒रस्ता॒त्‌सूर्य॑स्य॒याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒ऽ‌आपः॑ || {3.1.22.3}, {3.22.3}, {3.2.10.3}
114 पु॒री॒ष्या᳚सोऽ‌अ॒ग्नयः॑प्राव॒णेभिः॑स॒जोष॑सः |

जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚ऽ‌नमी॒वाऽ‌इषो᳚म॒हीः || {3.1.22.4}, {3.22.4}, {3.2.10.4}
115 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.1.22.5}, {3.22.5}, {3.2.10.5}
[17] (१-५) निर्मथित इति पञ्चर्चस्य सूक्तस्य भारतौ देवश्रवदेववातौ ऋषिः | अग्निर्देवता | (१-२, ४-५) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थीपञ्चम्योश्च त्रिष्टुप् (३) तृतीयायाश्च सतोबृहती छन्दसी ||
116 निर्म॑थितः॒सुधि॑त॒ऽ‌स॒धस्थे॒युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता |

जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्वत्रा᳚दधेऽ‌अ॒मृतं᳚जा॒तवे᳚दाः || {3.1.23.1}, {3.23.1}, {3.2.11.1}
117 अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निंदे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् |

अग्ने॒विप॑श्यबृह॒ताभिरा॒येषांनो᳚ने॒ताभ॑वता॒दनु॒द्यून् || {3.1.23.2}, {3.23.2}, {3.2.11.2}
118 दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्‌त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् |

अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒योजना᳚ना॒मस॑द्व॒शी || {3.1.23.3}, {3.23.3}, {3.2.11.3}
119 नित्वा᳚दधे॒वर॒ऽ‌पृ॑थि॒व्याऽ‌इळा᳚यास्प॒देसु॑दिन॒त्वेऽ‌अह्ना᳚म् |

दृ॒षद्व॑त्यां॒मानु॑षऽ‌आप॒यायां॒सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि || {3.1.23.4}, {3.23.4}, {3.2.11.4}
120 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.1.23.5}, {3.23.5}, {3.2.11.5}
[18] (१-५) अग्नेसहस्वेति पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१) प्रथमर्चोऽनुष्टप् (२-५) द्वितीयादिचतसृणाञ्च गायत्री छन्दसी ||
121 अग्ने॒सह॑स्व॒पृत॑नाऽ‌अ॒भिमा᳚ती॒रपा᳚स्य |

दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚धाय॒ज्ञवा᳚हसे || {3.1.24.1}, {3.24.1}, {3.2.12.1}
122 अग्न॑ऽ‌इ॒ळासमि॑ध्यसेवी॒तिहो᳚त्रो॒ऽ‌अम॑र्त्यः |

जु॒षस्व॒सूनो᳚ऽ‌अध्व॒रम् || {3.1.24.2}, {3.24.2}, {3.2.12.2}
123 अग्ने᳚द्यु॒म्नेन॑जागृवे॒सह॑सःसूनवाहुत |

एदंब॒र्हिःस॑दो॒मम॑ || {3.1.24.3}, {3.24.3}, {3.2.12.3}
124 अग्ने॒विश्वे᳚भिर॒ग्निभि᳚र्दे॒वेभि᳚र्महया॒गिरः॑ |

य॒ज्ञेषु॒यऽ‌उ॑चा॒यवः॑ || {3.1.24.4}, {3.24.4}, {3.2.12.4}
125 अग्ने॒दादा॒शुषे᳚र॒यिंवी॒रव᳚न्तं॒परी᳚णसम् |

शि॒शी॒हिनः॑सूनु॒मतः॑ || {3.1.24.5}, {3.24.5}, {3.2.12.5}
[19] (१-५) अग्नेदिव इति पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्चाग्निः (४) चतुर्थ्याश्चन्द्राग्नी देवते | विराळनुष्टुप् छन्दः ||
126 अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒स्तना᳚पृथि॒व्याऽ‌उ॒तवि॒श्ववे᳚दाः |

ऋध॑ग्‌दे॒वाँऽ‌इ॒हय॑जाचिकित्वः || {3.1.25.1}, {3.25.1}, {3.2.13.1}
127 अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्‌त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् |

नो᳚दे॒वाँऽ‌एहव॑हापुरुक्षो || {3.1.25.2}, {3.25.2}, {3.2.13.2}
128 अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒ऽ‌भा᳚तिदे॒वीऽ‌अ॒मृते॒ऽ‌अमू᳚रः |

क्षय॒न्‌वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः || {3.1.25.3}, {3.25.3}, {3.2.13.3}
129 अग्न॒ऽ‌इन्द्र॑श्चदा॒शुषो᳚दुरो॒णेसु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् |

अम॑र्धन्तासोम॒पेया᳚यदेवा || {3.1.25.4}, {3.25.4}, {3.2.13.4}
130 अग्ने᳚ऽ‌अ॒पांसमि॑ध्यसेदुरो॒णेनित्यः॑सूनोसहसोजातवेदः |

स॒धस्था᳚निम॒हय॑मानऽ‌ऊ॒ती || {3.1.25.5}, {3.25.5}, {3.2.13.5}
[20] (१-९) वैश्वानरमिति नवर्चस्य सूक्तस्य (१-६, ८-९) प्रथमतृचद्वयस्य अष्टमीनवम्योर्‌ऋचोश्च गाथिनो विश्वामित्रः (७) सप्तम्याश्च आत्म ऋषी | (१-३) प्रथमादितृचस्य वैश्वानरोऽग्निः (४-६) चतुर्थ्यादितृचस्य मरुतः (७-८) सप्तम्य अष्टम्योर्‌ऋचोरग्निः परं ब्रह्म वा (९) नवम्याश्च विश्वामित्रोपाध्यायो देवताः | (१-६) प्रथमतृचद्वयस्य जगती (७-९) तृतीयतृचस्य च त्रिष्टुप् छन्दसी ||
131 वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚ह॒विष्म᳚न्तोऽ‌अनुष॒त्यंस्व॒र्विद᳚म् |

सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे || {3.1.26.1}, {3.26.1}, {3.2.14.1}
132 तंशु॒भ्रम॒ग्निमव॑सेहवामहेवैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |

बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद᳚म् || {3.1.26.2}, {3.26.2}, {3.2.14.2}
133 अश्वो॒क्रन्द॒ञ्जनि॑भिः॒समि॑ध्यतेवैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे |

नो᳚ऽ‌अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः || {3.1.26.3}, {3.26.3}, {3.2.14.3}
134 प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत |

बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒प्रवे᳚पयन्ति॒पर्व॑ताँ॒ऽ‌अदा᳚भ्याः || {3.1.26.4}, {3.26.4}, {3.2.14.4}
135 अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒ऽ‌त्वे॒षमु॒ग्रमव॑ऽ‌ईमहेव॒यम् |

तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजःसिं॒हाहे॒षक्र॑तवःसु॒दान॑वः || {3.1.26.5}, {3.26.5}, {3.2.14.5}
136 व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ऽ‌ईमहे |

पृष॑दश्वासोऽ‌अनव॒भ्ररा᳚धसो॒गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚ || {3.1.27.1}, {3.26.6}, {3.2.14.6}
137 अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दाघृ॒तंमे॒चक्षु॑र॒मृतं᳚मऽ‌आ॒सन् |

अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानोऽ‌ज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॑ || {3.1.27.2}, {3.26.7}, {3.2.14.7}
138 त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कंहृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् |

वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्यत् || {3.1.27.3}, {3.26.8}, {3.2.14.8}
139 श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणंविप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |

मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒तंरो᳚दसीपिपृतंसत्य॒वाच᳚म् || {3.1.27.4}, {3.26.9}, {3.2.14.9}
[21] (१-१५) प्रवोवाजा इति पञ्चदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-१५) पञ्चदशर्चामग्निः (१) प्रथमाया ऋतवो वा देवताः | गायत्री छन्दः ||
140 प्रवो॒वाजा᳚ऽ‌अ॒भिद्य॑वोह॒विष्म᳚न्तोघृ॒ताच्या᳚ |

दे॒वाञ्जि॑गातिसुम्न॒युः || {3.1.28.1}, {3.27.1}, {3.2.15.1}
141 ईळे᳚ऽ‌अ॒ग्निंवि॑प॒श्चितं᳚गि॒राय॒ज्ञस्य॒साध॑नम् |

श्रु॒ष्टी॒वानं᳚धि॒तावा᳚नम् || {3.1.28.2}, {3.27.2}, {3.2.15.2}
142 अग्ने᳚श॒केम॑तेव॒यंयमं᳚दे॒वस्य॑वा॒जिनः॑ |

अति॒द्वेषां᳚सितरेम || {3.1.28.3}, {3.27.3}, {3.2.15.3}
143 स॒मि॒ध्यमा᳚नोऽ‌अध्व॒रे॒३॑(ए॒)ऽ‌ग्निःपा᳚व॒कऽ‌ईड्यः॑ |

शो॒चिष्के᳚श॒स्तमी᳚महे || {3.1.28.4}, {3.27.4}, {3.2.15.4}
144 पृ॒थु॒पाजा॒ऽ‌अम॑र्त्योघृ॒तनि᳚र्णि॒क्‌स्वा᳚हुतः |

अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट् || {3.1.28.5}, {3.27.5}, {3.2.15.5}
145 तंस॒बाधो᳚य॒तस्रु॑चऽ‌इ॒त्थाधि॒याय॒ज्ञव᳚न्तः |

च॑क्रुर॒ग्निमू॒तये᳚ || {3.1.29.1}, {3.27.6}, {3.2.15.6}
146 होता᳚दे॒वोऽ‌अम॑र्त्यःपु॒रस्ता᳚देतिमा॒यया᳚ |

वि॒दथा᳚निप्रचो॒दय॑न् || {3.1.29.2}, {3.27.7}, {3.2.15.7}
147 वा॒जीवाजे᳚षुधीयतेऽ‌ध्व॒रेषु॒प्रणी᳚यते |

विप्रो᳚य॒ज्ञस्य॒साध॑नः || {3.1.29.3}, {3.27.8}, {3.2.15.8}
148 धि॒याच॑क्रे॒वरे᳚ण्योभू॒तानां॒गर्भ॒माद॑धे |

दक्ष॑स्यपि॒तरं॒तना᳚ || {3.1.29.4}, {3.27.9}, {3.2.15.9}
149 नित्वा᳚दधे॒वरे᳚ण्यं॒दक्ष॑स्ये॒ळास॑हस्कृत |

अग्ने᳚सुदी॒तिमु॒शिज᳚म् || {3.1.29.5}, {3.27.10}, {3.2.15.10}
150 अ॒ग्निंय॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒योगे᳚व॒नुषः॑ |

विप्रा॒वाजैः॒समि᳚न्धते || {3.1.30.1}, {3.27.11}, {3.2.15.11}
151 ऊ॒र्जोनपा᳚तमध्व॒रेदी᳚दि॒वांस॒मुप॒द्यवि॑ |

अ॒ग्निमी᳚ळेक॒विक्र॑तुम् || {3.1.30.2}, {3.27.12}, {3.2.15.12}
152 ई॒ळेन्यो᳚नम॒स्य॑स्ति॒रस्तमां᳚सिदर्श॒तः |

सम॒ग्निरि॑ध्यते॒वृषा᳚ || {3.1.30.3}, {3.27.13}, {3.2.15.13}
153 वृषो᳚ऽ‌अ॒ग्निःसमि॑ध्य॒तेऽ‌श्वो॒दे᳚व॒वाह॑नः |

तंह॒विष्म᳚न्तऽ‌ईळते || {3.1.30.4}, {3.27.14}, {3.2.15.14}
154 वृष॑णंत्वाव॒यंवृ॑ष॒न्‌वृष॑णः॒समि॑धीमहि |

अग्ने॒दीद्य॑तंबृ॒हत् || {3.1.30.5}, {3.27.15}, {3.2.15.15}
[22] (१-६) अग्नेजुषस्वेति षळृर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१-२, ६) प्रथमाद्वितीययोर्‌ऋचोः षष्ठ्याश्च गायत्री (३) तृतीयाया उष्णिक् (४) चतुर्थ्यास्त्रिष्टुप् (५) पञ्चम्याश्च जगती छन्दांसि ||
155 अग्ने᳚जु॒षस्व॑नोह॒विःपु॑रो॒ळाशं᳚जातवेदः |

प्रा॒तः॒सा॒वेधि॑यावसो || {3.1.31.1}, {3.28.1}, {3.2.16.1}
156 पु॒रो॒ळाऽ‌अ॑ग्नेपच॒तस्तुभ्यं᳚वाघा॒परि॑ष्कृतः |

तंजु॑षस्वयविष्ठ्य || {3.1.31.2}, {3.28.2}, {3.2.16.2}
157 अग्ने᳚वी॒हिपु॑रो॒ळाश॒माहु॑तंति॒रोअ᳚ह्न्यम् |

सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः || {3.1.31.3}, {3.28.3}, {3.2.16.3}
158 माध्यं᳚दिने॒सव॑नेजातवेदःपुरो॒ळाश॑मि॒हक॑वेजुषस्व |

अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒प्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚ || {3.1.31.4}, {3.28.4}, {3.2.16.4}
159 अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षःपुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् |

अथा᳚दे॒वेष्व॑ध्व॒रंवि॑प॒न्यया॒धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑विम् || {3.1.31.5}, {3.28.5}, {3.2.16.5}
160 अग्ने᳚वृधा॒नऽ‌आहु॑तिंपुरो॒ळाशं᳚जातवेदः |

जु॒षस्व॑ति॒रोअ᳚ह्न्यम् || {3.1.31.6}, {3.28.6}, {3.2.16.6}
[23] (१-१६) अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-४, ६-१६) प्रथमादिचतुर्‌ऋचाम् षष्ठ्याद् एकादशानाञ्चाग्निः (५) पञ्चम्याश्च अग्निरृत्विजो वा देवताः | (१, ४, १०, १२) प्रथमाचतुर्थीदशमीद्वादशीनामनुष्टुप् (२, ३, ५, ७-९, १३, १६) द्वितीयातृतीययोः पञ्चम्याः सप्तम्यादितृचस्य त्रयोदशीषोडश्योश्च त्रिष्टुप् (६, ११, १४, १५) षष्ठ्ये एकादशीचतुर्दशीपञ्चदशीनाञ्च जगती छन्दांसि ||
161 अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑प्र॒जन॑नंकृ॒तम् |

ए॒तांवि॒श्पत्नी॒माभ॑रा॒ग्निंम᳚न्थामपू॒र्वथा᳚ || {3.1.32.1}, {3.29.1}, {3.2.17.1}
162 अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒गर्भ॑ऽ‌इव॒सुधि॑तोग॒र्भिणी᳚षु |

दि॒वेदि॑व॒ऽ‌ईड्यो᳚जागृ॒वद्भि॑र्‌ह॒विष्म॑द्भिर्‌मनु॒ष्ये᳚भिर॒ग्निः || {3.1.32.2}, {3.29.2}, {3.2.17.2}
163 उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्‌त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान |

अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒ऽ‌इळा᳚यास्पु॒त्रोव॒युने᳚ऽजनिष्ट || {3.1.32.3}, {3.29.3}, {3.2.17.3}
164 इळा᳚यास्त्वाप॒देव॒यंनाभा᳚पृथि॒व्याऽ‌अधि॑ |

जात॑वेदो॒निधी᳚म॒ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे || {3.1.32.4}, {3.29.4}, {3.2.17.4}
165 मन्थ॑तानरःक॒विमद्व॑यन्तं॒प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् |

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚द॒ग्निंन॑रोजनयतासु॒शेव᳚म् || {3.1.32.5}, {3.29.5}, {3.2.17.5}
166 यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒तेऽ‌श्वो॒वा॒ज्य॑रु॒षोवने॒ष्वा |

चि॒त्रोयाम᳚न्न॒श्विनो॒रनि॑वृतः॒परि॑वृण॒क्‌त्यश्म॑न॒स्तृणा॒दह॑न् || {3.1.33.1}, {3.29.6}, {3.2.17.6}
167 जा॒तोऽ‌अ॒ग्नीरो᳚चते॒चेकि॑तानोवा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ |

यंदे॒वास॒ऽ‌ईड्यं᳚विश्व॒विदं᳚हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ || {3.1.33.2}, {3.29.7}, {3.2.17.7}
168 सीद॑होतः॒स्वऽ‌उ॑लो॒केचि॑कि॒त्वान्‌त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ |

दे॒वा॒वीर्‌दे॒वान्‌ह॒विषा᳚यजा॒स्यग्ने᳚बृ॒हद्यज॑माने॒वयो᳚धाः || {3.1.33.3}, {3.29.8}, {3.2.17.8}
169 कृ॒णोत॑धू॒मंवृष॑णंसखा॒योऽ‌स्रे᳚धन्तऽ‌इतन॒वाज॒मच्छ॑ |

अ॒यम॒ग्निःपृ॑तना॒षाट्‌सु॒वीरो॒येन॑दे॒वासो॒ऽ‌अस॑हन्त॒दस्यू॑न् || {3.1.33.4}, {3.29.9}, {3.2.17.9}
170 अ॒यंते॒योनि॑र्‌ऋ॒त्वियो॒यतो᳚जा॒तोऽ‌अरो᳚चथाः |

तंजा॒नन्न॑ग्न॒ऽ‌सी॒दाथा᳚नोवर्धया॒गिरः॑ || {3.1.33.5}, {3.29.10}, {3.2.17.10}
171 तनू॒नपा᳚दुच्यते॒गर्भ॑ऽ‌आसु॒रोनरा॒शंसो᳚भवति॒यद्‌वि॒जाय॑ते |

मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒वात॑स्य॒सर्गो᳚ऽ‌अभव॒त्सरी᳚मणि || {3.1.34.1}, {3.29.11}, {3.2.17.11}
172 सु॒नि॒र्मथा॒निर्म॑थितःसुनि॒धानिहि॑तःक॒विः |

अग्ने᳚स्वध्व॒राकृ॑णुदे॒वान्‌दे᳚वय॒तेय॑ज || {3.1.34.2}, {3.29.12}, {3.2.17.12}
173 अजी᳚जनन्‌न॒मृतं॒मर्त्या᳚सोऽ‌स्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् |

दश॒स्वसा᳚रोऽ‌अ॒ग्रुवः॑समी॒चीःपुमां᳚संजा॒तम॒भिसंर॑भन्ते || {3.1.34.3}, {3.29.13}, {3.2.17.13}
174 प्रस॒प्तहो᳚तासन॒काद॑रोचतमा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि |

निमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒यदसु॑रस्यज॒ठरा॒दजा᳚यत || {3.1.34.4}, {3.29.14}, {3.2.17.14}
175 अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याःप्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्‌वि॑दुः |

द्यु॒म्नव॒द्‌ब्रह्म॑कुशि॒कास॒ऽ‌एरि॑र॒ऽ‌एक॑एको॒दमे᳚ऽ‌अ॒ग्निंसमी᳚धिरे || {3.1.34.5}, {3.29.15}, {3.2.17.15}
176 यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञेऽ‌अ॒स्मिन्‌होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |

ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाःप्रजा॒नन्‌वि॒द्वाँऽ‌उप॑याहि॒सोम᳚म् || {3.1.34.6}, {3.29.16}, {3.2.17.16}
[24] (१-२२) इच्छन्तित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
177 इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यःसु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि |

तिति॑क्षन्तेऽ‌अ॒भिश॑स्तिं॒जना᳚ना॒मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः || {3.2.1.1}, {3.30.1}, {3.3.1.1}
178 ते᳚दू॒रेप॑र॒माचि॒द्रजां॒स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् |

स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमायु॒क्ताग्रावा᳚णःसमिधा॒नेऽ‌अ॒ग्नौ || {3.2.1.2}, {3.30.2}, {3.3.1.2}
179 इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रोम॒हाव्रा᳚तस्तुविकू॒र्मिर्‌ऋघा᳚वान् |

यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि || {3.2.1.3}, {3.30.3}, {3.3.1.3}
180 त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः |

तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सोऽ‌नु᳚व्र॒ताय॒निमि॑तेवतस्थुः || {3.2.1.4}, {3.30.4}, {3.3.1.4}
181 उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् |

इ॒मेचि॑दिन्द्र॒रोद॑सीऽ‌अपा॒रेयत्सं᳚गृ॒भ्णाम॑घवन्‌का॒शिरित्ते᳚ || {3.2.1.5}, {3.30.5}, {3.3.1.5}
182 प्रसूत॑ऽ‌इन्द्रप्र॒वता॒हरि॑भ्यां॒प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् |

ज॒हिप्र॑ती॒चोऽ‌अ॑नू॒चःपरा᳚चो॒विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु || {3.2.2.1}, {3.30.6}, {3.3.1.6}
183 यस्मै॒धायु॒रद॑धा॒मर्त्या॒याभ॑क्तंचिद्भजतेगे॒ह्य१॑(अ॒)अंसः |

भ॒द्रात॑ऽ‌इन्द्रसुम॒तिर्घृ॒ताची᳚स॒हस्र॑दानापुरुहूतरा॒तिः || {3.2.2.2}, {3.30.7}, {3.3.1.7}
184 स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् |

अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रुम॒पाद॑मिन्द्रत॒वसा᳚जघन्थ || {3.2.2.3}, {3.30.8}, {3.3.1.8}
185 निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚म॒हीम॑पा॒रांसद॑नेससत्थ |

अस्त॑भ्ना॒द्द्यांवृ॑ष॒भोऽ‌अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः || {3.2.2.4}, {3.30.9}, {3.3.1.9}
186 अ॒ला॒तृ॒णोव॒लऽ‌इ᳚न्द्रव्र॒जोगोःपु॒राहन्तो॒र्भय॑मानो॒व्या᳚र |

सु॒गान्‌प॒थोऽ‌अ॑कृणोन्नि॒रजे॒गाःप्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः || {3.2.2.5}, {3.30.10}, {3.3.1.10}
187 एको॒द्वेवसु॑मतीसमी॒चीऽ‌इन्द्र॒ऽ‌प॑प्रौपृथि॒वीमु॒तद्याम् |

उ॒तान्तरि॑क्षाद॒भिनः॑समी॒कऽ‌इ॒षोर॒थीःस॒युजः॑शूर॒वाजा॑न् || {3.2.3.1}, {3.30.11}, {3.3.1.11}
188 दिशः॒सूर्यो॒मि॑नाति॒प्रदि॑ष्टादि॒वेदि॑वे॒हर्य॑श्वप्रसूताः |

संयदान॒ळध्व॑न॒ऽ‌आदिदश्वै᳚र्वि॒मोच॑नंकृणुते॒तत्त्व॑स्य || {3.2.3.2}, {3.30.12}, {3.3.1.12}
189 दिदृ॑क्षन्तऽ‌उ॒षसो॒याम᳚न्न॒क्तोर्‌वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् |

विश्वे᳚जानन्तिमहि॒नायदागा॒दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ || {3.2.3.3}, {3.30.13}, {3.3.1.13}
190 महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः |

विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒यत्सी॒मिन्द्रो॒ऽ‌अद॑धा॒द्‌भोज॑नाय || {3.2.3.4}, {3.30.14}, {3.3.1.14}
191 इन्द्र॒दृह्य॑यामको॒शाऽ‌अ॑भूवन्‌य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः |

दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सोनिष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः || {3.2.3.5}, {3.30.15}, {3.3.1.15}
192 संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् |

वृ॒श्चेम॒धस्ता॒द्‌विरु॑जा॒सह॑स्वज॒हिरक्षो᳚मघवन्‌र॒न्धय॑स्व || {3.2.4.1}, {3.30.16}, {3.3.1.16}
193 उद्‌वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्रवृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि |

कीव॑तःसल॒लूकं᳚चकर्थब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || {3.2.4.2}, {3.30.17}, {3.3.1.17}
194 स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒संयन्म॒हीरिष॑ऽ‌आ॒सत्सि॑पू॒र्वीः |

रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒स्मेऽ‌अ॑स्तु॒भग॑ऽ‌इन्द्रप्र॒जावा॑न् || {3.2.4.3}, {3.30.18}, {3.3.1.18}
195 नो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के |

ऊ॒र्वऽ‌इ॑वपप्रथे॒कामो᳚ऽ‌अ॒स्मेतमापृ॑णवसुपते॒वसू᳚नाम् || {3.2.4.4}, {3.30.19}, {3.3.1.19}
196 इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒ऽ‌इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚ऽ‌अक्रन् || {3.2.4.5}, {3.30.20}, {3.3.1.20}
197 नो᳚गो॒त्राद॑र्दृहिगोपते॒गाःसम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ |

दि॒वक्षा᳚ऽ‌असिवृषभस॒त्यशु॑ष्मो॒ऽ‌स्मभ्यं॒सुम॑घवन्‌बोधिगो॒दाः || {3.2.4.6}, {3.30.21}, {3.3.1.21}
198 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.2.4.7}, {3.30.22}, {3.3.1.22}
[25] (१-२२) शासद्‌वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऐषीरथिः कुशिको वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
199 शास॒द्‌वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्‌वि॒द्वाँऽ‌ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् |

पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्‌त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे || {3.2.5.1}, {3.31.1}, {3.3.2.1}
200 जा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्‌च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् |

यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन् || {3.2.5.2}, {3.31.2}, {3.3.2.2}
201 अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानोम॒हस्पु॒त्राँऽ‌अ॑रु॒षस्य॑प्र॒यक्षे᳚ |

म॒हान्‌गर्भो॒मह्याजा॒तमे᳚षांम॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः || {3.2.5.3}, {3.31.3}, {3.3.2.3}
202 अ॒भिजैत्री᳚रसचन्तस्पृधा॒नंमहि॒ज्योति॒स्तम॑सो॒निर॑जानन् |

तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒पति॒र्गवा᳚मभव॒देक॒ऽ‌इन्द्रः॑ || {3.2.5.4}, {3.31.4}, {3.3.2.4}
203 वी॒ळौस॒तीर॒भिधीरा᳚ऽ‌अतृन्दन्‌प्रा॒चाहि᳚न्व॒न्‌मन॑सास॒प्तविप्राः᳚ |

विश्वा᳚मविन्दन्‌प॒थ्या᳚मृ॒तस्य॑प्रजा॒नन्नित्तानम॒सावि॑वेश || {3.2.5.5}, {3.31.5}, {3.3.2.5}
204 वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒र्‌महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः |

अग्रं᳚नयत्‌सु॒पद्यक्ष॑राणा॒मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा᳚त् || {3.2.6.1}, {3.31.6}, {3.3.2.6}
205 अग॑च्छदु॒विप्र॑तमःसखी॒यन्नसू᳚दयत्‌सु॒कृते॒गर्भ॒मद्रिः॑ |

स॒सान॒मर्यो॒युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राःस॒द्योऽ‌अर्च॑न् || {3.2.6.2}, {3.31.7}, {3.3.2.7}
206 स॒तःस॑तःप्रति॒मानं᳚पुरो॒भूर्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् |

प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्‌त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् || {3.2.6.3}, {3.31.8}, {3.3.2.8}
207 निग᳚व्य॒तामन॑सासेदुर॒र्कैःकृ᳚ण्वा॒नासो᳚ऽ‌अमृत॒त्वाय॑गा॒तुम् |

इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒येन॒मासाँ॒ऽ‌असि॑षासन्नृ॒तेन॑ || {3.2.6.4}, {3.31.9}, {3.3.2.9}
208 स॒म्पश्य॑मानाऽ‌अमदन्न॒भिस्वंपयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः |

विरोद॑सीऽ‌अतप॒द्घोष॑ऽ‌एषांजा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान् || {3.2.6.5}, {3.31.10}, {3.3.2.10}
209 जा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यैरुदु॒स्रिया᳚ऽ‌असृज॒दिन्द्रो᳚ऽ‌अ॒र्कैः |

उ॒रू॒च्य॑स्मैघृ॒तव॒द्‌भर᳚न्ती॒मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः || {3.2.7.1}, {3.31.11}, {3.3.2.11}
210 पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒महि॒त्विषी᳚मत्‌सु॒कृतो॒विहिख्यन् |

वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒ऽ‌आसी᳚नाऽ‌ऊ॒र्ध्वंर॑भ॒संविमि᳚न्वन् || {3.2.7.2}, {3.31.12}, {3.3.2.12}
211 म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्‌स॑द्यो॒वृधं᳚वि॒भ्व१॑(अ॒)अंरोद॑स्योः |

गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒चीर्विश्वा॒ऽ‌इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः || {3.2.7.3}, {3.31.13}, {3.3.2.13}
212 मह्याते᳚स॒ख्यंव॑श्मिश॒क्तीरावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः |

महि॑स्तो॒त्रमव॒ऽ‌आग᳚न्मसू॒रेर॒स्माकं॒सुम॑घवन्‌बोधिगो॒पाः || {3.2.7.4}, {3.31.14}, {3.3.2.14}
213 महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वानादित्‌सखि॑भ्यश्च॒रथं॒समै᳚रत् |

इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नःसा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम् || {3.2.7.5}, {3.31.15}, {3.3.2.15}
214 अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒प्रस॒ध्रीची᳚रसृजद्‌वि॒श्वश्च᳚न्द्राः |

मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒र्‌द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः || {3.2.8.1}, {3.31.16}, {3.3.2.16}
215 अनु॑कृ॒ष्णेवसु॑धितीजिहातेऽ‌उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे |

परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒सखा᳚यऽ‌इन्द्र॒काम्या᳚ऋजि॒प्याः || {3.2.8.2}, {3.31.17}, {3.3.2.17}
216 पति॑र्भववृत्रहन्‌त्सू॒नृता᳚नांगि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः |

नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् || {3.2.8.3}, {3.31.18}, {3.3.2.18}
217 तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्‌नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् |

द्रुहो॒विया᳚हिबहु॒लाऽ‌अदे᳚वीः॒स्व॑श्चनोमघवन्‌त्सा॒तये᳚धाः || {3.2.8.4}, {3.31.19}, {3.3.2.19}
218 मिहः॑पाव॒काःप्रत॑ताऽ‌अभूवन्‌त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् |

इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षोम॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः || {3.2.8.5}, {3.31.20}, {3.3.2.20}
219 अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गाऽ‌अ॒न्तःकृ॒ष्णाँऽ‌अ॑रु॒षैर्धाम॑भिर्गात् |

प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒दुर॑श्च॒विश्वा᳚ऽ‌अवृणो॒दप॒स्वाः || {3.2.8.6}, {3.31.21}, {3.3.2.21}
220 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.2.8.7}, {3.31.22}, {3.3.2.22}
[26] (१-१७) इन्द्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
221 इन्द्र॒सोमं᳚सोमपते॒पिबे॒मंमाध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ |

प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्‌वि॒मुच्या॒हरी᳚ऽ‌इ॒हमा᳚दयस्व || {3.2.9.1}, {3.32.1}, {3.3.3.1}
222 गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रंपिबा॒सोमं᳚ररि॒माते॒मदा᳚य |

ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑स॒जोषा᳚रु॒द्रैस्तृ॒पदावृ॑षस्व || {3.2.9.2}, {3.32.2}, {3.3.3.2}
223 येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒न्नर्च᳚न्तऽ‌इन्द्रम॒रुत॑स्त॒ऽ‌ओजः॑ |

माध्यं᳚दिने॒सव॑नेवज्रहस्त॒पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र || {3.2.9.3}, {3.32.3}, {3.3.3.3}
224 तऽ‌इन्न्व॑स्य॒मधु॑मद्‌विविप्र॒ऽ‌इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒यऽ‌आस॑न् |

येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚म॒र्मणो॒मन्य॑मानस्य॒मर्म॑ || {3.2.9.4}, {3.32.4}, {3.3.3.4}
225 म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णःपिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य |

सऽ‌व॑वृत्स्वहर्यश्वय॒ज्ञैःस॑र॒ण्युभि॑र॒पोऽ‌अर्णा᳚सिसर्षि || {3.2.9.5}, {3.32.5}, {3.3.3.5}
226 त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँऽ‌अत्याँ᳚ऽ‌इव॒प्रासृ॑जः॒सर्त॒वाजौ |

शया᳚नमिन्द्र॒चर॑ताव॒धेन॑वव्रि॒वांसं॒परि॑दे॒वीरदे᳚वम् || {3.2.10.1}, {3.32.6}, {3.3.3.6}
227 यजा᳚म॒ऽ‌इन्नम॑सावृ॒द्धमिन्द्रं᳚बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |

यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒रोद॑सीमहि॒मानं᳚म॒माते᳚ || {3.2.10.2}, {3.32.7}, {3.3.3.7}
228 इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚व्र॒तानि॑दे॒वामि॑नन्ति॒विश्वे᳚ |

दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमांज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚ || {3.2.10.3}, {3.32.8}, {3.3.3.8}
229 अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वंस॒द्योयज्जा॒तोऽ‌अपि॑बोह॒सोम᳚म् |

द्याव॑ऽ‌इन्द्रत॒वस॑स्त॒ऽ‌ओजो॒नाहा॒मासाः᳚श॒रदो᳚वरन्त || {3.2.10.4}, {3.32.9}, {3.3.3.9}
230 त्वंस॒द्योऽ‌अ॑पिबोजा॒तऽ‌इ᳚न्द्र॒मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् |

यद्ध॒द्यावा᳚पृथि॒वीऽ‌आवि॑वेशी॒रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः || {3.2.10.5}, {3.32.10}, {3.3.3.10}
231 अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑ऽ‌ओजा॒यमा᳚नंतुविजात॒तव्या॑न् |

ते᳚महि॒त्वमनु॑भू॒दध॒द्यौर्‌यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः || {3.2.11.1}, {3.32.11}, {3.3.3.11}
232 य॒ज्ञोहित॑ऽ‌इन्द्र॒वर्ध॑नो॒भूदु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ |

य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्‌य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑ऽ‌आवत् || {3.2.11.2}, {3.32.12}, {3.3.3.12}
233 य॒ज्ञेनेन्द्र॒मव॒साच॑क्रेऽ‌अ॒र्वागैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् |

यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः || {3.2.11.3}, {3.32.13}, {3.3.3.13}
234 वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ |

अंह॑सो॒यत्र॑पी॒पर॒द्यथा᳚नोना॒वेव॒यान्त॑मु॒भये᳚हवन्ते || {3.2.11.4}, {3.32.14}, {3.3.3.14}
235 आपू᳚र्णोऽ‌अस्यक॒लशः॒स्वाहा॒सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै |

समु॑प्रि॒याऽ‌आव॑वृत्र॒न्‌मदा᳚यप्रदक्षि॒णिद॒भिसोमा᳚स॒ऽ‌इन्द्र᳚म् || {3.2.11.5}, {3.32.15}, {3.3.3.15}
236 त्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त |

इ॒त्थासखि॑भ्यऽ‌इषि॒तोयदि॒न्द्रादृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम् || {3.2.11.6}, {3.32.16}, {3.3.3.16}
237 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.2.11.7}, {3.32.17}, {3.3.3.17}
[27] (१-१३) प्र पर्वतानामिति त्रयोदशर्चस्य सूक्तस्य (१-३, ५, ७, ९, ११-१३) प्रथमादितृचस्य पञ्चमीसप्तमीनवम्य एकादश्यादितृचस्य च गाथिनो विश्वामित्र ऋषिः (४, ६, ८, १०) चतुर्थीषष्ठ्य अष्टमीदशमीनाञ्च नद्य ऋषिकाः | (१-३, ५, ९, ११-१३) प्रथमादितृचस्य पञ्चमीनवम्योर्‌ऋचोरेकादश्यादितृचस्य च नद्यः (४, ८, १०) चतुर्थ्यष्टमीदशमीनां विश्वामित्रः (६, ७) षष्ठीसप्तम्योश्चेन्द्रो देवताः | (१-१२) प्रथमादिद्वादशा त्रिष्टुप् (१३) त्रयोदश्याश्चानुष्टप् छन्दसी ||
238 प्रपर्व॑तानामुश॒तीऽ‌उ॒पस्था॒दश्वे᳚ऽ‌इव॒विषि॑ते॒हास॑माने |

गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णेविपा᳚ट्‌छुतु॒द्रीपय॑साजवेते || {3.2.12.1}, {3.33.1}, {3.3.4.1}
239 इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒ऽ‌अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः |

स॒मा॒रा॒णेऽ‌ऊ॒र्मिभिः॒पिन्व॑मानेऽ‌अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे || {3.2.12.2}, {3.33.2}, {3.3.4.2}
240 अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म |

व॒त्समि॑वमा॒तरा᳚संरिहा॒णेस॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती || {3.2.12.3}, {3.33.3}, {3.3.4.3}
241 ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒ऽ‌अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः |

वर्त॑वेप्रस॒वःसर्ग॑तक्तःकिं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति || {3.2.12.4}, {3.33.4}, {3.3.4.4}
242 रम॑ध्वंमे॒वच॑सेसो॒म्याय॒ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ |

प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षाऽ‌व॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः || {3.2.12.5}, {3.33.5}, {3.3.4.5}
243 इन्द्रो᳚ऽ‌अ॒स्माँऽ‌अ॑रद॒द्‌वज्र॑बाहु॒रपा᳚हन्‌वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् |

दे॒वो᳚ऽनयत्‌सवि॒तासु॑पा॒णिस्तस्य॑व॒यंप्र॑स॒वेया᳚मऽ‌उ॒र्वीः || {3.2.13.1}, {3.33.6}, {3.3.4.6}
244 प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अ॒)अंतदिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् |

विवज्रे᳚णपरि॒षदो᳚जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः || {3.2.13.2}, {3.33.7}, {3.3.4.7}
245 ए॒तद्‌वचो᳚जरित॒र्मापि॑मृष्ठा॒ऽ‌यत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ |

उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒मानो॒निकः॑पुरुष॒त्रानम॑स्ते || {3.2.13.3}, {3.33.8}, {3.3.4.8}
246 षुस्व॑सारःका॒रवे᳚शृणोतय॒यौवो᳚दू॒रादन॑सा॒रथे᳚न |

निषून॑मध्वं॒भव॑तासुपा॒राऽ‌अ॑धोऽ‌अ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॑ || {3.2.13.4}, {3.33.9}, {3.3.4.9}
247 ते᳚कारोशृणवामा॒वचां᳚सिय॒याथ॑दू॒रादन॑सा॒रथे᳚न |

निते᳚नंसैपीप्या॒नेव॒योषा॒मर्या᳚येवक॒न्या᳚शश्व॒चैते᳚ || {3.2.13.5}, {3.33.10}, {3.3.4.10}
248 यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚युर्‌ग॒व्यन्‌ग्राम॑ऽ‌इषि॒तऽ‌इन्द्र॑जूतः |

अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒ऽ‌वो᳚वृणेसुम॒तिंय॒ज्ञिया᳚नाम् || {3.2.14.1}, {3.33.11}, {3.3.4.11}
249 अता᳚रिषुर्भर॒ताग॒व्यवः॒समभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् |

प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒ऽ‌व॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ᳚म् || {3.2.14.2}, {3.33.12}, {3.3.4.12}
250 उद्व॑ऽ‌ऊ॒र्मिःशम्या᳚ह॒न्त्वापो॒योक्त्रा᳚णिमुञ्चत |

मादु॑ष्कृतौ॒व्ये᳚नसा॒ऽ‌घ्न्यौशून॒मार॑ताम् || {3.2.14.3}, {3.33.13}, {3.3.4.13}
[28] (१-११) इन्द्रः पूर्भिदिति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
251 इन्द्रः॑पू॒र्भिदाति॑र॒द्‌दास॑म॒र्कैर्वि॒दद्‌व॑सु॒र्दय॑मानो॒विशत्रू॑न् |

ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नोभूरि॑दात्र॒ऽ‌आपृ॑ण॒द्रोद॑सीऽ‌उ॒भे || {3.2.15.1}, {3.34.1}, {3.3.5.1}
252 म॒खस्य॑तेतवि॒षस्य॒प्रजू॒तिमिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् |

इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणांवि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा᳚ || {3.2.15.2}, {3.34.2}, {3.3.5.2}
253 इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒प्रमा॒यिना᳚ममिना॒द्‌वर्प॑णीतिः |

अह॒न्‌व्यं᳚समु॒शध॒ग्‌वने᳚ष्वा॒विर्धेना᳚ऽ‌अकृणोद्रा॒म्याणा᳚म् || {3.2.15.3}, {3.34.3}, {3.3.5.3}
254 इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚निजि॒गायो॒शिग्भिः॒पृत॑नाऽ‌अभि॒ष्टिः |

प्रारो᳚चय॒न्‌मन॑वेके॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य || {3.2.15.4}, {3.34.4}, {3.3.5.4}
255 इन्द्र॒स्तुजो᳚ब॒र्हणा॒ऽ‌वि॑वेशनृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ |

अचे᳚तय॒द्‌धिय॑ऽ‌इ॒माज॑रि॒त्रेप्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚साम् || {3.2.15.5}, {3.34.5}, {3.3.5.5}
256 म॒होम॒हानि॑पनयन्त्य॒स्येन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ |

वृ॒जने᳚नवृजि॒नान्‌त्संपि॑पेषमा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः || {3.2.16.1}, {3.34.6}, {3.3.5.6}
257 यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकारदे॒वेभ्यः॒सत्‌प॑तिश्चर्षणि॒प्राः |

वि॒वस्व॑तः॒सद॑नेऽ‌अस्य॒तानि॒विप्रा᳚ऽ‌उ॒क्थेभिः॑क॒वयो᳚गृणन्ति || {3.2.16.2}, {3.34.7}, {3.3.5.7}
258 स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दांस॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः |

स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमामिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः || {3.2.16.3}, {3.34.8}, {3.3.5.8}
259 स॒सानात्याँ᳚ऽ‌उ॒तसूर्यं᳚ससा॒नेन्द्रः॑ससानपुरु॒भोज॑सं॒गाम् |

हि॒र॒ण्यय॑मु॒तभोगं᳚ससानह॒त्वीदस्यू॒न्‌प्रार्यं॒वर्ण॑मावत् || {3.2.16.4}, {3.34.9}, {3.3.5.9}
260 इन्द्र॒ऽ‌ओष॑धीरसनो॒दहा᳚नि॒वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |

बि॒भेद॑व॒लंनु॑नु॒देविवा॒चोथा᳚भवद्दमि॒ताभिक्र॑तूनाम् || {3.2.16.5}, {3.34.10}, {3.3.5.10}
261 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.2.16.6}, {3.34.11}, {3.3.5.11}
[29] (१-११) तिष्ठाहरी इति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
262 तिष्ठा॒हरी॒रथ॒ऽ‌यु॒ज्यमा᳚नाया॒हिवा॒युर्ननि॒युतो᳚नो॒ऽ‌अच्छ॑ |

पिबा॒स्यन्धो᳚ऽ‌अ॒भिसृ॑ष्टोऽ‌अ॒स्मेऽ‌इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य || {3.2.17.1}, {3.35.1}, {3.3.6.1}
263 उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि |

द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒दुपे॒मंय॒ज्ञमाव॑हात॒ऽ‌इन्द्र᳚म् || {3.2.17.2}, {3.35.2}, {3.3.6.2}
264 उपो᳚नयस्व॒वृष॑णातपु॒ष्पोतेम॑व॒त्वंवृ॑षभस्वधावः |

ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः || {3.2.17.3}, {3.35.3}, {3.3.6.3}
265 ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒हरी॒सखा᳚यासध॒माद॑ऽ‌आ॒शू |

स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न्‌प्रजा॒नन्‌वि॒द्वाँऽ‌उप॑याहि॒सोम᳚म् || {3.2.17.4}, {3.35.4}, {3.3.6.4}
266 माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒निरी᳚रम॒न्‌यज॑मानासोऽ‌अ॒न्ये |

अ॒त्याया᳚हि॒शश्व॑तोव॒यंतेरं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚ || {3.2.17.5}, {3.35.5}, {3.3.6.5}
267 तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्‌श॑श्वत्त॒मंसु॒मना᳚ऽ‌अ॒स्यपा᳚हि |

अ॒स्मिन्‌य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚दधि॒ष्वेमंज॒ठर॒ऽ‌इन्दु॑मिन्द्र || {3.2.18.1}, {3.35.6}, {3.3.6.6}
268 स्ती॒र्णंते᳚ब॒र्हिःसु॒तऽ‌इ᳚न्द्र॒सोमः॑कृ॒ताधा॒नाऽ‌अत्त॑वेते॒हरि॑भ्याम् |

तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॑ || {3.2.18.2}, {3.35.7}, {3.3.6.7}
269 इ॒मंनरः॒पर्व॑ता॒ऽ‌स्तुभ्य॒मापः॒समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् |

तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहिप्रजा॒नन्‌वि॒द्वान्‌प॒थ्या॒३॑(आ॒)अनु॒स्वाः || {3.2.18.3}, {3.35.8}, {3.3.6.8}
270 याँऽ‌आभ॑जोम॒रुत॑ऽ‌इन्द्र॒सोमे॒येत्वामव॑र्ध॒न्नभ॑वन्‌ग॒णस्ते᳚ |

तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)ऽ‌ग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र || {3.2.18.4}, {3.35.9}, {3.3.6.9}
271 इन्द्र॒पिब॑स्व॒धया᳚चित्‌सु॒तस्या॒ऽ‌ग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र |

अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व || {3.2.18.5}, {3.35.10}, {3.3.6.10}
272 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.2.18.6}, {3.35.11}, {3.3.6.11}
[30] (१-११) एकादशर्चस्य सूक्तस्य (१-९, ११) प्रथमादिनवर्चामक दिश्याश्च गाथिनो विश्वामित्रः (१०) दशम्याश्च आङ्गिरसो घोर ऋषी, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
273 इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒शश्व॑च्छश्वदू॒तिभि॒र्‌याद॑मानः |

सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒र्यःकर्म॑भिर्‌म॒हद्भिः॒सुश्रु॑तो॒भूत् || {3.2.19.1}, {3.36.1}, {3.3.7.1}
274 इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚नाऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः |

प्र॒य॒म्यमा᳚ना॒न्‌प्रति॒षूगृ॑भा॒येन्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॑ || {3.2.19.2}, {3.36.2}, {3.3.7.2}
275 पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒ऽ‌इन्द्र॒सोमा᳚सःप्रथ॒माऽ‌उ॒तेमे |

यथापि॑बःपू॒र्व्याँऽ‌इ᳚न्द्र॒सोमाँ᳚ऽ‌ए॒वापा᳚हि॒पन्यो᳚ऽ‌अ॒द्यानवी᳚यान् || {3.2.19.3}, {3.36.3}, {3.3.7.3}
276 म॒हाँऽ‌अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ |

नाह॑विव्याचपृथि॒वीच॒नैनं॒यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्दन् || {3.2.19.4}, {3.36.4}, {3.3.7.4}
277 म॒हाँऽ‌उ॒ग्रोवा᳚वृधेवी॒र्या᳚यस॒माच॑क्रेवृष॒भःकाव्ये᳚न |

इन्द्रो॒भगो᳚वाज॒दाऽ‌अ॑स्य॒गावः॒प्रजा᳚यन्ते॒दक्षि॑णाऽ‌अस्यपू॒र्वीः || {3.2.19.5}, {3.36.5}, {3.3.7.5}
278 प्रयत्‌सिन्ध॑वःप्रस॒वंयथाय॒न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः |

अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्‌यदीं॒सोमः॑पृ॒णति॑दु॒ग्धोऽ‌अं॒शुः || {3.2.20.1}, {3.36.6}, {3.3.7.6}
279 स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒ऽ‌इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः |

अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚ || {3.2.20.2}, {3.36.7}, {3.3.7.7}
280 ह्र॒दाऽ‌इ॑वकु॒क्षयः॑सोम॒धानाः॒समी᳚विव्याच॒सव॑नापु॒रूणि॑ |

अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑वृ॒त्रंज॑घ॒न्वाँऽ‌अ॑वृणीत॒सोम᳚म् || {3.2.20.3}, {3.36.8}, {3.3.7.8}
281 तूभ॑र॒माकि॑रे॒तत्‌परि॑ष्ठाद्‌वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् |

इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒मस्त्य॒स्मभ्यं॒तद्ध॑र्‌यश्व॒प्रय᳚न्धि || {3.2.20.4}, {3.36.9}, {3.3.7.9}
282 अ॒स्मेप्रय᳚न्धिमघवन्नृजीषि॒न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ |

अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धाऽ‌अ॒स्मेवी॒राञ्छश्व॑तऽ‌इन्द्रशिप्रिन् || {3.2.20.5}, {3.36.10}, {3.3.7.10}
283 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.2.20.6}, {3.36.11}, {3.3.7.11}
[31] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-१०) प्रथमादिदशों गायत्री (११) एकादश्याश्चानुष्टप् छन्दसी ||
284 वार्त्र॑हत्याय॒शव॑सेपृतना॒षाह्या᳚य |

इन्द्र॒त्वाव॑र्तयामसि || {3.2.21.1}, {3.37.1}, {3.3.8.1}
285 अ॒र्वा॒चीनं॒सुते॒मन॑ऽ‌उ॒तचक्षुः॑शतक्रतो |

इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॑ || {3.2.21.2}, {3.37.2}, {3.3.8.2}
286 नामा᳚नितेशतक्रतो॒विश्वा᳚भिर्गी॒र्भिरी᳚महे |

इन्द्रा᳚भिमाति॒षाह्ये᳚ || {3.2.21.3}, {3.37.3}, {3.3.8.3}
287 पु॒रु॒ष्टु॒तस्य॒धाम॑भिःश॒तेन॑महयामसि |

इन्द्र॑स्यचर्षणी॒धृतः॑ || {3.2.21.4}, {3.37.4}, {3.3.8.4}
288 इन्द्रं᳚वृ॒त्राय॒हन्त॑वेपुरुहू॒तमुप॑ब्रुवे |

भरे᳚षु॒वाज॑सातये || {3.2.21.5}, {3.37.5}, {3.3.8.5}
289 वाजे᳚षुसास॒हिर्भ॑व॒त्वामी᳚महेशतक्रतो |

इन्द्र॑वृ॒त्राय॒हन्त॑वे || {3.2.22.1}, {3.37.6}, {3.3.8.6}
290 द्यु॒म्नेषु॑पृत॒नाज्ये᳚पृत्सु॒तूर्षु॒श्रव॑स्सु |

इन्द्र॒साक्ष्वा॒भिमा᳚तिषु || {3.2.22.2}, {3.37.7}, {3.3.8.7}
291 शु॒ष्मिन्त॑मंनऽ‌ऊ॒तये᳚द्यु॒म्निनं᳚पाहि॒जागृ॑विम् |

इन्द्र॒सोमं᳚शतक्रतो || {3.2.22.3}, {3.37.8}, {3.3.8.8}
292 इ॒न्द्रि॒याणि॑शतक्रतो॒याते॒जने᳚षुप॒ञ्चसु॑ |

इन्द्र॒तानि॑त॒ऽ‌वृ॑णे || {3.2.22.4}, {3.37.9}, {3.3.8.9}
293 अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् |

उत्ते॒शुष्मं᳚तिरामसि || {3.2.22.5}, {3.37.10}, {3.3.8.10}
294 अ॒र्वा॒वतो᳚न॒ऽ‌ग॒ह्यथो᳚शक्रपरा॒वतः॑ |

उ॒लो॒कोयस्ते᳚ऽ‌अद्रिव॒ऽ‌इन्द्रे॒हतत॒ऽ‌ग॑हि || {3.2.22.6}, {3.37.11}, {3.3.8.11}
[32] (१-१०) दशर्चस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापतिः तावुभौ वा गाथिनो विश्वामित्रो वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
295 अ॒भितष्टे᳚वदीधयामनी॒षामत्यो॒वा॒जीसु॒धुरो॒जिहा᳚नः |

अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्‌परा᳚णिक॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः || {3.2.23.1}, {3.38.1}, {3.3.9.1}
296 इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नांम॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् |

इ॒माऽ‌उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒मनो᳚वाता॒ऽ‌अध॒नुधर्म॑णिग्मन् || {3.2.23.2}, {3.38.2}, {3.3.9.2}
297 निषी॒मिदत्र॒गुह्या॒दधा᳚नाऽ‌उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् |

संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वीऽ‌अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः || {3.2.23.3}, {3.38.3}, {3.3.9.3}
298 आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚ऽ‌अभूष॒ञ्छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः |

म॒हत्तद्‌वृष्णो॒ऽ‌असु॑रस्य॒नामावि॒श्वरू᳚पोऽ‌अ॒मृता᳚नितस्थौ || {3.2.23.4}, {3.38.4}, {3.3.9.4}
299 असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚नि॒माऽ‌अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः |

दिवो᳚नपातावि॒दथ॑स्यधी॒भिःक्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे || {3.2.23.5}, {3.38.5}, {3.3.9.5}
300 त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒परि॒विश्वा᳚निभूषथः॒सदां᳚सि |

अप॑श्य॒मत्र॒मन॑साजग॒न्वान्‌व्र॒तेग᳚न्ध॒र्वाँऽ‌अपि॑वा॒युके᳚शान् || {3.2.24.1}, {3.38.6}, {3.3.9.6}
301 तदिन्न्व॑स्यवृष॒भस्य॑धे॒नोरानाम॑भिर्ममिरे॒सक्म्यं॒गोः |

अ॒न्यद᳚न्यदसु॒र्य१॑(अ॒)अंवसा᳚ना॒निमा॒यिनो᳚ममिरेरू॒पम॑स्मिन् || {3.2.24.2}, {3.38.7}, {3.3.9.7}
302 तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मेहिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |

सु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वेऽ‌अपी᳚व॒योषा॒जनि॑मानिवव्रे || {3.2.24.3}, {3.38.8}, {3.3.9.8}
303 यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् |

गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॑ || {3.2.24.4}, {3.38.9}, {3.3.9.9}
304 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.2.24.5}, {3.38.10}, {3.3.9.10}
[33] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
305 इन्द्रं᳚म॒तिर्हृ॒दऽ‌व॒च्यमा॒नाच्छा॒पतिं॒स्तोम॑तष्टाजिगाति |

याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒नेन्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॑ || {3.2.25.1}, {3.39.1}, {3.4.1.1}
306 दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना |

भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒सेयम॒स्मेस॑न॒जापित्र्या॒धीः || {3.2.25.2}, {3.39.2}, {3.4.1.2}
307 य॒माचि॒दत्र॑यम॒सूर॑सूतजि॒ह्वाया॒ऽ‌अग्रं॒पत॒दाह्यस्था᳚त् |

वपूं᳚षिजा॒तामि॑थु॒नास॑चेतेतमो॒हना॒तपु॑षोबु॒ध्नऽ‌एता᳚ || {3.2.25.3}, {3.39.3}, {3.4.1.3}
308 नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒येऽ‌अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः |

इन्द्र॑ऽ‌एषांदृंहि॒तामाहि॑नावा॒नुद्गो॒त्राणि॑ससृजेदं॒सना᳚वान् || {3.2.25.4}, {3.39.4}, {3.4.1.4}
309 सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वासत्व॑भि॒र्गाऽ‌अ॑नु॒ग्मन् |

स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त᳚म् || {3.2.25.5}, {3.39.5}, {3.4.1.5}
310 इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यांप॒द्वद्वि॑वेदश॒फव॒न्नमे॒गोः |

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सुहस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावान् || {3.2.26.1}, {3.39.6}, {3.4.1.6}
311 ज्योति᳚र्वृणीत॒तम॑सोविजा॒नन्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ |

इ॒मागिरः॑सोमपाःसोमवृद्धजु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः || {3.2.26.2}, {3.39.7}, {3.4.1.7}
312 ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒ऽ‌अनु॑ष्यादा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ |

भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्यसुपा॒रासो᳚वसवोब॒र्हणा᳚वत् || {3.2.26.3}, {3.39.8}, {3.4.1.8}
313 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.2.26.4}, {3.39.9}, {3.4.1.9}
[34] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
314 इन्द्र॑त्वावृष॒भंव॒यंसु॒तेसोमे᳚हवामहे |

पा᳚हि॒मध्वो॒ऽ‌अन्ध॑सः || {3.3.1.1}, {3.40.1}, {3.4.2.1}
315 इन्द्र॑क्रतु॒विदं᳚सु॒तंसोमं᳚हर्यपुरुष्टुत |

पिबावृ॑षस्व॒तातृ॑पिम् || {3.3.1.2}, {3.40.2}, {3.4.2.2}
316 इन्द्र॒प्रणो᳚धि॒तावा᳚नंय॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ |

ति॒रस्त॑वानविश्पते || {3.3.1.3}, {3.40.3}, {3.4.2.3}
317 इन्द्र॒सोमाः᳚सु॒ताऽ‌इ॒मेतव॒प्रय᳚न्तिसत्‌पते |

क्षयं᳚च॒न्द्रास॒ऽ‌इन्द॑वः || {3.3.1.4}, {3.40.4}, {3.4.2.4}
318 द॒धि॒ष्वाज॒ठरे᳚सु॒तंसोम॑मिन्द्र॒वरे᳚ण्यम् |

तव॑द्यु॒क्षास॒ऽ‌इन्द॑वः || {3.3.1.5}, {3.40.5}, {3.4.2.5}
319 गिर्व॑णःपा॒हिनः॑सु॒तंमधो॒र्धारा᳚भिरज्यसे |

इन्द्र॒त्वादा᳚त॒मिद्यशः॑ || {3.3.2.1}, {3.40.6}, {3.4.2.6}
320 अ॒भिद्यु॒म्नानि॑व॒निन॒ऽ‌इन्द्रं᳚सचन्ते॒ऽ‌अक्षि॑ता |

पी॒त्वीसोम॑स्यवावृधे || {3.3.2.2}, {3.40.7}, {3.4.2.7}
321 अ॒र्वा॒वतो᳚न॒ऽ‌ग॑हिपरा॒वत॑श्चवृत्रहन् |

इ॒माजु॑षस्वनो॒गिरः॑ || {3.3.2.3}, {3.40.8}, {3.4.2.8}
322 यद᳚न्त॒राप॑रा॒वत॑मर्वा॒वतं᳚हू॒यसे᳚ |

इन्द्रे॒हतत॒ऽ‌ग॑हि || {3.3.2.4}, {3.40.9}, {3.4.2.9}
[35] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
323 तून॑ऽ‌इन्द्रम॒द्र्य॑ग्घुवा॒नःसोम॑पीतये |

हरि॑भ्यांयाह्यद्रिवः || {3.3.3.1}, {3.41.1}, {3.4.3.1}
324 स॒त्तोहोता᳚ऋ॒त्विय॑स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् |

अयु॑ज्रन्‌प्रा॒तरद्र॑यः || {3.3.3.2}, {3.41.2}, {3.4.3.2}
325 इ॒माब्रह्म॑ब्रह्मवाहःक्रि॒यन्त॒ऽ‌ब॒र्हिःसी᳚द |

वी॒हिशू᳚रपुरो॒ळाश᳚म् || {3.3.3.3}, {3.41.3}, {3.4.3.3}
326 रा॒र॒न्धिसव॑नेषुणऽ‌ए॒षुस्तोमे᳚षुवृत्रहन् |

उ॒क्थेष्वि᳚न्द्रगिर्वणः || {3.3.3.4}, {3.41.4}, {3.4.3.4}
327 म॒तयः॑सोम॒पामु॒रुंरि॒हन्ति॒शव॑स॒स्पति᳚म् |

इन्द्रं᳚व॒त्संमा॒तरः॑ || {3.3.3.5}, {3.41.5}, {3.4.3.5}
328 म᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |

स्तो॒तारं᳚नि॒देक॑रः || {3.3.4.1}, {3.41.6}, {3.4.3.6}
329 व॒यमि᳚न्द्रत्वा॒यवो᳚ह॒विष्म᳚न्तोजरामहे |

उ॒तत्वम॑स्म॒युर्व॑सो || {3.3.4.2}, {3.41.7}, {3.4.3.7}
330 मारेऽ‌अ॒स्मद्विमु॑मुचो॒हरि॑प्रिया॒र्वाङ्या᳚हि |

इन्द्र॑स्वधावो॒मत्स्वे॒ह || {3.3.4.3}, {3.41.8}, {3.4.3.8}
331 अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒वह॑तामिन्द्रके॒शिना᳚ |

घृ॒तस्नू᳚ब॒र्हिरा॒सदे᳚ || {3.3.4.4}, {3.41.9}, {3.4.3.9}
[36] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
332 उप॑नःसु॒तमाग॑हि॒सोम॑मिन्द्र॒गवा᳚शिरम् |

हरि॑भ्यां॒यस्ते᳚ऽ‌अस्म॒युः || {3.3.5.1}, {3.42.1}, {3.4.4.1}
333 तमि᳚न्द्र॒मद॒माग॑हिबर्हिः॒ष्ठांग्राव॑भिःसु॒तम् |

कु॒विन्न्व॑स्यतृ॒प्णवः॑ || {3.3.5.2}, {3.42.2}, {3.4.4.2}
334 इन्द्र॑मि॒त्थागिरो॒ममाच्छा᳚गुरिषि॒ताऽ‌इ॒तः |

आ॒वृते॒सोम॑पीतये || {3.3.5.3}, {3.42.3}, {3.4.4.3}
335 इन्द्रं॒सोम॑स्यपी॒तये॒स्तोमै᳚रि॒हह॑वामहे |

उ॒क्थेभिः॑कु॒विदा॒गम॑त् || {3.3.5.4}, {3.42.4}, {3.4.4.4}
336 इन्द्र॒सोमाः᳚सु॒ताऽ‌इ॒मेतान्द॑धिष्वशतक्रतो |

ज॒ठरे᳚वाजिनीवसो || {3.3.5.5}, {3.42.5}, {3.4.4.5}
337 वि॒द्माहित्वा᳚धनंज॒यंवाजे᳚षुदधृ॒षंक॑वे |

अधा᳚तेसु॒म्नमी᳚महे || {3.3.6.1}, {3.42.6}, {3.4.4.6}
338 इ॒ममि᳚न्द्र॒गवा᳚शिरं॒यवा᳚शिरंनःपिब |

आ॒गत्या॒वृष॑भिःसु॒तम् || {3.3.6.2}, {3.42.7}, {3.4.4.7}
339 तुभ्येदि᳚न्द्र॒स्वऽ‌ओ॒क्ये॒३॑(ए॒)सोमं᳚चोदामिपी॒तये᳚ |

ए॒षरा᳚रन्तुतेहृ॒दि || {3.3.6.3}, {3.42.8}, {3.4.4.8}
340 त्वांसु॒तस्य॑पी॒तये᳚प्र॒त्नमि᳚न्द्रहवामहे |

कु॒शि॒कासो᳚ऽ‌अव॒स्यवः॑ || {3.3.6.4}, {3.42.9}, {3.4.4.9}
[37] (१-८) अष्टर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
341 या᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठास्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् |

प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हिस्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते || {3.3.7.1}, {3.43.1}, {3.4.5.1}
342 या᳚हिपू॒र्वीरति॑चर्ष॒णीराँऽ‌अ॒र्यऽ‌आ॒शिष॒ऽ‌उप॑नो॒हरि॑भ्याम् |

इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒ऽ‌इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः || {3.3.7.2}, {3.43.2}, {3.4.5.2}
343 नो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒ऽ‌इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् |

अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमिघृ॒तप्र॑याःसध॒मादे॒मधू᳚नाम् || {3.3.7.3}, {3.43.3}, {3.4.5.3}
344 च॒त्वामे॒तावृष॑णा॒वहा᳚तो॒हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ |

धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णःसखा॒सख्युः॑शृणव॒द्वन्द॑नानि || {3.3.7.4}, {3.43.4}, {3.4.5.4}
345 कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्यकु॒विद्राजा᳚नंमघवन्नृजीषिन् |

कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑कु॒विन्मे॒वस्वो᳚ऽ‌अ॒मृत॑स्य॒शिक्षाः᳚ || {3.3.7.5}, {3.43.5}, {3.4.5.5}
346 त्वा᳚बृ॒हन्तो॒हर॑योयुजा॒नाऽ‌अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु |

प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः || {3.3.7.6}, {3.43.6}, {3.4.5.6}
347 इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒ऽ‌यंते᳚श्ये॒नऽ‌उ॑श॒तेज॒भार॑ |

यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टीर्यस्य॒मदे॒ऽ‌अप॑गो॒त्राव॒वर्थ॑ || {3.3.7.7}, {3.43.7}, {3.4.5.7}
348 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.3.7.8}, {3.43.8}, {3.4.5.8}
[38] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | बृहती छन्दः ||
349 अ॒यंते᳚ऽ‌अस्तुहर्य॒तःसोम॒ऽ‌हरि॑भिःसु॒तः |

जु॒षा॒णऽ‌इ᳚न्द्र॒हरि॑भिर्न॒ऽ‌ग॒ह्याति॑ष्ठ॒हरि॑तं॒रथ᳚म् || {3.3.8.1}, {3.44.1}, {3.4.6.1}
350 ह॒र्यन्नु॒षस॑मर्चयः॒सूर्यं᳚ह॒र्यन्न॑रोचयः |

वि॒द्वाँश्चि॑कि॒त्वान्‌ह᳚र्यश्ववर्धस॒ऽ‌इन्द्र॒विश्वा᳚ऽ‌अ॒भिश्रियः॑ || {3.3.8.2}, {3.44.2}, {3.4.6.2}
351 द्यामिन्द्रो॒हरि॑धायसंपृथि॒वींहरि॑वर्पसम् |

अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒ययो᳚र॒न्तर्हरि॒श्चर॑त् || {3.3.8.3}, {3.44.3}, {3.4.6.3}
352 ज॒ज्ञा॒नोहरि॑तो॒वृषा॒विश्व॒माभा᳚तिरोच॒नम् |

हर्य॑श्वो॒हरि॑तंधत्त॒ऽ‌आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि᳚म् || {3.3.8.4}, {3.44.4}, {3.4.6.4}
353 इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒वज्रं᳚शु॒क्रैर॒भीवृ॑तम् |

अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒तमुद्गाहरि॑भिराजत || {3.3.8.5}, {3.44.5}, {3.4.6.5}
[39] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | बृहती छन्दः ||
354 म॒न्द्रैरि᳚न्द्र॒हरि॑भिर्या॒हिम॒यूर॑रोमभिः |

मात्वा॒केचि॒न्निय॑म॒न्‌विंपा॒शिनोऽ‌ति॒धन्वे᳚व॒ताँऽ‌इ॑हि || {3.3.9.1}, {3.45.1}, {3.4.7.1}
355 वृ॒त्र॒खा॒दोव॑लंरु॒जःपु॒रांद॒र्मोऽ‌अ॒पाम॒जः |

स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒रऽ‌इन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः || {3.3.9.2}, {3.45.2}, {3.4.7.2}
356 ग॒म्भी॒राँऽ‌उ॑द॒धीँरि॑व॒क्रतुं᳚पुष्यसि॒गाऽ‌इ॑व |

प्रसु॑गो॒पायव॑संधे॒नवो᳚यथाह्र॒दंकु॒ल्याऽ‌इ॑वाशत || {3.3.9.3}, {3.45.3}, {3.4.7.3}
357 न॒स्तुजं᳚र॒यिंभ॒रांशं॒प्र॑तिजान॒ते |

वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒हीन्द्र॑स॒म्पार॑णं॒वसु॑ || {3.3.9.4}, {3.45.4}, {3.4.7.4}
358 स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒स्मद्दि॑ष्टिः॒स्वय॑शस्तरः |

वा᳚वृधा॒नऽ‌ओज॑सापुरुष्टुत॒भवा᳚नःसु॒श्रव॑स्तमः || {3.3.9.5}, {3.45.5}, {3.4.7.5}
[40] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
359 यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑ऽ‌उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ |

अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णीन्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॑ || {3.3.10.1}, {3.46.1}, {3.4.8.1}
360 म॒हाँऽ‌अ॑सिमहिष॒वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒सह॑मानोऽ‌अ॒न्यान् |

एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒यो॒धया᳚क्ष॒यया᳚च॒जना॑न् || {3.3.10.2}, {3.46.2}, {3.4.8.2}
361 प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒प्रदे॒वेभि᳚र्वि॒श्वतो॒ऽ‌अप्र॑तीतः |

प्रम॒ज्मना᳚दि॒वऽ‌इन्द्रः॑पृथि॒व्याःप्रोरोर्म॒होऽ‌अ॒न्तरि॑क्षादृजी॒षी || {3.3.10.3}, {3.46.3}, {3.4.8.3}
362 उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रंवि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् |

इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑समु॒द्रंस्र॒वत॒ऽ‌वि॑शन्ति || {3.3.10.4}, {3.46.4}, {3.4.8.4}
363 यंसोम॑मिन्द्रपृथि॒वीद्यावा॒गर्भं॒मा॒ताबि॑भृ॒तस्त्वा॒या |

तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्यध्व॒र्यवो᳚वृषभ॒पात॒वाऽ‌उ॑ || {3.3.10.5}, {3.46.5}, {3.4.8.5}
[41] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
364 म॒रुत्वाँ᳚ऽ‌इन्द्रवृष॒भोरणा᳚य॒पिबा॒सोम॑मनुष्व॒धंमदा᳚य |

सि᳚ञ्चस्वज॒ठरे॒मध्व॑ऽ‌ऊ॒र्मिंत्वंराजा᳚सिप्र॒दिवः॑सु॒ताना᳚म् || {3.3.11.1}, {3.47.1}, {3.4.9.1}
365 स॒जोषा᳚ऽ‌इन्द्र॒सग॑णोम॒रुद्भिः॒सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् |

ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वाथाभ॑यंकृणुहिवि॒श्वतो᳚नः || {3.3.11.2}, {3.47.2}, {3.4.9.2}
366 उ॒तऋ॒तुभि॑र्‌ऋतुपाःपाहि॒सोम॒मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ |

याँऽ‌आभ॑जोम॒रुतो॒येत्वान्‌वह᳚न्‌वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ || {3.3.11.3}, {3.47.3}, {3.4.9.3}
367 येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ |

येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॑ || {3.3.11.4}, {3.47.4}, {3.4.9.4}
368 म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम || {3.3.11.5}, {3.47.5}, {3.4.9.5}
[42] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
369 स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ |

सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॑ || {3.3.12.1}, {3.48.1}, {3.4.10.1}
370 यज्जाय॑था॒स्तदह॑रस्य॒कामें॒ऽशोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् |

तंते᳚मा॒तापरि॒योषा॒जनि॑त्रीम॒हःपि॒तुर्दम॒ऽ‌आसि᳚ञ्च॒दग्रे᳚ || {3.3.12.2}, {3.48.2}, {3.4.10.2}
371 उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्टति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ |

प्र॒या॒वय᳚न्नचर॒द्गृत्सो᳚ऽ‌अ॒न्यान्म॒हानि॑चक्रेपुरु॒धप्र॑तीकः || {3.3.12.3}, {3.48.3}, {3.4.10.3}
372 उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजायथाव॒शंत॒न्वं᳚चक्रऽ‌ए॒षः |

त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒मुष्या॒सोम॑मपिबच्च॒मूषु॑ || {3.3.12.4}, {3.48.4}, {3.4.10.4}
373 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.3.12.5}, {3.48.5}, {3.4.10.5}
[43] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
374 शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्‌विश्वा॒ऽ‌कृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् |

यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टंघ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः || {3.3.13.1}, {3.49.1}, {3.4.11.1}
375 यंनुनकिः॒पृत॑नासुस्व॒राजं᳚द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् |

इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैःपृ॑थु॒ज्रया᳚ऽ‌अमिना॒दायु॒र्दस्योः᳚ || {3.3.13.2}, {3.49.2}, {3.4.11.2}
376 स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚व्यान॒शीरोद॑सीमे॒हना᳚वान् |

भगो॒का॒रेहव्यो᳚मती॒नांपि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः || {3.3.13.3}, {3.49.3}, {3.4.11.3}
377 ध॒र्तादि॒वोरज॑सस्पृ॒ष्टऽ‌ऊ॒र्ध्वोरथो॒वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |

क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज᳚म् || {3.3.13.4}, {3.49.4}, {3.4.11.4}
378 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.3.13.5}, {3.49.5}, {3.4.11.5}
[44] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
379 इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑ऽ‌आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् |

ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒रास्य॑ह॒विस्त॒न्व१॑(अ॒)ःकाम॑मृध्याः || {3.3.14.1}, {3.50.1}, {3.4.12.1}
380 ते᳚सप॒र्यूज॒वसे᳚युनज्मि॒ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ |

इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚ || {3.3.14.2}, {3.50.2}, {3.4.12.2}
381 गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒रमिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः |

म॒न्दा॒नःसोमं᳚पपि॒वाँऽ‌ऋ॑जीषि॒न्‌त्सम॒स्मभ्यं᳚पुरु॒धागाऽ‌इ॑षण्य || {3.3.14.3}, {3.50.3}, {3.4.12.3}
382 इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒ऽ‌इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚ऽ‌अक्रन् || {3.3.14.4}, {3.50.4}, {3.4.12.4}
383 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.3.14.5}, {3.50.5}, {3.4.12.5}
[45] (१-१२) द्वादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-३) प्रथमादितृचस्य जगती (४-९) चतुर्थ्यादितृचद्यस्य त्रिष्टुप् (१०-१२) दशम्यादितृचस्य च गायत्री छन्दांसि ||
384 च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत |

वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे || {3.3.15.1}, {3.51.1}, {3.4.13.1}
385 श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒गिरो᳚म॒ऽ‌इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ |

वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद᳚म् || {3.3.15.2}, {3.51.2}, {3.4.13.2}
386 आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यतेऽ‌ने॒हसः॒स्तुभ॒ऽ‌इन्द्रो᳚दुवस्यति |

वि॒वस्व॑तः॒सद॑न॒ऽ‌हिपि॑प्रि॒येस॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि || {3.3.15.3}, {3.51.3}, {3.4.13.3}
387 नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थैर॒भिप्रवी॒रम॑र्चतास॒बाधः॑ |

संसह॑सेपुरुमा॒योजि॑हीते॒नमो᳚ऽ‌अस्यप्र॒दिव॒ऽ‌एक॑ऽ‌ईशे || {3.3.15.4}, {3.51.4}, {3.4.13.4}
388 पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षुपु॒रूवसू᳚निपृथि॒वीबि॑भर्ति |

इन्द्रा᳚य॒द्याव॒ऽ‌ओष॑धीरु॒तापो᳚र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि || {3.3.15.5}, {3.51.5}, {3.4.13.5}
389 तुभ्यं॒ब्रह्मा᳚णि॒गिर॑ऽ‌इन्द्र॒तुभ्यं᳚स॒त्राद॑धिरेहरिवोजु॒षस्व॑ |

बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः || {3.3.16.1}, {3.51.6}, {3.4.13.6}
390 इन्द्र॑मरुत्वऽ‌इ॒हपा᳚हि॒सोमं॒यथा᳚शार्या॒तेऽ‌अपि॑बःसु॒तस्य॑ |

तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः || {3.3.16.2}, {3.51.7}, {3.4.13.7}
391 वा᳚वशा॒नऽ‌इ॒हपा᳚हि॒सोमं᳚म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ |

जा॒तंयत्त्वा॒परि॑दे॒वाऽ‌अभू᳚षन्म॒हेभरा᳚यपुरुहूत॒विश्वे᳚ || {3.3.16.3}, {3.51.8}, {3.4.13.8}
392 अ॒प्तूर्ये᳚मरुतऽ‌आ॒पिरे॒षोऽ‌म᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः |

तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दःसु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे᳚ || {3.3.16.4}, {3.51.9}, {3.4.13.9}
393 इ॒दंह्यन्वोज॑सासु॒तंरा᳚धानांपते |

पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः || {3.3.16.5}, {3.51.10}, {3.4.13.10}
394 यस्ते॒ऽ‌अनु॑स्व॒धामस॑त्सु॒तेनिय॑च्छत॒न्व᳚म् |

त्वा᳚ममत्तुसो॒म्यम् || {3.3.16.6}, {3.51.11}, {3.4.13.11}
395 प्रते᳚ऽ‌अश्नोतुकु॒क्ष्योःप्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ |

प्रबा॒हूशू᳚र॒राध॑से || {3.3.16.7}, {3.51.12}, {3.4.13.12}
[46] (१-८) अष्टर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री (५, ७-८) पञ्चम्याः सप्तम्यष्टम्योश्च त्रिष्टुप् (६) षष्ठ्याश्च जगती छन्दांसि ||
396 धा॒नाव᳚न्तंकर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |

इन्द्र॑प्रा॒तर्जु॑षस्वनः || {3.3.17.1}, {3.52.1}, {3.4.14.1}
397 पु॒रो॒ळाशं᳚पच॒त्यं᳚जु॒षस्वे॒न्द्रागु॑रस्व |

तुभ्यं᳚ह॒व्यानि॑सिस्रते || {3.3.17.2}, {3.52.2}, {3.4.14.2}
398 पु॒रो॒ळाशं᳚नो॒घसो᳚जो॒षया᳚से॒गिर॑श्चनः |

व॒धू॒युरि॑व॒योष॑णाम् || {3.3.17.3}, {3.52.3}, {3.4.14.3}
399 पु॒रो॒ळाशं᳚सनश्रुतप्रातःसा॒वेजु॑षस्वनः |

इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन् || {3.3.17.4}, {3.52.4}, {3.4.14.4}
400 माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाःपु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् |

प्रयत्‌स्तो॒ताज॑रि॒तातूर्ण्य॑र्थोवृषा॒यमा᳚ण॒ऽ‌उप॑गी॒र्भिरीट्टे᳚ || {3.3.17.5}, {3.52.5}, {3.4.14.5}
401 तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुतपुरो॒ळाश॒माहु॑तंमामहस्वनः |

ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒प्रय॑स्वन्त॒ऽ‌उप॑शिक्षेमधी॒तिभिः॑ || {3.3.18.1}, {3.52.6}, {3.4.14.6}
402 पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भंहरि॑वते॒हर्य॑श्वायधा॒नाः |

अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् || {3.3.18.2}, {3.52.7}, {3.4.14.7}
403 प्रति॑धा॒नाभ॑रत॒तूय॑मस्मैपुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् |

दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो || {3.3.18.3}, {3.52.8}, {3.4.14.8}
[47] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१) प्रथमर्च इन्द्रापर्वतौ (२-१४) द्वितीयादित्रयोदशानामिन्द्रः (१५-१६) पञ्चदशीषोडश्योः ससर्परी वाक् (१७-२०) सप्तदश्यादिचतसृणां रथाङ्गानि (२१-२४) एकविंश्यादिचतसृणाञ्चाभिशापो देवताः | (१-९, ११, १४-१५, १७, १९, २१, २३-२४) प्रथमादिनवर्चामक दिशीचतुर्दशीपञ्चदशीसप्तदश्येकोनविंश्येकविंशीत्रयोविंशीचतुर्विं शीनाञ्च त्रिष्टुप् (१०, १६) दशमीषोडश्योर्जगती (१२, २०, २२) द्वादशीविंशीद्वाविंशीनामनुष्टुप् (१३) त्रयोदश्या गायत्री (१८) अष्टादश्याश्च बृहती छन्दांसि ||
404 इन्द्रा᳚पर्वताबृह॒तारथे᳚नवा॒मीरिष॒ऽ‌व॑हतंसु॒वीराः᳚ |

वी॒तंह॒व्यान्य॑ध्व॒रेषु॑देवा॒वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता || {3.3.19.1}, {3.53.1}, {3.4.15.1}
405 तिष्ठा॒सुकं᳚मघव॒न्मापरा᳚गाः॒सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि |

पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒ऽ‌इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः || {3.3.19.2}, {3.53.2}, {3.4.15.2}
406 शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒हीन्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् |

एदंब॒र्हिर्यज॑मानस्यसी॒दाथा᳚भूदु॒क्थमिन्द्रा᳚यश॒स्तम् || {3.3.19.3}, {3.53.3}, {3.4.15.3}
407 जा॒येदस्तं᳚मघव॒न्‌त्सेदु॒योनि॒स्तदित्त्वा᳚यु॒क्ताहर॑योवहन्तु |

य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑म॒ग्निष्ट्वा᳚दू॒तोध᳚न्वा॒त्यच्छ॑ || {3.3.19.4}, {3.53.4}, {3.4.15.4}
408 परा᳚याहिमघव॒न्नाच॑या॒हीन्द्र॑भ्रातरुभ॒यत्रा᳚ते॒ऽ‌अर्थ᳚म् |

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚वि॒मोच॑नंवा॒जिनो॒रास॑भस्य || {3.3.19.5}, {3.53.5}, {3.4.15.5}
409 अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हिकल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ |

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚वि॒मोच॑नंवा॒जिनो॒दक्षि॑णावत् || {3.3.20.1}, {3.53.6}, {3.4.15.6}
410 इ॒मेभो॒जाऽ‌अङ्गि॑रसो॒विरू᳚पादि॒वस्पु॒त्रासो॒ऽ‌असु॑रस्यवी॒राः |

वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑सहस्रसा॒वेप्रति॑रन्त॒ऽ‌आयुः॑ || {3.3.20.2}, {3.53.7}, {3.4.15.7}
411 रू॒पंरू᳚पंम॒घवा᳚बोभवीतिमा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अ॒)अंपरि॒स्वाम् |

त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपाऋ॒तावा᳚ || {3.3.20.3}, {3.53.8}, {3.4.15.8}
412 म॒हाँऽ‌ऋषि॑र्देव॒जादे॒वजू॒तोऽ‌स्त॑भ्ना॒त्सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ |

वि॒श्वामि॑त्रो॒यदव॑हत्सु॒दास॒मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॑ || {3.3.20.4}, {3.53.9}, {3.4.15.9}
413 हं॒साऽ‌इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ |

दे॒वेभि᳚र्विप्राऋषयोनृचक्षसो॒विपि॑बध्वंकुशिकाःसो॒म्यंमधु॑ || {3.3.20.5}, {3.53.10}, {3.4.15.10}
414 उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ |

राजा᳚वृ॒त्रंज᳚ङ्घन॒त्‌प्रागपा॒गुद॒गथा᳚यजाते॒वर॒ऽ‌पृ॑थि॒व्याः || {3.3.21.1}, {3.53.11}, {3.4.15.11}
415 यऽ‌इ॒मेरोद॑सीऽ‌उ॒भेऽ‌अ॒हमिन्द्र॒मतु॑ष्टवम् |

वि॒श्वामि॑त्रस्यरक्षति॒ब्रह्मे॒दंभार॑तं॒जन᳚म् || {3.3.21.2}, {3.53.12}, {3.4.15.12}
416 वि॒श्वामि॑त्राऽ‌अरासत॒ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |

कर॒दिन्नः॑सु॒राध॑सः || {3.3.21.3}, {3.53.13}, {3.4.15.13}
417 किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒नाशिरं᳚दु॒ह्रेत॑पन्तिघ॒र्मम् |

नो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚नैचाशा॒खंम॑घवन्‌रन्धयानः || {3.3.21.4}, {3.53.14}, {3.4.15.14}
418 स॒स॒र्प॒रीरम॑तिं॒बाध॑मानाबृ॒हन्मि॑मायज॒मद॑ग्निदत्ता |

सूर्य॑स्यदुहि॒तात॑तान॒श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम् || {3.3.21.5}, {3.53.15}, {3.4.15.15}
419 स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽ‌धि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ |

साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः || {3.3.22.1}, {3.53.16}, {3.4.15.16}
420 स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒मेषाविव॑र्हि॒मायु॒गंविशा᳚रि |

इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒ररि॑ष्टनेमेऽ‌अ॒भिनः॑सचस्व || {3.3.22.2}, {3.53.17}, {3.4.15.17}
421 बलं᳚धेहित॒नूषु॑नो॒बल॑मिन्द्रान॒ळुत्सु॑नः |

बलं᳚तो॒काय॒तन॑यायजी॒वसे॒त्वंहिब॑ल॒दाऽ‌असि॑ || {3.3.22.3}, {3.53.18}, {3.4.15.18}
422 अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् |

अक्ष॑वीळोवीळितवी॒ळय॑स्व॒मायामा᳚द॒स्मादव॑जीहिपोनः || {3.3.22.4}, {3.53.19}, {3.4.15.19}
423 अ॒यम॒स्मान्वन॒स्पति॒र्माच॒हामाच॑रीरिषत् |

स्व॒स्त्यागृ॒हेभ्य॒ऽ‌आव॒साऽ‌वि॒मोच॑नात् || {3.3.22.5}, {3.53.20}, {3.4.15.20}
424 इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नोऽ‌अ॒द्यया᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व |

योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु || {3.3.23.1}, {3.53.21}, {3.4.15.21}
425 प॒र॒शुंचि॒द्वित॑पतिशिम्ब॒लंचि॒द्विवृ॑श्चति |

उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒प्रय॑स्ता॒फेन॑मस्यति || {3.3.23.2}, {3.53.22}, {3.4.15.22}
426 साय॑कस्यचिकितेजनासोलो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः |

नावा᳚जिनंवा॒जिना᳚हासयन्ति॒ग॑र्द॒भंपु॒रोऽ‌अश्वा᳚न्नयन्ति || {3.3.23.3}, {3.53.23}, {3.4.15.23}
427 इ॒मऽ‌इ᳚न्द्रभर॒तस्य॑पु॒त्राऽ‌अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् |

हि॒न्वन्त्यश्व॒मर॑णं॒नित्यं॒ज्या᳚वाजं॒परि॑णयन्त्या॒जौ || {3.3.23.4}, {3.53.24}, {3.4.15.24}
[48] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापति ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
428 इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षंशश्व॒त्कृत्व॒ऽ‌ईड्या᳚य॒प्रज॑भ्रुः |

शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैःशृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः || {3.3.24.1}, {3.54.1}, {3.5.1.1}
429 महि॑म॒हेदि॒वेऽ‌अ॑र्चापृथि॒व्यैकामो᳚मऽ‌इ॒च्छञ्च॑रतिप्रजा॒नन् |

ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाःस॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः || {3.3.24.2}, {3.54.2}, {3.5.1.2}
430 यु॒वोर्‌ऋ॒तंरो᳚दसीस॒त्यम॑स्तुम॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् |

इ॒दंदि॒वेनमो᳚ऽ‌अग्नेपृथि॒व्यैस॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || {3.3.24.3}, {3.54.3}, {3.5.1.3}
431 उ॒तोहिवां᳚पू॒र्व्याऽ‌आ᳚विवि॒द्रऋता᳚वरीरोदसीसत्य॒वाचः॑ |

नर॑श्चिद्वांसमि॒थेशूर॑सातौववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः || {3.3.24.4}, {3.54.4}, {3.5.1.4}
432 कोऽ‌अ॒द्धावे᳚द॒कऽ‌इ॒हप्रवो᳚चद्‌दे॒वाँऽ‌अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति |

ददृ॑श्रऽ‌एषामव॒मासदां᳚सि॒परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || {3.3.24.5}, {3.54.5}, {3.5.1.5}
433 क॒विर्नृ॒चक्षा᳚ऽ‌अ॒भिषी᳚मचष्टऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती |

नाना᳚चक्राते॒सद॑नं॒यथा॒वेःस॑मा॒नेन॒क्रतु॑नासंविदा॒ने || {3.3.25.1}, {3.54.6}, {3.5.1.6}
434 स॒मा॒न्यावियु॑तेदू॒रेअ᳚न्तेध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ |

उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒ऽ‌आदु॑ब्रुवातेमिथु॒नानि॒नाम॑ || {3.3.25.2}, {3.54.7}, {3.5.1.7}
435 विश्वेदे॒तेजनि॑मा॒संवि॑विक्तोम॒होदे॒वान्‌बिभ्र॑ती॒व्य॑थेते |

एज॑द्ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒चर॑त्‌पत॒त्रिविषु॑णं॒विजा॒तम् || {3.3.25.3}, {3.54.8}, {3.5.1.8}
436 सना᳚पुरा॒णमध्ये᳚म्या॒रान्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ |

दे॒वासो॒यत्र॑पनि॒तार॒ऽ‌एवै᳚रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः || {3.3.25.4}, {3.54.9}, {3.5.1.9}
437 इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वीम्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः |

मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚नऽ‌आदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः || {3.3.25.5}, {3.54.10}, {3.5.1.10}
438 हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्वस्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः |

दे॒वेषु॑सवितः॒श्लोक॒मश्रे॒राद॒स्मभ्य॒मासु॑वस॒र्वता᳚तिम् || {3.3.26.1}, {3.54.11}, {3.5.1.11}
439 सु॒कृत्सु॑पा॒णिःस्ववाँ᳚ऽ‌ऋ॒तावा᳚दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् |

पू॒ष॒ण्वन्त॑ऋभवोमादयध्वमू॒र्ध्वग्रा᳚वाणोऽ‌अध्व॒रम॑तष्ट || {3.3.26.2}, {3.54.12}, {3.5.1.12}
440 वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚दि॒वोमर्या᳚ऋ॒तजा᳚ताऽ‌अ॒यासः॑ |

सर॑स्वतीशृणवन्‌य॒ज्ञिया᳚सो॒धाता᳚र॒यिंस॒हवी᳚रंतुरासः || {3.3.26.3}, {3.54.13}, {3.5.1.13}
441 विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्काभग॑स्येवका॒रिणो॒याम॑निग्मन् |

उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वीर्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः || {3.3.26.4}, {3.54.14}, {3.5.1.14}
442 इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॒ः॑पत्य॑मानऽ‌उ॒भेऽ‌प॑प्रौ॒रोद॑सीमहि॒त्वा |

पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णःसं॒गृभ्या᳚न॒ऽ‌भ॑रा॒भूरि॑प॒श्वः || {3.3.26.5}, {3.54.15}, {3.5.1.15}
443 नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ |

यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णांदा॒त्रंर॑क्षेथे॒ऽ‌अक॑वै॒रद॑ब्धा || {3.3.27.1}, {3.54.16}, {3.5.1.16}
444 म॒हत्तद्‌वः॑कवय॒श्चारु॒नाम॒यद्ध॑देवा॒भव॑थ॒विश्व॒ऽ‌इन्द्रे᳚ |

सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑रि॒मांधियं᳚सा॒तये᳚तक्षतानः || {3.3.27.2}, {3.54.17}, {3.5.1.17}
445 अ॒र्य॒माणो॒ऽ‌अदि॑तिर्य॒ज्ञिया॒सोऽ‌द॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ |

यु॒योत॑नोऽ‌अनप॒त्यानि॒गन्तोः᳚प्र॒जावा᳚न्नःपशु॒माँऽ‌अ॑स्तुगा॒तुः || {3.3.27.3}, {3.54.18}, {3.5.1.18}
446 दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तोऽ‌ना᳚गान्नोवोचतुस॒र्वता᳚ता |

शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)'न्तरि॑क्षम् || {3.3.27.4}, {3.54.19}, {3.5.1.19}
447 शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासोध्रु॒वक्षे᳚मास॒ऽ‌इळ॑या॒मद᳚न्तः |

आ॒दि॒त्यैर्नो॒ऽ‌अदि॑तिःशृणोतु॒यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम् || {3.3.27.5}, {3.54.20}, {3.5.1.20}
448 सदा᳚सु॒गःपि॑तु॒माँऽ‌अ॑स्तु॒पन्था॒मध्वा᳚देवा॒ऽ‌ओष॑धीः॒संपि॑पृक्त |

भगो᳚मेऽ‌अग्नेस॒ख्येमृ॑ध्या॒ऽ‌उद्रा॒योऽ‌अ॑श्यां॒सद॑नंपुरु॒क्षोः || {3.3.27.6}, {3.54.21}, {3.5.1.21}
449 स्वद॑स्वह॒व्यासमिषो᳚दिदीह्यस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि |

विश्वाँ᳚ऽ‌अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः || {3.3.27.7}, {3.54.22}, {3.5.1.22}
[49] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापतिषिः, विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
450 उ॒षसः॒पूर्वा॒ऽ‌अध॒यद्व्यू॒षुर्म॒हद्विज॑ज्ञेऽ‌अ॒क्षरं᳚प॒देगोः |

व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष᳚न्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.28.1}, {3.55.1}, {3.5.2.1}
451 मोषूणो॒ऽ‌अत्र॑जुहुरन्तदे॒वामापूर्वे᳚ऽ‌अग्नेपि॒तरः॑पद॒ज्ञाः |

पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्तर्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.28.2}, {3.55.2}, {3.5.2.2}
452 विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ |

समि॑द्धेऽ‌अ॒ग्नावृ॒तमिद्व॑देमम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.28.3}, {3.55.3}, {3.5.2.3}
453 स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्राशये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ |

अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ताम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.28.4}, {3.55.4}, {3.5.2.4}
454 आ॒क्षित्‌पूर्वा॒स्वप॑राऽ‌अनू॒रुत्स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः |

अ॒न्तर्व॑तीःसुवते॒ऽ‌अप्र॑वीताम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.28.5}, {3.55.5}, {3.5.2.5}
455 श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ताब᳚न्ध॒नश्च॑रतिव॒त्सऽ‌एकः॑ |

मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.29.1}, {3.55.6}, {3.5.2.6}
456 द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्राळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः |

प्ररण्या᳚निरण्य॒वाचो᳚भरन्तेम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.29.2}, {3.55.7}, {3.5.2.7}
457 शूर॑स्येव॒युध्य॑तोऽ‌अन्त॒मस्य॑प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् |

अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गोर्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.29.3}, {3.55.8}, {3.5.2.8}
458 निवे᳚वेतिपलि॒तोदू॒तऽ‌आ᳚स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ |

वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टेम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.29.4}, {3.55.9}, {3.5.2.9}
459 विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः |

अ॒ग्निष्टाविश्वा॒भुव॑नानिवेदम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.29.5}, {3.55.10}, {3.5.2.10}
460 नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒तयो᳚र॒न्यद्रोच॑तेकृ॒ष्णम॒न्यत् |

श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.30.1}, {3.55.11}, {3.5.2.11}
461 मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नूस॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची |

ऋ॒तस्य॒तेसद॑सीळेऽ‌अ॒न्तर्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.30.2}, {3.55.12}, {3.5.2.12}
462 अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ |

ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.30.3}, {3.55.13}, {3.5.2.13}
463 पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा |

ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्‌म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.30.4}, {3.55.14}, {3.5.2.14}
464 प॒देऽ‌इ॑व॒निहि॑तेद॒स्मेऽ‌अ॒न्तस्तयो᳚र॒न्यद्गुह्य॑मा॒विर॒न्यत् |

स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚चीम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.30.5}, {3.55.15}, {3.5.2.15}
465 धे॒नवो᳚धुनयन्ता॒मशि॑श्वीःसब॒र्दुघाः᳚शश॒याऽ‌अप्र॑दुग्धाः |

नव्या᳚नव्यायुव॒तयो॒भव᳚न्तीर्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.31.1}, {3.55.16}, {3.5.2.16}
466 यद॒न्यासु॑वृष॒भोरोर॑वीति॒सोऽ‌अ॒न्यस्मि᳚न्यू॒थेनिद॑धाति॒रेतः॑ |

हिक्षपा᳚वा॒न्‌त्सभगः॒राजा᳚म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.31.2}, {3.55.17}, {3.5.2.17}
467 वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः |

षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्तिम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.31.3}, {3.55.18}, {3.5.2.18}
468 दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पःपु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान |

इ॒माच॒विश्वा॒भुव॑नान्यस्यम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.31.4}, {3.55.19}, {3.5.2.19}
469 म॒हीसमै᳚रच्च॒म्वा᳚समी॒चीऽ‌उ॒भेतेऽ‌अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे |

शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚निम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.31.5}, {3.55.20}, {3.5.2.20}
470 इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒ऽ‌उप॑क्षेतिहि॒तमि॑त्रो॒राजा᳚ |

पु॒रः॒सदः॑शर्म॒सदो॒वी॒राम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.31.6}, {3.55.21}, {3.5.2.21}
471 नि॒ष्षिध्व॑रीस्त॒ऽ‌ओष॑धीरु॒तापो᳚र॒यिंत॑ऽ‌इन्द्रपृथि॒वीबि॑भर्ति |

सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.3.31.7}, {3.55.22}, {3.5.2.22}
[50] (१-८) अष्टर्चस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापति ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
472 तामि॑नन्तिमा॒यिनो॒धीरा᳚व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ |

रोद॑सीऽ‌अ॒द्रुहा᳚वे॒द्याभि॒र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॑ || {3.4.1.1}, {3.56.1}, {3.5.3.1}
473 षड्भा॒राँऽ‌एको॒ऽ‌अच॑रन्‌बिभर्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒ऽ‌आगुः॑ |

ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒गुहा॒द्वेनिहि॑ते॒दर्श्येका᳚ || {3.4.1.2}, {3.56.2}, {3.5.3.2}
474 त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚पऽ‌उ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् |

त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्‌त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनाम् || {3.4.1.3}, {3.56.3}, {3.5.3.3}
475 अ॒भीक॑ऽ‌आसांपद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ |

आप॑श्चिदस्माऽ‌अरमन्तदे॒वीःपृथ॒ग्व्रज᳚न्तीः॒परि॑षीमवृञ्जन् || {3.4.1.4}, {3.56.4}, {3.5.3.4}
476 त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒नामु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् |

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रोऽ‌अप्या॒स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः || {3.4.1.5}, {3.56.5}, {3.5.3.5}
477 त्रिरादि॒वःस॑वित॒र्वार्या᳚णिदि॒वेदि॑व॒ऽ‌सु॑व॒त्रिर्नो॒ऽ‌अह्नः॑ |

त्रि॒धातु॑रा॒यऽ‌सु॑वा॒वसू᳚नि॒भग॑त्रातर्धिषणेसा॒तये᳚धाः || {3.4.1.6}, {3.56.6}, {3.5.3.6}
478 त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒राजा᳚नामि॒त्रावरु॑णासुपा॒णी |

आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वीरत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॑ || {3.4.1.7}, {3.56.7}, {3.5.3.7}
479 त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒त्रयो᳚राज॒न्त्यसु॑रस्यवी॒राः |

ऋ॒तावा᳚नऽ‌इषि॒रादू॒ळभा᳚स॒स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः || {3.4.1.8}, {3.56.8}, {3.5.3.8}
[51] (१-६) षळृर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
480 प्रमे᳚विवि॒क्वाँऽ‌अ॑विदन्मनी॒षांधे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् |

स॒द्यश्चि॒द्यादु॑दु॒हेभूरि॑धा॒सेरिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚ऽ‌अस्याः || {3.4.2.1}, {3.57.1}, {3.5.4.1}
481 इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚दि॒वोप्री॒ताःश॑श॒यंदु॑दुह्रे |

विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाःप्रवोऽ‌त्र॑वसवःसु॒म्नम॑श्याम् || {3.4.2.2}, {3.57.2}, {3.5.4.2}
482 याजा॒मयो॒वृष्ण॑ऽ‌इ॒च्छन्ति॑श॒क्तिंन॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् |

अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒नाम॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि || {3.4.2.3}, {3.57.3}, {3.5.4.3}
483 अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒ग्राव्णो᳚युजा॒नोऽ‌अ॑ध्व॒रेम॑नी॒षा |

इ॒माऽ‌उ॑ते॒मन॑वे॒भूरि॑वाराऽ‌ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः || {3.4.2.4}, {3.57.4}, {3.5.4.4}
484 याते᳚जि॒ह्वामधु॑मतीसुमे॒धाऽ‌अग्ने᳚दे॒वेषू॒च्यत॑ऽ‌उरू॒ची |

तये॒हविश्वाँ॒ऽ‌अव॑से॒यज॑त्रा॒नासा᳚दयपा॒यया᳚चा॒मधू᳚नि || {3.4.2.5}, {3.57.5}, {3.5.4.5}
485 याते᳚ऽ‌अग्ने॒पर्व॑तस्येव॒धारास॑श्चन्तीपी॒पय॑द्‌देवचि॒त्रा |

ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्याम् || {3.4.2.6}, {3.57.6}, {3.5.4.6}
[52] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
486 धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒न्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः |

द्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒षसः॒स्तोमो᳚ऽ‌अ॒श्विना᳚वजीगः || {3.4.3.1}, {3.58.1}, {3.5.5.1}
487 सु॒युग्व॑हन्ति॒प्रति॑वामृ॒तेनो॒र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ |

जरे᳚थाम॒स्मद्विप॒णेर्म॑नी॒षांयु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक् || {3.4.3.2}, {3.58.2}, {3.5.5.2}
488 सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |

किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒हुर्विप्रा᳚सोऽ‌अश्विनापुरा॒जाः || {3.4.3.3}, {3.58.3}, {3.5.5.3}
489 म᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒र्विश्वे॒जना᳚सोऽ‌अ॒श्विना᳚हवन्ते |

इ॒माहिवां॒गोऋ॑जीका॒मधू᳚नि॒प्रमि॒त्रासो॒द॒दुरु॒स्रोऽ‌अग्रे᳚ || {3.4.3.4}, {3.58.4}, {3.5.5.4}
490 ति॒रःपु॒रूचि॑दश्विना॒रजां᳚स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु |

एहया᳚तंप॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || {3.4.3.5}, {3.58.5}, {3.5.5.5}
491 पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् |

पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒मध्वा᳚मदेमस॒हनूस॑मा॒नाः || {3.4.4.1}, {3.58.6}, {3.5.5.6}
492 अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षानि॒युद्भि॑ष्चस॒जोष॑सायुवाना |

नास॑त्याति॒रोअ᳚ह्न्यंजुषा॒णासोमं᳚पिबतम॒स्रिधा᳚सुदानू || {3.4.4.2}, {3.58.7}, {3.5.5.7}
493 अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ऽ‌अमृ॑ध्राः |

रथो᳚वामृत॒जाऽ‌अद्रि॑जूतः॒परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः || {3.4.4.3}, {3.58.8}, {3.5.5.8}
494 अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे |

रथो᳚वां॒भूरि॒वर्पः॒करि॑क्रत्सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः || {3.4.4.4}, {3.58.9}, {3.5.5.9}
[53] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | मित्रो देवता | (१-५) प्रथमादिपञ्चा त्रिष्टुप् (६-९) षष्ठ्यादिचतसृणाञ्च गायत्री छन्दसी ||
495 मि॒त्रोजना᳚न्यातयतिब्रुवा॒णोमि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |

मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टेमि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || {3.4.5.1}, {3.59.1}, {3.5.6.1}
496 प्रमि॑त्र॒मर्तो᳚ऽ‌अस्तु॒प्रय॑स्वा॒न्यस्त॑ऽ‌आदित्य॒शिक्ष॑तिव्र॒तेन॑ |

ह᳚न्यते॒जी᳚यते॒त्वोतो॒नैन॒मंहो᳚ऽ‌अश्नो॒त्यन्ति॑तो॒दू॒रात् || {3.4.5.2}, {3.59.2}, {3.5.6.2}
497 अ॒न॒मी॒वास॒ऽ‌इळ॑या॒मद᳚न्तोमि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः |

आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म || {3.4.5.3}, {3.59.3}, {3.5.6.3}
498 अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒राजा᳚सुक्ष॒त्रोऽ‌अ॑जनिष्टवे॒धाः |

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {3.4.5.4}, {3.59.4}, {3.5.6.4}
499 म॒हाँऽ‌आ᳚दि॒त्योनम॑सोप॒सद्यो᳚यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ |

तस्मा᳚ऽ‌ए॒तत्‌पन्य॑तमाय॒जुष्ट॑म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत || {3.4.5.5}, {3.59.5}, {3.5.6.5}
500 मि॒त्रस्य॑चर्षणी॒धृतोऽ‌वो᳚दे॒वस्य॑सान॒सि |

द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || {3.4.6.1}, {3.59.6}, {3.5.6.6}
501 अ॒भियोम॑हि॒नादिवं᳚मि॒त्रोब॒भूव॑स॒प्रथाः᳚ |

अ॒भिश्रवो᳚भिःपृथि॒वीम् || {3.4.6.2}, {3.59.7}, {3.5.6.7}
502 मि॒त्राय॒पञ्च॑येमिरे॒जना᳚ऽ‌अ॒भिष्टि॑शवसे |

दे॒वान्‌विश्वा᳚न्‌बिभर्ति || {3.4.6.3}, {3.59.8}, {3.5.6.8}
503 मि॒त्रोदे॒वेष्वा॒युषु॒जना᳚यवृ॒क्तब॑र्हिषे |

इष॑ऽ‌इ॒ष्टव्र॑ताऽ‌अकः || {3.4.6.4}, {3.59.9}, {3.5.6.9}
[54] (१-७) सप्तर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामृभवः (५-७) पञ्चम्यादितृचस्य च भव इन्द्रश्च देवताः | जगती छन्दः ||
504 इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नरऽ‌उ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा |

याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श || {3.4.7.1}, {3.60.1}, {3.5.7.1}
505 याभिः॒शची᳚भिश्चम॒साँऽ‌अपिं᳚शत॒यया᳚धि॒यागामरि॑णीत॒चर्म॑णः |

येन॒हरी॒मन॑सानि॒रत॑क्षत॒तेन॑देव॒त्वमृ॑भवः॒समा᳚नश || {3.4.7.2}, {3.60.2}, {3.5.7.2}
506 इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒र्मनो॒र्नपा᳚तोऽ‌अ॒पसो᳚दधन्‌विरे |

सौ॒ध॒न्व॒नासो᳚ऽ‌अमृत॒त्वमेरि॑रेवि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया᳚ || {3.4.7.3}, {3.60.3}, {3.5.7.3}
507 इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒ऽ‌अथो॒वशा᳚नांभवथास॒हश्रि॒या |

वः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒सौध᳚न्वनाऋभवोवी॒र्या᳚णि || {3.4.7.4}, {3.60.4}, {3.5.7.4}
508 इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितंसु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः |

धि॒येषि॒तोम॑घवन्दा॒शुषो᳚गृ॒हेसौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॑ || {3.4.7.5}, {3.60.5}, {3.5.7.5}
509 इन्द्र॑ऋभु॒मान्वाज॑वान्‌मत्स्वे॒हनो॒ऽ‌स्मिन्‌त्सव॑ने॒शच्या᳚पुरुष्टुत |

इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरेव्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः || {3.4.7.6}, {3.60.6}, {3.5.7.6}
510 इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒हस्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् |

श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚स॒हस्र॑णीथोऽ‌अध्व॒रस्य॒होम॑नि || {3.4.7.7}, {3.60.7}, {3.5.7.7}
[55] (१-७) सप्तर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
511 उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒स्तोमं᳚जुषस्वगृण॒तोम॑घोनि |

पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒रनु᳚व्र॒तंच॑रसिविश्ववारे || {3.4.8.1}, {3.61.1}, {3.5.8.1}
512 उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हिच॒न्द्रर॑थासू॒नृता᳚ऽ‌ई॒रय᳚न्ती |

त्वा᳚वहन्तुसु॒यमा᳚सो॒ऽ‌अश्वा॒हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये || {3.4.8.2}, {3.61.2}, {3.5.8.2}
513 उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः |

स॒मा॒नमर्थं᳚चरणी॒यमा᳚नाच॒क्रमि॑वनव्य॒स्याव॑वृत्स्व || {3.4.8.3}, {3.61.3}, {3.5.8.3}
514 अव॒स्यूमे᳚वचिन्व॒तीम॒घोन्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ |

स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒ऽ‌आन्ता᳚द्दि॒वःप॑प्रथ॒ऽ‌पृ॑थि॒व्याः || {3.4.8.4}, {3.61.4}, {3.5.8.4}
515 अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तींप्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् |

ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚ऽ‌अश्रे॒त्‌प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक् || {3.4.8.5}, {3.61.5}, {3.5.8.5}
516 ऋ॒ताव॑रीदि॒वोऽ‌अ॒र्कैर॑बो॒ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् |

आ॒य॒तीम॑ग्नऽ‌उ॒षसं᳚विभा॒तींवा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः || {3.4.8.6}, {3.61.6}, {3.5.8.6}
517 ऋ॒तस्य॑बु॒ध्नऽ‌उ॒षसा᳚मिष॒ण्यन्‌वृषा᳚म॒हीरोद॑सी॒ऽ‌वि॑वेश |

म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒याच॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा || {3.4.8.7}, {3.61.7}, {3.5.8.7}
[56] (१-१८) अष्टादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रः (१६-१८) षोडश्यादितृचस्य च जमदग्निर्वा ऋषिः | (१-३) प्रथमादितृचस्येन्द्रावरुणौ (४६) चतुर्थ्यादितृचस्य बृहस्पतिः (७-९) सप्तम्यादितृचस्य पूषा (१०-१२) दशम्यादितृचस्य सविता (१३-१५) त्रयोदश्यादितृचस्य सोमः (१६-१८) षोडश्यादितृचस्य च मित्रावरुणौ देवताः | (१-३) प्रथमतृचस्य त्रिष्टुप् (४-१८) चतुर्थ्यादिपञ्चदशर्चाञ्च गायत्री छन्दसी ||
518 इ॒माऽ‌उ॑वांभृ॒मयो॒मन्य॑मानायु॒वाव॑ते॒तुज्या᳚ऽ‌अभूवन् |

क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः || {3.4.9.1}, {3.62.1}, {3.5.9.1}
519 अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्छ॑श्वत्त॒ममव॑सेजोहवीति |

स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे || {3.4.9.2}, {3.62.2}, {3.5.9.2}
520 अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्याद॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः |

अ॒स्मान्वरू᳚त्रीःशर॒णैर॑वन्त्व॒स्मान्होत्रा॒भार॑ती॒दक्षि॑णाभिः || {3.4.9.3}, {3.62.3}, {3.5.9.3}
521 बृह॑स्पतेजु॒षस्व॑नोह॒व्यानि॑विश्वदेव्य |

रास्व॒रत्ना᳚निदा॒शुषे᳚ || {3.4.9.4}, {3.62.4}, {3.5.9.4}
522 शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑नमस्यत |

अना॒म्योज॒ऽ‌च॑के || {3.4.9.5}, {3.62.5}, {3.5.9.5}
523 वृ॒ष॒भंच॑र्षणी॒नांवि॒श्वरू᳚प॒मदा᳚भ्यम् |

बृह॒स्पतिं॒वरे᳚ण्यम् || {3.4.10.1}, {3.62.6}, {3.5.9.6}
524 इ॒यंते᳚पूषन्नाघृणेसुष्टु॒तिर्दे᳚व॒नव्य॑सी |

अ॒स्माभि॒स्तुभ्यं᳚शस्यते || {3.4.10.2}, {3.62.7}, {3.5.9.7}
525 तांजु॑षस्व॒गिरं॒मम॑वाज॒यन्ती᳚मवा॒धिय᳚म् |

व॒धू॒युरि॑व॒योष॑णाम् || {3.4.10.3}, {3.62.8}, {3.5.9.8}
526 योविश्वा॒भिवि॒पश्य॑ति॒भुव॑ना॒संच॒पश्य॑ति |

नः॑पू॒षावि॒ताभु॑वत् || {3.4.10.4}, {3.62.9}, {3.5.9.9}
527 तत्स॑वि॒तुर्वरे᳚ण्यं॒भर्गो᳚दे॒वस्य॑धीमहि |

धियो॒योनः॑प्रचो॒दया᳚त् || {3.4.10.5}, {3.62.10}, {3.5.9.10}
528 दे॒वस्य॑सवि॒तुर्व॒यंवा᳚ज॒यन्तः॒पुरं᳚ध्या |

भग॑स्यरा॒तिमी᳚महे || {3.4.11.1}, {3.62.11}, {3.5.9.11}
529 दे॒वंनरः॑सवि॒तारं॒विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ |

न॒म॒स्यन्ति॑धि॒येषि॒ताः || {3.4.11.2}, {3.62.12}, {3.5.9.12}
530 सोमो᳚जिगातिगातु॒विद्‌दे॒वाना᳚मेतिनिष्कृ॒तम् |

ऋ॒तस्य॒योनि॑मा॒सद᳚म् || {3.4.11.3}, {3.62.13}, {3.5.9.13}
531 सोमो᳚ऽ‌अ॒स्मभ्यं᳚द्वि॒पदे॒चतु॑ष्पदेप॒शवे᳚ |

अ॒न॒मी॒वाऽ‌इष॑स्करत् || {3.4.11.4}, {3.62.14}, {3.5.9.14}
532 अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒सह॑मानः |

सोमः॑स॒धस्थ॒मास॑दत् || {3.4.11.5}, {3.62.15}, {3.5.9.15}
533 नो᳚मित्रावरुणाघृ॒तैर्गव्यू᳚तिमुक्षतम् |

मध्वा॒रजां᳚सिसुक्रतू || {3.4.11.6}, {3.62.16}, {3.5.9.16}
534 उ॒रु॒शंसा᳚नमो॒वृधा᳚म॒ह्नादक्ष॑स्यराजथः |

द्राघि॑ष्ठाभिःशुचिव्रता || {3.4.11.7}, {3.62.17}, {3.5.9.17}
535 गृ॒णा॒नाज॒मद॑ग्निना॒योना᳚वृ॒तस्य॑सीदतम् |

पा॒तंसोम॑मृतावृधा || {3.4.11.8}, {3.62.18}, {3.5.9.18}
[57] (१-२०) विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१, ६-२०) प्रथमर्चः षष्ठ्यादिपञ्चदशानाञ्चाग्निः (२-५) द्वितीयादिचतसृणाञ्चाग्निवरुणो वा देवता | (१) प्रथमर्च अष्टिः (२) द्वितीयाया अतिजगती (३) तृतीयाया धृतिः (४-२०) चतादिसप्तदशानाञ्च त्रिष्टुप् छन्दांसि ||
536 त्वांह्य॑ग्ने॒सद॒मित्स॑म॒न्यवो᳚दे॒वासो᳚दे॒वम॑र॒तिंन्ये᳚रि॒रऽ‌इति॒क्रत्वा᳚न्येरि॒रे |

अम॑र्त्यंयजत॒मर्त्ये॒ष्वादे॒वमादे᳚वंजनत॒प्रचे᳚तसं॒विश्व॒मादे᳚वंजनत॒प्रचे᳚तसम् || {3.4.12.1}, {4.1.1}, {4.1.1.1}
537 भ्रात॑रं॒वरु॑णमग्न॒ऽ‌व॑वृत्स्वदे॒वाँऽ‌अच्छा᳚सुम॒तीय॒ज्ञव॑नसं॒ज्येष्ठं᳚य॒ज्ञव॑नसम् |

ऋ॒तावा᳚नमादि॒त्यंच॑र्षणी॒धृतं॒राजा᳚नंचर्षणी॒धृत᳚म् || {3.4.12.2}, {4.1.2}, {4.1.1.2}
538 सखे॒सखा᳚यम॒भ्याव॑वृत्स्वा॒शुंच॒क्रंरथ्ये᳚व॒रंह्या॒स्मभ्यं᳚दस्म॒रंह्या᳚ |

अग्ने᳚मृळी॒कंवरु॑णे॒सचा᳚विदोम॒रुत्सु॑वि॒श्वभा᳚नुषु |

तो॒काय॑तु॒जेशु॑शुचान॒शंकृ॑ध्य॒स्मभ्यं᳚दस्म॒शंकृ॑धि || {3.4.12.3}, {4.1.3}, {4.1.1.3}
539 त्वंनो᳚ऽ‌अग्ने॒वरु॑णस्यवि॒द्वान्‌दे॒वस्य॒हेळोऽव॑यासिसीष्ठाः |

यजि॑ष्ठो॒वह्नि॑तमः॒शोशु॑चानो॒विश्वा॒द्वेषां᳚सि॒प्रमु॑मुग्ध्य॒स्मत् || {3.4.12.4}, {4.1.4}, {4.1.1.4}
540 त्वंनो᳚ऽ‌अग्नेऽव॒मोभ॑वो॒तीनेदि॑ष्ठोऽ‌अ॒स्याऽ‌उ॒षसो॒व्यु॑ष्टौ |

अव॑यक्ष्वनो॒वरु॑णं॒ररा᳚णोवी॒हिमृ॑ळी॒कंसु॒हवो᳚नऽ‌एधि || {3.4.12.5}, {4.1.5}, {4.1.1.5}
541 अ॒स्यश्रेष्ठा᳚सु॒भग॑स्यसं॒दृग्दे॒वस्य॑चि॒त्रत॑मा॒मर्त्ये᳚षु |

शुचि॑घृ॒तंत॒प्तमघ्न्या᳚याःस्पा॒र्हादे॒वस्य॑मं॒हने᳚वधे॒नोः || {3.4.13.1}, {4.1.6}, {4.1.1.6}
542 त्रिर॑स्य॒ताप॑र॒मास᳚न्तिस॒त्यास्पा॒र्हादे॒वस्य॒जनि॑मान्य॒ग्नेः |

अ॒न॒न्तेऽ‌अ॒न्तःपरि॑वीत॒ऽ‌आगा॒च्छुचिः॑शु॒क्रोऽ‌अ॒र्योरोरु॑चानः || {3.4.13.2}, {4.1.7}, {4.1.1.7}
543 दू॒तोविश्वेद॒भिव॑ष्टि॒सद्मा॒होता॒हिर᳚ण्यरथो॒रंसु॑जिह्वः |

रो॒हिद॑श्वोवपु॒ष्यो᳚वि॒भावा॒सदा᳚र॒ण्वःपि॑तु॒मती᳚वसं॒सत् || {3.4.13.3}, {4.1.8}, {4.1.1.8}
544 चे᳚तय॒न्मनु॑षोय॒ज्ञब᳚न्धुः॒प्रतंम॒ह्यार॑श॒नया᳚नयन्ति |

क्षे᳚त्यस्य॒दुर्या᳚सु॒साध᳚न्दे॒वोमर्त॑स्यसधनि॒त्वमा᳚प || {3.4.13.4}, {4.1.9}, {4.1.1.9}
545 तूनो᳚ऽ‌अ॒ग्निर्न॑यतुप्रजा॒नन्नच्छा॒रत्नं᳚दे॒वभ॑क्तं॒यद॑स्य |

धि॒यायद्विश्वे᳚ऽ‌अ॒मृता॒ऽ‌अकृ᳚ण्व॒न्द्यौष्पि॒ताज॑नि॒तास॒त्यमु॑क्षन् || {3.4.13.5}, {4.1.10}, {4.1.1.10}
546 जा᳚यतप्रथ॒मःप॒स्त्या᳚सुम॒होबु॒ध्नेरज॑सोऽ‌अ॒स्ययोनौ᳚ |

अ॒पाद॑शी॒र्षागु॒हमा᳚नो॒ऽ‌अन्ता॒योयु॑वानोवृष॒भस्य॑नी॒ळे || {3.4.14.1}, {4.1.11}, {4.1.1.11}
547 प्रशर्ध॑ऽ‌आर्तप्रथ॒मंवि॑प॒न्याँऽ‌ऋ॒तस्य॒योना᳚वृष॒भस्य॑नी॒ळे |

स्पा॒र्होयुवा᳚वपु॒ष्यो᳚वि॒भावा᳚स॒प्तप्रि॒यासो᳚ऽजनयन्त॒वृष्णे᳚ || {3.4.14.2}, {4.1.12}, {4.1.1.12}
548 अ॒स्माक॒मत्र॑पि॒तरो᳚मनु॒ष्या᳚ऽ‌अ॒भिप्रसे᳚दुर्‌ऋ॒तमा᳚शुषा॒णाः |

अश्म᳚व्रजाःसु॒दुघा᳚व॒व्रेऽ‌अ॒न्तरुदु॒स्राऽ‌आ᳚जन्नु॒षसो᳚हुवा॒नाः || {3.4.14.3}, {4.1.13}, {4.1.1.13}
549 तेम᳚र्मृजतददृ॒वांसो॒ऽ‌अद्रिं॒तदे᳚षाम॒न्येऽ‌अ॒भितो॒विवो᳚चन् |

प॒श्वय᳚न्त्रासोऽ‌अ॒भिका॒रम॑र्चन्‌वि॒दन्त॒ज्योति॑श्चकृ॒पन्त॑धी॒भिः || {3.4.14.4}, {4.1.14}, {4.1.1.14}
550 तेग᳚व्य॒तामन॑सादृ॒ध्रमु॒ब्धंगाये᳚मा॒नंपरि॒षन्त॒मद्रि᳚म् |

दृ॒ळ्हंनरो॒वच॑सा॒दैव्ये᳚नव्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {3.4.14.5}, {4.1.15}, {4.1.1.15}
551 तेम᳚न्वतप्रथ॒मंनाम॑धे॒नोस्त्रिःस॒प्तमा॒तुःप॑र॒माणि॑विन्दन् |

तज्जा᳚न॒तीर॒भ्य॑नूषत॒व्राऽ‌आ॒विर्भु॑वदरु॒णीर्य॒शसा॒गोः || {3.4.15.1}, {4.1.16}, {4.1.1.16}
552 नेश॒त्तमो॒दुधि॑तं॒रोच॑त॒द्यौरुद्‌दे॒व्याऽ‌उ॒षसो᳚भा॒नुर॑र्त |

सूर्यो᳚बृह॒तस्ति॑ष्ठ॒दज्राँ᳚ऽ‌ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॑न् || {3.4.15.2}, {4.1.17}, {4.1.1.17}
553 आदित्‌प॒श्चाबु॑बुधा॒नाव्य॑ख्य॒न्नादिद्रत्नं᳚धारयन्त॒द्युभ॑क्तम् |

विश्वे॒विश्वा᳚सु॒दुर्या᳚सुदे॒वामित्र॑धि॒येव॑रुणस॒त्यम॑स्तु || {3.4.15.3}, {4.1.18}, {4.1.1.18}
554 अच्छा᳚वोचेयशुशुचा॒नम॒ग्निंहोता᳚रंवि॒श्वभ॑रसं॒यजि॑ष्ठम् |

शुच्यूधो᳚ऽ‌अतृण॒न्नगवा॒मन्धो॒पू॒तंपरि॑षिक्तमं॒शोः || {3.4.15.4}, {4.1.19}, {4.1.1.19}
555 विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |

अ॒ग्निर्दे॒वाना॒मव॑ऽ‌आवृणा॒नःसु॑मृळी॒कोभ॑वतुजा॒तवे᳚दाः || {3.4.15.5}, {4.1.20}, {4.1.1.20}
[58] (१-२०) विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
556 योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा᳚दे॒वोदे॒वेष्व॑र॒तिर्नि॒धायि॑ |

होता॒यजि॑ष्ठोम॒ह्नाशु॒चध्यै᳚ह॒व्यैर॒ग्निर्मनु॑षऽ‌ईर॒यध्यै᳚ || {3.4.16.1}, {4.2.1}, {4.1.2.1}
557 इ॒हत्वंसू᳚नोसहसोनोऽ‌अ॒द्यजा॒तोजा॒ताँऽ‌उ॒भयाँ᳚ऽ‌अ॒न्तर॑ग्ने |

दू॒तऽ‌ई᳚यसेयुयुजा॒नऋ॑ष्वऋजुमु॒ष्कान्‌वृष॑णःशु॒क्राँश्च॑ || {3.4.16.2}, {4.2.2}, {4.1.2.2}
558 अत्या᳚वृध॒स्नूरोहि॑ताघृ॒तस्नू᳚ऋ॒तस्य॑मन्ये॒मन॑सा॒जवि॑ष्ठा |

अ॒न्तरी᳚यसेऽ‌अरु॒षायु॑जा॒नोयु॒ष्माँश्च॑दे॒वान्‌विश॒ऽ‌च॒मर्ता॑न् || {3.4.16.3}, {4.2.3}, {4.1.2.3}
559 अ॒र्य॒मणं॒वरु॑णंमि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚म॒रुतो᳚ऽ‌अ॒श्विनो॒त |

स्वश्वो᳚ऽ‌अग्नेसु॒रथः॑सु॒राधा॒ऽ‌एदु॑वहसुह॒विषे॒जना᳚य || {3.4.16.4}, {4.2.4}, {4.1.2.4}
560 गोमाँ᳚ऽ‌अ॒ग्नेऽवि॑माँऽ‌अ॒श्वीय॒ज्ञोनृ॒वत्स॑खा॒सद॒मिद॑प्रमृ॒ष्यः |

इळा᳚वाँऽ‌ए॒षोऽ‌अ॑सुरप्र॒जावा᳚न्दी॒र्घोर॒यिःपृ॑थुबु॒ध्नःस॒भावा॑न् || {3.4.16.5}, {4.2.5}, {4.1.2.5}
561 यस्त॑ऽ‌इ॒ध्मंज॒भर॑त्सिष्विदा॒नोमू॒र्धानं᳚वात॒तप॑तेत्वा॒या |

भुव॒स्तस्य॒स्वत॑वाँःपा॒युर॑ग्ने॒विश्व॑स्मात्सीमघाय॒तऽ‌उ॑रुष्य || {3.4.17.1}, {4.2.6}, {4.1.2.6}
562 यस्ते॒भरा॒दन्नि॑यतेचि॒दन्नं᳚नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |

दे᳚व॒युरि॒नध॑तेदुरो॒णेतस्मि᳚न्‌र॒यिर्ध्रु॒वोऽ‌अ॑स्तु॒दास्वा॑न् || {3.4.17.2}, {4.2.7}, {4.1.2.7}
563 यस्त्वा᳚दो॒षायऽ‌उ॒षसि॑प्र॒शंसा᳚त्‌प्रि॒यंवा᳚त्वाकृ॒णव॑तेह॒विष्मा॑न् |

अश्वो॒स्वेदम॒ऽ‌हे॒म्यावा॒न्तमंह॑सःपीपरोदा॒श्वांस᳚म् || {3.4.17.3}, {4.2.8}, {4.1.2.8}
564 यस्तुभ्य॑मग्नेऽ‌अ॒मृता᳚य॒दाश॒द्दुव॒स्त्वेकृ॒णव॑तेय॒तस्रु॑क् |

रा॒याश॑शमा॒नोवियो᳚ष॒न्नैन॒मंहः॒परि॑वरदघा॒योः || {3.4.17.4}, {4.2.9}, {4.1.2.9}
565 यस्य॒त्वम॑ग्नेऽ‌अध्व॒रंजुजो᳚षोदे॒वोमर्त॑स्य॒सुधि॑तं॒ररा᳚णः |

प्री॒तेद॑स॒द्धोत्रा॒साय॑वि॒ष्ठासा᳚म॒यस्य॑विध॒तोवृ॒धासः॑ || {3.4.17.5}, {4.2.10}, {4.1.2.10}
566 चित्ति॒मचि॑त्तिंचिनव॒द्विवि॒द्वान्‌पृ॒ष्ठेव॑वी॒तावृ॑जि॒नाच॒मर्ता॑न् |

रा॒येच॑नःस्वप॒त्याय॑देव॒दितिं᳚च॒रास्वादि॑तिमुरुष्य || {3.4.18.1}, {4.2.11}, {4.1.2.11}
567 क॒विंश॑शासुःक॒वयोऽद॑ब्धानिधा॒रय᳚न्तो॒दुर्या᳚स्वा॒योः |

अत॒स्त्वंदृश्याँ᳚ऽ‌अग्नऽ‌ए॒तान्‌प॒ड्भिःप॑श्ये॒रद्भु॑ताँऽ‌अ॒र्यऽ‌एवैः᳚ || {3.4.18.2}, {4.2.12}, {4.1.2.12}
568 त्वम॑ग्नेवा॒घते᳚सु॒प्रणी᳚तिःसु॒तसो᳚मायविध॒तेय॑विष्ठ |

रत्नं᳚भरशशमा॒नाय॑घृष्वेपृ॒थुश्च॒न्द्रमव॑सेचर्षणि॒प्राः || {3.4.18.3}, {4.2.13}, {4.1.2.13}
569 अधा᳚ह॒यद्‌व॒यम॑ग्नेत्वा॒याप॒ड्भिर्हस्ते᳚भिश्चकृ॒मात॒नूभिः॑ |

रथं॒क्रन्तो॒ऽ‌अप॑साभु॒रिजो᳚र्‌ऋ॒तंये᳚मुःसु॒ध्य॑ऽ‌आशुषा॒णाः || {3.4.18.4}, {4.2.14}, {4.1.2.14}
570 अधा᳚मा॒तुरु॒षसः॑स॒प्तविप्रा॒जाये᳚महिप्रथ॒मावे॒धसो॒नॄन् |

दि॒वस्पु॒त्राऽ‌अङ्गि॑रसोभवे॒माद्रिं᳚रुजेमध॒निनं᳚शु॒चन्तः॑ || {3.4.18.5}, {4.2.15}, {4.1.2.15}
571 अधा॒यथा᳚नःपि॒तरः॒परा᳚सःप्र॒त्नासो᳚ऽ‌अग्नऋ॒तमा᳚शुषा॒णाः |

शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒क्षामा᳚भि॒न्दन्तो᳚ऽ‌अरु॒णीरप᳚व्रन् || {3.4.19.1}, {4.2.16}, {4.1.2.16}
572 सु॒कर्मा᳚णःसु॒रुचो᳚देव॒यन्तोऽयो॒दे॒वाजनि॑मा॒धम᳚न्तः |

शु॒चन्तो᳚ऽ‌अ॒ग्निंव॑वृ॒धन्त॒ऽ‌इन्द्र॑मू॒र्वंगव्यं᳚परि॒षद᳚न्तोऽ‌अग्मन् || {3.4.19.2}, {4.2.17}, {4.1.2.17}
573 यू॒थेव॑क्षु॒मति॑प॒श्वोऽ‌अ॑ख्यद्‌दे॒वानां॒यज्जनि॒मान्त्यु॑ग्र |

मर्ता᳚नांचिदु॒र्वशी᳚रकृप्रन्‌वृ॒धेचि॑द॒र्यऽ‌उप॑रस्या॒योः || {3.4.19.3}, {4.2.18}, {4.1.2.18}
574 अक᳚र्मते॒स्वप॑सोऽ‌अभूमऋ॒तम॑वस्रन्नु॒षसो᳚विभा॒तीः |

अनू᳚नम॒ग्निंपु॑रु॒धासु॑श्च॒न्द्रंदे॒वस्य॒मर्मृ॑जत॒श्चारु॒चक्षुः॑ || {3.4.19.4}, {4.2.19}, {4.1.2.19}
575 ए॒ताते᳚ऽ‌अग्नऽ‌उ॒चथा᳚निवे॒धोऽवो᳚चामक॒वये॒ताजु॑षस्व |

उच्छो᳚चस्वकृणु॒हिवस्य॑सोनोम॒होरा॒यःपु॑रुवार॒प्रय᳚न्धि || {3.4.19.5}, {4.2.20}, {4.1.2.20}
[59] (१-१६) षोळशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथमर्चोऽग्नी रुद्रो वा (२-१६) द्वितीयादिपञ्चदशानाञ्चाग्निदेव ता, त्रिष्टुप् छन्दः ||
576 वो॒राजा᳚नमध्व॒रस्य॑रु॒द्रंहोता᳚रंसत्य॒यजं॒रोद॑स्योः |

अ॒ग्निंपु॒रात॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑सेकृणुध्वम् || {3.4.20.1}, {4.3.1}, {4.1.3.1}
577 अ॒यंयोनि॑श्चकृ॒मायंव॒यंते᳚जा॒येव॒पत्य॑ऽ‌उश॒तीसु॒वासाः᳚ |

अ॒र्वा॒ची॒नःपरि॑वीतो॒निषी᳚दे॒माऽ‌उ॑तेस्वपाकप्रती॒चीः || {3.4.20.2}, {4.3.2}, {4.1.3.2}
578 आ॒शृ॒ण्व॒तेऽ‌अदृ॑पिताय॒मन्म॑नृ॒चक्ष॑सेसुमृळी॒काय॑वेधः |

दे॒वाय॑श॒स्तिम॒मृता᳚यशंस॒ग्रावे᳚व॒सोता᳚मधु॒षुद्यमी॒ळे || {3.4.20.3}, {4.3.3}, {4.1.3.3}
579 त्वंचि᳚न्नः॒शम्या᳚ऽ‌अग्नेऽ‌अ॒स्याऋ॒तस्य॑बोध्यृतचित्स्वा॒धीः |

क॒दात॑ऽ‌उ॒क्थास॑ध॒माद्या᳚निक॒दाभ॑वन्तिस॒ख्यागृ॒हेते᳚ || {3.4.20.4}, {4.3.4}, {4.1.3.4}
580 क॒थाह॒तद्‌वरु॑णाय॒त्वम॑ग्नेक॒थादि॒वेग॑र्हसे॒कन्न॒ऽ‌आगः॑ |

क॒थामि॒त्राय॑मी॒ळ्हुषे᳚पृथि॒व्यैब्रवः॒कद᳚र्य॒म्णेकद्भगा᳚य || {3.4.20.5}, {4.3.5}, {4.1.3.5}
581 कद्धिष्ण्या᳚सुवृधसा॒नोऽ‌अ॑ग्ने॒कद्वाता᳚य॒प्रत॑वसेशुभं॒ये |

परि॑ज्मने॒नास॑त्याय॒क्षेब्रवः॒कद॑ग्नेरु॒द्राय॑नृ॒घ्ने || {3.4.21.1}, {4.3.6}, {4.1.3.6}
582 क॒थाम॒हेपु॑ष्टिम्भ॒राय॑पू॒ष्णेकद्रु॒द्राय॒सुम॑खायहवि॒र्दे |

कद्विष्ण॑वऽ‌उरुगा॒याय॒रेतो॒ब्रवः॒कद॑ग्ने॒शर॑वेबृह॒त्यै || {3.4.21.2}, {4.3.7}, {4.1.3.7}
583 क॒थाशर्धा᳚यम॒रुता᳚मृ॒ताय॑क॒थासू॒रेबृ॑ह॒तेपृ॒च्छ्यमा᳚नः |

प्रति॑ब्र॒वोऽदि॑तयेतु॒राय॒साधा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् || {3.4.21.3}, {4.3.8}, {4.1.3.8}
584 ऋ॒तेन॑ऋ॒तंनिय॑तमीळ॒ऽ‌गोरा॒मासचा॒मधु॑मत्‌प॒क्वम॑ग्ने |

कृ॒ष्णास॒तीरुश॑ताधा॒सिनै॒षाजाम᳚र्येण॒पय॑सापीपाय || {3.4.21.4}, {4.3.9}, {4.1.3.9}
585 ऋ॒तेन॒हिष्मा᳚वृष॒भश्चि॑द॒क्तःपुमाँ᳚ऽ‌अ॒ग्निःपय॑सापृ॒ष्ठ्ये᳚न |

अस्प᳚न्दमानोऽ‌अचरद्वयो॒धावृषा᳚शु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॑ || {3.4.21.5}, {4.3.10}, {4.1.3.10}
586 ऋ॒तेनाद्रिं॒व्य॑सन्‌भि॒दन्तः॒समङ्गि॑रसोनवन्त॒गोभिः॑ |

शु॒नंनरः॒परि॑षदन्नु॒षास॑मा॒विःस्व॑रभवज्जा॒तेऽ‌अ॒ग्नौ || {3.4.22.1}, {4.3.11}, {4.1.3.11}
587 ऋ॒तेन॑दे॒वीर॒मृता॒ऽ‌अमृ॑क्ता॒ऽ‌अर्णो᳚भि॒रापो॒मधु॑मद्भिरग्ने |

वा॒जीसर्गे᳚षुप्रस्तुभा॒नःप्रसद॒मित्स्रवि॑तवेदधन्युः || {3.4.22.2}, {4.3.12}, {4.1.3.12}
588 माकस्य॑य॒क्षंसद॒मिद्धु॒रोगा॒मावे॒शस्य॑प्रमिन॒तोमापेः |

माभ्रातु॑रग्ने॒ऽ‌अनृ॑जोर्‌ऋ॒णंवे॒र्मासख्यु॒र्दक्षं᳚रि॒पोर्भु॑जेम || {3.4.22.3}, {4.3.13}, {4.1.3.13}
589 रक्षा᳚णोऽ‌अग्ने॒तव॒रक्ष॑णेभीरारक्षा॒णःसु॑मखप्रीणा॒नः |

प्रति॑ष्फुर॒विरु॑जवी॒ड्वंहो᳚ज॒हिरक्षो॒महि॑चिद्वावृधा॒नम् || {3.4.22.4}, {4.3.14}, {4.1.3.14}
590 ए॒भिर्भ॑वसु॒मना᳚ऽ‌अग्नेऽ‌अ॒र्कैरि॒मान्‌त्स्पृ॑श॒मन्म॑भिःशूर॒वाजा॑न् |

उ॒तब्रह्मा᳚ण्यङ्गिरोजुषस्व॒संते᳚श॒स्तिर्दे॒ववा᳚ताजरेत || {3.4.22.5}, {4.3.15}, {4.1.3.15}
591 ए॒ताविश्वा᳚वि॒दुषे॒तुभ्यं᳚वेधोनी॒थान्य॑ग्नेनि॒ण्यावचां᳚सि |

नि॒वच॑नाक॒वये॒काव्या॒न्यशं᳚सिषंम॒तिभि॒र्विप्र॑ऽ‌उ॒क्थैः || {3.4.22.6}, {4.3.16}, {4.1.3.16}
[60] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | रक्षोहाग्निदेव ता, त्रिष्टुप् छन्दः ||
592 कृ॒णु॒ष्वपाजः॒प्रसि॑तिं॒पृ॒थ्वींया॒हिराजे॒वाम॑वाँ॒ऽ‌इभे᳚न |

तृ॒ष्वीमनु॒प्रसि॑तिंद्रूणा॒नोऽस्ता᳚सि॒विध्य॑र॒क्षस॒स्तपि॑ष्ठैः || {3.4.23.1}, {4.4.1}, {4.1.4.1}
593 तव॑भ्र॒मास॑ऽ‌आशु॒याप॑त॒न्त्यनु॑स्पृशधृष॒ताशोशु॑चानः |

तपूं᳚ष्यग्नेजु॒ह्वा᳚पतं॒गानसं᳚दितो॒विसृ॑ज॒विष्व॑गु॒ल्काः || {3.4.23.2}, {4.4.2}, {4.1.4.2}
594 प्रति॒स्पशो॒विसृ॑ज॒तूर्णि॑तमो॒भवा᳚पा॒युर्वि॒शोऽ‌अ॒स्याऽ‌अद॑ब्धः |

योनो᳚दू॒रेऽ‌अ॒घशं᳚सो॒योऽ‌अन्त्यग्ने॒माकि॑ष्टे॒व्यथि॒राद॑धर्षीत् || {3.4.23.3}, {4.4.3}, {4.1.4.3}
595 उद॑ग्नेतिष्ठ॒प्रत्यात॑नुष्व॒न्य१॑(अ॒)मित्राँ᳚ऽ‌ओषतात्तिग्महेते |

योनो॒ऽ‌अरा᳚तिंसमिधानच॒क्रेनी॒चातंध॑क्ष्यत॒संशुष्क᳚म् || {3.4.23.4}, {4.4.4}, {4.1.4.4}
596 ऊ॒र्ध्वोभ॑व॒प्रति॑वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒दैव्या᳚न्यग्ने |

अव॑स्थि॒रात॑नुहियातु॒जूनां᳚जा॒मिमजा᳚मिं॒प्रमृ॑णीहि॒शत्रू॑न् || {3.4.23.5}, {4.4.5}, {4.1.4.5}
597 ते᳚जानातिसुम॒तिंय॑विष्ठ॒यऽ‌ईव॑ते॒ब्रह्म॑णेगा॒तुमैर॑त् |

विश्वा᳚न्यस्मैसु॒दिना᳚निरा॒योद्यु॒म्नान्य॒र्योविदुरो᳚ऽ‌अ॒भिद्यौ᳚त् || {3.4.24.1}, {4.4.6}, {4.1.4.6}
598 सेद॑ग्नेऽ‌अस्तुसु॒भगः॑सु॒दानु॒र्यस्त्वा॒नित्ये᳚नह॒विषा॒यऽ‌उ॒क्थैः |

पिप्री᳚षति॒स्वऽ‌आयु॑षिदुरो॒णेविश्वेद॑स्मैसु॒दिना॒सास॑दि॒ष्टिः || {3.4.24.2}, {4.4.7}, {4.1.4.7}
599 अर्चा᳚मितेसुम॒तिंघोष्य॒र्वाक्संते᳚वा॒वाता᳚जरतामि॒यंगीः |

स्वश्वा᳚स्त्वासु॒रथा᳚मर्जयेमा॒स्मेक्ष॒त्राणि॑धारये॒रनु॒द्यून् || {3.4.24.3}, {4.4.8}, {4.1.4.8}
600 इ॒हत्वा॒भूर्याच॑रे॒दुप॒त्मन्दोषा᳚वस्तर्दीदि॒वांस॒मनु॒द्यून् |

क्रीळ᳚न्तस्त्वासु॒मन॑सःसपेमा॒भिद्यु॒म्नात॑स्थि॒वांसो॒जना᳚नाम् || {3.4.24.4}, {4.4.9}, {4.1.4.9}
601 यस्त्वा॒स्वश्वः॑सुहिर॒ण्योऽ‌अ॑ग्नऽ‌उप॒याति॒वसु॑मता॒रथे᳚न |

तस्य॑त्रा॒ताभ॑वसि॒तस्य॒सखा॒यस्त॑ऽ‌आति॒थ्यमा᳚नु॒षग्जुजो᳚षत् || {3.4.24.5}, {4.4.10}, {4.1.4.10}
602 म॒होरु॑जामिब॒न्धुता॒वचो᳚भि॒स्तन्मा᳚पि॒तुर्गोत॑मा॒दन्‌वि॑याय |

त्वंनो᳚ऽ‌अ॒स्यवच॑सश्चिकिद्धि॒होत᳚र्यविष्ठसुक्रतो॒दमू᳚नाः || {3.4.25.1}, {4.4.11}, {4.1.4.11}
603 अस्व॑प्नजस्त॒रण॑यःसु॒शेवा॒ऽ‌अत᳚न्द्रासोऽवृ॒काऽ‌अश्र॑मिष्ठाः |

तेपा॒यवः॑स॒ध्र्य᳚ञ्चोनि॒षद्याग्ने॒तव॑नःपान्त्वमूर || {3.4.25.2}, {4.4.12}, {4.1.4.12}
604 येपा॒यवो᳚मामते॒यंते᳚ऽ‌अग्ने॒पश्य᳚न्तोऽ‌अ॒न्धंदु॑रि॒तादर॑क्षन् |

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒दिप्स᳚न्त॒ऽ‌इद्रि॒पवो॒नाह॑देभुः || {3.4.25.3}, {4.4.13}, {4.1.4.13}
605 त्वया᳚व॒यंस॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒प्रणी᳚त्यश्याम॒वाजा॑न् |

उ॒भाशंसा᳚सूदयसत्यतातेऽनुष्ठु॒याकृ॑णुह्यह्रयाण || {3.4.25.4}, {4.4.14}, {4.1.4.14}
606 अ॒याते᳚ऽ‌अग्नेस॒मिधा᳚विधेम॒प्रति॒स्तोमं᳚श॒स्यमा᳚नंगृभाय |

दहा॒शसो᳚र॒क्षसः॑पा॒ह्य१॑(अ॒)स्मान्द्रु॒होनि॒दोमि॑त्रमहोऽ‌अव॒द्यात् || {3.4.25.5}, {4.4.15}, {4.1.4.15}
[61] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
607 वै॒श्वा॒न॒राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚क॒थादा᳚शेमा॒ग्नये᳚बृ॒हद्भाः |

अनू᳚नेनबृह॒ताव॒क्षथे॒नोप॑स्तभायदुप॒मिन्नरोधः॑ || {3.5.1.1}, {4.5.1}, {4.1.5.1}
608 मानि᳚न्दत॒यऽ‌इ॒मांमह्यं᳚रा॒तिंदे॒वोद॒दौमर्त्या᳚यस्व॒धावा॑न् |

पाका᳚य॒गृत्सो᳚ऽ‌अ॒मृतो॒विचे᳚तावैश्वान॒रोनृत॑मोय॒ह्वोऽ‌अ॒ग्निः || {3.5.1.2}, {4.5.2}, {4.1.5.2}
609 साम॑द्वि॒बर्हा॒महि॑ति॒ग्मभृ॑ष्टिःस॒हस्र॑रेतावृष॒भस्तुवि॑ष्मान् |

प॒दंगोरप॑गूळ्हंविवि॒द्वान॒ग्निर्मह्यं॒प्रेदु॑वोचन्मनी॒षाम् || {3.5.1.3}, {4.5.3}, {4.1.5.3}
610 प्रताँऽ‌अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेनशो॒चिषा॒यःसु॒राधाः᳚ |

प्रयेमि॒नन्ति॒वरु॑णस्य॒धाम॑प्रि॒यामि॒त्रस्य॒चेत॑तोध्रु॒वाणि॑ || {3.5.1.4}, {4.5.4}, {4.1.5.4}
611 अ॒भ्रा॒तरो॒योष॑णो॒व्यन्तः॑पति॒रिपो॒जन॑योदु॒रेवाः᳚ |

पा॒पासः॒सन्तो᳚ऽ‌अनृ॒ताऽ‌अ॑स॒त्याऽ‌इ॒दंप॒दम॑जनतागभी॒रम् || {3.5.1.5}, {4.5.5}, {4.1.5.5}
612 इ॒दंमे᳚ऽ‌अग्ने॒किय॑तेपाव॒कामि॑नतेगु॒रुंभा॒रंमन्म॑ |

बृ॒हद्द॑धाथधृष॒ताग॑भी॒रंय॒ह्वंपृ॒ष्ठंप्रय॑सास॒प्तधा᳚तु || {3.5.2.1}, {4.5.6}, {4.1.5.6}
613 तमिन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नम॒भिक्रत्वा᳚पुन॒तीधी॒तिर॑श्याः |

स॒सस्य॒चर्म॒न्नधि॒चारु॒पृश्ने॒रग्रे᳚रु॒पऽ‌आरु॑पितं॒जबा᳚रु || {3.5.2.2}, {4.5.7}, {4.1.5.7}
614 प्र॒वाच्यं॒वच॑सः॒किंमे᳚ऽ‌अ॒स्यगुहा᳚हि॒तमुप॑नि॒णिग्व॑दन्ति |

यदु॒स्रिया᳚णा॒मप॒वारि॑व॒व्रन्‌पाति॑प्रि॒यंरु॒पोऽ‌अग्रं᳚प॒दंवेः || {3.5.2.3}, {4.5.8}, {4.1.5.8}
615 इ॒दमु॒त्यन्महि॑म॒हामनी᳚कं॒यदु॒स्रिया॒सच॑तपू॒र्व्यंगौः |

ऋ॒तस्य॑प॒देऽ‌अधि॒दीद्या᳚नं॒गुहा᳚रघु॒ष्यद्र॑घु॒यद्वि॑वेद || {3.5.2.4}, {4.5.9}, {4.1.5.9}
616 अध॑द्युता॒नःपि॒त्रोःसचा॒साम॑नुत॒गुह्यं॒चारु॒पृश्नेः᳚ |

मा॒तुष्प॒देप॑र॒मेऽ‌अन्ति॒षद्गोर्वृष्णः॑शो॒चिषः॒प्रय॑तस्यजि॒ह्वा || {3.5.2.5}, {4.5.10}, {4.1.5.10}
617 ऋ॒तंवो᳚चे॒नम॑सापृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚जातवेदो॒यदी॒दम् |

त्वम॒स्यक्ष॑यसि॒यद्ध॒विश्वं᳚दि॒वियदु॒द्रवि॑णं॒यत्‌पृ॑थि॒व्याम् || {3.5.3.1}, {4.5.11}, {4.1.5.11}
618 किंनो᳚ऽ‌अ॒स्यद्रवि॑णं॒कद्ध॒रत्नं॒विनो᳚वोचोजातवेदश्चिकि॒त्वान् |

गुहाध्व॑नःपर॒मंयन्नो᳚ऽ‌अ॒स्यरेकु॑प॒दंनि॑दा॒नाऽ‌अग᳚न्म || {3.5.3.2}, {4.5.12}, {4.1.5.12}
619 काम॒र्यादा᳚व॒युना॒कद्ध॑वा॒ममच्छा᳚गमेमर॒घवो॒वाज᳚म् |

क॒दानो᳚दे॒वीर॒मृत॑स्य॒पत्नीः॒सूरो॒वर्णे᳚नततनन्नु॒षासः॑ || {3.5.3.3}, {4.5.13}, {4.1.5.13}
620 अ॒नि॒रेण॒वच॑साफ॒ल्ग्वे᳚नप्र॒तीत्ये᳚नकृ॒धुना᳚तृ॒पासः॑ |

अधा॒तेऽ‌अ॑ग्ने॒किमि॒हाव॑दन्त्यनायु॒धास॒ऽ‌आस॑तासचन्ताम् || {3.5.3.4}, {4.5.14}, {4.1.5.14}
621 अ॒स्यश्रि॒येस॑मिधा॒नस्य॒वृष्णो॒वसो॒रनी᳚कं॒दम॒ऽ‌रु॑रोच |

रुश॒द्वसा᳚नःसु॒दृशी᳚करूपःक्षि॒तिर्नरा॒यापु॑रु॒वारो᳚ऽ‌अद्यौत् || {3.5.3.5}, {4.5.15}, {4.1.5.15}
[62] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
622 ऊ॒र्ध्वऽ‌ऊ॒षुणो᳚ऽ‌अध्वरस्यहोत॒रग्ने॒तिष्ठ॑दे॒वता᳚ता॒यजी᳚यान् |

त्वंहिविश्व॑म॒भ्यसि॒मन्म॒प्रवे॒धस॑श्चित्तिरसिमनी॒षाम् || {3.5.4.1}, {4.6.1}, {4.1.6.1}
623 अमू᳚रो॒होता॒न्य॑सादिवि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रोवि॒दथे᳚षु॒प्रचे᳚ताः |

ऊ॒र्ध्वंभा॒नुंस॑वि॒तेवा᳚श्रे॒न्मेते᳚वधू॒मंस्त॑भाय॒दुप॒द्याम् || {3.5.4.2}, {4.6.2}, {4.1.6.2}
624 य॒तासु॑जू॒र्णीरा॒तिनी᳚घृ॒ताची᳚प्रदक्षि॒णिद्‌दे॒वता᳚तिमुरा॒णः |

उदु॒स्वरु᳚र्नव॒जानाक्रःप॒श्वोऽ‌अ॑नक्ति॒सुधि॑तःसु॒मेकः॑ || {3.5.4.3}, {4.6.3}, {4.1.6.3}
625 स्ती॒र्णेब॒र्हिषि॑समिधा॒नेऽ‌अ॒ग्नाऽ‌ऊ॒र्ध्वोऽ‌अ॑ध्व॒र्युर्जु॑जुषा॒णोऽ‌अ॑स्थात् |

पर्य॒ग्निःप॑शु॒पाहोता᳚त्रिवि॒ष्ट्ये᳚तिप्र॒दिव॑ऽ‌उरा॒णः || {3.5.4.4}, {4.6.4}, {4.1.6.4}
626 परि॒त्मना᳚मि॒तद्रु॑रेति॒होता॒ग्निर्म॒न्द्रोमधु॑वचाऋ॒तावा᳚ |

द्रव᳚न्त्यस्यवा॒जिनो॒शोका॒भय᳚न्ते॒विश्वा॒भुव॑ना॒यदभ्रा᳚ट् || {3.5.4.5}, {4.6.5}, {4.1.6.5}
627 भ॒द्राते᳚ऽ‌अग्नेस्वनीकसं॒दृग्घो॒रस्य॑स॒तोविषु॑णस्य॒चारुः॑ |

यत्ते᳚शो॒चिस्तम॑सा॒वर᳚न्त॒ध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒)रेप॒ऽ‌धुः॑ || {3.5.5.1}, {4.6.6}, {4.1.6.6}
628 यस्य॒सातु॒र्जनि॑तो॒रवा᳚रि॒मा॒तरा᳚पि॒तरा॒नूचि॑दि॒ष्टौ |

अधा᳚मि॒त्रोसुधि॑तःपाव॒को॒३॑(ओ॒)ऽ‌ग्निर्दी᳚दाय॒मानु॑षीषुवि॒क्षु || {3.5.5.2}, {4.6.7}, {4.1.6.7}
629 द्विर्यंपञ्च॒जीज॑नन्‌त्सं॒वसा᳚नाः॒स्वसा᳚रोऽ‌अ॒ग्निंमानु॑षीषुवि॒क्षु |

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒)दन्तं᳚शु॒क्रंस्वासं᳚पर॒शुंति॒ग्मम् || {3.5.5.3}, {4.6.8}, {4.1.6.8}
630 तव॒त्येऽ‌अ॑ग्नेह॒रितो᳚घृत॒स्नारोहि॑तासऋ॒ज्वञ्चः॒स्वञ्चः॑ |

अ॒रु॒षासो॒वृष॑णऋजुमु॒ष्काऽ‌दे॒वता᳚तिमह्वन्तद॒स्माः || {3.5.5.4}, {4.6.9}, {4.1.6.9}
631 येह॒त्येते॒सह॑मानाऽ‌अ॒यास॑स्त्वे॒षासो᳚ऽ‌अग्नेऽ‌अ॒र्चय॒श्चर᳚न्ति |

श्ये॒नासो॒दु॑वस॒नासो॒ऽ‌अर्थं᳚तुविष्व॒णसो॒मारु॑तं॒शर्धः॑ || {3.5.5.5}, {4.6.10}, {4.1.6.10}
632 अका᳚रि॒ब्रह्म॑समिधान॒तुभ्यं॒शंसा᳚त्यु॒क्थंयज॑ते॒व्यू᳚धाः |

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दुर्नम॒स्यन्त॑ऽ‌उ॒शिजः॒शंस॑मा॒योः || {3.5.5.6}, {4.6.11}, {4.1.6.11}
[63] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | (१) प्रथम जगती (२-६) द्वितीयादिपञ्चानामनुष्टप् (७-११) सप्तम्यादिपञ्चानाञ्च त्रिष्टुप् छन्दांसि ||
633 अ॒यमि॒हप्र॑थ॒मोधा᳚यिधा॒तृभि॒र्होता॒यजि॑ष्ठोऽ‌अध्व॒रेष्वीड्यः॑ |

यमप्न॑वानो॒भृग॑वोविरुरु॒चुर्वने᳚षुचि॒त्रंवि॒भ्वं᳚वि॒शेवि॑शे || {3.5.6.1}, {4.7.1}, {4.1.7.1}
634 अग्ने᳚क॒दात॑ऽ‌आनु॒षग्भुव॑द्‌दे॒वस्य॒चेत॑नम् |

अधा॒हित्वा᳚जगृभ्रि॒रेमर्ता᳚सोवि॒क्ष्वीड्य᳚म् || {3.5.6.2}, {4.7.2}, {4.1.7.2}
635 ऋ॒तावा᳚नं॒विचे᳚तसं॒पश्य᳚न्तो॒द्यामि॑व॒स्तृभिः॑ |

विश्वे᳚षामध्व॒राणां᳚हस्क॒र्तारं॒दमे᳚दमे || {3.5.6.3}, {4.7.3}, {4.1.7.3}
636 आ॒शुंदू॒तंवि॒वस्व॑तो॒विश्वा॒यश्च॑र्ष॒णीर॒भि |

ज॑भ्रुःके॒तुमा॒यवो॒भृग॑वाणंवि॒शेवि॑शे || {3.5.6.4}, {4.7.4}, {4.1.7.4}
637 तमीं॒होता᳚रमानु॒षक्चि॑कि॒त्वांसं॒निषे᳚दिरे |

र॒ण्वंपा᳚व॒कशो᳚चिषं॒यजि॑ष्ठंस॒प्तधाम॑भिः || {3.5.6.5}, {4.7.5}, {4.1.7.5}
638 तंशश्व॑तीषुमा॒तृषु॒वन॒ऽ‌वी॒तमश्रि॑तम् |

चि॒त्रंसन्तं॒गुहा᳚हि॒तंसु॒वेदं᳚कूचिद॒र्थिन᳚म् || {3.5.7.1}, {4.7.6}, {4.1.7.6}
639 स॒सस्य॒यद्वियु॑ता॒सस्मि॒न्नूध᳚न्नृ॒तस्य॒धाम᳚न्‌र॒णय᳚न्तदे॒वाः |

म॒हाँऽ‌अ॒ग्निर्नम॑सारा॒तह᳚व्यो॒वेर॑ध्व॒राय॒सद॒मिदृ॒तावा᳚ || {3.5.7.2}, {4.7.7}, {4.1.7.7}
640 वेर॑ध्व॒रस्य॑दू॒त्या᳚निवि॒द्वानु॒भेऽ‌अ॒न्तारोद॑सीसंचिकि॒त्वान् |

दू॒तऽ‌ई᳚यसेप्र॒दिव॑ऽ‌उरा॒णोवि॒दुष्ट॑रोदि॒वऽ‌आ॒रोध॑नानि || {3.5.7.3}, {4.7.8}, {4.1.7.8}
641 कृ॒ष्णंत॒ऽ‌एम॒रुश॑तःपु॒रोभाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |

यदप्र॑वीता॒दध॑तेह॒गर्भं᳚स॒द्यश्चि॑ज्जा॒तोभव॒सीदु॑दू॒तः || {3.5.7.4}, {4.7.9}, {4.1.7.9}
642 स॒द्योजा॒तस्य॒ददृ॑शान॒मोजो॒यद॑स्य॒वातो᳚ऽ‌अनु॒वाति॑शो॒चिः |

वृ॒णक्ति॑ति॒ग्माम॑त॒सेषु॑जि॒ह्वांस्थि॒राचि॒दन्ना᳚दयते॒विजम्भैः᳚ || {3.5.7.5}, {4.7.10}, {4.1.7.10}
643 तृ॒षुयदन्ना᳚तृ॒षुणा᳚व॒वक्ष॑तृ॒षुंदू॒तंकृ॑णुतेय॒ह्वोऽ‌अ॒ग्निः |

वात॑स्यमे॒ळिंस॑चतेनि॒जूर्व᳚न्ना॒शुंवा᳚जयतेहि॒न्वेऽ‌अर्वा᳚ || {3.5.7.6}, {4.7.11}, {4.1.7.11}
[64] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
644 दू॒तंवो᳚वि॒श्ववे᳚दसंहव्य॒वाह॒मम॑र्त्यम् |

यजि॑ष्ठमृञ्जसेगि॒रा || {3.5.8.1}, {4.8.1}, {4.1.8.1}
645 हिवेदा॒वसु॑धितिंम॒हाँऽ‌आ॒रोध॑नंदि॒वः |

दे॒वाँऽ‌एहव॑क्षति || {3.5.8.2}, {4.8.2}, {4.1.8.2}
646 वे᳚ददे॒वऽ‌आ॒नमं᳚दे॒वाँऽ‌ऋ॑ताय॒तेदमे᳚ |

दाति॑प्रि॒याणि॑चि॒द्वसु॑ || {3.5.8.3}, {4.8.3}, {4.1.8.3}
647 होता॒सेदु॑दू॒त्यं᳚चिकि॒त्वाँऽ‌अ॒न्तरी᳚यते |

वि॒द्वाँऽ‌आ॒रोध॑नंदि॒वः || {3.5.8.4}, {4.8.4}, {4.1.8.4}
648 तेस्या᳚म॒येऽ‌अ॒ग्नये᳚ददा॒शुर्ह॒व्यदा᳚तिभिः |

यऽ‌ईं॒पुष्य᳚न्तऽ‌इन्ध॒ते || {3.5.8.5}, {4.8.5}, {4.1.8.5}
649 तेरा॒यातेसु॒वीर्यैः᳚सस॒वांसो॒विशृ᳚ण्विरे |

येऽ‌अ॒ग्नाद॑धि॒रेदुवः॑ || {3.5.8.6}, {4.8.6}, {4.1.8.6}
650 अ॒स्मेरायो᳚दि॒वेदि॑वे॒संच॑रन्तुपुरु॒स्पृहः॑ |

अ॒स्मेवाजा᳚सऽ‌ईरताम् || {3.5.8.7}, {4.8.7}, {4.1.8.7}
651 विप्र॑श्चर्षणी॒नांशव॑सा॒मानु॑षाणाम् |

अति॑क्षि॒प्रेव॑विध्यति || {3.5.8.8}, {4.8.8}, {4.1.8.8}
[65] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
652 अग्ने᳚मृ॒ळम॒हाँऽ‌अ॑सि॒यऽ‌ई॒मादे᳚व॒युंजन᳚म् |

इ॒येथ॑ब॒र्हिरा॒सद᳚म् || {3.5.9.1}, {4.9.1}, {4.1.9.1}
653 मानु॑षीषुदू॒ळभो᳚वि॒क्षुप्रा॒वीरम॑र्त्यः |

दू॒तोविश्वे᳚षांभुवत् || {3.5.9.2}, {4.9.2}, {4.1.9.2}
654 सद्म॒परि॑णीयते॒होता᳚म॒न्द्रोदिवि॑ष्टिषु |

उ॒तपोता॒निषी᳚दति || {3.5.9.3}, {4.9.3}, {4.1.9.3}
655 उ॒तग्नाऽ‌अ॒ग्निर॑ध्व॒रऽ‌उ॒तोगृ॒हप॑ति॒र्दमे᳚ |

उ॒तब्र॒ह्मानिषी᳚दति || {3.5.9.4}, {4.9.4}, {4.1.9.4}
656 वेषि॒ह्य॑ध्वरीय॒तामु॑पव॒क्ताजना᳚नाम् |

ह॒व्याच॒मानु॑षाणाम् || {3.5.9.5}, {4.9.5}, {4.1.9.5}
657 वेषीद्व॑स्यदू॒त्य१॑(अ॒)अंयस्य॒जुजो᳚षोऽ‌अध्व॒रम् |

ह॒व्यंमर्त॑स्य॒वोळ्ह॑वे || {3.5.9.6}, {4.9.6}, {4.1.9.6}
658 अ॒स्माकं᳚जोष्यध्व॒रम॒स्माकं᳚य॒ज्ञम᳚ङ्गिरः |

अ॒स्माकं᳚शृणुधी॒हव᳚म् || {3.5.9.7}, {4.9.7}, {4.1.9.7}
659 परि॑तेदू॒ळभो॒रथो॒ऽस्माँऽ‌अ॑श्नोतुवि॒श्वतः॑ |

येन॒रक्ष॑सिदा॒शुषः॑ || {3.5.9.8}, {4.9.8}, {4.1.9.8}
[66] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | (१-३) प्रथमतृचस्य पदपतिः (४, ६, ७) चतुर्थीषष्ठीसप्तमीनामृचां पदपतिरुष्णिग्वा (५) पञ्चम्या महापदप‌ङ्क्तिः (८) अष्टम्याश्चोष्णिक् छन्दांसि ||
660 अग्ने॒तम॒द्याश्वं॒स्तोमैः॒क्रतुं॒भ॒द्रंहृ॑दि॒स्पृश᳚म् |

ऋ॒ध्यामा᳚त॒ऽ‌ओहैः᳚ || {3.5.10.1}, {4.10.1}, {4.1.10.1}
661 अधा॒ह्य॑ग्ने॒क्रतो᳚र्भ॒द्रस्य॒दक्ष॑स्यसा॒धोः |

र॒थीर्‌ऋ॒तस्य॑बृह॒तोब॒भूथ॑ || {3.5.10.2}, {4.10.2}, {4.1.10.2}
662 ए॒भिर्नो᳚ऽ‌अ॒र्कैर्भवा᳚नोऽ‌अ॒र्वाङ्स्व१॑(अ॒)'र्णज्योतिः॑ |

अग्ने॒विश्वे᳚भिःसु॒मना॒ऽ‌अनी᳚कैः || {3.5.10.3}, {4.10.3}, {4.1.10.3}
663 आ॒भिष्टे᳚ऽ‌अ॒द्यगी॒र्भिर्गृ॒णन्तोऽ‌ग्ने॒दाशे᳚म |

प्रते᳚दि॒वोस्त॑नयन्ति॒शुष्माः᳚ || {3.5.10.4}, {4.10.4}, {4.1.10.4}
664 तव॒स्वादि॒ष्ठाग्ने॒संदृ॑ष्टिरि॒दाचि॒दह्न॑ऽ‌इ॒दाचि॑द॒क्तोः |

श्रि॒येरु॒क्मोरो᳚चतऽ‌उपा॒के || {3.5.10.5}, {4.10.5}, {4.1.10.5}
665 घृ॒तंपू॒तंत॒नूर॑रे॒पाःशुचि॒हिर᳚ण्यम् |

तत्ते᳚रु॒क्मोरो᳚चतस्वधावः || {3.5.10.6}, {4.10.6}, {4.1.10.6}
666 कृ॒तंचि॒द्धिष्मा॒सने᳚मि॒द्वेषोऽ‌ग्न॑ऽ‌इ॒नोषि॒मर्ता᳚त् |

इ॒त्थायज॑मानादृतावः || {3.5.10.7}, {4.10.7}, {4.1.10.7}
667 शि॒वानः॑स॒ख्यासन्तु॑भ्रा॒त्राग्ने᳚दे॒वेषु॑यु॒ष्मे |

सानो॒नाभिः॒सद॑ने॒सस्मि॒न्नूध॑न् || {3.5.10.8}, {4.10.8}, {4.1.10.8}
[67] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | , त्रिष्टुप् छन्दः ||
668 भ॒द्रंते᳚ऽ‌अग्नेसहसि॒न्ननी᳚कमुपा॒कऽ‌रो᳚चते॒सूर्य॑स्य |

रुश॑द्दृ॒शेद॑दृशेनक्त॒याचि॒दरू᳚क्षितंदृ॒शऽ‌रू॒पेऽ‌अन्न᳚म् || {3.5.11.1}, {4.11.1}, {4.2.1.1}
669 विषा᳚ह्यग्नेगृण॒तेम॑नी॒षांखंवेप॑सातुविजात॒स्तवा᳚नः |

विश्वे᳚भि॒र्यद्‌वा॒वनः॑शुक्रदे॒वैस्तन्नो᳚रास्वसुमहो॒भूरि॒मन्म॑ || {3.5.11.2}, {4.11.2}, {4.2.1.2}
670 त्वद॑ग्ने॒काव्या॒त्वन्म॑नी॒षास्त्वदु॒क्थाजा᳚यन्ते॒राध्या᳚नि |

त्वदे᳚ति॒द्रवि॑णंवी॒रपे᳚शाऽ‌इ॒त्थाधि॑येदा॒शुषे॒मर्त्या᳚य || {3.5.11.3}, {4.11.3}, {4.2.1.3}
671 त्वद्वा॒जीवा᳚जम्भ॒रोविहा᳚याऽ‌अभिष्टि॒कृज्जा᳚यतेस॒त्यशु॑ष्मः |

त्वद्र॒यिर्दे॒वजू᳚तोमयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँऽ‌अ॑ग्ने॒ऽ‌अर्वा᳚ || {3.5.11.4}, {4.11.4}, {4.2.1.4}
672 त्वाम॑ग्नेप्रथ॒मंदे᳚व॒यन्तो᳚दे॒वंमर्ता᳚ऽ‌अमृतम॒न्द्रजि॑ह्वम् |

द्वे॒षो॒युत॒मावि॑वासन्तिधी॒भिर्दमू᳚नसंगृ॒हप॑ति॒ममू᳚रम् || {3.5.11.5}, {4.11.5}, {4.2.1.5}
673 आ॒रेऽ‌अ॒स्मदम॑तिमा॒रेऽ‌अंह॑ऽ‌आ॒रेविश्वां᳚दुर्म॒तिंयन्नि॒पासि॑ |

दो॒षाशि॒वःस॑हसःसूनोऽ‌अग्ने॒यंदे॒वऽ‌चि॒त्सच॑सेस्व॒स्ति || {3.5.11.6}, {4.11.6}, {4.2.1.6}
[68] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
674 यस्त्वाम॑ग्नऽ‌इ॒नध॑तेय॒तस्रु॒क्त्रिस्ते॒ऽ‌अन्नं᳚कृ॒णव॒त्सस्मि॒न्नह॑न् |

सुद्यु॒म्नैर॒भ्य॑स्तुप्र॒सक्ष॒त्तव॒क्रत्वा᳚जातवेदश्चिकि॒त्वान् || {3.5.12.1}, {4.12.1}, {4.2.2.1}
675 इ॒ध्मंयस्ते᳚ज॒भर॑च्छश्रमा॒णोम॒होऽ‌अ॑ग्ने॒ऽ‌अनी᳚क॒मास॑प॒र्यन् |

सऽ‌इ॑धा॒नःप्रति॑दो॒षामु॒षासं॒पुष्य᳚न्‌र॒यिंस॑चते॒घ्नन्न॒मित्रा॑न् || {3.5.12.2}, {4.12.2}, {4.2.2.2}
676 अ॒ग्निरी᳚शेबृह॒तःक्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्यपर॒मस्य॑रा॒यः |

दधा᳚ति॒रत्नं᳚विध॒तेयवि॑ष्ठो॒व्या᳚नु॒षङ्मर्त्या᳚यस्व॒धावा॑न् || {3.5.12.3}, {4.12.3}, {4.2.2.3}
677 यच्चि॒द्धिते᳚पुरुष॒त्राय॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒माकच्चि॒दागः॑ |

कृ॒धीष्व१॑(अ॒)स्माँऽ‌अदि॑ते॒रना᳚गा॒न्व्येनां᳚सिशिश्रथो॒विष्व॑गग्ने || {3.5.12.4}, {4.12.4}, {4.2.2.4}
678 म॒हश्चि॑दग्न॒ऽ‌एन॑सोऽ‌अ॒भीक॑ऽ‌ऊ॒र्वाद्‌दे॒वाना᳚मु॒तमर्त्या᳚नाम् |

माते॒सखा᳚यः॒सद॒मिद्रि॑षाम॒यच्छा᳚तो॒काय॒तन॑याय॒शंयोः || {3.5.12.5}, {4.12.5}, {4.2.2.5}
679 यथा᳚ह॒त्यद्‌व॑सवोगौ॒र्यं᳚चित्‌प॒दिषि॒ताममु᳚ञ्चतायजत्राः |

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒प्रता᳚र्यग्नेप्रत॒रंन॒ऽ‌आयुः॑ || {3.5.12.6}, {4.12.6}, {4.2.2.6}
[69] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्लिङ्गोक्ता वा देवताः | त्रिष्टुप् छन्दः ||
680 प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नांसु॒मना᳚रत्न॒धेय᳚म् |

या॒तम॑श्विनासु॒कृतो᳚दुरो॒णमुत्सूर्यो॒ज्योति॑षादे॒वऽ‌ए᳚ति || {3.5.13.1}, {4.13.1}, {4.2.3.1}
681 ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वोऽ‌अ॑श्रेद्द्र॒प्संदवि॑ध्वद्गवि॒षोसत्वा᳚ |

अनु᳚व्र॒तंवरु॑णोयन्तिमि॒त्रोयत्सूर्यं᳚दि॒व्या᳚रो॒हय᳚न्ति || {3.5.13.2}, {4.13.2}, {4.2.3.2}
682 यंसी॒मकृ᳚ण्व॒न्तम॑सेवि॒पृचे᳚ध्रु॒वक्षे᳚मा॒ऽ‌अन॑वस्यन्तो॒ऽ‌अर्थ᳚म् |

तंसूर्यं᳚ह॒रितः॑स॒प्तय॒ह्वीःस्पशं॒विश्व॑स्य॒जग॑तोवहन्ति || {3.5.13.3}, {4.13.3}, {4.2.3.3}
683 वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒तन्तु॑मव॒व्यय॒न्नसि॑तंदेव॒वस्म॑ |

दवि॑ध्वतोर॒श्मयः॒सूर्य॑स्य॒चर्मे॒वावा᳚धु॒स्तमो᳚ऽ‌अ॒प्स्व१॑(अ॒)'न्तः || {3.5.13.4}, {4.13.4}, {4.2.3.4}
684 अना᳚यतो॒ऽ‌अनि॑बद्धःक॒थायंन्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒ |

कया᳚यातिस्व॒धया॒कोद॑दर्शदि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || {3.5.13.5}, {4.13.5}, {4.2.3.5}
[70] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्लिङ्गोक्ता वा देवताः | त्रिष्टुप् छन्दः ||
685 प्रत्य॒ग्निरु॒षसो᳚जा॒तवे᳚दा॒ऽ‌अख्य॑द्‌दे॒वोरोच॑माना॒महो᳚भिः |

ना᳚सत्योरुगा॒यारथे᳚ने॒मंय॒ज्ञमुप॑नोयात॒मच्छ॑ || {3.5.14.1}, {4.14.1}, {4.2.4.1}
686 ऊ॒र्ध्वंके॒तुंस॑वि॒तादे॒वोऽ‌अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृ॒ण्वन् |

आप्रा॒द्यावा᳚पृथि॒वीऽ‌अ॒न्तरि॑क्षं॒विसूर्यो᳚र॒श्मिभि॒श्चेकि॑तानः || {3.5.14.2}, {4.14.2}, {4.2.4.2}
687 आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒हीचि॒त्रार॒श्मिभि॒श्चेकि॑ताना |

प्र॒बो॒धय᳚न्तीसुवि॒ताय॑दे॒व्यु१॑(उ॒)षाऽ‌ई᳚यतेसु॒युजा॒रथे᳚न || {3.5.14.3}, {4.14.3}, {4.2.4.3}
688 वां॒वहि॑ष्ठाऽ‌इ॒हतेव॑हन्तु॒रथा॒ऽ‌अश्वा᳚सऽ‌उ॒षसो॒व्यु॑ष्टौ |

इ॒मेहिवां᳚मधु॒पेया᳚य॒सोमा᳚ऽ‌अ॒स्मिन्‌य॒ज्ञेवृ॑षणामादयेथाम् || {3.5.14.4}, {4.14.4}, {4.2.4.4}
689 अना᳚यतो॒ऽ‌अनि॑बद्धःक॒थायंन्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒ |

कया᳚यातिस्व॒धया॒कोद॑दर्शदि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || {3.5.14.5}, {4.14.5}, {4.2.4.5}
[71] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-६) प्रथमादिषडचामग्निः (७-८) सप्तम्यष्टम्योः साहदेव्यः सोमकः (९-१०) नवमीदशम्योश्चाश्विनौ देवताः | गायत्री छन्दः ||
690 अ॒ग्निर्होता᳚नोऽ‌अध्व॒रेवा॒जीसन्‌परि॑णीयते |

दे॒वोदे॒वेषु॑य॒ज्ञियः॑ || {3.5.15.1}, {4.15.1}, {4.2.5.1}
691 परि॑त्रिवि॒ष्ट्य॑ध्व॒रंयात्य॒ग्नीर॒थीरि॑व |

दे॒वेषु॒प्रयो॒दध॑त् || {3.5.15.2}, {4.15.2}, {4.2.5.2}
692 परि॒वाज॑पतिःक॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |

दध॒द्रत्ना᳚निदा॒शुषे᳚ || {3.5.15.3}, {4.15.3}, {4.2.5.3}
693 अ॒यंयःसृञ्ज॑येपु॒रोदै᳚ववा॒तेस॑मि॒ध्यते᳚ |

द्यु॒माँऽ‌अ॑मित्र॒दम्भ॑नः || {3.5.15.4}, {4.15.4}, {4.2.5.4}
694 अस्य॑घावी॒रऽ‌ईव॑तो॒ऽ‌ग्नेरी᳚शीत॒मर्त्यः॑ |

ति॒ग्मज᳚म्भस्यमी॒ळ्हुषः॑ || {3.5.15.5}, {4.15.5}, {4.2.5.5}
695 तमर्व᳚न्तं॒सा᳚न॒सिम॑रु॒षंदि॒वःशिशु᳚म् |

म॒र्मृ॒ज्यन्ते᳚दि॒वेदि॑वे || {3.5.16.1}, {4.15.6}, {4.2.5.6}
696 बोध॒द्यन्मा॒हरि॑भ्यांकुमा॒रःसा᳚हदे॒व्यः |

अच्छा॒हू॒तऽ‌उद॑रम् || {3.5.16.2}, {4.15.7}, {4.2.5.7}
697 उ॒तत्याय॑ज॒ताहरी᳚कुमा॒रात्सा᳚हदे॒व्यात् |

प्रय॑तास॒द्यऽ‌द॑दे || {3.5.16.3}, {4.15.8}, {4.2.5.8}
698 ए॒षवां᳚देवावश्विनाकुमा॒रःसा᳚हदे॒व्यः |

दी॒र्घायु॑रस्तु॒सोम॑कः || {3.5.16.4}, {4.15.9}, {4.2.5.9}
699 तंयु॒वंदे᳚वावश्विनाकुमा॒रंसा᳚हदे॒व्यम् |

दी॒र्घायु॑षंकृणोतन || {3.5.16.5}, {4.15.10}, {4.2.5.10}
[72] (१-२१) एकविंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
700 स॒त्योया᳚तुम॒घवाँ᳚ऽ‌ऋजी॒षीद्रव᳚न्त्वस्य॒हर॑य॒ऽ‌उप॑नः |

तस्मा॒ऽ‌इदन्धः॑सुषुमासु॒दक्ष॑मि॒हाभि॑पि॒त्वंक॑रतेगृणा॒नः || {3.5.17.1}, {4.16.1}, {4.2.6.1}
701 अव॑स्यशू॒राध्व॑नो॒नान्ते॒ऽस्मिन्नो᳚ऽ‌अ॒द्यसव॑नेम॒न्दध्यै᳚ |

शंसा᳚त्यु॒क्थमु॒शने᳚ववे॒धाश्चि॑कि॒तुषे᳚ऽ‌असु॒र्या᳚य॒मन्म॑ || {3.5.17.2}, {4.16.2}, {4.2.6.2}
702 क॒विर्ननि॒ण्यंवि॒दथा᳚नि॒साध॒न्‌वृषा॒यत्सेकं᳚विपिपा॒नोऽ‌अर्चा᳚त् |

दि॒वऽ‌इ॒त्थाजी᳚जनत्स॒प्तका॒रूनह्ना᳚चिच्चक्रुर्व॒युना᳚गृ॒णन्तः॑ || {3.5.17.3}, {4.16.3}, {4.2.6.3}
703 स्व१॑(अ॒)'र्यद्वेदि॑सु॒दृशी᳚कम॒र्कैर्महि॒ज्योती᳚रुरुचु॒र्यद्ध॒वस्तोः᳚ |

अ॒न्धातमां᳚सि॒दुधि॑तावि॒चक्षे॒नृभ्य॑श्चकार॒नृत॑मोऽ‌अ॒भिष्टौ᳚ || {3.5.17.4}, {4.16.4}, {4.2.6.4}
704 व॒व॒क्षऽ‌इन्द्रो॒ऽ‌अमि॑तमृजी॒ष्यु१॑(उ॒)भेऽ‌प॑प्रौ॒रोद॑सीमहि॒त्वा |

अत॑श्चिदस्यमहि॒माविरे᳚च्य॒भियोविश्वा॒भुव॑नाब॒भूव॑ || {3.5.17.5}, {4.16.5}, {4.2.6.5}
705 विश्वा᳚निश॒क्रोनर्या᳚णिवि॒द्वान॒पोरि॑रेच॒सखि॑भि॒र्निका᳚मैः |

अश्मा᳚नंचि॒द्येबि॑भि॒दुर्वचो᳚भिर्व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {3.5.18.1}, {4.16.6}, {4.2.6.6}
706 अ॒पोवृ॒त्रंव᳚व्रि॒वांसं॒परा᳚ह॒न्‌प्राव॑त्ते॒वज्रं᳚पृथि॒वीसचे᳚ताः |

प्रार्णां᳚सिसमु॒द्रिया᳚ण्यैनोः॒पति॒र्भव॒ञ्छव॑साशूरधृष्णो || {3.5.18.2}, {4.16.7}, {4.2.6.7}
707 अ॒पोयदद्रिं᳚पुरुहूत॒दर्द॑रा॒विर्भु॑वत्स॒रमा᳚पू॒र्व्यंते᳚ |

नो᳚ने॒तावाज॒माद॑र्षि॒भूरिं᳚गो॒त्रारु॒जन्नङ्गि॑रोभिर्गृणा॒नः || {3.5.18.3}, {4.16.8}, {4.2.6.8}
708 अच्छा᳚क॒विंनृ॑मणोगाऽ‌अ॒भिष्टौ॒स्व॑र्षातामघव॒न्नाध॑मानम् |

ऊ॒तिभि॒स्तमि॑षणोद्यु॒म्नहू᳚तौ॒निमा॒यावा॒नब्र᳚ह्मा॒दस्यु॑रर्त || {3.5.18.4}, {4.16.9}, {4.2.6.9}
709 द॑स्यु॒घ्नामन॑साया॒ह्यस्तं॒भुव॑त्ते॒कुत्सः॑स॒ख्येनिका᳚मः |

स्वेयोनौ॒निष॑दतं॒सरू᳚पा॒विवां᳚चिकित्सदृत॒चिद्ध॒नारी᳚ || {3.5.18.5}, {4.16.10}, {4.2.6.10}
710 यासि॒कुत्से᳚नस॒रथ॑मव॒स्युस्तो॒दोवात॑स्य॒हर्यो॒रीशा᳚नः |

ऋ॒ज्रावाजं॒गध्यं॒युयू᳚षन्क॒विर्यदह॒न्‌पार्या᳚य॒भूषा᳚त् || {3.5.19.1}, {4.16.11}, {4.2.6.11}
711 कुत्सा᳚य॒शुष्ण॑म॒शुषं॒निब॑र्हीःप्रपि॒त्वेऽ‌अह्नः॒कुय॑वंस॒हस्रा᳚ |

स॒द्योदस्यू॒न्‌प्रमृ॑णकु॒त्स्येन॒प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके᳚ || {3.5.19.2}, {4.16.12}, {4.2.6.12}
712 त्वंपिप्रुं॒मृग॑यंशूशु॒वांस॑मृ॒जिश्व॑नेवैदथि॒नाय॑रन्धीः |

प॒ञ्चा॒शत्कृ॒ष्णानिव॑पःस॒हस्रात्कं॒पुरो᳚जरि॒माविद॑र्दः || {3.5.19.3}, {4.16.13}, {4.2.6.13}
713 सूर॑ऽ‌उपा॒केत॒न्व१॑(अ॒)अंदधा᳚नो॒वियत्ते॒चेत्य॒मृत॑स्य॒वर्पः॑ |

मृ॒गोह॒स्तीतवि॑षीमुषा॒णःसिं॒होभी॒मऽ‌आयु॑धानि॒बिभ्र॑त् || {3.5.19.4}, {4.16.14}, {4.2.6.14}
714 इन्द्रं॒कामा᳚वसू॒यन्तो᳚ऽ‌अग्म॒न्‌त्स्व᳚र्मीळ्हे॒सव॑नेचका॒नाः |

श्र॒व॒स्यवः॑शशमा॒नास॑ऽ‌उ॒क्थैरोको॒र॒ण्वासु॒दृशी᳚वपु॒ष्टिः || {3.5.19.5}, {4.16.15}, {4.2.6.15}
715 तमिद्व॒ऽ‌इन्द्रं᳚सु॒हवं᳚हुवेम॒यस्ताच॒कार॒नर्या᳚पु॒रूणि॑ |

योमाव॑तेजरि॒त्रेगध्यं᳚चिन्म॒क्षूवाजं॒भर॑तिस्पा॒र्हरा᳚धाः || {3.5.20.1}, {4.16.16}, {4.2.6.16}
716 ति॒ग्मायद॒न्तर॒शनिः॒पता᳚ति॒कस्मि᳚ञ्चिच्छूरमुहु॒केजना᳚नाम् |

घो॒रायद᳚र्य॒समृ॑ति॒र्भवा॒त्यध॑स्मानस्त॒न्वो᳚बोधिगो॒पाः || {3.5.20.2}, {4.16.17}, {4.2.6.17}
717 भुवो᳚ऽवि॒तावा॒मदे᳚वस्यधी॒नांभुवः॒सखा᳚वृ॒कोवाज॑सातौ |

त्वामनु॒प्रम॑ति॒माज॑गन्मोरु॒शंसो᳚जरि॒त्रेवि॒श्वध॑स्याः || {3.5.20.3}, {4.16.18}, {4.2.6.18}
718 ए॒भिर्नृभि॑रिन्द्रत्वा॒युभि॑ष्ट्वाम॒घव॑द्भिर्मघव॒न्‌विश्व॑ऽ‌आ॒जौ |

द्यावो॒द्यु॒म्नैर॒भिसन्तो᳚ऽ‌अ॒र्यःक्ष॒पोम॑देमश॒रद॑श्चपू॒र्वीः || {3.5.20.4}, {4.16.19}, {4.2.6.19}
719 ए॒वेदिन्द्रा᳚यवृष॒भाय॒वृष्णे॒ब्रह्मा᳚कर्म॒भृग॑वो॒रथ᳚म् |

नूचि॒द्यथा᳚नःस॒ख्यावि॒योष॒दस᳚न्नऽ‌उ॒ग्रो᳚ऽवि॒तात॑नू॒पाः || {3.5.20.5}, {4.16.20}, {4.2.6.20}
720 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.5.20.6}, {4.16.21}, {4.2.6.21}
[73] (१-२१) एकविंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१-१४, १६-२१) प्रथमादिचतुर्दशम् षोडश्यादिषण्णाञ्च त्रिष्टुप् (१५) पञ्चदश्याश्चैकपदा विराट् छन्दसी ||
721 त्वंम॒हाँऽ‌इ᳚न्द्र॒तुभ्यं᳚ह॒क्षाऽ‌अनु॑क्ष॒त्रंमं॒हना᳚मन्यत॒द्यौः |

त्वंवृ॒त्रंशव॑साजघ॒न्वान्‌त्सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नान् || {3.5.21.1}, {4.17.1}, {4.2.7.1}
722 तव॑त्वि॒षोजनि॑मन्रेजत॒द्यौरेज॒द्भूमि॑र्भि॒यसा॒स्वस्य॑म॒न्योः |

ऋ॒घा॒यन्त॑सु॒भ्व१॑(अ॒)ःपर्व॑तास॒ऽ‌आर्द॒न्धन्वा᳚निस॒रय᳚न्त॒ऽ‌आपः॑ || {3.5.21.2}, {4.17.2}, {4.2.7.2}
723 भि॒नद्गि॒रिंशव॑सा॒वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नःस॑हसा॒नऽ‌ओजः॑ |

वधी᳚द्वृ॒त्रंवज्रे᳚णमन्दसा॒नःसर॒न्नापो॒जव॑साह॒तवृ॑ष्णीः || {3.5.21.3}, {4.17.3}, {4.2.7.3}
724 सु॒वीर॑स्तेजनि॒ताम᳚न्यत॒द्यौरिन्द्र॑स्यक॒र्तास्वप॑स्तमोभूत् |

यऽ‌ईं᳚ज॒जान॑स्व॒र्यं᳚सु॒वज्र॒मन॑पच्युतं॒सद॑सो॒भूम॑ || {3.5.21.4}, {4.17.4}, {4.2.7.4}
725 यऽ‌एक॑ऽ‌इच्च्या॒वय॑ति॒प्रभूमा॒राजा᳚कृष्टी॒नांपु॑रुहू॒तऽ‌इन्द्रः॑ |

स॒त्यमे᳚न॒मनु॒विश्वे᳚मदन्तिरा॒तिंदे॒वस्य॑गृण॒तोम॒घोनः॑ || {3.5.21.5}, {4.17.5}, {4.2.7.5}
726 स॒त्रासोमा᳚ऽ‌अभवन्नस्य॒विश्वे᳚स॒त्रामदा᳚सोबृह॒तोमदि॑ष्ठाः |

स॒त्राभ॑वो॒वसु॑पति॒र्वसू᳚नां॒दत्रे॒विश्वा᳚ऽ‌अधिथाऽ‌इन्द्रकृ॒ष्टीः || {3.5.22.1}, {4.17.6}, {4.2.7.6}
727 त्वमध॑प्रथ॒मंजाय॑मा॒नोऽमे॒विश्वा᳚ऽ‌अधिथाऽ‌इन्द्रकृ॒ष्टीः |

त्वंप्रति॑प्र॒वत॑ऽ‌आ॒शया᳚न॒महिं॒वज्रे᳚णमघव॒न्‌विवृ॑श्चः || {3.5.22.2}, {4.17.7}, {4.2.7.7}
728 स॒त्रा॒हणं॒दाधृ॑षिं॒तुम्र॒मिन्द्रं᳚म॒हाम॑पा॒रंवृ॑ष॒भंसु॒वज्र᳚म् |

हन्ता॒योवृ॒त्रंसनि॑तो॒तवाजं॒दाता᳚म॒घानि॑म॒घवा᳚सु॒राधाः᳚ || {3.5.22.3}, {4.17.8}, {4.2.7.8}
729 अ॒यंवृत॑श्चातयतेसमी॒चीर्यऽ‌आ॒जिषु॑म॒घवा᳚शृ॒ण्वऽ‌एकः॑ |

अ॒यंवाजं᳚भरति॒यंस॒नोत्य॒स्यप्रि॒यासः॑स॒ख्येस्या᳚म || {3.5.22.4}, {4.17.9}, {4.2.7.9}
730 अ॒यंशृ᳚ण्वे॒ऽ‌अध॒जय᳚न्नु॒तघ्नन्न॒यमु॒तप्रकृ॑णुतेयु॒धागाः |

य॒दास॒त्यंकृ॑णु॒तेम॒न्युमिन्द्रो॒विश्वं᳚दृ॒ळ्हंभ॑यत॒ऽ‌एज॑दस्मात् || {3.5.22.5}, {4.17.10}, {4.2.7.10}
731 समिन्द्रो॒गाऽ‌अ॑जय॒त्संहिर᳚ण्या॒सम॑श्वि॒याम॒घवा॒योह॑पू॒र्वीः |

ए॒भिर्नृभि॒र्नृत॑मोऽ‌अस्यशा॒कैरा॒योवि॑भ॒क्तास᳚म्भ॒रश्च॒वस्वः॑ || {3.5.23.1}, {4.17.11}, {4.2.7.11}
732 किय॑त्स्वि॒दिन्द्रो॒ऽ‌अध्ये᳚तिमा॒तुःकिय॑त्‌पि॒तुर्ज॑नि॒तुर्योज॒जान॑ |

योऽ‌अ॑स्य॒शुष्मं᳚मुहु॒कैरिय॑र्ति॒वातो॒जू॒तःस्त॒नय॑द्भिर॒भ्रैः || {3.5.23.2}, {4.17.12}, {4.2.7.12}
733 क्षि॒यन्तं᳚त्व॒मक्षि॑यन्तंकृणो॒तीय॑र्तिरे॒णुंम॒घवा᳚स॒मोह᳚म् |

वि॒भ॒ञ्ज॒नुर॒शनि॑माँऽ‌इव॒द्यौरु॒तस्तो॒तारं᳚म॒घवा॒वसौ᳚धात् || {3.5.23.3}, {4.17.13}, {4.2.7.13}
734 अ॒यंच॒क्रमि॑षण॒त्सूर्य॑स्य॒न्येत॑शंरीरमत्ससृमा॒णम् |

कृ॒ष्णऽ‌ईं᳚जुहुरा॒णोजि॑घर्तित्व॒चोबु॒ध्नेरज॑सोऽ‌अ॒स्ययोनौ᳚ || {3.5.23.4}, {4.17.14}, {4.2.7.14}
735 असि॑क्न्यां॒यज॑मानो॒होता᳚ || {3.5.23.5}, {4.17.15}, {4.2.7.15}
736 ग॒व्यन्त॒ऽ‌इन्द्रं᳚स॒ख्याय॒विप्रा᳚ऽ‌अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः |

ज॒नी॒यन्तो᳚जनि॒दामक्षि॑तोति॒माच्या᳚वयामोऽव॒तेकोश᳚म् || {3.5.24.1}, {4.17.16}, {4.2.7.16}
737 त्रा॒तानो᳚बोधि॒ददृ॑शानऽ‌आ॒पिर॑भिख्या॒ताम॑र्डि॒तासो॒म्याना᳚म् |

सखा᳚पि॒तापि॒तृत॑मःपितॄ॒णांकर्ते᳚मुलो॒कमु॑श॒तेव॑यो॒धाः || {3.5.24.2}, {4.17.17}, {4.2.7.17}
738 स॒खी॒य॒ताम॑वि॒ताबो᳚धि॒सखा᳚गृणा॒नऽ‌इ᳚न्द्रस्तुव॒तेवयो᳚धाः |

व॒यंह्याते᳚चकृ॒मास॒बाध॑ऽ‌आ॒भिःशमी᳚भिर्म॒हय᳚न्तऽ‌इन्द्र || {3.5.24.3}, {4.17.18}, {4.2.7.18}
739 स्तु॒तऽ‌इन्द्रो᳚म॒घवा॒यद्ध॑वृ॒त्राभूरी॒ण्येको᳚ऽ‌अप्र॒तीनि॑हन्ति |

अ॒स्यप्रि॒योज॑रि॒तायस्य॒शर्म॒न्नकि॑र्दे॒वावा॒रय᳚न्ते॒मर्ताः᳚ || {3.5.24.4}, {4.17.19}, {4.2.7.19}
740 ए॒वान॒ऽ‌इन्द्रो᳚म॒घवा᳚विर॒प्शीकर॑त्स॒त्याच॑र्षणी॒धृद॑न॒र्वा |

त्वंराजा᳚ज॒नुषां᳚धेह्य॒स्मेऽ‌अधि॒श्रवो॒माहि॑नं॒यज्ज॑रि॒त्रे || {3.5.24.5}, {4.17.20}, {4.2.7.20}
741 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.5.24.6}, {4.17.21}, {4.2.7.21}
[74] (१-१३) त्रयोदशर्चस्य सूक्तस्य (१) प्रथमर्च इन्द्रः (२-३, ४, ८-१३) द्वितीयातृतीययोर्चतथ्य पर्वाधर्स याष्टम्यादिषराणाञ्च गौतमो वामदेव ऋषी (४, ५७) चता उत्तरार्धस्य पञ्चम्यादितृचस्य चादिति[षिका (१, ४, ५-७) प्रथमर्चश्चतुर्थ्या उत्तरार्धस्य पञ्चम्यादितृचस्य च वामदेवः (२-३, ४, ८-१३) द्वितीयातृतीययोश्चतुर्थ्याः पूर्वाधर्स याष्टम्यादिषण्णाञ्चेन्द्रो देवते | त्रिष्टुप् छन्दः ||
742 अ॒यंपन्था॒ऽ‌अनु॑वित्तःपुरा॒णोयतो᳚दे॒वाऽ‌उ॒दजा᳚यन्त॒विश्वे᳚ |

अत॑श्चि॒दाज॑निषीष्ट॒प्रवृ॑द्धो॒मामा॒तर॑ममु॒यापत्त॑वेकः || {3.5.25.1}, {4.18.1}, {4.2.8.1}
743 नाहमतो॒निर॑यादु॒र्गहै॒तत्ति॑र॒श्चता᳚पा॒र्श्वान्निर्ग॑माणि |

ब॒हूनि॑मे॒ऽ‌अकृ॑ता॒कर्त्वा᳚नि॒युध्यै᳚त्वेन॒संत्वे᳚नपृच्छै || {3.5.25.2}, {4.18.2}, {4.2.8.2}
744 प॒रा॒य॒तींमा॒तर॒मन्व॑चष्ट॒नानु॑गा॒न्यनु॒नूग॑मानि |

त्वष्टु॑र्गृ॒हेऽ‌अ॑पिब॒त्सोम॒मिन्द्रः॑शतध॒न्यं᳚च॒म्वोः᳚सु॒तस्य॑ || {3.5.25.3}, {4.18.3}, {4.2.8.3}
745 किंऋध॑क्कृणव॒द्यंस॒हस्रं᳚मा॒सोज॒भार॑श॒रद॑श्चपू॒र्वीः |

न॒हीन्व॑स्यप्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒तयेजनि॑त्वाः || {3.5.25.4}, {4.18.4}, {4.2.8.4}
746 अ॒व॒द्यमि॑व॒मन्य॑माना॒गुहा᳚क॒रिन्द्रं᳚मा॒तावी॒र्ये᳚णा॒न्यृ॑ष्टम् |

अथोद॑स्थात्स्व॒यमत्कं॒वसा᳚न॒ऽ‌रोद॑सीऽ‌अपृणा॒ज्जाय॑मानः || {3.5.25.5}, {4.18.5}, {4.2.8.5}
747 ए॒ताऽ‌अ॑र्षन्त्यलला॒भव᳚न्तीर्‌ऋ॒ताव॑रीरिवसं॒क्रोश॑मानाः |

ए॒ताविपृ॑च्छ॒किमि॒दंभ॑नन्ति॒कमापो॒ऽ‌अद्रिं᳚परि॒धिंरु॑जन्ति || {3.5.26.1}, {4.18.6}, {4.2.8.6}
748 किमु॑ष्विदस्मैनि॒विदो᳚भन॒न्तेन्द्र॑स्याव॒द्यंदि॑धिषन्त॒ऽ‌आपः॑ |

ममै॒तान्‌पु॒त्रोम॑ह॒ताव॒धेन॑वृ॒त्रंज॑घ॒न्वाँऽ‌अ॑सृज॒द्विसिन्धू॑न् || {3.5.26.2}, {4.18.7}, {4.2.8.7}
749 मम॑च्च॒नत्वा᳚युव॒तिःप॒रास॒मम॑च्च॒नत्वा᳚कु॒षवा᳚ज॒गार॑ |

मम॑च्चि॒दापः॒शिश॑वेममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒सह॒सोद॑तिष्ठत् || {3.5.26.3}, {4.18.8}, {4.2.8.8}
750 मम॑च्च॒नते᳚मघव॒न्व्यं᳚सोनिविवि॒ध्वाँऽ‌अप॒हनू᳚ज॒घान॑ |

अधा॒निवि॑द्ध॒ऽ‌उत्त॑रोबभू॒वाञ्छिरो᳚दा॒सस्य॒संपि॑णग्व॒धेन॑ || {3.5.26.4}, {4.18.9}, {4.2.8.9}
751 गृ॒ष्टिःस॑सूव॒स्थवि॑रंतवा॒गाम॑नाधृ॒ष्यंवृ॑ष॒भंतुम्र॒मिन्द्र᳚म् |

अरी᳚ळ्हंव॒त्संच॒रथा᳚यमा॒तास्व॒यंगा॒तुंत॒न्व॑ऽ‌इ॒च्छमा᳚नम् || {3.5.26.5}, {4.18.10}, {4.2.8.10}
752 उ॒तमा॒ताम॑हि॒षमन्व॑वेनद॒मीत्वा᳚जहतिपुत्रदे॒वाः |

अथा᳚ब्रवीद्वृ॒त्रमिन्द्रो᳚हनि॒ष्यन्‌त्सखे᳚विष्णोवित॒रंविक्र॑मस्व || {3.5.26.6}, {4.18.11}, {4.2.8.11}
753 कस्ते᳚मा॒तरं᳚वि॒धवा᳚मचक्रच्छ॒युंकस्त्वाम॑जिघांस॒च्चर᳚न्तम् |

कस्ते᳚दे॒वोऽ‌अधि॑मार्डी॒कऽ‌आ᳚सी॒द्यत्‌प्राक्षि॑णाःपि॒तरं᳚पाद॒गृह्य॑ || {3.5.26.7}, {4.18.12}, {4.2.8.12}
754 अव॑र्त्या॒शुन॑ऽ‌आ॒न्त्राणि॑पेचे॒दे॒वेषु॑विविदेमर्डि॒तार᳚म् |

अप॑श्यंजा॒यामम॑हीयमाना॒मधा᳚मेश्ये॒नोमध्वाज॑भार || {3.5.26.8}, {4.18.13}, {4.2.8.13}
[75] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
755 ए॒वात्वामि᳚न्द्रवज्रि॒न्नत्र॒विश्वे᳚दे॒वासः॑सु॒हवा᳚स॒ऽ‌ऊमाः᳚ |

म॒हामु॒भेरोद॑सीवृ॒द्धमृ॒ष्वंनिरेक॒मिद्वृ॑णतेवृत्र॒हत्ये᳚ || {3.6.1.1}, {4.19.1}, {4.2.9.1}
756 अवा᳚सृजन्त॒जिव्र॑यो॒दे॒वाभुवः॑स॒म्राळि᳚न्द्रस॒त्ययो᳚निः |

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णः॒प्रव॑र्त॒नीर॑रदोवि॒श्वधे᳚नाः || {3.6.1.2}, {4.19.2}, {4.2.9.2}
757 अतृ॑प्णुवन्तं॒विय॑तमबु॒ध्यमबु॑ध्यमानंसुषुपा॒णमि᳚न्द्र |

स॒प्तप्रति॑प्र॒वत॑ऽ‌आ॒शया᳚न॒महिं॒वज्रे᳚ण॒विरि॑णाऽ‌अप॒र्वन् || {3.6.1.3}, {4.19.3}, {4.2.9.3}
758 अक्षो᳚दय॒च्छव॑सा॒क्षाम॑बु॒ध्नंवार्णवात॒स्तवि॑षीभि॒रिन्द्रः॑ |

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ऽ‌ओजोऽवा᳚भिनत्क॒कुभः॒पर्व॑तानाम् || {3.6.1.4}, {4.19.4}, {4.2.9.4}
759 अ॒भिप्रद॑द्रु॒र्जन॑यो॒गर्भं॒रथा᳚ऽ‌इव॒प्रय॑युःसा॒कमद्र॑यः |

अत॑र्पयोवि॒सृत॑ऽ‌उ॒ब्जऽ‌ऊ॒र्मीन्त्वंवृ॒ताँऽ‌अ॑रिणाऽ‌इन्द्र॒सिन्धू॑न् || {3.6.1.5}, {4.19.5}, {4.2.9.5}
760 त्वंम॒हीम॒वनिं᳚वि॒श्वधे᳚नांतु॒र्वीत॑येव॒य्या᳚य॒क्षर᳚न्तीम् |

अर॑मयो॒नम॒सैज॒दर्णः॑सुतर॒णाँऽ‌अ॑कृणोरिन्द्र॒सिन्धू॑न् || {3.6.2.1}, {4.19.6}, {4.2.9.6}
761 प्राग्रुवो᳚नभ॒न्वो॒३॑(ओ॒)वक्वा᳚ध्व॒स्राऽ‌अ॑पिन्वद्युव॒तीर्‌ऋ॑त॒ज्ञाः |

धन्वा॒न्यज्राँ᳚ऽ‌अपृणक्तृषा॒णाँऽ‌अधो॒गिन्द्रः॑स्त॒र्यो॒३॑(ओ॒)दंसु॑पत्नीः || {3.6.2.2}, {4.19.7}, {4.2.9.7}
762 पू॒र्वीरु॒षसः॑श॒रद॑श्चगू॒र्तावृ॒त्रंज॑घ॒न्वाँऽ‌अ॑सृज॒द्विसिन्धू॑न् |

परि॑ष्ठिताऽ‌अतृणद्बद्बधा॒नाःसी॒राऽ‌इन्द्रः॒स्रवि॑तवेपृथि॒व्या || {3.6.2.3}, {4.19.8}, {4.2.9.8}
763 व॒म्रीभिः॑पु॒त्रम॒ग्रुवो᳚ऽ‌अदा॒नंनि॒वेश॑नाद्धरिव॒ऽ‌ज॑भर्थ |

व्य१॑(अ॒)'न्धोऽ‌अ॑ख्य॒दहि॑माददा॒नोनिर्भू᳚दुख॒च्छित्सम॑रन्त॒पर्व॑ || {3.6.2.4}, {4.19.9}, {4.2.9.9}
764 प्रते॒पूर्वा᳚णि॒कर॑णानिविप्रावि॒द्वाँऽ‌आ᳚हवि॒दुषे॒करां᳚सि |

यथा᳚यथा॒वृष्ण्या᳚नि॒स्वगू॒र्तापां᳚सिराज॒न्नर्यावि॑वेषीः || {3.6.2.5}, {4.19.10}, {4.2.9.10}
765 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.6.2.6}, {4.19.11}, {4.2.9.11}
[76] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
766 न॒ऽ‌इन्द्रो᳚दू॒रादान॑ऽ‌आ॒साद॑भिष्टि॒कृदव॑सेयासदु॒ग्रः |

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुःसं॒गेस॒मत्सु॑तु॒र्वणिः॑पृत॒न्यून् || {3.6.3.1}, {4.20.1}, {4.2.10.1}
767 न॒ऽ‌इन्द्रो॒हरि॑भिर्या॒त्वच्छा᳚र्वाची॒नोऽव॑से॒राध॑से |

तिष्ठा᳚तिव॒ज्रीम॒घवा᳚विर॒प्शीमंय॒ज्ञमनु॑नो॒वाज॑सातौ || {3.6.3.2}, {4.20.2}, {4.2.10.2}
768 इ॒मंय॒ज्ञंत्वम॒स्माक॑मिन्द्रपु॒रोदध॑त्सनिष्यसि॒क्रतुं᳚नः |

श्व॒घ्नीव॑वज्रिन्‌त्स॒नये॒धना᳚नां॒त्वया᳚व॒यम॒र्यऽ‌आ॒जिंज॑येम || {3.6.3.3}, {4.20.3}, {4.2.10.3}
769 उ॒शन्नु॒षुणः॑सु॒मना᳚ऽ‌उपा॒केसोम॑स्य॒नुसुषु॑तस्यस्वधावः |

पाऽ‌इ᳚न्द्र॒प्रति॑भृतस्य॒मध्वः॒समन्ध॑साममदःपृ॒ष्ठ्ये᳚न || {3.6.3.4}, {4.20.4}, {4.2.10.4}
770 वियोर॑र॒प्शऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षोप॒क्वःसृण्यो॒जेता᳚ |

मर्यो॒योषा᳚म॒भिमन्य॑मा॒नोऽच्छा᳚विवक्मिपुरुहू॒तमिन्द्र᳚म् || {3.6.3.5}, {4.20.5}, {4.2.10.5}
771 गि॒रिर्नयःस्वत॑वाँऽ‌ऋ॒ष्वऽ‌इन्द्रः॑स॒नादे॒वसह॑सेजा॒तऽ‌उ॒ग्रः |

आद॑र्ता॒वज्रं॒स्थवि॑रं॒भी॒मऽ‌उ॒द्नेव॒कोशं॒वसु॑ना॒न्यृ॑ष्टम् || {3.6.4.1}, {4.20.6}, {4.2.10.6}
772 यस्य॑व॒र्ताज॒नुषा॒न्वस्ति॒राध॑सऽ‌आमरी॒ताम॒घस्य॑ |

उ॒द्वा॒वृ॒षा॒णस्त॑विषीवऽ‌उग्रा॒स्मभ्यं᳚दद्धिपुरुहूतरा॒यः || {3.6.4.2}, {4.20.7}, {4.2.10.7}
773 ईक्षे᳚रा॒यःक्षय॑स्यचर्षणी॒नामु॒तव्र॒जम॑पव॒र्तासि॒गोना᳚म् |

शि॒क्षा॒न॒रःस॑मि॒थेषु॑प्र॒हावा॒न्वस्वो᳚रा॒शिम॑भिने॒तासि॒भूरि᳚म् || {3.6.4.3}, {4.20.8}, {4.2.10.8}
774 कया॒तच्छृ᳚ण्वे॒शच्या॒शचि॑ष्ठो॒यया᳚कृ॒णोति॒मुहु॒काचि॑दृ॒ष्वः |

पु॒रुदा॒शुषे॒विच॑यिष्ठो॒ऽ‌अंहोऽथा᳚दधाति॒द्रवि॑णंजरि॒त्रे || {3.6.4.4}, {4.20.9}, {4.2.10.9}
775 मानो᳚मर्धी॒राभ॑राद॒द्धितन्नः॒प्रदा॒शुषे॒दात॑वे॒भूरि॒यत्ते᳚ |

नव्ये᳚दे॒ष्णेश॒स्तेऽ‌अ॒स्मिन्त॑ऽ‌उ॒क्थेप्रब्र॑वामव॒यमि᳚न्द्रस्तु॒वन्तः॑ || {3.6.4.5}, {4.20.10}, {4.2.10.10}
776 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.6.4.6}, {4.20.11}, {4.2.10.11}
[77] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
777 या॒त्विन्द्रोऽव॑स॒ऽ‌उप॑नऽ‌इ॒हस्तु॒तःस॑ध॒माद॑स्तु॒शूरः॑ |

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑पू॒र्वीर्द्यौर्नक्ष॒त्रम॒भिभू᳚ति॒पुष्या᳚त् || {3.6.5.1}, {4.21.1}, {4.2.11.1}
778 तस्येदि॒हस्त॑वथ॒वृष्ण्या᳚नितुविद्यु॒म्नस्य॑तुवि॒राध॑सो॒नॄन् |

यस्य॒क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒)स॒म्राट्सा॒ह्वान्‌तरु॑त्रोऽ‌अ॒भ्यस्ति॑कृ॒ष्टीः || {3.6.5.2}, {4.21.2}, {4.2.11.2}
779 या॒त्विन्द्रो᳚दि॒वऽ‌पृ॑थि॒व्याम॒क्षूस॑मु॒द्रादु॒तवा॒पुरी᳚षात् |

स्व᳚र्णरा॒दव॑सेनोम॒रुत्वा᳚न्‌परा॒वतो᳚वा॒सद॑नादृ॒तस्य॑ || {3.6.5.3}, {4.21.3}, {4.2.11.3}
780 स्थू॒रस्य॑रा॒योबृ॑ह॒तोयऽ‌ईशे॒तमु॑ष्टवामवि॒दथे॒ष्विन्द्र᳚म् |

योवा॒युना॒जय॑ति॒गोम॑तीषु॒प्रधृ॑ष्णु॒यानय॑ति॒वस्यो॒ऽ‌अच्छ॑ || {3.6.5.4}, {4.21.4}, {4.2.11.4}
781 उप॒योनमो॒नम॑सिस्तभा॒यन्निय॑र्ति॒वाचं᳚ज॒नय॒न्यज॑ध्यै |

ऋ॒ञ्ज॒सा॒नःपु॑रु॒वार॑ऽ‌उ॒क्थैरेन्द्रं᳚कृण्वीत॒सद॑नेषु॒होता᳚ || {3.6.5.5}, {4.21.5}, {4.2.11.5}
782 धि॒षायदि॑धिष॒ण्यन्तः॑सर॒ण्यान्‌त्सद᳚न्तो॒ऽ‌अद्रि॑मौशि॒जस्य॒गोहे᳚ |

दु॒रोषाः᳚पा॒स्त्यस्य॒होता॒योनो᳚म॒हान्‌त्सं॒वर॑णेषु॒वह्निः॑ || {3.6.6.1}, {4.21.6}, {4.2.11.6}
783 स॒त्रायदीं᳚भार्व॒रस्य॒वृष्णः॒सिष॑क्ति॒शुष्मः॑स्तुव॒तेभरा᳚य |

गुहा॒यदी᳚मौशि॒जस्य॒गोहे॒प्रयद्धि॒येप्राय॑से॒मदा᳚य || {3.6.6.2}, {4.21.7}, {4.2.11.7}
784 वियद्‌वरां᳚सि॒पर्व॑तस्यवृ॒ण्वेपयो᳚भिर्जि॒न्वेऽ‌अ॒पांजवां᳚सि |

वि॒दद्गौ॒रस्य॑गव॒यस्य॒गोहे॒यदी॒वाजा᳚यसु॒ध्यो॒३॑(ओ॒)वह᳚न्ति || {3.6.6.3}, {4.21.8}, {4.2.11.8}
785 भ॒द्राते॒हस्ता॒सुकृ॑तो॒तपा॒णीप्र॑य॒न्तारा᳚स्तुव॒तेराध॑ऽ‌इन्द्र |

काते॒निष॑त्तिः॒किमु॒नोम॑मत्सि॒किंनोदु॑दुहर्षसे॒दात॒वाऽ‌उ॑ || {3.6.6.4}, {4.21.9}, {4.2.11.9}
786 ए॒वावस्व॒ऽ‌इन्द्रः॑स॒त्यःस॒म्राड्ढन्ता᳚वृ॒त्रंवरि॑वःपू॒रवे᳚कः |

पुरु॑ष्टुत॒क्रत्वा᳚नःशग्धिरा॒योभ॑क्षी॒यतेऽव॑सो॒दैव्य॑स्य || {3.6.6.5}, {4.21.10}, {4.2.11.10}
787 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.6.6.6}, {4.21.11}, {4.2.11.11}
[78] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
788 यन्न॒ऽ‌इन्द्रो᳚जुजु॒षेयच्च॒वष्टि॒तन्नो᳚म॒हान्क॑रतिशु॒ष्म्याचि॑त् |

ब्रह्म॒स्तोमं᳚म॒घवा॒सोम॑मु॒क्थायोऽ‌अश्मा᳚नं॒शव॑सा॒बिभ्र॒देति॑ || {3.6.7.1}, {4.22.1}, {4.3.1.1}
789 वृषा॒वृष᳚न्धिं॒चतु॑रश्रि॒मस्य᳚न्नु॒ग्रोबा॒हुभ्यां॒नृत॑मः॒शची᳚वान् |

श्रि॒येपरु॑ष्णीमु॒षमा᳚ण॒ऽ‌ऊर्णां॒यस्याः॒पर्वा᳚णिस॒ख्याय॑वि॒व्ये || {3.6.7.2}, {4.22.2}, {4.3.1.2}
790 योदे॒वोदे॒वत॑मो॒जाय॑मानोम॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |

दधा᳚नो॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒द्याममे᳚नरेजय॒त्‌प्रभूम॑ || {3.6.7.3}, {4.22.3}, {4.3.1.3}
791 विश्वा॒रोधां᳚सिप्र॒वत॑श्चपू॒र्वीर्द्यौर्‌ऋ॒ष्वाज्जनि॑मन्रेजत॒क्षाः |

मा॒तरा॒भर॑तिशु॒ष्म्यागोर्नृ॒वत्‌परि॑ज्मन्नोनुवन्त॒वाताः᳚ || {3.6.7.4}, {4.22.4}, {4.3.1.4}
792 तातूत॑ऽ‌इन्द्रमह॒तोम॒हानि॒विश्वे॒ष्वित्सव॑नेषुप्र॒वाच्या᳚ |

यच्छू᳚रधृष्णोधृष॒ताद॑धृ॒ष्वानहिं॒वज्रे᳚ण॒शव॒सावि॑वेषीः || {3.6.7.5}, {4.22.5}, {4.3.1.5}
793 तातूते᳚स॒त्यातु॑विनृम्ण॒विश्वा॒प्रधे॒नवः॑सिस्रते॒वृष्ण॒ऽ‌ऊध्नः॑ |

अधा᳚ह॒त्वद्वृ॑षमणोभिया॒नाःप्रसिन्ध॑वो॒जव॑साचक्रमन्त || {3.6.8.1}, {4.22.6}, {4.3.1.6}
794 अत्राह॑तेहरिव॒स्ताऽ‌उ॑दे॒वीरवो᳚भिरिन्द्रस्तवन्त॒स्वसा᳚रः |

यत्सी॒मनु॒प्रमु॒चोब॑द्बधा॒नादी॒र्घामनु॒प्रसि॑तिंस्यन्द॒यध्यै᳚ || {3.6.8.2}, {4.22.7}, {4.3.1.7}
795 पि॒पी॒ळेऽ‌अं॒शुर्मद्यो॒सिन्धु॒रात्वा॒शमी᳚शशमा॒नस्य॑श॒क्तिः |

अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑यम्याऽ‌आ॒शुर्नर॒श्मिंतु॒व्योज॑सं॒गोः || {3.6.8.3}, {4.22.8}, {4.3.1.8}
796 अ॒स्मेवर्षि॑ष्ठाकृणुहि॒ज्येष्ठा᳚नृ॒म्णानि॑स॒त्रास॑हुरे॒सहां᳚सि |

अ॒स्मभ्यं᳚वृ॒त्रासु॒हना᳚निरन्धिज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्य || {3.6.8.4}, {4.22.9}, {4.3.1.9}
797 अ॒स्माक॒मित्सुशृ॑णुहि॒त्वमि᳚न्द्रा॒स्मभ्यं᳚चि॒त्राँऽ‌उप॑माहि॒वाजा॑न् |

अ॒स्मभ्यं॒विश्वा᳚ऽ‌इषणः॒पुरं᳚धीर॒स्माकं॒सुम॑घवन्‌बोधिगो॒दाः || {3.6.8.5}, {4.22.10}, {4.3.1.10}
798 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.6.8.6}, {4.22.11}, {4.3.1.11}
[79] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-७, ११) प्रथमादिसप्तर्चामक दिश्याश्चेन्द्रः (८-१०) अष्टम्यादितृचस्येन्द्र ऋतं वा देवता | त्रिष्टुप् छन्दः ||
799 क॒थाम॒हाम॑वृध॒त्कस्य॒होतु᳚र्य॒ज्ञंजु॑षा॒णोऽ‌अ॒भिसोम॒मूधः॑ |

पिब᳚न्नुशा॒नोजु॒षमा᳚णो॒ऽ‌अन्धो᳚वव॒क्षऋ॒ष्वःशु॑च॒तेधना᳚य || {3.6.9.1}, {4.23.1}, {4.3.2.1}
800 कोऽ‌अ॑स्यवी॒रःस॑ध॒माद॑माप॒समा᳚नंशसुम॒तिभिः॒कोऽ‌अ॑स्य |

कद॑स्यचि॒त्रंचि॑किते॒कदू॒तीवृ॒धेभु॑वच्छशमा॒नस्य॒यज्योः᳚ || {3.6.9.2}, {4.23.2}, {4.3.2.2}
801 क॒थाशृ॑णोतिहू॒यमा᳚न॒मिन्द्रः॑क॒थाशृ॒ण्वन्नव॑सामस्यवेद |

काऽ‌अ॑स्यपू॒र्वीरुप॑मातयोक॒थैन॑माहुः॒पपु॑रिंजरि॒त्रे || {3.6.9.3}, {4.23.3}, {4.3.2.3}
802 क॒थास॒बाधः॑शशमा॒नोऽ‌अ॑स्य॒नश॑द॒भिद्रवि॑णं॒दीध्या᳚नः |

दे॒वोभु॑व॒न्नवे᳚दाऋ॒तानां॒नमो᳚जगृ॒भ्वाँऽ‌अ॒भियज्जुजो᳚षत् || {3.6.9.4}, {4.23.4}, {4.3.2.4}
803 क॒थाकद॒स्याऽ‌उ॒षसो॒व्यु॑ष्टौदे॒वोमर्त॑स्यस॒ख्यंजु॑जोष |

क॒थाकद॑स्यस॒ख्यंसखि॑भ्यो॒येऽ‌अ॑स्मि॒न्कामं᳚सु॒युजं᳚तत॒स्रे || {3.6.9.5}, {4.23.5}, {4.3.2.5}
804 किमादम॑त्रंस॒ख्यंसखि॑भ्यःक॒दानुते᳚भ्रा॒त्रंप्रब्र॑वाम |

श्रि॒येसु॒दृशो॒वपु॑रस्य॒सर्गाः॒स्व१॑(अ॒)'र्णचि॒त्रत॑ममिष॒ऽ‌गोः || {3.6.10.1}, {4.23.6}, {4.3.2.6}
805 द्रुहं॒जिघां᳚सन्ध्व॒रस॑मनि॒न्द्रांतेति॑क्तेति॒ग्मातु॒जसे॒ऽ‌अनी᳚का |

ऋ॒णाचि॒द्यत्र॑ऋण॒यान॑ऽ‌उ॒ग्रोदू॒रेऽ‌अज्ञा᳚ताऽ‌उ॒षसो᳚बबा॒धे || {3.6.10.2}, {4.23.7}, {4.3.2.7}
806 ऋ॒तस्य॒हिशु॒रुधः॒सन्ति॑पू॒र्वीर्‌ऋ॒तस्य॑धी॒तिर्वृ॑जि॒नानि॑हन्ति |

ऋ॒तस्य॒श्लोको᳚बधि॒रात॑तर्द॒कर्णा᳚बुधा॒नःशु॒चमा᳚नऽ‌आ॒योः || {3.6.10.3}, {4.23.8}, {4.3.2.8}
807 ऋ॒तस्य॑दृ॒ळ्हाध॒रुणा᳚निसन्तिपु॒रूणि॑च॒न्द्रावपु॑षे॒वपूं᳚षि |

ऋ॒तेन॑दी॒र्घमि॑षणन्त॒पृक्ष॑ऋ॒तेन॒गाव॑ऋ॒तमावि॑वेशुः || {3.6.10.4}, {4.23.9}, {4.3.2.9}
808 ऋ॒तंये᳚मा॒नऋ॒तमिद्व॑नोत्यृ॒तस्य॒शुष्म॑स्तुर॒याऽ‌उ॑ग॒व्युः |

ऋ॒ताय॑पृ॒थ्वीब॑हु॒लेग॑भी॒रेऋ॒ताय॑धे॒नूप॑र॒मेदु॑हाते || {3.6.10.5}, {4.23.10}, {4.3.2.10}
809 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.6.10.6}, {4.23.11}, {4.3.2.11}
[80] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१९, ११) प्रथमादिनवर्चामक दिश्याश्च त्रिष्टुप् (१०) दशम्याश्चानुष्टप् छन्दसी ||
810 कासु॑ष्टु॒तिःशव॑सःसू॒नुमिन्द्र॑मर्वाची॒नंराध॑स॒ऽ‌व॑वर्तत् |

द॒दिर्हिवी॒रोगृ॑ण॒तेवसू᳚नि॒गोप॑तिर्नि॒ष्षिधां᳚नोजनासः || {3.6.11.1}, {4.24.1}, {4.3.3.1}
811 वृ॑त्र॒हत्ये॒हव्यः॒सऽ‌ईड्यः॒सुष्टु॑त॒ऽ‌इन्द्रः॑स॒त्यरा᳚धाः |

याम॒न्नाम॒घवा॒मर्त्या᳚यब्रह्मण्य॒तेसुष्व॑ये॒वरि॑वोधात् || {3.6.11.2}, {4.24.2}, {4.3.3.2}
812 तमिन्नरो॒विह्व॑यन्तेसमी॒केरि॑रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒त्राम् |

मि॒थोयत्त्या॒गमु॒भया᳚सो॒ऽ‌अग्म॒न्नर॑स्तो॒कस्य॒तन॑यस्यसा॒तौ || {3.6.11.3}, {4.24.3}, {4.3.3.3}
813 क्र॒तू॒यन्ति॑क्षि॒तयो॒योग॑ऽ‌उग्राशुषा॒णासो᳚मि॒थोऽ‌अर्ण॑सातौ |

संयद्विशोऽव॑वृत्रन्तयु॒ध्माऽ‌आदिन्नेम॑ऽ‌इन्द्रयन्तेऽ‌अ॒भीके᳚ || {3.6.11.4}, {4.24.4}, {4.3.3.4}
814 आदिद्ध॒नेम॑ऽ‌इन्द्रि॒यंय॑जन्त॒ऽ‌आदित्‌प॒क्तिःपु॑रो॒ळाशं᳚रिरिच्यात् |

आदित्सोमो॒विप॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोषवृष॒भंयज॑ध्यै || {3.6.11.5}, {4.24.5}, {4.3.3.5}
815 कृ॒णोत्य॑स्मै॒वरि॑वो॒यऽ‌इ॒त्थेन्द्रा᳚य॒सोम॑मुश॒तेसु॒नोति॑ |

स॒ध्री॒चीने᳚न॒मन॒सावि॑वेन॒न्तमित्सखा᳚यंकृणुतेस॒मत्सु॑ || {3.6.12.1}, {4.24.6}, {4.3.3.6}
816 यऽ‌इन्द्रा᳚यसु॒नव॒त्सोम॑म॒द्यपचा᳚त्‌प॒क्तीरु॒तभृ॒ज्जाति॑धा॒नाः |

प्रति॑मना॒योरु॒चथा᳚नि॒हर्य॒न्तस्मि᳚न्दध॒द्वृष॑णं॒शुष्म॒मिन्द्रः॑ || {3.6.12.2}, {4.24.7}, {4.3.3.7}
817 य॒दास॑म॒र्यंव्यचे॒दृघा᳚वादी॒र्घंयदा॒जिम॒भ्यख्य॑द॒र्यः |

अचि॑क्रद॒द्वृष॑णं॒पत्न्यच्छा᳚दुरो॒णऽ‌निशि॑तंसोम॒सुद्भिः॑ || {3.6.12.3}, {4.24.8}, {4.3.3.8}
818 भूय॑साव॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतोऽ‌अकानिषं॒पुन॒र्यन् |

भूय॑सा॒कनी᳚यो॒नारि॑रेचीद्दी॒नादक्षा॒विदु॑हन्ति॒प्रवा॒णम् || {3.6.12.4}, {4.24.9}, {4.3.3.9}
819 कऽ‌इ॒मंद॒शभि॒र्ममेन्द्रं᳚क्रीणातिधे॒नुभिः॑ |

य॒दावृ॒त्राणि॒जङ्घ॑न॒दथै᳚नंमे॒पुन॑र्ददत् || {3.6.12.5}, {4.24.10}, {4.3.3.10}
820 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.6.12.6}, {4.24.11}, {4.3.3.11}
[81] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
821 कोऽ‌अ॒द्यनर्यो᳚दे॒वका᳚मऽ‌उ॒शन्निन्द्र॑स्यस॒ख्यंजु॑जोष |

कोवा᳚म॒हेऽव॑से॒पार्या᳚य॒समि॑द्धेऽ‌अ॒ग्नौसु॒तसो᳚मऽ‌ईट्टे || {3.6.13.1}, {4.25.1}, {4.3.4.1}
822 कोना᳚नाम॒वच॑सासो॒म्याय॑मना॒युर्वा᳚भवति॒वस्त॑ऽ‌उ॒स्राः |

कऽ‌इन्द्र॑स्य॒युज्यं॒कःस॑खि॒त्वंकोभ्रा॒त्रंव॑ष्टिक॒वये॒कऽ‌ऊ॒ती || {3.6.13.2}, {4.25.2}, {4.3.4.2}
823 कोदे॒वाना॒मवो᳚ऽ‌अ॒द्यावृ॑णीते॒कऽ‌आ᳚दि॒त्याँऽ‌अदि॑तिं॒ज्योति॑रीट्टे |

कस्या॒श्विना॒विन्द्रो᳚ऽ‌अ॒ग्निःसु॒तस्यां॒शोःपि॑बन्ति॒मन॒सावि॑वेनम् || {3.6.13.3}, {4.25.3}, {4.3.4.3}
824 तस्मा᳚ऽ‌अ॒ग्निर्भार॑तः॒शर्म॑यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चर᳚न्तम् |

यऽ‌इन्द्रा᳚यसु॒नवा॒मेत्याह॒नरे॒नर्या᳚य॒नृत॑मायनृ॒णाम् || {3.6.13.4}, {4.25.4}, {4.3.4.4}
825 तंजि॑नन्तिब॒हवो॒द॒भ्राऽ‌उ॒र्व॑स्मा॒ऽ‌अदि॑तिः॒शर्म॑यंसत् |

प्रि॒यःसु॒कृत्‌प्रि॒यऽ‌इन्द्रे᳚मना॒युःप्रि॒यःसु॑प्रा॒वीःप्रि॒योऽ‌अ॑स्यसो॒मी || {3.6.13.5}, {4.25.5}, {4.3.4.5}
826 सु॒प्रा॒व्यः॑प्राशु॒षाळे॒षवी॒रःसुष्वेः᳚प॒क्तिंकृ॑णुते॒केव॒लेन्द्रः॑ |

नासु॑ष्वेरा॒पिर्नसखा॒जा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः || {3.6.14.1}, {4.25.6}, {4.3.4.6}
827 रे॒वता᳚प॒णिना᳚स॒ख्यमिन्द्रोऽसु᳚न्वतासुत॒पाःसंगृ॑णीते |

आस्य॒वेदः॑खि॒दति॒हन्ति॑न॒ग्नंविसुष्व॑येप॒क्तये॒केव॑लोभूत् || {3.6.14.2}, {4.25.7}, {4.3.4.7}
828 इन्द्रं॒परेऽव॑रेमध्य॒मास॒ऽ‌इन्द्रं॒यान्तोऽव॑सितास॒ऽ‌इन्द्र᳚म् |

इन्द्रं᳚क्षि॒यन्त॑ऽ‌उ॒तयुध्य॑माना॒ऽ‌इन्द्रं॒नरो᳚वाज॒यन्तो᳚हवन्ते || {3.6.14.3}, {4.25.8}, {4.3.4.8}
[82] (१-७) सप्तर्चस्य सूक्तस्य (१-३) प्रथमादितृचस्य गौतमो वामदेव इन्द्रो वा (४-७) चतुर्थ्यादिचतसृणाञ्च गौतमो वामदेव ऋषिः | (१-३) प्रथमादितृचस्येन्द्र आत्मा वा (४-७) चतुर्थ्यादिचतसृणाञ्च श्येनो देवते | त्रिष्टुप् छन्दः ||
829 अ॒हंमनु॑रभवं॒सूर्य॑श्चा॒हंक॒क्षीवाँ॒ऽ‌ऋषि॑रस्मि॒विप्रः॑ |

अ॒हंकुत्स॑मार्जुने॒यंन्यृ᳚ञ्जे॒ऽहंक॒विरु॒शना॒पश्य॑तामा || {3.6.15.1}, {4.26.1}, {4.3.5.1}
830 अ॒हंभूमि॑मददा॒मार्या᳚या॒हंवृ॒ष्टिंदा॒शुषे॒मर्त्या᳚य |

अ॒हम॒पोऽ‌अ॑नयंवावशा॒नामम॑दे॒वासो॒ऽ‌अनु॒केत॑मायन् || {3.6.15.2}, {4.26.2}, {4.3.5.2}
831 अ॒हंपुरो᳚मन्दसा॒नोव्यै᳚रं॒नव॑सा॒कंन॑व॒तीःशम्ब॑रस्य |

श॒त॒त॒मंवे॒श्यं᳚स॒र्वता᳚ता॒दिवो᳚दासमतिथि॒ग्वंयदाव᳚म् || {3.6.15.3}, {4.26.3}, {4.3.5.3}
832 प्रसुविभ्यो᳚मरुतो॒विर॑स्तु॒प्रश्ये॒नःश्ये॒नेभ्य॑ऽ‌आशु॒पत्वा᳚ |

अ॒च॒क्रया॒यत्स्व॒धया᳚सुप॒र्णोह॒व्यंभर॒न्मन॑वेदे॒वजु॑ष्टम् || {3.6.15.4}, {4.26.4}, {4.3.5.4}
833 भर॒द्यदि॒विरतो॒वेवि॑जानःप॒थोरुणा॒मनो᳚जवाऽ‌असर्जि |

तूयं᳚ययौ॒मधु॑नासो॒म्येनो॒तश्रवो᳚विविदेश्ये॒नोऽ‌अत्र॑ || {3.6.15.5}, {4.26.5}, {4.3.5.5}
834 ऋ॒जी॒पीश्ये॒नोदद॑मानोऽ‌अं॒शुंप॑रा॒वतः॑शकु॒नोम॒न्द्रंमद᳚म् |

सोमं᳚भरद्दादृहा॒णोदे॒वावा᳚न्दि॒वोऽ‌अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ || {3.6.15.6}, {4.26.6}, {4.3.5.6}
835 आ॒दाय॑श्ये॒नोऽ‌अ॑भर॒त्सोमं᳚स॒हस्रं᳚स॒वाँऽ‌अ॒युतं᳚सा॒कम् |

अत्रा॒पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒सोम॑स्यमू॒राऽ‌अमू᳚रः || {3.6.15.7}, {4.26.7}, {4.3.5.7}
[83] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् श्येनः (५) पञ्चम्याश्च श्येन इन्द्रो वा देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५) पञ्चम्याश्च शक्वरी छन्दसी ||
836 गर्भे॒नुसन्नन्वे᳚षामवेदम॒हंदे॒वानां॒जनि॑मानि॒विश्वा᳚ |

श॒तंमा॒पुर॒ऽ‌आय॑सीररक्ष॒न्नध॑श्ये॒नोज॒वसा॒निर॑दीयम् || {3.6.16.1}, {4.27.1}, {4.3.6.1}
837 घा॒मामप॒जोषं᳚जभारा॒भीमा᳚स॒त्वक्ष॑सावी॒र्ये᳚ण |

ई॒र्मापुरं᳚धिरजहा॒दरा᳚तीरु॒तवाताँ᳚ऽ‌अतर॒च्छूशु॑वानः || {3.6.16.2}, {4.27.2}, {4.3.6.2}
838 अव॒यच्छ्ये॒नोऽ‌अस्व॑नी॒दध॒द्योर्वियद्यदि॒वात॑ऽ‌ऊ॒हुःपुरं᳚धिम् |

सृ॒जद्यद॑स्मा॒ऽ‌अव॑क्षि॒पज्ज्यांकृ॒शानु॒रस्ता॒मन॑साभुर॒ण्यन् || {3.6.16.3}, {4.27.3}, {4.3.6.3}
839 ऋ॒जि॒प्यऽ‌ई॒मिन्द्रा᳚वतो॒भु॒ज्युंश्ये॒नोज॑भारबृह॒तोऽ‌अधि॒ष्णोः |

अ॒न्तःप॑तत्‌पत॒त्र्य॑स्यप॒र्णमध॒याम॑नि॒प्रसि॑तस्य॒तद्‌वेः || {3.6.16.4}, {4.27.4}, {4.3.6.4}
840 अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्तमा᳚पिप्या॒नंम॒घवा᳚शु॒क्रमन्धः॑ |

अ॒ध्व॒र्युभिः॒प्रय॑तं॒मध्वो॒ऽ‌अग्र॒मिन्द्रो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै॒शूरो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै || {3.6.16.5}, {4.27.5}, {4.3.6.5}
[84] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्र इन्द्रासोमौ वा देवते | त्रिष्टुप् छन्दः ||
841 त्वायु॒जातव॒तत्सो᳚मस॒ख्यऽ‌इन्द्रो᳚ऽ‌अ॒पोमन॑वेस॒स्रुत॑स्कः |

अह॒न्नहि॒मरि॑णात्स॒प्तसिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒खानि॑ || {3.6.17.1}, {4.28.1}, {4.3.7.1}
842 त्वायु॒जानिखि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रंसह॑सास॒द्यऽ‌इ᳚न्दो |

अधि॒ष्णुना᳚बृह॒तावर्त॑मानंम॒होद्रु॒होऽ‌अप॑वि॒श्वायु॑धायि || {3.6.17.2}, {4.28.2}, {4.3.7.2}
843 अह॒न्निन्द्रो॒ऽ‌अद॑हद॒ग्निरि᳚न्दोपु॒रादस्यू᳚न्म॒ध्यंदि॑नाद॒भीके᳚ |

दु॒र्गेदु॑रो॒णेक्रत्वा॒या॒तांपु॒रूस॒हस्रा॒शर्वा॒निब॑र्हीत् || {3.6.17.3}, {4.28.3}, {4.3.7.3}
844 विश्व॑स्मात्सीमध॒माँऽ‌इ᳚न्द्र॒दस्यू॒न्‌विशो॒दासी᳚रकृणोरप्रश॒स्ताः |

अबा᳚धेथा॒ममृ॑णतं॒निशत्रू॒नवि᳚न्देथा॒मप॑चितिं॒वध॑त्रैः || {3.6.17.4}, {4.28.4}, {4.3.7.4}
845 ए॒वास॒त्यंम॑घवानायु॒वंतदिन्द्र॑श्चसोमो॒र्वमश्व्यं॒गोः |

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚रिरि॒चथुः॒क्षाश्चि॑त्ततृदा॒ना || {3.6.17.5}, {4.28.5}, {4.3.7.5}
[85] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
846 नः॑स्तु॒तऽ‌उप॒वाजे᳚भिरू॒तीऽ‌इन्द्र॑या॒हिहरि॑भिर्मन्दसा॒नः |

ति॒रश्चि॑द॒र्यःसव॑नापु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नःस॒त्यरा᳚धाः || {3.6.18.1}, {4.29.1}, {4.3.8.1}
847 हिष्मा॒याति॒नर्य॑श्चिकि॒त्वान्‌हू॒यमा᳚नःसो॒तृभि॒रुप॑य॒ज्ञम् |

स्वश्वो॒योऽ‌अभी᳚रु॒र्मन्य॑मानःसुष्वा॒णेभि॒र्मद॑ति॒संह॑वी॒रैः || {3.6.18.2}, {4.29.2}, {4.3.8.2}
848 श्रा॒वयेद॑स्य॒कर्णा᳚वाज॒यध्यै॒जुष्टा॒मनु॒प्रदिशं᳚मन्द॒यध्यै᳚ |

उ॒द्वा॒वृ॒षा॒णोराध॑से॒तुवि॑ष्मा॒न्कर᳚न्न॒ऽ‌इन्द्रः॑सुती॒र्थाभ॑यं || {3.6.18.3}, {4.29.3}, {4.3.8.3}
849 अच्छा॒योगन्ता॒नाध॑मानमू॒तीऽ‌इ॒त्थाविप्रं॒हव॑मानंगृ॒णन्त᳚म् |

उप॒त्मनि॒दधा᳚नोधु॒र्या॒३॑(आ॒)शून्‌त्स॒हस्रा᳚णिश॒तानि॒वज्र॑बाहुः || {3.6.18.4}, {4.29.4}, {4.3.8.4}
850 त्वोता᳚सोमघवन्निन्द्र॒विप्रा᳚व॒यंते᳚स्यामसू॒रयो᳚गृ॒णन्तः॑ |

भे॒जा॒नासो᳚बृ॒हद्दि॑वस्यरा॒यऽ‌आ᳚का॒य्य॑स्यदा॒वने᳚पुरु॒क्षोः || {3.6.18.5}, {4.29.5}, {4.3.8.5}
[86] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-८, १२-२४) प्रथमाद्यश्टर्चाम् द्वादश्यादित्रयोदशानाञ्चेन्द्रः (९-११) नवम्यादितृचस्य चेन्द्रोषसौ देवते | (१-७, ९-२३) प्रथमादिसप्तर्चाम् नवम्यादिपञ्चदशानाञ्च गायत्री (८, २४) अष्टमीचतुर्विंश्योश्चानुष्टुप्, छन्दसी ||
851 नकि॑रिन्द्र॒त्वदुत्त॑रो॒ज्यायाँ᳚ऽ‌अस्तिवृत्रहन् |

नकि॑रे॒वायथा॒त्वम् || {3.6.19.1}, {4.30.1}, {4.3.9.1}
852 स॒त्राते॒ऽ‌अनु॑कृ॒ष्टयो॒विश्वा᳚च॒क्रेव॑वावृतुः |

स॒त्राम॒हाँऽ‌अ॑सिश्रु॒तः || {3.6.19.2}, {4.30.2}, {4.3.9.2}
853 विश्वे᳚च॒नेद॒नात्वा᳚दे॒वास॑ऽ‌इन्द्रयुयुधुः |

यदहा॒नक्त॒माति॑रः || {3.6.19.3}, {4.30.3}, {4.3.9.3}
854 यत्रो॒तबा᳚धि॒तेभ्य॑श्च॒क्रंकुत्सा᳚य॒युध्य॑ते |

मु॒षा॒यऽ‌इ᳚न्द्र॒सूर्य᳚म् || {3.6.19.4}, {4.30.4}, {4.3.9.4}
855 यत्र॑दे॒वाँऽ‌ऋ॑घाय॒तोविश्वाँ॒ऽ‌अयु॑ध्य॒ऽ‌एक॒ऽ‌इत् |

त्वमि᳚न्द्रव॒नूँरह॑न् || {3.6.19.5}, {4.30.5}, {4.3.9.5}
856 यत्रो॒तमर्त्या᳚य॒कमरि॑णाऽ‌इन्द्र॒सूर्य᳚म् |

प्रावः॒शची᳚भि॒रेत॑शम् || {3.6.20.1}, {4.30.6}, {4.3.9.6}
857 किमादु॒तासि॑वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः |

अत्राह॒दानु॒माति॑रः || {3.6.20.2}, {4.30.7}, {4.3.9.7}
858 ए॒तद्घेदु॒तवी॒र्य१॑(अ॒)मिन्द्र॑च॒कर्थ॒पौंस्य᳚म् |

स्त्रियं॒यद्दु॑र्हणा॒युवं॒वधी᳚र्दुहि॒तरं᳚दि॒वः || {3.6.20.3}, {4.30.8}, {4.3.9.8}
859 दि॒वश्चि॑द्घादुहि॒तरं᳚म॒हान्म॑ही॒यमा᳚नाम् |

उ॒षास॑मिन्द्र॒संपि॑णक् || {3.6.20.4}, {4.30.9}, {4.3.9.9}
860 अपो॒षाऽ‌अन॑सःसर॒त्सम्पि॑ष्टा॒दह॑बि॒भ्युषी᳚ |

नियत्सीं᳚शि॒श्नथ॒द्वृषा᳚ || {3.6.20.5}, {4.30.10}, {4.3.9.10}
861 ए॒तद॑स्या॒ऽ‌अनः॑शये॒सुस᳚म्पिष्टं॒विपा॒श्या |

स॒सार॑सींपरा॒वतः॑ || {3.6.21.1}, {4.30.11}, {4.3.9.11}
862 उ॒तसिन्धुं᳚विबा॒ल्यं᳚वितस्था॒नामधि॒क्षमि॑ |

परि॑ष्ठाऽ‌इन्द्रमा॒यया᳚ || {3.6.21.2}, {4.30.12}, {4.3.9.12}
863 उ॒तशुष्ण॑स्यधृष्णु॒याप्रमृ॑क्षोऽ‌अ॒भिवेद॑नम् |

पुरो॒यद॑स्यसम्पि॒णक् || {3.6.21.3}, {4.30.13}, {4.3.9.13}
864 उ॒तदा॒संकौ᳚लित॒रंबृ॑ह॒तःपर्व॑ता॒दधि॑ |

अवा᳚हन्निन्द्र॒शम्ब॑रम् || {3.6.21.4}, {4.30.14}, {4.3.9.14}
865 उ॒तदा॒सस्य॑व॒र्चिनः॑स॒हस्रा᳚णिश॒ताव॑धीः |

अधि॒पञ्च॑प्र॒धीँरि॑व || {3.6.21.5}, {4.30.15}, {4.3.9.15}
866 उ॒तत्यंपु॒त्रम॒ग्रुवः॒परा᳚वृक्तंश॒तक्र॑तुः |

उ॒क्थेष्विन्द्र॒ऽ‌आभ॑जत् || {3.6.22.1}, {4.30.16}, {4.3.9.16}
867 उ॒तत्यातु॒र्वशा॒यदू᳚ऽ‌अस्ना॒तारा॒शची॒पतिः॑ |

इन्द्रो᳚वि॒द्वाँऽ‌अ॑पारयत् || {3.6.22.2}, {4.30.17}, {4.3.9.17}
868 उ॒तत्यास॒द्यऽ‌आर्या᳚स॒रयो᳚रिन्द्रपा॒रतः॑ |

अर्णा᳚चि॒त्रर॑थावधीः || {3.6.22.3}, {4.30.18}, {4.3.9.18}
869 अनु॒द्वाज॑हि॒तान॑यो॒ऽन्धंश्रो॒णंच॑वृत्रहन् |

तत्ते᳚सु॒म्नमष्ट॑वे || {3.6.22.4}, {4.30.19}, {4.3.9.19}
870 श॒तम॑श्म॒न्मयी᳚नांपु॒रामिन्द्रो॒व्या᳚स्यत् |

दिवो᳚दासायदा॒शुषे᳚ || {3.6.22.5}, {4.30.20}, {4.3.9.20}
871 अस्वा᳚पयद्द॒भीत॑येस॒हस्रा᳚त्रिं॒शतं॒हथैः᳚ |

दा॒साना॒मिन्द्रो᳚मा॒यया᳚ || {3.6.23.1}, {4.30.21}, {4.3.9.21}
872 घेदु॒तासि॑वृत्रहन्‌त्समा॒नऽ‌इ᳚न्द्र॒गोप॑तिः |

यस्ताविश्वा᳚निचिच्यु॒षे || {3.6.23.2}, {4.30.22}, {4.3.9.22}
873 उ॒तनू॒नंयदि᳚न्द्रि॒यंक॑रि॒ष्याऽ‌इ᳚न्द्र॒पौंस्य᳚म् |

अ॒द्यानकि॒ष्टदामि॑नत् || {3.6.23.3}, {4.30.23}, {4.3.9.23}
874 वा॒मंवा᳚मंतऽ‌आदुरेदे॒वोद॑दात्वर्य॒मा |

वा॒मंपू॒षावा॒मंभगो᳚वा॒मंदे॒वःकरू᳚ळती || {3.6.23.4}, {4.30.24}, {4.3.9.24}
[87] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१२, ४-१५) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिद्वादशानाञ्च गायत्री (३) तृतीयायाश्च पादनिघृच्छन्दसी ||
875 कया᳚नश्चि॒त्रऽ‌भु॑वदू॒तीस॒दावृ॑धः॒सखा᳚ |

कया॒शचि॑ष्ठयावृ॒ता || {3.6.24.1}, {4.31.1}, {4.3.10.1}
876 कस्त्वा᳚स॒त्योमदा᳚नां॒मंहि॑ष्ठोमत्स॒दन्ध॑सः |

दृ॒ळ्हाचि॑दा॒रुजे॒वसु॑ || {3.6.24.2}, {4.31.2}, {4.3.10.2}
877 अ॒भीषुणः॒सखी᳚नामवि॒ताज॑रितॄ॒णाम् |

श॒तंभ॑वास्यू॒तिभिः॑ || {3.6.24.3}, {4.31.3}, {4.3.10.3}
878 अ॒भीन॒ऽ‌व॑वृत्स्वच॒क्रंवृ॒त्तमर्व॑तः |

नि॒युद्भि॑श्चर्षणी॒नाम् || {3.6.24.4}, {4.31.4}, {4.3.10.4}
879 प्र॒वता॒हिक्रतू᳚ना॒माहा᳚प॒देव॒गच्छ॑सि |

अभ॑क्षि॒सूर्ये॒सचा᳚ || {3.6.24.5}, {4.31.5}, {4.3.10.5}
880 संयत्त॑ऽ‌इन्द्रम॒न्यवः॒संच॒क्राणि॑दधन्‌वि॒रे |

अध॒त्वेऽ‌अध॒सूर्ये᳚ || {3.6.25.1}, {4.31.6}, {4.3.10.6}
881 उ॒तस्मा॒हित्वामा॒हुरिन्म॒घवा᳚नंशचीपते |

दाता᳚र॒मवि॑दीधयुम् || {3.6.25.2}, {4.31.7}, {4.3.10.7}
882 उ॒तस्मा᳚स॒द्यऽ‌इत्‌परि॑शशमा॒नाय॑सुन्व॒ते |

पु॒रूचि᳚न्मंहसे॒वसु॑ || {3.6.25.3}, {4.31.8}, {4.3.10.8}
883 न॒हिष्मा᳚तेश॒तंच॒नराधो॒वर᳚न्तऽ‌आ॒मुरः॑ |

च्यौ॒त्नानि॑करिष्य॒तः || {3.6.25.4}, {4.31.9}, {4.3.10.9}
884 अ॒स्माँऽ‌अ॑वन्तुतेश॒तम॒स्मान्‌त्स॒हस्र॑मू॒तयः॑ |

अ॒स्मान्‌विश्वा᳚ऽ‌अ॒भिष्ट॑यः || {3.6.25.5}, {4.31.10}, {4.3.10.10}
885 अ॒स्माँऽ‌इ॒हावृ॑णीष्वस॒ख्याय॑स्व॒स्तये᳚ |

म॒होरा॒येदि॒वित्म॑ते || {3.6.26.1}, {4.31.11}, {4.3.10.11}
886 अ॒स्माँऽ‌अ॑विड्ढिवि॒श्वहेन्द्र॑रा॒यापरी᳚णसा |

अ॒स्मान्‌विश्वा᳚भिरू॒तिभिः॑ || {3.6.26.2}, {4.31.12}, {4.3.10.12}
887 अ॒स्मभ्यं॒ताँऽ‌अपा᳚वृधिव्र॒जाँऽ‌अस्ते᳚व॒गोम॑तः |

नवा᳚भिरिन्द्रो॒तिभिः॑ || {3.6.26.3}, {4.31.13}, {4.3.10.13}
888 अ॒स्माकं᳚धृष्णु॒यारथो᳚द्यु॒माँऽ‌इ॒न्द्रान॑पच्युतः |

ग॒व्युर॑श्व॒युरी᳚यते || {3.6.26.4}, {4.31.14}, {4.3.10.14}
889 अ॒स्माक॑मुत्त॒मंकृ॑धि॒श्रवो᳚दे॒वेषु॑सूर्य |

वर्षि॑ष्ठं॒द्यामि॑वो॒परि॑ || {3.6.26.5}, {4.31.15}, {4.3.10.15}
[88] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-२२) प्रथमादिद्वाविंशत्र्यचामिन्द्रः (२३-२४) त्रयोविंशीचतुर्विश्योश्चेन्द्रस्याश्वौ देवताः | गायत्री छन्दः ||
890 तून॑ऽ‌इन्द्रवृत्रहन्न॒स्माक॑म॒र्धमाग॑हि |

म॒हान्म॒हीभि॑रू॒तिभिः॑ || {3.6.27.1}, {4.32.1}, {4.3.11.1}
891 भृमि॑श्चिद्घासि॒तूतु॑जि॒राचि॑त्रचि॒त्रिणी॒ष्वा |

चि॒त्रंकृ॑णोष्यू॒तये᳚ || {3.6.27.2}, {4.32.2}, {4.3.11.2}
892 द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒हंसि॒व्राध᳚न्त॒मोज॑सा |

सखि॑भि॒र्येत्वेसचा᳚ || {3.6.27.3}, {4.32.3}, {4.3.11.3}
893 व॒यमि᳚न्द्र॒त्वेसचा᳚व॒यंत्वा॒भिनो᳚नुमः |

अ॒स्माँअ॑स्माँ॒ऽ‌इदुद॑व || {3.6.27.4}, {4.32.4}, {4.3.11.4}
894 न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |

अना᳚धृष्टाभि॒राग॑हि || {3.6.27.5}, {4.32.5}, {4.3.11.5}
895 भू॒यामो॒षुत्वाव॑तः॒सखा᳚यऽ‌इन्द्र॒गोम॑तः |

युजो॒वाजा᳚य॒घृष्व॑ये || {3.6.28.1}, {4.32.6}, {4.3.11.6}
896 त्वंह्येक॒ऽ‌ईशि॑ष॒ऽ‌इन्द्र॒वाज॑स्य॒गोम॑तः |

नो᳚यन्धिम॒हीमिष᳚म् || {3.6.28.2}, {4.32.7}, {4.3.11.7}
897 त्वा᳚वरन्तेऽ‌अ॒न्यथा॒यद्दित्स॑सिस्तु॒तोम॒घम् |

स्तो॒तृभ्य॑ऽ‌इन्द्रगिर्वणः || {3.6.28.3}, {4.32.8}, {4.3.11.8}
898 अ॒भित्वा॒गोत॑मागि॒रानू᳚षत॒प्रदा॒वने᳚ |

इन्द्र॒वाजा᳚य॒घृष्व॑ये || {3.6.28.4}, {4.32.9}, {4.3.11.9}
899 प्रते᳚वोचामवी॒र्या॒३॑(आ॒)याम᳚न्दसा॒नऽ‌आरु॑जः |

पुरो॒दासी᳚र॒भीत्य॑ || {3.6.28.5}, {4.32.10}, {4.3.11.10}
900 ताते᳚गृणन्तिवे॒धसो॒यानि॑च॒कर्थ॒पौंस्या᳚ |

सु॒तेष्वि᳚न्द्रगिर्वणः || {3.6.29.1}, {4.32.11}, {4.3.11.11}
901 अवी᳚वृधन्त॒गोत॑मा॒ऽ‌इन्द्र॒त्वेस्तोम॑वाहसः |

ऐषु॑धावी॒रव॒द्यशः॑ || {3.6.29.2}, {4.32.12}, {4.3.11.12}
902 यच्चि॒द्धिशश्व॑ता॒मसीन्द्र॒साधा᳚रण॒स्त्वम् |

तंत्वा᳚व॒यंह॑वामहे || {3.6.29.3}, {4.32.13}, {4.3.11.13}
903 अ॒र्वा॒ची॒नोव॑सोभवा॒स्मेसुम॒त्स्वान्ध॑सः |

सोमा᳚नामिन्द्रसोमपाः || {3.6.29.4}, {4.32.14}, {4.3.11.14}
904 अ॒स्माकं᳚त्वामती॒नामास्तोम॑ऽ‌इन्द्रयच्छतु |

अ॒र्वागाव॑र्तया॒हरी᳚ || {3.6.29.5}, {4.32.15}, {4.3.11.15}
905 पु॒रो॒ळाशं᳚नो॒घसो᳚जो॒षया᳚से॒गिर॑श्चनः |

व॒धू॒युरि॑व॒योष॑णाम् || {3.6.29.6}, {4.32.16}, {4.3.11.16}
906 स॒हस्रं॒व्यती᳚नांयु॒क्ताना॒मिन्द्र॑मीमहे |

श॒तंसोम॑स्यखा॒र्यः॑ || {3.6.30.1}, {4.32.17}, {4.3.11.17}
907 स॒हस्रा᳚तेश॒ताव॒यंगवा॒माच्या᳚वयामसि |

अ॒स्म॒त्राराध॑ऽ‌एतुते || {3.6.30.2}, {4.32.18}, {4.3.11.18}
908 दश॑तेक॒लशा᳚नां॒हिर᳚ण्यानामधीमहि |

भू॒रि॒दाऽ‌अ॑सिवृत्रहन् || {3.6.30.3}, {4.32.19}, {4.3.11.19}
909 भूरि॑दा॒भूरि॑देहिनो॒माद॒भ्रंभूर्याभ॑र |

भूरि॒घेदि᳚न्द्रदित्ससि || {3.6.30.4}, {4.32.20}, {4.3.11.20}
910 भू॒रि॒दाह्यसि॑श्रु॒तःपु॑रु॒त्राशू᳚रवृत्रहन् |

नो᳚भजस्व॒राध॑सि || {3.6.30.5}, {4.32.21}, {4.3.11.21}
911 प्रते᳚ब॒भ्रूवि॑चक्षण॒शंसा᳚मिगोषणोनपात् |

माभ्यां॒गाऽ‌अनु॑शिश्रथः || {3.6.30.6}, {4.32.22}, {4.3.11.22}
912 क॒नी॒न॒केव॑विद्र॒धेनवे᳚द्रुप॒देऽ‌अ॑र्भ॒के |

ब॒भ्रूयामे᳚षुशोभेते || {3.6.30.7}, {4.32.23}, {4.3.11.23}
913 अरं᳚मऽ‌उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |

ब॒भ्रूयामे᳚ष्व॒स्रिधा᳚ || {3.6.30.8}, {4.32.24}, {4.3.11.24}
[89] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
914 प्रऋ॒भुभ्यो᳚दू॒तमि॑व॒वाच॑मिष्यऽ‌उप॒स्तिरे॒श्वैत॑रींधे॒नुमी᳚ळे |

येवात॑जूतास्त॒रणि॑भि॒रेवैः॒परि॒द्यांस॒द्योऽ‌अ॒पसो᳚बभू॒वुः || {3.7.1.1}, {4.33.1}, {4.4.1.1}
915 य॒दार॒मक्र᳚न्नृ॒भवः॑पि॒तृभ्यां॒परि॑विष्टीवे॒षणा᳚दं॒सना᳚भिः |

आदिद्‌दे॒वाना॒मुप॑स॒ख्यमा᳚य॒न्धीरा᳚सःपु॒ष्टिम॑वहन्म॒नायै᳚ || {3.7.1.2}, {4.33.2}, {4.4.1.2}
916 पुन॒र्येच॒क्रुःपि॒तरा॒युवा᳚ना॒सना॒यूपे᳚वजर॒णाशया᳚ना |

तेवाजो॒विभ्वाँ᳚ऽ‌ऋ॒भुरिन्द्र॑वन्तो॒मधु॑प्सरसोनोऽवन्तुय॒ज्ञम् || {3.7.1.3}, {4.33.3}, {4.4.1.3}
917 यत्सं॒वत्स॑मृ॒भवो॒गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒माऽ‌अपिं᳚शन् |

यत्सं॒वत्स॒मभ॑र॒न्‌भासो᳚ऽ‌अस्या॒स्ताभिः॒शमी᳚भिरमृत॒त्वमा᳚शुः || {3.7.1.4}, {4.33.4}, {4.4.1.4}
918 ज्ये॒ष्ठऽ‌आ᳚हचम॒साद्वाक॒रेति॒कनी᳚या॒न्त्रीन्कृ॑णवा॒मेत्या᳚ह |

क॒नि॒ष्ठऽ‌आ᳚हच॒तुर॑स्क॒रेति॒त्वष्ट॑ऋभव॒स्तत्‌प॑नय॒द्वचो᳚वः || {3.7.1.5}, {4.33.5}, {4.4.1.5}
919 स॒त्यमू᳚चु॒र्नर॑ऽ‌ए॒वाहिच॒क्रुरनु॑स्व॒धामृ॒भवो᳚जग्मुरे॒ताम् |

वि॒भ्राज॑मानाँश्चम॒साँऽ‌अहे॒वावे᳚न॒त्त्वष्टा᳚च॒तुरो᳚ददृ॒श्वान् || {3.7.2.1}, {4.33.6}, {4.4.1.6}
920 द्वाद॑श॒द्यून्यदगो᳚ह्यस्याति॒थ्येरण᳚न्नृ॒भवः॑स॒सन्तः॑ |

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ || {3.7.2.2}, {4.33.7}, {4.4.1.7}
921 रथं॒येच॒क्रुःसु॒वृतं᳚नरे॒ष्ठांयेधे॒नुंवि॑श्व॒जुवं᳚वि॒श्वरू᳚पाम् |

तऽ‌त॑क्षन्त्वृ॒भवो᳚र॒यिंनः॒स्वव॑सः॒स्वप॑सःसु॒हस्ताः᳚ || {3.7.2.3}, {4.33.8}, {4.4.1.8}
922 अपो॒ह्ये᳚षा॒मजु॑षन्तदे॒वाऽ‌अ॒भिक्रत्वा॒मन॑सा॒दीध्या᳚नाः |

वाजो᳚दे॒वाना᳚मभवत्सु॒कर्मेन्द्र॑स्यऋभु॒क्षावरु॑णस्य॒विभ्वा᳚ || {3.7.2.4}, {4.33.9}, {4.4.1.9}
923 येहरी᳚मे॒धयो॒क्थामद᳚न्त॒ऽ‌इन्द्रा᳚यच॒क्रुःसु॒युजा॒येऽ‌अश्वा᳚ |

तेरा॒यस्पोषं॒द्रवि॑णान्य॒स्मेध॒त्तऋ॑भवःक्षेम॒यन्तो॒मि॒त्रम् || {3.7.2.5}, {4.33.10}, {4.4.1.10}
924 इ॒दाह्नः॑पी॒तिमु॒तवो॒मदं᳚धु॒र्नऋ॒तेश्रा॒न्तस्य॑स॒ख्याय॑दे॒वाः |

तेनू॒नम॒स्मेऋ॑भवो॒वसू᳚नितृ॒तीये᳚ऽ‌अ॒स्मिन्‌त्सव॑नेदधात || {3.7.2.6}, {4.33.11}, {4.4.1.11}
[90] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
925 ऋ॒भुर्विभ्वा॒वाज॒ऽ‌इन्द्रो᳚नो॒ऽ‌अच्छे॒मंय॒ज्ञंर॑त्न॒धेयोप॑यात |

इ॒दाहिवो᳚धि॒षणा᳚दे॒व्यह्ना॒मधा᳚त्‌पी॒तिंसंमदा᳚ऽ‌अग्मतावः || {3.7.3.1}, {4.34.1}, {4.4.2.1}
926 वि॒दा॒नासो॒जन्म॑नोवाजरत्नाऽ‌उ॒तऋ॒तुभि॑र्‌ऋभवोमादयध्वम् |

संवो॒मदा॒ऽ‌अग्म॑त॒संपुरं᳚धिःसु॒वीरा᳚म॒स्मेर॒यिमेर॑यध्वम् || {3.7.3.2}, {4.34.2}, {4.4.2.2}
927 अ॒यंवो᳚य॒ज्ञऋ॑भवोऽकारि॒यमाम॑नु॒ष्वत्‌प्र॒दिवो᳚दधि॒ध्वे |

प्रवोऽच्छा᳚जुजुषा॒णासो᳚ऽ‌अस्थु॒रभू᳚त॒विश्वे᳚ऽ‌अग्रि॒योतवा᳚जाः || {3.7.3.3}, {4.34.3}, {4.4.2.3}
928 अभू᳚दुवोविध॒तेर॑त्न॒धेय॑मि॒दान॑रोदा॒शुषे॒मर्त्या᳚य |

पिब॑तवाजाऋभवोद॒देवो॒महि॑तृ॒तीयं॒सव॑नं॒मदा᳚य || {3.7.3.4}, {4.34.4}, {4.4.2.4}
929 वा᳚जाया॒तोप॑ऋभुक्षाम॒होन॑रो॒द्रवि॑णसोगृणा॒नाः |

वः॑पी॒तयो᳚ऽभिपि॒त्वेऽ‌अह्ना᳚मि॒माऽ‌अस्तं᳚नव॒स्व॑ऽ‌इवग्मन् || {3.7.3.5}, {4.34.5}, {4.4.2.5}
930 न॑पातःशवसोयात॒नोपे॒मंय॒ज्ञंनम॑साहू॒यमा᳚नाः |

स॒जोष॑सःसूरयो॒यस्य॑च॒स्थमध्वः॑पातरत्न॒धाऽ‌इन्द्र॑वन्तः || {3.7.4.1}, {4.34.6}, {4.4.2.6}
931 स॒जोषा᳚ऽ‌इन्द्र॒वरु॑णेन॒सोमं᳚स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ |

अ॒ग्रे॒पाभि॑र्‌ऋतु॒पाभिः॑स॒जोषा॒ग्नास्पत्नी᳚भीरत्न॒धाभिः॑स॒जोषाः᳚ || {3.7.4.2}, {4.34.7}, {4.4.2.7}
932 स॒जोष॑सऽ‌आदि॒त्यैर्मा᳚दयध्वंस॒जोष॑सऋभवः॒पर्व॑तेभिः |

स॒जोष॑सो॒दैव्ये᳚नासवि॒त्रास॒जोष॑सः॒सिन्धु॑भीरत्न॒धेभिः॑ || {3.7.4.3}, {4.34.8}, {4.4.2.8}
933 येऽ‌अ॒श्विना॒येपि॒तरा॒यऽ‌ऊ॒तीधे॒नुंत॑त॒क्षुर्‌ऋ॒भवो॒येऽ‌अश्वा᳚ |

येऽ‌अंस॑त्रा॒ऋध॒ग्रोद॑सी॒येविभ्वो॒नरः॑स्वप॒त्यानि॑च॒क्रुः || {3.7.4.4}, {4.34.9}, {4.4.2.9}
934 येगोम᳚न्तं॒वाज॑वन्तंसु॒वीरं᳚र॒यिंध॒त्थवसु॑मन्तंपुरु॒क्षुम् |

तेऽ‌अ॑ग्रे॒पाऋ॑भवोमन्दसा॒नाऽ‌अ॒स्मेध॑त्त॒येच॑रा॒तिंगृ॒णन्ति॑ || {3.7.4.5}, {4.34.10}, {4.4.2.10}
935 नापा᳚भूत॒वो᳚ऽतीतृषा॒मानिः॑शस्ताऋभवोय॒ज्ञेऽ‌अ॒स्मिन् |

समिन्द्रे᳚ण॒मद॑थ॒संम॒रुद्भिः॒संराज॑भीरत्न॒धेया᳚यदेवाः || {3.7.4.6}, {4.34.11}, {4.4.2.11}
[91] (१-९) नवर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
936 इ॒होप॑यातशवसोनपातः॒सौध᳚न्वनाऋभवो॒माप॑भूत |

अ॒स्मिन्हिवः॒सव॑नेरत्न॒धेयं॒गम॒न्त्विन्द्र॒मनु॑वो॒मदा᳚सः || {3.7.5.1}, {4.35.1}, {4.4.3.1}
937 आग᳚न्नृभू॒णामि॒हर॑त्न॒धेय॒मभू॒त्सोम॑स्य॒सुषु॑तस्यपी॒तिः |

सु॒कृ॒त्यया॒यत्स्व॑प॒स्यया᳚चँ॒ऽ‌एकं᳚विच॒क्रच॑म॒संच॑तु॒र्धा || {3.7.5.2}, {4.35.2}, {4.4.3.2}
938 व्य॑कृणोतचम॒संच॑तु॒र्धासखे॒विशि॒क्षेत्य॑ब्रवीत |

अथै᳚तवाजाऽ‌अ॒मृत॑स्य॒पन्थां᳚ग॒णंदे॒वाना᳚मृभवःसुहस्ताः || {3.7.5.3}, {4.35.3}, {4.4.3.3}
939 कि॒म्मयः॑स्विच्चम॒सऽ‌ए॒षऽ‌आ᳚स॒यंकाव्ये᳚नच॒तुरो᳚विच॒क्र |

अथा᳚सुनुध्वं॒सव॑नं॒मदा᳚यपा॒तऋ॑भवो॒मधु॑नःसो॒म्यस्य॑ || {3.7.5.4}, {4.35.4}, {4.4.3.4}
940 शच्या᳚कर्तपि॒तरा॒युवा᳚ना॒शच्या᳚कर्तचम॒संदे᳚व॒पान᳚म् |

शच्या॒हरी॒धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवोवाजरत्नाः || {3.7.5.5}, {4.35.5}, {4.4.3.5}
941 योवः॑सु॒नोत्य॑भिपि॒त्वेऽ‌अह्नां᳚ती॒व्रंवा᳚जासः॒सव॑नं॒मदा᳚य |

तस्मै᳚र॒यिमृ॑भवः॒सर्व॑वीर॒मात॑क्षतवृषणोमन्दसा॒नाः || {3.7.6.1}, {4.35.6}, {4.4.3.6}
942 प्रा॒तःसु॒तम॑पिबोहर्यश्व॒माध्यं᳚दिनं॒सव॑नं॒केव॑लंते |

समृ॒भुभिः॑पिबस्वरत्न॒धेभिः॒सखीँ॒र्याँऽ‌इ᳚न्द्रचकृ॒षेसु॑कृ॒त्या || {3.7.6.2}, {4.35.7}, {4.4.3.7}
943 येदे॒वासो॒ऽ‌अभ॑वतासुकृ॒त्याश्ये॒नाऽ‌इ॒वेदधि॑दि॒विनि॑षे॒द |

तेरत्नं᳚धातशवसोनपातः॒सौध᳚न्वना॒ऽ‌अभ॑वता॒मृता᳚सः || {3.7.6.3}, {4.35.8}, {4.4.3.8}
944 यत्तृ॒तीयं॒सव॑नंरत्न॒धेय॒मकृ॑णुध्वंस्वप॒स्यासु॑हस्ताः |

तदृ॑भवः॒परि॑षिक्तंवऽ‌ए॒तत्संमदे᳚भिरिन्द्रि॒येभिः॑पिबध्वम् || {3.7.6.4}, {4.35.9}, {4.4.3.9}
[92] (१-९) नवर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
945 अ॒न॒श्वोजा॒तोऽ‌अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒)रथ॑स्त्रिच॒क्रःपरि॑वर्तते॒रजः॑ |

म॒हत्तद्‌वो᳚दे॒व्य॑स्यप्र॒वाच॑नं॒द्यामृ॑भवःपृथि॒वींयच्च॒पुष्य॑थ || {3.7.7.1}, {4.36.1}, {4.4.4.1}
946 रथं॒येच॒क्रुःसु॒वृतं᳚सु॒चेत॒सोऽवि॑ह्वरन्तं॒मन॑स॒स्परि॒ध्यया᳚ |

ताँऽ‌ऊ॒न्व१॑(अ॒)स्यसव॑नस्यपी॒तय॒ऽ‌वो᳚वाजाऋभवोवेदयामसि || {3.7.7.2}, {4.36.2}, {4.4.4.2}
947 तद्‌वो᳚वाजाऋभवःसुप्रवाच॒नंदे॒वेषु॑विभ्वोऽ‌अभवन्महित्व॒नम् |

जिव्री॒यत्सन्ता᳚पि॒तरा᳚सना॒जुरा॒पुन॒र्युवा᳚नाच॒रथा᳚य॒तक्ष॑थ || {3.7.7.3}, {4.36.3}, {4.4.4.3}
948 एकं॒विच॑क्रचम॒संचतु᳚र्वयं॒निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभिः॑ |

अथा᳚दे॒वेष्व॑मृत॒त्वमा᳚नशश्रु॒ष्टीवा᳚जाऋभव॒स्तद्‌व॑ऽ‌उ॒क्थ्य᳚म् || {3.7.7.4}, {4.36.4}, {4.4.4.4}
949 ऋ॒भु॒तोर॒यिःप्र॑थ॒मश्र॑वस्तमो॒वाज॑श्रुतासो॒यमजी᳚जन॒न्नरः॑ |

वि॒भ्व॒त॒ष्टोवि॒दथे᳚षुप्र॒वाच्यो॒यंदे᳚वा॒सोऽव॑था॒विच॑र्षणिः || {3.7.7.5}, {4.36.5}, {4.4.4.5}
950 वा॒ज्यर्वा॒ऋषि᳚र्वच॒स्यया॒शूरो॒ऽ‌अस्ता॒पृत॑नासुदु॒ष्टरः॑ |

रा॒यस्पोषं॒सु॒वीर्यं᳚दधे॒यंवाजो॒विभ्वाँ᳚ऽ‌ऋ॒भवो॒यमावि॑षुः || {3.7.8.1}, {4.36.6}, {4.4.4.6}
951 श्रेष्ठं᳚वः॒पेशो॒ऽ‌अधि॑धायिदर्श॒तंस्तोमो᳚वाजाऋभव॒स्तंजु॑जुष्टन |

धीरा᳚सो॒हिष्ठाक॒वयो᳚विप॒श्चित॒स्तान्व॑ऽ‌ए॒नाब्रह्म॒णावे᳚दयामसि || {3.7.8.2}, {4.36.7}, {4.4.4.7}
952 यू॒यम॒स्मभ्यं᳚धि॒षणा᳚भ्य॒स्परि॑वि॒द्वांसो॒विश्वा॒नर्या᳚णि॒भोज॑ना |

द्यु॒मन्तं॒वाजं॒वृष॑शुष्ममुत्त॒ममानो᳚र॒यिमृ॑भवस्तक्ष॒तावयः॑ || {3.7.8.3}, {4.36.8}, {4.4.4.8}
953 इ॒हप्र॒जामि॒हर॒यिंररा᳚णाऽ‌इ॒हश्रवो᳚वी॒रव॑त्तक्षतानः |

येन॑व॒यंचि॒तये॒मात्य॒न्यान्तंवाजं᳚चि॒त्रमृ॑भवोददानः || {3.7.8.4}, {4.36.9}, {4.4.4.9}
[93] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५-८) पञ्चम्यादिचतसृणाञ्चानुष्टप् छन्दसी ||
954 उप॑नोवाजाऽ‌अध्व॒रमृ॑भुक्षा॒देवा᳚या॒तप॒थिभि॑र्देव॒यानैः᳚ |

यथा᳚य॒ज्ञंमनु॑षोवि॒क्ष्वा॒३॑(आ॒)सुद॑धि॒ध्वेर᳚ण्वाःसु॒दिने॒ष्वह्ना᳚म् || {3.7.9.1}, {4.37.1}, {4.4.5.1}
955 तेवो᳚हृ॒देमन॑सेसन्तुय॒ज्ञाजुष्टा᳚सोऽ‌अ॒द्यघृ॒तनि᳚र्णिजोगुः |

प्रवः॑सु॒तासो᳚हरयन्तपू॒र्णाःक्रत्वे॒दक्षा᳚यहर्षयन्तपी॒ताः || {3.7.9.2}, {4.37.2}, {4.4.5.2}
956 त्र्यु॒दा॒यंदे॒वहि॑तं॒यथा᳚वः॒स्तोमो᳚वाजाऋभुक्षणोद॒देवः॑ |

जु॒ह्वेम॑नु॒ष्वदुप॑रासुवि॒क्षुयु॒ष्मेसचा᳚बृ॒हद्दि॑वेषु॒सोम᳚म् || {3.7.9.3}, {4.37.3}, {4.4.5.3}
957 पीवो᳚अश्वाःशु॒चद्र॑था॒हिभू॒तायः॑शिप्रावाजिनःसुनि॒ष्काः |

इन्द्र॑स्यसूनोशवसोनपा॒तोऽनु॑वश्चेत्यग्रि॒यंमदा᳚य || {3.7.9.4}, {4.37.4}, {4.4.5.4}
958 ऋ॒भुमृ॑भुक्षणोर॒यिंवाजे᳚वा॒जिन्त॑मं॒युज᳚म् |

इन्द्र॑स्वन्तंहवामहेसदा॒सात॑मम॒श्विन᳚म् || {3.7.9.5}, {4.37.5}, {4.4.5.5}
959 सेदृ॑भवो॒यमव॑थयू॒यमिन्द्र॑श्च॒मर्त्य᳚म् |

धी॒भिर॑स्तु॒सनि॑तामे॒धसा᳚ता॒सोऽ‌अर्व॑ता || {3.7.10.1}, {4.37.6}, {4.4.5.6}
960 विनो᳚वाजाऋभुक्षणःप॒थश्चि॑तन॒यष्ट॑वे |

अ॒स्मभ्यं᳚सूरयःस्तु॒ताविश्वा॒ऽ‌आशा᳚स्तरी॒षणि॑ || {3.7.10.2}, {4.37.7}, {4.4.5.7}
961 तंनो᳚वाजाऋभुक्षण॒ऽ‌इन्द्र॒नास॑त्यार॒यिम् |

समश्वं᳚चर्ष॒णिभ्य॒ऽ‌पु॒रुश॑स्तम॒घत्त॑ये || {3.7.10.3}, {4.37.8}, {4.4.5.8}
[94] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम] द्यावापृथिव्यौ (२-१०) द्वितीयादिनवानाञ्च दधिक्रा देवताः | त्रिष्टुप् छन्दः ||
962 उ॒तोहिवां᳚दा॒त्रासन्ति॒पूर्वा॒यापू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |

क्षे॒त्रा॒सांद॑दथुरुर्वरा॒सांघ॒नंदस्यु॑भ्योऽ‌अ॒भिभू᳚तिमु॒ग्रम् || {3.7.11.1}, {4.38.1}, {4.4.6.1}
963 उ॒तवा॒जिनं᳚पुरुनि॒ष्षिध्वा᳚नंदधि॒क्रामु॑ददथुर्वि॒श्वकृ॑ष्टिम् |

ऋ॒जि॒प्यंश्ये॒नंप्रु॑षि॒तप्सु॑मा॒शुंच॒र्कृत्य॑म॒र्योनृ॒पतिं॒शूर᳚म् || {3.7.11.2}, {4.38.2}, {4.4.6.2}
964 यंसी॒मनु॑प्र॒वते᳚व॒द्रव᳚न्तं॒विश्वः॑पू॒रुर्मद॑ति॒हर्ष॑माणः |

प॒ड्भिर्गृध्य᳚न्तंमेध॒युंशूरं᳚रथ॒तुरं॒वात॑मिव॒ध्रज᳚न्तम् || {3.7.11.3}, {4.38.3}, {4.4.6.3}
965 यःस्मा᳚रुन्धा॒नोगध्या᳚स॒मत्सु॒सनु॑तर॒श्चर॑ति॒गोषु॒गच्छ॑न् |

आ॒विर्‌ऋ॑जीकोवि॒दथा᳚नि॒चिक्य॑त्ति॒रोऽ‌अ॑र॒तिंपर्याप॑ऽ‌आ॒योः || {3.7.11.4}, {4.38.4}, {4.4.6.4}
966 उ॒तस्मै᳚नंवस्त्र॒मथिं॒ता॒युमनु॑क्रोशन्तिक्षि॒तयो॒भरे᳚षु |

नी॒चाय॑मानं॒जसु॑रिं॒श्ये॒नंश्रव॒श्चाच्छा᳚पशु॒मच्च॑यू॒थम् || {3.7.11.5}, {4.38.5}, {4.4.6.5}
967 उ॒तस्मा᳚सुप्रथ॒मःस॑रि॒ष्यन्निवे᳚वेति॒श्रेणि॑भी॒रथा᳚नाम् |

स्रजं᳚कृण्वा॒नोजन्यो॒शुभ्वा᳚रे॒णुंरेरि॑हत्कि॒रणं᳚दद॒श्वान् || {3.7.12.1}, {4.38.6}, {4.4.6.6}
968 उ॒तस्यवा॒जीसहु॑रिर्‌ऋ॒तावा॒शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |

तुरं᳚य॒तीषु॑तु॒रय᳚न्नृजि॒प्योऽधि॑भ्रु॒वोःकि॑रतेरे॒णुमृ॒ञ्जन् || {3.7.12.2}, {4.38.7}, {4.4.6.7}
969 उ॒तस्मा᳚स्यतन्य॒तोरि॑व॒द्योर्‌ऋ॑घाय॒तोऽ‌अ॑भि॒युजो᳚भयन्ते |

य॒दास॒हस्र॑म॒भिषी॒मयो᳚धीद्दु॒र्वर्तुः॑स्माभवतिभी॒मऋ॒ञ्जन् || {3.7.12.3}, {4.38.8}, {4.4.6.8}
970 उ॒तस्मा᳚स्यपनयन्ति॒जना᳚जू॒तिंकृ॑ष्टि॒प्रोऽ‌अ॒भिभू᳚तिमा॒शोः |

उ॒तैन॑माहुःसमि॒थेवि॒यन्तः॒परा᳚दधि॒क्राऽ‌अ॑सरत्स॒हस्रैः᳚ || {3.7.12.4}, {4.38.9}, {4.4.6.9}
971 द॑धि॒क्राःशव॑सा॒पञ्च॑कृ॒ष्टीःसूर्य॑ऽ‌इव॒ज्योति॑षा॒पस्त॑तान |

स॒ह॒स्र॒साःश॑त॒सावा॒ज्यर्वा᳚पृ॒णक्तु॒मध्वा॒समि॒मावचां᳚सि || {3.7.12.5}, {4.38.10}, {4.4.6.10}
[95] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | दधिक्रा देवता | (१-५) प्रथमादिपञ्चक्रं त्रिष्टुप् (६) षष्ठ्याश्चानुष्टुप्, छन्दसी ||
972 आ॒शुंद॑धि॒क्रांतमु॒नुष्ट॑वामदि॒वस्पृ॑थि॒व्याऽ‌उ॒तच॑र्किराम |

उ॒च्छन्ती॒र्मामु॒षसः॑सूदय॒न्त्वति॒विश्वा᳚निदुरि॒तानि॑पर्षन् || {3.7.13.1}, {4.39.1}, {4.4.7.1}
973 म॒हश्च॑र्क॒र्म्यर्व॑तःक्रतु॒प्राद॑धि॒क्राव्णः॑पुरु॒वार॑स्य॒वृष्णः॑ |

यंपू॒रुभ्यो᳚दीदि॒वांसं॒नाग्निंद॒दथु᳚र्मित्रावरुणा॒ततु॑रिम् || {3.7.13.2}, {4.39.2}, {4.4.7.2}
974 योऽ‌अश्व॑स्यदधि॒क्राव्णो॒ऽ‌अका᳚री॒त्समि॑द्धेऽ‌अ॒ग्नाऽ‌उ॒षसो॒व्यु॑ष्टौ |

अना᳚गसं॒तमदि॑तिःकृणोतु॒मि॒त्रेण॒वरु॑णेनास॒जोषाः᳚ || {3.7.13.3}, {4.39.3}, {4.4.7.3}
975 द॒धि॒क्राव्ण॑ऽ‌इ॒षऽ‌ऊ॒र्जोम॒होयदम᳚न्महिम॒रुतां॒नाम॑भ॒द्रम् |

स्व॒स्तये॒वरु॑णंमि॒त्रम॒ग्निंहवा᳚मह॒ऽ‌इन्द्रं॒वज्र॑बाहुम् || {3.7.13.4}, {4.39.4}, {4.4.7.4}
976 इन्द्र॑मि॒वेदु॒भये॒विह्व॑यन्तऽ‌उ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |

द॒धि॒क्रामु॒सूद॑नं॒मर्त्या᳚यद॒दथु᳚र्मित्रावरुणानो॒ऽ‌अश्व᳚म् || {3.7.13.5}, {4.39.5}, {4.4.7.5}
977 द॒धि॒क्राव्णो᳚ऽ‌अकारिषंजि॒ष्णोरश्व॑स्यवा॒जिनः॑ |

सु॒र॒भिनो॒मुखा᳚कर॒त्‌प्रण॒ऽ‌आयूं᳚षितारिषत् || {3.7.13.6}, {4.39.6}, {4.4.7.6}
[96] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् दधिक्राः (५) पञ्चम्याश्च सूर्यो देवते | (१) प्रथमर्चस्त्रिष्टुप् (२-५) द्वितीयादिचतसृणाञ्च जगती छन्दसी ||
978 द॒धि॒क्राव्ण॒ऽ‌इदु॒नुच॑र्किराम॒विश्वा॒ऽ‌इन्मामु॒षसः॑सूदयन्तु |

अ॒पाम॒ग्नेरु॒षसः॒सूर्य॑स्य॒बृह॒स्पते᳚राङ्गिर॒सस्य॑जि॒ष्णोः || {3.7.14.1}, {4.40.1}, {4.4.8.1}
979 सत्वा᳚भरि॒षोग॑वि॒षोदु॑वन्य॒सच्छ्र॑व॒स्यादि॒षऽ‌उ॒षस॑स्तुरण्य॒सत् |

स॒त्योद्र॒वोद्र॑व॒रःप॑तंग॒रोद॑धि॒क्रावेष॒मूर्जं॒स्व॑र्जनत् || {3.7.14.2}, {4.40.2}, {4.4.8.2}
980 उ॒तस्मा᳚स्य॒द्रव॑तस्तुरण्य॒तःप॒र्णंवेरनु॑वातिप्रग॒र्धिनः॑ |

श्ये॒नस्ये᳚व॒ध्रज॑तोऽ‌अङ्क॒संपरि॑दधि॒क्राव्णः॑स॒होर्जातरि॑त्रतः || {3.7.14.3}, {4.40.3}, {4.4.8.3}
981 उ॒तस्यवा॒जीक्षि॑प॒णिंतु॑रण्यतिग्री॒वायां᳚ब॒द्धोऽ‌अ॑पिक॒क्षऽ‌आ॒सनि॑ |

क्रतुं᳚दधि॒क्राऽ‌अनु॑सं॒तवी᳚त्वत्‌प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् || {3.7.14.4}, {4.40.4}, {4.4.8.4}
982 हं॒सःशु॑चि॒षद्‌वसु॑रन्तरिक्ष॒सद्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |

नृ॒षद्‌व॑र॒सदृ॑त॒सद्‌व्यो᳚म॒सद॒ब्जागो॒जाऋ॑त॒जाऽ‌अ॑द्रि॒जाऋ॒तम् || {3.7.14.5}, {4.40.5}, {4.4.8.5}
[97] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रावरुणो देवते | त्रिष्टुप् छन्दः ||
983 इन्द्रा॒कोवां᳚वरुणासु॒म्नमा᳚प॒स्तोमो᳚ह॒विष्माँ᳚ऽ‌अ॒मृतो॒होता᳚ |

योवां᳚हृ॒दिक्रतु॑माँऽ‌अ॒स्मदु॒क्तःप॒स्पर्श॑दिन्द्रावरुणा॒नम॑स्वान् || {3.7.15.1}, {4.41.1}, {4.4.9.1}
984 इन्द्रा᳚ह॒योवरु॑णाच॒क्रऽ‌आ॒पीदे॒वौमर्तः॑स॒ख्याय॒प्रय॑स्वान् |

ह᳚न्तिवृ॒त्रास॑मि॒थेषु॒शत्रू॒नवो᳚भिर्वाम॒हद्भिः॒प्रशृ᳚ण्वे || {3.7.15.2}, {4.41.2}, {4.4.9.2}
985 इन्द्रा᳚ह॒रत्नं॒वरु॑णा॒धेष्ठे॒त्थानृभ्यः॑शशमा॒नेभ्य॒स्ता |

यदी॒सखा᳚यास॒ख्याय॒सोमैः᳚सु॒तेभिः॑सुप्र॒यसा᳚मा॒दयै᳚ते || {3.7.15.3}, {4.41.3}, {4.4.9.3}
986 इन्द्रा᳚यु॒वंव॑रुणादि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒निव॑धिष्टं॒वज्र᳚म् |

योनो᳚दु॒रेवो᳚वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न्मिमाथाम॒भिभू॒त्योजः॑ || {3.7.15.4}, {4.41.4}, {4.4.9.4}
987 इन्द्रा᳚यु॒वंव॑रुणाभू॒तम॒स्याधि॒यःप्रे॒तारा᳚वृष॒भेव॑धे॒नोः |

सानो᳚दुहीय॒द्यव॑सेवग॒त्वीस॒हस्र॑धारा॒पय॑साम॒हीगौः || {3.7.15.5}, {4.41.5}, {4.4.9.5}
988 तो॒केहि॒तेतन॑यऽ‌उ॒र्वरा᳚सु॒सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |

इन्द्रा᳚नो॒ऽ‌अत्र॒वरु॑णास्याता॒मवो᳚भिर्द॒स्मापरि॑तक्म्यायाम् || {3.7.16.1}, {4.41.6}, {4.4.9.6}
989 यु॒वामिद्ध्यव॑सेपू॒र्व्याय॒परि॒प्रभू᳚तीग॒विषः॑स्वापी |

वृ॒णी॒महे᳚स॒ख्याय॑प्रि॒याय॒शूरा॒मंहि॑ष्ठापि॒तरे᳚वश॒म्भू || {3.7.16.2}, {4.41.7}, {4.4.9.7}
990 तावां॒धियोऽव॑सेवाज॒यन्ती᳚रा॒जिंज॑ग्मुर्युव॒यूःसु॑दानू |

श्रि॒येगाव॒ऽ‌उप॒सोम॑मस्थु॒रिन्द्रं॒गिरो॒वरु॑णंमेमनी॒षाः || {3.7.16.3}, {4.41.8}, {4.4.9.8}
991 इ॒माऽ‌इन्द्रं॒वरु॑णंमेमनी॒षाऽ‌अग्म॒न्नुप॒द्रवि॑णमि॒च्छमा᳚नाः |

उपे᳚मस्थुर्जो॒ष्टार॑ऽ‌इव॒वस्वो᳚र॒घ्वीरि॑व॒श्रव॑सो॒भिक्ष॑माणाः || {3.7.16.4}, {4.41.9}, {4.4.9.9}
992 अश्व्य॑स्य॒त्मना॒रथ्य॑स्यपु॒ष्टेर्नित्य॑स्यरा॒यःपत॑यःस्याम |

ताच॑क्रा॒णाऽ‌ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रारायो᳚नि॒युतः॑सचन्ताम् || {3.7.16.5}, {4.41.10}, {4.4.9.10}
993 नो᳚बृहन्ताबृह॒तीभि॑रू॒तीऽ‌इन्द्र॑या॒तंव॑रुण॒वाज॑सातौ |

यद्दि॒द्यवः॒पृत॑नासुप्र॒क्रीळा॒न्तस्य॑वांस्यामसनि॒तार॑ऽ‌आ॒जेः || {3.7.16.6}, {4.41.11}, {4.4.9.11}
[98] (१-१०) दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्यु ऋषिः | (१-६) प्रथमादिषडचामात्मा (७-१०) सप्तम्यादिचतसृणाञ्चेन्द्रावरुणौ देवताः | त्रिष्टुप् छन्दः ||
994 मम॑द्वि॒तारा॒ष्ट्रंक्ष॒त्रिय॑स्यवि॒श्वायो॒र्विश्वे᳚ऽ‌अ॒मृता॒यथा᳚नः |

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वाराजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || {3.7.17.1}, {4.42.1}, {4.4.10.1}
995 अ॒हंराजा॒वरु॑णो॒मह्यं॒तान्य॑सु॒र्या᳚णिप्रथ॒माधा᳚रयन्त |

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वाराजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || {3.7.17.2}, {4.42.2}, {4.4.10.2}
996 अ॒हमिन्द्रो॒वरु॑ण॒स्तेम॑हि॒त्वोर्वीग॑भी॒रेरज॑सीसु॒मेके᳚ |

त्वष्टे᳚व॒विश्वा॒भुव॑नानिवि॒द्वान्‌त्समै᳚रयं॒रोद॑सीधा॒रयं᳚ || {3.7.17.3}, {4.42.3}, {4.4.10.3}
997 अ॒हम॒पोऽ‌अ॑पिन्वमु॒क्षमा᳚णाधा॒रयं॒दिवं॒सद॑नऋ॒तस्य॑ |

ऋ॒तेन॑पु॒त्रोऽ‌अदि॑तेर्‌ऋ॒तावो॒तत्रि॒धातु॑प्रथय॒द्विभूम॑ || {3.7.17.4}, {4.42.4}, {4.4.10.4}
998 मांनरः॒स्वश्वा᳚वा॒जय᳚न्तो॒मांवृ॒ताःस॒मर॑णेहवन्ते |

कृ॒णोम्या॒जिंम॒घवा॒हमिन्द्र॒ऽ‌इय᳚र्मिरे॒णुम॒भिभू᳚त्योजाः || {3.7.17.5}, {4.42.5}, {4.4.10.5}
999 अ॒हंताविश्वा᳚चकरं॒नकि᳚र्मा॒दैव्यं॒सहो᳚वरते॒ऽ‌अप्र॑तीतम् |

यन्मा॒सोमा᳚सोम॒मद॒न्यदु॒क्थोभेभ॑येते॒रज॑सीऽ‌अपा॒रे || {3.7.18.1}, {4.42.6}, {4.4.10.6}
1000 वि॒दुष्टे॒विश्वा॒भुव॑नानि॒तस्य॒ताप्रब्र॑वीषि॒वरु॑णायवेधः |

त्वंवृ॒त्राणि॑शृण्विषेजघ॒न्वान्‌त्वंवृ॒ताँऽ‌अ॑रिणाऽ‌इन्द्र॒सिन्धू॑न् || {3.7.18.2}, {4.42.7}, {4.4.10.7}
1001 अ॒स्माक॒मत्र॑पि॒तर॒स्तऽ‌आ᳚सन्‌त्स॒प्तऋष॑योदौर्ग॒हेब॒ध्यमा᳚ने |

तऽ‌आय॑जन्तत्र॒सद॑स्युमस्या॒ऽ‌इन्द्रं॒वृ॑त्र॒तुर॑मर्धदे॒वम् || {3.7.18.3}, {4.42.8}, {4.4.10.8}
1002 पु॒रु॒कुत्सा᳚नी॒हिवा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |

अथा॒राजा᳚नंत्र॒सद॑स्युमस्यावृत्र॒हणं᳚ददथुरर्धदे॒वम् || {3.7.18.4}, {4.42.9}, {4.4.10.9}
1003 रा॒याव॒यंस॑स॒वांसो᳚मदेमह॒व्येन॑दे॒वायव॑सेन॒गावः॑ |

तांधे॒नुमि᳚न्द्रावरुणायु॒वंनो᳚वि॒श्वाहा᳚धत्त॒मन॑पस्फुरन्तीम् || {3.7.18.5}, {4.42.10}, {4.4.10.10}
[99] (१-७) सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमी हाजमी हावृषी, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1004 कऽ‌उ॑श्रवत्कत॒मोय॒ज्ञिया᳚नांव॒न्दारु॑दे॒वःक॑त॒मोजु॑षाते |

कस्ये॒मांदे॒वीम॒मृते᳚षु॒प्रेष्ठां᳚हृ॒दिश्रे᳚षामसुष्टु॒तिंसु॑ह॒व्याम् || {3.7.19.1}, {4.43.1}, {4.4.11.1}
1005 कोमृ॑ळातिकत॒मऽ‌आग॑मिष्ठोदे॒वाना᳚मुकत॒मःशम्भ॑विष्ठः |

रथं॒कमा᳚हुर्द्र॒वद॑श्वमा॒शुंयंसूर्य॑स्यदुहि॒तावृ॑णीत || {3.7.19.2}, {4.43.2}, {4.4.11.2}
1006 म॒क्षूहिष्मा॒गच्छ॑थ॒ऽ‌ईव॑तो॒द्यूनिन्द्रो॒श॒क्तिंपरि॑तक्म्यायाम् |

दि॒वऽ‌आजा᳚तादि॒व्यासु॑प॒र्णाकया॒शची᳚नांभवथः॒शचि॑ष्ठा || {3.7.19.3}, {4.43.3}, {4.4.11.3}
1007 कावां᳚भू॒दुप॑मातिः॒कया᳚न॒ऽ‌आश्वि॑नागमथोहू॒यमा᳚ना |

कोवां᳚म॒हश्चि॒त्त्यज॑सोऽ‌अ॒भीक॑ऽ‌उरु॒ष्यतं᳚माध्वीदस्रानऽ‌ऊ॒ती || {3.7.19.4}, {4.43.4}, {4.4.11.4}
1008 उ॒रुवां॒रथः॒परि॑नक्षति॒द्यामायत्स॑मु॒द्राद॒भिवर्त॑तेवाम् |

मध्वा᳚माध्वी॒मधु॑वांप्रुषाय॒न्यत्सीं᳚वां॒पृक्षो᳚भु॒रज᳚न्तप॒क्वाः || {3.7.19.5}, {4.43.5}, {4.4.11.5}
1009 सिन्धु॑र्हवांर॒सया᳚सिञ्च॒दश्वा᳚न्घृ॒णावयो᳚ऽरु॒षासः॒परि॑ग्मन् |

तदू॒षुवा᳚मजि॒रंचे᳚ति॒यानं॒येन॒पती॒भव॑थःसू॒र्यायाः᳚ || {3.7.19.6}, {4.43.6}, {4.4.11.6}
1010 इ॒हेह॒यद्‌वां᳚सम॒नाप॑पृ॒क्षेसेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || {3.7.19.7}, {4.43.7}, {4.4.11.7}
[100] (१-७) सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमी हाजमी हावृषी, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1011 तंवां॒रथं᳚व॒यम॒द्याहु॑वेमपृथु॒ज्रय॑मश्विना॒संग॑तिं॒गोः |

यःसू॒र्यांवह॑तिवन्धुरा॒युर्गिर्वा᳚हसंपुरु॒तमं᳚वसू॒युम् || {3.7.20.1}, {4.44.1}, {4.4.12.1}
1012 यु॒वंश्रिय॑मश्विनादे॒वता॒तांदिवो᳚नपातावनथः॒शची᳚भिः |

यु॒वोर्वपु॑र॒भिपृक्षः॑सचन्ते॒वह᳚न्ति॒यत्क॑कु॒हासो॒रथे᳚वाम् || {3.7.20.2}, {4.44.2}, {4.4.12.2}
1013 कोवा᳚म॒द्याक॑रतेरा॒तह᳚व्यऽ‌ऊ॒तये᳚वासुत॒पेया᳚यवा॒र्कैः |

ऋ॒तस्य॑वाव॒नुषे᳚पू॒र्व्याय॒नमो᳚येमा॒नोऽ‌अ॑श्वि॒नाव॑वर्तत् || {3.7.20.3}, {4.44.3}, {4.4.12.3}
1014 हि॒र॒ण्यये᳚नपुरुभू॒रथे᳚ने॒मंय॒ज्ञंना᳚स॒त्योप॑यातम् |

पिबा᳚थ॒ऽ‌इन्मधु॑नःसो॒म्यस्य॒दध॑थो॒रत्नं᳚विध॒तेजना᳚य || {3.7.20.4}, {4.44.4}, {4.4.12.4}
1015 नो᳚यातंदि॒वोऽ‌अच्छा᳚पृथि॒व्याहि॑र॒ण्यये᳚नसु॒वृता॒रथे᳚न |

मावा᳚म॒न्येनिय॑मन्देव॒यन्तः॒संयद्द॒देनाभिः॑पू॒र्व्यावा᳚म् || {3.7.20.5}, {4.44.5}, {4.4.12.5}
1016 नूनो᳚र॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒दस्रा॒मिमा᳚थामु॒भये᳚ष्व॒स्मे |

नरो॒यद्‌वा᳚मश्विना॒स्तोम॒माव᳚न्‌त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚ऽ‌अग्मन् || {3.7.20.6}, {4.44.6}, {4.4.12.6}
1017 इ॒हेह॒यद्‌वां᳚सम॒नाप॑पृ॒क्षेसेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || {3.7.20.7}, {4.44.7}, {4.4.12.7}
[101] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अश्विनौ देवते | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
1018 ए॒षस्यभा॒नुरुदि॑यर्तियु॒ज्यते॒रथः॒परि॑ज्मादि॒वोऽ‌अ॒स्यसान॑वि |

पृ॒क्षासो᳚ऽ‌अस्मिन्मिथु॒नाऽ‌अधि॒त्रयो॒दृति॑स्तु॒रीयो॒मधु॑नो॒विर॑प्शते || {3.7.21.1}, {4.45.1}, {4.4.13.1}
1019 उद्वां᳚पृ॒क्षासो॒मधु॑मन्तऽ‌ईरते॒रथा॒ऽ‌अश्वा᳚सऽ‌उ॒षसो॒व्यु॑ष्टिषु |

अ॒पो॒र्णु॒वन्त॒स्तम॒ऽ‌परी᳚वृतं॒स्व१॑(अ॒)'र्णशु॒क्रंत॒न्वन्त॒ऽ‌रजः॑ || {3.7.21.2}, {4.45.2}, {4.4.13.2}
1020 मध्वः॑पिबतंमधु॒पेभि॑रा॒सभि॑रु॒तप्रि॒यंमधु॑नेयुञ्जाथां॒रथ᳚म् |

व॑र्त॒निंमधु॑नाजिन्वथस्प॒थोदृतिं᳚वहेथे॒मधु॑मन्तमश्विना || {3.7.21.3}, {4.45.3}, {4.4.13.3}
1021 हं॒सासो॒येवां॒मधु॑मन्तोऽ‌अ॒स्रिधो॒हिर᳚ण्यपर्णाऽ‌उ॒हुव॑ऽ‌उष॒र्बुधः॑ |

उ॒द॒प्रुतो᳚म॒न्दिनो᳚मन्दिनि॒स्पृशो॒मध्वो॒मक्षः॒सव॑नानिगच्छथः || {3.7.21.4}, {4.45.4}, {4.4.13.4}
1022 स्व॒ध्व॒रासो॒मधु॑मन्तोऽ‌अ॒ग्नय॑ऽ‌उ॒स्राज॑रन्ते॒प्रति॒वस्तो᳚र॒श्विना᳚ |

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णःसोमं᳚सु॒षाव॒मधु॑मन्त॒मद्रि॑भिः || {3.7.21.5}, {4.45.5}, {4.4.13.5}
1023 आ॒के॒नि॒पासो॒ऽ‌अह॑भि॒र्दवि॑ध्वतः॒स्व१॑(अ॒)'र्णशु॒क्रंत॒न्वन्त॒ऽ‌रजः॑ |

सूर॑श्चि॒दश्वा᳚न्युयुजा॒नऽ‌ई᳚यते॒विश्वाँ॒ऽ‌अनु॑स्व॒धया᳚चेतथस्प॒थः || {3.7.21.6}, {4.45.6}, {4.4.13.6}
1024 प्रवा᳚मवोचमश्विनाधियं॒धारथः॒स्वश्वो᳚ऽ‌अ॒जरो॒योऽ‌अस्ति॑ |

येन॑स॒द्यःपरि॒रजां᳚सिया॒थोह॒विष्म᳚न्तंत॒रणिं᳚भो॒जमच्छ॑ || {3.7.21.7}, {4.45.7}, {4.4.13.7}
[102] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम! वायुः (२-७) द्वितीयादिषण्णाञ्चेन्द्रवायू देवते | गायत्री छन्दः ||
1025 अग्रं᳚पिबा॒मधू᳚नांसु॒तंवा᳚यो॒दिवि॑ष्टिषु |

त्वंहिपू᳚र्व॒पाऽ‌असि॑ || {3.7.22.1}, {4.46.1}, {4.5.1.1}
1026 श॒तेना᳚नोऽ‌अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ऽ‌इन्द्र॑सारथिः |

वायो᳚सु॒तस्य॑तृम्पतम् || {3.7.22.2}, {4.46.2}, {4.5.1.2}
1027 वां᳚स॒हस्रं॒हर॑य॒ऽ‌इन्द्र॑वायूऽ‌अ॒भिप्रयः॑ |

वह᳚न्तु॒सोम॑पीतये || {3.7.22.3}, {4.46.3}, {4.5.1.3}
1028 रथं॒हिर᳚ण्यवन्धुर॒मिन्द्र॑वायूस्वध्व॒रम् |

हिस्थाथो᳚दिवि॒स्पृश᳚म् || {3.7.22.4}, {4.46.4}, {4.5.1.4}
1029 रथे᳚नपृथु॒पाज॑सादा॒श्वांस॒मुप॑गच्छतम् |

इन्द्र॑वायूऽ‌इ॒हाग॑तम् || {3.7.22.5}, {4.46.5}, {4.5.1.5}
1030 इन्द्र॑वायूऽ‌अ॒यंसु॒तस्तंदे॒वेभिः॑स॒जोष॑सा |

पिब॑तंदा॒शुषो᳚गृ॒हे || {3.7.22.6}, {4.46.6}, {4.5.1.6}
1031 इ॒हप्र॒याण॑मस्तुवा॒मिन्द्र॑वायूवि॒मोच॑नम् |

इ॒हवां॒सोम॑पीतये || {3.7.22.7}, {4.46.7}, {4.5.1.7}
[103] (१-४) चतुरृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम] वायुः (२-४) द्वितीयादितृचस्य चेन्द्रवायू देवते | अनुष्टुप्, छन्दः ||
1032 वायो᳚शु॒क्रोऽ‌अ॑यामिते॒मध्वो॒ऽ‌अग्रं॒दिवि॑ष्टिषु |

या᳚हि॒सोम॑पीतयेस्पा॒र्होदे᳚वनि॒युत्व॑ता || {3.7.23.1}, {4.47.1}, {4.5.2.1}
1033 इन्द्र॑श्चवायवेषां॒सोमा᳚नांपी॒तिम॑र्हथः |

यु॒वांहियन्तीन्द॑वोनि॒म्नमापो॒स॒ध्र्य॑क् || {3.7.23.2}, {4.47.2}, {4.5.2.2}
1034 वाय॒विन्द्र॑श्चशु॒ष्मिणा᳚स॒रथं᳚शवसस्पती |

नि॒युत्व᳚न्तानऽ‌ऊ॒तय॒ऽ‌या᳚तं॒सोम॑पीतये || {3.7.23.3}, {4.47.3}, {4.5.2.3}
1035 यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |

अ॒स्मेताय॑ज्ञवाह॒सेन्द्र॑वायू॒निय॑च्छतम् || {3.7.23.4}, {4.47.4}, {4.5.2.4}
[104] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | वायुदर्वे ता। अनुष्टुप् छन्दः ||
1036 वि॒हिहोत्रा॒ऽ‌अवी᳚ता॒विपो॒रायो᳚ऽ‌अ॒र्यः |

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये᳚ || {3.7.24.1}, {4.48.1}, {4.5.3.1}
1037 नि॒र्यु॒वा॒णोऽ‌अश॑स्तीर्नि॒युत्वाँ॒ऽ‌इन्द्र॑सारथिः |

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये᳚ || {3.7.24.2}, {4.48.2}, {4.5.3.2}
1038 अनु॑कृ॒ष्णेवसु॑धितीये॒माते᳚वि॒श्वपे᳚शसा |

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये᳚ || {3.7.24.3}, {4.48.3}, {4.5.3.3}
1039 वह᳚न्तुत्वामनो॒युजो᳚यु॒क्तासो᳚नव॒तिर्नव॑ |

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये᳚ || {3.7.24.4}, {4.48.4}, {4.5.3.4}
1040 वायो᳚श॒तंहरी᳚णांयु॒वस्व॒पोष्या᳚णाम् |

उ॒तवा᳚तेसह॒स्रिणो॒रथ॒ऽ‌या᳚तु॒पाज॑सा || {3.7.24.5}, {4.48.5}, {4.5.3.5}
[105] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्राबृहस्पती देवते | गायत्री छन्दः ||
1041 इ॒दंवा᳚मा॒स्ये᳚ह॒विःप्रि॒यमि᳚न्द्राबृहस्पती |

उ॒क्थंमद॑श्चशस्यते || {3.7.25.1}, {4.49.1}, {4.5.4.1}
1042 अ॒यंवां॒परि॑षिच्यते॒सोम॑ऽ‌इन्द्राबृहस्पती |

चारु॒र्मदा᳚यपी॒तये᳚ || {3.7.25.2}, {4.49.2}, {4.5.4.2}
1043 न॑ऽ‌इन्द्राबृहस्पतीगृ॒हमिन्द्र॑श्चगच्छतम् |

सो॒म॒पासोम॑पीतये || {3.7.25.3}, {4.49.3}, {4.5.4.3}
1044 अ॒स्मेऽ‌इ᳚न्द्राबृहस्पतीर॒यिंध॑त्तंशत॒ग्विन᳚म् |

अश्वा᳚वन्तंसह॒स्रिण᳚म् || {3.7.25.4}, {4.49.4}, {4.5.4.4}
1045 इन्द्रा॒बृह॒स्पती᳚व॒यंसु॒तेगी॒र्भिर्ह॑वामहे |

अ॒स्यसोम॑स्यपी॒तये᳚ || {3.7.25.5}, {4.49.5}, {4.5.4.5}
1046 सोम॑मिन्द्राबृहस्पती॒पिब॑तंदा॒शुषो᳚गृ॒हे |

मा॒दये᳚थां॒तदो᳚कसा || {3.7.25.6}, {4.49.6}, {4.5.4.6}
[106] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-९) प्रथमादिनवर्चाम् बृहस्पतिः (१०-११) दशम्येकादश्योश्चेन्द्राबृहस्पती देवते | (१-९, ११) प्रथमादिनवर्चामक दिश्याश्च त्रिष्टुप् (१०) दशम्याश्च जगती छन्दसी ||
1047 यस्त॒स्तम्भ॒सह॑सा॒विज्मोऽ‌अन्ता॒न्‌बृह॒स्पति॑स्त्रिषध॒स्थोरवे᳚ण |

तंप्र॒त्नास॒ऋष॑यो॒दीध्या᳚नाःपु॒रोविप्रा᳚दधिरेम॒न्द्रजि॑ह्वम् || {3.7.26.1}, {4.50.1}, {4.5.5.1}
1048 धु॒नेत॑यःसुप्रके॒तंमद᳚न्तो॒बृह॑स्पतेऽ‌अ॒भियेन॑स्तत॒स्रे |

पृष᳚न्तंसृ॒प्रमद॑ब्धमू॒र्वंबृह॑स्पते॒रक्ष॑तादस्य॒योनि᳚म् || {3.7.26.2}, {4.50.2}, {4.5.5.2}
1049 बृह॑स्पते॒याप॑र॒माप॑रा॒वदत॒ऽ‌त॑ऋत॒स्पृशो॒निषे᳚दुः |

तुभ्यं᳚खा॒ताऽ‌अ॑व॒ताऽ‌अद्रि॑दुग्धा॒मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम् || {3.7.26.3}, {4.50.3}, {4.5.5.3}
1050 बृह॒स्पतिः॑प्रथ॒मंजाय॑मानोम॒होज्योति॑षःपर॒मेव्यो᳚मन् |

स॒प्तास्य॑स्तुविजा॒तोरवे᳚ण॒विस॒प्तर॑श्मिरधम॒त्तमां᳚सि || {3.7.26.4}, {4.50.4}, {4.5.5.4}
1051 सु॒ष्टुभा॒ऋक्व॑ताग॒णेन॑व॒लंरु॑रोजफलि॒गंरवे᳚ण |

बृह॒स्पति॑रु॒स्रिया᳚हव्य॒सूदः॒कनि॑क्रद॒द्वाव॑शती॒रुदा᳚जत् || {3.7.26.5}, {4.50.5}, {4.5.5.5}
1052 ए॒वापि॒त्रेवि॒श्वदे᳚वाय॒वृष्णे᳚य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |

बृह॑स्पतेसुप्र॒जावी॒रव᳚न्तोव॒यंस्या᳚म॒पत॑योरयी॒णाम् || {3.7.27.1}, {4.50.6}, {4.5.5.6}
1053 सऽ‌इद्राजा॒प्रति॑जन्यानि॒विश्वा॒शुष्मे᳚णतस्थाव॒भिवी॒र्ये᳚ण |

बृह॒स्पतिं॒यःसुभृ॑तंबि॒भर्ति॑वल्गू॒यति॒वन्द॑तेपूर्व॒भाज᳚म् || {3.7.27.2}, {4.50.7}, {4.5.5.7}
1054 सऽ‌इत्क्षे᳚ति॒सुधि॑त॒ऽ‌ओक॑सि॒स्वेतस्मा॒ऽ‌इळा᳚पिन्वतेविश्व॒दानी᳚म् |

तस्मै॒विशः॑स्व॒यमे॒वान॑मन्ते॒यस्मि᳚न्‌ब्र॒ह्माराज॑नि॒पूर्व॒ऽ‌एति॑ || {3.7.27.3}, {4.50.8}, {4.5.5.8}
1055 अप्र॑तीतोजयति॒संधना᳚नि॒प्रति॑जन्यान्यु॒तयासज᳚न्या |

अ॒व॒स्यवे॒योवरि॑वःकृ॒णोति॑ब्र॒ह्मणे॒राजा॒तम॑वन्तिदे॒वाः || {3.7.27.4}, {4.50.9}, {4.5.5.9}
1056 इन्द्र॑श्च॒सोमं᳚पिबतंबृहस्पते॒ऽस्मिन्‌य॒ज्ञेम᳚न्दसा॒नावृ॑षण्वसू |

वां᳚विश॒न्त्विन्द॑वःस्वा॒भुवो॒ऽस्मेर॒यिंसर्व॑वीरं॒निय॑च्छतम् || {3.7.27.5}, {4.50.10}, {4.5.5.10}
1057 बृह॑स्पतऽ‌इन्द्र॒वर्ध॑तंनः॒सचा॒सावां᳚सुम॒तिर्भू᳚त्व॒स्मे |

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः || {3.7.27.6}, {4.50.11}, {4.5.5.11}
[107] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
1058 इ॒दमु॒त्यत्‌पु॑रु॒तमं᳚पु॒रस्ता॒ज्ज्योति॒स्तम॑सोव॒युना᳚वदस्थात् |

नू॒नंदि॒वोदु॑हि॒तरो᳚विभा॒तीर्गा॒तुंकृ॑णवन्नु॒षसो॒जना᳚य || {3.8.1.1}, {4.51.1}, {4.5.6.1}
1059 अस्थु॑रुचि॒त्राऽ‌उ॒षसः॑पु॒रस्ता᳚न्मि॒ताऽ‌इ॑व॒स्वर॑वोऽध्व॒रेषु॑ |

व्यू᳚व्र॒जस्य॒तम॑सो॒द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यःपाव॒काः || {3.8.1.2}, {4.51.2}, {4.5.6.2}
1060 उ॒च्छन्ती᳚र॒द्यचि॑तयन्तभो॒जान्‌रा᳚धो॒देया᳚यो॒षसो᳚म॒घोनीः᳚ |

अ॒चि॒त्रेऽ‌अ॒न्तःप॒णयः॑सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒विम॑ध्ये || {3.8.1.3}, {4.51.3}, {4.5.6.3}
1061 कु॒वित्सदे᳚वीःस॒नयो॒नवो᳚वा॒यामो᳚बभू॒यादु॑षसोवोऽ‌अ॒द्य |

येना॒नव॑ग्वे॒ऽ‌अङ्गि॑रे॒दश॑ग्वेस॒प्तास्ये᳚रेवतीरे॒वदू॒ष || {3.8.1.4}, {4.51.4}, {4.5.6.4}
1062 यू॒यंहिदे᳚वीर्‌ऋत॒युग्भि॒रश्वैः᳚परिप्रया॒थभुव॑नानिस॒द्यः |

प्र॒बो॒धय᳚न्तीरुषसःस॒सन्तं᳚द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚यजी॒वम् || {3.8.1.5}, {4.51.5}, {4.5.6.5}
1063 क्व॑स्विदासांकत॒मापु॑रा॒णीयया᳚वि॒धाना᳚विद॒धुर्‌ऋ॑भू॒णाम् |

शुभं॒यच्छु॒भ्राऽ‌उ॒षस॒श्चर᳚न्ति॒विज्ञा᳚यन्तेस॒दृशी᳚रजु॒र्याः || {3.8.2.1}, {4.51.6}, {4.5.6.6}
1064 ताघा॒ताभ॒द्राऽ‌उ॒षसः॑पु॒रासु॑रभि॒ष्टिद्यु᳚म्नाऋ॒तजा᳚तसत्याः |

यास्वी᳚जा॒नःश॑शमा॒नऽ‌उ॒क्थैःस्तु॒वञ्छंस॒न्द्रवि॑णंस॒द्यऽ‌आप॑ || {3.8.2.2}, {4.51.7}, {4.5.6.7}
1065 ताऽ‌च॑रन्तिसम॒नापु॒रस्ता᳚त्समा॒नतः॑सम॒नाप॑प्रथा॒नाः |

ऋ॒तस्य॑दे॒वीःसद॑सोबुधा॒नागवां॒सर्गा᳚ऽ‌उ॒षसो᳚जरन्ते || {3.8.2.3}, {4.51.8}, {4.5.6.8}
1066 ताऽ‌इन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नीरमी᳚तवर्णाऽ‌उ॒षस॑श्चरन्ति |

गूह᳚न्ती॒रभ्व॒मसि॑तं॒रुश॑द्भिःशु॒क्रास्त॒नूभिः॒शुच॑योरुचा॒नाः || {3.8.2.4}, {4.51.9}, {4.5.6.9}
1067 र॒यिंदि॑वोदुहितरोविभा॒तीःप्र॒जाव᳚न्तंयच्छता॒स्मासु॑देवीः |

स्यो॒नादावः॑प्रति॒बुध्य॑मानाःसु॒वीर्य॑स्य॒पत॑यःस्याम || {3.8.2.5}, {4.51.10}, {4.5.6.10}
1068 तद्‌वो᳚दिवोदुहितरोविभा॒तीरुप॑ब्रुवऽ‌उषसोय॒ज्ञके᳚तुः |

व॒यंस्या᳚मय॒शसो॒जने᳚षु॒तद्द्यौश्च॑ध॒त्तांपृ॑थि॒वीच॑दे॒वी || {3.8.2.6}, {4.51.11}, {4.5.6.11}
[108] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | उषा देवता | गायत्री छन्दः ||
1069 प्रति॒ष्यासू॒नरी॒जनी᳚व्यु॒च्छन्ती॒परि॒स्वसुः॑ |

दि॒वोऽ‌अ॑दर्शिदुहि॒ता || {3.8.3.1}, {4.52.1}, {4.5.7.1}
1070 अश्वे᳚वचि॒त्रारु॑षीमा॒तागवा᳚मृ॒ताव॑री |

सखा᳚भूद॒श्विनो᳚रु॒षाः || {3.8.3.2}, {4.52.2}, {4.5.7.2}
1071 उ॒तसखा᳚स्य॒श्विनो᳚रु॒तमा॒तागवा᳚मसि |

उ॒तोषो॒वस्व॑ऽ‌ईशिषे || {3.8.3.3}, {4.52.3}, {4.5.7.3}
1072 या॒व॒यद्द्वे᳚षसंत्वाचिकि॒त्वित्सू᳚नृतावरि |

प्रति॒स्तोमै᳚रभुत्स्महि || {3.8.3.4}, {4.52.4}, {4.5.7.4}
1073 प्रति॑भ॒द्राऽ‌अ॑दृक्षत॒गवां॒सर्गा॒र॒श्मयः॑ |

ओषाऽ‌अ॑प्राऽ‌उ॒रुज्रयः॑ || {3.8.3.5}, {4.52.5}, {4.5.7.5}
1074 आ॒प॒प्रुषी᳚विभावरि॒व्या᳚व॒र्ज्योति॑षा॒तमः॑ |

उषो॒ऽ‌अनु॑स्व॒धाम॑व || {3.8.3.6}, {4.52.6}, {4.5.7.6}
1075 द्यांत॑नोषिर॒श्मिभि॒रान्तरि॑क्षमु॒रुप्रि॒यम् |

उषः॑शु॒क्रेण॑शो॒चिषा᳚ || {3.8.3.7}, {4.52.7}, {4.5.7.7}
[109] (१-७) सप्तर्चस्य सुक्तस्य गौतमो वामदेव ऋषिः | सविता देवता | जगती छन्दः ||
1076 तद्‌दे॒वस्य॑सवि॒तुर्वार्यं᳚म॒हद्वृ॑णी॒महे॒ऽ‌असु॑रस्य॒प्रचे᳚तसः |

छ॒र्दिर्येन॑दा॒शुषे॒यच्छ॑ति॒त्मना॒तन्नो᳚म॒हाँऽ‌उद॑यान्दे॒वोऽ‌अ॒क्तुभिः॑ || {3.8.4.1}, {4.53.1}, {4.5.8.1}
1077 दि॒वोध॒र्ताभुव॑नस्यप्र॒जाप॑तिःपि॒शङ्गं᳚द्रा॒पिंप्रति॑मुञ्चतेक॒विः |

वि॒च॒क्ष॒णःप्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत्सवि॒तासु॒म्नमु॒क्थ्य᳚म् || {3.8.4.2}, {4.53.2}, {4.5.8.2}
1078 आप्रा॒रजां᳚सिदि॒व्यानि॒पार्थि॑वा॒श्लोकं᳚दे॒वःकृ॑णुते॒स्वाय॒धर्म॑णे |

प्रबा॒हूऽ‌अ॑स्राक्सवि॒तासवी᳚मनिनिवे॒शय᳚न्‌प्रसु॒वन्न॒क्तुभि॒र्जग॑त् || {3.8.4.3}, {4.53.3}, {4.5.8.3}
1079 अदा᳚भ्यो॒भुव॑नानिप्र॒चाक॑शद्व्र॒तानि॑दे॒वःस॑वि॒ताभिर॑क्षते |

प्रास्रा᳚ग्बा॒हूभुव॑नस्यप्र॒जाभ्यो᳚धृ॒तव्र॑तोम॒होऽ‌अज्म॑स्यराजति || {3.8.4.4}, {4.53.4}, {4.5.8.4}
1080 त्रिर॒न्तरि॑क्षंसवि॒ताम॑हित्व॒नात्रीरजां᳚सिपरि॒भुस्त्रीणि॑रोच॒ना |

ति॒स्रोदिवः॑पृथि॒वीस्ति॒स्रऽ‌इ᳚न्वतित्रि॒भिर्व्र॒तैर॒भिनो᳚रक्षति॒त्मना᳚ || {3.8.4.5}, {4.53.5}, {4.5.8.5}
1081 बृ॒हत्सु᳚म्नःप्रसवी॒तानि॒वेश॑नो॒जग॑तःस्था॒तुरु॒भय॑स्य॒योव॒शी |

नो᳚दे॒वःस॑वि॒ताशर्म॑यच्छत्व॒स्मेक्षया᳚यत्रि॒वरू᳚थ॒मंह॑सः || {3.8.4.6}, {4.53.6}, {4.5.8.6}
1082 आग᳚न्दे॒वऋ॒तुभि॒र्वर्ध॑तु॒क्षयं॒दधा᳚तुनःसवि॒तासु॑प्र॒जामिष᳚म् |

नः॑क्ष॒पाभि॒रह॑भिश्चजिन्वतुप्र॒जाव᳚न्तंर॒यिम॒स्मेसमि᳚न्वतु || {3.8.4.7}, {4.53.7}, {4.5.8.7}
[110] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | सविता देवता | (१-५) प्रथमादिपञ्चर्चाम् जगती (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
1083 अभू᳚द्‌दे॒वःस॑वि॒तावन्द्यो॒नुन॑ऽ‌इ॒दानी॒मह्न॑ऽ‌उप॒वाच्यो॒नृभिः॑ |

वियोरत्ना॒भज॑तिमान॒वेभ्यः॒श्रेष्ठं᳚नो॒ऽ‌अत्र॒द्रवि॑णं॒यथा॒दध॑त् || {3.8.5.1}, {4.54.1}, {4.5.9.1}
1084 दे॒वेभ्यो॒हिप्र॑थ॒मंय॒ज्ञिये᳚भ्योऽमृत॒त्वंसु॒वसि॑भा॒गमु॑त्त॒मम् |

आदिद्दा॒मानं᳚सवित॒र्व्यू᳚र्णुषेऽनूची॒नाजी᳚वि॒तामानु॑षेभ्यः || {3.8.5.2}, {4.54.2}, {4.5.9.2}
1085 अचि॑त्ती॒यच्च॑कृ॒मादैव्ये॒जने᳚दी॒नैर्दक्षैः॒प्रभू᳚तीपूरुष॒त्वता᳚ |

दे॒वेषु॑सवित॒र्मानु॑षेषुच॒त्वंनो॒ऽ‌अत्र॑सुवता॒दना᳚गसः || {3.8.5.3}, {4.54.3}, {4.5.9.3}
1086 प्र॒मिये᳚सवि॒तुर्दैव्य॑स्य॒तद्यथा॒विश्वं॒भुव॑नंधारयि॒ष्यति॑ |

यत्‌पृ॑थि॒व्यावरि॑म॒न्नास्व᳚ङ्गु॒रिर्वर्ष्म᳚न्दि॒वःसु॒वति॑स॒त्यम॑स्य॒तत् || {3.8.5.4}, {4.54.4}, {4.5.9.4}
1087 इन्द्र॑ज्येष्ठान्‌बृ॒हद्भ्यः॒पर्व॑तेभ्यः॒क्षयाँ᳚ऽ‌एभ्यःसुवसिप॒स्त्या᳚वतः |

यथा᳚यथाप॒तय᳚न्तोवियेमि॒रऽ‌ए॒वैवत॑स्थुःसवितःस॒वाय॑ते || {3.8.5.5}, {4.54.5}, {4.5.9.5}
1088 येते॒त्रिरह᳚न्‌त्सवितःस॒वासो᳚दि॒वेदि॑वे॒सौभ॑गमासु॒वन्ति॑ |

इन्द्रो॒द्यावा᳚पृथि॒वीसिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒ऽ‌अदि॑तिः॒शर्म॑यंसत् || {3.8.5.6}, {4.54.6}, {4.5.9.6}
[111] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | विश्वे देवा देवताः | (१-७) प्रथमादिसप्तर्चाम् त्रिष्टुप् (८-१०) अष्टम्यादितृचस्य च गायत्री छन्दसी ||
1089 कोव॑स्त्रा॒ताव॑सवः॒कोव॑रू॒ताद्यावा᳚भूमीऽ‌अदिते॒त्रासी᳚थांनः |

सही᳚यसोवरुणमित्र॒मर्ता॒त्कोवो᳚ऽध्व॒रेवरि॑वोधातिदेवाः || {3.8.6.1}, {4.55.1}, {4.5.10.1}
1090 प्रयेधामा᳚निपू॒र्व्याण्यर्चा॒न्‌वियदु॒च्छान्‌वि॑यो॒तारो॒ऽ‌अमू᳚राः |

वि॒धा॒तारो॒वितेद॑धु॒रज॑स्राऋ॒तधी᳚तयोरुरुचन्तद॒स्माः || {3.8.6.2}, {4.55.2}, {4.5.10.2}
1091 प्रप॒स्त्या॒३॑(आ॒)मदि॑तिं॒सिन्धु॑म॒र्कैःस्व॒स्तिमी᳚ळेस॒ख्याय॑दे॒वीम् |

उ॒भेयथा᳚नो॒ऽ‌अह॑नीनि॒पात॑ऽ‌उ॒षासा॒नक्ता᳚करता॒मद॑ब्धे || {3.8.6.3}, {4.55.3}, {4.5.10.3}
1092 व्य᳚र्य॒मावरु॑णश्चेति॒पन्था᳚मि॒षस्पतिः॑सुवि॒तंगा॒तुम॒ग्निः |

इन्द्रा᳚विष्णूनृ॒वदु॒षुस्तवा᳚ना॒शर्म॑नोयन्त॒मम॑व॒द्वरू᳚थम् || {3.8.6.4}, {4.55.4}, {4.5.10.4}
1093 पर्व॑तस्यम॒रुता॒मवां᳚सिदे॒वस्य॑त्रा॒तुर᳚व्रि॒भग॑स्य |

पात्‌पति॒र्जन्या॒दंह॑सोनोमि॒त्रोमि॒त्रिया᳚दु॒तन॑ऽ‌उरुष्येत् || {3.8.6.5}, {4.55.5}, {4.5.10.5}
1094 नूरो᳚दसी॒ऽ‌अहि॑नाबु॒ध्न्ये᳚नस्तुवी॒तदे᳚वी॒ऽ‌अप्ये᳚भिरि॒ष्टैः |

स॒मु॒द्रंसं॒चर॑णेसनि॒ष्यवो᳚घ॒र्मस्व॑रसोन॒द्यो॒३॑(ओ॒)अप᳚व्रन् || {3.8.7.1}, {4.55.6}, {4.5.10.6}
1095 दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तुदे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |

न॒हिमि॒त्रस्य॒वरु॑णस्यधा॒सिमर्हा᳚मसिप्र॒मियं॒सान्व॒ग्नेः || {3.8.7.2}, {4.55.7}, {4.5.10.7}
1096 अ॒ग्निरी᳚शेवस॒व्य॑स्या॒ग्निर्म॒हःसौभ॑गस्य |

तान्य॒स्मभ्यं᳚रासते || {3.8.7.3}, {4.55.8}, {4.5.10.8}
1097 उषो᳚मघो॒न्याव॑ह॒सूनृ॑ते॒वार्या᳚पु॒रु |

अ॒स्मभ्यं᳚वाजिनीवति || {3.8.7.4}, {4.55.9}, {4.5.10.9}
1098 तत्सुनः॑सवि॒ताभगो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

इन्द्रो᳚नो॒राध॒साग॑मत् || {3.8.7.5}, {4.55.10}, {4.5.10.10}
[112] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | द्यावापृथिव्यौ देवते | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५-७) पञ्चम्यादितृचस्य च गायत्री छन्दसी ||
1099 म॒हीद्यावा᳚पृथि॒वीऽ‌इ॒हज्येष्ठे᳚रु॒चाभ॑वतांशु॒चय॑द्भिर॒र्कैः |

यत्सीं॒वरि॑ष्ठेबृह॒तीवि॑मि॒न्वन्रु॒वद्धो॒क्षाप॑प्रथा॒नेभि॒रेवैः᳚ || {3.8.8.1}, {4.56.1}, {4.5.11.1}
1100 दे॒वीदे॒वेभि᳚र्यज॒तेयज॑त्रै॒रमि॑नतीतस्थतुरु॒क्षमा᳚णे |

ऋ॒ताव॑रीऽ‌अ॒द्रुहा᳚दे॒वपु॑त्रेय॒ज्ञस्य॑ने॒त्रीशु॒चय॑द्भिर॒र्कैः || {3.8.8.2}, {4.56.2}, {4.5.11.2}
1101 सऽ‌इत्स्वपा॒भुव॑नेष्वास॒यऽ‌इ॒मेद्यावा᳚पृथि॒वीज॒जान॑ |

उ॒र्वीग॑भी॒रेरज॑सीसु॒मेके᳚ऽ‌अवं॒शेधीरः॒शच्या॒समै᳚रत् || {3.8.8.3}, {4.56.3}, {4.5.11.3}
1102 नूरो᳚दसीबृ॒हद्भि᳚र्नो॒वरू᳚थैः॒पत्नी᳚वद्भिरि॒षय᳚न्तीस॒जोषाः᳚ |

उ॒रू॒चीविश्वे᳚यज॒तेनिपा᳚तंधि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {3.8.8.4}, {4.56.4}, {4.5.11.4}
1103 प्रवां॒महि॒द्यवी᳚ऽ‌अ॒भ्युप॑स्तुतिंभरामहे |

शुची॒ऽ‌उप॒प्रश॑स्तये || {3.8.8.5}, {4.56.5}, {4.5.11.5}
1104 पु॒ना॒नेत॒न्वा᳚मि॒थःस्वेन॒दक्षे᳚णराजथः |

ऊ॒ह्याथे᳚स॒नादृ॒तम् || {3.8.8.6}, {4.56.6}, {4.5.11.6}
1105 म॒हीमि॒त्रस्य॑साधथ॒स्तर᳚न्ती॒पिप्र॑तीऋ॒तम् |

परि॑य॒ज्ञंनिषे᳚दथुः || {3.8.8.7}, {4.56.7}, {4.5.11.7}
[113] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-३) प्रथमादितृचस्य क्षेत्रपतिः (४) चतुर्थ्या ऋचः शुनः (५, ८) पञ्चम्यष्टम्योः शुनासीरौ (६-७) षष्ठीसप्तम्योश्च सीता देवताः | (१, ४, ६-७) प्रथमाचतुर्थीषष्ठीसप्तमीनामृचामनुष्टप् (२-३, ८) द्वितीयातृतीयाष्टमीनां त्रिष्टुप् (५) पञ्चम्याश्च पुर उष्णिक् छन्दांसि ||
1106 क्षेत्र॑स्य॒पति॑नाव॒यंहि॒तेने᳚वजयामसि |

गामश्वं᳚पोषयि॒त्न्वानो᳚मृळाती॒दृशे᳚ || {3.8.9.1}, {4.57.1}, {4.5.12.1}
1107 क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिंधे॒नुरि॑व॒पयो᳚ऽ‌अ॒स्मासु॑धुक्ष्व |

म॒धु॒श्चुतं᳚घृ॒तमि॑व॒सुपू᳚तमृ॒तस्य॑नः॒पत॑योमृळयन्तु || {3.8.9.2}, {4.57.2}, {4.5.12.2}
1108 मधु॑मती॒रोष॑धी॒र्द्याव॒ऽ‌आपो॒मधु॑मन्नोभवत्व॒न्तरि॑क्षम् |

क्षेत्र॑स्य॒पति॒र्मधु॑मान्नोऽ‌अ॒स्त्वरि॑ष्यन्तो॒ऽ‌अन्वे᳚नंचरेम || {3.8.9.3}, {4.57.3}, {4.5.12.3}
1109 शु॒नंवा॒हाःशु॒नंनरः॑शु॒नंकृ॑षतु॒लाङ्ग॑लम् |

शु॒नंव॑र॒त्राब॑ध्यन्तांशु॒नमष्ट्रा॒मुदि᳚ङ्गय || {3.8.9.4}, {4.57.4}, {4.5.12.4}
1110 शुना᳚सीरावि॒मांवाचं᳚जुषेथां॒यद्दि॒विच॒क्रथुः॒पयः॑ |

तेने॒मामुप॑सिञ्चतम् || {3.8.9.5}, {4.57.5}, {4.5.12.5}
1111 अ॒र्वाची᳚सुभगेभव॒सीते॒वन्दा᳚महेत्वा |

यथा᳚नःसु॒भगास॑सि॒यथा᳚नःसु॒फलास॑सि || {3.8.9.6}, {4.57.6}, {4.5.12.6}
1112 इन्द्रः॒सीतां॒निगृ॑ह्णातु॒तांपू॒षानु॑यच्छतु |

सानः॒पय॑स्वतीदुहा॒मुत्त॑रामुत्तरां॒समा᳚म् || {3.8.9.7}, {4.57.7}, {4.5.12.7}
1113 शु॒नंनः॒फाला॒विकृ॑षन्तु॒भूमिं᳚शु॒नंकी॒नाशा᳚ऽ‌अ॒भिय᳚न्तुवा॒हैः |

शु॒नंप॒र्जन्यो॒मधु॑ना॒पयो᳚भिः॒शुना᳚सीराशु॒नम॒स्मासु॑धत्तम् || {3.8.9.8}, {4.57.8}, {4.5.12.8}
[114] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निः सूर्यो वाऽऽपो वा गावो वा घृतं वा देवता | (१-१०) प्रथमादिदशक्रं त्रिष्टुप् (११) एकादश्याश्च जगती छन्दसी ||
1114 स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ऽ‌उदा᳚र॒दुपां॒शुना॒सम॑मृत॒त्वमा᳚नट् |

घृ॒तस्य॒नाम॒गुह्यं॒यदस्ति॑जि॒ह्वादे॒वाना᳚म॒मृत॑स्य॒नाभिः॑ || {3.8.10.1}, {4.58.1}, {4.5.13.1}
1115 व॒यंनाम॒प्रब्र॑वामाघृ॒तस्या॒स्मिन्‌य॒ज्ञेधा᳚रयामा॒नमो᳚भिः |

उप॑ब्र॒ह्माशृ॑णवच्छ॒स्यमा᳚नं॒चतुः॑शृङ्गोऽवमीद्गौ॒रऽ‌ए॒तत् || {3.8.10.2}, {4.58.2}, {4.5.13.2}
1116 च॒त्वारि॒शृङ्गा॒त्रयो᳚ऽ‌अस्य॒पादा॒द्वेशी॒र्षेस॒प्तहस्ता᳚सोऽ‌अस्य |

त्रिधा᳚ब॒द्धोवृ॑ष॒भोरो᳚रवीतिम॒होदे॒वोमर्त्याँ॒ऽ‌वि॑वेश || {3.8.10.3}, {4.58.3}, {4.5.13.3}
1117 त्रिधा᳚हि॒तंप॒णिभि॑र्गु॒ह्यमा᳚नं॒गवि॑दे॒वासो᳚घृ॒तमन्व॑विन्दन् |

इन्द्र॒ऽ‌एकं॒सूर्य॒ऽ‌एकं᳚जजानवे॒नादेकं᳚स्व॒धया॒निष्ट॑तक्षुः || {3.8.10.4}, {4.58.4}, {4.5.13.4}
1118 ए॒ताऽ‌अ॑र्षन्ति॒हृद्या᳚त्समु॒द्राच्छ॒तव्र॑जारि॒पुणा॒नाव॒चक्षे᳚ |

घृ॒तस्य॒धारा᳚ऽ‌अ॒भिचा᳚कशीमिहिर॒ण्ययो᳚वेत॒सोमध्य॑ऽ‌आसाम् || {3.8.10.5}, {4.58.5}, {4.5.13.5}
1119 स॒म्यक्स्र॑वन्तिस॒रितो॒धेना᳚ऽ‌अ॒न्तर्हृ॒दामन॑सापू॒यमा᳚नाः |

ए॒तेऽ‌अ॑र्षन्त्यू॒र्मयो᳚घृ॒तस्य॑मृ॒गाऽ‌इ॑वक्षिप॒णोरीष॑माणाः || {3.8.11.1}, {4.58.6}, {4.5.13.6}
1120 सिन्धो᳚रिवप्राध्व॒नेशू᳚घ॒नासो॒वात॑प्रमियःपतयन्तिय॒ह्वाः |

घृ॒तस्य॒धारा᳚ऽ‌अरु॒षोवा॒जीकाष्ठा᳚भि॒न्दन्नू॒र्मिभिः॒पिन्व॑मानः || {3.8.11.2}, {4.58.7}, {4.5.13.7}
1121 अ॒भिप्र॑वन्त॒सम॑नेव॒योषाः᳚कल्या॒ण्य१॑(अ॒)ःस्मय॑मानासोऽ‌अ॒ग्निम् |

घृ॒तस्य॒धाराः᳚स॒मिधो᳚नसन्त॒ताजु॑षा॒णोह᳚र्यतिजा॒तवे᳚दाः || {3.8.11.3}, {4.58.8}, {4.5.13.8}
1122 क॒न्या᳚ऽ‌इववह॒तुमेत॒वाऽ‌उ॑ऽ‌अ॒ञ्ज्य᳚ञ्जा॒नाऽ‌अ॒भिचा᳚कशीमि |

यत्र॒सोमः॑सू॒यते॒यत्र॑य॒ज्ञोघृ॒तस्य॒धारा᳚ऽ‌अ॒भितत्‌प॑वन्ते || {3.8.11.4}, {4.58.9}, {4.5.13.9}
1123 अ॒भ्य॑र्षतसुष्टु॒तिंगव्य॑मा॒जिम॒स्मासु॑भ॒द्राद्रवि॑णानिधत्त |

इ॒मंय॒ज्ञंन॑यतदे॒वता᳚नोघृ॒तस्य॒धारा॒मधु॑मत्‌पवन्ते || {3.8.11.5}, {4.58.10}, {4.5.13.10}
1124 धाम᳚न्ते॒विश्वं॒भुव॑न॒मधि॑श्रि॒तम॒न्तःस॑मु॒द्रेहृ॒द्य१॑(अ॒)'न्तरायु॑षि |

अ॒पामनी᳚केसमि॒थेयऽ‌आभृ॑त॒स्तम॑श्याम॒मधु॑मन्तंतऽ‌ऊ॒र्मिम् || {3.8.11.6}, {4.58.11}, {4.5.13.11}
[115] (१-१२) द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावृषी, अग्निर्देवता | त्रिष्टुप् छन्दः ||
1125 अबो᳚ध्य॒ग्निःस॒मिधा॒जना᳚नां॒प्रति॑धे॒नुमि॑वाय॒तीमु॒षास᳚म् |

य॒ह्वाऽ‌इ॑व॒प्रव॒यामु॒ज्जिहा᳚नाः॒प्रभा॒नवः॑सिस्रते॒नाक॒मच्छ॑ || {3.8.12.1}, {5.1.1}, {5.1.1.1}
1126 अबो᳚धि॒होता᳚य॒जथा᳚यदे॒वानू॒र्ध्वोऽ‌अ॒ग्निःसु॒मनाः᳚प्रा॒तर॑स्थात् |

समि॑द्धस्य॒रुश॑ददर्शि॒पाजो᳚म॒हान्दे॒वस्तम॑सो॒निर॑मोचि || {3.8.12.2}, {5.1.2}, {5.1.1.2}
1127 यदीं᳚ग॒णस्य॑रश॒नामजी᳚गः॒शुचि॑रङ्क्ते॒शुचि॑भि॒र्गोभि॑र॒ग्निः |

आद्दक्षि॑णायुज्यतेवाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वोऽ‌अ॑धयज्जु॒हूभिः॑ || {3.8.12.3}, {5.1.3}, {5.1.1.3}
1128 अ॒ग्निमच्छा᳚देवय॒तांमनां᳚सि॒चक्षूं᳚षीव॒सूर्ये॒संच॑रन्ति |

यदीं॒सुवा᳚तेऽ‌उ॒षसा॒विरू᳚पेश्वे॒तोवा॒जीजा᳚यते॒ऽ‌अग्रे॒ऽ‌अह्ना᳚म् || {3.8.12.4}, {5.1.4}, {5.1.1.4}
1129 जनि॑ष्ट॒हिजेन्यो॒ऽ‌अग्रे॒ऽ‌अह्नां᳚हि॒तोहि॒तेष्व॑रु॒षोवने᳚षु |

दमे᳚दमेस॒प्तरत्ना॒दधा᳚नो॒ऽ‌ग्निर्होता॒निष॑सादा॒यजी᳚यान् || {3.8.12.5}, {5.1.5}, {5.1.1.5}
1130 अ॒ग्निर्होता॒न्य॑सीद॒द्यजी᳚यानु॒पस्थे᳚मा॒तुःसु॑र॒भाऽ‌उ॑लो॒के |

युवा᳚क॒विःपु॑रुनि॒ष्ठऋ॒तावा᳚ध॒र्ताकृ॑ष्टी॒नामु॒तमध्य॑ऽ‌इ॒द्धः || {3.8.12.6}, {5.1.6}, {5.1.1.6}
1131 प्रणुत्यंविप्र॑मध्व॒रेषु॑सा॒धुम॒ग्निंहोता᳚रमीळते॒नमो᳚भिः |

यस्त॒तान॒रोद॑सीऋ॒तेन॒नित्यं᳚मृजन्तिवा॒जिनं᳚घृ॒तेन॑ || {3.8.13.1}, {5.1.7}, {5.1.1.7}
1132 मा॒र्जा॒ल्यो᳚मृज्यते॒स्वेदमू᳚नाःकविप्रश॒स्तोऽ‌अति॑थिःशि॒वोनः॑ |

स॒हस्र॑शृङ्गोवृष॒भस्तदो᳚जा॒विश्वाँ᳚ऽ‌अग्ने॒सह॑सा॒प्रास्य॒न्यान् || {3.8.13.2}, {5.1.8}, {5.1.1.8}
1133 प्रस॒द्योऽ‌अ॑ग्ने॒ऽ‌अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒चारु॑तमोब॒भूथ॑ |

ई॒ळेन्यो᳚वपु॒ष्यो᳚वि॒भावा᳚प्रि॒योवि॒शामति॑थि॒र्मानु॑षीणाम् || {3.8.13.3}, {5.1.9}, {5.1.1.9}
1134 तुभ्यं᳚भरन्तिक्षि॒तयो᳚यविष्ठब॒लिम॑ग्ने॒ऽ‌अन्ति॑त॒ऽ‌ओतदू॒रात् |

भन्दि॑ष्ठस्यसुम॒तिंचि॑किद्धिबृ॒हत्ते᳚ऽ‌अग्ने॒महि॒शर्म॑भ॒द्रम् || {3.8.13.4}, {5.1.10}, {5.1.1.10}
1135 आद्यरथं᳚भानुमोभानु॒मन्त॒मग्ने॒तिष्ठ॑यज॒तेभिः॒सम᳚न्तम् |

वि॒द्वान्‌प॑थी॒नामु॒र्व१॑(अ॒)'न्तरि॑क्ष॒मेहदे॒वान्‌ह॑वि॒रद्या᳚यवक्षि || {3.8.13.5}, {5.1.11}, {5.1.1.11}
1136 अवो᳚चामक॒वये॒मेध्या᳚य॒वचो᳚व॒न्दारु॑वृष॒भाय॒वृष्णे᳚ |

गवि॑ष्ठिरो॒नम॑सा॒स्तोम॑म॒ग्नौदि॒वी᳚वरु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् || {3.8.13.6}, {5.1.12}, {5.1.1.12}
[116] (१-१२) द्वादशर्चस्य सूक्तस्य (१, ३-८, १०-१२) प्रथमर्चस्तृतीयादिषण्णां दशम्यादितृचस्य चात्रेयः कुमारो जानो वृशो वा, उभौ वा, (२, ९) द्वितीयानवम्योश्च जानो वृश ऋषिः | अग्निर्देवता | (१-११) प्रथमाद्येकादशों त्रिष्टुप्, (१२) द्वादश्याश्च शक्वरी छन्दसी ||
1137 कु॒मा॒रंमा॒तायु॑व॒तिःसमु॑ब्धं॒गुहा᳚बिभर्ति॒द॑दातिपि॒त्रे |

अनी᳚कमस्य॒मि॒नज्जना᳚सःपु॒रःप॑श्यन्ति॒निहि॑तमर॒तौ || {3.8.14.1}, {5.2.1}, {5.1.2.1}
1138 कमे॒तंत्वंयु॑वतेकुमा॒रंपेषी᳚बिभर्षि॒महि॑षीजजान |

पू॒र्वीर्हिगर्भः॑श॒रदो᳚व॒वर्धाप॑श्यंजा॒तंयदसू᳚तमा॒ता || {3.8.14.2}, {5.2.2}, {5.1.2.2}
1139 हिर᳚ण्यदन्तं॒शुचि॑वर्णमा॒रात्क्षेत्रा᳚दपश्य॒मायु॑धा॒मिमा᳚नम् |

द॒दा॒नोऽ‌अ॑स्माऽ‌अ॒मृतं᳚वि॒पृक्व॒त्किंमाम॑नि॒न्द्राःकृ॑णवन्ननु॒क्थाः || {3.8.14.3}, {5.2.3}, {5.1.2.3}
1140 क्षेत्रा᳚दपश्यंसनु॒तश्चर᳚न्तंसु॒मद्यू॒थंपु॒रुशोभ॑मानम् |

ताऽ‌अ॑गृभ्र॒न्नज॑निष्ट॒हिषःपलि॑क्नी॒रिद्यु॑व॒तयो᳚भवन्ति || {3.8.14.4}, {5.2.4}, {5.1.2.4}
1141 केमे᳚मर्य॒कंविय॑वन्त॒गोभि॒र्नयेषां᳚गो॒पाऽ‌अर॑णश्चि॒दास॑ |

यऽ‌ईं᳚जगृ॒भुरव॒तेसृ॑ज॒न्त्वाजा᳚तिप॒श्वऽ‌उप॑नश्चिकि॒त्वान् || {3.8.14.5}, {5.2.5}, {5.1.2.5}
1142 व॒सांराजा᳚नंवस॒तिंजना᳚ना॒मरा᳚तयो॒निद॑धु॒र्मर्त्ये᳚षु |

ब्रह्मा॒ण्यत्रे॒रव॒तंसृ॑जन्तुनिन्दि॒तारो॒निन्द्या᳚सोभवन्तु || {3.8.14.6}, {5.2.6}, {5.1.2.6}
1143 शुन॑श्चि॒च्छेपं॒निदि॑तंस॒हस्रा॒द्यूपा᳚दमुञ्चो॒ऽ‌अश॑मिष्ट॒हिषः |

ए॒वास्मद॑ग्ने॒विमु॑मुग्धि॒पाशा॒न्होत॑श्चिकित्वऽ‌इ॒हतूनि॒षद्य॑ || {3.8.15.1}, {5.2.7}, {5.1.2.7}
1144 हृ॒णी॒यमा᳚नो॒ऽ‌अप॒हिमदैयेः॒प्रमे᳚दे॒वानां᳚व्रत॒पाऽ‌उ॑वाच |

इन्द्रो᳚वि॒द्वाँऽ‌अनु॒हित्वा᳚च॒चक्ष॒तेना॒हम॑ग्ने॒ऽ‌अनु॑शिष्ट॒ऽ‌आगा᳚म् || {3.8.15.2}, {5.2.8}, {5.1.2.8}
1145 विज्योति॑षाबृह॒ताभा᳚त्य॒ग्निरा॒विर्विश्वा᳚निकृणुतेमहि॒त्वा |

प्रादे᳚वीर्मा॒याःस॑हतेदु॒रेवाः॒शिशी᳚ते॒शृङ्गे॒रक्ष॑सेवि॒निक्षे᳚ || {3.8.15.3}, {5.2.9}, {5.1.2.9}
1146 उ॒तस्वा॒नासो᳚दि॒विष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒रक्ष॑से॒हन्त॒वाऽ‌उ॑ |

मदे᳚चिदस्य॒प्ररु॑जन्ति॒भामा॒व॑रन्तेपरि॒बाधो॒ऽ‌अदे᳚वीः || {3.8.15.4}, {5.2.10}, {5.1.2.10}
1147 ए॒तंते॒स्तोमं᳚तुविजात॒विप्रो॒रथं॒धीरः॒स्वपा᳚ऽ‌अतक्षम् |

यदीद॑ग्ने॒प्रति॒त्वंदे᳚व॒हर्याः॒स्व᳚र्वतीर॒पऽ‌ए᳚नाजयेम || {3.8.15.5}, {5.2.11}, {5.1.2.11}
1148 तु॒वि॒ग्रीवो᳚वृष॒भोवा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)'र्यःसम॑जाति॒वेदः॑ |

इती॒मम॒ग्निम॒मृता᳚ऽ‌अवोचन्‌ब॒र्हिष्म॑ते॒मन॑वे॒शर्म॑यंसद्ध॒विष्म॑ते॒मन॑वे॒शर्म॑यंसत् || {3.8.15.6}, {5.2.12}, {5.1.2.12}
[117] (१-१२) द्वादशर्चस्य सूक्तस्य आत्रेयो वसुश्रतु ऋषिः | (१-२, ४-१२) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिनवानाञ्चाग्निः, (३) तृतीयायाश्च मरुद्रुद्रविष्णवो देवताः | (१) प्रथम! विराट्, (२-१२) द्वितीयाद्येकादशानाञ्च त्रिष्टुप् छन्दसी ||
1149 त्वम॑ग्ने॒वरु॑णो॒जाय॑से॒यत्त्वंमि॒त्रोभ॑वसि॒यत्समि॑द्धः |

त्वेविश्वे᳚सहसस्पुत्रदे॒वास्त्वमिन्द्रो᳚दा॒शुषे॒मर्त्या᳚य || {3.8.16.1}, {5.3.1}, {5.1.3.1}
1150 त्वम᳚र्य॒माभ॑वसि॒यत्क॒नीनां॒नाम॑स्वधाव॒न्गुह्यं᳚बिभर्षि |

अ॒ञ्जन्ति॑मि॒त्रंसुधि॑तं॒गोभि॒र्यद्दम्प॑ती॒सम॑नसाकृ॒णोषि॑ || {3.8.16.2}, {5.3.2}, {5.1.3.2}
1151 तव॑श्रि॒येम॒रुतो᳚मर्जयन्त॒रुद्र॒यत्ते॒जनि॑म॒चारु॑चि॒त्रम् |

प॒दंयद्विष्णो᳚रुप॒मंनि॒धायि॒तेन॑पासि॒गुह्यं॒नाम॒गोना᳚म् || {3.8.16.3}, {5.3.3}, {5.1.3.3}
1152 तव॑श्रि॒यासु॒दृशो᳚देवदे॒वाःपु॒रूदधा᳚नाऽ‌अ॒मृतं᳚सपन्त |

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दुर्दश॒स्यन्त॑ऽ‌उ॒शिजः॒शंस॑मा॒योः || {3.8.16.4}, {5.3.4}, {5.1.3.4}
1153 त्वद्धोता॒पूर्वो᳚ऽ‌अग्ने॒यजी᳚या॒न्नकाव्यैः᳚प॒रोऽ‌अ॑स्तिस्वधावः |

वि॒शश्च॒यस्या॒ऽ‌अति॑थि॒र्भवा᳚सि॒य॒ज्ञेन॑वनवद्‌देव॒मर्ता॑न् || {3.8.16.5}, {5.3.5}, {5.1.3.5}
1154 व॒यम॑ग्नेवनुयाम॒त्वोता᳚वसू॒यवो᳚ह॒विषा॒बुध्य॑मानाः |

व॒यंस॑म॒र्येवि॒दथे॒ष्वह्नां᳚व॒यंरा॒यास॑हसस्पुत्र॒मर्ता॑न् || {3.8.16.6}, {5.3.6}, {5.1.3.6}
1155 योन॒ऽ‌आगो᳚ऽ‌अ॒भ्येनो॒भरा॒त्यधीद॒घम॒घशं᳚सेदधात |

ज॒हीचि॑कित्वोऽ‌अ॒भिश॑स्तिमे॒तामग्ने॒योनो᳚म॒र्चय॑तिद्व॒येन॑ || {3.8.17.1}, {5.3.7}, {5.1.3.7}
1156 त्वाम॒स्याव्युषि॑देव॒पूर्वे᳚दू॒तंकृ᳚ण्वा॒नाऽ‌अ॑यजन्तह॒व्यैः |

सं॒स्थेयद॑ग्न॒ऽ‌ईय॑सेरयी॒णांदे॒वोमर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः || {3.8.17.2}, {5.3.8}, {5.1.3.8}
1157 अव॑स्पृधिपि॒तरं॒योधि॑वि॒द्वान्‌पु॒त्रोयस्ते᳚सहसःसूनऽ‌ऊ॒हे |

क॒दाचि॑कित्वोऽ‌अ॒भिच॑क्षसे॒नोऽ‌ग्ने᳚क॒दाँऽ‌ऋ॑त॒चिद्या᳚तयासे || {3.8.17.3}, {5.3.9}, {5.1.3.9}
1158 भूरि॒नाम॒वन्द॑मानोदधातिपि॒ताव॑सो॒यदि॒तज्जो॒षया᳚से |

कु॒विद्‌दे॒वस्य॒सह॑साचका॒नःसु॒म्नम॒ग्निर्व॑नतेवावृधा॒नः || {3.8.17.4}, {5.3.10}, {5.1.3.10}
1159 त्वम॒ङ्गज॑रि॒तारं᳚यविष्ठ॒विश्वा᳚न्यग्नेदुरि॒ताति॑पर्षि |

स्ते॒नाऽ‌अ॑दृश्रन्रि॒पवो॒जना॒सोऽज्ञा᳚तकेतावृजि॒नाऽ‌अ॑भूवन् || {3.8.17.5}, {5.3.11}, {5.1.3.11}
1160 इ॒मेयामा᳚सस्त्व॒द्रिग॑भूव॒न्वस॑वेवा॒तदिदागो᳚ऽ‌अवाचि |

नाहा॒यम॒ग्निर॒भिश॑स्तयेनो॒रीष॑तेवावृधा॒नःपरा᳚दात् || {3.8.17.6}, {5.3.12}, {5.1.3.12}
[118] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयो वसुश्रुतु ऋषिः | अग्निर्देवता | , त्रिष्टुप् छन्दः ||
1161 त्वाम॑ग्ने॒वसु॑पतिं॒वसू᳚नाम॒भिप्रम᳚न्देऽ‌अध्व॒रेषु॑राजन् |

त्वया॒वाजं᳚वाज॒यन्तो᳚जयेमा॒भिष्या᳚मपृत्सु॒तीर्मर्त्या᳚नाम् || {3.8.18.1}, {5.4.1}, {5.1.4.1}
1162 ह॒व्य॒वाळ॒ग्निर॒जरः॑पि॒तानो᳚वि॒भुर्वि॒भावा᳚सु॒दृशी᳚कोऽ‌अ॒स्मे |

सु॒गा॒र्ह॒प॒त्याःसमिषो᳚दिदीह्यस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि || {3.8.18.2}, {5.4.2}, {5.1.4.2}
1163 वि॒शांक॒विंवि॒श्पतिं॒मानु॑षीणां॒शुचिं᳚पाव॒कंघृ॒तपृ॑ष्ठम॒ग्निम् |

निहोता᳚रंविश्व॒विदं᳚दधिध्वे॒दे॒वेषु॑वनते॒वार्या᳚णि || {3.8.18.3}, {5.4.3}, {5.1.4.3}
1164 जु॒षस्वा᳚ग्न॒ऽ‌इळ॑यास॒जोषा॒यत॑मानोर॒श्मिभिः॒सूर्य॑स्य |

जु॒षस्व॑नःस॒मिधं᳚जातवेद॒ऽ‌च॑दे॒वान्‌ह॑वि॒रद्या᳚यवक्षि || {3.8.18.4}, {5.4.4}, {5.1.4.4}
1165 जुष्टो॒दमू᳚ना॒ऽ‌अति॑थिर्दुरो॒णऽ‌इ॒मंनो᳚य॒ज्ञमुप॑याहिवि॒द्वान् |

विश्वा᳚ऽ‌अग्नेऽ‌अभि॒युजो᳚वि॒हत्या᳚शत्रूय॒तामाभ॑रा॒भोज॑नानि || {3.8.18.5}, {5.4.5}, {5.1.4.5}
1166 व॒धेन॒दस्युं॒प्रहिचा॒तय॑स्व॒वयः॑कृण्वा॒नस्त॒न्वे॒३॑(ए॒)स्वायै᳚ |

पिप॑र्षि॒यत्स॑हसस्पुत्रदे॒वान्‌त्सोऽ‌अ॑ग्नेपाहिनृतम॒वाजे᳚ऽ‌अ॒स्मान् || {3.8.19.1}, {5.4.6}, {5.1.4.6}
1167 व॒यंते᳚ऽ‌अग्नऽ‌उ॒क्थैर्वि॑धेमव॒यंह॒व्यैःपा᳚वकभद्रशोचे |

अ॒स्मेर॒यिंवि॒श्ववा᳚रं॒समि᳚न्वा॒स्मेविश्वा᳚नि॒द्रवि॑णानिधेहि || {3.8.19.2}, {5.4.7}, {5.1.4.7}
1168 अ॒स्माक॑मग्नेऽ‌अध्व॒रंजु॑षस्व॒सह॑सःसूनोत्रिषधस्थह॒व्यम् |

व॒यंदे॒वेषु॑सु॒कृतः॑स्याम॒शर्म॑णानस्त्रि॒वरू᳚थेनपाहि || {3.8.19.3}, {5.4.8}, {5.1.4.8}
1169 विश्वा᳚निनोदु॒र्गहा᳚जातवेदः॒सिन्धुं॒ना॒वादु॑रि॒ताति॑पर्षि |

अग्ने᳚ऽ‌अत्रि॒वन्नम॑सागृणा॒नो॒३॑(ओ॒)ऽस्माकं᳚बोध्यवि॒तात॒नूना᳚म् || {3.8.19.4}, {5.4.9}, {5.1.4.9}
1170 यस्त्वा᳚हृ॒दाकी॒रिणा॒मन्य॑मा॒नोऽम॑र्त्यं॒मर्त्यो॒जोह॑वीमि |

जात॑वेदो॒यशो᳚ऽ‌अ॒स्मासु॑धेहिप्र॒जाभि॑रग्नेऽ‌अमृत॒त्वम॑श्याम् || {3.8.19.5}, {5.4.10}, {5.1.4.10}
1171 यस्मै॒त्वंसु॒कृते᳚जातवेदऽ‌लो॒कम॑ग्नेकृ॒णवः॑स्यो॒नम् |

अ॒श्विनं॒पु॒त्रिणं᳚वी॒रव᳚न्तं॒गोम᳚न्तंर॒यिंन॑शतेस्व॒स्ति || {3.8.19.6}, {5.4.11}, {5.1.4.11}
[119] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयो वसुश्रतु ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयाया नराशंसः, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीर्द्वारः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतयो देवताः | गायत्री छन्दः ||
1172 सुस॑मिद्धायशो॒चिषे᳚घृ॒तंती॒व्रंजु॑होतन |

अ॒ग्नये᳚जा॒तवे᳚दसे || {3.8.20.1}, {5.5.1}, {5.1.5.1}
1173 नरा॒शंसः॑सुषूदती॒मंय॒ज्ञमदा᳚भ्यः |

क॒विर्हिमधु॑हस्त्यः || {3.8.20.2}, {5.5.2}, {5.1.5.2}
1174 ई॒ळि॒तोऽ‌अ॑ग्न॒ऽ‌व॒हेन्द्रं᳚चि॒त्रमि॒हप्रि॒यम् |

सु॒खैरथे᳚भिरू॒तये᳚ || {3.8.20.3}, {5.5.3}, {5.1.5.3}
1175 ऊर्ण᳚म्रदा॒विप्र॑थस्वा॒भ्य१॑(अ॒)र्काऽ‌अ॑नूषत |

भवा᳚नःशुभ्रसा॒तये᳚ || {3.8.20.4}, {5.5.4}, {5.1.5.4}
1176 देवी᳚र्द्वारो॒विश्र॑यध्वंसुप्राय॒णान॑ऽ‌ऊ॒तये᳚ |

प्रप्र॑य॒ज्ञंपृ॑णीतन || {3.8.20.5}, {5.5.5}, {5.1.5.5}
1177 सु॒प्रती᳚केवयो॒वृधा᳚य॒ह्वीऋ॒तस्य॑मा॒तरा᳚ |

दो॒षामु॒षास॑मीमहे || {3.8.21.1}, {5.5.6}, {5.1.5.6}
1178 वात॑स्य॒पत्म᳚न्नीळि॒तादैव्या॒होता᳚रा॒मनु॑षः |

इ॒मंनो᳚य॒ज्ञमाग॑तम् || {3.8.21.2}, {5.5.7}, {5.1.5.7}
1179 इळा॒सर॑स्वतीम॒हीति॒स्रोदे॒वीर्म॑यो॒भुवः॑ |

ब॒र्हिःसी᳚दन्त्व॒स्रिधः॑ || {3.8.21.3}, {5.5.8}, {5.1.5.8}
1180 शि॒वस्त्व॑ष्टरि॒हाग॑हिवि॒भुःपोष॑ऽ‌उ॒तत्मना᳚ |

य॒ज्ञेय॑ज्ञेन॒ऽ‌उद॑व || {3.8.21.4}, {5.5.9}, {5.1.5.9}
1181 यत्र॒वेत्थ॑वनस्पतेदे॒वानां॒गुह्या॒नामा᳚नि |

तत्र॑ह॒व्यानि॑गामय || {3.8.21.5}, {5.5.10}, {5.1.5.10}
1182 स्वाहा॒ग्नये॒वरु॑णाय॒स्वाहेन्द्रा᳚यम॒रुद्भ्यः॑ |

स्वाहा᳚दे॒वेभ्यो᳚ह॒विः || {3.8.21.6}, {5.5.11}, {5.1.5.11}
[120] (१-१०) दशर्चस्य सूक्तस्य आत्रेयो वसुश्रुतु ऋषिः | अग्निर्देवता | , प‌ङ्क्तिश्छन्दः ||
1183 अ॒ग्निंतंम᳚न्ये॒योवसु॒रस्तं॒यंयन्ति॑धे॒नवः॑ |

अस्त॒मर्व᳚न्तऽ‌आ॒शवोऽस्तं॒नित्या᳚सोवा॒जिन॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.22.1}, {5.6.1}, {5.1.6.1}
1184 सोऽ‌अ॒ग्निर्योवसु॑र्गृ॒णेसंयमा॒यन्ति॑धे॒नवः॑ |

समर्व᳚न्तोरघु॒द्रुवः॒संसु॑जा॒तासः॑सू॒रय॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.22.2}, {5.6.2}, {5.1.6.2}
1185 अ॒ग्निर्हिवा॒जिनं᳚वि॒शेददा᳚तिवि॒श्वच॑र्षणिः |

अ॒ग्नीरा॒येस्वा॒भुवं॒प्री॒तोया᳚ति॒वार्य॒मिषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.22.3}, {5.6.3}, {5.1.6.3}
1186 ते᳚ऽ‌अग्नऽ‌इधीमहिद्यु॒मन्तं᳚देवा॒जर᳚म् |

यद्ध॒स्याते॒पनी᳚यसीस॒मिद्दी॒दय॑ति॒द्यवीषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.22.4}, {5.6.4}, {5.1.6.4}
1187 ते᳚ऽ‌अग्नऋ॒चाह॒विःशुक्र॑स्यशोचिषस्पते |

सुश्च᳚न्द्र॒दस्म॒विश्प॑ते॒हव्य॑वा॒ट्तुभ्यं᳚हूयत॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.22.5}, {5.6.5}, {5.1.6.5}
1188 प्रोत्येऽ‌अ॒ग्नयो॒ऽ‌ग्निषु॒विश्वं᳚पुष्यन्ति॒वार्य᳚म् |

तेहि᳚न्‌विरे॒तऽ‌इ᳚न्‌विरे॒तऽ‌इ॑षण्यन्त्यानु॒षगिषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.23.1}, {5.6.6}, {5.1.6.6}
1189 तव॒त्येऽ‌अ॑ग्नेऽ‌अ॒र्चयो॒महि᳚व्राधन्तवा॒जिनः॑ |

येपत्व॑भिःश॒फानां᳚व्र॒जाभु॒रन्त॒गोना॒मिषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.23.2}, {5.6.7}, {5.1.6.7}
1190 नवा᳚नोऽ‌अग्न॒ऽ‌भ॑रस्तो॒तृभ्यः॑सुक्षि॒तीरिषः॑ |

तेस्या᳚म॒यऽ‌आ᳚नृ॒चुस्त्वादू᳚तासो॒दमे᳚दम॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.23.3}, {5.6.8}, {5.1.6.8}
1191 उ॒भेसु॑श्चन्द्रस॒र्पिषो॒दर्वी᳚श्रीणीषऽ‌आ॒सनि॑ |

उ॒तोन॒ऽ‌उत्‌पु॑पूर्याऽ‌उ॒क्थेषु॑शवसस्पत॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.23.4}, {5.6.9}, {5.1.6.9}
1192 ए॒वाँऽ‌अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |

दध॑द॒स्मेसु॒वीर्य॑मु॒तत्यदा॒श्वश्व्य॒मिषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {3.8.23.5}, {5.6.10}, {5.1.6.10}
[121] (१-१०) दशर्चस्य सूक्तस्यात्रेय इष ऋषिः | अग्निर्देवता | (१-९) प्रथमादिनवर्चामनुष्टुप्, (१०) दशम्याश्च प‌ङ्क्तिश्छन्दसी ||
1193 सखा᳚यः॒संवः॑स॒म्यञ्च॒मिषं॒स्तोमं᳚चा॒ग्नये᳚ |

वर्षि॑ष्ठायक्षिती॒नामू॒र्जोनप्त्रे॒सह॑स्वते || {3.8.24.1}, {5.7.1}, {5.1.7.1}
1194 कुत्रा᳚चि॒द्यस्य॒समृ॑तौर॒ण्वानरो᳚नृ॒षद॑ने |

अर्ह᳚न्तश्चि॒द्यमि᳚न्ध॒तेसं᳚ज॒नय᳚न्तिज॒न्तवः॑ || {3.8.24.2}, {5.7.2}, {5.1.7.2}
1195 संयदि॒षोवना᳚महे॒संह॒व्यामानु॑षाणाम् |

उ॒तद्यु॒म्नस्य॒शव॑सऋ॒तस्य॑र॒श्मिमाद॑दे || {3.8.24.3}, {5.7.3}, {5.1.7.3}
1196 स्मा᳚कृणोतिके॒तुमानक्तं᳚चिद्दू॒रऽ‌स॒ते |

पा॒व॒कोयद्‌वन॒स्पती॒न्‌प्रस्मा᳚मि॒नात्य॒जरः॑ || {3.8.24.4}, {5.7.4}, {5.1.7.4}
1197 अव॑स्म॒यस्य॒वेष॑णे॒स्वेदं᳚प॒थिषु॒जुह्व॑ति |

अ॒भीमह॒स्वजे᳚न्यं॒भूमा᳚पृ॒ष्ठेव॑रुरुहुः || {3.8.24.5}, {5.7.5}, {5.1.7.5}
1198 यंमर्त्यः॑पुरु॒स्पृहं᳚वि॒दद्विश्व॑स्य॒धाय॑से |

प्रस्वाद॑नंपितू॒नामस्त॑तातिंचिदा॒यवे᳚ || {3.8.25.1}, {5.7.6}, {5.1.7.6}
1199 हिष्मा॒धन्वाक्षि॑तं॒दाता॒दात्याप॒शुः |

हिरि॑श्मश्रुः॒शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः || {3.8.25.2}, {5.7.7}, {5.1.7.7}
1200 शुचिः॑ष्म॒यस्मा᳚ऽ‌अत्रि॒वत्‌प्रस्वधि॑तीव॒रीय॑ते |

सु॒षूर॑सूतमा॒ताक्रा॒णायदा᳚न॒शेभग᳚म् || {3.8.25.3}, {5.7.8}, {5.1.7.8}
1201 यस्ते᳚सर्पिरासु॒तेऽ‌ग्ने॒शमस्ति॒धाय॑से |

ऐषु॑द्यु॒म्नमु॒तश्रव॒ऽ‌चि॒त्तंमर्त्ये᳚षुधाः || {3.8.25.4}, {5.7.9}, {5.1.7.9}
1202 इति॑चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒माप॒शुंद॑दे |

आद॑ग्ने॒ऽ‌अपृ॑ण॒तोऽत्रिः॑सासह्या॒द्दस्यू᳚नि॒षःसा᳚सह्या॒न्नॄन् || {3.8.25.5}, {5.7.10}, {5.1.7.10}
[122] (१-७) सप्तर्चस्य सूक्तस्यात्रेय इष ऋषिः | अग्निर्देवता | जगती छन्दः ||
1203 त्वाम॑ग्नऋता॒यवः॒समी᳚धिरेप्र॒त्नंप्र॒त्नास॑ऽ‌ऊ॒तये᳚सहस्कृत |

पु॒रु॒श्च॒न्द्रंय॑ज॒तंवि॒श्वधा᳚यसं॒दमू᳚नसंगृ॒हप॑तिं॒वरे᳚ण्यम् || {3.8.26.1}, {5.8.1}, {5.1.8.1}
1204 त्वाम॑ग्ने॒ऽ‌अति॑थिंपू॒र्व्यंविशः॑शो॒चिष्के᳚शंगृ॒हप॑तिं॒निषे᳚दिरे |

बृ॒हत्के᳚तुंपुरु॒रूपं᳚धन॒स्पृतं᳚सु॒शर्मा᳚णं॒स्वव॑संजर॒द्विष᳚म् || {3.8.26.2}, {5.8.2}, {5.1.8.2}
1205 त्वाम॑ग्ने॒मानु॑षीरीळते॒विशो᳚होत्रा॒विदं॒विवि॑चिंरत्न॒धात॑मम् |

गुहा॒सन्तं᳚सुभगवि॒श्वद॑र्शतंतुविष्व॒णसं᳚सु॒यजं᳚घृत॒श्रिय᳚म् || {3.8.26.3}, {5.8.3}, {5.1.8.3}
1206 त्वाम॑ग्नेधर्ण॒सिंवि॒श्वधा᳚व॒यंगी॒र्भिर्गृ॒णन्तो॒नम॒सोप॑सेदिम |

नो᳚जुषस्वसमिधा॒नोऽ‌अ᳚ङ्गिरोदे॒वोमर्त॑स्यय॒शसा᳚सुदी॒तिभिः॑ || {3.8.26.4}, {5.8.4}, {5.1.8.4}
1207 त्वम॑ग्नेपुरु॒रूपो᳚वि॒शेवि॑शे॒वयो᳚दधासिप्र॒त्नथा᳚पुरुष्टुत |

पु॒रूण्यन्ना॒सह॑सा॒विरा᳚जसि॒त्विषिः॒साते᳚तित्विषा॒णस्य॒नाधृषे᳚ || {3.8.26.5}, {5.8.5}, {5.1.8.5}
1208 त्वाम॑ग्नेसमिधा॒नंय॑विष्ठ्यदे॒वादू॒तंच॑क्रिरेहव्य॒वाह॑नम् |

उ॒रु॒ज्रय॑संघृ॒तयो᳚नि॒माहु॑तंत्वे॒षंचक्षु॑र्दधिरेचोद॒यन्म॑ति || {3.8.26.6}, {5.8.6}, {5.1.8.6}
1209 त्वाम॑ग्नेप्र॒दिव॒ऽ‌आहु॑तंघृ॒तैःसु᳚म्ना॒यवः॑सुष॒मिधा॒समी᳚धिरे |

वा᳚वृधा॒नऽ‌ओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)ऽभिज्रयां᳚सि॒पार्थि॑वा॒विति॑ष्ठसे || {3.8.26.7}, {5.8.7}, {5.1.8.7}