|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयो गय ऋषिः | अग्निर्देवता | (१-४, ६) प्रथमादिचतुर्‌ऋचाम् षष्ट्याश्चानुष्टप्, (५, ७) पञ्चमीसप्तम्योश्च पतिश्छन्दसी ||
1 त्वाम॑ग्नेह॒विष्म᳚न्तोदे॒वंमर्ता᳚सऽ‌ईळते |

मन्ये᳚त्वाजा॒तवे᳚दसं॒ह॒व्याव॑क्ष्यानु॒षक् || {4.1.1.1}, {5.9.1}, {5.1.9.1}
2 अ॒ग्निर्होता॒दास्व॑तः॒क्षय॑स्यवृ॒क्तब॑र्हिषः |

संय॒ज्ञास॒श्चर᳚न्ति॒यंसंवाजा᳚सःश्रव॒स्यवः॑ || {4.1.1.2}, {5.9.2}, {5.1.9.2}
3 उ॒तस्म॒यंशिशुं᳚यथा॒नवं॒जनि॑ष्टा॒रणी᳚ |

ध॒र्तारं॒मानु॑षीणांवि॒शाम॒ग्निंस्व॑ध्व॒रम् || {4.1.1.3}, {5.9.3}, {5.1.9.3}
4 उ॒तस्म॑दुर्गृभीयसेपु॒त्रोह्वा॒र्याणा᳚म् |

पु॒रूयोदग्धासि॒वनाग्ने᳚प॒शुर्नयव॑से || {4.1.1.4}, {5.9.4}, {5.1.9.4}
5 अध॑स्म॒यस्या॒र्चयः॑स॒म्यक्सं॒यन्ति॑धू॒मिनः॑ |

यदी॒मह॑त्रि॒तोदि॒व्युप॒ध्माते᳚व॒धम॑ति॒शिशी᳚तेध्मा॒तरी᳚यथा || {4.1.1.5}, {5.9.5}, {5.1.9.5}
6 तवा॒हम॑ग्नऽ‌ऊ॒तिभि᳚र्मि॒त्रस्य॑च॒प्रश॑स्तिभिः |

द्वे॒षो॒युतो॒दु॑रि॒तातु॒र्याम॒मर्त्या᳚नाम् || {4.1.1.6}, {5.9.6}, {5.1.9.6}
7 तंनो᳚ऽ‌अग्नेऽ‌अ॒भीनरो᳚र॒यिंस॑हस्व॒ऽ‌भ॑र |

क्षे᳚पय॒त्सपो᳚षय॒द्भुव॒द्वाज॑स्यसा॒तय॑ऽ‌उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {4.1.1.7}, {5.9.7}, {5.1.9.7}
[2] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयो गय ऋषिः | अग्निर्देवता | (१-३, ५-६) प्रथमादितृचस्य पञ्चमीषष्ठ्योर्‌ऋचोश्चानुष्टप् (४, ७) चतुर्थीसप्तम्योश्च पतिश्छन्दसी ||
8 अग्न॒ऽ‌ओजि॑ष्ठ॒माभ॑रद्यु॒म्नम॒स्मभ्य॑मध्रिगो |

प्रनो᳚रा॒यापरी᳚णसा॒रत्सि॒वाजा᳚य॒पन्था᳚म् || {4.1.2.1}, {5.10.1}, {5.1.10.1}
9 त्वंनो᳚ऽ‌अग्नेऽ‌अद्भुत॒क्रत्वा॒दक्ष॑स्यमं॒हना᳚ |

त्वेऽ‌अ॑सु॒र्य१॑(अ॒)मारु॑हत्क्रा॒णामि॒त्रोय॒ज्ञियः॑ || {4.1.2.2}, {5.10.2}, {5.1.10.2}
10 त्वंनो᳚ऽ‌अग्नऽ‌एषां॒गयं᳚पु॒ष्टिंच॑वर्धय |

येस्तोमे᳚भिः॒प्रसू॒रयो॒नरो᳚म॒घान्या᳚न॒शुः || {4.1.2.3}, {5.10.3}, {5.1.10.3}
11 येऽ‌अ॑ग्नेचन्द्रते॒गिरः॑शु॒म्भन्त्यश्व॑राधसः |

शुष्मे᳚भिःशु॒ष्मिणो॒नरो᳚दि॒वश्चि॒द्येषां᳚बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒त्मना᳚ || {4.1.2.4}, {5.10.4}, {5.1.10.4}
12 तव॒त्येऽ‌अ॑ग्नेऽ‌अ॒र्चयो॒भ्राज᳚न्तोयन्तिधृष्णु॒या |

परि॑ज्मानो॒वि॒द्युतः॑स्वा॒नोरथो॒वा᳚ज॒युः || {4.1.2.5}, {5.10.5}, {5.1.10.5}
13 नूनो᳚ऽ‌अग्नऽ‌ऊ॒तये᳚स॒बाध॑सश्चरा॒तये᳚ |

अ॒स्माका᳚सश्चसू॒रयो॒विश्वा॒ऽ‌आशा᳚स्तरी॒षणि॑ || {4.1.2.6}, {5.10.6}, {5.1.10.6}
14 त्वंनो᳚ऽ‌अग्नेऽ‌अङ्गिरःस्तु॒तःस्तवा᳚न॒ऽ‌भ॑र |

होत᳚र्विभ्वा॒सहं᳚र॒यिंस्तो॒तृभ्यः॒स्तव॑सेनऽ‌उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {4.1.2.7}, {5.10.7}, {5.1.10.7}
[3] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | जगती छन्दः ||
15 जन॑स्यगो॒पाऽ‌अ॑जनिष्ट॒जागृ॑विर॒ग्निःसु॒दक्षः॑सुवि॒ताय॒नव्य॑से |

घृ॒तप्र॑तीकोबृह॒तादि॑वि॒स्पृशा᳚द्यु॒मद्विभा᳚तिभर॒तेभ्यः॒शुचिः॑ || {4.1.3.1}, {5.11.1}, {5.1.11.1}
16 य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तम॒ग्निंनर॑स्त्रिषध॒स्थेसमी᳚धिरे |

इन्द्रे᳚णदे॒वैःस॒रथं॒ब॒र्हिषि॒सीद॒न्निहोता᳚य॒जथा᳚यसु॒क्रतुः॑ || {4.1.3.2}, {5.11.2}, {5.1.11.2}
17 अस᳚म्मृष्टोजायसेमा॒त्रोःशुचि᳚र्म॒न्द्रःक॒विरुद॑तिष्ठोवि॒वस्व॑तः |

घृ॒तेन॑त्वावर्धयन्नग्नऽ‌आहुतधू॒मस्ते᳚के॒तुर॑भवद्दि॒विश्रि॒तः || {4.1.3.3}, {5.11.3}, {5.1.11.3}
18 अ॒ग्निर्नो᳚य॒ज्ञमुप॑वेतुसाधु॒याग्निंनरो॒विभ॑रन्तेगृ॒हेगृ॑हे |

अ॒ग्निर्दू॒तोऽ‌अ॑भवद्धव्य॒वाह॑नो॒ऽ‌ग्निंवृ॑णा॒नावृ॑णतेक॒विक्र॑तुम् || {4.1.3.4}, {5.11.4}, {5.1.11.4}
19 तुभ्ये॒दम॑ग्ने॒मधु॑मत्तमं॒वच॒स्तुभ्यं᳚मनी॒षाऽ‌इ॒यम॑स्तु॒शंहृ॒दे |

त्वांगिरः॒सिन्धु॑मिवा॒वनी᳚र्म॒हीरापृ॑णन्ति॒शव॑साव॒र्धय᳚न्ति || {4.1.3.5}, {5.11.5}, {5.1.11.5}
20 त्वाम॑ग्ने॒ऽ‌अङ्गि॑रसो॒गुहा᳚हि॒तमन्व॑विन्दञ्छिश्रिया॒णंवने᳚वने |

जा᳚यसेम॒थ्यमा᳚नः॒सहो᳚म॒हत्त्वामा᳚हुः॒सह॑सस्पु॒त्रम᳚ङ्गिरः || {4.1.3.6}, {5.11.6}, {5.1.11.6}
[4] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
21 प्राग्नये᳚बृह॒तेय॒ज्ञिया᳚यऋ॒तस्य॒वृष्णे॒ऽ‌असु॑राय॒मन्म॑ |

घृ॒तंय॒ज्ञऽ‌आ॒स्ये॒३॑(ए॒)सुपू᳚तं॒गिरं᳚भरेवृष॒भाय॑प्रती॒चीम् || {4.1.4.1}, {5.12.1}, {5.1.12.1}
22 ऋ॒तंचि॑कित्वऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒धारा॒ऽ‌अनु॑तृन्धिपू॒र्वीः |

नाहंया॒तुंसह॑सा॒द्व॒येन॑ऋ॒तंस॑पाम्यरु॒षस्य॒वृष्णः॑ || {4.1.4.2}, {5.12.2}, {5.1.12.2}
23 कया᳚नोऽ‌अग्नऋ॒तय᳚न्नृ॒तेन॒भुवो॒नवे᳚दाऽ‌उ॒चथ॑स्य॒नव्यः॑ |

वेदा᳚मेदे॒वऋ॑तु॒पाऋ॑तू॒नांनाहंपतिं᳚सनि॒तुर॒स्यरा॒यः || {4.1.4.3}, {5.12.3}, {5.1.12.3}
24 केते᳚ऽ‌अग्नेरि॒पवे॒बन्ध॑नासः॒केपा॒यवः॑सनिषन्तद्यु॒मन्तः॑ |

केधा॒सिम॑ग्ने॒ऽ‌अनृ॑तस्यपान्ति॒कऽ‌आस॑तो॒वच॑सःसन्तिगो॒पाः || {4.1.4.4}, {5.12.4}, {5.1.12.4}
25 सखा᳚यस्ते॒विषु॑णाऽ‌अग्नऽ‌ए॒तेशि॒वासः॒सन्तो॒ऽ‌अशि॑वाऽ‌अभूवन् |

अधू᳚र्षतस्व॒यमे॒तेवचो᳚भिर्‌ऋजूय॒तेवृ॑जि॒नानि॑ब्रु॒वन्तः॑ || {4.1.4.5}, {5.12.5}, {5.1.12.5}
26 यस्ते᳚ऽ‌अग्ने॒नम॑साय॒ज्ञमीट्ट॑ऋ॒तंपा᳚त्यरु॒षस्य॒वृष्णः॑ |

तस्य॒क्षयः॑पृ॒थुरासा॒धुरे᳚तुप्र॒सर्स्रा᳚णस्य॒नहु॑षस्य॒शेषः॑ || {4.1.4.6}, {5.12.6}, {5.1.12.6}
[5] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
27 अर्च᳚न्तस्त्वाहवाम॒हेऽर्च᳚न्तः॒समि॑धीमहि |

अग्ने॒ऽ‌अर्च᳚न्तऽ‌ऊ॒तये᳚ || {4.1.5.1}, {5.13.1}, {5.1.13.1}
28 अ॒ग्नेःस्तोमं᳚मनामहेसि॒ध्रम॒द्यदि॑वि॒स्पृशः॑ |

दे॒वस्य॑द्रविण॒स्यवः॑ || {4.1.5.2}, {5.13.2}, {5.1.13.2}
29 अ॒ग्निर्जु॑षतनो॒गिरो॒होता॒योमानु॑षे॒ष्वा |

य॑क्ष॒द्दैव्यं॒जन᳚म् || {4.1.5.3}, {5.13.3}, {5.1.13.3}
30 त्वम॑ग्नेस॒प्रथा᳚ऽ‌असि॒जुष्टो॒होता॒वरे᳚ण्यः |

त्वया᳚य॒ज्ञंवित᳚न्वते || {4.1.5.4}, {5.13.4}, {5.1.13.4}
31 त्वाम॑ग्नेवाज॒सात॑मं॒विप्रा᳚वर्धन्ति॒सुष्टु॑तम् |

नो᳚रास्वसु॒वीर्य᳚म् || {4.1.5.5}, {5.13.5}, {5.1.13.5}
32 अग्ने᳚ने॒मिर॒राँऽ‌इ॑वदे॒वाँस्त्वंप॑रि॒भूर॑सि |

राध॑श्चि॒त्रमृ᳚ञ्जसे || {4.1.5.6}, {5.13.6}, {5.1.13.6}
[6] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | गायत्री छन्द ||
33 अ॒ग्निंस्तोमे᳚नबोधयसमिधा॒नोऽ‌अम॑र्त्यम् |

ह॒व्यादे॒वेषु॑नोदधत् || {4.1.6.1}, {5.14.1}, {5.1.14.1}
34 तम॑ध्व॒रेष्वी᳚ळतेदे॒वंमर्ता॒ऽ‌अम॑र्त्यम् |

यजि॑ष्ठं॒मानु॑षे॒जने᳚ || {4.1.6.2}, {5.14.2}, {5.1.14.2}
35 तंहिशश्व᳚न्त॒ऽ‌ईळ॑तेस्रु॒चादे॒वंघृ॑त॒श्चुता᳚ |

अ॒ग्निंह॒व्याय॒वोळ्ह॑वे || {4.1.6.3}, {5.14.3}, {5.1.14.3}
36 अ॒ग्निर्जा॒तोऽ‌अ॑रोचत॒घ्नन्दस्यू॒ञ्ज्योति॑षा॒तमः॑ |

अवि᳚न्द॒द्गाऽ‌अ॒पःस्वः॑ || {4.1.6.4}, {5.14.4}, {5.1.14.4}
37 अ॒ग्निमी॒ळेन्यं᳚क॒विंघृ॒तपृ॑ष्ठंसपर्यत |

वेतु॑मेशृ॒णव॒द्धव᳚म् || {4.1.6.5}, {5.14.5}, {5.1.14.5}
38 अ॒ग्निंघृ॒तेन॑वावृधुः॒स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |

स्वा॒धीभि᳚र्वच॒स्युभिः॑ || {4.1.6.6}, {5.14.6}, {5.1.14.6}
[7] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसो धरुण ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
39 प्रवे॒धसे᳚क॒वये॒वेद्या᳚य॒गिरं᳚भरेय॒शसे᳚पू॒र्व्याय॑ |

घृ॒तप्र॑सत्तो॒ऽ‌असु॑रःसु॒शेवो᳚रा॒योध॒र्ताध॒रुणो॒वस्वो᳚ऽ‌अ॒ग्निः || {4.1.7.1}, {5.15.1}, {5.2.1.1}
40 ऋ॒तेन॑ऋ॒तंध॒रुणं᳚धारयन्तय॒ज्ञस्य॑शा॒केप॑र॒मेव्यो᳚मन् |

दि॒वोधर्म᳚न्ध॒रुणे᳚से॒दुषो॒नॄञ्जा॒तैरजा᳚ताँऽ‌अ॒भियेन॑न॒क्षुः || {4.1.7.2}, {5.15.2}, {5.2.1.2}
41 अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒विवयो᳚म॒हद्दु॒ष्टरं᳚पू॒र्व्याय॑ |

सं॒वतो॒नव॑जातस्तुतुर्यात्सि॒ङ्हंक्रु॒द्धम॒भितः॒परि॑ष्ठुः || {4.1.7.3}, {5.15.3}, {5.2.1.3}
42 मा॒तेव॒यद्भर॑सेपप्रथा॒नोजनं᳚जनं॒धाय॑से॒चक्ष॑से |

वयो᳚वयोजरसे॒यद्दधा᳚नः॒परि॒त्मना॒विषु॑रूपोजिगासि || {4.1.7.4}, {5.15.4}, {5.2.1.4}
43 वाजो॒नुते॒शव॑सस्पा॒त्वन्त॑मु॒रुंदोघं᳚ध॒रुणं᳚देवरा॒यः |

प॒दंता॒युर्गुहा॒दधा᳚नोम॒होरा॒येचि॒तय॒न्नत्रि॑मस्पः || {4.1.7.5}, {5.15.5}, {5.2.1.5}
[8] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः पूरुषिः, अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दसी ||
44 बृ॒हद्वयो॒हिभा॒नवेऽर्चा᳚दे॒वाया॒ग्नये᳚ |

यंमि॒त्रंप्रश॑स्तिभि॒र्मर्ता᳚सोदधि॒रेपु॒रः || {4.1.8.1}, {5.16.1}, {5.2.2.1}
45 हिद्युभि॒र्जना᳚नां॒होता॒दक्ष॑स्यबा॒ह्वोः |

विह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒वार॑मृण्वति || {4.1.8.2}, {5.16.2}, {5.2.2.2}
46 अ॒स्यस्तोमे᳚म॒घोनः॑स॒ख्येवृ॒द्धशो᳚चिषः |

विश्वा॒यस्मि᳚न्तुवि॒ष्वणि॒सम॒र्येशुष्म॑माद॒धुः || {4.1.8.3}, {5.16.3}, {5.2.2.3}
47 अधा॒ह्य॑ग्नऽ‌एषांसु॒वीर्य॑स्यमं॒हना᳚ |

तमिद्य॒ह्वंरोद॑सी॒परि॒श्रवो᳚बभूवतुः || {4.1.8.4}, {5.16.4}, {5.2.2.4}
48 नून॒ऽ‌एहि॒वार्य॒मग्ने᳚गृणा॒नऽ‌भ॑र |

येव॒यंयेच॑सू॒रयः॑स्व॒स्तिधाम॑हे॒सचो॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {4.1.8.5}, {5.16.5}, {5.2.2.5}
[9] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः पुरु ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टप, (५) पञ्चम्याश्च पतिश्छन्दसी ||
49 य॒ज्ञैर्दे᳚व॒मर्त्य॑ऽ‌इ॒त्थातव्यां᳚समू॒तये᳚ |

अ॒ग्निंकृ॒तेस्व॑ध्व॒रेपू॒रुरी᳚ळी॒ताव॑से || {4.1.9.1}, {5.17.1}, {5.2.3.1}
50 अस्य॒हिस्वय॑शस्तरऽ‌आ॒सावि॑धर्म॒न्मन्य॑से |

तंनाकं᳚चि॒त्रशो᳚चिषंम॒न्द्रंप॒रोम॑नी॒षया᳚ || {4.1.9.2}, {5.17.2}, {5.2.3.2}
51 अ॒स्यवासाऽ‌उ॑ऽ‌अ॒र्चिषा॒यऽ‌आयु॑क्ततु॒जागि॒रा |

दि॒वोयस्य॒रेत॑साबृ॒हच्छोच᳚न्त्य॒र्चयः॑ || {4.1.9.3}, {5.17.3}, {5.2.3.3}
52 अ॒स्यक्रत्वा॒विचे᳚तसोद॒स्मस्य॒वसु॒रथ॒ऽ‌ |

अधा॒विश्वा᳚सु॒हव्यो॒ऽ‌ग्निर्वि॒क्षुप्रश॑स्यते || {4.1.9.4}, {5.17.4}, {5.2.3.4}
53 नून॒ऽ‌इद्धिवार्य॑मा॒सास॑चन्तसू॒रयः॑ |

ऊर्जो᳚नपाद॒भिष्ट॑येपा॒हिश॒ग्धिस्व॒स्तय॑ऽ‌उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {4.1.9.5}, {5.17.5}, {5.2.3.5}
[10] (१-५) पञ्चर्चस्य सूक्तस्य मृक्तवाहा आत्रेयो द्वित ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टप, (५) पञ्चम्याश्च पतिश्छन्दसी ||
54 प्रा॒तर॒ग्निःपु॑रुप्रि॒योवि॒शःस्त॑वे॒ताति॑थिः |

विश्वा᳚नि॒योऽ‌अम॑र्त्योह॒व्यामर्ते᳚षु॒रण्य॑ति || {4.1.10.1}, {5.18.1}, {5.2.4.1}
55 द्वि॒ताय॑मृ॒क्तवा᳚हसे॒स्वस्य॒दक्ष॑स्यमं॒हना᳚ |

इन्दुं॒ध॑त्तऽ‌आनु॒षक्स्तो॒ताचि॑त्तेऽ‌अमर्त्य || {4.1.10.2}, {5.18.2}, {5.2.4.2}
56 तंवो᳚दी॒र्घायु॑शोचिषंगि॒राहु॑वेम॒घोना᳚म् |

अरि॑ष्टो॒येषां॒रथो॒व्य॑श्वदाव॒न्नीय॑ते || {4.1.10.3}, {5.18.3}, {5.2.4.3}
57 चि॒त्रावा॒येषु॒दीधि॑तिरा॒सन्नु॒क्थापान्ति॒ये |

स्ती॒र्णंब॒र्हिःस्व᳚र्णरे॒श्रवां᳚सिदधिरे॒परि॑ || {4.1.10.4}, {5.18.4}, {5.2.4.4}
58 येमे᳚पञ्चा॒शतं᳚द॒दुरश्वा᳚नांस॒धस्तु॑ति |

द्यु॒मद॑ग्ने॒महि॒श्रवो᳚बृ॒हत्कृ॑धिम॒घोनां᳚नृ॒वद॑मृतनृ॒णाम् || {4.1.10.5}, {5.18.5}, {5.2.4.5}
[11] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो वव्रिआ षः, अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्गायत्री, (३-४) तृतीयाचतुओरनुष्टुप्।, (५) पञ्चम्याश्च विराड्रूपा छन्दांसि ||
59 अ॒भ्य॑व॒स्थाःप्रजा᳚यन्ते॒प्रव॒व्रेर्व॒व्रिश्चि॑केत |

उ॒पस्थे᳚मा॒तुर्विच॑ष्टे || {4.1.11.1}, {5.19.1}, {5.2.5.1}
60 जु॒हु॒रेविचि॒तय॒न्तोऽनि॑मिषंनृ॒म्णंपा᳚न्ति |

दृ॒ळ्हांपुरं᳚विविशुः || {4.1.11.2}, {5.19.2}, {5.2.5.2}
61 श्वै᳚त्रे॒यस्य॑ज॒न्तवो᳚द्यु॒मद्व॑र्धन्तकृ॒ष्टयः॑ |

नि॒ष्कग्री᳚वोबृ॒हदु॑क्थऽ‌ए॒नामध्वा॒वा᳚ज॒युः || {4.1.11.3}, {5.19.3}, {5.2.5.3}
62 प्रि॒यंदु॒ग्धंकाम्य॒मजा᳚मिजा॒म्योःसचा᳚ |

घ॒र्मोवाज॑जठ॒रोऽद॑ब्धः॒शश्व॑तो॒दभः॑ || {4.1.11.4}, {5.19.4}, {5.2.5.4}
63 क्रीळ᳚न्नोरश्म॒ऽ‌भु॑वः॒संभस्म॑नावा॒युना॒वेवि॑दानः |

ताऽ‌अ॑स्यसन्धृ॒षजो॒ति॒ग्माःसुसं᳚शिताव॒क्ष्यो᳚वक्षणे॒स्थाः || {4.1.11.5}, {5.19.5}, {5.2.5.5}
[12] (१-४) चतुरृचस्य सूक्तस्यात्रेयाः प्रयस्वन्त (ऋषयः) अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टप्, (४) चतुर्थ्या ऋचश्च प‌ङ्क्तिश्छन्दसी ||
64 यम॑ग्नेवाजसातम॒त्वंचि॒न्मन्य॑सेर॒यिम् |

तंनो᳚गी॒र्भिःश्र॒वाय्यं᳚देव॒त्राप॑नया॒युज᳚म् || {4.1.12.1}, {5.20.1}, {5.2.6.1}
65 येऽ‌अ॑ग्ने॒नेरय᳚न्तितेवृ॒द्धाऽ‌उ॒ग्रस्य॒शव॑सः |

अप॒द्वेषो॒ऽ‌अप॒ह्वरो॒ऽन्यव्र॑तस्यसश्चिरे || {4.1.12.2}, {5.20.2}, {5.2.6.2}
66 होता᳚रंत्वावृणीम॒हेऽ‌ग्ने॒दक्ष॑स्य॒साध॑नम् |

य॒ज्ञेषु॑पू॒र्व्यंगि॒राप्रय॑स्वन्तोहवामहे || {4.1.12.3}, {5.20.3}, {5.2.6.3}
67 इ॒त्थायथा᳚तऽ‌ऊ॒तये॒सह॑सावन्दि॒वेदि॑वे |

रा॒यऋ॒ताय॑सुक्रतो॒गोभिः॑ष्यामसध॒मादो᳚वी॒रैःस्या᳚मसध॒मादः॑ || {4.1.12.4}, {5.20.4}, {5.2.6.4}
[13] (१-४) चतुरृचस्य सूक्तस्य आत्रेयः सस ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टुप्।, (४) चतुर्थ्याऋचश्च पतिश्छन्दसी ||
68 म॒नु॒ष्वत्त्वा॒निधी᳚महिमनु॒ष्वत्समि॑धीमहि |

अग्ने᳚मनु॒ष्वद᳚ङ्गिरोदे॒वान्‌दे᳚वय॒तेय॑ज || {4.1.13.1}, {5.21.1}, {5.2.7.1}
69 त्वंहिमानु॑षे॒जनेऽ‌ग्ने॒सुप्री᳚तऽ‌इ॒ध्यसे᳚ |

स्रुच॑स्त्वायन्त्यानु॒षक्सुजा᳚त॒सर्पि॑रासुते || {4.1.13.2}, {5.21.2}, {5.2.7.2}
70 त्वांविश्वे᳚स॒जोष॑सोदे॒वासो᳚दू॒तम॑क्रत |

स॒प॒र्यन्त॑स्त्वाकवेय॒ज्ञेषु॑दे॒वमी᳚ळते || {4.1.13.3}, {5.21.3}, {5.2.7.3}
71 दे॒वंवो᳚देवय॒ज्यया॒ग्निमी᳚ळीत॒मर्त्यः॑ |

समि॑द्धःशुक्रदीदिह्यृ॒तस्य॒योनि॒मास॑दःस॒सस्य॒योनि॒मास॑दः || {4.1.13.4}, {5.21.4}, {5.2.7.4}
[14] (१-४) चतुरृचस्य सूक्तस्य आत्रेयो विश्वसामा ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टुप्।, (४) चतुर्थ्या ऋचश्च पतिश्छन्दसी ||
72 प्रवि॑श्वसामन्नत्रि॒वदर्चा᳚पाव॒कशो᳚चिषे |

योऽ‌अ॑ध्व॒रेष्वीड्यो॒होता᳚म॒न्द्रत॑मोवि॒शि || {4.1.14.1}, {5.22.1}, {5.2.8.1}
73 न्य१॑(अ॒)ग्निंजा॒तवे᳚दसं॒दधा᳚तादे॒वमृ॒त्विज᳚म् |

प्रय॒ज्ञऽ‌ए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः || {4.1.14.2}, {5.22.2}, {5.2.8.2}
74 चि॒कि॒त्विन्म॑नसंत्वादे॒वंमर्ता᳚सऽ‌ऊ॒तये᳚ |

वरे᳚ण्यस्य॒तेऽव॑सऽ‌इया॒नासो᳚ऽ‌अमन्महि || {4.1.14.3}, {5.22.3}, {5.2.8.3}
75 अग्ने᳚चिकि॒द्ध्य१॑(अ॒)स्यन॑ऽ‌इ॒दंवचः॑सहस्य |

तंत्वा᳚सुशिप्रदम्पते॒स्तोमै᳚र्वर्ध॒न्त्यत्र॑योगी॒र्भिःशु᳚म्भ॒न्त्यत्र॑यः || {4.1.14.4}, {5.22.4}, {5.2.8.4}
[15] (१-४) चतुरृचस्य सूक्तस्य आत्रेयो विश्वचर्षा णधर्म ऋषिः | अग्निर्देवता | (१३) प्रथमादितृचस्यानुष्टप, (४) चतुर्थ्या ऋचश्च प‌ङ्क्तिश्छन्दसी ||
76 अग्ने॒सह᳚न्त॒माभ॑रद्यु॒म्नस्य॑प्रा॒सहा᳚र॒यिम् |

विश्वा॒यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सावाजे᳚षुसा॒सह॑त् || {4.1.15.1}, {5.23.1}, {5.2.9.1}
77 तम॑ग्नेपृतना॒षहं᳚र॒यिंस॑हस्व॒ऽ‌भ॑र |

त्वंहिस॒त्योऽ‌अद्भु॑तोदा॒तावाज॑स्य॒गोम॑तः || {4.1.15.2}, {5.23.2}, {5.2.9.2}
78 विश्वे॒हित्वा᳚स॒जोष॑सो॒जना᳚सोवृ॒क्तब॑र्हिषः |

होता᳚रं॒सद्म॑सुप्रि॒यंव्यन्ति॒वार्या᳚पु॒रु || {4.1.15.3}, {5.23.3}, {5.2.9.3}
79 हिष्मा᳚वि॒श्वच॑र्षणिर॒भिमा᳚ति॒सहो᳚द॒धे |

अग्न॑ऽ‌ए॒षुक्षये॒ष्वारे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्‌पा᳚वकदीदिहि || {4.1.15.4}, {5.23.4}, {5.2.9.4}
[16] (१-४) चतुरृचस्य सूक्तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विपब्र न्धुश्च गौपायना लौपायना वा क्रमेणर्षयः, अग्निर्देवता | द्विपदा विराट् छन्दः ||
80 अग्ने॒त्वंनो॒ऽ‌अन्त॑मऽ‌उ॒तत्रा॒ताशि॒वोभ॑वावरू॒थ्यः॑ || {4.1.16.1}, {5.24.1}, {5.2.10.1}
81 वसु॑र॒ग्निर्वसु॑श्रवा॒ऽ‌अच्छा᳚नक्षिद्यु॒मत्त॑मंर॒यिंदाः᳚ || {4.1.16.2}, {5.24.2}, {5.2.10.2}
82 नो᳚बोधिश्रु॒धीहव॑मुरु॒ष्याणो᳚ऽ‌अघाय॒तःस॑मस्मात् || {4.1.16.3}, {5.24.3}, {5.2.10.3}
83 तंत्वा᳚शोचिष्ठदीदिवःसु॒म्नाय॑नू॒नमी᳚महे॒सखि॑भ्यः || {4.1.16.4}, {5.24.4}, {5.2.10.4}
[17] (१-९) नवर्चस्य सूक्तस्यात्रेया वसूयव (ऋषयः) अग्निर्देवता | अनुष्टुप् छन्दः ||
84 अच्छा᳚वोऽ‌अ॒ग्निमव॑सेदे॒वंगा᳚सि॒नो॒वसुः॑ |

रास॑त्‌पु॒त्रऋ॑षू॒णामृ॒तावा᳚पर्षतिद्वि॒षः || {4.1.17.1}, {5.25.1}, {5.2.11.1}
85 हिस॒त्योयंपूर्वे᳚चिद्‌दे॒वास॑श्चि॒द्यमी᳚धि॒रे |

होता᳚रंम॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि᳚र्वि॒भाव॑सुम् || {4.1.17.2}, {5.25.2}, {5.2.11.2}
86 नो᳚धी॒तीवरि॑ष्ठया॒श्रेष्ठ॑यासुम॒त्या |

अग्ने᳚रा॒योदि॑दीहिनःसुवृ॒क्तिभि᳚र्वरेण्य || {4.1.17.3}, {5.25.3}, {5.2.11.3}
87 अ॒ग्निर्दे॒वेषु॑राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |

अ॒ग्निर्नो᳚हव्य॒वाह॑नो॒ऽ‌ग्निंधी॒भिःस॑पर्यत || {4.1.17.4}, {5.25.4}, {5.2.11.4}
88 अ॒ग्निस्तु॒विश्र॑वस्तमंतु॒विब्र᳚ह्माणमुत्त॒मम् |

अ॒तूर्तं᳚श्राव॒यत्‌प॑तिंपु॒त्रंद॑दातिदा॒शुषे᳚ || {4.1.17.5}, {5.25.5}, {5.2.11.5}
89 अ॒ग्निर्द॑दाति॒सत्‌प॑तिंसा॒साह॒योयु॒धानृभिः॑ |

अ॒ग्निरत्यं᳚रघु॒ष्यदं॒जेता᳚र॒मप॑राजितम् || {4.1.18.1}, {5.25.6}, {5.2.11.6}
90 यद्‌वाहि॑ष्ठं॒तद॒ग्नये᳚बृ॒हद॑र्चविभावसो |

महि॑षीव॒त्वद्र॒यिस्त्वद्वाजा॒ऽ‌उदी᳚रते || {4.1.18.2}, {5.25.7}, {5.2.11.7}
91 तव॑द्यु॒मन्तो᳚ऽ‌अ॒र्चयो॒ग्रावे᳚वोच्यतेबृ॒हत् |

उ॒तोते᳚तन्य॒तुर्य॑थास्वा॒नोऽ‌अ॑र्त॒त्मना᳚दि॒वः || {4.1.18.3}, {5.25.8}, {5.2.11.8}
92 ए॒वाँऽ‌अ॒ग्निंव॑सू॒यवः॑सहसा॒नंव॑वन्दिम |

नो॒विश्वा॒ऽ‌अति॒द्विषः॒पर्ष᳚न्ना॒वेव॑सु॒क्रतुः॑ || {4.1.18.4}, {5.25.9}, {5.2.11.9}
[18] (१-९) नवर्चस्य सूक्तस्यात्रेया वसूयव ऋषयः (१-८) प्रथमाद्यष्टर्चामग्निः, (९) नवम्याश्च लिङ्गोक्ता देवताः | गायत्री छन्दः ||
93 अग्ने᳚पावकरो॒चिषा᳚म॒न्द्रया᳚देवजि॒ह्वया᳚ |

दे॒वान्‌व॑क्षि॒यक्षि॑ || {4.1.19.1}, {5.26.1}, {5.2.12.1}
94 तंत्वा᳚घृतस्नवीमहे॒चित्र॑भानोस्व॒र्दृश᳚म् |

दे॒वाँऽ‌वी॒तये᳚वह || {4.1.19.2}, {5.26.2}, {5.2.12.2}
95 वी॒तिहो᳚त्रंत्वाकवेद्यु॒मन्तं॒समि॑धीमहि |

अग्ने᳚बृ॒हन्त॑मध्व॒रे || {4.1.19.3}, {5.26.3}, {5.2.12.3}
96 अग्ने॒विश्वे᳚भि॒राग॑हिदे॒वेभि॑र्ह॒व्यदा᳚तये |

होता᳚रंत्वावृणीमहे || {4.1.19.4}, {5.26.4}, {5.2.12.4}
97 यज॑मानायसुन्व॒तऽ‌आग्ने᳚सु॒वीर्यं᳚वह |

दे॒वैरास॑त्सिब॒र्हिषि॑ || {4.1.19.5}, {5.26.5}, {5.2.12.5}
98 स॒मि॒धा॒नःस॑हस्रजि॒दग्ने॒धर्मा᳚णिपुष्यसि |

दे॒वानां᳚दू॒तऽ‌उ॒क्थ्यः॑ || {4.1.20.1}, {5.26.6}, {5.2.12.6}
99 न्य१॑(अ॒)ग्निंजा॒तवे᳚दसंहोत्र॒वाहं॒यवि॑ष्ठ्यम् |

दधा᳚तादे॒वमृ॒त्विज᳚म् || {4.1.20.2}, {5.26.7}, {5.2.12.7}
100 प्रय॒ज्ञऽ‌ए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः |

स्तृ॒णी॒तब॒र्हिरा॒सदे᳚ || {4.1.20.3}, {5.26.8}, {5.2.12.8}
101 एदंम॒रुतो᳚ऽ‌अ॒श्विना᳚मि॒त्रःसी᳚दन्तु॒वरु॑णः |

दे॒वासः॒सर्व॑यावि॒शा || {4.1.20.4}, {5.26.9}, {5.2.12.9}
[19] (१-६) षळृर्चस्य सूक्तस्य त्रैवष् णज्यरुणः पौरुकुत्स्यस्त्रसदस्यु रतोऽश्चमेधश्च राजानो भोमौऽत्रिर्वा ऋषिः | (१-५) प्रथमादिपञ्चर्चामग्निः, (६) षष्ठ्याश्चेन्द्राग्नी देवते | (१-३) प्रथमतृचस्य त्रिष्टुप्, (४-६) द्वितीयतृचस्य चानुष्टुप्, छन्दसी ||
102 अन॑स्वन्ता॒सत्‌प॑तिर्मामहेमे॒गावा॒चेति॑ष्ठो॒ऽ‌असु॑रोम॒घोनः॑ |

त्रै॒वृ॒ष्णोऽ‌अ॑ग्नेद॒शभिः॑स॒हस्रै॒र्वैश्वा᳚नर॒त्र्य॑रुणश्चिकेत || {4.1.21.1}, {5.27.1}, {5.2.13.1}
103 योमे᳚श॒ताच॑विंश॒तिंच॒गोनां॒हरी᳚यु॒क्तासु॒धुरा॒ददा᳚ति |

वैश्वा᳚नर॒सुष्टु॑तोवावृधा॒नोऽ‌ग्ने॒यच्छ॒त्र्य॑रुणाय॒शर्म॑ || {4.1.21.2}, {5.27.2}, {5.2.13.2}
104 ए॒वाते᳚ऽ‌अग्नेसुम॒तिंच॑का॒नोनवि॑ष्ठायनव॒मंत्र॒सद॑स्युः |

योमे॒गिर॑स्तुविजा॒तस्य॑पू॒र्वीर्यु॒क्तेना॒भित्र्य॑रुणोगृ॒णाति॑ || {4.1.21.3}, {5.27.3}, {5.2.13.3}
105 योम॒ऽ‌इति॑प्र॒वोच॒त्यश्व॑मेधायसू॒रये᳚ |

दद॑दृ॒चास॒निंय॒तेदद᳚न्मे॒धामृ॑ताय॒ते || {4.1.21.4}, {5.27.4}, {5.2.13.4}
106 यस्य॑मापरु॒षाःश॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |

अश्व॑मेधस्य॒दानाः॒सोमा᳚ऽ‌इव॒त्र्या᳚शिरः || {4.1.21.5}, {5.27.5}, {5.2.13.5}
107 इन्द्रा᳚ग्नीशत॒दाव्न्यश्व॑मेधेसु॒वीर्य᳚म् |

क्ष॒त्रंधा᳚रयतंबृ॒हद्दि॒विसूर्य॑मिवा॒जर᳚म् || {4.1.21.6}, {5.27.6}, {5.2.13.6}
[20] (१-६) षळृर्चस्य सूक्तस्यात्रेयी विश्ववारा (ऋषिका) अग्निर्देवता | (१, ३) प्रथमर्चस्तृतीयायाश्च त्रिष्टुप्, (२) द्वितीयाया जगती, (४) चतुर्थ्या अनुष्टुप्, (५-६) पञ्चमीषष्ठ्योश्च गायत्री छन्दांसि ||
108 समि॑द्धोऽ‌अ॒ग्निर्दि॒विशो॒चिर॑श्रेत्‌प्र॒त्यङ्ङु॒षस॑मुर्वि॒याविभा᳚ति |

एति॒प्राची᳚वि॒श्ववा᳚रा॒नमो᳚भिर्दे॒वाँऽ‌ईळा᳚नाह॒विषा᳚घृ॒ताची᳚ || {4.1.22.1}, {5.28.1}, {5.2.14.1}
109 स॒मि॒ध्यमा᳚नोऽ‌अ॒मृत॑स्यराजसिह॒विष्कृ॒ण्वन्तं᳚सचसेस्व॒स्तये᳚ |

विश्वं॒ध॑त्ते॒द्रवि॑णं॒यमिन्व॑स्याति॒थ्यम॑ग्ने॒निच॑धत्त॒ऽ‌इत्‌पु॒रः || {4.1.22.2}, {5.28.2}, {5.2.14.2}
110 अग्ने॒शर्ध॑मह॒तेसौभ॑गाय॒तव॑द्यु॒म्नान्यु॑त्त॒मानि॑सन्तु |

संजा᳚स्प॒त्यंसु॒यम॒माकृ॑णुष्वशत्रूय॒ताम॒भिति॑ष्ठा॒महां᳚सि || {4.1.22.3}, {5.28.3}, {5.2.14.3}
111 समि॑द्धस्य॒प्रम॑ह॒सोऽ‌ग्ने॒वन्दे॒तव॒श्रिय᳚म् |

वृ॒ष॒भोद्यु॒म्नवाँ᳚ऽ‌असि॒सम॑ध्व॒रेष्वि॑ध्यसे || {4.1.22.4}, {5.28.4}, {5.2.14.4}
112 समि॑द्धोऽ‌अग्नऽ‌आहुतदे॒वान्‌य॑क्षिस्वध्वर |

त्वंहिह᳚व्य॒वाळसि॑ || {4.1.22.5}, {5.28.5}, {5.2.14.5}
113 जु॑होतादुव॒स्यता॒ग्निंप्र॑य॒त्य॑ध्व॒रे |

वृ॒णी॒ध्वंह᳚व्य॒वाह॑नम् || {4.1.22.6}, {5.28.6}, {5.2.14.6}
[21] (१-१५) पञ्चदशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिषिः, इन्द्रो देवता | तत्रापि (९) नवम्या ऋचः प्रथमपादस्योशना वा देवता | त्रिष्टुप् छन्दः ||
114 त्र्य᳚र्य॒मामनु॑षोदे॒वता᳚ता॒त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त |

अर्च᳚न्तित्वाम॒रुतः॑पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒धीरः॑ || {4.1.23.1}, {5.29.1}, {5.2.15.1}
115 अनु॒यदीं᳚म॒रुतो᳚मन्दसा॒नमार्च॒न्निन्द्रं᳚पपि॒वांसं᳚सु॒तस्य॑ |

आद॑त्त॒वज्र॑म॒भियदहिं॒हन्न॒पोय॒ह्वीर॑सृज॒त्सर्त॒वाऽ‌उ॑ || {4.1.23.2}, {5.29.2}, {5.2.15.2}
116 उ॒तब्र᳚ह्माणोमरुतोमेऽ‌अ॒स्येन्द्रः॒सोम॑स्य॒सुषु॑तस्यपेयाः |

तद्धिह॒व्यंमनु॑षे॒गाऽ‌अवि᳚न्द॒दह॒न्नहिं᳚पपि॒वाँऽ‌इन्द्रो᳚ऽ‌अस्य || {4.1.23.3}, {5.29.3}, {5.2.15.3}
117 आद्रोद॑सीवित॒रंविष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे᳚मृ॒गंकः॑ |

जिग॑र्ति॒मिन्द्रो᳚ऽ‌अप॒जर्गु॑राणः॒प्रति॑श्व॒सन्त॒मव॑दान॒वंह॑न् || {4.1.23.4}, {5.29.4}, {5.2.15.4}
118 अध॒क्रत्वा᳚मघव॒न्तुभ्यं᳚दे॒वाऽ‌अनु॒विश्वे᳚ऽ‌अददुःसोम॒पेय᳚म् |

यत्सूर्य॑स्यह॒रितः॒पत᳚न्तीःपु॒रःस॒तीरुप॑रा॒ऽ‌एत॑शे॒कः || {4.1.23.5}, {5.29.5}, {5.2.15.5}
119 नव॒यद॑स्यनव॒तिंच॑भो॒गान्‌त्सा॒कंवज्रे᳚णम॒घवा᳚विवृ॒श्चत् |

अर्च॒न्तीन्द्रं᳚म॒रुतः॑स॒धस्थे॒त्रैष्टु॑भेन॒वच॑साबाधत॒द्याम् || {4.1.24.1}, {5.29.6}, {5.2.15.6}
120 सखा॒सख्ये᳚ऽ‌अपच॒त्तूय॑म॒ग्निर॒स्यक्रत्वा᳚महि॒षात्रीश॒तानि॑ |

त्रीसा॒कमिन्द्रो॒मनु॑षः॒सरां᳚सिसु॒तंपि॑बद्वृत्र॒हत्या᳚य॒सोम᳚म् || {4.1.24.2}, {5.29.7}, {5.2.15.7}
121 त्रीयच्छ॒ताम॑हि॒षाणा॒मघो॒मास्त्रीसरां᳚सिम॒घवा᳚सो॒म्यापाः᳚ |

का॒रंविश्वे᳚ऽ‌अह्वन्तदे॒वाभर॒मिन्द्रा᳚य॒यदहिं᳚ज॒घान॑ || {4.1.24.3}, {5.29.8}, {5.2.15.8}
122 उ॒शना॒यत्स॑ह॒स्यै॒३॒॑रया᳚तंगृ॒हमि᳚न्द्रजूजुवा॒नेभि॒रश्वैः᳚ |

व॒न्वा॒नोऽ‌अत्र॑स॒रथं᳚ययाथ॒कुत्से᳚नदे॒वैरव॑नोर्ह॒शुष्ण᳚म् || {4.1.24.4}, {5.29.9}, {5.2.15.9}
123 प्रान्यच्च॒क्रम॑वृहः॒सूर्य॑स्य॒कुत्सा᳚या॒न्यद्‌वरि॑वो॒यात॑वेऽकः |

अ॒नासो॒दस्यूँ᳚रमृणोव॒धेन॒निदु᳚र्यो॒णऽ‌आ᳚वृणङ्मृ॒ध्रवा᳚चः || {4.1.24.5}, {5.29.10}, {5.2.15.10}
124 स्तोमा᳚सस्त्वा॒गौरि॑वीतेरवर्ध॒न्नर᳚न्धयोवैदथि॒नाय॒पिप्रु᳚म् |

त्वामृ॒जिश्वा᳚स॒ख्याय॑चक्रे॒पच᳚न्‌प॒क्तीरपि॑बः॒सोम॑मस्य || {4.1.25.1}, {5.29.11}, {5.2.15.11}
125 नव॑ग्वासःसु॒तसो᳚मास॒ऽ‌इन्द्रं॒दश॑ग्वासोऽ‌अ॒भ्य॑र्चन्त्य॒र्कैः |

गव्यं᳚चिदू॒र्वम॑पि॒धान॑वन्तं॒तंचि॒न्नरः॑शशमा॒नाऽ‌अप᳚व्रन् || {4.1.25.2}, {5.29.12}, {5.2.15.12}
126 क॒थोनुते॒परि॑चराणिवि॒द्वान्‌वी॒र्या᳚मघव॒न्याच॒कर्थ॑ |

याचो॒नुनव्या᳚कृ॒णवः॑शविष्ठ॒प्रेदु॒ताते᳚वि॒दथे᳚षुब्रवाम || {4.1.25.3}, {5.29.13}, {5.2.15.13}
127 ए॒ताविश्वा᳚चकृ॒वाँऽ‌इ᳚न्द्र॒भूर्यप॑रीतोज॒नुषा᳚वी॒र्ये᳚ण |

याचि॒न्नुव॑ज्रिन्कृ॒णवो᳚दधृ॒ष्वान्नते᳚व॒र्तातवि॑ष्याऽ‌अस्ति॒तस्याः᳚ || {4.1.25.4}, {5.29.14}, {5.2.15.14}
128 इन्द्र॒ब्रह्म॑क्रि॒यमा᳚णाजुषस्व॒याते᳚शविष्ठ॒नव्या॒ऽ‌अक᳚र्म |

वस्त्रे᳚वभ॒द्रासुकृ॑तावसू॒यूरथं॒धीरः॒स्वपा᳚ऽ‌अतक्षम् || {4.1.25.5}, {5.29.15}, {5.2.15.15}
[22] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयो वभ ऋषिः | (१-११) प्रथमायेकादशचामिन्द्रः, (१२-१५) द्वादश्यादिचतसृणाञ्च ऋणञ्चयेन्द्रौ देवते | त्रिष्टुप् छन्दः ||
129 क्व१॑(अ॒)स्यवी॒रःकोऽ‌अ॑पश्य॒दिन्द्रं᳚सु॒खर॑थ॒मीय॑मानं॒हरि॑भ्याम् |

योरा॒याव॒ज्रीसु॒तसो᳚ममि॒च्छन्तदोको॒गन्ता᳚पुरुहू॒तऽ‌ऊ॒ती || {4.1.26.1}, {5.30.1}, {5.2.16.1}
130 अवा᳚चचक्षंप॒दम॑स्यस॒स्वरु॒ग्रंनि॑धा॒तुरन्वा᳚यमि॒च्छन् |

अपृ॑च्छम॒न्याँऽ‌उ॒ततेम॑ऽ‌आहु॒रिन्द्रं॒नरो᳚बुबुधा॒नाऽ‌अ॑शेम || {4.1.26.2}, {5.30.2}, {5.2.16.2}
131 प्रनुव॒यंसु॒तेयाते᳚कृ॒तानीन्द्र॒ब्रवा᳚म॒यानि॑नो॒जुजो᳚षः |

वेद॒दवि॑द्वाञ्छृ॒णव॑च्चवि॒द्वान्‌वह॑ते॒ऽयंम॒घवा॒सर्व॑सेनः || {4.1.26.3}, {5.30.3}, {5.2.16.3}
132 स्थि॒रंमन॑श्चकृषेजा॒तऽ‌इ᳚न्द्र॒वेषीदेको᳚यु॒धये॒भूय॑सश्चित् |

अश्मा᳚नंचि॒च्छव॑सादिद्युतो॒विवि॒दोगवा᳚मू॒र्वमु॒स्रिया᳚णाम् || {4.1.26.4}, {5.30.4}, {5.2.16.4}
133 प॒रोयत्त्वंप॑र॒मऽ‌आ॒जनि॑ष्ठाःपरा॒वति॒श्रुत्यं॒नाम॒बिभ्र॑त् |

अत॑श्चि॒दिन्द्रा᳚दभयन्तदे॒वाविश्वा᳚ऽ‌अ॒पोऽ‌अ॑जयद्दा॒सप॑त्नीः || {4.1.26.5}, {5.30.5}, {5.2.16.5}
134 तुभ्येदे॒तेम॒रुतः॑सु॒शेवा॒ऽ‌अर्च᳚न्त्य॒र्कंसु॒न्वन्त्यन्धः॑ |

अहि॑मोहा॒नम॒पऽ‌आ॒शया᳚नं॒प्रमा॒याभि᳚र्मा॒यिनं᳚सक्ष॒दिन्द्रः॑ || {4.1.27.1}, {5.30.6}, {5.2.16.6}
135 विषूमृधो᳚ज॒नुषा॒दान॒मिन्व॒न्नह॒न्गवा᳚मघवन्‌त्संचका॒नः |

अत्रा᳚दा॒सस्य॒नमु॑चेः॒शिरो॒यदव॑र्तयो॒मन॑वेगा॒तुमि॒च्छन् || {4.1.27.2}, {5.30.7}, {5.2.16.7}
136 युजं॒हिमामकृ॑था॒ऽ‌आदिदि᳚न्द्र॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |

अश्मा᳚नंचित्स्व॒र्य१॑(अ॒)अंवर्त॑मानं॒प्रच॒क्रिये᳚व॒रोद॑सीम॒रुद्भ्यः॑ || {4.1.27.3}, {5.30.8}, {5.2.16.8}
137 स्त्रियो॒हिदा॒सऽ‌आयु॑धानिच॒क्रेकिंमा᳚करन्नब॒लाऽ‌अ॑स्य॒सेनाः᳚ |

अ॒न्तर्ह्यख्य॑दु॒भेऽ‌अ॑स्य॒धेने॒ऽ‌अथोप॒प्रैद्यु॒धये॒दस्यु॒मिन्द्रः॑ || {4.1.27.4}, {5.30.9}, {5.2.16.9}
138 समत्र॒गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑व॒त्सैर्वियु॑ता॒यदास॑न् |

संताऽ‌इन्द्रो᳚ऽ‌असृजदस्यशा॒कैर्यदीं॒सोमा᳚सः॒सुषु॑ता॒ऽ‌अम᳚न्दन् || {4.1.27.5}, {5.30.10}, {5.2.16.10}
139 यदीं॒सोमा᳚ब॒भ्रुधू᳚ता॒ऽ‌अम᳚न्द॒न्नरो᳚रवीद्वृष॒भःसाद॑नेषु |

पु॒रं॒द॒रःप॑पि॒वाँऽ‌इन्द्रो᳚ऽ‌अस्य॒पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम् || {4.1.28.1}, {5.30.11}, {5.2.16.11}
140 भ॒द्रमि॒दंरु॒शमा᳚ऽ‌अग्नेऽ‌अक्र॒न्गवां᳚च॒त्वारि॒दद॑तःस॒हस्रा᳚ |

ऋ॒णं॒च॒यस्य॒प्रय॑ताम॒घानि॒प्रत्य॑ग्रभीष्म॒नृत॑मस्यनृ॒णाम् || {4.1.28.2}, {5.30.12}, {5.2.16.12}
141 सु॒पेश॑सं॒माव॑सृज॒न्त्यस्तं॒गवां᳚स॒हस्रै᳚रु॒शमा᳚सोऽ‌अग्ने |

ती॒व्राऽ‌इन्द्र॑मममन्दुःसु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाः || {4.1.28.3}, {5.30.13}, {5.2.16.13}
142 औच्छ॒त्सारात्री॒परि॑तक्म्या॒याँऽ‌ऋ॑णंच॒येराज॑निरु॒शमा᳚नाम् |

अत्यो॒वा॒जीर॒घुर॒ज्यमा᳚नोब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा᳚ || {4.1.28.4}, {5.30.14}, {5.2.16.14}
143 चतुः॑सहस्रं॒गव्य॑स्यप॒श्वःप्रत्य॑ग्रभीष्मरु॒शमे᳚ष्वग्ने |

घ॒र्मश्चि॑त्त॒प्तःप्र॒वृजे॒यऽ‌आसी᳚दय॒स्मय॒स्तम्वादा᳚म॒विप्राः᳚ || {4.1.28.5}, {5.30.15}, {5.2.16.15}
[23] (१-१३) त्रयोदशर्चस्य सूक्तस्यात्रेय अवस्य ऋषिः | (१-७, ८, १०-१३) प्रथमादिसप्तर्चामष्टम्याः प्रथमद्वितीयपादयोर्दशम्यादिचतसृणाञ्चेन्द्रः (८) अष्टम्यास्तृतीयपादस्येन्द्रः कत्सो वा, चतुथर्प दिस्येन्द्र उशना वा, (९) नवम्याश्चेन्द्राकुत्सौ देवताः | त्रिष्टुप् छन्दः ||
144 इन्द्रो॒रथा᳚यप्र॒वतं᳚कृणोति॒यम॒ध्यस्था᳚न्म॒घवा᳚वाज॒यन्त᳚म् |

यू॒थेव॑प॒श्वोव्यु॑नोतिगो॒पाऽ‌अरि॑ष्टोयातिप्रथ॒मःसिषा᳚सन् || {4.1.29.1}, {5.31.1}, {5.2.17.1}
145 प्रद्र॑वहरिवो॒माविवे᳚नः॒पिश᳚ङ्गरातेऽ‌अ॒भिनः॑सचस्व |

न॒हित्वदि᳚न्द्र॒वस्यो᳚ऽ‌अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ || {4.1.29.2}, {5.31.2}, {5.2.17.2}
146 उद्यत्सहः॒सह॑स॒ऽ‌आज॑निष्ट॒देदि॑ष्ट॒ऽ‌इन्द्र॑ऽ‌इन्द्रि॒याणि॒विश्वा᳚ |

प्राचो᳚दयत्सु॒दुघा᳚व॒व्रेऽ‌अ॒न्तर्विज्योति॑षासंववृ॒त्वत्तमो᳚ऽवः || {4.1.29.3}, {5.31.3}, {5.2.17.3}
147 अन॑वस्ते॒रथ॒मश्वा᳚यतक्ष॒न्त्वष्टा॒वज्रं᳚पुरुहूतद्यु॒मन्त᳚म् |

ब्र॒ह्माण॒ऽ‌इन्द्रं᳚म॒हय᳚न्तोऽ‌अ॒र्कैरव॑र्धय॒न्नह॑ये॒हन्त॒वाऽ‌उ॑ || {4.1.29.4}, {5.31.4}, {5.2.17.4}
148 वृष्णे॒यत्ते॒वृष॑णोऽ‌अ॒र्कमर्चा॒निन्द्र॒ग्रावा᳚णो॒ऽ‌अदि॑तिःस॒जोषाः᳚ |

अ॒न॒श्वासो॒येप॒वयो᳚ऽर॒थाऽ‌इन्द्रे᳚षिताऽ‌अ॒भ्यव॑र्तन्त॒दस्यू॑न् || {4.1.29.5}, {5.31.5}, {5.2.17.5}
149 प्रते॒पूर्वा᳚णि॒कर॑णानिवोचं॒प्रनूत॑नामघव॒न्याच॒कर्थ॑ |

शक्ती᳚वो॒यद्वि॒भरा॒रोद॑सीऽ‌उ॒भेजय᳚न्न॒पोमन॑वे॒दानु॑चित्राः || {4.1.30.1}, {5.31.6}, {5.2.17.6}
150 तदिन्नुते॒कर॑णंदस्मवि॒प्राहिं॒यद्घ्नन्नोजो॒ऽ‌अत्रामि॑मीथाः |

शुष्ण॑स्यचि॒त्‌परि॑मा॒याऽ‌अ॑गृभ्णाःप्रपि॒त्वंयन्नप॒दस्यूँ᳚रसेधः || {4.1.30.2}, {5.31.7}, {5.2.17.7}
151 त्वम॒पोयद॑वेतु॒र्वशा॒यार॑मयःसु॒दुघाः᳚पा॒रऽ‌इ᳚न्द्र |

उ॒ग्रम॑यात॒मव॑होह॒कुत्सं॒संह॒यद्‌वा᳚मु॒शनार᳚न्तदे॒वाः || {4.1.30.3}, {5.31.8}, {5.2.17.8}
152 इन्द्रा᳚कुत्सा॒वह॑माना॒रथे॒नावा॒मत्या॒ऽ‌अपि॒कर्णे᳚वहन्तु |

निःषी᳚म॒द्भ्योधम॑थो॒निःष॒धस्था᳚न्म॒घोनो᳚हृ॒दोव॑रथ॒स्तमां᳚सि || {4.1.30.4}, {5.31.9}, {5.2.17.9}
153 वात॑स्ययु॒क्तान्‌त्सु॒युज॑श्चि॒दश्वा᳚न्क॒विश्चि॑दे॒षोऽ‌अ॑जगन्नव॒स्युः |

विश्वे᳚ते॒ऽ‌अत्र॑म॒रुतः॒सखा᳚य॒ऽ‌इन्द्र॒ब्रह्मा᳚णि॒तवि॑षीमवर्धन् || {4.1.30.5}, {5.31.10}, {5.2.17.10}
154 सूर॑श्चि॒द्रथं॒परि॑तक्म्यायां॒पूर्वं᳚कर॒दुप॑रंजूजु॒वांस᳚म् |

भर॑च्च॒क्रमेत॑शः॒संरि॑णातिपु॒रोदध॑त्सनिष्यति॒क्रतुं᳚नः || {4.1.31.1}, {5.31.11}, {5.2.17.11}
155 आयंज॑नाऽ‌अभि॒चक्षे᳚जगा॒मेन्द्रः॒सखा᳚यंसु॒तसो᳚ममि॒च्छन् |

वद॒न्ग्रावाव॒वेदिं᳚भ्रियाते॒यस्य॑जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति || {4.1.31.2}, {5.31.12}, {5.2.17.12}
156 येचा॒कन᳚न्तचा॒कन᳚न्त॒नूतेमर्ता᳚ऽ‌अमृत॒मोतेऽ‌अंह॒ऽ‌आर॑न् |

वा॒व॒न्धियज्यूँ᳚रु॒ततेषु॑धे॒ह्योजो॒जने᳚षु॒येषु॑ते॒स्याम॑ || {4.1.31.3}, {5.31.13}, {5.2.17.13}
[24] (१-१२) द्वादशर्चस्य सूक्तस्य आत्रेयो गात ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
157 अद॑र्द॒रुत्स॒मसृ॑जो॒विखानि॒त्वम᳚र्ण॒वान्‌ब॑द्बधा॒नाँऽ‌अ॑रम्णाः |

म॒हान्त॑मिन्द्र॒पर्व॑तं॒वियद्‌वःसृ॒जोविधारा॒ऽ‌अव॑दान॒वंह॑न् || {4.1.32.1}, {5.32.1}, {5.2.18.1}
158 त्वमुत्साँ᳚ऽ‌ऋ॒तुभि॑र्बद्बधा॒नाँऽ‌अरं᳚ह॒ऽ‌ऊधः॒पर्व॑तस्यवज्रिन् |

अहिं᳚चिदुग्र॒प्रयु॑तं॒शया᳚नंजघ॒न्वाँऽ‌इ᳚न्द्र॒तवि॑षीमधत्थाः || {4.1.32.2}, {5.32.2}, {5.2.18.2}
159 त्यस्य॑चिन्मह॒तोनिर्मृ॒गस्य॒वध॑र्जघान॒तवि॑षीभि॒रिन्द्रः॑ |

यऽ‌एक॒ऽ‌इद॑प्र॒तिर्मन्य॑मान॒ऽ‌आद॑स्माद॒न्योऽ‌अ॑जनिष्ट॒तव्या॑न् || {4.1.32.3}, {5.32.3}, {5.2.18.3}
160 त्यंचि॑देषांस्व॒धया॒मद᳚न्तंमि॒होनपा᳚तंसु॒वृधं᳚तमो॒गाम् |

वृष॑प्रभर्मादान॒वस्य॒भामं॒वज्रे᳚णव॒ज्रीनिज॑घान॒शुष्ण᳚म् || {4.1.32.4}, {5.32.4}, {5.2.18.4}
161 त्यंचि॑दस्य॒क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚वि॒ददिद॑स्य॒मर्म॑ |

यदीं᳚सुक्षत्र॒प्रभृ॑ता॒मद॑स्य॒युयु॑त्सन्तं॒तम॑सिह॒र्म्येधाः || {4.1.32.5}, {5.32.5}, {5.2.18.5}
162 त्यंचि॑दि॒त्थाक॑त्‌प॒यंशया᳚नमसू॒र्येतम॑सिवावृधा॒नम् |

तंचि᳚न्मन्दा॒नोवृ॑ष॒भःसु॒तस्यो॒च्चैरिन्द्रो᳚ऽ‌अप॒गूर्या᳚जघान || {4.1.32.6}, {5.32.6}, {5.2.18.6}
163 उद्यदिन्द्रो᳚मह॒तेदा᳚न॒वाय॒वध॒र्यमि॑ष्ट॒सहो॒ऽ‌अप्र॑तीतम् |

यदीं॒वज्र॑स्य॒प्रभृ॑तौद॒दाभ॒विश्व॑स्यज॒न्तोर॑ध॒मंच॑कार || {4.1.33.1}, {5.32.7}, {5.2.18.7}
164 त्यंचि॒दर्णं᳚मधु॒पंशया᳚नमसि॒न्वंव॒व्रंमह्याद॑दु॒ग्रः |

अ॒पाद॑म॒त्रंम॑ह॒ताव॒धेन॒निदु᳚र्यो॒णऽ‌आ᳚वृणङ्मृ॒ध्रवा᳚चम् || {4.1.33.2}, {5.32.8}, {5.2.18.8}
165 कोऽ‌अ॑स्य॒शुष्मं॒तवि॑षींवरात॒ऽ‌एको॒धना᳚भरते॒ऽ‌अप्र॑तीतः |

इ॒मेचि॑दस्य॒ज्रय॑सो॒नुदे॒वीऽ‌इन्द्र॒स्यौज॑सोभि॒यसा᳚जिहाते || {4.1.33.3}, {5.32.9}, {5.2.18.9}
166 न्य॑स्मैदे॒वीस्वधि॑तिर्जिहीत॒ऽ‌इन्द्रा᳚यगा॒तुरु॑श॒तीव॑येमे |

संयदोजो᳚यु॒वते॒विश्व॑माभि॒रनु॑स्व॒धाव्ने᳚क्षि॒तयो᳚नमन्त || {4.1.33.4}, {5.32.10}, {5.2.18.10}
167 एकं॒नुत्वा॒सत्‌प॑तिं॒पाञ्च॑जन्यंजा॒तंशृ॑णोमिय॒शसं॒जने᳚षु |

तंमे᳚जगृभ्रऽ‌आ॒शसो॒नवि॑ष्ठंदो॒षावस्तो॒र्हव॑मानास॒ऽ‌इन्द्र᳚म् || {4.1.33.5}, {5.32.11}, {5.2.18.11}
168 ए॒वाहित्वामृ॑तु॒थाया॒तय᳚न्तंम॒घाविप्रे᳚भ्यो॒दद॑तंशृ॒णोमि॑ |

किंते᳚ब्र॒ह्माणो᳚गृहते॒सखा᳚यो॒येत्वा॒यानि॑द॒धुःकाम॑मिन्द्र || {4.1.33.6}, {5.32.12}, {5.2.18.12}
[25] (१-१०) दशर्चस्य सूक्तस्य प्राजापत्यः संवरण ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
169 महि॑म॒हेत॒वसे᳚दीध्ये॒नॄनिन्द्रा᳚ये॒त्थात॒वसे॒ऽ‌अत᳚व्यान् |

योऽ‌अ॑स्मैसुम॒तिंवाज॑सातौस्तु॒तोजने᳚सम॒र्य॑श्चि॒केत॑ || {4.2.1.1}, {5.33.1}, {5.3.1.1}
170 त्वंन॑ऽ‌इन्द्रधियसा॒नोऽ‌अ॒र्कैर्हरी᳚णांवृष॒न्योक्त्र॑मश्रेः |

याऽ‌इ॒त्थाम॑घव॒न्ननु॒जोषं॒वक्षो᳚ऽ‌अ॒भिप्रार्यःस॑क्षि॒जना॑न् || {4.2.1.2}, {5.33.2}, {5.3.1.2}
171 तेत॑ऽ‌इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वायु॑क्तासोऽ‌अब्र॒ह्मता॒यदस॑न् |

तिष्ठा॒रथ॒मधि॒तंव॑ज्रह॒स्तार॒श्मिंदे᳚वयमसे॒स्वश्वः॑ || {4.2.1.3}, {5.33.3}, {5.3.1.3}
172 पु॒रूयत्त॑ऽ‌इन्द्र॒सन्त्यु॒क्थागवे᳚च॒कर्थो॒र्वरा᳚सु॒युध्य॑न् |

त॒त॒क्षेसूर्या᳚यचि॒दोक॑सि॒स्वेवृषा᳚स॒मत्सु॑दा॒सस्य॒नाम॑चित् || {4.2.1.4}, {5.33.4}, {5.3.1.4}
173 व॒यंतेत॑ऽ‌इन्द्र॒येच॒नरः॒शर्धो᳚जज्ञा॒नाया॒ताश्च॒रथाः᳚ |

आस्माञ्ज॑गम्यादहिशुष्म॒सत्वा॒भगो॒हव्यः॑प्रभृ॒थेषु॒चारुः॑ || {4.2.1.5}, {5.33.5}, {5.3.1.5}
174 प॒पृ॒क्षेण्य॑मिन्द्र॒त्वेह्योजो᳚नृ॒म्णानि॑नृ॒तमा᳚नो॒ऽ‌अम॑र्तः |

न॒ऽ‌एनीं᳚वसवानोर॒यिंदाः॒प्रार्यःस्तु॑षेतुविम॒घस्य॒दान᳚म् || {4.2.2.1}, {5.33.6}, {5.3.1.6}
175 ए॒वान॑ऽ‌इन्द्रो॒तिभि॑रवपा॒हिगृ॑ण॒तःशू᳚रका॒रून् |

उ॒तत्वचं॒दद॑तो॒वाज॑सातौपिप्री॒हिमध्वः॒सुषु॑तस्य॒चारोः᳚ || {4.2.2.2}, {5.33.7}, {5.3.1.7}
176 उ॒तत्येमा᳚पौरुकु॒त्स्यस्य॑सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ररा᳚णाः |

वह᳚न्तुमा॒दश॒श्येता᳚सोऽ‌अस्यगैरिक्षि॒तस्य॒क्रतु॑भि॒र्नुस॑श्चे || {4.2.2.3}, {5.33.8}, {5.3.1.8}
177 उ॒तत्येमा᳚मारु॒ताश्व॑स्य॒शोणाः॒क्रत्वा᳚मघासोवि॒दथ॑स्यरा॒तौ |

स॒हस्रा᳚मे॒च्यव॑तानो॒ददा᳚नऽ‌आनू॒कम॒र्योवपु॑षे॒नार्च॑त् || {4.2.2.4}, {5.33.9}, {5.3.1.9}
178 उ॒तत्येमा᳚ध्व॒न्य॑स्य॒जुष्टा᳚लक्ष्म॒ण्य॑स्यसु॒रुचो॒यता᳚नाः |

म॒ह्नारा॒यःसं॒वर॑णस्य॒ऋषे᳚र्व्र॒जंगावः॒प्रय॑ता॒ऽ‌अपि॑ग्मन् || {4.2.2.5}, {5.33.10}, {5.3.1.10}
[26] (१-९) नवर्चस्य सूक्तस्य प्राजापत्यः संवरण ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
179 अजा᳚तशत्रुम॒जरा॒स्व᳚र्व॒त्यनु॑स्व॒धामि॑ताद॒स्ममी᳚यते |

सु॒नोत॑न॒पच॑त॒ब्रह्म॑वाहसेपुरुष्टु॒ताय॑प्रत॒रंद॑धातन || {4.2.3.1}, {5.34.1}, {5.3.2.1}
180 यःसोमे᳚नज॒ठर॒मपि॑प्र॒ताम᳚न्दतम॒घवा॒मध्वो॒ऽ‌अन्ध॑सः |

यदीं᳚मृ॒गाय॒हन्त॑वेम॒हाव॑धःस॒हस्र॑भृष्टिमु॒शना᳚व॒धंयम॑त् || {4.2.3.2}, {5.34.2}, {5.3.2.2}
181 योऽ‌अ॑स्मैघ्रं॒सऽ‌उ॒तवा॒यऽ‌ऊध॑नि॒सोमं᳚सु॒नोति॒भव॑तिद्यु॒माँऽ‌अह॑ |

अपा᳚पश॒क्रस्त॑त॒नुष्टि॑मूहतित॒नूशु॑भ्रंम॒घवा॒यःक॑वास॒खः || {4.2.3.3}, {5.34.3}, {5.3.2.3}
182 यस्याव॑धीत्‌पि॒तरं॒यस्य॑मा॒तरं॒यस्य॑श॒क्रोभ्रात॑रं॒नात॑ऽ‌ईषते |

वेतीद्व॑स्य॒प्रय॑तायतंक॒रोकिल्बि॑षादीषते॒वस्व॑ऽ‌आक॒रः || {4.2.3.4}, {5.34.4}, {5.3.2.4}
183 प॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒नासु᳚न्वतासचते॒पुष्य॑ताच॒न |

जि॒नाति॒वेद॑मु॒याहन्ति॑वा॒धुनि॒रादे᳚व॒युंभ॑जति॒गोम॑तिव्र॒जे || {4.2.3.5}, {5.34.5}, {5.3.2.5}
184 वि॒त्वक्ष॑णः॒समृ॑तौचक्रमास॒जोऽसु᳚न्वतो॒विषु॑णःसुन्व॒तोवृ॒धः |

इन्द्रो॒विश्व॑स्यदमि॒तावि॒भीष॑णोयथाव॒शंन॑यति॒दास॒मार्यः॑ || {4.2.4.1}, {5.34.6}, {5.3.2.6}
185 समीं᳚प॒णेर॑जति॒भोज॑नंमु॒षेविदा॒शुषे᳚भजतिसू॒नरं॒वसु॑ |

दु॒र्गेच॒नध्रि॑यते॒विश्व॒ऽ‌पु॒रुजनो॒योऽ‌अ॑स्य॒तवि॑षी॒मचु॑क्रुधत् || {4.2.4.2}, {5.34.7}, {5.3.2.7}
186 संयज्जनौ᳚सु॒धनौ᳚वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚म॒घवा॒गोषु॑शु॒भ्रिषु॑ |

युजं॒ह्य१॑(अ॒)'न्यमकृ॑तप्रवेप॒न्युदीं॒गव्यं᳚सृजते॒सत्व॑भि॒र्धुनिः॑ || {4.2.4.3}, {5.34.8}, {5.3.2.8}
187 स॒ह॒स्र॒सामाग्नि॑वेशिंगृणीषे॒शत्रि॑मग्नऽ‌उप॒मांके॒तुम॒र्यः |

तस्मा॒ऽ‌आपः॑सं॒यतः॑पीपयन्त॒तस्मि᳚न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु || {4.2.4.4}, {5.34.9}, {5.3.2.9}
[27] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः प्रभवू सु ऋषिः | इन्द्रो देवता | (१-७) प्रथमादिसप्तर्चामनुष्टुप्, (८) अष्टम्याश्च पतिश्छन्दसी ||
188 यस्ते॒साधि॒ष्ठोऽव॑स॒ऽ‌इन्द्र॒क्रतु॒ष्टमाभ॑र |

अ॒स्मभ्यं᳚चर्षणी॒सहं॒सस्निं॒वाजे᳚षुदु॒ष्टर᳚म् || {4.2.5.1}, {5.35.1}, {5.3.3.1}
189 यदि᳚न्द्रते॒चत॑स्रो॒यच्छू᳚र॒सन्ति॑ति॒स्रः |

यद्‌वा॒पञ्च॑क्षिती॒नामव॒स्तत्सुन॒ऽ‌भ॑र || {4.2.5.2}, {5.35.2}, {5.3.3.2}
190 तेऽवो॒वरे᳚ण्यं॒वृष᳚न्तमस्यहूमहे |

वृष॑जूति॒र्हिज॑ज्ञि॒षऽ‌आ॒भूभि॑रिन्द्रतु॒र्वणिः॑ || {4.2.5.3}, {5.35.3}, {5.3.3.3}
191 वृषा॒ह्यसि॒राध॑सेजज्ञि॒षेवृष्णि॑ते॒शवः॑ |

स्वक्ष॑त्रंतेधृ॒षन्मनः॑सत्रा॒हमि᳚न्द्र॒पौंस्य᳚म् || {4.2.5.4}, {5.35.4}, {5.3.3.4}
192 त्वंतमि᳚न्द्र॒मर्त्य॑ममित्र॒यन्त॑मद्रिवः |

स॒र्व॒र॒थाश॑तक्रतो॒निया᳚हिशवसस्पते || {4.2.5.5}, {5.35.5}, {5.3.3.5}
193 त्वामिद्वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब॑र्हिषः |

उ॒ग्रंपू॒र्वीषु॑पू॒र्व्यंहव᳚न्ते॒वाज॑सातये || {4.2.6.1}, {5.35.6}, {5.3.3.6}
194 अ॒स्माक॑मिन्द्रदु॒ष्टरं᳚पुरो॒यावा᳚नमा॒जिषु॑ |

स॒यावा᳚नं॒धने᳚धनेवाज॒यन्त॑मवा॒रथ᳚म् || {4.2.6.2}, {5.35.7}, {5.3.3.7}
195 अ॒स्माक॑मि॒न्द्रेहि॑नो॒रथ॑मवा॒पुरं᳚ध्या |

व॒यंश॑विष्ठ॒वार्यं᳚दि॒विश्रवो᳚दधीमहिदि॒विस्तोमं᳚मनामहे || {4.2.6.3}, {5.35.8}, {5.3.3.8}
[28] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः प्रभवू सु ऋषिः | इन्द्रो देवता | (१-२, ४६) प्रथमाद्वितीययो[चोश्चतुर्थ्यादितृचस्य च त्रिष्टुप्, (३) तृतीयायाश्च जगती छन्दसी ||
196 सऽ‌ग॑म॒दिन्द्रो॒योवसू᳚नां॒चिके᳚त॒द्दातुं॒दाम॑नोरयी॒णाम् |

ध॒न्व॒च॒रोवंस॑गस्तृषा॒णश्च॑कमा॒नःपि॑बतुदु॒ग्धमं॒शुम् || {4.2.7.1}, {5.36.1}, {5.3.4.1}
197 ते॒हनू᳚हरिवःशूर॒शिप्रे॒रुह॒त्सोमो॒पर्व॑तस्यपृ॒ष्ठे |

अनु॑त्वाराज॒न्नर्व॑तो॒हि॒न्वन्गी॒र्भिर्म॑देमपुरुहूत॒विश्वे᳚ || {4.2.7.2}, {5.36.2}, {5.3.4.2}
198 च॒क्रंवृ॒त्तंपु॑रुहूतवेपते॒मनो᳚भि॒यामे॒ऽ‌अम॑ते॒रिद॑द्रिवः |

रथा॒दधि॑त्वाजरि॒तास॑दावृधकु॒विन्नुस्तो᳚षन्मघवन्‌पुरू॒वसुः॑ || {4.2.7.3}, {5.36.3}, {5.3.4.3}
199 ए॒षग्रावे᳚वजरि॒तात॑ऽ‌इ॒न्द्रेय॑र्ति॒वाचं᳚बृ॒हदा᳚शुषा॒णः |

प्रस॒व्येन॑मघव॒न्यंसि॑रा॒यःप्रद॑क्षि॒णिद्ध॑रिवो॒माविवे᳚नः || {4.2.7.4}, {5.36.4}, {5.3.4.4}
200 वृषा᳚त्वा॒वृष॑णंवर्धतु॒द्यौर्वृषा॒वृष॑भ्यांवहसे॒हरि॑भ्याम् |

नो॒वृषा॒वृष॑रथःसुशिप्र॒वृष॑क्रतो॒वृषा᳚वज्रि॒न्‌भरे᳚धाः || {4.2.7.5}, {5.36.5}, {5.3.4.5}
201 योरोहि॑तौवा॒जिनौ᳚वा॒जिनी᳚वान्‌त्रि॒भिःश॒तैःसच॑माना॒वदि॑ष्ट |

यूने॒सम॑स्मैक्षि॒तयो᳚नमन्तांश्रु॒तर॑थायमरुतोदुवो॒या || {4.2.7.6}, {5.36.6}, {5.3.4.6}
[29] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रिषिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
202 संभा॒नुना᳚यतते॒सूर्य॑स्या॒जुह्वा᳚नोघृ॒तपृ॑ष्ठः॒स्वञ्चाः᳚ |

तस्मा॒ऽ‌अमृ॑ध्राऽ‌उ॒षसो॒व्यु॑च्छा॒न्यऽ‌इन्द्रा᳚यसु॒नवा॒मेत्याह॑ || {4.2.8.1}, {5.37.1}, {5.3.5.1}
203 समि॑द्धाग्निर्वनवत्‌स्ती॒र्णब॑र्हिर्यु॒क्तग्रा᳚वासु॒तसो᳚मोजराते |

ग्रावा᳚णो॒यस्ये᳚षि॒रंवद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒सिन्धु᳚म् || {4.2.8.2}, {5.37.2}, {5.3.5.2}
204 व॒धूरि॒यंपति॑मि॒च्छन्त्ये᳚ति॒यऽ‌ईं॒वहा᳚ते॒महि॑षीमिषि॒राम् |

आस्य॑श्रवस्या॒द्रथ॒ऽ‌च॑घोषात्‌पु॒रूस॒हस्रा॒परि॑वर्तयाते || {4.2.8.3}, {5.37.3}, {5.3.5.3}
205 राजा᳚व्यथते॒यस्मि॒न्निन्द्र॑स्ती॒व्रंसोमं॒पिब॑ति॒गोस॑खायम् |

स॑त्व॒नैरज॑ति॒हन्ति॑वृ॒त्रंक्षेति॑क्षि॒तीःसु॒भगो॒नाम॒पुष्य॑न् || {4.2.8.4}, {5.37.4}, {5.3.5.4}
206 पुष्या॒त्क्षेमे᳚ऽ‌अ॒भियोगे᳚भवात्यु॒भेवृतौ᳚संय॒तीसंज॑याति |

प्रि॒यःसूर्ये᳚प्रि॒योऽ‌अ॒ग्नाभ॑वाति॒यऽ‌इन्द्रा᳚यसु॒तसो᳚मो॒ददा᳚शत् || {4.2.8.5}, {5.37.5}, {5.3.5.5}
[30] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
207 उ॒रोष्ट॑ऽ‌इन्द्र॒राध॑सोवि॒भ्वीरा॒तिःश॑तक्रतो |

अधा᳚नोविश्वचर्षणेद्यु॒म्नासु॑क्षत्रमंहय || {4.2.9.1}, {5.38.1}, {5.3.6.1}
208 यदी᳚मिन्द्रश्र॒वाय्य॒मिषं᳚शविष्ठदधि॒षे |

प॒प्र॒थेदी᳚र्घ॒श्रुत्त॑मं॒हिर᳚ण्यवर्णदु॒ष्टर᳚म् || {4.2.9.2}, {5.38.2}, {5.3.6.2}
209 शुष्मा᳚सो॒येते᳚ऽ‌अद्रिवोमे॒हना᳚केत॒सापः॑ |

उ॒भादे॒वाव॒भिष्ट॑येदि॒वश्च॒ग्मश्च॑राजथः || {4.2.9.3}, {5.38.3}, {5.3.6.3}
210 उ॒तोनो᳚ऽ‌अ॒स्यकस्य॑चि॒द्दक्ष॑स्य॒तव॑वृत्रहन् |

अ॒स्मभ्यं᳚नृ॒म्णमाभ॑रा॒स्मभ्यं᳚नृमणस्यसे || {4.2.9.4}, {5.38.4}, {5.3.6.4}
211 नूत॑ऽ‌आ॒भिर॒भिष्टि॑भि॒स्तव॒शर्म᳚ञ्छतक्रतो |

इन्द्र॒स्याम॑सुगो॒पाःशूर॒स्याम॑सुगो॒पाः || {4.2.9.5}, {5.38.5}, {5.3.6.5}
[31] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्।, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दसी ||
212 यदि᳚न्द्रचित्रमे॒हनास्ति॒त्वादा᳚तमद्रिवः |

राध॒स्तन्नो᳚विदद्वसऽ‌उभयाह॒स्त्याभ॑र || {4.2.10.1}, {5.39.1}, {5.3.7.1}
213 यन्मन्य॑से॒वरे᳚ण्य॒मिन्द्र॑द्यु॒क्षंतदाभ॑र |

वि॒द्याम॒तस्य॑तेव॒यमकू᳚पारस्यदा॒वने᳚ || {4.2.10.2}, {5.39.2}, {5.3.7.2}
214 यत्ते᳚दि॒त्सुप्र॒राध्यं॒मनो॒ऽ‌अस्ति॑श्रु॒तंबृ॒हत् |

तेन॑दृ॒ळ्हाचि॑दद्रिव॒ऽ‌वाजं᳚दर्षिसा॒तये᳚ || {4.2.10.3}, {5.39.3}, {5.3.7.3}
215 मंहि॑ष्ठंवोम॒घोनां॒राजा᳚नंचर्षणी॒नाम् |

इन्द्र॒मुप॒प्रश॑स्तयेपू॒र्वीभि॑र्जुजुषे॒गिरः॑ || {4.2.10.4}, {5.39.4}, {5.3.7.4}
216 अस्मा॒ऽ‌इत्काव्यं॒वच॑ऽ‌उ॒क्थमिन्द्रा᳚य॒शंस्य᳚म् |

तस्मा᳚ऽ‌उ॒ब्रह्म॑वाहसे॒गिरो᳚वर्ध॒न्त्यत्र॑यो॒गिरः॑शुम्भ॒न्त्यत्र॑यः || {4.2.10.5}, {5.39.5}, {5.3.7.5}
[32] (१-९) नवर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामाचामिन्द्रः (५) पञ्चम्याः सूयः (६-९) षष्ठ्यादिचतसृणाञ्चात्रिदेवताः | (१-३) प्रथमादितृचस्योष्णिक्, (४, ६-८) चतुर्थ्याः षष्ठ्यादितृचस्य च त्रिष्टुप्, (५, ९) पञ्चमीनवम्योश्चानष्टप छन्दांसि ||
217 या॒ह्यद्रि॑भिःसु॒तंसोमं᳚सोमपतेपिब |

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {4.2.11.1}, {5.40.1}, {5.3.8.1}
218 वृषा॒ग्रावा॒वृषा॒मदो॒वृषा॒सोमो᳚ऽ‌अ॒यंसु॒तः |

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {4.2.11.2}, {5.40.2}, {5.3.8.2}
219 वृषा᳚त्वा॒वृष॑णंहुवे॒वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {4.2.11.3}, {5.40.3}, {5.3.8.3}
220 ऋ॒जी॒षीव॒ज्रीवृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मीराजा᳚वृत्र॒हासो᳚म॒पावा᳚ |

यु॒क्त्वाहरि॑भ्या॒मुप॑यासद॒र्वाङ्माध्यं᳚दिने॒सव॑नेमत्स॒दिन्द्रः॑ || {4.2.11.4}, {5.40.4}, {5.3.8.4}
221 यत्त्वा᳚सूर्य॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |

अक्षे᳚त्रवि॒द्यथा᳚मु॒ग्धोभुव॑नान्यदीधयुः || {4.2.11.5}, {5.40.5}, {5.3.8.5}
222 स्व॑र्भानो॒रध॒यदि᳚न्द्रमा॒याऽ‌अ॒वोदि॒वोवर्त॑मानाऽ‌अ॒वाह॑न् |

गू॒ळ्हंसूर्यं॒तम॒साप᳚व्रतेनतु॒रीये᳚ण॒ब्रह्म॑णाविन्द॒दत्रिः॑ || {4.2.12.1}, {5.40.6}, {5.3.8.6}
223 मामामि॒मंतव॒सन्त॑मत्रऽ‌इर॒स्याद्रु॒ग्धोभि॒यसा॒निगा᳚रीत् |

त्वंमि॒त्रोऽ‌अ॑सिस॒त्यरा᳚धा॒स्तौमे॒हाव॑तं॒वरु॑णश्च॒राजा᳚ || {4.2.12.2}, {5.40.7}, {5.3.8.7}
224 ग्राव्णो᳚ब्र॒ह्मायु॑युजा॒नःस॑प॒र्यन्की॒रिणा᳚दे॒वान्नम॑सोप॒शिक्ष॑न् |

अत्रिः॒सूर्य॑स्यदि॒विचक्षु॒राधा॒त्स्व॑र्भानो॒रप॑मा॒याऽ‌अ॑घुक्षत् || {4.2.12.3}, {5.40.8}, {5.3.8.8}
225 यंवैसूर्यं॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |

अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॑(अ॒)'न्येऽ‌अश॑क्नुवन् || {4.2.12.4}, {5.40.9}, {5.3.8.9}
[33] (१-२०) विंशत्यृचस्य सूक्तस्य भौमोऽत्रिषिः, विश्वे देवा देवताः | (११५, १८-१९) प्रथमादिपञ्चदशर्चामष्टादश्येकोनविंश्योश्च त्रिष्टुप्, (१६-१७) षोडशीसप्तदश्योरतिजगती, (२०) विंश्याश्चैकपदा विराट् छन्दांसि ||
226 कोनुवां᳚मित्रावरुणावृता॒यन्दि॒वोवा᳚म॒हःपार्थि॑वस्यवा॒दे |

ऋ॒तस्य॑वा॒सद॑सि॒त्रासी᳚थांनोयज्ञाय॒तेवा᳚पशु॒षोवाजा॑न् || {4.2.13.1}, {5.41.1}, {5.3.9.1}
227 तेनो᳚मि॒त्रोवरु॑णोऽ‌अर्य॒मायुरिन्द्र॑ऋभु॒क्षाम॒रुतो᳚जुषन्त |

नमो᳚भिर्वा॒येदध॑तेसुवृ॒क्तिंस्तोमं᳚रु॒द्राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚ || {4.2.13.2}, {5.41.2}, {5.3.9.2}
228 वां॒येष्ठा᳚श्विनाहु॒वध्यै॒वात॑स्य॒पत्म॒न्‌रथ्य॑स्यपु॒ष्टौ |

उ॒तवा᳚दि॒वोऽ‌असु॑राय॒मन्म॒प्रान्धां᳚सीव॒यज्य॑वेभरध्वम् || {4.2.13.3}, {5.41.3}, {5.3.9.3}
229 प्रस॒क्षणो᳚दि॒व्यःकण्व॑होतात्रि॒तोदि॒वःस॒जोषा॒वातो᳚ऽ‌अ॒ग्निः |

पू॒षाभगः॑प्रभृ॒थेवि॒श्वभो᳚जाऽ‌आ॒जिंज॑ग्मुरा॒श्व॑श्वतमाः || {4.2.13.4}, {5.41.4}, {5.3.9.4}
230 प्रवो᳚र॒यिंयु॒क्ताश्वं᳚भरध्वंरा॒यऽ‌एषेऽव॑सेदधीत॒धीः |

सु॒शेव॒ऽ‌एवै᳚रौशि॒जस्य॒होता॒येव॒ऽ‌एवा᳚मरुतस्तु॒राणा᳚म् || {4.2.13.5}, {5.41.5}, {5.3.9.5}
231 प्रवो᳚वा॒युंर॑थ॒युजं᳚कृणुध्वं॒प्रदे॒वंविप्रं᳚पनि॒तार॑म॒र्कैः |

इ॒षु॒ध्यव॑ऋत॒सापः॒पुरं᳚धी॒र्वस्वी᳚र्नो॒ऽ‌अत्र॒पत्नी॒राधि॒येधुः॑ || {4.2.14.1}, {5.41.6}, {5.3.9.6}
232 उप॑व॒ऽ‌एषे॒वन्द्ये᳚भिःशू॒षैःप्रय॒ह्वीदि॒वश्चि॒तय॑द्भिर॒र्कैः |

उ॒षासा॒नक्ता᳚वि॒दुषी᳚व॒विश्व॒माहा᳚वहतो॒मर्त्या᳚यय॒ज्ञम् || {4.2.14.2}, {5.41.7}, {5.3.9.7}
233 अ॒भिवो᳚ऽ‌अर्चेपो॒ष्याव॑तो॒नॄन्वास्तो॒ष्पतिं॒त्वष्टा᳚रं॒ररा᳚णः |

धन्या᳚स॒जोषा᳚धि॒षणा॒नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धीरा॒यऽ‌एषे᳚ || {4.2.14.3}, {5.41.8}, {5.3.9.8}
234 तु॒जेन॒स्तने॒पर्व॑ताःसन्तु॒स्वैत॑वो॒येवस॑वो॒वी॒राः |

प॒नि॒तऽ‌आ॒प्त्योय॑ज॒तःसदा᳚नो॒वर्धा᳚न्नः॒शंसं॒नर्यो᳚ऽ‌अ॒भिष्टौ᳚ || {4.2.14.4}, {5.41.9}, {5.3.9.9}
235 वृष्णो᳚ऽ‌अस्तोषिभू॒म्यस्य॒गर्भं᳚त्रि॒तोनपा᳚तम॒पांसु॑वृ॒क्ति |

गृ॒णी॒तेऽ‌अ॒ग्निरे॒तरी॒शू॒षैःशो॒चिष्के᳚शो॒निरि॑णाति॒वना᳚ || {4.2.14.5}, {5.41.10}, {5.3.9.10}
236 क॒थाम॒हेरु॒द्रिया᳚यब्रवाम॒कद्रा॒येचि॑कि॒तुषे॒भगा᳚य |

आप॒ऽ‌ओष॑धीरु॒तनो᳚ऽवन्तु॒द्यौर्वना᳚गि॒रयो᳚वृ॒क्षके᳚शाः || {4.2.15.1}, {5.41.11}, {5.3.9.11}
237 शृ॒णोतु॑नऽ‌ऊ॒र्जांपति॒र्गिरः॒नभ॒स्तरी᳚याँऽ‌इषि॒रःपरि॑ज्मा |

शृ॒ण्वन्त्वापः॒पुरो॒शु॒भ्राःपरि॒स्रुचो᳚बबृहा॒णस्याद्रेः᳚ || {4.2.15.2}, {5.41.12}, {5.3.9.12}
238 वि॒दाचि॒न्नुम॑हान्तो॒येव॒ऽ‌एवा॒ब्रवा᳚मदस्मा॒वार्यं॒दधा᳚नाः |

वय॑श्च॒नसु॒भ्व१॑(अ॒)आव॑यन्तिक्षु॒भामर्त॒मनु॑यतंवध॒स्नैः || {4.2.15.3}, {5.41.13}, {5.3.9.13}
239 दैव्या᳚नि॒पार्थि॑वानि॒जन्मा॒पश्चाच्छा॒सुम॑खायवोचम् |

वर्ध᳚न्तां॒द्यावो॒गिर॑श्च॒न्द्राग्रा᳚ऽ‌उ॒दाव॑र्धन्ताम॒भिषा᳚ता॒ऽ‌अर्णाः᳚ || {4.2.15.4}, {5.41.14}, {5.3.9.14}
240 प॒देप॑देमेजरि॒मानिधा᳚यि॒वरू᳚त्रीवाश॒क्रायापा॒युभि॑श्च |

सिष॑क्तुमा॒ताम॒हीर॒सानः॒स्मत्सू॒रिभि॑र्‌ऋजु॒हस्त॑ऋजु॒वनिः॑ || {4.2.15.5}, {5.41.15}, {5.3.9.15}
241 क॒थादा᳚शेम॒नम॑सासु॒दानू᳚नेव॒याम॒रुतो॒ऽ‌अच्छो᳚क्तौ॒प्रश्र॑वसोम॒रुतो॒ऽ‌अच्छो᳚क्तौ |

मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा᳚द॒स्माकं᳚भूदुपमाति॒वनिः॑ || {4.2.16.1}, {5.41.16}, {5.3.9.16}
242 इति॑चि॒न्नुप्र॒जायै᳚पशु॒मत्यै॒देवा᳚सो॒वन॑ते॒मर्त्यो᳚व॒ऽ‌दे᳚वासोवनते॒मर्त्यो᳚वः |

अत्रा᳚शि॒वांत॒न्वो᳚धा॒सिम॒स्याज॒रांचि᳚न्मे॒निर्‌ऋ॑तिर्जग्रसीत || {4.2.16.2}, {5.41.17}, {5.3.9.17}
243 तांवो᳚देवाःसुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्यामवसवः॒शसा॒गोः |

सानः॑सु॒दानु᳚र्मृ॒ळय᳚न्तीदे॒वीप्रति॒द्रव᳚न्तीसुवि॒ताय॑गम्याः || {4.2.16.3}, {5.41.18}, {5.3.9.18}
244 अ॒भिन॒ऽ‌इळा᳚यू॒थस्य॑मा॒तास्मन्न॒दीभि॑रु॒र्वशी᳚वागृणातु |

उ॒र्वशी᳚वाबृहद्दि॒वागृ॑णा॒नाभ्यू᳚र्ण्वा॒नाप्र॑भृ॒थस्या॒योः || {4.2.16.4}, {5.41.19}, {5.3.9.19}
245 सिष॑क्तुनऽ‌ऊर्ज॒व्य॑स्यपु॒ष्टेः || {4.2.16.5}, {5.41.20}, {5.3.9.20}
[34] (१-१८) अष्टादशर्चस्य सूक्तस्य भौमोऽत्रिषिः (१-१०, १२-१८) प्रथमादिदशर्चाम् द्वादश्यादिसप्तानाञ्च विश्वे देवाः, (११) एकादश्याश्च रुद्रो देवताः | (१-१६, १८) प्रथमादिषोडशर्चामष्टादश्याश्च त्रिष्टुप्, (१७) सप्तदश्याश्चैकपदा विराट छन्दसी ||
246 प्रशंत॑मा॒वरु॑णं॒दीधि॑ती॒गीर्मि॒त्रंभग॒मदि॑तिंनू॒नम॑श्याः |

पृष॑द्योनिः॒पञ्च॑होताशृणो॒त्वतू᳚र्तपन्था॒ऽ‌असु॑रोमयो॒भुः || {4.2.17.1}, {5.42.1}, {5.3.10.1}
247 प्रति॑मे॒स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुंमा॒ताहृद्यं᳚सु॒शेव᳚म् |

ब्रह्म॑प्रि॒यंदे॒वहि॑तं॒यदस्त्य॒हंमि॒त्रेवरु॑णे॒यन्म॑यो॒भु || {4.2.17.2}, {5.42.2}, {5.3.10.2}
248 उदी᳚रयक॒वित॑मंकवी॒नामु॒नत्तै᳚नम॒भिमध्वा᳚घृ॒तेन॑ |

नो॒वसू᳚नि॒प्रय॑ताहि॒तानि॑च॒न्द्राणि॑दे॒वःस॑वि॒तासु॑वाति || {4.2.17.3}, {5.42.3}, {5.3.10.3}
249 समि᳚न्द्रणो॒मन॑सानेषि॒गोभिः॒संसू॒रिभि॑र्हरिवः॒संस्व॒स्ति |

संब्रह्म॑णादे॒वहि॑तं॒यदस्ति॒संदे॒वानां᳚सुम॒त्याय॒ज्ञिया᳚नाम् || {4.2.17.4}, {5.42.4}, {5.3.10.4}
250 दे॒वोभगः॑सवि॒तारा॒योऽ‌अंश॒ऽ‌इन्द्रो᳚वृ॒त्रस्य॑सं॒जितो॒धना᳚नाम् |

ऋ॒भु॒क्षावाज॑ऽ‌उ॒तवा॒पुरं᳚धि॒रव᳚न्तुनोऽ‌अ॒मृता᳚सस्तु॒रासः॑ || {4.2.17.5}, {5.42.5}, {5.3.10.5}
251 म॒रुत्व॑तो॒ऽ‌अप्र॑तीतस्यजि॒ष्णोरजू᳚र्यतः॒प्रब्र॑वामाकृ॒तानि॑ |

ते॒पूर्वे᳚मघव॒न्नाप॑रासो॒वी॒र्य१॑(अ॒)अंनूत॑नः॒कश्च॒नाप॑ || {4.2.18.1}, {5.42.6}, {5.3.10.6}
252 उप॑स्तुहिप्रथ॒मंर॑त्न॒धेयं॒बृह॒स्पतिं᳚सनि॒तारं॒धना᳚नाम् |

यःशंस॑तेस्तुव॒तेशम्भ॑विष्ठःपुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् || {4.2.18.2}, {5.42.7}, {5.3.10.7}
253 तवो॒तिभिः॒सच॑माना॒ऽ‌अरि॑ष्टा॒बृह॑स्पतेम॒घवा᳚नःसु॒वीराः᳚ |

येऽ‌अ॑श्व॒दाऽ‌उ॒तवा॒सन्ति॑गो॒दायेव॑स्त्र॒दाःसु॒भगा॒स्तेषु॒रायः॑ || {4.2.18.3}, {5.42.8}, {5.3.10.8}
254 वि॒स॒र्माणं᳚कृणुहिवि॒त्तमे᳚षां॒येभु॒ञ्जते॒ऽ‌अपृ॑णन्तोनऽ‌उ॒क्थैः |

अप᳚व्रतान्‌प्रस॒वेवा᳚वृधा॒नान्‌ब्र᳚ह्म॒द्विषः॒सूर्या᳚द्यावयस्व || {4.2.18.4}, {5.42.9}, {5.3.10.9}
255 यऽ‌ओह॑तेर॒क्षसो᳚दे॒ववी᳚तावच॒क्रेभि॒स्तंम॑रुतो॒निया᳚त |

योवः॒शमीं᳚शशमा॒नस्य॒निन्दा᳚त्तु॒च्छ्यान्कामा᳚न्करतेसिष्विदा॒नः || {4.2.18.5}, {5.42.10}, {5.3.10.10}
256 तमु॑ष्टुहि॒यःस्वि॒षुःसु॒धन्वा॒योविश्व॑स्य॒क्षय॑तिभेष॒जस्य॑ |

यक्ष्वा᳚म॒हेसौ᳚मन॒साय॑रु॒द्रंनमो᳚भिर्दे॒वमसु॑रंदुवस्य || {4.2.19.1}, {5.42.11}, {5.3.10.11}
257 दमू᳚नसोऽ‌अ॒पसो॒येसु॒हस्ता॒वृष्णः॒पत्नी᳚र्न॒द्यो᳚विभ्वत॒ष्टाः |

सर॑स्वतीबृहद्दि॒वोतरा॒काद॑श॒स्यन्ती᳚र्वरिवस्यन्तुशु॒भ्राः || {4.2.19.2}, {5.42.12}, {5.3.10.12}
258 प्रसूम॒हेसु॑शर॒णाय॑मे॒धांगिरं᳚भरे॒नव्य॑सीं॒जाय॑मानाम् |

यऽ‌आ᳚ह॒नादु॑हि॒तुर्व॒क्षणा᳚सुरू॒पामि॑ना॒नोऽ‌अकृ॑णोदि॒दंनः॑ || {4.2.19.3}, {5.42.13}, {5.3.10.13}
259 प्रसु॑ष्टु॒तिःस्त॒नय᳚न्तंरु॒वन्त॑मि॒ळस्पतिं᳚जरितर्नू॒नम॑श्याः |

योऽ‌अ॑ब्दि॒माँऽ‌उ॑दनि॒माँऽ‌इय॑र्ति॒प्रवि॒द्युता॒रोद॑सीऽ‌उ॒क्षमा᳚णः || {4.2.19.4}, {5.42.14}, {5.3.10.14}
260 ए॒षस्तोमो॒मारु॑तं॒शर्धो॒ऽ‌अच्छा᳚रु॒द्रस्य॑सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |

कामो᳚रा॒येह॑वतेमास्व॒स्त्युप॑स्तुहि॒पृष॑दश्वाँऽ‌अ॒यासः॑ || {4.2.19.5}, {5.42.15}, {5.3.10.15}
261 प्रैषस्तोमः॑पृथि॒वीम॒न्तरि॑क्षं॒वन॒स्पतीँ॒रोष॑धीरा॒येऽ‌अ॑श्याः |

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा᳚त् || {4.2.19.6}, {5.42.16}, {5.3.10.16}
262 उ॒रौदे᳚वाऽ‌अनिबा॒धेस्या᳚म || {4.2.19.7}, {5.42.17}, {5.3.10.17}
263 सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |

नो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि || {4.2.19.8}, {5.42.18}, {5.3.10.18}
[35] (१-१७) सप्तदशर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | विश्वे देवा देवताः | (१-१५, १७) प्रथमादिपञ्चदश! सप्तदश्याश्च त्रिष्टुप्, (१६) षोडश्याश्चैकपदा विराट् छन्दसी ||
264 धे॒नवः॒पय॑सा॒तूर्ण्य॑र्था॒ऽ‌अम॑र्धन्ती॒रुप॑नोयन्तु॒मध्वा᳚ |

म॒होरा॒येबृ॑ह॒तीःस॒प्तविप्रो᳚मयो॒भुवो᳚जरि॒ताजो᳚हवीति || {4.2.20.1}, {5.43.1}, {5.3.11.1}
265 सु॑ष्टु॒तीनम॑सावर्त॒यध्यै॒द्यावा॒वाजा᳚यपृथि॒वीऽ‌अमृ॑ध्रे |

पि॒तामा॒तामधु॑वचाःसु॒हस्ता॒भरे᳚भरेनोय॒शसा᳚वविष्टाम् || {4.2.20.2}, {5.43.2}, {5.3.11.2}
266 अध्व᳚र्यवश्चकृ॒वांसो॒मधू᳚नि॒प्रवा॒यवे᳚भरत॒चारु॑शु॒क्रम् |

होते᳚वनःप्रथ॒मःपा᳚ह्य॒स्यदेव॒मध्वो᳚ररि॒माते॒मदा᳚य || {4.2.20.3}, {5.43.3}, {5.3.11.3}
267 दश॒क्षिपो᳚युञ्जतेबा॒हूऽ‌अद्रिं॒सोम॑स्य॒याश॑मि॒तारा᳚सु॒हस्ता᳚ |

मध्वो॒रसं᳚सु॒गभ॑स्तिर्गिरि॒ष्ठांचनि॑श्चदद्दुदुहेशु॒क्रमं॒शुः || {4.2.20.4}, {5.43.4}, {5.3.11.4}
268 असा᳚वितेजुजुषा॒णाय॒सोमः॒क्रत्वे॒दक्षा᳚यबृह॒तेमदा᳚य |

हरी॒रथे᳚सु॒धुरा॒योगे᳚ऽ‌अ॒र्वागिन्द्र॑प्रि॒याकृ॑णुहिहू॒यमा᳚नः || {4.2.20.5}, {5.43.5}, {5.3.11.5}
269 नो᳚म॒हीम॒रम॑तिंस॒जोषा॒ग्नांदे॒वींनम॑सारा॒तह᳚व्याम् |

मधो॒र्मदा᳚यबृह॒तीमृ॑त॒ज्ञामाग्ने᳚वहप॒थिभि॑र्देव॒यानैः᳚ || {4.2.21.1}, {5.43.6}, {5.3.11.6}
270 अ॒ञ्जन्ति॒यंप्र॒थय᳚न्तो॒विप्रा᳚व॒पाव᳚न्तं॒नाग्निना॒तप᳚न्तः |

पि॒तुर्नपु॒त्रऽ‌उ॒पसि॒प्रेष्ठ॒ऽ‌घ॒र्मोऽ‌अ॒ग्निमृ॒तय᳚न्नसादि || {4.2.21.2}, {5.43.7}, {5.3.11.7}
271 अच्छा᳚म॒हीबृ॑ह॒तीशंत॑मा॒गीर्दू॒तोग᳚न्त्व॒श्विना᳚हु॒वध्यै᳚ |

म॒यो॒भुवा᳚स॒रथाया᳚तम॒र्वाग्ग॒न्तंनि॒धिंधुर॑मा॒णिर्ननाभि᳚म् || {4.2.21.3}, {5.43.8}, {5.3.11.8}
272 प्रतव्य॑सो॒नम॑उक्तिंतु॒रस्या॒हंपू॒ष्णऽ‌उ॒तवा॒योर॑दिक्षि |

याराध॑साचोदि॒तारा᳚मती॒नांयावाज॑स्यद्रविणो॒दाऽ‌उ॒तत्मन् || {4.2.21.4}, {5.43.9}, {5.3.11.9}
273 नाम॑भिर्म॒रुतो᳚वक्षि॒विश्वा॒नारू॒पेभि॑र्जातवेदोहुवा॒नः |

य॒ज्ञंगिरो᳚जरि॒तुःसु॑ष्टु॒तिंच॒विश्वे᳚गन्तमरुतो॒विश्व॑ऽ‌ऊ॒ती || {4.2.21.5}, {5.43.10}, {5.3.11.10}
274 नो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दासर॑स्वतीयज॒ताग᳚न्तुय॒ज्ञम् |

हवं᳚दे॒वीजु॑जुषा॒णाघृ॒ताची᳚श॒ग्मांनो॒वाच॑मुश॒तीशृ॑णोतु || {4.2.22.1}, {5.43.11}, {5.3.11.11}
275 वे॒धसं॒नील॑पृष्ठंबृ॒हन्तं॒बृह॒स्पतिं॒सद॑नेसादयध्वम् |

सा॒दद्यो᳚निं॒दम॒ऽ‌दी᳚दि॒वांसं॒हिर᳚ण्यवर्णमरु॒षंस॑पेम || {4.2.22.2}, {5.43.12}, {5.3.11.12}
276 ध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ररा᳚णो॒विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |

ग्नावसा᳚न॒ऽ‌ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गोवृष॒भोव॑यो॒धाः || {4.2.22.3}, {5.43.13}, {5.3.11.13}
277 मा॒तुष्प॒देप॑र॒मेशु॒क्रऽ‌आ॒योर्वि॑प॒न्यवो᳚रास्पि॒रासो᳚ऽ‌अग्मन् |

सु॒शेव्यं॒नम॑सारा॒तह᳚व्याः॒शिशुं᳚मृजन्त्या॒यवो॒वा॒से || {4.2.22.4}, {5.43.14}, {5.3.11.14}
278 बृ॒हद्वयो᳚बृह॒तेतुभ्य॑मग्नेधिया॒जुरो᳚मिथु॒नासः॑सचन्त |

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा᳚त् || {4.2.22.5}, {5.43.15}, {5.3.11.15}
279 उ॒रौदे᳚वाऽ‌अनिबा॒धेस्या᳚म || {4.2.22.6}, {5.43.16}, {5.3.11.16}
280 सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |

नो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि || {4.2.22.7}, {5.43.17}, {5.3.11.17}
[36] (१-१५) पञ्चदशर्चस्य सूक्तस्य काश्यपोऽवत्सारो लिङ्गोक्ताश्च (ऋषयः) विश्वे देवा देवताः | (१-१३) प्रथमादित्रयोदशर्चाम् जगती, (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
281 तंप्र॒त्नथा᳚पू॒र्वथा᳚वि॒श्वथे॒मथा᳚ज्ये॒ष्ठता᳚तिंबर्हि॒षदं᳚स्व॒र्विद᳚म् |

प्र॒ती॒ची॒नंवृ॒जनं᳚दोहसेगि॒राशुंजय᳚न्त॒मनु॒यासु॒वर्ध॑से || {4.2.23.1}, {5.44.1}, {5.3.12.1}
282 श्रि॒येसु॒दृशी॒रुप॑रस्य॒याःस्व᳚र्वि॒रोच॑मानःक॒कुभा᳚मचो॒दते᳚ |

सु॒गो॒पाऽ‌अ॑सि॒दभा᳚यसुक्रतोप॒रोमा॒याभि॑र्‌ऋ॒तऽ‌आ᳚स॒नाम॑ते || {4.2.23.2}, {5.44.2}, {5.3.12.2}
283 अत्यं᳚ह॒विःस॑चते॒सच्च॒धातु॒चारि॑ष्टगातुः॒होता᳚सहो॒भरिः॑ |

प्र॒सर्स्रा᳚णो॒ऽ‌अनु॑ब॒र्हिर्वृषा॒शिशु॒र्मध्ये॒युवा॒जरो᳚वि॒स्रुहा᳚हि॒तः || {4.2.23.3}, {5.44.3}, {5.3.12.3}
284 प्रव॑ऽ‌ए॒तेसु॒युजो॒याम᳚न्नि॒ष्टये॒नीची᳚र॒मुष्मै᳚य॒म्य॑ऋता॒वृधः॑ |

सु॒यन्तु॑भिःसर्वशा॒सैर॒भीशु॑भिः॒क्रिवि॒र्नामा᳚निप्रव॒णेमु॑षायति || {4.2.23.4}, {5.44.4}, {5.3.12.4}
285 सं॒जर्भु॑राण॒स्तरु॑भिःसुते॒गृभं᳚वया॒किनं᳚चि॒त्तग॑र्भासुसु॒स्वरुः॑ |

धा॒र॒वा॒केष्वृ॑जुगाथशोभसे॒वर्ध॑स्व॒पत्नी᳚र॒भिजी॒वोऽ‌अ॑ध्व॒रे || {4.2.23.5}, {5.44.5}, {5.3.12.5}
286 या॒दृगे॒वददृ॑शेता॒दृगु॑च्यते॒संछा॒यया᳚दधिरेसि॒ध्रया॒प्स्वा |

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रुज्रयो᳚बृ॒हत्सु॒वीर॒मन॑पच्युतं॒सहः॑ || {4.2.24.1}, {5.44.6}, {5.3.12.6}
287 वेत्यग्रु॒र्जनि॑वा॒न्वाऽ‌अति॒स्पृधः॑समर्य॒तामन॑सा॒सूर्यः॑क॒विः |

घ्रं॒संरक्ष᳚न्तं॒परि॑वि॒श्वतो॒गय॑म॒स्माकं॒शर्म॑वनव॒त्स्वाव॑सुः || {4.2.24.2}, {5.44.7}, {5.3.12.7}
288 ज्यायां᳚सम॒स्यय॒तुन॑स्यके॒तुन॑ऋषिस्व॒रंच॑रति॒यासु॒नाम॑ते |

या॒दृश्मि॒न्धायि॒तम॑प॒स्यया᳚विद॒द्यऽ‌उ॑स्व॒यंवह॑ते॒सोऽ‌अरं᳚करत् || {4.2.24.3}, {5.44.8}, {5.3.12.8}
289 स॒मु॒द्रमा᳚सा॒मव॑तस्थेऽ‌अग्रि॒मारि॑ष्यति॒सव॑नं॒यस्मि॒न्नाय॑ता |

अत्रा॒हार्दि॑क्रव॒णस्य॑रेजते॒यत्रा᳚म॒तिर्वि॒द्यते᳚पूत॒बन्ध॑नी || {4.2.24.4}, {5.44.9}, {5.3.12.9}
290 हिक्ष॒त्रस्य॑मन॒सस्य॒चित्ति॑भिरेवाव॒दस्य॑यज॒तस्य॒सध्रेः᳚ |

अ॒व॒त्सा॒रस्य॑स्पृणवाम॒रण्व॑भिः॒शवि॑ष्ठं॒वाजं᳚वि॒दुषा᳚चि॒दर्ध्य᳚म् || {4.2.24.5}, {5.44.10}, {5.3.12.10}
291 श्ये॒नऽ‌आ᳚सा॒मदि॑तिःक॒क्ष्यो॒३॑(ओ॒)मदो᳚वि॒श्ववा᳚रस्ययज॒तस्य॑मा॒यिनः॑ |

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वेवि॒दुर्वि॒षाणं᳚परि॒पान॒मन्ति॒ते || {4.2.25.1}, {5.44.11}, {5.3.12.11}
292 स॒दा॒पृ॒णोय॑ज॒तोविद्विषो᳚वधीद्बाहुवृ॒क्तःश्रु॑त॒वित्तर्यो᳚वः॒सचा᳚ |

उ॒भावरा॒प्रत्ये᳚ति॒भाति॑च॒यदीं᳚ग॒णंभज॑तेसुप्र॒याव॑भिः || {4.2.25.2}, {5.44.12}, {5.3.12.12}
293 सु॒त॒म्भ॒रोयज॑मानस्य॒सत्‌प॑ति॒र्विश्वा᳚सा॒मूधः॒धि॒यामु॒दञ्च॑नः |

भर॑द्धे॒नूरस॑वच्छिश्रिये॒पयो᳚ऽनुब्रुवा॒णोऽ‌अध्ये᳚ति॒स्व॒पन् || {4.2.25.3}, {5.44.13}, {5.3.12.13}
294 योजा॒गार॒तमृचः॑कामयन्ते॒योजा॒गार॒तमु॒सामा᳚नियन्ति |

योजा॒गार॒तम॒यंसोम॑ऽ‌आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः || {4.2.25.4}, {5.44.14}, {5.3.12.14}
295 अ॒ग्निर्जा᳚गार॒तमृचः॑कामयन्ते॒ऽ‌ग्निर्जा᳚गार॒तमु॒सामा᳚नियन्ति |

अ॒ग्निर्जा᳚गार॒तम॒यंसोम॑ऽ‌आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः || {4.2.25.5}, {5.44.15}, {5.3.12.15}
[37] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयः सदापृण ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
296 वि॒दादि॒वोवि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्याऽ‌उ॒षसो᳚ऽ‌अ॒र्चिनो᳚गुः |

अपा᳚वृतव्र॒जिनी॒रुत्स्व॑र्गा॒द्विदुरो॒मानु॑षीर्दे॒वऽ‌आ᳚वः || {4.2.26.1}, {5.45.1}, {5.4.1.1}
297 विसूर्यो᳚ऽ‌अ॒मतिं॒श्रियं᳚सा॒दोर्वाद्गवां᳚मा॒ताजा᳚न॒तीगा᳚त् |

धन्व᳚र्णसोन॒द्य१॑(अ॒)ःखादो᳚अर्णाः॒स्थूणे᳚व॒सुमि॑तादृंहत॒द्यौः || {4.2.26.2}, {5.45.2}, {5.4.1.2}
298 अ॒स्माऽ‌उ॒क्थाय॒पर्व॑तस्य॒गर्भो᳚म॒हीनां᳚ज॒नुषे᳚पू॒र्व्याय॑ |

विपर्व॑तो॒जिही᳚त॒साध॑त॒द्यौरा॒विवा᳚सन्तोदसयन्त॒भूम॑ || {4.2.26.3}, {5.45.3}, {5.4.1.3}
299 सू॒क्तेभि᳚र्वो॒वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒न्व१॑(अ॒)ग्नीऽ‌अव॑सेहु॒वध्यै᳚ |

उ॒क्थेभि॒र्हिष्मा᳚क॒वयः॑सुय॒ज्ञाऽ‌आ॒विवा᳚सन्तोम॒रुतो॒यज᳚न्ति || {4.2.26.4}, {5.45.4}, {5.4.1.4}
300 एतो॒न्व१॑(अ॒)द्यसु॒ध्यो॒३॑(ओ॒)भवा᳚म॒प्रदु॒च्छुना᳚मिनवामा॒वरी᳚यः |

आ॒रेद्वेषां᳚सिसनु॒तर्द॑धा॒माया᳚म॒प्राञ्चो॒यज॑मान॒मच्छ॑ || {4.2.26.5}, {5.45.5}, {5.4.1.5}
301 एता॒धियं᳚कृ॒णवा᳚मासखा॒योऽप॒यामा॒ताँऽ‌ऋ॑णु॒तव्र॒जंगोः |

यया॒मनु᳚र्विशिशि॒प्रंजि॒गाय॒यया᳚व॒णिग्व॒ङ्कुरापा॒पुरी᳚षम् || {4.2.27.1}, {5.45.6}, {5.4.1.6}
302 अनू᳚नो॒दत्र॒हस्त॑यतो॒ऽ‌अद्रि॒रार्च॒न्येन॒दश॑मा॒सोनव॑ग्वाः |

ऋ॒तंय॒तीस॒रमा॒गाऽ‌अ॑विन्द॒द्विश्वा᳚निस॒त्याङ्गि॑राश्चकार || {4.2.27.2}, {5.45.7}, {5.4.1.7}
303 विश्वे᳚ऽ‌अ॒स्याव्युषि॒माहि॑नायाः॒संयद्गोभि॒रङ्गि॑रसो॒नव᳚न्त |

उत्स॑ऽ‌आसांपर॒मेस॒धस्थ॑ऋ॒तस्य॑प॒थास॒रमा᳚विद॒द्गाः || {4.2.27.3}, {5.45.8}, {5.4.1.8}
304 सूर्यो᳚यातुस॒प्ताश्वः॒क्षेत्रं॒यद॑स्योर्वि॒यादी᳚र्घया॒थे |

र॒घुःश्ये॒नःप॑तय॒दन्धो॒ऽ‌अच्छा॒युवा᳚क॒विर्दी᳚दय॒द्गोषु॒गच्छ॑न् || {4.2.27.4}, {5.45.9}, {5.4.1.9}
305 सूर्यो᳚ऽ‌अरुहच्छु॒क्रमर्णोऽयु॑क्त॒यद्ध॒रितो᳚वी॒तपृ॑ष्ठाः |

उ॒द्नानाव॑मनयन्त॒धीरा᳚ऽ‌आशृण्व॒तीरापो᳚ऽ‌अ॒र्वाग॑तिष्ठन् || {4.2.27.5}, {5.45.10}, {5.4.1.10}
306 धियं᳚वोऽ‌अ॒प्सुद॑धिषेस्व॒र्षांययात॑र॒न्दश॑मा॒सोनव॑ग्वाः |

अ॒याधि॒यास्या᳚मदे॒वगो᳚पाऽ‌अ॒याधि॒यातु॑तुर्या॒मात्यंहः॑ || {4.2.27.6}, {5.45.11}, {5.4.1.11}
[38] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः प्रतिक्षत्र ऋषिः | (१-६) प्रथमादिषण्णां विश्वे देवाः, (७-८) सप्तम्यष्टम्योश्च देवपत्नयो देवताः | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च जगती, (२, ८) द्वितीयाष्टम्योश्च त्रिष्टुप् छन्दसी ||
307 हयो॒वि॒द्वाँऽ‌अ॑युजिस्व॒यंधु॒रितांव॑हामिप्र॒तर॑णीमव॒स्युव᳚म् |

नास्या᳚वश्मिवि॒मुचं॒नावृतं॒पुन᳚र्वि॒द्वान्‌प॒थःपु॑रए॒तऋ॒जुने᳚षति || {4.2.28.1}, {5.46.1}, {5.4.2.1}
308 अग्न॒ऽ‌इन्द्र॒वरु॑ण॒मित्र॒देवाः॒शर्धः॒प्रय᳚न्त॒मारु॑तो॒तवि॑ष्णो |

उ॒भानास॑त्यारु॒द्रोऽ‌अध॒ग्नाःपू॒षाभगः॒सर॑स्वतीजुषन्त || {4.2.28.2}, {5.46.2}, {5.4.2.2}
309 इ॒न्द्रा॒ग्नीमि॒त्रावरु॒णादि॑तिं॒स्वः॑पृथि॒वींद्यांम॒रुतः॒पर्व॑ताँऽ‌अ॒पः |

हु॒वेविष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं॒भगं॒नुशंसं᳚सवि॒तार॑मू॒तये᳚ || {4.2.28.3}, {5.46.3}, {5.4.2.3}
310 उ॒तनो॒विष्णु॑रु॒तवातो᳚ऽ‌अ॒स्रिधो᳚द्रविणो॒दाऽ‌उ॒तसोमो॒मय॑स्करत् |

उ॒तऋ॒भव॑ऽ‌उ॒तरा॒येनो᳚ऽ‌अ॒श्विनो॒तत्वष्टो॒तविभ्वानु॑मंसते || {4.2.28.4}, {5.46.4}, {5.4.2.4}
311 उ॒तत्यन्नो॒मारु॑तं॒शर्ध॒ऽ‌ग॑मद्दिविक्ष॒यंय॑ज॒तंब॒र्हिरा॒सदे᳚ |

बृह॒स्पतिः॒शर्म॑पू॒षोतनो᳚यमद्वरू॒थ्य१॑(अ॒)अंवरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा || {4.2.28.5}, {5.46.5}, {5.4.2.5}
312 उ॒तत्येनः॒पर्व॑तासःसुश॒स्तयः॑सुदी॒तयो᳚न॒द्य१॑(अ॒)स्त्राम॑णेभुवन् |

भगो᳚विभ॒क्ताशव॒साव॒साग॑मदुरु॒व्यचा॒ऽ‌अदि॑तिःश्रोतुमे॒हव᳚म् || {4.2.28.6}, {5.46.6}, {5.4.2.6}
313 दे॒वानां॒पत्नी᳚रुश॒तीर॑वन्तुनः॒प्राव᳚न्तुनस्तु॒जये॒वाज॑सातये |

याःपार्थि॑वासो॒याऽ‌अ॒पामपि᳚व्र॒तेतानो᳚देवीःसुहवाः॒शर्म॑यच्छत || {4.2.28.7}, {5.46.7}, {5.4.2.7}
314 उ॒तग्नाव्य᳚न्तुदे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒राट् |

रोद॑सीवरुणा॒नीशृ॑णोतु॒व्यन्तु॑दे॒वीर्यऋ॒तुर्जनी᳚नाम् || {4.2.28.8}, {5.46.8}, {5.4.2.8}
[39] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयः प्रतिरथ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
315 प्र॒यु॒ञ्ज॒तीदि॒वऽ‌ए᳚तिब्रुवा॒णाम॒हीमा॒तादु॑हि॒तुर्बो॒धय᳚न्ती |

आ॒विवा᳚सन्तीयुव॒तिर्म॑नी॒षापि॒तृभ्य॒ऽ‌सद॑ने॒जोहु॑वाना || {4.3.1.1}, {5.47.1}, {5.4.3.1}
316 अ॒जि॒रास॒स्तद॑प॒ऽ‌ईय॑मानाऽ‌आतस्थि॒वांसो᳚ऽ‌अ॒मृत॑स्य॒नाभि᳚म् |

अ॒न॒न्तास॑ऽ‌उ॒रवो᳚वि॒श्वतः॑सीं॒परि॒द्यावा᳚पृथि॒वीय᳚न्ति॒पन्थाः᳚ || {4.3.1.2}, {5.47.2}, {5.4.3.2}
317 उ॒क्षास॑मु॒द्रोऽ‌अ॑रु॒षःसु॑प॒र्णःपूर्व॑स्य॒योनिं᳚पि॒तुरावि॑वेश |

मध्ये᳚दि॒वोनिहि॑तः॒पृश्नि॒रश्मा॒विच॑क्रमे॒रज॑सस्पा॒त्यन्तौ᳚ || {4.3.1.3}, {5.47.3}, {5.4.3.3}
318 च॒त्वार॑ऽ‌ईंबिभ्रतिक्षेम॒यन्तो॒दश॒गर्भं᳚च॒रसे᳚धापयन्ते |

त्रि॒धात॑वःपर॒माऽ‌अ॑स्य॒गावो᳚दि॒वश्च॑रन्ति॒परि॑स॒द्योऽ‌अन्ता॑न् || {4.3.1.4}, {5.47.4}, {5.4.3.4}
319 इ॒दंवपु᳚र्नि॒वच॑नंजनास॒श्चर᳚न्ति॒यन्न॒द्य॑स्त॒स्थुरापः॑ |

द्वेयदीं᳚बिभृ॒तोमा॒तुर॒न्येऽ‌इ॒हेह॑जा॒तेय॒म्या॒३॑(आ॒)सब᳚न्धू || {4.3.1.5}, {5.47.5}, {5.4.3.5}
320 वित᳚न्वते॒धियो᳚ऽ‌अस्मा॒ऽ‌अपां᳚सि॒वस्त्रा᳚पु॒त्राय॑मा॒तरो᳚वयन्ति |

उ॒प॒प्र॒क्षेवृष॑णो॒मोद॑मानादि॒वस्प॒थाव॒ध्वो᳚य॒न्त्यच्छ॑ || {4.3.1.6}, {5.47.6}, {5.4.3.6}
321 तद॑स्तुमित्रावरुणा॒तद॑ग्ने॒शंयोर॒स्मभ्य॑मि॒दम॑स्तुश॒स्तम् |

अ॒शी॒महि॑गा॒धमु॒तप्र॑ति॒ष्ठांनमो᳚दि॒वेबृ॑ह॒तेसाद॑नाय || {4.3.1.7}, {5.47.7}, {5.4.3.7}
[40] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः प्रतिभानु ऋषिः | विश्वे देवा देवताः | जगती छन्दः ||
322 कदु॑प्रि॒याय॒धाम्ने᳚मनामहे॒स्वक्ष॑त्राय॒स्वय॑शसेम॒हेव॒यम् |

आ॒मे॒न्यस्य॒रज॑सो॒यद॒भ्रऽ‌आँऽ‌अ॒पोवृ॑णा॒नावि॑त॒नोति॑मा॒यिनी᳚ || {4.3.2.1}, {5.48.1}, {5.4.4.1}
323 ताऽ‌अ॑त्नतव॒युनं᳚वी॒रव॑क्षणंसमा॒न्यावृ॒तया॒विश्व॒मारजः॑ |

अपो॒ऽ‌अपा᳚ची॒रप॑रा॒ऽ‌अपे᳚जते॒प्रपूर्वा᳚भिस्तिरतेदेव॒युर्जनः॑ || {4.3.2.2}, {5.48.2}, {5.4.4.2}
324 ग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒वज्र॒माजि॑घर्तिमा॒यिनि॑ |

श॒तंवा॒यस्य॑प्र॒चर॒न्‌त्स्वेदमे᳚संव॒र्तय᳚न्तो॒विच॑वर्तय॒न्नहा᳚ || {4.3.2.3}, {5.48.3}, {5.4.4.3}
325 ताम॑स्यरी॒तिंप॑र॒शोरि॑व॒प्रत्यनी᳚कमख्यंभु॒जेऽ‌अ॑स्य॒वर्प॑सः |

सचा॒यदि॑पितु॒मन्त॑मिव॒क्षयं॒रत्नं॒दधा᳚ति॒भर॑हूतयेवि॒शे || {4.3.2.4}, {5.48.4}, {5.4.4.4}
326 जि॒ह्वया॒चतु॑रनीकऋञ्जते॒चारु॒वसा᳚नो॒वरु॑णो॒यत᳚न्न॒रिम् |

तस्य॑विद्मपुरुष॒त्वता᳚व॒यंयतो॒भगः॑सवि॒तादाति॒वार्य᳚म् || {4.3.2.5}, {5.48.5}, {5.4.4.5}
[41] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः प्रतिप्रभ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
327 दे॒वंवो᳚ऽ‌अ॒द्यस॑वि॒तार॒मेषे॒भगं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः |

वां᳚नरापुरुभुजाववृत्यांदि॒वेदि॑वेचिदश्विनासखी॒यन् || {4.3.3.1}, {5.49.1}, {5.4.5.1}
328 प्रति॑प्र॒याण॒मसु॑रस्यवि॒द्वान्‌त्सू॒क्तैर्दे॒वंस॑वि॒तारं᳚दुवस्य |

उप॑ब्रुवीत॒नम॑साविजा॒नञ्ज्येष्ठं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः || {4.3.3.2}, {5.49.2}, {5.4.5.2}
329 अ॒द॒त्र॒याद॑यते॒वार्या᳚णिपू॒षाभगो॒ऽ‌अदि॑ति॒र्वस्त॑ऽ‌उ॒स्रः |

इन्द्रो॒विष्णु॒र्वरु॑णोमि॒त्रोऽ‌अ॒ग्निरहा᳚निभ॒द्राज॑नयन्तद॒स्माः || {4.3.3.3}, {5.49.3}, {5.4.5.3}
330 तन्नो᳚ऽ‌अन॒र्वास॑वि॒तावरू᳚थं॒तत्सिन्ध॑वऽ‌इ॒षय᳚न्तो॒ऽ‌अनु॑ग्मन् |

उप॒यद्वोचे᳚ऽ‌अध्व॒रस्य॒होता᳚रा॒यःस्या᳚म॒पत॑यो॒वाज॑रत्नाः || {4.3.3.4}, {5.49.4}, {5.4.5.4}
331 प्रयेवसु॑भ्य॒ऽ‌ईव॒दानमो॒दुर्येमि॒त्रेवरु॑णेसू॒क्तवा᳚चः |

अवै॒त्वभ्वं᳚कृणु॒तावरी᳚योदि॒वस्पृ॑थि॒व्योरव॑सामदेम || {4.3.3.5}, {5.49.5}, {5.4.5.5}
[42] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः स्वस्त्यात्रेय ऋषिः | विश्वे देवा देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्।, (५) पञ्चम्याश्च पतिश्छन्दसी ||
332 विश्वो᳚दे॒वस्य॑ने॒तुर्मर्तो᳚वुरीतस॒ख्यम् |

विश्वो᳚रा॒यऽ‌इ॑षुध्यतिद्यु॒म्नंवृ॑णीतपु॒ष्यसे᳚ || {4.3.4.1}, {5.50.1}, {5.4.6.1}
333 तेते᳚देवनेत॒र्येचे॒माँऽ‌अ॑नु॒शसे᳚ |

तेरा॒यातेह्या॒३॑(आ॒)पृचे॒सचे᳚महिसच॒थ्यैः᳚ || {4.3.4.2}, {5.50.2}, {5.4.6.2}
334 अतो᳚न॒ऽ‌नॄनति॑थी॒नतः॒पत्नी᳚र्दशस्यत |

आ॒रेविश्वं᳚पथे॒ष्ठांद्वि॒षोयु॑योतु॒यूयु॑विः || {4.3.4.3}, {5.50.3}, {5.4.6.3}
335 यत्र॒वह्नि॑र॒भिहि॑तोदु॒द्रव॒द्द्रोण्यः॑प॒शुः |

नृ॒मणा᳚वी॒रप॒स्त्योऽर्णा॒धीरे᳚व॒सनि॑ता || {4.3.4.4}, {5.50.4}, {5.4.6.4}
336 ए॒षते᳚देवनेता॒रथ॒स्पतिः॒शंर॒यिः |

शंरा॒येशंस्व॒स्तय॑ऽ‌इषः॒स्तुतो᳚मनामहेदेव॒स्तुतो᳚मनामहे || {4.3.4.5}, {5.50.5}, {5.4.6.5}
[43] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयः स्वस्त्यात्रेय ऋषिः | (१-३, ८-१५) प्रथमादितृचस्याष्टम्याद्यष्टर्चाञ्च विश्वे देवाः, (४, ६-७) चतुर्थ्याः षष्ठीसप्तम्योश्चेन्द्रवाय, (५) पञ्चम्याश्च वायुर्देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री, (५-१०) पञ्चम्यादिषण्णामुष्णिक्, (११-१३) एकादश्यादितृचस्य जगती त्रिष्टुब् वा, (१४-१५) चतुर्दशीपञ्चदश्योश्चानुष्टप् छन्दांसि ||
337 अग्ने᳚सु॒तस्य॑पी॒तये॒विश्वै॒रूमे᳚भि॒राग॑हि |

दे॒वेभि॑र्ह॒व्यदा᳚तये || {4.3.5.1}, {5.51.1}, {5.4.7.1}
338 ऋत॑धीतय॒ऽ‌ग॑त॒सत्य॑धर्माणोऽ‌अध्व॒रम् |

अ॒ग्नेःपि॑बतजि॒ह्वया᳚ || {4.3.5.2}, {5.51.2}, {5.4.7.2}
339 विप्रे᳚भिर्विप्रसन्त्यप्रात॒र्याव॑भि॒राग॑हि |

दे॒वेभिः॒सोम॑पीतये || {4.3.5.3}, {5.51.3}, {5.4.7.3}
340 अ॒यंसोम॑श्च॒मूसु॒तोऽम॑त्रे॒परि॑षिच्यते |

प्रि॒यऽ‌इन्द्रा᳚यवा॒यवे᳚ || {4.3.5.4}, {5.51.4}, {5.4.7.4}
341 वाय॒वाया᳚हिवी॒तये᳚जुषा॒णोह॒व्यदा᳚तये |

पिबा᳚सु॒तस्यान्ध॑सोऽ‌अ॒भिप्रयः॑ || {4.3.5.5}, {5.51.5}, {5.4.7.5}
342 इन्द्र॑श्चवायवेषांसु॒तानां᳚पी॒तिम॑र्हथः |

ताञ्जु॑षेथामरे॒पसा᳚व॒भिप्रयः॑ || {4.3.6.1}, {5.51.6}, {5.4.7.6}
343 सु॒ताऽ‌इन्द्रा᳚यवा॒यवे॒सोमा᳚सो॒दध्या᳚शिरः |

नि॒म्नंय᳚न्ति॒सिन्ध॑वो॒ऽभिप्रयः॑ || {4.3.6.2}, {5.51.7}, {5.4.7.7}
344 स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚स॒जूः |

या᳚ह्यग्नेऽ‌अत्रि॒वत्सु॒तेर॑ण || {4.3.6.3}, {5.51.8}, {5.4.7.8}
345 स॒जूर्मि॒त्रावरु॑णाभ्यांस॒जूःसोमे᳚न॒विष्णु॑ना |

या᳚ह्यग्नेऽ‌अत्रि॒वत्सु॒तेर॑ण || {4.3.6.4}, {5.51.9}, {5.4.7.9}
346 स॒जूरा᳚दि॒त्यैर्वसु॑भिःस॒जूरिन्द्रे᳚णवा॒युना᳚ |

या᳚ह्यग्नेऽ‌अत्रि॒वत्सु॒तेर॑ण || {4.3.6.5}, {5.51.10}, {5.4.7.10}
347 स्व॒स्तिनो᳚मिमीताम॒श्विना॒भगः॑स्व॒स्तिदे॒व्यदि॑तिरन॒र्वणः॑ |

स्व॒स्तिपू॒षाऽ‌असु॑रोदधातुनःस्व॒स्तिद्यावा᳚पृथि॒वीसु॑चे॒तुना᳚ || {4.3.7.1}, {5.51.11}, {5.4.7.11}
348 स्व॒स्तये᳚वा॒युमुप॑ब्रवामहै॒सोमं᳚स्व॒स्तिभुव॑नस्य॒यस्पतिः॑ |

बृह॒स्पतिं॒सर्व॑गणंस्व॒स्तये᳚स्व॒स्तय॑ऽ‌आदि॒त्यासो᳚भवन्तुनः || {4.3.7.2}, {5.51.12}, {5.4.7.12}
349 विश्वे᳚दे॒वानो᳚ऽ‌अ॒द्यास्व॒स्तये᳚वैश्वान॒रोवसु॑र॒ग्निःस्व॒स्तये᳚ |

दे॒वाऽ‌अ॑वन्त्वृ॒भवः॑स्व॒स्तये᳚स्व॒स्तिनो᳚रु॒द्रःपा॒त्वंह॑सः || {4.3.7.3}, {5.51.13}, {5.4.7.13}
350 स्व॒स्तिमि॑त्रावरुणास्व॒स्तिप॑थ्येरेवति |

स्व॒स्तिन॒ऽ‌इन्द्र॑श्चा॒ग्निश्च॑स्व॒स्तिनो᳚ऽ‌अदितेकृधि || {4.3.7.4}, {5.51.14}, {5.4.7.14}
351 स्व॒स्तिपन्था॒मनु॑चरेमसूर्याचन्द्र॒मसा᳚विव |

पुन॒र्दद॒ताघ्न॑ताजान॒तासंग॑मेमहि || {4.3.7.5}, {5.51.15}, {5.4.7.15}
[44] (१-१७) सप्तदशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१५, ७-१५) प्रथमादिपञ्चर्चाम् सप्तम्यादिनवानाञ्चानष्टप (६, १६-१७) षष्ठ्याः षोडशीसप्तदश्योश्च पतिश्छन्दसी ||
352 प्रश्या᳚वाश्वधृष्णु॒यार्चा᳚म॒रुद्भि॒र्‌ऋक्व॑भिः |

येऽ‌अ॑द्रो॒घम॑नुष्व॒धंश्रवो॒मद᳚न्तिय॒ज्ञियाः᳚ || {4.3.8.1}, {5.52.1}, {5.4.8.1}
353 तेहिस्थि॒रस्य॒शव॑सः॒सखा᳚यः॒सन्ति॑धृष्णु॒या |

तेयाम॒न्नाधृ॑ष॒द्विन॒स्त्मना᳚पान्ति॒शश्व॑तः || {4.3.8.2}, {5.52.2}, {5.4.8.2}
354 तेस्य॒न्द्रासो॒नोक्षणोऽति॑ष्कन्दन्ति॒शर्व॑रीः |

म॒रुता॒मधा॒महो᳚दि॒विक्ष॒माच॑मन्महे || {4.3.8.3}, {5.52.3}, {5.4.8.3}
355 म॒रुत्सु॑वोदधीमहि॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |

विश्वे॒येमानु॑षायु॒गापान्ति॒मर्त्यं᳚रि॒षः || {4.3.8.4}, {5.52.4}, {5.4.8.4}
356 अर्ह᳚न्तो॒येसु॒दान॑वो॒नरो॒ऽ‌असा᳚मिशवसः |

प्रय॒ज्ञंय॒ज्ञिये᳚भ्योदि॒वोऽ‌अ॑र्चाम॒रुद्भ्यः॑ || {4.3.8.5}, {5.52.5}, {5.4.8.5}
357 रु॒क्मैरायु॒धानर॑ऋ॒ष्वाऋ॒ष्टीर॑सृक्षत |

अन्वे᳚नाँ॒ऽ‌अह॑वि॒द्युतो᳚म॒रुतो॒जज्झ॑तीरिवभा॒नुर॑र्त॒त्मना᳚दि॒वः || {4.3.9.1}, {5.52.6}, {5.4.8.6}
358 येवा᳚वृ॒धन्त॒पार्थि॑वा॒यऽ‌उ॒राव॒न्तरि॑क्ष॒ऽ‌ |

वृ॒जने᳚वान॒दीनां᳚स॒धस्थे᳚वाम॒होदि॒वः || {4.3.9.2}, {5.52.7}, {5.4.8.7}
359 शर्धो॒मारु॑त॒मुच्छं᳚सस॒त्यश॑वस॒मृभ्व॑सम् |

उ॒तस्म॒तेशु॒भेनरः॒प्रस्य॒न्द्रायु॑जत॒त्मना᳚ || {4.3.9.3}, {5.52.8}, {5.4.8.8}
360 उ॒तस्म॒तेपरु॑ष्ण्या॒मूर्णा᳚वसतशु॒न्ध्यवः॑ |

उ॒तप॒व्यारथा᳚ना॒मद्रिं᳚भिन्द॒न्त्योज॑सा || {4.3.9.4}, {5.52.9}, {5.4.8.9}
361 आप॑थयो॒विप॑थ॒योऽन्त॑स्पथा॒ऽ‌अनु॑पथाः |

ए॒तेभि॒र्मह्यं॒नाम॑भिर्य॒ज्ञंवि॑ष्टा॒रऽ‌ओ᳚हते || {4.3.9.5}, {5.52.10}, {5.4.8.10}
362 अधा॒नरो॒न्यो᳚ह॒तेऽधा᳚नि॒युत॑ऽ‌ओहते |

अधा॒पारा᳚वता॒ऽ‌इति॑चि॒त्रारू॒पाणि॒दर्श्या᳚ || {4.3.10.1}, {5.52.11}, {5.4.8.11}
363 छ॒न्दः॒स्तुभः॑कुभ॒न्यव॒ऽ‌उत्स॒माकी॒रिणो᳚नृतुः |

तेमे॒केचि॒न्नता॒यव॒ऽ‌ऊमा᳚ऽ‌आसन्दृ॒शित्वि॒षे || {4.3.10.2}, {5.52.12}, {5.4.8.12}
364 ऋ॒ष्वाऋ॒ष्टिवि॑द्युतःक॒वयः॒सन्ति॑वे॒धसः॑ |

तमृ॑षे॒मारु॑तंग॒णंन॑म॒स्यार॒मया᳚गि॒रा || {4.3.10.3}, {5.52.13}, {5.4.8.13}
365 अच्छ॑ऋषे॒मारु॑तंग॒णंदा॒नामि॒त्रंयो॒षणा᳚ |

दि॒वोवा᳚धृष्णव॒ऽ‌ओज॑सास्तु॒ताधी॒भिरि॑षण्यत || {4.3.10.4}, {5.52.14}, {5.4.8.14}
366 नूम᳚न्वा॒नऽ‌ए᳚षांदे॒वाँऽ‌अच्छा॒व॒क्षणा᳚ |

दा॒नास॑चेतसू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑ || {4.3.10.5}, {5.52.15}, {5.4.8.15}
367 प्रयेमे᳚बन्ध्वे॒षेगांवोच᳚न्तसू॒रयः॒पृश्निं᳚वोचन्तमा॒तर᳚म् |

अधा᳚पि॒तर॑मि॒ष्मिणं᳚रु॒द्रंवो᳚चन्त॒शिक्व॑सः || {4.3.10.6}, {5.52.16}, {5.4.8.16}
368 स॒प्तमे᳚स॒प्तशा॒किन॒ऽ‌एक॑मेकाश॒ताद॑दुः |

य॒मुना᳚या॒मधि॑श्रु॒तमुद्राधो॒गव्यं᳚मृजे॒निराधो॒ऽ‌अश्व्यं᳚मृजे || {4.3.10.7}, {5.52.17}, {5.4.8.17}
[45] (१-१६) षोळशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१, ५, १०-११, १५) प्रथमापञ्चमीदशम्येकादशीपञ्चदशीनामृचां ककुभ्, (२) द्वितीयाया बृहती, (३) तृतीयाया अनुष्टुप्, (४) चतुर्थ्याः पुर उष्णिक्, (६-७, ९, १३-१४, १६) षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशीषोडशीनां सतोबृहति, (८, १२) अष्टमीद्वादश्योश्च गायत्री छन्दांसि ||
369 कोवे᳚द॒जान॑मेषां॒कोवा᳚पु॒रासु॒म्नेष्वा᳚सम॒रुता᳚म् |

यद्यु॑यु॒ज्रेकि॑ला॒स्यः॑ || {4.3.11.1}, {5.53.1}, {5.4.9.1}
370 ऐतान्‌रथे᳚षुत॒स्थुषः॒कःशु॑श्रावक॒थाय॑युः |

कस्मै᳚सस्रुःसु॒दासे॒ऽ‌अन्वा॒पय॒ऽ‌इळा᳚भिर्वृ॒ष्टयः॑स॒ह || {4.3.11.2}, {5.53.2}, {5.4.9.2}
371 तेम॑ऽ‌आहु॒र्यऽ‌आ᳚य॒युरुप॒द्युभि॒र्विभि॒र्मदे᳚ |

नरो॒मर्या᳚ऽ‌अरे॒पस॑ऽ‌इ॒मान्‌पश्य॒न्निति॑ष्टुहि || {4.3.11.3}, {5.53.3}, {5.4.9.3}
372 येऽ‌अ॒ञ्जिषु॒येवाशी᳚षु॒स्वभा᳚नवःस्र॒क्षुरु॒क्मेषु॑खा॒दिषु॑ |

श्रा॒यारथे᳚षु॒धन्व॑सु || {4.3.11.4}, {5.53.4}, {5.4.9.4}
373 यु॒ष्माकं᳚स्मा॒रथाँ॒ऽ‌अनु॑मु॒देद॑धेमरुतोजीरदानवः |

वृ॒ष्टीद्यावो᳚य॒तीरि॑व || {4.3.11.5}, {5.53.5}, {5.4.9.5}
374 यंनरः॑सु॒दान॑वोददा॒शुषे᳚दि॒वःकोश॒मचु॑च्यवुः |

विप॒र्जन्यं᳚सृजन्ति॒रोद॑सी॒ऽ‌अनु॒धन्व॑नायन्तिवृ॒ष्टयः॑ || {4.3.12.1}, {5.53.6}, {5.4.9.6}
375 त॒तृ॒दा॒नाःसिन्ध॑वः॒क्षोद॑सा॒रजः॒प्रस॑स्रुर्धे॒नवो᳚यथा |

स्य॒न्नाऽ‌अश्वा᳚ऽ‌इ॒वाध्व॑नोवि॒मोच॑ने॒वियद्‌वर्त᳚न्तऽ‌ए॒न्यः॑ || {4.3.12.2}, {5.53.7}, {5.4.9.7}
376 या᳚तमरुतोदि॒वऽ‌आन्तरि॑क्षाद॒मादु॒त |

माव॑स्थातपरा॒वतः॑ || {4.3.12.3}, {5.53.8}, {5.4.9.8}
377 मावो᳚र॒सानि॑तभा॒कुभा॒क्रुमु॒र्मावः॒सिन्धु॒र्निरी᳚रमत् |

मावः॒परि॑ष्ठात्स॒रयुः॑पुरी॒षिण्य॒स्मेऽ‌इत्सु॒म्नम॑स्तुवः || {4.3.12.4}, {5.53.9}, {5.4.9.9}
378 तंवः॒शर्धं॒रथा᳚नांत्वे॒षंग॒णंमारु॑तं॒नव्य॑सीनाम् |

अनु॒प्रय᳚न्तिवृ॒ष्टयः॑ || {4.3.12.5}, {5.53.10}, {5.4.9.10}
379 शर्धं᳚शर्धंवऽ‌एषां॒व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभिः॑ |

अनु॑क्रामेमधी॒तिभिः॑ || {4.3.13.1}, {5.53.11}, {5.4.9.11}
380 कस्मा᳚ऽ‌अ॒द्यसुजा᳚तायरा॒तह᳚व्याय॒प्रय॑युः |

ए॒नायामे᳚नम॒रुतः॑ || {4.3.13.2}, {5.53.12}, {5.4.9.12}
381 येन॑तो॒काय॒तन॑यायधा॒न्य१॑(अ॒)अंबीजं॒वह॑ध्वे॒ऽ‌अक्षि॑तम् |

अ॒स्मभ्यं॒तद्ध॑त्तन॒यद्‌व॒ऽ‌ईम॑हे॒राधो᳚वि॒श्वायु॒सौभ॑गम् || {4.3.13.3}, {5.53.13}, {5.4.9.13}
382 अती᳚यामनि॒दस्ति॒रःस्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा᳚तीः |

वृ॒ष्ट्वीशंयोराप॑ऽ‌उ॒स्रिभे᳚ष॒जंस्याम॑मरुतःस॒ह || {4.3.13.4}, {5.53.14}, {5.4.9.14}
383 सु॒दे॒वःस॑महासतिसु॒वीरो᳚नरोमरुतः॒मर्त्यः॑ |

यंत्राय॑ध्वे॒स्याम॒ते || {4.3.13.5}, {5.53.15}, {5.4.9.15}
384 स्तु॒हिभो॒जान्‌त्स्तु॑व॒तोऽ‌अ॑स्य॒याम॑नि॒रण॒न्गावो॒यव॑से |

य॒तःपूर्वाँ᳚ऽ‌इव॒सखीँ॒रनु॑ह्वयगि॒रागृ॑णीहिका॒मिनः॑ || {4.3.13.6}, {5.53.16}, {5.4.9.16}
[46] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (११३, १५) प्रथमादित्रयोदशों पञ्चदश्याश्च जगती, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दसी ||
385 प्रशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवऽ‌इ॒मांवाच॑मनजापर्वत॒च्युते᳚ |

घ॒र्म॒स्तुभे᳚दि॒वऽ‌पृ॑ष्ठ॒यज्व॑नेद्यु॒म्नश्र॑वसे॒महि॑नृ॒म्णम॑र्चत || {4.3.14.1}, {5.54.1}, {5.4.10.1}
386 प्रवो᳚मरुतस्तवि॒षाऽ‌उ॑द॒न्यवो᳚वयो॒वृधो᳚ऽ‌अश्व॒युजः॒परि॑ज्रयः |

संवि॒द्युता॒दध॑ति॒वाश॑तित्रि॒तःस्वर॒न्त्यापो॒ऽवना॒परि॑ज्रयः || {4.3.14.2}, {5.54.2}, {5.4.10.2}
387 वि॒द्युन्म॑हसो॒नरो॒ऽ‌अश्म॑दिद्यवो॒वात॑त्विषोम॒रुतः॑पर्वत॒च्युतः॑ |

अ॒ब्द॒याचि॒न्मुहु॒राह्रा᳚दुनी॒वृतः॑स्त॒नय॑दमारभ॒साऽ‌उदो᳚जसः || {4.3.14.3}, {5.54.3}, {5.4.10.3}
388 व्य१॑(अ॒)क्तून्रु॑द्रा॒व्यहा᳚निशिक्वसो॒व्य१॑(अ॒)'न्तरि॑क्षं॒विरजां᳚सिधूतयः |

वियदज्राँ॒ऽ‌अज॑थ॒नाव॑ऽ‌ईंयथा॒विदु॒र्गाणि॑मरुतो॒नाह॑रिष्यथ || {4.3.14.4}, {5.54.4}, {5.4.10.4}
389 तद्‌वी॒र्यं᳚वोमरुतोमहित्व॒नंदी॒र्घंत॑तान॒सूर्यो॒योज॑नम् |

एता॒यामे॒ऽ‌अगृ॑भीतशोचि॒षोऽन॑श्वदां॒यन्न्यया᳚तनागि॒रिम् || {4.3.14.5}, {5.54.5}, {5.4.10.5}
390 अभ्रा᳚जि॒शर्धो᳚मरुतो॒यद᳚र्ण॒संमोष॑थावृ॒क्षंक॑प॒नेव॑वेधसः |

अध॑स्मानोऽ‌अ॒रम॑तिंसजोषस॒श्चक्षु॑रिव॒यन्त॒मनु॑नेषथासु॒गम् || {4.3.15.1}, {5.54.6}, {5.4.10.6}
391 जी᳚यतेमरुतो॒ह᳚न्यते॒स्रे᳚धति॒व्य॑थते॒रि॑ष्यति |

नास्य॒राय॒ऽ‌उप॑दस्यन्ति॒नोतय॒ऋषिं᳚वा॒यंराजा᳚नंवा॒सुषू᳚दथ || {4.3.15.2}, {5.54.7}, {5.4.10.7}
392 नि॒युत्व᳚न्तोग्राम॒जितो॒यथा॒नरो᳚ऽर्य॒मणो॒म॒रुतः॑कब॒न्धिनः॑ |

पिन्व॒न्त्युत्सं॒यदि॒नासो॒ऽ‌अस्व॑र॒न्व्यु᳚न्दन्तिपृथि॒वींमध्वो॒ऽ‌अन्ध॑सा || {4.3.15.3}, {5.54.8}, {5.4.10.8}
393 प्र॒वत्व॑ती॒यंपृ॑थि॒वीम॒रुद्भ्यः॑प्र॒वत्व॑ती॒द्यौर्भ॑वतिप्र॒यद्भ्यः॑ |

प्र॒वत्व॑तीःप॒थ्या᳚ऽ‌अ॒न्तरि॑क्ष्याःप्र॒वत्व᳚न्तः॒पर्व॑ताजी॒रदा᳚नवः || {4.3.15.4}, {5.54.9}, {5.4.10.9}
394 यन्म॑रुतःसभरसःस्वर्णरः॒सूर्य॒ऽ‌उदि॑ते॒मद॑थादिवोनरः |

वोऽश्वाः᳚श्रथय॒न्ताह॒सिस्र॑तःस॒द्योऽ‌अ॒स्याध्व॑नःपा॒रम॑श्नुथ || {4.3.15.5}, {5.54.10}, {5.4.10.10}
395 अंसे᳚षुऋ॒ष्टयः॑प॒त्सुखा॒दयो॒वक्ष॑स्सुरु॒क्माम॑रुतो॒रथे॒शुभः॑ |

अ॒ग्निभ्रा᳚जसोवि॒द्युतो॒गभ॑स्त्योः॒शिप्राः᳚शी॒र्षसु॒वित॑ताहिर॒ण्ययीः᳚ || {4.3.16.1}, {5.54.11}, {5.4.10.11}
396 तंनाक॑म॒र्योऽ‌अगृ॑भीतशोचिषं॒रुश॒त्‌पिप्प॑लंमरुतो॒विधू᳚नुथ |

सम॑च्यन्तवृ॒जनाति॑त्विषन्त॒यत्स्वर᳚न्ति॒घोषं॒वित॑तमृता॒यवः॑ || {4.3.16.2}, {5.54.12}, {5.4.10.12}
397 यु॒ष्माद॑त्तस्यमरुतोविचेतसोरा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |

योयुच्छ॑तिति॒ष्यो॒३॑(ओ॒)यथा᳚दि॒वो॒३॑(ओ॒)ऽस्मेरा᳚रन्तमरुतःसह॒स्रिण᳚म् || {4.3.16.3}, {5.54.13}, {5.4.10.13}
398 यू॒यंर॒यिंम॑रुतःस्पा॒र्हवी᳚रंयू॒यमृषि॑मवथ॒साम॑विप्रम् |

यू॒यमर्व᳚न्तंभर॒ताय॒वाजं᳚यू॒यंध॑त्थ॒राजा᳚नंश्रुष्टि॒मन्त᳚म् || {4.3.16.4}, {5.54.14}, {5.4.10.14}
399 तद्‌वो᳚यामि॒द्रवि॑णंसद्यऊतयो॒येना॒स्व१॑(अ॒)'र्णत॒तना᳚म॒नॄँर॒भि |

इ॒दंसुमे᳚मरुतोहर्यता॒वचो॒यस्य॒तरे᳚म॒तर॑साश॒तंहिमाः᳚ || {4.3.16.5}, {5.54.15}, {5.4.10.15}
[47] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-९) प्रथमादिनवर्ता जगती, (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
400 प्रय॑ज्यवोम॒रुतो॒भ्राज॑दृष्टयोबृ॒हद्वयो᳚दधिरेरु॒क्मव॑क्षसः |

ईय᳚न्ते॒ऽ‌अश्वैः᳚सु॒यमे᳚भिरा॒शुभिः॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.17.1}, {5.55.1}, {5.4.11.1}
401 स्व॒यंद॑धिध्वे॒तवि॑षीं॒यथा᳚वि॒दबृ॒हन्म॑हान्तऽ‌उर्वि॒याविरा᳚जथ |

उ॒तान्तरि॑क्षंममिरे॒व्योज॑सा॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.17.2}, {5.55.2}, {5.4.11.2}
402 सा॒कंजा॒ताःसु॒भ्वः॑सा॒कमु॑क्षि॒ताःश्रि॒येचि॒दाप्र॑त॒रंवा᳚वृधु॒र्नरः॑ |

वि॒रो॒किणः॒सूर्य॑स्येवर॒श्मयः॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.17.3}, {5.55.3}, {5.4.11.3}
403 आ॒भू॒षेण्यं᳚वोमरुतोमहित्व॒नंदि॑दृ॒क्षेण्यं॒सूर्य॑स्येव॒चक्ष॑णम् |

उ॒तोऽ‌अ॒स्माँऽ‌अ॑मृत॒त्वेद॑धातन॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.17.4}, {5.55.4}, {5.4.11.4}
404 उदी᳚रयथामरुतःसमुद्र॒तोयू॒यंवृ॒ष्टिंव॑र्षयथापुरीषिणः |

वो᳚दस्रा॒ऽ‌उप॑दस्यन्तिधे॒नवः॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.17.5}, {5.55.5}, {5.4.11.5}
405 यदश्वा᳚न्धू॒र्षुपृष॑ती॒रयु॑ग्ध्वंहिर॒ण्यया॒न्‌प्रत्यत्काँ॒ऽ‌अमु॑ग्ध्वम् |

विश्वा॒ऽ‌इत्स्पृधो᳚मरुतो॒व्य॑स्यथ॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.18.1}, {5.55.6}, {5.4.11.6}
406 पर्व॑ता॒न॒द्यो᳚वरन्तवो॒यत्राचि॑ध्वंमरुतो॒गच्छ॒थेदु॒तत् |

उ॒तद्यावा᳚पृथि॒वीया᳚थना॒परि॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.18.2}, {5.55.7}, {5.4.11.7}
407 यत्‌पू॒र्व्यंम॑रुतो॒यच्च॒नूत॑नं॒यदु॒द्यते᳚वसवो॒यच्च॑श॒स्यते᳚ |

विश्व॑स्य॒तस्य॑भवथा॒नवे᳚दसः॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.18.3}, {5.55.8}, {5.4.11.8}
408 मृ॒ळत॑नोमरुतो॒माव॑धिष्टना॒स्मभ्यं॒शर्म॑बहु॒लंविय᳚न्तन |

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातन॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {4.3.18.4}, {5.55.9}, {5.4.11.9}
409 यू॒यम॒स्मान्न॑यत॒वस्यो॒ऽ‌अच्छा॒निरं᳚ह॒तिभ्यो᳚मरुतोगृणा॒नाः |

जु॒षध्वं᳚नोह॒व्यदा᳚तिंयजत्राव॒यंस्या᳚म॒पत॑योरयी॒णाम् || {4.3.18.5}, {5.55.10}, {5.4.11.10}
[48] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-२, ४-६, ८-९) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्याष्टमीनवम्योश्च बृहती, (३, ७) तृतीयासप्तम्योश्च सतोबृहती छन्दसी ||
410 अग्ने॒शर्ध᳚न्त॒माग॒णंपि॒ष्टंरु॒क्मेभि॑र॒ञ्जिभिः॑ |

विशो᳚ऽ‌अ॒द्यम॒रुता॒मव॑ह्वयेदि॒वश्चि॑द्रोच॒नादधि॑ || {4.3.19.1}, {5.56.1}, {5.4.12.1}
411 यथा᳚चि॒न्मन्य॑सेहृ॒दातदिन्मे᳚जग्मुरा॒शसः॑ |

येते॒नेदि॑ष्ठं॒हव॑नान्या॒गम॒न्तान्व॑र्धभी॒मसं᳚दृशः || {4.3.19.2}, {5.56.2}, {5.4.12.2}
412 मी॒ळ्हुष्म॑तीवपृथि॒वीपरा᳚हता॒मद᳚न्त्येत्य॒स्मदा |

ऋक्षो॒वो᳚मरुतः॒शिमी᳚वाँ॒ऽ‌अमो᳚दु॒ध्रोगौरि॑वभीम॒युः || {4.3.19.3}, {5.56.3}, {5.4.12.3}
413 नियेरि॒णन्त्योज॑सा॒वृथा॒गावो॒दु॒र्धुरः॑ |

अश्मा᳚नंचित्स्व॒र्य१॑(अ॒)अंपर्व॑तंगि॒रिंप्रच्या᳚वयन्ति॒याम॑भिः || {4.3.19.4}, {5.56.4}, {5.4.12.4}
414 उत्ति॑ष्ठनू॒नमे᳚षां॒स्तोमैः॒समु॑क्षितानाम् |

म॒रुतां᳚पुरु॒तम॒मपू᳚र्व्यं॒गवां॒सर्ग॑मिवह्वये || {4.3.19.5}, {5.56.5}, {5.4.12.5}
415 यु॒ङ्ग्ध्वंह्यरु॑षी॒रथे᳚यु॒ङ्ग्ध्वंरथे᳚षुरो॒हितः॑ |

यु॒ङ्ग्ध्वंहरी᳚ऽ‌अजि॒राधु॒रिवोळ्ह॑वे॒वहि॑ष्ठाधु॒रिवोळ्ह॑वे || {4.3.20.1}, {5.56.6}, {5.4.12.6}
416 उ॒तस्यवा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒हस्म॑धायिदर्श॒तः |

मावो॒यामे᳚षुमरुतश्चि॒रंक॑र॒त्‌प्रतंरथे᳚षुचोदत || {4.3.20.2}, {5.56.7}, {5.4.12.7}
417 रथं॒नुमारु॑तंव॒यंश्र॑व॒स्युमाहु॑वामहे |

यस्मि᳚न्त॒स्थौसु॒रणा᳚नि॒बिभ्र॑ती॒सचा᳚म॒रुत्सु॑रोद॒सी || {4.3.20.3}, {5.56.8}, {5.4.12.8}
418 तंवः॒शर्धं᳚रथे॒शुभं᳚त्वे॒षंप॑न॒स्युमाहु॑वे |

यस्मि॒न्‌त्सुजा᳚तासु॒भगा᳚मही॒यते॒सचा᳚म॒रुत्सु॑मीळ्हु॒षी || {4.3.20.4}, {5.56.9}, {5.4.12.9}
[49] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-६) प्रथमादिषण्णां जगती, (७-८) सप्तम्यष्टम्योश्च त्रिष्टुप् छन्दसी ||
419 रु॑द्रास॒ऽ‌इन्द्र॑वन्तःस॒जोष॑सो॒हिर᳚ण्यरथाःसुवि॒ताय॑गन्तन |

इ॒यंवो᳚ऽ‌अ॒स्मत्‌प्रति॑हर्यतेम॒तिस्तृ॒ष्णजे॒दि॒वऽ‌उत्सा᳚ऽ‌उद॒न्यवे᳚ || {4.3.21.1}, {5.57.1}, {5.5.1.1}
420 वाशी᳚मन्तऋष्टि॒मन्तो᳚मनी॒षिणः॑सु॒धन्वा᳚न॒ऽ‌इषु॑मन्तोनिष॒ङ्गिणः॑ |

स्वश्वाः᳚स्थसु॒रथाः᳚पृश्निमातरःस्वायु॒धाम॑रुतोयाथना॒शुभ᳚म् || {4.3.21.2}, {5.57.2}, {5.5.1.2}
421 धू॒नु॒थद्यांपर्व॑तान्दा॒शुषे॒वसु॒निवो॒वना᳚जिहते॒याम॑नोभि॒या |

को॒पय॑थपृथि॒वींपृ॑श्निमातरःशु॒भेयदु॑ग्राः॒पृष॑ती॒रयु॑ग्ध्वम् || {4.3.21.3}, {5.57.3}, {5.5.1.3}
422 वात॑त्विषोम॒रुतो᳚व॒र्षनि᳚र्णिजोय॒माऽ‌इ॑व॒सुस॑दृशःसु॒पेश॑सः |

पि॒शङ्गा᳚श्वाऽ‌अरु॒णाश्वा᳚ऽ‌अरे॒पसः॒प्रत्व॑क्षसोमहि॒नाद्यौरि॑वो॒रवः॑ || {4.3.21.4}, {5.57.4}, {5.5.1.4}
423 पु॒रु॒द्र॒प्साऽ‌अ᳚ञ्जि॒मन्तः॑सु॒दान॑वस्त्वे॒षसं᳚दृशोऽ‌अनव॒भ्ररा᳚धसः |

सु॒जा॒तासो᳚ज॒नुषा᳚रु॒क्मव॑क्षसोदि॒वोऽ‌अ॒र्काऽ‌अ॒मृतं॒नाम॑भेजिरे || {4.3.21.5}, {5.57.5}, {5.5.1.5}
424 ऋ॒ष्टयो᳚वोमरुतो॒ऽ‌अंस॑यो॒रधि॒सह॒ऽ‌ओजो᳚बा॒ह्वोर्वो॒बलं᳚हि॒तम् |

नृ॒म्णाशी॒र्षस्वायु॑धा॒रथे᳚षुवो॒विश्वा᳚वः॒श्रीरधि॑त॒नूषु॑पिपिशे || {4.3.22.1}, {5.57.6}, {5.5.1.6}
425 गोम॒दश्वा᳚व॒द्रथ॑वत्सु॒वीरं᳚च॒न्द्रव॒द्राधो᳚मरुतोददानः |

प्रश॑स्तिंनःकृणुतरुद्रियासोभक्षी॒यवोऽव॑सो॒दैव्य॑स्य || {4.3.22.2}, {5.57.7}, {5.5.1.7}
426 ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒ऽ‌अमृ॑ता॒ऋत॑ज्ञाः |

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः || {4.3.22.3}, {5.57.8}, {5.5.1.8}
[50] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
427 तमु॑नू॒नंतवि॑षीमन्तमेषांस्तु॒षेग॒णंमारु॑तं॒नव्य॑सीनाम् |

यऽ‌आ॒श्व॑श्वा॒ऽ‌अम॑व॒द्वह᳚न्तऽ‌उ॒तेशि॑रेऽ‌अ॒मृत॑स्यस्व॒राजः॑ || {4.3.23.1}, {5.58.1}, {5.5.2.1}
428 त्वे॒षंग॒णंत॒वसं॒खादि॑हस्तं॒धुनि᳚व्रतंमा॒यिनं॒दाति॑वारम् |

म॒यो॒भुवो॒येऽ‌अमि॑तामहि॒त्वावन्द॑स्वविप्रतुवि॒राध॑सो॒नॄन् || {4.3.23.2}, {5.58.2}, {5.5.2.2}
429 वो᳚यन्तूदवा॒हासो᳚ऽ‌अ॒द्यवृ॒ष्टिंयेविश्वे᳚म॒रुतो᳚जु॒नन्ति॑ |

अ॒यंयोऽ‌अ॒ग्निर्म॑रुतः॒समि॑द्धऽ‌ए॒तंजु॑षध्वंकवयोयुवानः || {4.3.23.3}, {5.58.3}, {5.5.2.3}
430 यू॒यंराजा᳚न॒मिर्यं॒जना᳚यविभ्वत॒ष्टंज॑नयथायजत्राः |

यु॒ष्मदे᳚तिमुष्टि॒हाबा॒हुजू᳚तोयु॒ष्मत्सद॑श्वोमरुतःसु॒वीरः॑ || {4.3.23.4}, {5.58.4}, {5.5.2.4}
431 अ॒राऽ‌इ॒वेदच॑रमा॒ऽ‌अहे᳚व॒प्रप्र॑जायन्ते॒ऽ‌अक॑वा॒महो᳚भिः |

पृश्नेः᳚पु॒त्राऽ‌उ॑प॒मासो॒रभि॑ष्ठाः॒स्वया᳚म॒त्याम॒रुतः॒संमि॑मिक्षुः || {4.3.23.5}, {5.58.5}, {5.5.2.5}
432 यत्‌प्राया᳚सिष्ट॒पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒रथे᳚भिः |

क्षोद᳚न्त॒ऽ‌आपो᳚रिण॒तेवना॒न्यवो॒स्रियो᳚वृष॒भःक्र᳚न्दतु॒द्यौः || {4.3.23.6}, {5.58.6}, {5.5.2.6}
433 प्रथि॑ष्ट॒याम᳚न्‌पृथि॒वीचि॑देषां॒भर्ते᳚व॒गर्भं॒स्वमिच्छवो᳚धुः |

वाता॒न्ह्यश्वा᳚न्धु॒र्या᳚युयु॒ज्रेव॒र्षंस्वेदं᳚चक्रिरेरु॒द्रिया᳚सः || {4.3.23.7}, {5.58.7}, {5.5.2.7}
434 ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒ऽ‌अमृ॑ता॒ऋत॑ज्ञाः |

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः || {4.3.23.8}, {5.58.8}, {5.5.2.8}
[51] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-७) प्रथमादिसप्तर्चाम् जगती, (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
435 प्रवः॒स्पळ॑क्रन्‌त्सुवि॒ताय॑दा॒वनेऽर्चा᳚दि॒वेप्रपृ॑थि॒व्याऋ॒तंभ॑रे |

उ॒क्षन्ते॒ऽ‌अश्वा॒न्तरु॑षन्त॒ऽ‌रजोऽनु॒स्वंभा॒नुंश्र॑थयन्तेऽ‌अर्ण॒वैः || {4.3.24.1}, {5.59.1}, {5.5.3.1}
436 अमा᳚देषांभि॒यसा॒भूमि॑रेजति॒नौर्नपू॒र्णाक्ष॑रति॒व्यथि᳚र्य॒ती |

दू॒रे॒दृशो॒येचि॒तय᳚न्त॒ऽ‌एम॑भिर॒न्तर्म॒हेवि॒दथे᳚येतिरे॒नरः॑ || {4.3.24.2}, {5.59.2}, {5.5.3.2}
437 गवा᳚मिवश्रि॒यसे॒शृङ्ग॑मुत्त॒मंसूर्यो॒चक्षू॒रज॑सोवि॒सर्ज॑ने |

अत्या᳚ऽ‌इवसु॒भ्व१॑(अ॒)श्चार॑वःस्थन॒मर्या᳚ऽ‌इवश्रि॒यसे᳚चेतथानरः || {4.3.24.3}, {5.59.3}, {5.5.3.3}
438 कोवो᳚म॒हान्ति॑मह॒तामुद॑श्नव॒त्कस्काव्या᳚मरुतः॒कोह॒पौंस्या᳚ |

यू॒यंह॒भूमिं᳚कि॒रणं॒रे᳚जथ॒प्रयद्भर॑ध्वेसुवि॒ताय॑दा॒वने᳚ || {4.3.24.4}, {5.59.4}, {5.5.3.4}
439 अश्वा᳚ऽ‌इ॒वेद॑रु॒षासः॒सब᳚न्धवः॒शूरा᳚ऽ‌इवप्र॒युधः॒प्रोतयु॑युधुः |

मर्या᳚ऽ‌इवसु॒वृधो᳚वावृधु॒र्नरः॒सूर्य॑स्य॒चक्षुः॒प्रमि॑नन्तिवृ॒ष्टिभिः॑ || {4.3.24.5}, {5.59.5}, {5.5.3.5}
440 तेऽ‌अ॑ज्ये॒ष्ठाऽ‌अक॑निष्ठासऽ‌उ॒द्भिदोऽम॑ध्यमासो॒मह॑सा॒विवा᳚वृधुः |

सु॒जा॒तासो᳚ज॒नुषा॒पृश्नि॑मातरोदि॒वोमर्या॒ऽ‌नो॒ऽ‌अच्छा᳚जिगातन || {4.3.24.6}, {5.59.6}, {5.5.3.6}
441 वयो॒येश्रेणीः᳚प॒प्तुरोज॒सान्ता᳚न्दि॒वोबृ॑ह॒तःसानु॑न॒स्परि॑ |

अश्वा᳚सऽ‌एषामु॒भये॒यथा᳚वि॒दुःप्रपर्व॑तस्यनभ॒नूँर॑चुच्यवुः || {4.3.24.7}, {5.59.7}, {5.5.3.7}
442 मिमा᳚तु॒द्यौरदि॑तिर्वी॒तये᳚नः॒संदानु॑चित्राऽ‌उ॒षसो᳚यतन्ताम् |

आचु॑च्यवुर्दि॒व्यंकोश॑मे॒तऋषे᳚रु॒द्रस्य॑म॒रुतो᳚गृणा॒नाः || {4.3.24.8}, {5.59.8}, {5.5.3.8}
[52] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतोऽग्नामरुतौ वा देवते | (१-६) प्रथमादितृचद्यस्य त्रिष्टुप्, (७-८) सप्तम्यष्टम्योर्‌ऋचोश्च जगती छन्दसी ||
443 ईळे᳚ऽ‌अ॒ग्निंस्वव॑सं॒नमो᳚भिरि॒हप्र॑स॒त्तोविच॑यत्कृ॒तंनः॑ |

रथै᳚रिव॒प्रभ॑रेवाज॒यद्भिः॑प्रदक्षि॒णिन्म॒रुतां॒स्तोम॑मृध्याम् || {4.3.25.1}, {5.60.1}, {5.5.4.1}
444 येत॒स्थुःपृष॑तीषुश्रु॒तासु॑सु॒खेषु॑रु॒द्राम॒रुतो॒रथे᳚षु |

वना᳚चिदुग्राजिहते॒निवो᳚भि॒यापृ॑थि॒वीचि॑द्रेजते॒पर्व॑तश्चित् || {4.3.25.2}, {5.60.2}, {5.5.4.2}
445 पर्व॑तश्चि॒न्महि॑वृ॒द्धोबि॑भायदि॒वश्चि॒त्सानु॑रेजतस्व॒नेवः॑ |

यत्क्रीळ॑थमरुतऋष्टि॒मन्त॒ऽ‌आप॑ऽ‌इवस॒ध्र्य᳚ञ्चोधवध्वे || {4.3.25.3}, {5.60.3}, {5.5.4.3}
446 व॒राऽ‌इ॒वेद्रै᳚व॒तासो॒हिर᳚ण्यैर॒भिस्व॒धाभि॑स्त॒न्वः॑पिपिश्रे |

श्रि॒येश्रेयां᳚सस्त॒वसो॒रथे᳚षुस॒त्रामहां᳚सिचक्रिरेत॒नूषु॑ || {4.3.25.4}, {5.60.4}, {5.5.4.4}
447 अ॒ज्ये॒ष्ठासो॒ऽ‌अक॑निष्ठासऽ‌ए॒तेसंभ्रात॑रोवावृधुः॒सौभ॑गाय |

युवा᳚पि॒तास्वपा᳚रु॒द्रऽ‌ए᳚षांसु॒दुघा॒पृश्निः॑सु॒दिना᳚म॒रुद्भ्यः॑ || {4.3.25.5}, {5.60.5}, {5.5.4.5}
448 यदु॑त्त॒मेम॑रुतोमध्य॒मेवा॒यद्‌वा᳚व॒मेसु॑भगासोदि॒विष्ठ |

अतो᳚नोरुद्राऽ‌उ॒तवा॒न्व१॑(अ॒)स्याग्ने᳚वि॒त्ताद्ध॒विषो॒यद्यजा᳚म || {4.3.25.6}, {5.60.6}, {5.5.4.6}
449 अ॒ग्निश्च॒यन्म॑रुतोविश्ववेदसोदि॒वोवह॑ध्व॒ऽ‌उत्त॑रा॒दधि॒ष्णुभिः॑ |

तेम᳚न्दसा॒नाधुन॑योरिशादसोवा॒मंध॑त्त॒यज॑मानायसुन्व॒ते || {4.3.25.7}, {5.60.7}, {5.5.4.7}
450 अग्ने᳚म॒रुद्भिः॑शु॒भय॑द्भि॒र्‌ऋक्व॑भिः॒सोमं᳚पिबमन्दसा॒नोग॑ण॒श्रिभिः॑ |

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नरप्र॒दिवा᳚के॒तुना᳚स॒जूः || {4.3.25.8}, {5.60.8}, {5.5.4.8}
[53] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | (१-४, ११-१६) प्रथमादिचतुर्‌ऋचाम् एइकादश्यादिषण्णाञ्च मरुतः, (५-८) पञ्चम्यादिचतसृणां तरन्तमहिषी शशीयसी, (९) नवम्या वैददश्चिः पुरुमी हः, (१०) दशम्या वैददश्विस्तरन्तः, (१७-१९) सतदश्यादितृचस्य च दाओ रथवीतिदेवताः | (१-४, ६-८, १०-११) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादितृचस्य दशम्यादिद्वादशानाञ्च गायत्री, (५) पञ्चम्या अनुष्टुप्, (९) नवम्याश्च सतोबृहती छन्दांसि ||
451 केष्ठा᳚नरः॒श्रेष्ठ॑तमा॒यऽ‌एक॑एकऽ‌आय॒य |

प॒र॒मस्याः᳚परा॒वतः॑ || {4.3.26.1}, {5.61.1}, {5.5.5.1}
452 क्व१॑(अ॒)वोऽश्वाः॒क्वा॒३॑(आ॒)भीश॑वःक॒थंशे᳚कक॒थाय॑य |

पृ॒ष्ठेसदो᳚न॒सोर्यमः॑ || {4.3.26.2}, {5.61.2}, {5.5.5.2}
453 ज॒घने॒चोद॑ऽ‌एषां॒विस॒क्थानि॒नरो᳚यमुः |

पु॒त्र॒कृ॒थेजन॑यः || {4.3.26.3}, {5.61.3}, {5.5.5.3}
454 परा᳚वीरासऽ‌एतन॒मर्या᳚सो॒भद्र॑जानयः |

अ॒ग्नि॒तपो॒यथास॑थ || {4.3.26.4}, {5.61.4}, {5.5.5.4}
455 सन॒त्साश्व्यं᳚प॒शुमु॒तगव्यं᳚श॒ताव॑यम् |

श्या॒वाश्व॑स्तुताय॒यादोर्वी॒रायो᳚प॒बर्बृ॑हत् || {4.3.26.5}, {5.61.5}, {5.5.5.5}
456 उ॒तत्वा॒स्त्रीशशी᳚यसीपुं॒सोभ॑वति॒वस्य॑सी |

अदे᳚वत्रादरा॒धसः॑ || {4.3.27.1}, {5.61.6}, {5.5.5.6}
457 वियाजा॒नाति॒जसु॑रिं॒वितृष्य᳚न्तं॒विका॒मिन᳚म् |

दे॒व॒त्राकृ॑णु॒तेमनः॑ || {4.3.27.2}, {5.61.7}, {5.5.5.7}
458 उ॒तघा॒नेमो॒ऽ‌अस्तु॑तः॒पुमाँ॒ऽ‌इति॑ब्रुवेप॒णिः |

वैर॑देय॒ऽ‌इत्स॒मः || {4.3.27.3}, {5.61.8}, {5.5.5.8}
459 उ॒तमे᳚ऽरपद्युव॒तिर्म॑म॒न्दुषी॒प्रति॑श्या॒वाय॑वर्त॒निम् |

विरोहि॑तापुरुमी॒ळ्हाय॑येमतु॒र्विप्रा᳚यदी॒र्घय॑शसे || {4.3.27.4}, {5.61.9}, {5.5.5.9}
460 योमे᳚धेनू॒नांश॒तंवैद॑दश्वि॒र्यथा॒दद॑त् |

त॒र॒न्तऽ‌इ॑वमं॒हना᳚ || {4.3.27.5}, {5.61.10}, {5.5.5.10}
461 यऽ‌ईं॒वह᳚न्तऽ‌आ॒शुभिः॒पिब᳚न्तोमदि॒रंमधु॑ |

अत्र॒श्रवां᳚सिदधिरे || {4.3.28.1}, {5.61.11}, {5.5.5.11}
462 येषां᳚श्रि॒याधि॒रोद॑सीवि॒भ्राज᳚न्ते॒रथे॒ष्वा |

दि॒विरु॒क्मऽ‌इ॑वो॒परि॑ || {4.3.28.2}, {5.61.12}, {5.5.5.12}
463 युवा॒मारु॑तोग॒णस्त्वे॒षर॑थो॒ऽ‌अने᳚द्यः |

शु॒भं॒यावाप्र॑तिष्कुतः || {4.3.28.3}, {5.61.13}, {5.5.5.13}
464 कोवे᳚दनू॒नमे᳚षां॒यत्रा॒मद᳚न्ति॒धूत॑यः |

ऋ॒तजा᳚ताऽ‌अरे॒पसः॑ || {4.3.28.4}, {5.61.14}, {5.5.5.14}
465 यू॒यंमर्तं᳚विपन्यवःप्रणे॒तार॑ऽ‌इ॒त्थाधि॒या |

श्रोता᳚रो॒याम॑हूतिषु || {4.3.28.5}, {5.61.15}, {5.5.5.15}
466 तेनो॒वसू᳚नि॒काम्या᳚पुरुश्च॒न्द्रारि॑शादसः |

य॑ज्ञियासोववृत्तन || {4.3.29.1}, {5.61.16}, {5.5.5.16}
467 ए॒तंमे॒स्तोम॑मूर्म्येदा॒र्भ्याय॒परा᳚वह |

गिरो᳚देविर॒थीरि॑व || {4.3.29.2}, {5.61.17}, {5.5.5.17}
468 उ॒तमे᳚वोचता॒दिति॑सु॒तसो᳚मे॒रथ॑वीतौ |

कामो॒ऽ‌अप॑वेतिमे || {4.3.29.3}, {5.61.18}, {5.5.5.18}
469 ए॒षक्षे᳚ति॒रथ॑वीतिर्म॒घवा॒गोम॑ती॒रनु॑ |

पर्व॑ते॒ष्वप॑श्रितः || {4.3.29.4}, {5.61.19}, {5.5.5.19}
[54] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्रुतविदृषिः मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
470 ऋ॒तेन॑ऋ॒तमपि॑हितंध्रु॒वंवां॒सूर्य॑स्य॒यत्र॑विमु॒चन्त्यश्वा॑न् |

दश॑श॒तास॒हत॑स्थु॒स्तदेकं᳚दे॒वानां॒श्रेष्ठं॒वपु॑षामपश्यम् || {4.3.30.1}, {5.62.1}, {5.5.6.1}
471 तत्सुवां᳚मित्रावरुणामहि॒त्वमी॒र्मात॒स्थुषी॒रह॑भिर्दुदुह्रे |

विश्वाः᳚पिन्वथः॒स्वस॑रस्य॒धेना॒ऽ‌अनु॑वा॒मेकः॑प॒विराव॑वर्त || {4.3.30.2}, {5.62.2}, {5.5.6.2}
472 अधा᳚रयतंपृथि॒वीमु॒तद्यांमित्र॑राजानावरुणा॒महो᳚भिः |

व॒र्धय॑त॒मोष॑धीः॒पिन्व॑तं॒गाऽ‌अव॑वृ॒ष्टिंसृ॑जतंजीरदानू || {4.3.30.3}, {5.62.3}, {5.5.6.3}
473 वा॒मश्वा᳚सःसु॒युजो᳚वहन्तुय॒तर॑श्मय॒ऽ‌उप॑यन्त्व॒र्वाक् |

घृ॒तस्य॑नि॒र्णिगनु॑वर्ततेवा॒मुप॒सिन्ध॑वःप्र॒दिवि॑क्षरन्ति || {4.3.30.4}, {5.62.4}, {5.5.6.4}
474 अनु॑श्रु॒ताम॒मतिं॒वर्ध॑दु॒र्वींब॒र्हिरि॑व॒यजु॑षा॒रक्ष॑माणा |

नम॑स्वन्ताधृतद॒क्षाधि॒गर्ते॒मित्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः || {4.3.30.5}, {5.62.5}, {5.5.6.5}
475 अक्र॑विहस्तासु॒कृते᳚पर॒स्पायंत्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः |

राजा᳚नाक्ष॒त्रमहृ॑णीयमानास॒हस्र॑स्थूणंबिभृथःस॒हद्वौ || {4.3.31.1}, {5.62.6}, {5.5.6.6}
476 हिर᳚ण्यनिर्णि॒गयो᳚ऽ‌अस्य॒स्थूणा॒विभ्रा᳚जतेदि॒व्य१॑(अ॒)श्वाज॑नीव |

भ॒द्रेक्षेत्रे॒निमि॑ता॒तिल्वि॑लेवास॒नेम॒मध्वो॒ऽ‌अधि॑गर्त्यस्य || {4.3.31.2}, {5.62.7}, {5.5.6.7}
477 हिर᳚ण्यरूपमु॒षसो॒व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒सूर्य॑स्य |

रो᳚हथोवरुणमित्र॒गर्त॒मत॑श्चक्षाथे॒ऽ‌अदि॑तिं॒दितिं᳚ || {4.3.31.3}, {5.62.8}, {5.5.6.8}
478 यद्बंहि॑ष्ठं॒नाति॒विधे᳚सुदानू॒ऽ‌अच्छि॑द्रं॒शर्म॑भुवनस्यगोपा |

तेन॑नोमित्रावरुणावविष्टं॒सिषा᳚सन्तोजिगी॒वांसः॑स्याम || {4.3.31.4}, {5.62.9}, {5.5.6.9}
[55] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयोऽर्चनाना ऋषिः | मित्रावरुणौ देवते | जगती छन्दः ||
479 ऋत॑स्यगोपा॒वधि॑तिष्ठथो॒रथं॒सत्य॑धर्माणापर॒मेव्यो᳚मनि |

यमत्र॑मित्रावरु॒णाव॑थोयु॒वंतस्मै᳚वृ॒ष्टिर्मधु॑मत्‌पिन्वतेदि॒वः || {4.4.1.1}, {5.63.1}, {5.5.7.1}
480 स॒म्राजा᳚व॒स्यभुव॑नस्यराजथो॒मित्रा᳚वरुणावि॒दथे᳚स्व॒र्दृशा᳚ |

वृ॒ष्टिंवां॒राधो᳚ऽ‌अमृत॒त्वमी᳚महे॒द्यावा᳚पृथि॒वीविच॑रन्तित॒न्यवः॑ || {4.4.1.2}, {5.63.2}, {5.5.7.2}
481 स॒म्राजा᳚ऽ‌उ॒ग्रावृ॑ष॒भादि॒वस्पती᳚पृथि॒व्यामि॒त्रावरु॑णा॒विच॑र्षणी |

चि॒त्रेभि॑र॒भ्रैरुप॑तिष्ठथो॒रवं॒द्यांव॑र्षयथो॒ऽ‌असु॑रस्यमा॒यया᳚ || {4.4.1.3}, {5.63.3}, {5.5.7.3}
482 मा॒यावां᳚मित्रावरुणादि॒विश्रि॒तासूर्यो॒ज्योति॑श्चरतिचि॒त्रमायु॑धम् |

तम॒भ्रेण॑वृ॒ष्ट्यागू᳚हथोदि॒विपर्ज᳚न्यद्र॒प्सामधु॑मन्तऽ‌ईरते || {4.4.1.4}, {5.63.4}, {5.5.7.4}
483 रथं᳚युञ्जतेम॒रुतः॑शु॒भेसु॒खंशूरो॒मि॑त्रावरुणा॒गवि॑ष्टिषु |

रजां᳚सिचि॒त्राविच॑रन्तित॒न्यवो᳚दि॒वःस᳚म्राजा॒पय॑सानऽ‌उक्षतम् || {4.4.1.5}, {5.63.5}, {5.5.7.5}
484 वाचं॒सुमि॑त्रावरुणा॒विरा᳚वतींप॒र्जन्य॑श्चि॒त्रांव॑दति॒त्विषी᳚मतीम् |

अ॒भ्राव॑सतम॒रुतः॒सुमा॒यया॒द्यांव॑र्षयतमरु॒णाम॑रे॒पस᳚म् || {4.4.1.6}, {5.63.6}, {5.5.7.6}
485 धर्म॑णामित्रावरुणाविपश्चिताव्र॒तार॑क्षेथे॒ऽ‌असु॑रस्यमा॒यया᳚ |

ऋ॒तेन॒विश्वं॒भुव॑नं॒विरा᳚जथः॒सूर्य॒माध॑त्थोदि॒विचित्र्यं॒रथ᳚म् || {4.4.1.7}, {5.63.7}, {5.5.7.7}
[56] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयोऽर्चनाना ऋषिः | मित्रावरुणौ देवते | (१-६) प्रथमादिषडृचामनुष्टुप्, (७) सप्तम्याश्च प‌ङ्क्तिश्छन्दसी ||
486 वरु॑णंवोरि॒शाद॑समृ॒चामि॒त्रंह॑वामहे |

परि᳚व्र॒जेव॑बा॒ह्वोर्ज॑ग॒न्वांसा॒स्व᳚र्णरम् || {4.4.2.1}, {5.64.1}, {5.5.8.1}
487 ताबा॒हवा᳚सुचे॒तुना॒प्रय᳚न्तमस्मा॒ऽ‌अर्च॑ते |

शेवं॒हिजा॒र्यं᳚वां॒विश्वा᳚सु॒क्षासु॒जोगु॑वे || {4.4.2.2}, {5.64.2}, {5.5.8.2}
488 यन्नू॒नम॒श्यांगतिं᳚मि॒त्रस्य॑यायांप॒था |

अस्य॑प्रि॒यस्य॒शर्म॒ण्यहिं᳚सानस्यसश्चिरे || {4.4.2.3}, {5.64.3}, {5.5.8.3}
489 यु॒वाभ्यां᳚मित्रावरुणोप॒मंधे᳚यामृ॒चा |

यद्ध॒क्षये᳚म॒घोनां᳚स्तोतॄ॒णांच॑स्पू॒र्धसे᳚ || {4.4.2.4}, {5.64.4}, {5.5.8.4}
490 नो᳚मित्रसुदी॒तिभि॒र्वरु॑णश्चस॒धस्थ॒ऽ‌ |

स्वेक्षये᳚म॒घोनां॒सखी᳚नांवृ॒धसे᳚ || {4.4.2.5}, {5.64.5}, {5.5.8.5}
491 यु॒वंनो॒येषु॑वरुणक्ष॒त्रंबृ॒हच्च॑बिभृ॒थः |

उ॒रुणो॒वाज॑सातयेकृ॒तंरा॒येस्व॒स्तये᳚ || {4.4.2.6}, {5.64.6}, {5.5.8.6}
492 उ॒च्छन्त्यां᳚मेयज॒तादे॒वक्ष॑त्रे॒रुश॑द्गवि |

सु॒तंसोमं॒ह॒स्तिभि॒राप॒ड्भिर्धा᳚वतंनरा॒बिभ्र॑तावर्च॒नान॑सम् || {4.4.2.7}, {5.64.7}, {5.5.8.7}
[57] (१-६) षळृर्चस्य सूक्तस्य आत्रेयो रातहव्य ऋषिः | मित्रावरुणौ देवते | (१-५) प्रथमादिपञ्चर्चामनुष्टुप्, (६) षष्ठ्याश्च प‌ङ्क्तिश्छन्दसी ||
493 यश्चि॒केत॒सु॒क्रतु॑र्देव॒त्राब्र॑वीतुनः |

वरु॑णो॒यस्य॑दर्श॒तोमि॒त्रोवा॒वन॑ते॒गिरः॑ || {4.4.3.1}, {5.65.1}, {5.5.9.1}
494 ताहिश्रेष्ठ॑वर्चसा॒राजा᳚नादीर्घ॒श्रुत्त॑मा |

तासत्‌प॑तीऋता॒वृध॑ऋ॒तावा᳚ना॒जने᳚जने || {4.4.3.2}, {5.65.2}, {5.5.9.2}
495 तावा᳚मिया॒नोऽव॑से॒पूर्वा॒ऽ‌उप॑ब्रुवे॒सचा᳚ |

स्वश्वा᳚सः॒सुचे॒तुना॒वाजाँ᳚ऽ‌अ॒भिप्रदा॒वने᳚ || {4.4.3.3}, {5.65.3}, {5.5.9.3}
496 मि॒त्रोऽ‌अं॒होश्चि॒दादु॒रुक्षया᳚यगा॒तुंव॑नते |

मि॒त्रस्य॒हिप्र॒तूर्व॑तःसुम॒तिरस्ति॑विध॒तः || {4.4.3.4}, {5.65.4}, {5.5.9.4}
497 व॒यंमि॒त्रस्याव॑सि॒स्याम॑स॒प्रथ॑स्तमे |

अ॒ने॒हस॒स्त्वोत॑यःस॒त्रावरु॑णशेषसः || {4.4.3.5}, {5.65.5}, {5.5.9.5}
498 यु॒वंमि॑त्रे॒मंजनं॒यत॑थः॒संच॑नयथः |

माम॒घोनः॒परि॑ख्यतं॒मोऽ‌अ॒स्माक॒मृषी᳚णांगोपी॒थेन॑ऽ‌उरुष्यतम् || {4.4.3.6}, {5.65.6}, {5.5.9.6}
[58] (१-६) षळृर्चस्य सूक्तस्य आत्रेयो रातहव्य ऋषिः | मित्रावरुणो देवते | अनुष्टुप् छन्दः ||
499 चि॑कितानसु॒क्रतू᳚दे॒वौम॑र्तरि॒शाद॑सा |

वरु॑णायऋ॒तपे᳚शसेदधी॒तप्रय॑सेम॒हे || {4.4.4.1}, {5.66.1}, {5.5.10.1}
500 ताहिक्ष॒त्रमवि॑ह्रुतंस॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |

अध᳚व्र॒तेव॒मानु॑षं॒स्व१॑(अ॒)'र्णधा᳚यिदर्श॒तम् || {4.4.4.2}, {5.66.2}, {5.5.10.2}
501 तावा॒मेषे॒रथा᳚नामु॒र्वींगव्यू᳚तिमेषाम् |

रा॒तह᳚व्यस्यसुष्टु॒तिंद॒धृक्स्तोमै᳚र्मनामहे || {4.4.4.3}, {5.66.3}, {5.5.10.3}
502 अधा॒हिकाव्या᳚यु॒वंदक्ष॑स्यपू॒र्भिर॑द्भुता |

निके॒तुना॒जना᳚नांचि॒केथे᳚पूतदक्षसा || {4.4.4.4}, {5.66.4}, {5.5.10.4}
503 तदृ॒तंपृ॑थिविबृ॒हच्छ्र॑वए॒षऋषी᳚णाम् |

ज्र॒य॒सा॒नावरं᳚पृ॒थ्वति॑क्षरन्ति॒याम॑भिः || {4.4.4.5}, {5.66.5}, {5.5.10.5}
504 यद्‌वा᳚मीयचक्षसा॒मित्र॑व॒यंच॑सू॒रयः॑ |

व्यचि॑ष्ठेबहु॒पाय्ये॒यते᳚महिस्व॒राज्ये᳚ || {4.4.4.6}, {5.66.6}, {5.5.10.6}
[59] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो यजत ऋषिः | मित्रावरुणौ देवते | अनुष्टुप् छन्दः ||
505 बळि॒त्थादे᳚वनिष्कृ॒तमादि॑त्यायज॒तंबृ॒हत् |

वरु॑ण॒मित्रार्य॑म॒न्वर्षि॑ष्ठंक्ष॒त्रमा᳚शाथे || {4.4.5.1}, {5.67.1}, {5.5.11.1}
506 यद्योनिं᳚हिर॒ण्ययं॒वरु॑ण॒मित्र॒सद॑थः |

ध॒र्तारा᳚चर्षणी॒नांय॒न्तंसु॒म्नंरि॑शादसा || {4.4.5.2}, {5.67.2}, {5.5.11.2}
507 विश्वे॒हिवि॒श्ववे᳚दसो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

व्र॒ताप॒देव॑सश्चिरे॒पान्ति॒मर्त्यं᳚रि॒षः || {4.4.5.3}, {5.67.3}, {5.5.11.3}
508 तेहिस॒त्याऋ॑त॒स्पृश॑ऋ॒तावा᳚नो॒जने᳚जने |

सु॒नी॒थासः॑सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः || {4.4.5.4}, {5.67.4}, {5.5.11.4}
509 कोनुवां᳚मि॒त्रास्तु॑तो॒वरु॑णोवात॒नूना᳚म् |

तत्सुवा॒मेष॑तेम॒तिरत्रि॑भ्य॒ऽ‌एष॑तेम॒तिः || {4.4.5.5}, {5.67.5}, {5.5.11.5}
[60] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो यजत ऋषिः | मित्रावरुणो देवते | ३२६ अक् वेद गायत्री छन्दः ||
510 प्रवो᳚मि॒त्राय॑गायत॒वरु॑णायवि॒पागि॒रा |

महि॑क्षत्रावृ॒तंबृ॒हत् || {4.4.6.1}, {5.68.1}, {5.5.12.1}
511 स॒म्राजा॒याघृ॒तयो᳚नीमि॒त्रश्चो॒भावरु॑णश्च |

दे॒वादे॒वेषु॑प्रश॒स्ता || {4.4.6.2}, {5.68.2}, {5.5.12.2}
512 तानः॑शक्तं॒पार्थि॑वस्यम॒होरा॒योदि॒व्यस्य॑ |

महि॑वांक्ष॒त्रंदे॒वेषु॑ || {4.4.6.3}, {5.68.3}, {5.5.12.3}
513 ऋ॒तमृ॒तेन॒सप᳚न्तेषि॒रंदक्ष॑माशाते |

अ॒द्रुहा᳚दे॒वौव॑र्धेते || {4.4.6.4}, {5.68.4}, {5.5.12.4}
514 वृ॒ष्टिद्या᳚वारी॒त्या᳚पे॒षस्पती॒दानु॑मत्याः |

बृ॒हन्तं॒गर्त॑माशाते || {4.4.6.5}, {5.68.5}, {5.5.12.5}
[61] (१-४) चतुरृचस्य सूक्तस्यात्रेय उरुचक्रि ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
515 त्रीरो᳚च॒नाव॑रुण॒त्रीँरु॒तद्यून्त्रीणि॑मित्रधारयथो॒रजां᳚सि |

वा॒वृ॒धा॒नाव॒मतिं᳚क्ष॒त्रिय॒स्यानु᳚व्र॒तंरक्ष॑माणावजु॒र्यम् || {4.4.7.1}, {5.69.1}, {5.5.13.1}
516 इरा᳚वतीर्वरुणधे॒नवो᳚वां॒मधु॑मद्वां॒सिन्ध॑वोमित्रदुह्रे |

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णांधि॒षणा᳚नांरेतो॒धाविद्यु॒मन्तः॑ || {4.4.7.2}, {5.69.2}, {5.5.13.2}
517 प्रा॒तर्दे॒वीमदि॑तिंजोहवीमिम॒ध्यंदि॑न॒ऽ‌उदि॑ता॒सूर्य॑स्य |

रा॒येमि॑त्रावरुणास॒र्वता॒तेळे᳚तो॒काय॒तन॑याय॒शंयोः || {4.4.7.3}, {5.69.3}, {5.5.13.3}
518 याध॒र्तारा॒रज॑सोरोच॒नस्यो॒तादि॒त्यादि॒व्यापार्थि॑वस्य |

वां᳚दे॒वाऽ‌अ॒मृता॒ऽ‌मि॑नन्तिव्र॒तानि॑मित्रावरुणाध्रु॒वाणि॑ || {4.4.7.4}, {5.69.4}, {5.5.13.4}
[62] (१-४) चतुरृचस्य सूक्तस्यात्रेय उरुचक्रि ऋषिः | मित्रावरुणौ देवते | गायत्री छन्दः ||
519 पु॒रू॒रुणा᳚चि॒द्ध्यस्त्यवो᳚नू॒नंवां᳚वरुण |

मित्र॒वंसि॑वांसुम॒तिम् || {4.4.8.1}, {5.70.1}, {5.5.14.1}
520 तावां᳚स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒धाय॑से |

व॒यंतेरु॑द्रास्याम || {4.4.8.2}, {5.70.2}, {5.5.14.2}
521 पा॒तंनो᳚रुद्रापा॒युभि॑रु॒तत्रा᳚येथांसुत्रा॒त्रा |

तु॒र्याम॒दस्यू᳚न्त॒नूभिः॑ || {4.4.8.3}, {5.70.3}, {5.5.14.3}
522 माकस्या᳚द्भुतक्रतूय॒क्षंभु॑जेमात॒नूभिः॑ |

माशेष॑सा॒मातन॑सा || {4.4.8.4}, {5.70.4}, {5.5.14.4}
[63] (१-३) तृचस्य सूक्तस्य आत्रेयो बाहुवृक्त ऋषिः | मित्रावरुणो देवते | गायत्री छन्दः ||
523 नो᳚गन्तंरिशादसा॒वरु॑ण॒मित्र॑ब॒र्हणा᳚ |

उपे॒मंचारु॑मध्व॒रम् || {4.4.9.1}, {5.71.1}, {5.5.15.1}
524 विश्व॑स्य॒हिप्र॑चेतसा॒वरु॑ण॒मित्र॒राज॑थः |

ई॒शा॒नापि॑प्यतं॒धियः॑ || {4.4.9.2}, {5.71.2}, {5.5.15.2}
525 उप॑नःसु॒तमाग॑तं॒वरु॑ण॒मित्र॑दा॒शुषः॑ |

अ॒स्यसोम॑स्यपी॒तये᳚ || {4.4.9.3}, {5.71.3}, {5.5.15.3}
[64] (१-३) तृचस्य सूक्तस्य आत्रेयो बाहुवृक्त ऋषिः | मित्रावरुणौ देवते | उष्णिक् छन्दः ||
526 मि॒त्रेवरु॑णेव॒यंगी॒र्भिर्जु॑हुमोऽ‌अत्रि॒वत् |

निब॒र्हिषि॑सदतं॒सोम॑पीतये || {4.4.10.1}, {5.72.1}, {5.5.16.1}
527 व्र॒तेन॑स्थोध्रु॒वक्षे᳚मा॒धर्म॑णायात॒यज्ज॑ना |

निब॒र्हिषि॑सदतं॒सोम॑पीतये || {4.4.10.2}, {5.72.2}, {5.5.16.2}
528 मि॒त्रश्च॑नो॒वरु॑णश्चजु॒षेतां᳚य॒ज्ञमि॒ष्टये᳚ |

निब॒र्हिषि॑सदतां॒सोम॑पीतये || {4.4.10.3}, {5.72.3}, {5.5.16.3}
[65] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः पौर ऋषिः | अश्विनौ देवते | अनुष्टुप् छन्द ||
529 यद॒द्यस्थःप॑रा॒वति॒यद᳚र्वा॒वत्य॑श्विना |

यद्‌वा᳚पु॒रूपु॑रुभुजा॒यद॒न्तरि॑क्ष॒ऽ‌ग॑तम् || {4.4.11.1}, {5.73.1}, {5.6.1.1}
530 इ॒हत्यापु॑रु॒भूत॑मापु॒रूदंसां᳚सि॒बिभ्र॑ता |

व॒र॒स्याया॒म्यध्रि॑गूहु॒वेतु॒विष्ट॑माभु॒जे || {4.4.11.2}, {5.73.2}, {5.6.1.2}
531 ई॒र्मान्यद्‌वपु॑षे॒वपु॑श्च॒क्रंरथ॑स्ययेमथुः |

पर्य॒न्यानाहु॑षायु॒गाम॒ह्नारजां᳚सिदीयथः || {4.4.11.3}, {5.73.3}, {5.6.1.3}
532 तदू॒षुवा᳚मे॒नाकृ॒तंविश्वा॒यद्‌वा॒मनु॒ष्टवे᳚ |

नाना᳚जा॒ताव॑रे॒पसा॒सम॒स्मेबन्धु॒मेय॑थुः || {4.4.11.4}, {5.73.4}, {5.6.1.4}
533 यद्‌वां᳚सू॒र्यारथं॒तिष्ठ॑द्रघु॒ष्यदं॒सदा᳚ |

परि॑वामरु॒षावयो᳚घृ॒णाव॑रन्तऽ‌आ॒तपः॑ || {4.4.11.5}, {5.73.5}, {5.6.1.5}
534 यु॒वोरत्रि॑श्चिकेतति॒नरा᳚सु॒म्नेन॒चेत॑सा |

घ॒र्मंयद्‌वा᳚मरे॒पसं॒नास॑त्या॒स्नाभु॑र॒ण्यति॑ || {4.4.12.1}, {5.73.6}, {5.6.1.6}
535 उ॒ग्रोवां᳚ककु॒होय॒यिःशृ॒ण्वेयामे᳚षुसंत॒निः |

यद्‌वां॒दंसो᳚भिरश्वि॒नात्रि᳚र्नराव॒वर्त॑ति || {4.4.12.2}, {5.73.7}, {5.6.1.7}
536 मध्व॑ऽ‌ऊ॒षुम॑धूयुवा॒रुद्रा॒सिष॑क्तिपि॒प्युषी᳚ |

यत्स॑मु॒द्राति॒पर्ष॑थःप॒क्वाःपृक्षो᳚भरन्तवाम् || {4.4.12.3}, {5.73.8}, {5.6.1.8}
537 स॒त्यमिद्वाऽ‌उ॑ऽ‌अश्विनायु॒वामा᳚हुर्मयो॒भुवा᳚ |

तायाम᳚न्याम॒हूत॑मा॒याम॒न्नामृ॑ळ॒यत्त॑मा || {4.4.12.4}, {5.73.9}, {5.6.1.9}
538 इ॒माब्रह्मा᳚णि॒वर्ध॑ना॒श्विभ्यां᳚सन्तु॒शंत॑मा |

यातक्षा᳚म॒रथाँ᳚ऽ‌इ॒वावो᳚चामबृ॒हन्नमः॑ || {4.4.12.5}, {5.73.10}, {5.6.1.10}
[66] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः पौर ऋषिः | अश्विनौ देवते | अनुष्टुप्, छन्दः ||
539 कूष्ठो᳚देवावश्विना॒द्यादि॒वोम॑नावसू |

तच्छ्र॑वथोवृषण्वसू॒ऽ‌अत्रि᳚र्वा॒मावि॑वासति || {4.4.13.1}, {5.74.1}, {5.6.2.1}
540 कुह॒त्याकुह॒नुश्रु॒तादि॒विदे॒वानास॑त्या |

कस्मि॒न्नाय॑तथो॒जने॒कोवां᳚न॒दीनां॒सचा᳚ || {4.4.13.2}, {5.74.2}, {5.6.2.2}
541 कंया᳚थः॒कंह॑गच्छथः॒कमच्छा᳚युञ्जाथे॒रथ᳚म् |

कस्य॒ब्रह्मा᳚णिरण्यथोव॒यंवा᳚मुश्मसी॒ष्टये᳚ || {4.4.13.3}, {5.74.3}, {5.6.2.3}
542 पौ॒रंचि॒द्ध्यु॑द॒प्रुतं॒पौर॑पौ॒राय॒जिन्व॑थः |

यदीं᳚गृभी॒तता᳚तयेसिं॒हमि॑वद्रु॒हस्प॒दे || {4.4.13.4}, {5.74.4}, {5.6.2.4}
543 प्रच्यवा᳚नाज्जुजु॒रुषो᳚व॒व्रिमत्कं॒मु᳚ञ्चथः |

युवा॒यदी᳚कृ॒थःपुन॒राकाम॑मृण्वेव॒ध्वः॑ || {4.4.13.5}, {5.74.5}, {5.6.2.5}
544 अस्ति॒हिवा᳚मि॒हस्तो॒तास्मसि॑वांसं॒दृशि॑श्रि॒ये |

नूश्रु॒तंम॒ऽ‌ग॑त॒मवो᳚भिर्वाजिनीवसू || {4.4.14.1}, {5.74.6}, {5.6.2.6}
545 कोवा᳚म॒द्यपु॑रू॒णामाव᳚व्ने॒मर्त्या᳚नाम् |

कोविप्रो᳚विप्रवाहसा॒कोय॒ज्ञैर्वा᳚जिनीवसू || {4.4.14.2}, {5.74.7}, {5.6.2.7}
546 वां॒रथो॒रथा᳚नां॒येष्ठो᳚यात्वश्विना |

पु॒रूचि॑दस्म॒युस्ति॒रऽ‌आ᳚ङ्गू॒षोमर्त्ये॒ष्वा || {4.4.14.3}, {5.74.8}, {5.6.2.8}
547 शमू॒षुवां᳚मधूयुवा॒स्माक॑मस्तुचर्कृ॒तिः |

अ॒र्वा॒ची॒नावि॑चेतसा॒विभिः॑श्ये॒नेव॑दीयतम् || {4.4.14.4}, {5.74.9}, {5.6.2.9}
548 अश्वि॑ना॒यद्ध॒कर्हि॑चिच्छुश्रू॒यात॑मि॒मंहव᳚म् |

वस्वी᳚रू॒षुवां॒भुजः॑पृ॒ञ्चन्ति॒सुवां॒पृचः॑ || {4.4.14.5}, {5.74.10}, {5.6.2.10}
[67] (१-९) नवर्चस्य सूक्तस्य आत्रेयोऽवस्यु ऋषिः | अश्विनौ देवते | पतिश्छन्दः ||
549 प्रति॑प्रि॒यत॑मं॒रथं॒वृष॑णंवसु॒वाह॑नम् |

स्तो॒तावा᳚मश्विना॒वृषिः॒स्तोमे᳚न॒प्रति॑भूषति॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.15.1}, {5.75.1}, {5.6.3.1}
550 अ॒त्याया᳚तमश्विनाति॒रोविश्वा᳚ऽ‌अ॒हंसना᳚ |

दस्रा॒हिर᳚ण्यवर्तनी॒सुषु᳚म्ना॒सिन्धु॑वाहसा॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.15.2}, {5.75.2}, {5.6.3.2}
551 नो॒रत्ना᳚नि॒बिभ्र॑ता॒वश्वि॑ना॒गच्छ॑तंयु॒वम् |

रुद्रा॒हिर᳚ण्यवर्तनीजुषा॒णावा᳚जिनीवसू॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.15.3}, {5.75.3}, {5.6.3.3}
552 सु॒ष्टुभो᳚वांवृषण्वसू॒रथे॒वाणी॒च्याहि॑ता |

उ॒तवां᳚ककु॒होमृ॒गःपृक्षः॑कृणोतिवापु॒षोमाध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.15.4}, {5.75.4}, {5.6.3.4}
553 बो॒धिन्म॑नसार॒थ्ये᳚षि॒राह॑वन॒श्रुता᳚ |

विभि॒श्च्यवा᳚नमश्विना॒निया᳚थो॒ऽ‌अद्व॑याविनं॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.15.5}, {5.75.5}, {5.6.3.5}
554 वां᳚नरामनो॒युजोऽश्वा᳚सःप्रुषि॒तप्स॑वः |

वयो᳚वहन्तुपी॒तये᳚स॒हसु॒म्नेभि॑रश्विना॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.16.1}, {5.75.6}, {5.6.3.6}
555 अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |

ति॒रश्चि॑दर्य॒यापरि॑व॒र्तिर्या᳚तमदाभ्या॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.16.2}, {5.75.7}, {5.6.3.7}
556 अ॒स्मिन्‌य॒ज्ञेऽ‌अ॑दाभ्याजरि॒तारं᳚शुभस्पती |

अ॒व॒स्युम॑श्विनायु॒वंगृ॒णन्त॒मुप॑भूषथो॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.16.3}, {5.75.8}, {5.6.3.8}
557 अभू᳚दु॒षारुश॑त्‌पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |

अयो᳚जिवांवृषण्वसू॒रथो᳚दस्रा॒वम॑र्त्यो॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {4.4.16.4}, {5.75.9}, {5.6.3.9}
[68] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
558 भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्विप्रा᳚णांदेव॒यावाचो᳚ऽ‌अस्थुः |

अ॒र्वाञ्चा᳚नू॒नंर॑थ्ये॒हया᳚तंपीपि॒वांस॑मश्विनाघ॒र्ममच्छ॑ || {4.4.17.1}, {5.76.1}, {5.6.4.1}
559 सं᳚स्कृ॒तंप्रमि॑मीतो॒गमि॒ष्ठान्ति॑नू॒नम॒श्विनोप॑स्तुते॒ह |

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒प्रत्यव॑र्तिंदा॒शुषे॒शम्भ॑विष्ठा || {4.4.17.2}, {5.76.2}, {5.6.4.2}
560 उ॒ताया᳚तंसंग॒वेप्रा॒तरह्नो᳚म॒ध्यंदि॑न॒ऽ‌उदि॑ता॒सूर्य॑स्य |

दिवा॒नक्त॒मव॑सा॒शंत॑मेन॒नेदानीं᳚पी॒तिर॒श्विनात॑तान || {4.4.17.3}, {5.76.3}, {5.6.4.3}
561 इ॒दंहिवां᳚प्र॒दिवि॒स्थान॒मोक॑ऽ‌इ॒मेगृ॒हाऽ‌अ॑श्विने॒दंदु॑रो॒णम् |

नो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दाद्भ्योया᳚त॒मिष॒मूर्जं॒वह᳚न्ता || {4.4.17.4}, {5.76.4}, {5.6.4.4}
562 सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |

नो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि || {4.4.17.5}, {5.76.5}, {5.6.4.5}
[69] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
563 प्रा॒त॒र्यावा᳚णाप्रथ॒माय॑जध्वंपु॒रागृध्रा॒दर॑रुषःपिबातः |

प्रा॒तर्हिय॒ज्ञम॒श्विना᳚द॒धाते॒प्रशं᳚सन्तिक॒वयः॑पूर्व॒भाजः॑ || {4.4.18.1}, {5.77.1}, {5.6.5.1}
564 प्रा॒तर्य॑जध्वम॒श्विना᳚हिनोत॒सा॒यम॑स्तिदेव॒याऽ‌अजु॑ष्टम् |

उ॒तान्योऽ‌अ॒स्मद्य॑जते॒विचावः॒पूर्वः॑पूर्वो॒यज॑मानो॒वनी᳚यान् || {4.4.18.2}, {5.77.2}, {5.6.5.2}
565 हिर᳚ण्यत्व॒ङ्मधु॑वर्णोघृ॒तस्नुः॒पृक्षो॒वह॒न्नारथो᳚वर्ततेवाम् |

मनो᳚जवाऽ‌अश्विना॒वात॑रंहा॒येना᳚तिया॒थोदु॑रि॒तानि॒विश्वा᳚ || {4.4.18.3}, {5.77.3}, {5.6.5.3}
566 योभूयि॑ष्ठं॒नास॑त्याभ्यांवि॒वेष॒चनि॑ष्ठंपि॒त्वोरर॑तेविभा॒गे |

तो॒कम॑स्यपीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒सद॒मित्तु॑तुर्यात् || {4.4.18.4}, {5.77.4}, {5.6.5.4}
567 सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |

नो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि || {4.4.18.5}, {5.77.5}, {5.6.5.5}
[70] (१-९) नवर्चस्य सूक्तस्य आत्रेयः सप्तवध्रि ऋषिः | अश्विनौ देवते | (१-३) प्रथमादितृचस्योष्णिक्, (४) चतुर्थ्या चस्त्रिष्टुप्, (५-९) पञ्चम्यादिपञ्चानाञ्चानुष्टप छन्दांसि ||
568 अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |

हं॒सावि॑वपतत॒मासु॒ताँऽ‌उप॑ || {4.4.19.1}, {5.78.1}, {5.6.6.1}
569 अश्वि॑नाहरि॒णावि॑वगौ॒रावि॒वानु॒यव॑सम् |

हं॒सावि॑वपतत॒मासु॒ताँऽ‌उप॑ || {4.4.19.2}, {5.78.2}, {5.6.6.2}
570 अश्वि॑नावाजिनीवसूजु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚ |

हं॒सावि॑वपतत॒मासु॒ताँऽ‌उप॑ || {4.4.19.3}, {5.78.3}, {5.6.6.3}
571 अत्रि॒र्यद्‌वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒योषा᳚ |

श्ये॒नस्य॑चि॒ज्जव॑सा॒नूत॑ने॒नाग॑च्छतमश्विना॒शंत॑मेन || {4.4.19.4}, {5.78.4}, {5.6.6.4}
572 विजि॑हीष्ववनस्पते॒योनिः॒सूष्य᳚न्त्याऽ‌इव |

श्रु॒तंमे᳚ऽ‌अश्विना॒हवं᳚स॒प्तव॑ध्रिंमुञ्चतम् || {4.4.20.1}, {5.78.5}, {5.6.6.5}
573 भी॒ताय॒नाध॑मानाय॒ऋष॑येस॒प्तव॑ध्रये |

मा॒याभि॑रश्विनायु॒वंवृ॒क्षंसंच॒विचा᳚चथः || {4.4.20.2}, {5.78.6}, {5.6.6.6}
574 यथा॒वातः॑पुष्क॒रिणीं᳚समि॒ङ्गय॑तिस॒र्वतः॑ |

ए॒वाते॒गर्भ॑ऽ‌एजतुनि॒रैतु॒दश॑मास्यः || {4.4.20.3}, {5.78.7}, {5.6.6.7}
575 यथा॒वातो॒यथा॒वनं॒यथा᳚समु॒द्रऽ‌एज॑ति |

ए॒वात्वंद॑शमास्यस॒हावे᳚हिज॒रायु॑णा || {4.4.20.4}, {5.78.8}, {5.6.6.8}
576 दश॒मासा᳚ञ्छशया॒नःकु॑मा॒रोऽ‌अधि॑मा॒तरि॑ |

नि॒रैतु॑जी॒वोऽ‌अक्ष॑तोजी॒वोजीव᳚न्त्या॒ऽ‌अधि॑ || {4.4.20.5}, {5.78.9}, {5.6.6.9}
[71] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः सत्यश्रवा ऋषिः | उषा देवता | प‌ङ्क्तिश्छन्दः ||
577 म॒हेनो᳚ऽ‌अ॒द्यबो᳚ध॒योषो᳚रा॒येदि॒वित्म॑ती |

यथा᳚चिन्नो॒ऽ‌अबो᳚धयःस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.21.1}, {5.79.1}, {5.6.7.1}
578 यासु॑नी॒थेशौ᳚चद्र॒थेव्यौच्छो᳚दुहितर्दिवः |

साव्यु॑च्छ॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.21.2}, {5.79.2}, {5.6.7.2}
579 सानो᳚ऽ‌अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छादुहितर्दिवः |

योव्यौच्छः॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.21.3}, {5.79.3}, {5.6.7.3}
580 अ॒भियेत्वा᳚विभावरि॒स्तोमै᳚र्गृ॒णन्ति॒वह्न॑यः |

म॒घैर्म॑घोनिसु॒श्रियो॒दाम᳚न्वन्तःसुरा॒तयः॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.21.4}, {5.79.4}, {5.6.7.4}
581 यच्चि॒द्धिते᳚ग॒णाऽ‌इ॒मेछ॒दय᳚न्तिम॒घत्त॑ये |

परि॑चि॒द्वष्ट॑योदधु॒र्दद॑तो॒राधो॒ऽ‌अह्र॑यं॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.21.5}, {5.79.5}, {5.6.7.5}
582 ऐषु॑धावी॒रव॒द्यश॒ऽ‌उषो᳚मघोनिसू॒रिषु॑ |

येनो॒राधां॒स्यह्र॑याम॒घवा᳚नो॒ऽ‌अरा᳚सत॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.22.1}, {5.79.6}, {5.6.7.6}
583 तेभ्यो᳚द्यु॒म्नंबृ॒हद्यश॒ऽ‌उषो᳚मघो॒न्याव॑ह |

येनो॒राधां॒स्यश्व्या᳚ग॒व्याभज᳚न्तसू॒रयः॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.22.2}, {5.79.7}, {5.6.7.7}
584 उ॒तनो॒गोम॑ती॒रिष॒ऽ‌व॑हादुहितर्दिवः |

सा॒कंसूर्य॑स्यर॒श्मिभिः॑शु॒क्रैःशोच॑द्भिर॒र्चिभिः॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.22.3}, {5.79.8}, {5.6.7.8}
585 व्यु॑च्छादुहितर्दिवो॒माचि॒रंत॑नुथा॒ऽ‌अपः॑ |

नेत्त्वा᳚स्ते॒नंयथा᳚रि॒पुंतपा᳚ति॒सूरो᳚ऽ‌अ॒र्चिषा॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.22.4}, {5.79.9}, {5.6.7.9}
586 ए॒ताव॒द्वेदु॑ष॒स्त्वंभूयो᳚वा॒दातु॑मर्हसि |

यास्तो॒तृभ्यो᳚विभावर्यु॒च्छन्ती॒प्र॒मीय॑से॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {4.4.22.5}, {5.79.10}, {5.6.7.10}
[72] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सत्यश्रवा ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
587 द्यु॒तद्या᳚मानंबृह॒तीमृ॒तेन॑ऋ॒ताव॑रीमरु॒णप्सुं᳚विभा॒तीम् |

दे॒वीमु॒षसं॒स्व॑रा॒वह᳚न्तीं॒प्रति॒विप्रा᳚सोम॒तिभि॑र्जरन्ते || {4.4.23.1}, {5.80.1}, {5.6.8.1}
588 ए॒षाजनं᳚दर्श॒ताबो॒धय᳚न्तीसु॒गान्‌प॒थःकृ᳚ण्व॒तीया॒त्यग्रे᳚ |

बृ॒ह॒द्र॒थाबृ॑ह॒तीवि॑श्वमि॒न्वोषाज्योति᳚र्यच्छ॒त्यग्रे॒ऽ‌अह्ना᳚म् || {4.4.23.2}, {5.80.2}, {5.6.8.2}
589 ए॒षागोभि॑ररु॒णेभि᳚र्युजा॒नास्रे᳚धन्तीर॒यिमप्रा᳚युचक्रे |

प॒थोरद᳚न्तीसुवि॒ताय॑दे॒वीपु॑रुष्टु॒तावि॒श्ववा᳚रा॒विभा᳚ति || {4.4.23.3}, {5.80.3}, {5.6.8.3}
590 ए॒षाव्ये᳚नीभवतिद्वि॒बर्हा᳚ऽ‌आविष्कृण्वा॒नात॒न्वं᳚पु॒रस्ता᳚त् |

ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धुप्र॑जान॒तीव॒दिशो᳚मिनाति || {4.4.23.4}, {5.80.4}, {5.6.8.4}
591 ए॒षाशु॒भ्रात॒न्वो᳚विदा॒नोर्ध्वेव॑स्ना॒तीदृ॒शये᳚नोऽ‌अस्थात् |

अप॒द्वेषो॒बाध॑माना॒तमां᳚स्यु॒षादि॒वोदु॑हि॒ताज्योति॒षागा᳚त् || {4.4.23.5}, {5.80.5}, {5.6.8.5}
592 ए॒षाप्र॑ती॒चीदु॑हि॒तादि॒वोनॄन्योषे᳚वभ॒द्रानिरि॑णीते॒ऽ‌अप्सः॑ |

व्यू॒र्ण्व॒तीदा॒शुषे॒वार्या᳚णि॒पुन॒र्ज्योति᳚र्युव॒तिःपू॒र्वथा᳚कः || {4.4.23.6}, {5.80.6}, {5.6.8.6}
[73] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | सविता देवता | जगती छन्दः ||
593 यु॒ञ्जते॒मन॑ऽ‌उ॒तयु᳚ञ्जते॒धियो॒विप्रा॒विप्र॑स्यबृह॒तोवि॑प॒श्चितः॑ |

विहोत्रा᳚दधेवयुना॒विदेक॒ऽ‌इन्म॒हीदे॒वस्य॑सवि॒तुःपरि॑ष्टुतिः || {4.4.24.1}, {5.81.1}, {5.6.9.1}
594 विश्वा᳚रू॒पाणि॒प्रति॑मुञ्चतेक॒विःप्रासा᳚वीद्भ॒द्रंद्वि॒पदे॒चतु॑ष्पदे |

विनाक॑मख्यत्सवि॒तावरे॒ण्योऽनु॑प्र॒याण॑मु॒षसो॒विरा᳚जति || {4.4.24.2}, {5.81.2}, {5.6.9.2}
595 यस्य॑प्र॒याण॒मन्व॒न्यऽ‌इद्य॒युर्दे॒वादे॒वस्य॑महि॒मान॒मोज॑सा |

यःपार्थि॑वानिविम॒मेसऽ‌एत॑शो॒रजां᳚सिदे॒वःस॑वि॒ताम॑हित्व॒ना || {4.4.24.3}, {5.81.3}, {5.6.9.3}
596 उ॒तया᳚सिसवित॒स्त्रीणि॑रोच॒नोतसूर्य॑स्यर॒श्मिभिः॒समु॑च्यसि |

उ॒तरात्री᳚मुभ॒यतः॒परी᳚यसऽ‌उ॒तमि॒त्रोभ॑वसिदेव॒धर्म॑भिः || {4.4.24.4}, {5.81.4}, {5.6.9.4}
597 उ॒तेशि॑षेप्रस॒वस्य॒त्वमेक॒ऽ‌इदु॒तपू॒षाभ॑वसिदेव॒याम॑भिः |

उ॒तेदंविश्वं॒भुव॑नं॒विरा᳚जसिश्या॒वाश्व॑स्तेसवितः॒स्तोम॑मानशे || {4.4.24.5}, {5.81.5}, {5.6.9.5}
[74] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | सविता देवता | (१) प्रथमर्चोऽनुष्टुप्, (२-९) द्वितीयाद्यष्टानाञ्च गायत्री छन्दसी ||
598 तत्स॑वि॒तुर्वृ॑णीमहेव॒यंदे॒वस्य॒भोज॑नम् |

श्रेष्ठं᳚सर्व॒धात॑मं॒तुरं॒भग॑स्यधीमहि || {4.4.25.1}, {5.82.1}, {5.6.10.1}
599 अस्य॒हिस्वय॑शस्तरंसवि॒तुःकच्च॒नप्रि॒यम् |

मि॒नन्ति॑स्व॒राज्य᳚म् || {4.4.25.2}, {5.82.2}, {5.6.10.2}
600 हिरत्ना᳚निदा॒शुषे᳚सु॒वाति॑सवि॒ताभगः॑ |

तंभा॒गंचि॒त्रमी᳚महे || {4.4.25.3}, {5.82.3}, {5.6.10.3}
601 अ॒द्यानो᳚देवसवितःप्र॒जाव॑त्सावीः॒सौभ॑गम् |

परा᳚दु॒ष्ष्वप्न्यं᳚सुव || {4.4.25.4}, {5.82.4}, {5.6.10.4}
602 विश्वा᳚निदेवसवितर्दुरि॒तानि॒परा᳚सुव |

यद्भ॒द्रंतन्न॒ऽ‌सु॑व || {4.4.25.5}, {5.82.5}, {5.6.10.5}
603 अना᳚गसो॒ऽ‌अदि॑तयेदे॒वस्य॑सवि॒तुःस॒वे |

विश्वा᳚वा॒मानि॑धीमहि || {4.4.26.1}, {5.82.6}, {5.6.10.6}
604 वि॒श्वदे᳚वं॒सत्‌प॑तिंसू॒क्तैर॒द्यावृ॑णीमहे |

स॒त्यस॑वंसवि॒तार᳚म् || {4.4.26.2}, {5.82.7}, {5.6.10.7}
605 यऽ‌इ॒मेऽ‌उ॒भेऽ‌अह॑नीपु॒रऽ‌एत्यप्र॑युच्छन् |

स्वा॒धीर्दे॒वःस॑वि॒ता || {4.4.26.3}, {5.82.8}, {5.6.10.8}
606 यऽ‌इ॒माविश्वा᳚जा॒तान्या᳚श्रा॒वय॑ति॒श्लोके᳚न |

प्रच॑सु॒वाति॑सवि॒ता || {4.4.26.4}, {5.82.9}, {5.6.10.9}
[75] (१-१०) दशर्चस्य सूक्तस्य भौमोऽत्रिषिः, पर्जन्यो देवता | (१, ५-८, १०) प्रथमर्चः पञ्चम्यादिचतसृणां दशम्याश्च त्रिष्टुप्, (२-४) द्वितीयादितृचस्य जगती (९) नवम्याश्चानुष्टप् छन्दांसि ||
607 अच्छा᳚वदत॒वसं᳚गी॒र्भिरा॒भिःस्तु॒हिप॒र्जन्यं॒नम॒सावि॑वास |

कनि॑क्रदद्वृष॒भोजी॒रदा᳚नू॒रेतो᳚दधा॒त्योष॑धीषु॒गर्भ᳚म् || {4.4.27.1}, {5.83.1}, {5.6.11.1}
608 विवृ॒क्षान्ह᳚न्त्यु॒तह᳚न्तिर॒क्षसो॒विश्वं᳚बिभाय॒भुव॑नंम॒हाव॑धात् |

उ॒ताना᳚गाऽ‌ईषते॒वृष्ण्या᳚वतो॒यत्‌प॒र्जन्यः॑स्त॒नय॒न्हन्ति॑दु॒ष्कृतः॑ || {4.4.27.2}, {5.83.2}, {5.6.11.2}
609 र॒थीव॒कश॒याश्वाँ᳚ऽ‌अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुतेव॒र्ष्याँ॒३॒॑अह॑ |

दू॒रात्सिं॒हस्य॑स्त॒नथा॒ऽ‌उदी᳚रते॒यत्‌प॒र्जन्यः॑कृणु॒तेव॒र्ष्य१॑(अ॒)अंनभः॑ || {4.4.27.3}, {5.83.3}, {5.6.11.3}
610 प्रवाता॒वान्‌ति॑प॒तय᳚न्तिवि॒द्युत॒ऽ‌उदोष॑धी॒र्जिह॑ते॒पिन्व॑ते॒स्वः॑ |

इरा॒विश्व॑स्मै॒भुव॑नायजायते॒यत्‌प॒र्जन्यः॑पृथि॒वींरेत॒साव॑ति || {4.4.27.4}, {5.83.4}, {5.6.11.4}
611 यस्य᳚व्र॒तेपृ॑थि॒वीनन्न॑मीति॒यस्य᳚व्र॒तेश॒फव॒ज्जर्भु॑रीति |

यस्य᳚व्र॒तऽ‌ओष॑धीर्वि॒श्वरू᳚पाः॒नः॑पर्जन्य॒महि॒शर्म॑यच्छ || {4.4.27.5}, {5.83.5}, {5.6.11.5}
612 दि॒वोनो᳚वृ॒ष्टिंम॑रुतोररीध्वं॒प्रपि᳚न्वत॒वृष्णो॒ऽ‌अश्व॑स्य॒धाराः᳚ |

अ॒र्वाङे॒तेन॑स्तनयि॒त्नुनेह्य॒पोनि॑षि॒ञ्चन्नसु॑रःपि॒तानः॑ || {4.4.28.1}, {5.83.6}, {5.6.11.6}
613 अ॒भिक्र᳚न्दस्त॒नय॒गर्भ॒माधा᳚ऽ‌उद॒न्वता॒परि॑दीया॒रथे᳚न |

दृतिं॒सुक॑र्ष॒विषि॑तं॒न्य᳚ञ्चंस॒माभ॑वन्तू॒द्वतो᳚निपा॒दाः || {4.4.28.2}, {5.83.7}, {5.6.11.7}
614 म॒हान्तं॒कोश॒मुद॑चा॒निषि᳚ञ्च॒स्यन्द᳚न्तांकु॒ल्याविषि॑ताःपु॒रस्ता᳚त् |

घृ॒तेन॒द्यावा᳚पृथि॒वीव्यु᳚न्धिसुप्रपा॒णंभ॑वत्व॒घ्न्याभ्यः॑ || {4.4.28.3}, {5.83.8}, {5.6.11.8}
615 यत्‌प॑र्जन्य॒कनि॑क्रदत्‌स्त॒नय॒न्हंसि॑दु॒ष्कृतः॑ |

प्रती॒दंविश्वं᳚मोदते॒यत्किंच॑पृथि॒व्यामधि॑ || {4.4.28.4}, {5.83.9}, {5.6.11.9}
616 अव॑र्षीर्व॒र्षमुदु॒षूगृ॑भा॒याक॒र्धन्वा॒न्यत्ये᳚त॒वाऽ‌उ॑ |

अजी᳚जन॒ऽ‌ओष॑धी॒र्भोज॑नाय॒कमु॒तप्र॒जाभ्यो᳚ऽविदोमनी॒षाम् || {4.4.28.5}, {5.83.10}, {5.6.11.10}
[76] (१-३) तृचस्य सूक्तस्य भौमोऽत्रिषिः, पृथिवी देवता | अनुष्टुप् छन्दः ||
617 बळि॒त्थापर्व॑तानांखि॒द्रंबि॑भर्षिपृथिवि |

प्रयाभूमिं᳚प्रवत्वतिम॒ह्नाजि॒नोषि॑महिनि || {4.4.29.1}, {5.84.1}, {5.6.12.1}
618 स्तोमा᳚सस्त्वाविचारिणि॒प्रति॑ष्टोभन्त्य॒क्तुभिः॑ |

प्रयावाजं॒हेष᳚न्तंपे॒रुमस्य॑स्यर्जुनि || {4.4.29.2}, {5.84.2}, {5.6.12.2}
619 दृ॒ळ्हाचि॒द्यावन॒स्पती᳚न्क्ष्म॒यादर्ध॒र्ष्योज॑सा |

यत्ते᳚ऽ‌अ॒भ्रस्य॑वि॒द्युतो᳚दि॒वोवर्ष᳚न्तिवृ॒ष्टयः॑ || {4.4.29.3}, {5.84.3}, {5.6.12.3}
[77] (१-८) अष्टर्चस्य सूक्तस्य भौमोऽत्रिषिः, वरुणो देवता | त्रिष्टुप् छन्दः ||
620 प्रस॒म्राजे᳚बृ॒हद॑र्चागभी॒रंब्रह्म॑प्रि॒यंवरु॑णायश्रु॒ताय॑ |

वियोज॒घान॑शमि॒तेव॒चर्मो᳚प॒स्तिरे᳚पृथि॒वींसूर्या᳚य || {4.4.30.1}, {5.85.1}, {5.6.13.1}
621 वने᳚षु॒व्य१॑(अ॒)'न्तरि॑क्षंततान॒वाज॒मर्व॑त्सु॒पय॑ऽ‌उ॒स्रिया᳚सु |

हृ॒त्सुक्रतुं॒वरु॑णोऽ‌अ॒प्स्व१॑(अ॒)ग्निंदि॒विसूर्य॑मदधा॒त्सोम॒मद्रौ᳚ || {4.4.30.2}, {5.85.2}, {5.6.13.2}
622 नी॒चीन॑बारं॒वरु॑णः॒कव᳚न्धं॒प्रस॑सर्ज॒रोद॑सीऽ‌अ॒न्तरि॑क्षम् |

तेन॒विश्व॑स्य॒भुव॑नस्य॒राजा॒यवं॒वृ॒ष्टिर्व्यु॑नत्ति॒भूम॑ || {4.4.30.3}, {5.85.3}, {5.6.13.3}
623 उ॒नत्ति॒भूमिं᳚पृथि॒वीमु॒तद्यांय॒दादु॒ग्धंवरु॑णो॒वष्ट्यादित् |

सम॒भ्रेण॑वसत॒पर्व॑तासस्तविषी॒यन्तः॑श्रथयन्तवी॒राः || {4.4.30.4}, {5.85.4}, {5.6.13.4}
624 इ॒मामू॒ष्वा᳚सु॒रस्य॑श्रु॒तस्य॑म॒हींमा॒यांवरु॑णस्य॒प्रवो᳚चम् |

माने᳚नेवतस्थि॒वाँऽ‌अ॒न्तरि॑क्षे॒वियोम॒मेपृ॑थि॒वींसूर्ये᳚ण || {4.4.30.5}, {5.85.5}, {5.6.13.5}
625 इ॒मामू॒नुक॒वित॑मस्यमा॒यांम॒हींदे॒वस्य॒नकि॒राद॑धर्ष |

एकं॒यदु॒द्नापृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यःसमु॒द्रम् || {4.4.31.1}, {5.85.6}, {5.6.13.6}
626 अ॒र्य॒म्यं᳚वरुणमि॒त्र्यं᳚वा॒सखा᳚यंवा॒सद॒मिद्भ्रात॑रंवा |

वे॒शंवा॒नित्यं᳚वरु॒णार॑णंवा॒यत्सी॒माग॑श्चकृ॒माशि॒श्रथ॒स्तत् || {4.4.31.2}, {5.85.7}, {5.6.13.7}
627 कि॒त॒वासो॒यद्रि॑रि॒पुर्नदी॒वियद्‌वा᳚घास॒त्यमु॒तयन्नवि॒द्म |

सर्वा॒ताविष्य॑शिथि॒रेव॑दे॒वाधा᳚तेस्यामवरुणप्रि॒यासः॑ || {4.4.31.3}, {5.85.8}, {5.6.13.8}
[78] (१-६) षळृर्चस्य सूक्तस्य भौमोऽत्रिषिः, इन्द्राग्नी देवते | (१-५) प्रथमादिपञ्चर्चामनुष्टप् (६) षष्ठ्याश्च विराट्प छन्दसी ||
628 इन्द्रा᳚ग्नी॒यमव॑थऽ‌उ॒भावाजे᳚षु॒मर्त्य᳚म् |

दृ॒ळ्हाचि॒त्सप्रभे᳚दतिद्यु॒म्नावाणी᳚रिवत्रि॒तः || {4.4.32.1}, {5.86.1}, {5.6.14.1}
629 यापृत॑नासुदु॒ष्टरा॒यावाजे᳚षुश्र॒वाय्या᳚ |

यापञ्च॑चर्ष॒णीर॒भी᳚न्द्रा॒ग्नीताह॑वामहे || {4.4.32.2}, {5.86.2}, {5.6.14.2}
630 तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मादि॒द्युन्म॒घोनोः᳚ |

प्रति॒द्रुणा॒गभ॑स्त्यो॒र्गवां᳚वृत्र॒घ्नऽ‌एष॑ते || {4.4.32.3}, {5.86.3}, {5.6.14.3}
631 तावा॒मेषे॒रथा᳚नामिन्द्रा॒ग्नीह॑वामहे |

पती᳚तु॒रस्य॒राध॑सोवि॒द्वांसा॒गिर्व॑णस्तमा || {4.4.32.4}, {5.86.4}, {5.6.14.4}
632 तावृ॒धन्ता॒वनु॒द्यून्मर्ता᳚यदे॒वाव॒दभा᳚ |

अर्ह᳚न्ताचित्‌पु॒रोद॒धेंऽशे᳚वदे॒वावर्व॑ते || {4.4.32.5}, {5.86.5}, {5.6.14.5}
633 ए॒वेन्द्रा॒ग्निभ्या॒महा᳚विह॒व्यंशू॒ष्यं᳚घृ॒तंपू॒तमद्रि॑भिः |

तासू॒रिषु॒श्रवो᳚बृ॒हद्र॒यिंगृ॒णत्सु॑दिधृत॒मिषं᳚गृ॒णत्सु॑दिधृतम् || {4.4.32.6}, {5.86.6}, {5.6.14.6}
[79] (१-९) नवर्चस्य सूक्तस्यात्रेय एवयामरुदृषिः मरुतो देवताः | अतिजगती छन्दः ||
634 प्रवो᳚म॒हेम॒तयो᳚यन्तु॒विष्ण॑वेम॒रुत्व॑तेगिरि॒जाऽ‌ए᳚व॒याम॑रुत् |

प्रशर्धा᳚य॒प्रय॑ज्यवेसुखा॒दये᳚त॒वसे᳚भ॒न्ददि॑ष्टये॒धुनि᳚व्रताय॒शव॑से || {4.4.33.1}, {5.87.1}, {5.6.15.1}
635 प्रयेजा॒ताम॑हि॒नायेच॒नुस्व॒यंप्रवि॒द्मना᳚ब्रु॒वत॑ऽ‌एव॒याम॑रुत् |

क्रत्वा॒तद्‌वो᳚मरुतो॒नाधृषे॒शवो᳚दा॒नाम॒ह्नातदे᳚षा॒मधृ॑ष्टासो॒नाद्र॑यः || {4.4.33.2}, {5.87.2}, {5.6.15.2}
636 प्रयेदि॒वोबृ॑ह॒तःशृ᳚ण्वि॒रेगि॒रासु॒शुक्वा᳚नःसु॒भ्व॑ऽ‌एव॒याम॑रुत् |

येषा॒मिरी᳚स॒धस्थ॒ऽ‌ईष्ट॒ऽ‌आँऽ‌अ॒ग्नयो॒स्ववि॑द्युतः॒प्रस्य॒न्द्रासो॒धुनी᳚नाम् || {4.4.33.3}, {5.87.3}, {5.6.15.3}
637 च॑क्रमेमह॒तोनिरु॑रुक्र॒मःस॑मा॒नस्मा॒त्सद॑सऽ‌एव॒याम॑रुत् |

य॒दायु॑क्त॒त्मना॒स्वादधि॒ष्णुभि॒र्विष्प॑र्धसो॒विम॑हसो॒जिगा᳚ति॒शेवृ॑धो॒नृभिः॑ || {4.4.33.4}, {5.87.4}, {5.6.15.4}
638 स्व॒नोवोऽम॑वान्‌रेजय॒द्वृषा᳚त्वे॒षोय॒यिस्त॑वि॒षऽ‌ए᳚व॒याम॑रुत् |

येना॒सह᳚न्तऋ॒ञ्जत॒स्वरो᳚चिषः॒स्थार॑श्मानोहिर॒ण्ययाः᳚स्वायु॒धास॑ऽ‌इ॒ष्मिणः॑ || {4.4.33.5}, {5.87.5}, {5.6.15.5}
639 अ॒पा॒रोवो᳚महि॒मावृ॑द्धशवसस्त्वे॒षंशवो᳚ऽवत्वेव॒याम॑रुत् |

स्थाता᳚रो॒हिप्रसि॑तौसं॒दृशि॒स्थन॒तेन॑ऽ‌उरुष्यतानि॒दःशु॑शु॒क्वांसो॒नाग्नयः॑ || {4.4.34.1}, {5.87.6}, {5.6.15.6}
640 तेरु॒द्रासः॒सुम॑खाऽ‌अ॒ग्नयो᳚यथातुविद्यु॒म्नाऽ‌अ॑वन्त्वेव॒याम॑रुत् |

दी॒र्घंपृ॒थुप॑प्रथे॒सद्म॒पार्थि॑वं॒येषा॒मज्मे॒ष्वाम॒हःशर्धां॒स्यद्भु॑तैनसाम् || {4.4.34.2}, {5.87.7}, {5.6.15.7}
641 अ॒द्वे॒षोनो᳚मरुतोगा॒तुमेत॑न॒श्रोता॒हवं᳚जरि॒तुरे᳚व॒याम॑रुत् |

विष्णो᳚र्म॒हःस॑मन्यवोयुयोतन॒स्मद्र॒थ्यो॒३॑(ओ॒)दं॒सनाप॒द्वेषां᳚सिसनु॒तः || {4.4.34.3}, {5.87.8}, {5.6.15.8}
642 गन्ता᳚नोय॒ज्ञंय॑ज्ञियाःसु॒शमि॒श्रोता॒हव॑मर॒क्षऽ‌ए᳚व॒याम॑रुत् |

ज्येष्ठा᳚सो॒पर्व॑तासो॒व्यो᳚मनियू॒यंतस्य॑प्रचेतसः॒स्यात॑दु॒र्धर्त॑वोनि॒दः || {4.4.34.4}, {5.87.9}, {5.6.15.9}
[80] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
643 त्वंह्य॑ग्नेप्रथ॒मोम॒नोता॒स्याधि॒योऽ‌अभ॑वोदस्म॒होता᳚ |

त्वंसीं᳚वृषन्नकृणोर्दु॒ष्टरी᳚तु॒सहो॒विश्व॑स्मै॒सह॑से॒सह॑ध्यै || {4.4.35.1}, {6.1.1}, {6.1.1.1}
644 अधा॒होता॒न्य॑सीदो॒यजी᳚यानि॒ळस्प॒दऽ‌इ॒षय॒न्नीड्यः॒सन् |

तंत्वा॒नरः॑प्रथ॒मंदे᳚व॒यन्तो᳚म॒होरा॒येचि॒तय᳚न्तो॒ऽ‌अनु॑ग्मन् || {4.4.35.2}, {6.1.2}, {6.1.1.2}
645 वृ॒तेव॒यन्तं᳚ब॒हुभि᳚र्वस॒व्यै॒३॒॑स्त्वेर॒यिंजा᳚गृ॒वांसो॒ऽ‌अनु॑ग्मन् |

रुश᳚न्तम॒ग्निंद॑र्श॒तंबृ॒हन्तं᳚व॒पाव᳚न्तंवि॒श्वहा᳚दीदि॒वांस᳚म् || {4.4.35.3}, {6.1.3}, {6.1.1.3}
646 प॒दंदे॒वस्य॒नम॑सा॒व्यन्तः॑श्रव॒स्यवः॒श्रव॑ऽ‌आप॒न्नमृ॑क्तम् |

नामा᳚निचिद्दधिरेय॒ज्ञिया᳚निभ॒द्रायां᳚तेरणयन्त॒संदृ॑ष्टौ || {4.4.35.4}, {6.1.4}, {6.1.1.4}
647 त्वांव॑र्धन्तिक्षि॒तयः॑पृथि॒व्यांत्वांराय॑ऽ‌उ॒भया᳚सो॒जना᳚नाम् |

त्वंत्रा॒तात॑रणे॒चेत्यो᳚भूःपि॒तामा॒तासद॒मिन्मानु॑षाणाम् || {4.4.35.5}, {6.1.5}, {6.1.1.5}
648 स॒प॒र्येण्यः॒प्रि॒योवि॒क्ष्व१॑(अ॒)ग्निर्होता᳚म॒न्द्रोनिष॑सादा॒यजी᳚यान् |

तंत्वा᳚व॒यंदम॒ऽ‌दी᳚दि॒वांस॒मुप॑ज्ञु॒बाधो॒नम॑सासदेम || {4.4.36.1}, {6.1.6}, {6.1.1.6}
649 तंत्वा᳚व॒यंसु॒ध्यो॒३॑(ओ॒)नव्य॑मग्नेसुम्ना॒यव॑ऽ‌ईमहेदेव॒यन्तः॑ |

त्वंविशो᳚ऽ‌अनयो॒दीद्या᳚नोदि॒वोऽ‌अ॑ग्नेबृह॒तारो᳚च॒नेन॑ || {4.4.36.2}, {6.1.7}, {6.1.1.7}
650 वि॒शांक॒विंवि॒श्पतिं॒शश्व॑तीनांनि॒तोश॑नंवृष॒भंच॑र्षणी॒नाम् |

प्रेती᳚षणिमि॒षय᳚न्तंपाव॒कंराज᳚न्तम॒ग्निंय॑ज॒तंर॑यी॒णाम् || {4.4.36.3}, {6.1.8}, {6.1.1.8}
651 सोऽ‌अ॑ग्नऽ‌ईजेशश॒मेच॒मर्तो॒यस्त॒ऽ‌आन॑ट्स॒मिधा᳚ह॒व्यदा᳚तिम् |

यऽ‌आहु॑तिं॒परि॒वेदा॒नमो᳚भि॒र्विश्वेत्सवा॒माद॑धते॒त्वोतः॑ || {4.4.36.4}, {6.1.9}, {6.1.1.9}
652 अ॒स्माऽ‌उ॑ते॒महि॑म॒हेवि॑धेम॒नमो᳚भिरग्नेस॒मिधो॒तह॒व्यैः |

वेदी᳚सूनोसहसोगी॒र्भिरु॒क्थैराते᳚भ॒द्रायां᳚सुम॒तौय॑तेम || {4.4.36.5}, {6.1.10}, {6.1.1.10}
653 यस्त॒तन्थ॒रोद॑सी॒विभा॒साश्रवो᳚भिश्चश्रव॒स्य१॑(अ॒)स्तरु॑त्रः |

बृ॒हद्भि॒र्वाजैः॒स्थवि॑रेभिर॒स्मेरे॒वद्भि॑रग्नेवित॒रंविभा᳚हि || {4.4.36.6}, {6.1.11}, {6.1.1.11}
654 नृ॒वद्व॑सो॒सद॒मिद्धे᳚ह्य॒स्मेभूरि॑तो॒काय॒तन॑यायप॒श्वः |

पू॒र्वीरिषो᳚बृह॒तीरा॒रेअ॑घाऽ‌अ॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु || {4.4.36.7}, {6.1.12}, {6.1.1.12}
655 पु॒रूण्य॑ग्नेपुरु॒धात्वा॒यावसू᳚निराजन्व॒सुता᳚तेऽ‌अश्याम् |

पु॒रूणि॒हित्वेपु॑रुवार॒सन्त्यग्ने॒वसु॑विध॒तेराज॑नि॒त्वे || {4.4.36.8}, {6.1.13}, {6.1.1.13}
[81] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-१०) प्रथमादिदशर्चामनुष्टुप्, (११) एकादश्याश्च शक्वरी छन्दसी ||
656 त्वंहिक्षैत॑व॒द्यशोऽ‌ग्ने᳚मि॒त्रोपत्य॑से |

त्वंवि॑चर्षणे॒श्रवो॒वसो᳚पु॒ष्टिंपु॑ष्यसि || {4.5.1.1}, {6.2.1}, {6.1.2.1}
657 त्वांहिष्मा᳚चर्ष॒णयो᳚य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |

त्वांवा॒जीया᳚त्यवृ॒कोर॑ज॒स्तूर्वि॒श्वच॑र्षणिः || {4.5.1.2}, {6.2.2}, {6.1.2.2}
658 स॒जोष॑स्त्वादि॒वोनरो᳚य॒ज्ञस्य॑के॒तुमि᳚न्धते |

यद्ध॒स्यमानु॑षो॒जनः॑सुम्ना॒युर्जु॒ह्वेऽ‌अ॑ध्व॒रे || {4.5.1.3}, {6.2.3}, {6.1.2.3}
659 ऋध॒द्यस्ते᳚सु॒दान॑वेधि॒यामर्तः॑श॒शम॑ते |

ऊ॒तीबृ॑ह॒तोदि॒वोद्वि॒षोऽ‌अंहो॒त॑रति || {4.5.1.4}, {6.2.4}, {6.1.2.4}
660 स॒मिधा॒यस्त॒ऽ‌आहु॑तिं॒निशि॑तिं॒मर्त्यो॒नश॑त् |

व॒याव᳚न्तं॒पु॑ष्यति॒क्षय॑मग्नेश॒तायु॑षम् || {4.5.1.5}, {6.2.5}, {6.1.2.5}
661 त्वे॒षस्ते᳚धू॒मऋ᳚ण्वतिदि॒विषञ्छु॒क्रऽ‌आत॑तः |

सूरो॒हिद्यु॒तात्वंकृ॒पापा᳚वक॒रोच॑से || {4.5.2.1}, {6.2.6}, {6.1.2.6}
662 अधा॒हिवि॒क्ष्वीड्योऽसि॑प्रि॒योनो॒ऽ‌अति॑थिः |

र॒ण्वःपु॒री᳚व॒जूर्यः॑सू॒नुर्नत्र॑य॒याय्यः॑ || {4.5.2.2}, {6.2.7}, {6.1.2.7}
663 क्रत्वा॒हिद्रोणे᳚ऽ‌अ॒ज्यसेऽ‌ग्ने᳚वा॒जीकृत्व्यः॑ |

परि॑ज्मेवस्व॒धागयोऽत्यो॒ह्वा॒र्यःशिशुः॑ || {4.5.2.3}, {6.2.8}, {6.1.2.8}
664 त्वंत्याचि॒दच्यु॒ताग्ने᳚प॒शुर्नयव॑से |

धामा᳚ह॒यत्ते᳚ऽ‌अजर॒वना᳚वृ॒श्चन्ति॒शिक्व॑सः || {4.5.2.4}, {6.2.9}, {6.1.2.9}
665 वेषि॒ह्य॑ध्वरीय॒तामग्ने॒होता॒दमे᳚वि॒शाम् |

स॒मृधो᳚विश्पतेकृणुजु॒षस्व॑ह॒व्यम᳚ङ्गिरः || {4.5.2.5}, {6.2.10}, {6.1.2.10}
666 अच्छा᳚नोमित्रमहोदेवदे॒वानग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |

वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्द्वि॒षोऽ‌अंहां᳚सिदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम || {4.5.2.6}, {6.2.11}, {6.1.2.11}
[82] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
667 अग्ने॒क्षे᳚षदृत॒पाऋ॑ते॒जाऽ‌उ॒रुज्योति᳚र्नशतेदेव॒युष्टे᳚ |

यंत्वंमि॒त्रेण॒वरु॑णःस॒जोषा॒देव॒पासि॒त्यज॑सा॒मर्त॒मंहः॑ || {4.5.3.1}, {6.3.1}, {6.1.3.1}
668 ई॒जेय॒ज्ञेभिः॑शश॒मेशमी᳚भिर्‌ऋ॒धद्वा᳚राया॒ग्नये᳚ददाश |

ए॒वाच॒नतंय॒शसा॒मजु॑ष्टि॒र्नांहो॒मर्तं᳚नशते॒प्रदृ॑प्तिः || {4.5.3.2}, {6.3.2}, {6.1.3.2}
669 सूरो॒यस्य॑दृश॒तिर॑रे॒पाभी॒मायदेति॑शुच॒तस्त॒ऽ‌धीः |

हेष॑स्वतःशु॒रुधो॒नायम॒क्तोःकुत्रा᳚चिद्र॒ण्वोव॑स॒तिर्व॑ने॒जाः || {4.5.3.3}, {6.3.3}, {6.1.3.3}
670 ति॒ग्मंचि॒देम॒महि॒वर्पो᳚ऽ‌अस्य॒भस॒दश्वो॒य॑मसा॒नऽ‌आ॒सा |

वि॒जेह॑मानःपर॒शुर्नजि॒ह्वांद्र॒विर्नद्रा᳚वयति॒दारु॒धक्ष॑त् || {4.5.3.4}, {6.3.4}, {6.1.3.4}
671 सऽ‌इदस्ते᳚व॒प्रति॑धादसि॒ष्यञ्छिशी᳚त॒तेजोऽय॑सो॒धारा᳚म् |

चि॒त्रध्र॑जतिरर॒तिर्योऽ‌अ॒क्तोर्वेर्नद्रु॒षद्वा᳚रघु॒पत्म॑जंहाः || {4.5.3.5}, {6.3.5}, {6.1.3.5}
672 सऽ‌ईं᳚रे॒भोप्रति॑वस्तऽ‌उ॒स्राःशो॒चिषा᳚रारपीतिमि॒त्रम॑हाः |

नक्तं॒यऽ‌ई᳚मरु॒षोयोदिवा॒नॄनम॑र्त्योऽ‌अरु॒षोयोदिवा॒नॄन् || {4.5.4.1}, {6.3.6}, {6.1.3.6}
673 दि॒वोयस्य॑विध॒तोनवी᳚नो॒द्वृषा᳚रु॒क्षऽ‌ओष॑धीषुनूनोत् |

घृणा॒योध्रज॑सा॒पत्म॑ना॒यन्नारोद॑सी॒वसु॑ना॒दंसु॒पत्नी᳚ || {4.5.4.2}, {6.3.7}, {6.1.3.7}
674 धायो᳚भिर्वा॒योयुज्ये᳚भिर॒र्कैर्वि॒द्युन्नद॑विद्यो॒त्स्वेभिः॒शुष्मैः᳚ |

शर्धो᳚वा॒योम॒रुतां᳚त॒तक्ष॑ऋ॒भुर्नत्वे॒षोर॑भसा॒नोऽ‌अ॑द्यौत् || {4.5.4.3}, {6.3.8}, {6.1.3.8}
[83] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
675 यथा᳚होत॒र्मनु॑षोदे॒वता᳚ताय॒ज्ञेभिः॑सूनोसहसो॒यजा᳚सि |

ए॒वानो᳚ऽ‌अ॒द्यस॑म॒नास॑मा॒नानु॒शन्न॑ग्नऽ‌उश॒तोय॑क्षिदे॒वान् || {4.5.5.1}, {6.4.1}, {6.1.4.1}
676 नो᳚वि॒भावा᳚च॒क्षणि॒र्नवस्तो᳚र॒ग्निर्व॒न्दारु॒वेद्य॒श्चनो᳚धात् |

वि॒श्वायु॒र्योऽ‌अ॒मृतो॒मर्त्ये᳚षूष॒र्भुद्भूदति॑थिर्जा॒तवे᳚दाः || {4.5.5.2}, {6.4.2}, {6.1.4.2}
677 द्यावो॒यस्य॑प॒नय॒न्त्यभ्वं॒भासां᳚सिवस्ते॒सूर्यो॒शु॒क्रः |

वियऽ‌इ॒नोत्य॒जरः॑पाव॒कोऽश्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॑ || {4.5.5.3}, {6.4.3}, {6.1.4.3}
678 व॒द्माहिसू᳚नो॒ऽ‌अस्य॑द्म॒सद्वा᳚च॒क्रेऽ‌अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |

त्वंन॑ऽ‌ऊर्जसन॒ऽ‌ऊर्जं᳚धा॒राजे᳚वजेरवृ॒केक्षे᳚ष्य॒न्तः || {4.5.5.4}, {6.4.4}, {6.1.4.4}
679 निति॑क्ति॒योवा᳚र॒णमन्न॒मत्ति॑वा॒युर्नराष्ट्र्यत्ये᳚त्य॒क्तून् |

तु॒र्याम॒यस्त॑ऽ‌आ॒दिशा॒मरा᳚ती॒रत्यो॒ह्रुतः॒पत॑तःपरि॒ह्रुत् || {4.5.5.5}, {6.4.5}, {6.1.4.5}
680 सूर्यो॒भा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚त॒तन्थ॒रोद॑सी॒विभा॒सा |

चि॒त्रोन॑य॒त्‌परि॒तमां᳚स्य॒क्तःशो॒चिषा॒पत्म᳚न्नौशि॒जोदीय॑न् || {4.5.6.1}, {6.4.6}, {6.1.4.6}
681 त्वांहिम॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒महि॑नः॒श्रोष्य॑ग्ने |

इन्द्रं॒त्वा॒शव॑सादे॒वता᳚वा॒युंपृ॑णन्ति॒राध॑सा॒नृत॑माः || {4.5.6.2}, {6.4.7}, {6.1.4.7}
682 नूनो᳚ऽ‌अग्नेऽवृ॒केभिः॑स्व॒स्तिवेषि॑रा॒यःप॒थिभिः॒पर्ष्यंहः॑ |

तासू॒रिभ्यो᳚गृण॒तेरा᳚सिसु॒म्नंमदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {4.5.6.3}, {6.4.8}, {6.1.4.8}
[84] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
683 हु॒वेवः॑सू॒नुंसह॑सो॒युवा᳚न॒मद्रो᳚घवाचंम॒तिभि॒र्यवि॑ष्ठम् |

यऽ‌इन्व॑ति॒द्रवि॑णानि॒प्रचे᳚तावि॒श्ववा᳚राणिपुरु॒वारो᳚ऽ‌अ॒ध्रुक् || {4.5.7.1}, {6.5.1}, {6.1.5.1}
684 त्वेवसू᳚निपुर्वणीकहोतर्दो॒षावस्तो॒रेरि॑रेय॒ज्ञिया᳚सः |

क्षामे᳚व॒विश्वा॒भुव॑नानि॒यस्मि॒न्‌त्संसौभ॑गानिदधि॒रेपा᳚व॒के || {4.5.7.2}, {6.5.2}, {6.1.5.2}
685 त्वंवि॒क्षुप्र॒दिवः॑सीदऽ‌आ॒सुक्रत्वा᳚र॒थीर॑भवो॒वार्या᳚णाम् |

अत॑ऽ‌इनोषिविध॒तेचि॑कित्वो॒व्या᳚नु॒षग्जा᳚तवेदो॒वसू᳚नि || {4.5.7.3}, {6.5.3}, {6.1.5.3}
686 योनः॒सनु॑त्योऽ‌अभि॒दास॑दग्ने॒योऽ‌अन्त॑रोमित्रमहोवनु॒ष्यात् |

तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒स्वैस्तपा᳚तपिष्ठ॒तप॑सा॒तप॑स्वान् || {4.5.7.4}, {6.5.4}, {6.1.5.4}
687 यस्ते᳚य॒ज्ञेन॑स॒मिधा॒यऽ‌उ॒क्थैर॒र्केभिः॑सूनोसहसो॒ददा᳚शत् |

मर्त्ये᳚ष्वमृत॒प्रचे᳚तारा॒याद्यु॒म्नेन॒श्रव॑सा॒विभा᳚ति || {4.5.7.5}, {6.5.5}, {6.1.5.5}
688 तत्कृ॑धीषि॒तस्तूय॑मग्ने॒स्पृधो᳚बाधस्व॒सह॑सा॒सह॑स्वान् |

यच्छ॒स्यसे॒द्युभि॑र॒क्तोवचो᳚भि॒स्तज्जु॑षस्वजरि॒तुर्घोषि॒मन्म॑ || {4.5.7.6}, {6.5.6}, {6.1.5.6}
689 अ॒श्याम॒तंकाम॑मग्ने॒तवो॒तीऽ‌अ॒श्याम॑र॒यिंर॑यिवःसु॒वीर᳚म् |

अ॒श्याम॒वाज॑म॒भिवा॒जय᳚न्तो॒ऽश्याम॑द्यु॒म्नम॑जरा॒जरं᳚ते || {4.5.7.7}, {6.5.7}, {6.1.5.7}
[85] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
690 प्रनव्य॑सा॒सह॑सःसू॒नुमच्छा᳚य॒ज्ञेन॑गा॒तुमव॑ऽ‌इ॒च्छमा᳚नः |

वृ॒श्चद्व॑नंकृ॒ष्णया᳚मं॒रुश᳚न्तंवी॒तीहोता᳚रंदि॒व्यंजि॑गाति || {4.5.8.1}, {6.6.1}, {6.1.6.1}
691 श्वि॑ता॒नस्त᳚न्य॒तूरो᳚चन॒स्थाऽ‌अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |

यःपा᳚व॒कःपु॑रु॒तमः॑पु॒रूणि॑पृ॒थून्य॒ग्निर॑नु॒याति॒भर्व॑न् || {4.5.8.2}, {6.6.2}, {6.1.6.2}
692 विते॒विष्व॒ग्वात॑जूतासोऽ‌अग्ने॒भामा᳚सःशुचे॒शुच॑यश्चरन्ति |

तु॒वि॒म्र॒क्षासो᳚दि॒व्यानव॑ग्वा॒वना᳚वनन्तिधृष॒तारु॒जन्तः॑ || {4.5.8.3}, {6.6.3}, {6.1.6.3}
693 येते᳚शु॒क्रासः॒शुच॑यःशुचिष्मः॒क्षांवप᳚न्ति॒विषि॑तासो॒ऽ‌अश्वाः᳚ |

अध॑भ्र॒मस्त॑ऽ‌उर्वि॒याविभा᳚तिया॒तय॑मानो॒ऽ‌अधि॒सानु॒पृश्नेः᳚ || {4.5.8.4}, {6.6.4}, {6.1.6.4}
694 अध॑जि॒ह्वापा᳚पतीति॒प्रवृष्णो᳚गोषु॒युधो॒नाशनिः॑सृजा॒ना |

शूर॑स्येव॒प्रसि॑तिःक्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मोद॑यते॒वना᳚नि || {4.5.8.5}, {6.6.5}, {6.1.6.5}
695 भा॒नुना॒पार्थि॑वानि॒ज्रयां᳚सिम॒हस्तो॒दस्य॑धृष॒तात॑तन्थ |

बा᳚ध॒स्वाप॑भ॒यासहो᳚भिः॒स्पृधो᳚वनु॒ष्यन्व॒नुषो॒निजू᳚र्व || {4.5.8.6}, {6.6.6}, {6.1.6.6}
696 चि॑त्रचि॒त्रंचि॒तय᳚न्तम॒स्मेचित्र॑क्षत्रचि॒त्रत॑मंवयो॒धाम् |

च॒न्द्रंर॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒चन्द्र॑च॒न्द्राभि॑र्गृण॒तेयु॑वस्व || {4.5.8.7}, {6.6.7}, {6.1.6.7}
[86] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप्, (६-७) षष्ठीसप्तम्योश्च जगती छन्दसी ||
697 मू॒र्धानं᳚दि॒वोऽ‌अ॑र॒तिंपृ॑थि॒व्यावै᳚श्वान॒रमृ॒तऽ‌जा॒तम॒ग्निम् |

क॒विंस॒म्राज॒मति॑थिं॒जना᳚नामा॒सन्नापात्रं᳚जनयन्तदे॒वाः || {4.5.9.1}, {6.7.1}, {6.1.7.1}
698 नाभिं᳚य॒ज्ञानां॒सद॑नंरयी॒णांम॒हामा᳚हा॒वम॒भिसंन॑वन्त |

वै॒श्वा॒न॒रंर॒थ्य॑मध्व॒राणां᳚य॒ज्ञस्य॑के॒तुंज॑नयन्तदे॒वाः || {4.5.9.2}, {6.7.2}, {6.1.7.2}
699 त्वद्विप्रो᳚जायतेवा॒ज्य॑ग्ने॒त्वद्वी॒रासो᳚ऽ‌अभिमाति॒षाहः॑ |

वैश्वा᳚नर॒त्वम॒स्मासु॑धेहि॒वसू᳚निराजन्‌त्स्पृह॒याय्या᳚णि || {4.5.9.3}, {6.7.3}, {6.1.7.3}
700 त्वांविश्वे᳚ऽ‌अमृत॒जाय॑मानं॒शिशुं॒दे॒वाऽ‌अ॒भिसंन॑वन्ते |

तव॒क्रतु॑भिरमृत॒त्वमा᳚य॒न्वैश्वा᳚नर॒यत्‌पि॒त्रोरदी᳚देः || {4.5.9.4}, {6.7.4}, {6.1.7.4}
701 वैश्वा᳚नर॒तव॒तानि᳚व्र॒तानि॑म॒हान्य॑ग्ने॒नकि॒राद॑धर्ष |

यज्जाय॑मानःपि॒त्रोरु॒पस्थेऽवि᳚न्दःके॒तुंव॒युने॒ष्वह्ना᳚म् || {4.5.9.5}, {6.7.5}, {6.1.7.5}
702 वै॒श्वा॒न॒रस्य॒विमि॑तानि॒चक्ष॑सा॒सानू᳚निदि॒वोऽ‌अ॒मृत॑स्यके॒तुना᳚ |

तस्येदु॒विश्वा॒भुव॒नाधि॑मू॒र्धनि॑व॒याऽ‌इ॑वरुरुहुःस॒प्तवि॒स्रुहः॑ || {4.5.9.6}, {6.7.6}, {6.1.7.6}
703 वियोरजां॒स्यमि॑मीतसु॒क्रतु᳚र्वैश्वान॒रोविदि॒वोरो᳚च॒नाक॒विः |

परि॒योविश्वा॒भुव॑नानिपप्र॒थेऽद॑ब्धोगो॒पाऽ‌अ॒मृत॑स्यरक्षि॒ता || {4.5.9.7}, {6.7.7}, {6.1.7.7}
[87] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | (१-६) प्रथमादितृचद्वयस्य जगती, (७) सप्तम्याऋचश्च त्रिष्टुप् छन्दसी ||
704 पृ॒क्षस्य॒वृष्णो᳚ऽ‌अरु॒षस्य॒नूसहः॒प्रनुवो᳚चंवि॒दथा᳚जा॒तवे᳚दसः |

वै॒श्वा॒न॒राय॑म॒तिर्नव्य॑सी॒शुचिः॒सोम॑ऽ‌इवपवते॒चारु॑र॒ग्नये᳚ || {4.5.10.1}, {6.8.1}, {6.1.8.1}
705 जाय॑मानःपर॒मेव्यो᳚मनिव्र॒तान्य॒ग्निर्व्र॑त॒पाऽ‌अ॑रक्षत |

व्य१॑(अ॒)'न्तरि॑क्षममिमीतसु॒क्रतु᳚र्वैश्वान॒रोम॑हि॒नानाक॑मस्पृशत् || {4.5.10.2}, {6.8.2}, {6.1.8.2}
706 व्य॑स्तभ्ना॒द्रोद॑सीमि॒त्रोऽ‌अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒तमः॑ |

विचर्म॑णीवधि॒षणे᳚ऽ‌अवर्तयद्‌वैश्वान॒रोविश्व॑मधत्त॒वृष्ण्य᳚म् || {4.5.10.3}, {6.8.3}, {6.1.8.3}
707 अ॒पामु॒पस्थे᳚महि॒षाऽ‌अ॑गृभ्णत॒विशो॒राजा᳚न॒मुप॑तस्थुर्‌ऋ॒ग्मिय᳚म् |

दू॒तोऽ‌अ॒ग्निम॑भरद्वि॒वस्व॑तोवैश्वान॒रंमा᳚त॒रिश्वा᳚परा॒वतः॑ || {4.5.10.4}, {6.8.4}, {6.1.8.4}
708 यु॒गेयु॑गेविद॒थ्यं᳚गृ॒णद्भ्योऽ‌ग्ने᳚र॒यिंय॒शसं᳚धेहि॒नव्य॑सीम् |

प॒व्येव॑राजन्न॒घशं᳚समजरनी॒चानिवृ॑श्चव॒निनं॒तेज॑सा || {4.5.10.5}, {6.8.5}, {6.1.8.5}
709 अ॒स्माक॑मग्नेम॒घव॑त्सुधार॒याना᳚मिक्ष॒त्रम॒जरं᳚सु॒वीर्य᳚म् |

व॒यंज॑येमश॒तिनं᳚सह॒स्रिणं॒वैश्वा᳚नर॒वाज॑मग्ने॒तवो॒तिभिः॑ || {4.5.10.6}, {6.8.6}, {6.1.8.6}
710 अद॑ब्धेभि॒स्तव॑गो॒पाभि॑रिष्टे॒ऽस्माकं᳚पाहित्रिषधस्थसू॒रीन् |

रक्षा᳚नोद॒दुषां॒शर्धो᳚ऽ‌अग्ने॒वैश्वा᳚नर॒प्रच॑तारीः॒स्तवा᳚नः || {4.5.10.7}, {6.8.7}, {6.1.8.7}
[88] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
711 अह॑श्चकृ॒ष्णमह॒रर्जु॑नंच॒विव॑र्तेते॒रज॑सीवे॒द्याभिः॑ |

वै॒श्वा॒न॒रोजाय॑मानो॒राजावा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि || {4.5.11.1}, {6.9.1}, {6.1.9.1}
712 नाहंतन्तुं॒विजा᳚ना॒म्योतुं॒यंवय᳚न्तिसम॒रेऽत॑मानाः |

कस्य॑स्वित्‌पु॒त्रऽ‌इ॒हवक्त्वा᳚निप॒रोव॑दा॒त्यव॑रेणपि॒त्रा || {4.5.11.2}, {6.9.2}, {6.1.9.2}
713 सऽ‌इत्तन्तुं॒विजा᳚ना॒त्योतुं॒वक्त्वा᳚न्यृतु॒थाव॑दाति |

यऽ‌ईं॒चिके᳚तद॒मृत॑स्यगो॒पाऽ‌अ॒वश्चर᳚न्‌प॒रोऽ‌अ॒न्येन॒पश्य॑न् || {4.5.11.3}, {6.9.3}, {6.1.9.3}
714 अ॒यंहोता᳚प्रथ॒मःपश्य॑ते॒ममि॒दंज्योति॑र॒मृतं॒मर्त्ये᳚षु |

अ॒यंज॑ज्ञेध्रु॒वऽ‌निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॑(आ॒)वर्ध॑मानः || {4.5.11.4}, {6.9.4}, {6.1.9.4}
715 ध्रु॒वंज्योति॒र्निहि॑तंदृ॒शये॒कंमनो॒जवि॑ष्ठंप॒तय॑त्स्व॒न्तः |

विश्वे᳚दे॒वाःसम॑नसः॒सके᳚ता॒ऽ‌एकं॒क्रतु॑म॒भिविय᳚न्तिसा॒धु || {4.5.11.5}, {6.9.5}, {6.1.9.5}
716 विमे॒कर्णा᳚पतयतो॒विचक्षु॒र्वी॒३॑(ई॒)दंज्योति॒र्हृद॑य॒ऽ‌आहि॑तं॒यत् |

विमे॒मन॑श्चरतिदू॒रआ᳚धीः॒किंस्वि॑द्व॒क्ष्यामि॒किमु॒नूम॑निष्ये || {4.5.11.6}, {6.9.6}, {6.1.9.6}
717 विश्वे᳚दे॒वाऽ‌अ॑नमस्यन्‌भिया॒नास्त्वाम॑ग्ने॒तम॑सितस्थि॒वांस᳚म् |

वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒नोऽम॑र्त्योऽवतू॒तये᳚नः || {4.5.11.7}, {6.9.7}, {6.1.9.7}
[89] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-६) प्रथमादितृचद्यस्य त्रिष्टुप्, (७) सप्तम्याऋचश्च द्विपदा विराट् छन्दसी ||
718 पु॒रोवो᳚म॒न्द्रंदि॒व्यंसु॑वृ॒क्तिंप्र॑य॒तिय॒ज्ञेऽ‌अ॒ग्निम॑ध्व॒रेद॑धिध्वम् |

पु॒रऽ‌उ॒क्थेभिः॒हिनो᳚वि॒भावा᳚स्वध्व॒राक॑रतिजा॒तवे᳚दाः || {4.5.12.1}, {6.10.1}, {6.1.10.1}
719 तमु॑द्युमःपुर्वणीकहोत॒रग्ने᳚ऽ‌अ॒ग्निभि॒र्मनु॑षऽ‌इधा॒नः |

स्तोमं॒यम॑स्मैम॒मते᳚वशू॒षंघृ॒तंशुचि॑म॒तयः॑पवन्ते || {4.5.12.2}, {6.10.2}, {6.1.10.2}
720 पी॒पाय॒श्रव॑सा॒मर्त्ये᳚षु॒योऽ‌अ॒ग्नये᳚द॒दाश॒विप्र॑ऽ‌उ॒क्थैः |

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑सा॒तागोम॑तोदधाति || {4.5.12.3}, {6.10.3}, {6.1.10.3}
721 यःप॒प्रौजाय॑मानऽ‌उ॒र्वीदू᳚रे॒दृशा᳚भा॒साकृ॒ष्णाध्वा᳚ |

अध॑ब॒हुचि॒त्तम॒ऽ‌ऊर्म्या᳚यास्ति॒रःशो॒चिषा᳚ददृशेपाव॒कः || {4.5.12.4}, {6.10.4}, {6.1.10.4}
722 नून॑श्चि॒त्रंपु॑रु॒वाजा᳚भिरू॒तीऽ‌अग्ने᳚र॒यिंम॒घव॑द्भ्यश्चधेहि |

येराध॑सा॒श्रव॑सा॒चात्य॒न्यान्‌त्सु॒वीर्ये᳚भिश्चा॒भिसन्ति॒जना॑न् || {4.5.12.5}, {6.10.5}, {6.1.10.5}
723 इ॒मंय॒ज्ञंचनो᳚धाऽ‌अग्नऽ‌उ॒शन्यंत॑ऽ‌आसा॒नोजु॑हु॒तेह॒विष्मा॑न् |

भ॒रद्वा᳚जेषुदधिषेसुवृ॒क्तिमवी॒र्वाज॑स्य॒गध्य॑स्यसा॒तौ || {4.5.12.6}, {6.10.6}, {6.1.10.6}
724 विद्वेषां᳚सीनु॒हिव॒र्धयेळां॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {4.5.12.7}, {6.10.7}, {6.1.10.7}
[90] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
725 यज॑स्वहोतरिषि॒तोयजी᳚या॒नग्ने॒बाधो᳚म॒रुतां॒प्रयु॑क्ति |

नो᳚मि॒त्रावरु॑णा॒नास॑त्या॒द्यावा᳚हो॒त्राय॑पृथि॒वीव॑वृत्याः || {4.5.13.1}, {6.11.1}, {6.1.11.1}
726 त्वंहोता᳚म॒न्द्रत॑मोनोऽ‌अ॒ध्रुग॒न्तर्दे॒वोवि॒दथा॒मर्त्ये᳚षु |

पा॒व॒कया᳚जु॒ह्वा॒३॑(आ॒)वह्नि॑रा॒साग्ने॒यज॑स्वत॒न्व१॑(अ॒)अंतव॒स्वाम् || {4.5.13.2}, {6.11.2}, {6.1.11.2}
727 धन्या᳚चि॒द्धित्वेधि॒षणा॒वष्टि॒प्रदे॒वाञ्जन्म॑गृण॒तेयज॑ध्यै |

वेपि॑ष्ठो॒ऽ‌अङ्गि॑रसां॒यद्ध॒विप्रो॒मधु॑च्छ॒न्दोभन॑तिरे॒भऽ‌इ॒ष्टौ || {4.5.13.3}, {6.11.3}, {6.1.11.3}
728 अदि॑द्युत॒त्स्वपा᳚कोवि॒भावाग्ने॒यज॑स्व॒रोद॑सीऽ‌उरू॒ची |

आ॒युंयंनम॑सारा॒तह᳚व्याऽ‌अ॒ञ्जन्ति॑सुप्र॒यसं॒पञ्च॒जनाः᳚ || {4.5.13.4}, {6.11.4}, {6.1.11.4}
729 वृ॒ञ्जेह॒यन्नम॑साब॒र्हिर॒ग्नावया᳚मि॒स्रुग्घृ॒तव॑तीसुवृ॒क्तिः |

अम्य॑क्षि॒सद्म॒सद॑नेपृथि॒व्याऽ‌अश्रा᳚यिय॒ज्ञःसूर्ये॒चक्षुः॑ || {4.5.13.5}, {6.11.5}, {6.1.11.5}
730 द॒श॒स्यानः॑पुर्वणीकहोतर्दे॒वेभि॑रग्नेऽ‌अ॒ग्निभि॑रिधा॒नः |

रा॒यःसू᳚नोसहसोवावसा॒नाऽ‌अति॑स्रसेमवृ॒जनं॒नांहः॑ || {4.5.13.6}, {6.11.6}, {6.1.11.6}
[91] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
731 मध्ये॒होता᳚दुरो॒णेब॒र्हिषो॒राळ॒ग्निस्तो॒दस्य॒रोद॑सी॒यज॑ध्यै |

अ॒यंसू॒नुःसह॑सऋ॒तावा᳚दू॒रात्सूर्यो॒शो॒चिषा᳚ततान || {4.5.14.1}, {6.12.1}, {6.1.12.1}
732 यस्मि॒न्त्वेस्वपा᳚केयजत्र॒यक्ष॑द्राजन्‌त्स॒र्वता᳚तेव॒नुद्यौः |

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒जंहो᳚ह॒व्याम॒घानि॒मानु॑षा॒यज॑ध्यै || {4.5.14.2}, {6.12.2}, {6.1.12.2}
733 तेजि॑ष्ठा॒यस्या᳚र॒तिर्व॑ने॒राट्तो॒दोऽ‌अध्व॒न्नवृ॑धसा॒नोऽ‌अ॑द्यौत् |

अ॒द्रो॒घोद्र॑वि॒ताचे᳚तति॒त्मन्नम॑र्त्योऽव॒र्त्रऽ‌ओष॑धीषु || {4.5.14.3}, {6.12.3}, {6.1.12.3}
734 सास्माके᳚भिरे॒तरी॒शू॒षैर॒ग्निःष्ट॑वे॒दम॒ऽ‌जा॒तवे᳚दाः |

द्र्व᳚न्नोव॒न्वन्क्रत्वा॒नार्वो॒स्रःपि॒तेव॑जार॒यायि॑य॒ज्ञैः || {4.5.14.4}, {6.12.4}, {6.1.12.4}
735 अध॑स्मास्यपनयन्ति॒भासो॒वृथा॒यत्तक्ष॑दनु॒याति॑पृ॒थ्वीम् |

स॒द्योयःस्य॒न्द्रोविषि॑तो॒धवी᳚यानृ॒णोता॒युरति॒धन्वा᳚राट् || {4.5.14.5}, {6.12.5}, {6.1.12.5}
736 त्वंनो᳚ऽ‌अर्व॒न्निदा᳚या॒विश्वे᳚भिरग्नेऽ‌अ॒ग्निभि॑रिधा॒नः |

वेषि॑रा॒योविया᳚सिदु॒च्छुना॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {4.5.14.6}, {6.12.6}, {6.1.12.6}
[92] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
737 त्वद्विश्वा᳚सुभग॒सौभ॑गा॒न्यग्ने॒विय᳚न्तिव॒निनो॒व॒याः |

श्रु॒ष्टीर॒यिर्वाजो᳚वृत्र॒तूर्ये᳚दि॒वोवृ॒ष्टिरीड्यो᳚री॒तिर॒पाम् || {4.5.15.1}, {6.13.1}, {6.1.13.1}
738 त्वंभगो᳚न॒ऽ‌हिरत्न॑मि॒षेपरि॑ज्मेवक्षयसिद॒स्मव॑र्चाः |

अग्ने᳚मि॒त्रोबृ॑ह॒तऋ॒तस्यासि॑क्ष॒त्तावा॒मस्य॑देव॒भूरेः᳚ || {4.5.15.2}, {6.13.2}, {6.1.13.2}
739 सत्‌प॑तिः॒शव॑साहन्तिवृ॒त्रमग्ने॒विप्रो॒विप॒णेर्भ॑र्ति॒वाज᳚म् |

यंत्वंप्र॑चेतऋतजातरा॒यास॒जोषा॒नप्त्रा॒पांहि॒नोषि॑ || {4.5.15.3}, {6.13.3}, {6.1.13.3}
740 यस्ते᳚सूनोसहसोगी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒निशि॑तिंवे॒द्यान॑ट् |

विश्वं॒दे᳚व॒प्रति॒वार॑मग्नेध॒त्तेधा॒न्य१॑(अ॒)अंपत्य॑तेवस॒व्यैः᳚ || {4.5.15.4}, {6.13.4}, {6.1.13.4}
741 तानृभ्य॒ऽ‌सौ᳚श्रव॒सासु॒वीराग्ने᳚सूनोसहसःपु॒ष्यसे᳚धाः |

कृ॒णोषि॒यच्छव॑सा॒भूरि॑प॒श्वोवयो॒वृका᳚या॒रये॒जसु॑रये || {4.5.15.5}, {6.13.5}, {6.1.13.5}
742 व॒द्मासू᳚नोसहसोनो॒विहा᳚या॒ऽ‌अग्ने᳚तो॒कंतन॑यंवा॒जिनो᳚दाः |

विश्वा᳚भिर्गी॒र्भिर॒भिपू॒र्तिम॑श्यां॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {4.5.15.6}, {6.13.6}, {6.1.13.6}
[93] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप् (६) षष्ठ्याऋचश्च शक्वरी छन्दसी ||
743 अ॒ग्नायोमर्त्यो॒दुवो॒धियं᳚जु॒जोष॑धी॒तिभिः॑ |

भस॒न्नुप्रपू॒र्व्यऽ‌इषं᳚वुरी॒ताव॑से || {4.5.16.1}, {6.14.1}, {6.1.14.1}
744 अ॒ग्निरिद्धिप्रचे᳚ताऽ‌अ॒ग्निर्वे॒धस्त॑म॒ऋषिः॑ |

अ॒ग्निंहोता᳚रमीळतेय॒ज्ञेषु॒मनु॑षो॒विशः॑ || {4.5.16.2}, {6.14.2}, {6.1.14.2}
745 नाना॒ह्य१॑(अ॒)ग्नेऽव॑से॒स्पर्ध᳚न्ते॒रायो᳚ऽ‌अ॒र्यः |

तूर्व᳚न्तो॒दस्यु॑मा॒यवो᳚व्र॒तैःसीक्ष᳚न्तोऽ‌अव्र॒तम् || {4.5.16.3}, {6.14.3}, {6.1.14.3}
746 अ॒ग्निर॒प्सामृ॑ती॒षहं᳚वी॒रंद॑दाति॒सत्‌प॑तिम् |

यस्य॒त्रस᳚न्ति॒शव॑सःसं॒चक्षि॒शत्र॑वोभि॒या || {4.5.16.4}, {6.14.4}, {6.1.14.4}
747 अ॒ग्निर्हिवि॒द्मना᳚नि॒दोदे॒वोमर्त॑मुरु॒ष्यति॑ |

स॒हावा॒यस्यावृ॑तोर॒यिर्वाजे॒ष्ववृ॑तः || {4.5.16.5}, {6.14.5}, {6.1.14.5}
748 अच्छा᳚नोमित्रमहोदेवदे॒वानग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |

वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्द्वि॒षोऽ‌अंहां᳚सिदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम || {4.5.16.6}, {6.14.6}, {6.1.14.6}
[94] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज आङ्गिरसो वीतहव्यो वा ऋषिः | अग्निर्देवता | (१-२, ४-५, ७-९) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थीपञ्चम्योः सप्तमीनवम्योश्च जगती, (३, १५) तृतीयापञ्चदश्योः शक्वरी, (६) षष्ठ्या अतिशक्वरी, (१०-१४, १६, १९) दशम्यादिपञ्चानां षोडश्या एकोनविंश्याश्च त्रिष्टुप्, (१७) सप्तदश्या अनुष्टुप् (१८) अष्टादश्याश्च बृहती छन्दांसि ||
749 इ॒ममू॒षुवो॒ऽ‌अति॑थिमुष॒र्बुधं॒विश्वा᳚सांवि॒शांपति॑मृञ्जसेगि॒रा |

वेतीद्दि॒वोज॒नुषा॒कच्चि॒दाशुचि॒र्ज्योक्चि॑दत्ति॒गर्भो॒यदच्यु॑तम् || {4.5.17.1}, {6.15.1}, {6.1.15.1}
750 मि॒त्रंयंसुधि॑तं॒भृग॑वोद॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |

त्वंसुप्री᳚तोवी॒तह᳚व्येऽ‌अद्भुत॒प्रश॑स्तिभिर्महयसेदि॒वेदि॑वे || {4.5.17.2}, {6.15.2}, {6.1.15.2}
751 त्वंदक्ष॑स्यावृ॒कोवृ॒धोभू᳚र॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |

रा॒यःसू᳚नोसहसो॒मर्त्ये॒ष्वाछ॒र्दिर्य॑च्छवी॒तह᳚व्यायस॒प्रथो᳚भ॒रद्वा᳚जायस॒प्रथः॑ || {4.5.17.3}, {6.15.3}, {6.1.15.3}
752 द्यु॒ता॒नंवो॒ऽ‌अति॑थिं॒स्व᳚र्णरम॒ग्निंहोता᳚रं॒मनु॑षःस्वध्व॒रम् |

विप्रं॒द्यु॒क्षव॑चसंसुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिंदे॒वमृ᳚ञ्जसे || {4.5.17.4}, {6.15.4}, {6.1.15.4}
753 पा॒व॒कया॒यश्चि॒तय᳚न्त्याकृ॒पाक्षाम᳚न्रुरु॒चऽ‌उ॒षसो॒भा॒नुना᳚ |

तूर्व॒न्नयाम॒न्नेत॑शस्य॒नूरण॒ऽ‌योघृ॒णेत॑तृषा॒णोऽ‌अ॒जरः॑ || {4.5.17.5}, {6.15.5}, {6.1.15.5}
754 अ॒ग्निम॑ग्निंवःस॒मिधा᳚दुवस्यतप्रि॒यम्प्रि॑यंवो॒ऽ‌अति॑थिंगृणी॒षणि॑ |

उप॑वोगी॒र्भिर॒मृतं᳚विवासतदे॒वोदे॒वेषु॒वन॑ते॒हिवार्यं᳚दे॒वोदे॒वेषु॒वन॑ते॒हिनो॒दुवः॑ || {4.5.18.1}, {6.15.6}, {6.1.15.6}
755 समि॑द्धम॒ग्निंस॒मिधा᳚गि॒रागृ॑णे॒शुचिं᳚पाव॒कंपु॒रोऽ‌अ॑ध्व॒रेध्रु॒वम् |

विप्रं॒होता᳚रंपुरु॒वार॑म॒द्रुहं᳚क॒विंसु॒म्नैरी᳚महेजा॒तवे᳚दसम् || {4.5.18.2}, {6.15.7}, {6.1.15.7}
756 त्वांदू॒तम॑ग्नेऽ‌अ॒मृतं᳚यु॒गेयु॑गेहव्य॒वाहं᳚दधिरेपा॒युमीड्य᳚म् |

दे॒वास॑श्च॒मर्ता᳚सश्च॒जागृ॑विंवि॒भुंवि॒श्पतिं॒नम॑सा॒निषे᳚दिरे || {4.5.18.3}, {6.15.8}, {6.1.15.8}
757 वि॒भूष᳚न्नग्नऽ‌उ॒भयाँ॒ऽ‌अनु᳚व्र॒तादू॒तोदे॒वानां॒रज॑सी॒समी᳚यसे |

यत्ते᳚धी॒तिंसु॑म॒तिमा᳚वृणी॒महेऽध॑स्मानस्त्रि॒वरू᳚थःशि॒वोभ॑व || {4.5.18.4}, {6.15.9}, {6.1.15.9}
758 तंसु॒प्रती᳚कंसु॒दृशं॒स्वञ्च॒मवि॑द्वांसोवि॒दुष्ट॑रंसपेम |

य॑क्ष॒द्विश्वा᳚व॒युना᳚निवि॒द्वान्‌प्रह॒व्यम॒ग्निर॒मृते᳚षुवोचत् || {4.5.18.5}, {6.15.10}, {6.1.15.10}
759 तम॑ग्नेपास्यु॒ततंपि॑पर्षि॒यस्त॒ऽ‌आन॑ट्क॒वये᳚शूरधी॒तिम् |

य॒ज्ञस्य॑वा॒निशि॑तिं॒वोदि॑तिंवा॒तमित्‌पृ॑णक्षि॒शव॑सो॒तरा॒या || {4.5.19.1}, {6.15.11}, {6.1.15.11}
760 त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |

संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री || {4.5.19.2}, {6.15.12}, {6.1.15.12}
761 अ॒ग्निर्होता᳚गृ॒हप॑तिः॒राजा॒विश्वा᳚वेद॒जनि॑माजा॒तवे᳚दाः |

दे॒वाना᳚मु॒तयोमर्त्या᳚नां॒यजि॑ष्ठः॒प्रय॑जतामृ॒तावा᳚ || {4.5.19.3}, {6.15.13}, {6.1.15.13}
762 अग्ने॒यद॒द्यवि॒शोऽ‌अ॑ध्वरस्यहोतः॒पाव॑कशोचे॒वेष्ट्वंहियज्वा᳚ |

ऋ॒ताय॑जासिमहि॒नावियद्भूर्ह॒व्याव॑हयविष्ठ॒याते᳚ऽ‌अ॒द्य || {4.5.19.4}, {6.15.14}, {6.1.15.14}
763 अ॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्योनित्वा᳚दधीत॒रोद॑सी॒यज॑ध्यै |

अवा᳚नोमघव॒न्वाज॑साता॒वग्ने॒विश्वा᳚निदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम || {4.5.19.5}, {6.15.15}, {6.1.15.15}
764 अग्ने॒विश्वे᳚भिःस्वनीकदे॒वैरूर्णा᳚वन्तंप्रथ॒मःसी᳚द॒योनि᳚म् |

कु॒ला॒यिनं᳚घृ॒तव᳚न्तंसवि॒त्रेय॒ज्ञंन॑य॒यज॑मानायसा॒धु || {4.5.20.1}, {6.15.16}, {6.1.15.16}
765 इ॒ममु॒त्यम॑थर्व॒वद॒ग्निंम᳚न्थन्तिवे॒धसः॑ |

यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रंश्या॒व्या᳚भ्यः || {4.5.20.2}, {6.15.17}, {6.1.15.17}
766 जनि॑ष्वादे॒ववी᳚तयेस॒र्वता᳚तास्व॒स्तये᳚ |

दे॒वान्‌व॑क्ष्य॒मृताँ᳚ऽ‌ऋता॒वृधो᳚य॒ज्ञंदे॒वेषु॑पिस्पृशः || {4.5.20.3}, {6.15.18}, {6.1.15.18}
767 व॒यमु॑त्वागृहपतेजनाना॒मग्ने॒ऽ‌अक᳚र्मस॒मिधा᳚बृ॒हन्त᳚म् |

अ॒स्थू॒रिनो॒गार्ह॑पत्यानिसन्तुति॒ग्मेन॑न॒स्तेज॑सा॒संशि॑शाधि || {4.5.20.4}, {6.15.19}, {6.1.15.19}
[95] (१-४८) अष्टचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१, ६) प्रथमाषष्ठ्योर्‌ऋचोर्वधर्म निआ, (२-५, ७-२६, २८-४५) द्वितीयादिचतसृणां सप्तम्यादिविंशतेरष्टाविंश्याद्यष्टादशानाञ्च गायत्री, (२७, ४७४८) सप्तविंश्याः सप्तचत्वारिंश्यष्टचत्वारिंश्योश्चानुष्टप् (४६) षट्चत्वारिंश्याश्च त्रिष्टुप् छन्दांसि ||
768 त्वम॑ग्नेय॒ज्ञानां॒होता॒विश्वे᳚षांहि॒तः |

दे॒वेभि॒र्मानु॑षे॒जने᳚ || {4.5.21.1}, {6.16.1}, {6.2.1.1}
769 नो᳚म॒न्द्राभि॑रध्व॒रेजि॒ह्वाभि᳚र्यजाम॒हः |

दे॒वान्‌व॑क्षि॒यक्षि॑ || {4.5.21.2}, {6.16.2}, {6.2.1.2}
770 वेत्था॒हिवे᳚धो॒ऽ‌अध्व॑नःप॒थश्च॑दे॒वाञ्ज॑सा |

अग्ने᳚य॒ज्ञेषु॑सुक्रतो || {4.5.21.3}, {6.16.3}, {6.2.1.3}
771 त्वामी᳚ळे॒ऽ‌अध॑द्वि॒ताभ॑र॒तोवा॒जिभिः॑शु॒नम् |

ई॒जेय॒ज्ञेषु॑य॒ज्ञिय᳚म् || {4.5.21.4}, {6.16.4}, {6.2.1.4}
772 त्वमि॒मावार्या᳚पु॒रुदिवो᳚दासायसुन्व॒ते |

भ॒रद्वा᳚जायदा॒शुषे᳚ || {4.5.21.5}, {6.16.5}, {6.2.1.5}
773 त्वंदू॒तोऽ‌अम॑र्त्य॒ऽ‌व॑हा॒दैव्यं॒जन᳚म् |

शृ॒ण्वन्‌विप्र॑स्यसुष्टु॒तिम् || {4.5.22.1}, {6.16.6}, {6.2.1.6}
774 त्वाम॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)मर्ता᳚सोदे॒ववी᳚तये |

य॒ज्ञेषु॑दे॒वमी᳚ळते || {4.5.22.2}, {6.16.7}, {6.2.1.7}
775 तव॒प्रय॑क्षिसं॒दृश॑मु॒तक्रतुं᳚सु॒दान॑वः |

विश्वे᳚जुषन्तका॒मिनः॑ || {4.5.22.3}, {6.16.8}, {6.2.1.8}
776 त्वंहोता॒मनु॑र्हितो॒वह्नि॑रा॒सावि॒दुष्ट॑रः |

अग्ने॒यक्षि॑दि॒वोविशः॑ || {4.5.22.4}, {6.16.9}, {6.2.1.9}
777 अग्न॒ऽ‌या᳚हिवी॒तये᳚गृणा॒नोह॒व्यदा᳚तये |

निहोता᳚सत्सिब॒र्हिषि॑ || {4.5.22.5}, {6.16.10}, {6.2.1.10}
778 तंत्वा᳚स॒मिद्भि॑रङ्गिरोघृ॒तेन॑वर्धयामसि |

बृ॒हच्छो᳚चायविष्ठ्य || {4.5.23.1}, {6.16.11}, {6.2.1.11}
779 नः॑पृ॒थुश्र॒वाय्य॒मच्छा᳚देवविवाससि |

बृ॒हद॑ग्नेसु॒वीर्य᳚म् || {4.5.23.2}, {6.16.12}, {6.2.1.12}
780 त्वाम॑ग्ने॒पुष्क॑रा॒दध्यथ᳚र्वा॒निर॑मन्थत |

मू॒र्ध्नोविश्व॑स्यवा॒घतः॑ || {4.5.23.3}, {6.16.13}, {6.2.1.13}
781 तमु॑त्वाद॒ध्यङ्ङृषिः॑पु॒त्रऽ‌ई᳚धे॒ऽ‌अथ᳚र्वणः |

वृ॒त्र॒हणं᳚पुरंद॒रम् || {4.5.23.4}, {6.16.14}, {6.2.1.14}
782 तमु॑त्वापा॒थ्योवृषा॒समी᳚धेदस्यु॒हन्त॑मम् |

ध॒नं॒ज॒यंरणे᳚रणे || {4.5.23.5}, {6.16.15}, {6.2.1.15}
783 एह्यू॒षुब्रवा᳚णि॒तेऽ‌ग्न॑ऽ‌इ॒त्थेत॑रा॒गिरः॑ |

ए॒भिर्व॑र्धास॒ऽ‌इन्दु॑भिः || {4.5.24.1}, {6.16.16}, {6.2.1.16}
784 यत्र॒क्व॑ते॒मनो॒दक्षं᳚दधस॒ऽ‌उत्त॑रम् |

तत्रा॒सदः॑कृणवसे || {4.5.24.2}, {6.16.17}, {6.2.1.17}
785 न॒हिते᳚पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानांवसो |

अथा॒दुवो᳚वनवसे || {4.5.24.3}, {6.16.18}, {6.2.1.18}
786 आग्निर॑गामि॒भार॑तोवृत्र॒हापु॑रु॒चेत॑नः |

दिवो᳚दासस्य॒सत्‌प॑तिः || {4.5.24.4}, {6.16.19}, {6.2.1.19}
787 हिविश्वाति॒पार्थि॑वार॒यिंदाश᳚न्महित्व॒ना |

व॒न्वन्नवा᳚तो॒ऽ‌अस्तृ॑तः || {4.5.24.5}, {6.16.20}, {6.2.1.20}
788 प्र॑त्न॒वन्नवी᳚य॒साग्ने᳚द्यु॒म्नेन॑सं॒यता᳚ |

बृ॒हत्त॑तन्थभा॒नुना᳚ || {4.5.25.1}, {6.16.21}, {6.2.1.21}
789 प्रवः॑सखायोऽ‌अ॒ग्नये॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |

अर्च॒गाय॑वे॒धसे᳚ || {4.5.25.2}, {6.16.22}, {6.2.1.22}
790 हियोमानु॑षायु॒गासीद॒द्धोता᳚क॒विक्र॑तुः |

दू॒तश्च॑हव्य॒वाह॑नः || {4.5.25.3}, {6.16.23}, {6.2.1.23}
791 ताराजा᳚ना॒शुचि᳚व्रतादि॒त्यान्मारु॑तंग॒णम् |

वसो॒यक्षी॒हरोद॑सी || {4.5.25.4}, {6.16.24}, {6.2.1.24}
792 वस्वी᳚तेऽ‌अग्ने॒संदृ॑ष्टिरिषय॒तेमर्त्या᳚य |

ऊर्जो᳚नपाद॒मृत॑स्य || {4.5.25.5}, {6.16.25}, {6.2.1.25}
793 क्रत्वा॒दाऽ‌अ॑स्तु॒श्रेष्ठो॒ऽद्यत्वा᳚व॒न्वन्‌त्सु॒रेक्णाः᳚ |

मर्त॑ऽ‌आनाशसुवृ॒क्तिम् || {4.5.26.1}, {6.16.26}, {6.2.1.26}
794 तेते᳚ऽ‌अग्ने॒त्वोता᳚ऽ‌इ॒षय᳚न्तो॒विश्व॒मायुः॑ |

तर᳚न्तोऽ‌अ॒र्योऽ‌अरा᳚तीर्व॒न्वन्तो᳚ऽ‌अ॒र्योऽ‌अरा᳚तीः || {4.5.26.2}, {6.16.27}, {6.2.1.27}
795 अ॒ग्निस्ति॒ग्मेन॑शो॒चिषा॒यास॒द्विश्वं॒न्य१॑(अ॒)त्रिण᳚म् |

अ॒ग्निर्नो᳚वनतेर॒यिम् || {4.5.26.3}, {6.16.28}, {6.2.1.28}
796 सु॒वीरं᳚र॒यिमाभ॑र॒जात॑वेदो॒विच॑र्षणे |

ज॒हिरक्षां᳚सिसुक्रतो || {4.5.26.4}, {6.16.29}, {6.2.1.29}
797 त्वंनः॑पा॒ह्यंह॑सो॒जात॑वेदोऽ‌अघाय॒तः |

रक्षा᳚णोब्रह्मणस्कवे || {4.5.26.5}, {6.16.30}, {6.2.1.30}
798 योनो᳚ऽ‌अग्नेदु॒रेव॒ऽ‌मर्तो᳚व॒धाय॒दाश॑ति |

तस्मा᳚न्नःपा॒ह्यंह॑सः || {4.5.27.1}, {6.16.31}, {6.2.1.31}
799 त्वंतंदे᳚वजि॒ह्वया॒परि॑बाधस्वदु॒ष्कृत᳚म् |

मर्तो॒योनो॒जिघां᳚सति || {4.5.27.2}, {6.16.32}, {6.2.1.32}
800 भ॒रद्वा᳚जायस॒प्रथः॒शर्म॑यच्छसहन्त्य |

अग्ने॒वरे᳚ण्यं॒वसु॑ || {4.5.27.3}, {6.16.33}, {6.2.1.33}
801 अ॒ग्निर्वृ॒त्राणि॑जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ |

समि॑द्धःशु॒क्रऽ‌आहु॑तः || {4.5.27.4}, {6.16.34}, {6.2.1.34}
802 गर्भे᳚मा॒तुःपि॒तुष्पि॒तावि॑दिद्युता॒नोऽ‌अ॒क्षरे᳚ |

सीद᳚न्नृ॒तस्य॒योनि॒मा || {4.5.27.5}, {6.16.35}, {6.2.1.35}
803 ब्रह्म॑प्र॒जाव॒दाभ॑र॒जात॑वेदो॒विच॑र्षणे |

अग्ने॒यद्दी॒दय॑द्दि॒वि || {4.5.28.1}, {6.16.36}, {6.2.1.36}
804 उप॑त्वार॒ण्वसं᳚दृशं॒प्रय॑स्वन्तःसहस्कृत |

अग्ने᳚ससृ॒ज्महे॒गिरः॑ || {4.5.28.2}, {6.16.37}, {6.2.1.37}
805 उप॑च्छा॒यामि॑व॒घृणे॒रग᳚न्म॒शर्म॑तेव॒यम् |

अग्ने॒हिर᳚ण्यसंदृशः || {4.5.28.3}, {6.16.38}, {6.2.1.38}
806 यऽ‌उ॒ग्रऽ‌इ॑वशर्य॒हाति॒ग्मशृ᳚ङ्गो॒वंस॑गः |

अग्ने॒पुरो᳚रु॒रोजि॑थ || {4.5.28.4}, {6.16.39}, {6.2.1.39}
807 यंहस्ते॒खा॒दिनं॒शिशुं᳚जा॒तंबिभ्र॑ति |

वि॒शाम॒ग्निंस्व॑ध्व॒रम् || {4.5.28.5}, {6.16.40}, {6.2.1.40}
808 प्रदे॒वंदे॒ववी᳚तये॒भर॑तावसु॒वित्त॑मम् |

स्वेयोनौ॒निषी᳚दतु || {4.5.29.1}, {6.16.41}, {6.2.1.41}
809 जा॒तंजा॒तवे᳚दसिप्रि॒यंशि॑शी॒ताति॑थिम् |

स्यो॒नऽ‌गृ॒हप॑तिम् || {4.5.29.2}, {6.16.42}, {6.2.1.42}
810 अग्ने᳚यु॒क्ष्वाहियेतवाश्वा᳚सोदेवसा॒धवः॑ |

अरं॒वह᳚न्तिम॒न्यवे᳚ || {4.5.29.3}, {6.16.43}, {6.2.1.43}
811 अच्छा᳚नोया॒ह्याव॑हा॒भिप्रयां᳚सिवी॒तये᳚ |

दे॒वान्‌त्सोम॑पीतये || {4.5.29.4}, {6.16.44}, {6.2.1.44}
812 उद॑ग्नेभारतद्यु॒मदज॑स्रेण॒दवि॑द्युतत् |

शोचा॒विभा᳚ह्यजर || {4.5.29.5}, {6.16.45}, {6.2.1.45}
813 वी॒तीयोदे॒वंमर्तो᳚दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रेह॒विष्मा॑न् |

होता᳚रंसत्य॒यजं॒रोद॑स्योरुत्ता॒नह॑स्तो॒नम॒सावि॑वासेत् || {4.5.30.1}, {6.16.46}, {6.2.1.46}
814 ते᳚ऽ‌अग्नऋ॒चाह॒विर्हृ॒दात॒ष्टंभ॑रामसि |

तेते᳚भवन्तू॒क्षण॑ऋष॒भासो᳚व॒शाऽ‌उ॒त || {4.5.30.2}, {6.16.47}, {6.2.1.47}
815 अ॒ग्निंदे॒वासो᳚ऽ‌अग्रि॒यमि॒न्धते᳚वृत्र॒हन्त॑मम् |

येना॒वसू॒न्याभृ॑तातृ॒ळ्हारक्षां᳚सिवा॒जिना᳚ || {4.5.30.3}, {6.16.48}, {6.2.1.48}
[96] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१-१४) प्रथमादिचतुर्दशर्‌ऋचाम् त्रिष्टुप्, (१५) पञ्चदश्याश्च द्विपदा त्रिष्टुप् छन्दसी ||
816 पिबा॒सोम॑म॒भियमु॑ग्र॒तर्द॑ऽ‌ऊ॒र्वंगव्यं॒महि॑गृणा॒नऽ‌इ᳚न्द्र |

वियोधृ॑ष्णो॒वधि॑षोवज्रहस्त॒विश्वा᳚वृ॒त्रम॑मि॒त्रिया॒शवो᳚भिः || {4.6.1.1}, {6.17.1}, {6.2.2.1}
817 सऽ‌ईं᳚पाहि॒ऋ॑जी॒षीतरु॑त्रो॒यःशिप्र॑वान्‌वृष॒भोयोम॑ती॒नाम् |

योगो᳚त्र॒भिद्व॑ज्र॒भृद्योह॑रि॒ष्ठाःसऽ‌इ᳚न्द्रचि॒त्राँऽ‌अ॒भितृ᳚न्धि॒वाजा॑न् || {4.6.1.2}, {6.17.2}, {6.2.2.2}
818 ए॒वापा᳚हिप्र॒त्नथा॒मन्द॑तुत्वाश्रु॒धिब्रह्म॑वावृ॒धस्वो॒तगी॒र्भिः |

आ॒विःसूर्यं᳚कृणु॒हिपी᳚पि॒हीषो᳚ज॒हिशत्रूँ᳚र॒भिगाऽ‌इ᳚न्द्रतृन्धि || {4.6.1.3}, {6.17.3}, {6.2.2.3}
819 तेत्वा॒मदा᳚बृ॒हदि᳚न्द्रस्वधावऽ‌इ॒मेपी॒ताऽ‌उ॑क्षयन्तद्यु॒मन्त᳚म् |

म॒हामनू᳚नंत॒वसं॒विभू᳚तिंमत्स॒रासो᳚जर्हृषन्तप्र॒साह᳚म् || {4.6.1.4}, {6.17.4}, {6.2.2.4}
820 येभिः॒सूर्य॑मु॒षसं᳚मन्दसा॒नोऽवा᳚स॒योऽप॑दृ॒ळ्हानि॒दर्द्र॑त् |

म॒हामद्रिं॒परि॒गाऽ‌इ᳚न्द्र॒सन्तं᳚नु॒त्थाऽ‌अच्यु॑तं॒सद॑स॒स्परि॒स्वात् || {4.6.1.5}, {6.17.5}, {6.2.2.5}
821 तव॒क्रत्वा॒तव॒तद्दं॒सना᳚भिरा॒मासु॑प॒क्वंशच्या॒निदी᳚धः |

और्णो॒र्दुर॑ऽ‌उ॒स्रिया᳚भ्यो॒विदृ॒ळ्होदू॒र्वाद्गाऽ‌अ॑सृजो॒ऽ‌अङ्गि॑रस्वान् || {4.6.2.1}, {6.17.6}, {6.2.2.6}
822 प॒प्राथ॒क्षांमहि॒दंसो॒व्यु१॑(उ॒)'र्वीमुप॒द्यामृ॒ष्वोबृ॒हदि᳚न्द्रस्तभायः |

अधा᳚रयो॒रोद॑सीदे॒वपु॑त्रेप्र॒त्नेमा॒तरा᳚य॒ह्वीऋ॒तस्य॑ || {4.6.2.2}, {6.17.7}, {6.2.2.7}
823 अध॑त्वा॒विश्वे᳚पु॒रऽ‌इ᳚न्द्रदे॒वाऽ‌एकं᳚त॒वसं᳚दधिरे॒भरा᳚य |

अदे᳚वो॒यद॒भ्यौहि॑ष्टदे॒वान्‌त्स्व॑र्षातावृणत॒ऽ‌इन्द्र॒मत्र॑ || {4.6.2.3}, {6.17.8}, {6.2.2.8}
824 अध॒द्यौश्चि॑त्ते॒ऽ‌अप॒सानुवज्रा᳚द्द्वि॒तान॑मद्भि॒यसा॒स्वस्य॑म॒न्योः |

अहिं॒यदिन्द्रो᳚ऽ‌अ॒भ्योह॑सानं॒निचि॑द्वि॒श्वायुः॑श॒यथे᳚ज॒घान॑ || {4.6.2.4}, {6.17.9}, {6.2.2.9}
825 अध॒त्वष्टा᳚तेम॒हऽ‌उ॑ग्र॒वज्रं᳚स॒हस्र॑भृष्टिंववृतच्छ॒ताश्रि᳚म् |

निका᳚मम॒रम॑णसं॒येन॒नव᳚न्त॒महिं॒संपि॑णगृजीषिन् || {4.6.2.5}, {6.17.10}, {6.2.2.10}
826 वर्धा॒न्यंविश्वे᳚म॒रुतः॑स॒जोषाः॒पच॑च्छ॒तंम॑हि॒षाँऽ‌इ᳚न्द्र॒तुभ्य᳚म् |

पू॒षाविष्णु॒स्त्रीणि॒सरां᳚सिधावन्‌वृत्र॒हणं᳚मदि॒रमं॒शुम॑स्मै || {4.6.3.1}, {6.17.11}, {6.2.2.11}
827 क्षोदो॒महि॑वृ॒तंन॒दीनां॒परि॑ष्ठितमसृजऽ‌ऊ॒र्मिम॒पाम् |

तासा॒मनु॑प्र॒वत॑ऽ‌इन्द्र॒पन्थां॒प्रार्द॑यो॒नीची᳚र॒पसः॑समु॒द्रम् || {4.6.3.2}, {6.17.12}, {6.2.2.12}
828 ए॒वाताविश्वा᳚चकृ॒वांस॒मिन्द्रं᳚म॒हामु॒ग्रम॑जु॒र्यंस॑हो॒दाम् |

सु॒वीरं᳚त्वास्वायु॒धंसु॒वज्र॒माब्रह्म॒नव्य॒मव॑सेववृत्यात् || {4.6.3.3}, {6.17.13}, {6.2.2.13}
829 नो॒वाजा᳚य॒श्रव॑सऽ‌इ॒षेच॑रा॒येधे᳚हिद्यु॒मत॑ऽ‌इन्द्र॒विप्रा॑न् |

भ॒रद्वा᳚जेनृ॒वत॑ऽ‌इन्द्रसू॒रीन्दि॒विच॑स्मैधि॒पार्ये᳚नऽ‌इन्द्र || {4.6.3.4}, {6.17.14}, {6.2.2.14}
830 अ॒यावाजं᳚दे॒वहि॑तंसनेम॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {4.6.3.5}, {6.17.15}, {6.2.2.15}
[97] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
831 तमु॑ष्टुहि॒योऽ‌अ॒भिभू᳚त्योजाव॒न्वन्नवा᳚तःपुरुहू॒तऽ‌इन्द्रः॑ |

अषा᳚ळ्हमु॒ग्रंसह॑मानमा॒भिर्गी॒र्भिर्व॑र्धवृष॒भंच॑र्षणी॒नाम् || {4.6.4.1}, {6.18.1}, {6.2.3.1}
832 यु॒ध्मःसत्वा᳚खज॒कृत्स॒मद्वा᳚तुविम्र॒क्षोन॑दनु॒माँऽ‌ऋ॑जी॒षी |

बृ॒हद्रे᳚णु॒श्च्यव॑नो॒मानु॑षीणा॒मेकः॑कृष्टी॒नाम॑भवत्स॒हावा᳚ || {4.6.4.2}, {6.18.2}, {6.2.3.2}
833 त्वंह॒नुत्यद॑दमायो॒दस्यूँ॒रेकः॑कृ॒ष्टीर॑वनो॒रार्या᳚य |

अस्ति॑स्वि॒न्नुवी॒र्य१॑(अ॒)अंतत्त॑ऽ‌इन्द्र॒स्वि॑दस्ति॒तदृ॑तु॒थाविवो᳚चः || {4.6.4.3}, {6.18.3}, {6.2.3.3}
834 सदिद्धिते᳚तुविजा॒तस्य॒मन्ये॒सहः॑सहिष्ठतुर॒तस्तु॒रस्य॑ |

उ॒ग्रमु॒ग्रस्य॑त॒वस॒स्तवी॒योऽर॑ध्रस्यरध्र॒तुरो᳚बभूव || {4.6.4.4}, {6.18.4}, {6.2.3.4}
835 तन्नः॑प्र॒त्नंस॒ख्यम॑स्तुयु॒ष्मेऽ‌इ॒त्थावद॑द्भिर्व॒लमङ्गि॑रोभिः |

हन्न॑च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोःपुरो॒विदुरो᳚ऽ‌अस्य॒विश्वाः᳚ || {4.6.4.5}, {6.18.5}, {6.2.3.5}
836 हिधी॒भिर्हव्यो॒ऽ‌अस्त्यु॒ग्रऽ‌ई᳚शान॒कृन्म॑ह॒तिवृ॑त्र॒तूर्ये᳚ |

तो॒कसा᳚ता॒तन॑ये॒व॒ज्रीवि॑तन्त॒साय्यो᳚ऽ‌अभवत्स॒मत्सु॑ || {4.6.5.1}, {6.18.6}, {6.2.3.6}
837 म॒ज्मना॒जनि॑म॒मानु॑षाणा॒मम॑र्त्येन॒नाम्नाति॒प्रस॑र्स्रे |

द्यु॒म्नेन॒शव॑सो॒तरा॒यावी॒र्ये᳚ण॒नृत॑मः॒समो᳚काः || {4.6.5.2}, {6.18.7}, {6.2.3.7}
838 योमु॒हेमिथू॒जनो॒भूत्सु॒मन्तु॑नामा॒चुमु॑रिं॒धुनिं᳚ |

वृ॒णक्पिप्रुं॒शम्ब॑रं॒शुष्ण॒मिन्द्रः॑पु॒रांच्यौ॒त्नाय॑श॒यथा᳚य॒नूचि॑त् || {4.6.5.3}, {6.18.8}, {6.2.3.8}
839 उ॒दाव॑ता॒त्वक्ष॑सा॒पन्य॑सावृत्र॒हत्या᳚य॒रथ॑मिन्द्रतिष्ठ |

धि॒ष्ववज्रं॒हस्त॒ऽ‌द॑क्षिण॒त्राभिप्रम᳚न्दपुरुदत्रमा॒याः || {4.6.5.4}, {6.18.9}, {6.2.3.9}
840 अ॒ग्निर्नशुष्कं॒वन॑मिन्द्रहे॒तीरक्षो॒निध॑क्ष्य॒शनि॒र्नभी॒मा |

ग॒म्भी॒रय॑ऋ॒ष्वया॒योरु॒रोजाध्वा᳚नयद्दुरि॒ताद॒म्भय॑च्च || {4.6.5.5}, {6.18.10}, {6.2.3.10}
841 स॒हस्रं᳚प॒थिभि॑रिन्द्ररा॒यातुवि॑द्युम्नतुवि॒वाजे᳚भिर॒र्वाक् |

या॒हिसू᳚नोसहसो॒यस्य॒नूचि॒ददे᳚व॒ऽ‌ईशे᳚पुरुहूत॒योतोः᳚ || {4.6.6.1}, {6.18.11}, {6.2.3.11}
842 प्रतु॑विद्यु॒म्नस्य॒स्थवि॑रस्य॒घृष्वे᳚र्दि॒वोर॑रप्शेमहि॒मापृ॑थि॒व्याः |

नास्य॒शत्रु॒र्नप्र॑ति॒मान॑मस्ति॒प्र॑ति॒ष्ठिःपु॑रुमा॒यस्य॒सह्योः᳚ || {4.6.6.2}, {6.18.12}, {6.2.3.12}
843 प्रतत्ते᳚ऽ‌अ॒द्याकर॑णंकृ॒तंभू॒त्कुत्सं॒यदा॒युम॑तिथि॒ग्वम॑स्मै |

पु॒रूस॒हस्रा॒निशि॑शाऽ‌अ॒भिक्षामुत्तूर्व॑याणंधृष॒तानि॑नेथ || {4.6.6.3}, {6.18.13}, {6.2.3.13}
844 अनु॒त्वाहि॑घ्ने॒ऽ‌अध॑देवदे॒वामद॒न्‌विश्वे᳚क॒वित॑मंकवी॒नाम् |

करो॒यत्र॒वरि॑वोबाधि॒ताय॑दि॒वेजना᳚यत॒न्वे᳚गृणा॒नः || {4.6.6.4}, {6.18.14}, {6.2.3.14}
845 अनु॒द्यावा᳚पृथि॒वीतत्त॒ऽ‌ओजोऽम॑र्त्याजिहतऽ‌इन्द्रदे॒वाः |

कृ॒ष्वाकृ॑त्नो॒ऽ‌अकृ॑तं॒यत्ते॒ऽ‌अस्त्यु॒क्थंनवी᳚योजनयस्वय॒ज्ञैः || {4.6.6.5}, {6.18.15}, {6.2.3.15}
[98] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
846 म॒हाँऽ‌इन्द्रो᳚नृ॒वदाच॑र्षणि॒प्राऽ‌उ॒तद्वि॒बर्हा᳚ऽ‌अमि॒नःसहो᳚भिः |

अ॒स्म॒द्र्य॑ग्वावृधेवी॒र्या᳚यो॒रुःपृ॒थुःसुकृ॑तःक॒र्तृभि॑र्भूत् || {4.6.7.1}, {6.19.1}, {6.2.4.1}
847 इन्द्र॑मे॒वधि॒षणा᳚सा॒तये᳚धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |

अषा᳚ळ्हेन॒शव॑साशूशु॒वांसं᳚स॒द्यश्चि॒द्योवा᳚वृ॒धेऽ‌असा᳚मि || {4.6.7.2}, {6.19.2}, {6.2.4.2}
848 पृ॒थूक॒रस्ना᳚बहु॒लागभ॑स्तीऽ‌अस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि |

यू॒थेव॑प॒श्वःप॑शु॒पादमू᳚नाऽ‌अ॒स्माँऽ‌इ᳚न्द्रा॒भ्याव॑वृत्स्वा॒जौ || {4.6.7.3}, {6.19.3}, {6.2.4.3}
849 तंव॒ऽ‌इन्द्रं᳚च॒तिन॑मस्यशा॒कैरि॒हनू॒नंवा᳚ज॒यन्तो᳚हुवेम |

यथा᳚चि॒त्‌पूर्वे᳚जरि॒तार॑ऽ‌आ॒सुरने᳚द्याऽ‌अनव॒द्याऽ‌अरि॑ष्टाः || {4.6.7.4}, {6.19.4}, {6.2.4.4}
850 धृ॒तव्र॑तोधन॒दाःसोम॑वृद्धः॒हिवा॒मस्य॒वसु॑नःपुरु॒क्षुः |

संज॑ग्मिरेप॒थ्या॒३॑(आ॒)रायो᳚ऽ‌अस्मिन्‌त्समु॒द्रेसिन्ध॑वो॒याद॑मानाः || {4.6.7.5}, {6.19.5}, {6.2.4.5}
851 शवि॑ष्ठंन॒ऽ‌भ॑रशूर॒शव॒ऽ‌ओजि॑ष्ठ॒मोजो᳚ऽ‌अभिभूतऽ‌उ॒ग्रम् |

विश्वा᳚द्यु॒म्नावृष्ण्या॒मानु॑षाणाम॒स्मभ्यं᳚दाहरिवोमाद॒यध्यै᳚ || {4.6.8.1}, {6.19.6}, {6.2.4.6}
852 यस्ते॒मदः॑पृतना॒षाळमृ॑ध्र॒ऽ‌इन्द्र॒तंन॒ऽ‌भ॑रशूशु॒वांस᳚म् |

येन॑तो॒कस्य॒तन॑यस्यसा॒तौमं᳚सी॒महि॑जिगी॒वांस॒स्त्वोताः᳚ || {4.6.8.2}, {6.19.7}, {6.2.4.7}
853 नो᳚भर॒वृष॑णं॒शुष्म॑मिन्द्रधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |

येन॒वंसा᳚म॒पृत॑नासु॒शत्रू॒न्तवो॒तिभि॑रु॒तजा॒मीँरजा᳚मीन् || {4.6.8.3}, {6.19.8}, {6.2.4.8}
854 ते॒शुष्मो᳚वृष॒भऽ‌ए᳚तुप॒श्चादोत्त॒राद॑ध॒रादापु॒रस्ता᳚त् |

वि॒श्वतो᳚ऽ‌अ॒भिसमे᳚त्व॒र्वाङिन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे || {4.6.8.4}, {6.19.9}, {6.2.4.9}
855 नृ॒वत्त॑ऽ‌इन्द्र॒नृत॑माभिरू॒तीवं᳚सी॒महि॑वा॒मंश्रोम॑तेभिः |

ईक्षे॒हिवस्व॑ऽ‌उ॒भय॑स्यराज॒न्धारत्नं॒महि॑स्थू॒रंबृ॒हन्त᳚म् || {4.6.8.5}, {6.19.10}, {6.2.4.10}
856 म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम || {4.6.8.6}, {6.19.11}, {6.2.4.11}
857 जनं᳚वज्रि॒न्महि॑चि॒न्मन्य॑मानमे॒भ्योनृभ्यो᳚रन्धया॒येष्वस्मि॑ |

अधा॒हित्वा᳚पृथि॒व्यांशूर॑सातौ॒हवा᳚महे॒तन॑ये॒गोष्व॒प्सु || {4.6.8.7}, {6.19.12}, {6.2.4.12}
858 व॒यंत॑ऽ‌ए॒भिःपु॑रुहूतस॒ख्यैःशत्रोः᳚शत्रो॒रुत्त॑र॒ऽ‌इत्स्या᳚म |

घ्नन्तो᳚वृ॒त्राण्यु॒भया᳚निशूररा॒याम॑देमबृह॒तात्वोताः᳚ || {4.6.8.8}, {6.19.13}, {6.2.4.13}
[99] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१-६, ८-१३) प्रथमादितृचद्वयस्याष्टम्यादितृचद्यस्य च त्रिष्टुप्, (७) सप्तम्याश्च विराट् छन्दसी ||
859 द्यौर्नयऽ‌इ᳚न्द्रा॒भिभूमा॒र्यस्त॒स्थौर॒यिःशव॑सापृ॒त्सुजना॑न् |

तंनः॑स॒हस्र॑भरमुर्वरा॒सांद॒द्धिसू᳚नोसहसोवृत्र॒तुर᳚म् || {4.6.9.1}, {6.20.1}, {6.2.5.1}
860 दि॒वोतुभ्य॒मन्‌वि᳚न्द्रस॒त्रासु॒र्यं᳚दे॒वेभि॑र्धायि॒विश्व᳚म् |

अहिं॒यद्वृ॒त्रम॒पोव᳚व्रि॒वांसं॒हन्नृ॑जीषि॒न्‌विष्णु॑नासचा॒नः || {4.6.9.2}, {6.20.2}, {6.2.5.2}
861 तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्कृ॒तब्र॒ह्मेन्द्रो᳚वृ॒द्धम॑हाः |

राजा᳚भव॒न्मधु॑नःसो॒म्यस्य॒विश्वा᳚सां॒यत्‌पु॒रांद॒र्त्नुमाव॑त् || {4.6.9.3}, {6.20.3}, {6.2.5.3}
862 श॒तैर॑पद्रन्‌प॒णय॑ऽ‌इ॒न्द्रात्र॒दशो᳚णयेक॒वये॒ऽर्कसा᳚तौ |

व॒धैःशुष्ण॑स्या॒शुष॑स्यमा॒याःपि॒त्वोनारि॑रेची॒त्किंच॒नप्र || {4.6.9.4}, {6.20.4}, {6.2.5.4}
863 म॒होद्रु॒होऽ‌अप॑वि॒श्वायु॑धायि॒वज्र॑स्य॒यत्‌पत॑ने॒पादि॒शुष्णः॑ |

उ॒रुस॒रथं॒सार॑थयेक॒रिन्द्रः॒कुत्सा᳚य॒सूर्य॑स्यसा॒तौ || {4.6.9.5}, {6.20.5}, {6.2.5.5}
864 प्रश्ये॒नोम॑दि॒रमं॒शुम॑स्मै॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |

प्राव॒न्नमीं᳚सा॒प्यंस॒सन्तं᳚पृ॒णग्रा॒यासमि॒षासंस्व॒स्ति || {4.6.10.1}, {6.20.6}, {6.2.5.6}
865 विपिप्रो॒रहि॑मायस्यदृ॒ळ्हाःपुरो᳚वज्रि॒ञ्छव॑सा॒द॑र्दः |

सुदा᳚म॒न्तद्रेक्णो᳚ऽ‌अप्रमृ॒ष्यमृ॒जिश्व॑नेदा॒त्रंदा॒शुषे᳚दाः || {4.6.10.2}, {6.20.7}, {6.2.5.7}
866 वे᳚त॒सुंदश॑मायं॒दशो᳚णिं॒तूतु॑जि॒मिन्द्रः॑स्वभि॒ष्टिसु᳚म्नः |

तुग्रं॒शश्व॒दिभं॒द्योत॑नायमा॒तुर्नसी॒मुप॑सृजाऽ‌इ॒यध्यै᳚ || {4.6.10.3}, {6.20.8}, {6.2.5.8}
867 सऽ‌ईं॒स्पृधो᳚वनते॒ऽ‌अप्र॑तीतो॒बिभ्र॒द्वज्रं᳚वृत्र॒हणं॒गभ॑स्तौ |

तिष्ठ॒द्धरी॒ऽ‌अध्यस्ते᳚व॒गर्ते᳚वचो॒युजा᳚वहत॒ऽ‌इन्द्र॑मृ॒ष्वम् || {4.6.10.4}, {6.20.9}, {6.2.5.9}
868 स॒नेम॒तेऽव॑सा॒नव्य॑ऽ‌इन्द्र॒प्रपू॒रवः॑स्तवन्तऽ‌ए॒नाय॒ज्ञैः |

स॒प्तयत्‌पुरः॒शर्म॒शार॑दी॒र्दर्द्धन्दासीः᳚पुरु॒कुत्सा᳚य॒शिक्ष॑न् || {4.6.10.5}, {6.20.10}, {6.2.5.10}
869 त्वंवृ॒धऽ‌इ᳚न्द्रपू॒र्व्योभू᳚र्वरिव॒स्यन्नु॒शने᳚का॒व्याय॑ |

परा॒नव॑वास्त्वमनु॒देयं᳚म॒हेपि॒त्रेद॑दाथ॒स्वंनपा᳚तम् || {4.6.10.6}, {6.20.11}, {6.2.5.11}
870 त्वंधुनि॑रिन्द्र॒धुनि॑मतीर्‌ऋ॒णोर॒पःसी॒रास्रव᳚न्तीः |

प्रयत्स॑मु॒द्रमति॑शूर॒पर्षि॑पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति || {4.6.10.7}, {6.20.12}, {6.2.5.12}
871 तव॑ह॒त्यदि᳚न्द्र॒विश्व॑मा॒जौस॒स्तोधुनी॒चुमु॑री॒याह॒सिष्व॑प् |

दी॒दय॒दित्तुभ्यं॒सोमे᳚भिःसु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिःप॒क्थ्य१॑(अ॒)र्कैः || {4.6.10.8}, {6.20.13}, {6.2.5.13}
[100] (१-१२) द्वादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१-८, १०, १२) प्रथमाद्यष्टा दशमीद्वादश्योश्चेन्द्रः, (९, ११) नवम्येकादश्योश्च विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
872 इ॒माऽ‌उ॑त्वापुरु॒तम॑स्यका॒रोर्हव्यं᳚वीर॒हव्या᳚हवन्ते |

धियो᳚रथे॒ष्ठाम॒जरं॒नवी᳚योर॒यिर्विभू᳚तिरीयतेवच॒स्या || {4.6.11.1}, {6.21.1}, {6.2.6.1}
873 तमु॑स्तुष॒ऽ‌इन्द्रं॒योविदा᳚नो॒गिर्वा᳚हसंगी॒र्भिर्य॒ज्ञवृ॑द्धम् |

यस्य॒दिव॒मति॑म॒ह्नापृ॑थि॒व्याःपु॑रुमा॒यस्य॑रिरि॒चेम॑हि॒त्वम् || {4.6.11.2}, {6.21.2}, {6.2.6.2}
874 सऽ‌इत्तमो᳚ऽवयु॒नंत॑त॒न्वत्सूर्ये᳚णव॒युन॑वच्चकार |

क॒दाते॒मर्ता᳚ऽ‌अ॒मृत॑स्य॒धामेय॑क्षन्तो॒मि॑नन्तिस्वधावः || {4.6.11.3}, {6.21.3}, {6.2.6.3}
875 यस्ताच॒कार॒कुह॑स्वि॒दिन्द्रः॒कमाजनं᳚चरति॒कासु॑वि॒क्षु |

कस्ते᳚य॒ज्ञोमन॑से॒शंवरा᳚य॒कोऽ‌अ॒र्कऽ‌इ᳚न्द्रकत॒मःहोता᳚ || {4.6.11.4}, {6.21.4}, {6.2.6.4}
876 इ॒दाहिते॒वेवि॑षतःपुरा॒जाःप्र॒त्नास॑ऽ‌आ॒सुःपु॑रुकृ॒त्सखा᳚यः |

येम॑ध्य॒मास॑ऽ‌उ॒तनूत॑नासऽ‌उ॒ताव॒मस्य॑पुरुहूतबोधि || {4.6.11.5}, {6.21.5}, {6.2.6.5}
877 तंपृ॒च्छन्तोऽव॑रासः॒परा᳚णिप्र॒त्नात॑ऽ‌इन्द्र॒श्रुत्यानु॑येमुः |

अर्चा᳚मसिवीरब्रह्मवाहो॒यादे॒ववि॒द्मतात्त्वा᳚म॒हान्त᳚म् || {4.6.12.1}, {6.21.6}, {6.2.6.6}
878 अ॒भित्वा॒पाजो᳚र॒क्षसो॒वित॑स्थे॒महि॑जज्ञा॒नम॒भितत्सुति॑ष्ठ |

तव॑प्र॒त्नेन॒युज्ये᳚न॒सख्या॒वज्रे᳚णधृष्णो॒ऽ‌अप॒तानु॑दस्व || {4.6.12.2}, {6.21.7}, {6.2.6.7}
879 तुश्रु॑धीन्द्र॒नूत॑नस्यब्रह्मण्य॒तोवी᳚रकारुधायः |

त्वंह्या॒३॑(आ॒)पिःप्र॒दिवि॑पितॄ॒णांशश्व॑द्ब॒भूथ॑सु॒हव॒ऽ‌एष्टौ᳚ || {4.6.12.3}, {6.21.8}, {6.2.6.8}
880 प्रोतये॒वरु॑णंमि॒त्रमिन्द्रं᳚म॒रुतः॑कृ॒ष्वाव॑सेनोऽ‌अ॒द्य |

प्रपू॒षणं॒विष्णु॑म॒ग्निंपुरं᳚धिंसवि॒तार॒मोष॑धीः॒पर्व॑ताँश्च || {4.6.12.4}, {6.21.9}, {6.2.6.9}
881 इ॒मऽ‌उ॑त्वापुरुशाकप्रयज्योजरि॒तारो᳚ऽ‌अ॒भ्य॑र्चन्त्य॒र्कैः |

श्रु॒धीहव॒माहु॑व॒तोहु॑वा॒नोत्वावाँ᳚ऽ‌अ॒न्योऽ‌अ॑मृत॒त्वद॑स्ति || {4.6.12.5}, {6.21.10}, {6.2.6.10}
882 नूम॒ऽ‌वाच॒मुप॑याहिवि॒द्वान्‌विश्वे᳚भिःसूनोसहसो॒यज॑त्रैः |

येऽ‌अ॑ग्निजि॒ह्वाऋ॑त॒साप॑ऽ‌आ॒सुर्येमनुं᳚च॒क्रुरुप॑रं॒दसा᳚य || {4.6.12.6}, {6.21.11}, {6.2.6.11}
883 नो᳚बोधिपुरए॒तासु॒गेषू॒तदु॒र्गेषु॑पथि॒कृद्विदा᳚नः |

येऽ‌अश्र॑मासऽ‌उ॒रवो॒वहि॑ष्ठा॒स्तेभि᳚र्नऽ‌इन्द्रा॒भिव॑क्षि॒वाज᳚म् || {4.6.12.7}, {6.21.12}, {6.2.6.12}
[101] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
884 यऽ‌एक॒ऽ‌इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒तंगी॒र्भिर॒भ्य॑र्चऽ‌आ॒भिः |

यःपत्य॑तेवृष॒भोवृष्ण्या᳚वान्‌त्स॒त्यःसत्वा᳚पुरुमा॒यःसह॑स्वान् || {4.6.13.1}, {6.22.1}, {6.2.7.1}
885 तमु॑नः॒पूर्वे᳚पि॒तरो॒नव॑ग्वाःस॒प्तविप्रा᳚सोऽ‌अ॒भिवा॒जय᳚न्तः |

न॒क्ष॒द्दा॒भंततु॑रिंपर्वते॒ष्ठामद्रो᳚घवाचंम॒तिभिः॒शवि॑ष्ठम् || {4.6.13.2}, {6.22.2}, {6.2.7.2}
886 तमी᳚मह॒ऽ‌इन्द्र॑मस्यरा॒यःपु॑रु॒वीर॑स्यनृ॒वतः॑पुरु॒क्षोः |

योऽ‌अस्कृ॑धोयुर॒जरः॒स्व᳚र्वा॒न्तमाभ॑रहरिवोमाद॒यध्यै᳚ || {4.6.13.3}, {6.22.3}, {6.2.7.3}
887 तन्नो॒विवो᳚चो॒यदि॑तेपु॒राचि॑ज्जरि॒तार॑ऽ‌आन॒शुःसु॒म्नमि᳚न्द्र |

कस्ते᳚भा॒गःकिंवयो᳚दुध्रखिद्वः॒पुरु॑हूतपुरूवसोऽसुर॒घ्नः || {4.6.13.4}, {6.22.4}, {6.2.7.4}
888 तंपृ॒च्छन्ती॒वज्र॑हस्तंरथे॒ष्ठामिन्द्रं॒वेपी॒वक्व॑री॒यस्य॒नूगीः |

तु॒वि॒ग्रा॒भंतु॑विकू॒र्मिंर॑भो॒दांगा॒तुमि॑षे॒नक्ष॑ते॒तुम्र॒मच्छ॑ || {4.6.13.5}, {6.22.5}, {6.2.7.5}
889 अ॒याह॒त्यंमा॒यया᳚वावृधा॒नंम॑नो॒जुवा᳚स्वतवः॒पर्व॑तेन |

अच्यु॑ताचिद्वीळि॒तास्वो᳚जोरु॒जोविदृ॒ळ्हाधृ॑ष॒तावि॑रप्शिन् || {4.6.14.1}, {6.22.6}, {6.2.7.6}
890 तंवो᳚धि॒यानव्य॑स्या॒शवि॑ष्ठंप्र॒त्नंप्र॑त्न॒वत्‌प॑रितंस॒यध्यै᳚ |

नो᳚वक्षदनिमा॒नःसु॒वह्मेन्द्रो॒विश्वा॒न्यति॑दु॒र्गहा᳚णि || {4.6.14.2}, {6.22.7}, {6.2.7.7}
891 जना᳚य॒द्रुह्व॑णे॒पार्थि॑वानिदि॒व्यानि॑दीपयो॒ऽन्तरि॑क्षा |

तपा᳚वृषन्‌वि॒श्वतः॑शो॒चिषा॒तान्‌ब्र᳚ह्म॒द्विषे᳚शोचय॒क्षाम॒पश्च॑ || {4.6.14.3}, {6.22.8}, {6.2.7.8}
892 भुवो॒जन॑स्यदि॒व्यस्य॒राजा॒पार्थि॑वस्य॒जग॑तस्त्वेषसंदृक् |

धि॒ष्ववज्रं॒दक्षि॑णऽ‌इन्द्र॒हस्ते॒विश्वा᳚ऽ‌अजुर्यदयसे॒विमा॒याः || {4.6.14.4}, {6.22.9}, {6.2.7.9}
893 सं॒यत॑मिन्द्रणःस्व॒स्तिंश॑त्रु॒तूर्या᳚यबृह॒तीममृ॑ध्राम् |

यया॒दासा॒न्यार्या᳚णिवृ॒त्राकरो᳚वज्रिन्‌त्सु॒तुका॒नाहु॑षाणि || {4.6.14.5}, {6.22.10}, {6.2.7.10}
894 नो᳚नि॒युद्भिः॑पुरुहूतवेधोवि॒श्ववा᳚राभि॒राग॑हिप्रयज्यो |

याऽ‌अदे᳚वो॒वर॑ते॒दे॒वऽ‌आभि᳚र्याहि॒तूय॒माम॑द्र्य॒द्रिक् || {4.6.14.6}, {6.22.11}, {6.2.7.11}
[102] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
895 सु॒तऽ‌इत्त्वंनिमि॑श्लऽ‌इन्द्र॒सोमे॒स्तोमे॒ब्रह्म॑णिश॒स्यमा᳚नऽ‌उ॒क्थे |

यद्‌वा᳚यु॒क्ताभ्यां᳚मघव॒न्हरि॑भ्यां॒बिभ्र॒द्वज्रं᳚बा॒ह्वोरि᳚न्द्र॒यासि॑ || {4.6.15.1}, {6.23.1}, {6.2.8.1}
896 यद्‌वा᳚दि॒विपार्ये॒सुष्वि॑मिन्द्रवृत्र॒हत्येऽव॑सि॒शूर॑सातौ |

यद्‌वा॒दक्ष॑स्यबि॒भ्युषो॒ऽ‌अबि॑भ्य॒दर᳚न्धयः॒शर्ध॑तऽ‌इन्द्र॒दस्यू॑न् || {4.6.15.2}, {6.23.2}, {6.2.8.2}
897 पाता᳚सु॒तमिन्द्रो᳚ऽ‌अस्तु॒सोमं᳚प्रणे॒नीरु॒ग्रोज॑रि॒तार॑मू॒ती |

कर्ता᳚वी॒राय॒सुष्व॑यऽ‌लो॒कंदाता॒वसु॑स्तुव॒तेकी॒रये᳚चित् || {4.6.15.3}, {6.23.3}, {6.2.8.3}
898 गन्तेया᳚न्ति॒सव॑ना॒हरि॑भ्यांब॒भ्रिर्वज्रं᳚प॒पिःसोमं᳚द॒दिर्गाः |

कर्ता᳚वी॒रंनर्यं॒सर्व॑वीरं॒श्रोता॒हवं᳚गृण॒तःस्तोम॑वाहाः || {4.6.15.4}, {6.23.4}, {6.2.8.4}
899 अस्मै᳚व॒यंयद्‌वा॒वान॒तद्‌वि॑विष्म॒ऽ‌इन्द्रा᳚य॒योनः॑प्र॒दिवो॒ऽ‌अप॒स्कः |

सु॒तेसोमे᳚स्तु॒मसि॒शंस॑दु॒क्थेन्द्रा᳚य॒ब्रह्म॒वर्ध॑नं॒यथास॑त् || {4.6.15.5}, {6.23.5}, {6.2.8.5}
900 ब्रह्मा᳚णि॒हिच॑कृ॒षेवर्ध॑नानि॒ताव॑त्तऽ‌इन्द्रम॒तिभि᳚र्विविष्मः |

सु॒तेसोमे᳚सुतपाः॒शंत॑मानि॒राण्ड्या᳚क्रियास्म॒वक्ष॑णानिय॒ज्ञैः || {4.6.16.1}, {6.23.6}, {6.2.8.6}
901 नो᳚बोधिपुरो॒ळाशं॒ररा᳚णः॒पिबा॒तुसोमं॒गोऋ॑जीकमिन्द्र |

एदंब॒र्हिर्यज॑मानस्यसीदो॒रुंकृ॑धित्वाय॒तऽ‌उ॑लो॒कम् || {4.6.16.2}, {6.23.7}, {6.2.8.7}
902 म᳚न्दस्वा॒ह्यनु॒जोष॑मुग्र॒प्रत्वा᳚य॒ज्ञास॑ऽ‌इ॒मेऽ‌अ॑श्नुवन्तु |

प्रेमेहवा᳚सःपुरुहू॒तम॒स्मेऽ‌त्वे॒यंधीरव॑सऽ‌इन्द्रयम्याः || {4.6.16.3}, {6.23.8}, {6.2.8.8}
903 तंवः॑सखायः॒संयथा᳚सु॒तेषु॒सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |

कु॒वित्तस्मा॒ऽ‌अस॑तिनो॒भरा᳚य॒सुष्वि॒मिन्द्रोऽव॑सेमृधाति || {4.6.16.4}, {6.23.9}, {6.2.8.9}
904 ए॒वेदिन्द्रः॑सु॒तेऽ‌अ॑स्तावि॒सोमे᳚भ॒रद्वा᳚जेषु॒क्षय॒दिन्म॒घोनः॑ |

अस॒द्यथा᳚जरि॒त्रऽ‌उ॒तसू॒रिरिन्द्रो᳚रा॒योवि॒श्ववा᳚रस्यदा॒ता || {4.6.16.5}, {6.23.10}, {6.2.8.10}
[103] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
905 वृषा॒मद॒ऽ‌इन्द्रे॒श्लोक॑ऽ‌उ॒क्थासचा॒सोमे᳚षुसुत॒पाऋ॑जी॒षी |

अ॒र्च॒त्र्यो᳚म॒घवा॒नृभ्य॑ऽ‌उ॒क्थैर्द्यु॒क्षोराजा᳚गि॒रामक्षि॑तोतिः || {4.6.17.1}, {6.24.1}, {6.3.1.1}
906 ततु॑रिर्वी॒रोनर्यो॒विचे᳚ताः॒श्रोता॒हवं᳚गृण॒तऽ‌उ॒र्व्यू᳚तिः |

वसुः॒शंसो᳚न॒रांका॒रुधा᳚यावा॒जीस्तु॒तोवि॒दथे᳚दाति॒वाज᳚म् || {4.6.17.2}, {6.24.2}, {6.3.1.2}
907 अक्षो॒च॒क्र्योः᳚शूरबृ॒हन्‌प्रते᳚म॒ह्नारि॑रिचे॒रोद॑स्योः |

वृ॒क्षस्य॒नुते᳚पुरुहूतव॒याव्यू॒३॑(ऊ॒)तयो᳚रुरुहुरिन्द्रपू॒र्वीः || {4.6.17.3}, {6.24.3}, {6.3.1.3}
908 शची᳚वतस्तेपुरुशाक॒शाका॒गवा᳚मिवस्रु॒तयः॑सं॒चर॑णीः |

व॒त्सानां॒त॒न्तय॑स्तऽ‌इन्द्र॒दाम᳚न्वन्तोऽ‌अदा॒मानः॑सुदामन् || {4.6.17.4}, {6.24.4}, {6.3.1.4}
909 अ॒न्यद॒द्यकर्व॑रम॒न्यदु॒श्वोऽस॑च्च॒सन्मुहु॑राच॒क्रिरिन्द्रः॑ |

मि॒त्रोनो॒ऽ‌अत्र॒वरु॑णश्चपू॒षार्योवश॑स्यपर्ये॒तास्ति॑ || {4.6.17.5}, {6.24.5}, {6.3.1.5}
910 वित्वदापो॒पर्व॑तस्यपृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्तय॒ज्ञैः |

तंत्वा॒भिःसु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्तऽ‌आ॒जिंज॑ग्मुर्गिर्वाहो॒ऽ‌अश्वाः᳚ || {4.6.18.1}, {6.24.6}, {6.3.1.6}
911 यंजर᳚न्तिश॒रदो॒मासा॒द्याव॒ऽ‌इन्द्र॑मवक॒र्शय᳚न्ति |

वृ॒द्धस्य॑चिद्वर्धतामस्यत॒नूःस्तोमे᳚भिरु॒क्थैश्च॑श॒स्यमा᳚ना || {4.6.18.2}, {6.24.7}, {6.3.1.7}
912 वी॒ळवे॒नम॑ते॒स्थि॒राय॒शर्ध॑ते॒दस्यु॑जूतायस्त॒वान् |

अज्रा॒ऽ‌इन्द्र॑स्यगि॒रय॑श्चिदृ॒ष्वाग᳚म्भी॒रेचि॑द्भवतिगा॒धम॑स्मै || {4.6.18.3}, {6.24.8}, {6.3.1.8}
913 ग॒म्भी॒रेण॑नऽ‌उ॒रुणा᳚मत्रि॒न्‌प्रेषोय᳚न्धिसुतपाव॒न्वाजा॑न् |

स्थाऽ‌ऊ॒षुऽ‌ऊ॒र्ध्वऽ‌ऊ॒तीऽ‌अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाम् || {4.6.18.4}, {6.24.9}, {6.3.1.9}
914 सच॑स्वना॒यमव॑सेऽ‌अ॒भीक॑ऽ‌इ॒तोवा॒तमि᳚न्द्रपाहिरि॒षः |

अ॒माचै᳚न॒मर᳚ण्येपाहिरि॒षोमदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {4.6.18.5}, {6.24.10}, {6.3.1.10}
[104] (१-९) नवर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
915 यात॑ऽ‌ऊ॒तिर॑व॒मायाप॑र॒मायाम॑ध्य॒मेन्द्र॑शुष्मि॒न्नस्ति॑ |

ताभि॑रू॒षुवृ॑त्र॒हत्ये᳚ऽवीर्नऽ‌ए॒भिश्च॒वाजै᳚र्म॒हान्न॑ऽ‌उग्र || {4.6.19.1}, {6.25.1}, {6.3.2.1}
916 आभिः॒स्पृधो᳚मिथ॒तीररि॑षण्यन्न॒मित्र॑स्यव्यथयाम॒न्युमि᳚न्द्र |

आभि॒र्विश्वा᳚ऽ‌अभि॒युजो॒विषू᳚ची॒रार्या᳚य॒विशोऽव॑तारी॒र्दासीः᳚ || {4.6.19.2}, {6.25.2}, {6.3.2.2}
917 इन्द्र॑जा॒मय॑ऽ‌उ॒तयेऽजा᳚मयोऽर्वाची॒नासो᳚व॒नुषो᳚युयु॒ज्रे |

त्वमे᳚षांविथु॒राशवां᳚सिज॒हिवृष्ण्या᳚निकृणु॒हीपरा᳚चः || {4.6.19.3}, {6.25.3}, {6.3.2.3}
918 शूरो᳚वा॒शूरं᳚वनते॒शरी᳚रैस्तनू॒रुचा॒तरु॑षि॒यत्कृ॒ण्वैते᳚ |

तो॒केवा॒गोषु॒तन॑ये॒यद॒प्सुविक्रन्द॑सीऽ‌उ॒र्वरा᳚सु॒ब्रवै᳚ते || {4.6.19.4}, {6.25.4}, {6.3.2.4}
919 न॒हित्वा॒शूरो॒तु॒रोधृ॒ष्णुर्नत्वा᳚यो॒धोमन्य॑मानोयु॒योध॑ |

इन्द्र॒नकि॑ष्ट्वा॒प्रत्य॑स्त्येषां॒विश्वा᳚जा॒तान्य॒भ्य॑सि॒तानि॑ || {4.6.19.5}, {6.25.5}, {6.3.2.5}
920 प॑त्यतऽ‌उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚वे॒धसः॑समि॒थेहव᳚न्ते |

वृ॒त्रेवा᳚म॒होनृ॒वति॒क्षये᳚वा॒व्यच॑स्वन्ता॒यदि॑वितन्त॒सैते᳚ || {4.6.20.1}, {6.25.6}, {6.3.2.6}
921 अध॑स्मातेचर्ष॒णयो॒यदेजा॒निन्द्र॑त्रा॒तोतभ॑वावरू॒ता |

अ॒स्माका᳚सो॒येनृत॑मासोऽ‌अ॒र्यऽ‌इन्द्र॑सू॒रयो᳚दधि॒रेपु॒रोनः॑ || {4.6.20.2}, {6.25.7}, {6.3.2.7}
922 अनु॑तेदायिम॒हऽ‌इ᳚न्द्रि॒याय॑स॒त्राते॒विश्व॒मनु॑वृत्र॒हत्ये᳚ |

अनु॑क्ष॒त्रमनु॒सहो᳚यज॒त्रेन्द्र॑दे॒वेभि॒रनु॑तेनृ॒षह्ये᳚ || {4.6.20.3}, {6.25.8}, {6.3.2.8}
923 ए॒वानः॒स्पृधः॒सम॑जास॒मत्स्विन्द्र॑रार॒न्धिमि॑थ॒तीरदे᳚वीः |

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚भ॒रद्वा᳚जाऽ‌उ॒तत॑ऽ‌इन्द्रनू॒नम् || {4.6.20.4}, {6.25.9}, {6.3.2.9}
[105] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
924 श्रु॒धीन॑ऽ‌इन्द्र॒ह्वया᳚मसित्वाम॒होवाज॑स्यसा॒तौवा᳚वृषा॒णाः |

संयद्विशोऽय᳚न्त॒शूर॑साताऽ‌उ॒ग्रंनोऽवः॒पार्ये॒ऽ‌अह᳚न्दाः || {4.6.21.1}, {6.26.1}, {6.3.3.1}
925 त्वांवा॒जीह॑वतेवाजिने॒योम॒होवाज॑स्य॒गध्य॑स्यसा॒तौ |

त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्‌प॑तिं॒तरु॑त्रं॒त्वांच॑ष्टेमुष्टि॒हागोषु॒युध्य॑न् || {4.6.21.2}, {6.26.2}, {6.3.3.2}
926 त्वंक॒विंचो᳚दयो॒ऽर्कसा᳚तौ॒त्वंकुत्सा᳚य॒शुष्णं᳚दा॒शुषे᳚वर्क् |

त्वंशिरो᳚ऽ‌अम॒र्मणः॒परा᳚हन्नतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन् || {4.6.21.3}, {6.26.3}, {6.3.3.3}
927 त्वंरथं॒प्रभ॑रोयो॒धमृ॒ष्वमावो॒युध्य᳚न्तंवृष॒भंदश॑द्युम् |

त्वंतुग्रं᳚वेत॒सवे॒सचा᳚ह॒न्त्वंतुजिं᳚गृ॒णन्त॑मिन्द्रतूतोः || {4.6.21.4}, {6.26.4}, {6.3.3.4}
928 त्वंतदु॒क्थमि᳚न्द्रब॒र्हणा᳚कः॒प्रयच्छ॒तास॒हस्रा᳚शूर॒दर्षि॑ |

अव॑गि॒रेर्दासं॒शम्ब॑रंह॒न्‌प्रावो॒दिवो᳚दासंचि॒त्राभि॑रू॒ती || {4.6.21.5}, {6.26.5}, {6.3.3.5}
929 त्वंश्र॒द्धाभि᳚र्मन्दसा॒नःसोमै᳚र्द॒भीत॑ये॒चुमु॑रिमिन्द्रसिष्वप् |

त्वंर॒जिंपिठी᳚नसेदश॒स्यन्ष॒ष्टिंस॒हस्रा॒शच्या॒सचा᳚हन् || {4.6.22.1}, {6.26.6}, {6.3.3.6}
930 अ॒हंच॒नतत्सू॒रिभि॑रानश्यां॒तव॒ज्याय॑ऽ‌इन्द्रसु॒म्नमोजः॑ |

त्वया॒यत्‌स्तव᳚न्तेसधवीरवी॒रास्त्रि॒वरू᳚थेन॒नहु॑षाशविष्ठ || {4.6.22.2}, {6.26.7}, {6.3.3.7}
931 व॒यंते᳚ऽ‌अ॒स्यामि᳚न्द्रद्यु॒म्नहू᳚तौ॒सखा᳚यःस्याममहिन॒प्रेष्ठाः᳚ |

प्रात॑र्दनिःक्षत्र॒श्रीर॑स्तु॒श्रेष्ठो᳚घ॒नेवृ॒त्राणां᳚स॒नये॒धना᳚नाम् || {4.6.22.3}, {6.26.8}, {6.3.3.8}
[106] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१-७) प्रथमादिसप्तर्चामिन्द्रः, (८) अष्टम्याश्च चायमानस्याभ्यावर्तिनो दानं देवते | त्रिष्टुप् छन्दः ||
932 किम॑स्य॒मदे॒किम्व॑स्यपी॒ताविन्द्रः॒किम॑स्यस॒ख्येच॑कार |

रणा᳚वा॒येनि॒षदि॒किंतेऽ‌अ॑स्यपु॒रावि॑विद्रे॒किमु॒नूत॑नासः || {4.6.23.1}, {6.27.1}, {6.3.4.1}
933 सद॑स्य॒मदे॒सद्व॑स्यपी॒ताविन्द्रः॒सद॑स्यस॒ख्येच॑कार |

रणा᳚वा॒येनि॒षदि॒सत्तेऽ‌अ॑स्यपु॒रावि॑विद्रे॒सदु॒नूत॑नासः || {4.6.23.2}, {6.27.2}, {6.3.4.2}
934 न॒हिनुते᳚महि॒मनः॑समस्य॒म॑घवन्मघव॒त्त्वस्य॑वि॒द्म |

राध॑सोराधसो॒नूत॑न॒स्येन्द्र॒नकि॑र्ददृशऽ‌इन्द्रि॒यंते᳚ || {4.6.23.3}, {6.27.3}, {6.3.4.3}
935 ए॒तत्त्यत्त॑ऽ‌इन्द्रि॒यम॑चेति॒येनाव॑धीर्व॒रशि॑खस्य॒शेषः॑ |

वज्र॑स्य॒यत्ते॒निह॑तस्य॒शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्रपर॒मोद॒दार॑ || {4.6.23.4}, {6.27.4}, {6.3.4.4}
936 वधी॒दिन्द्रो᳚व॒रशि॑खस्य॒शेषो᳚ऽभ्याव॒र्तिने᳚चायमा॒नाय॒शिक्ष॑न् |

वृ॒चीव॑तो॒यद्ध॑रियू॒पीया᳚यां॒हन्‌पूर्वे॒ऽ‌अर्धे᳚भि॒यसाप॑रो॒दर्त् || {4.6.23.5}, {6.27.5}, {6.3.4.5}
937 त्रिं॒शच्छ॑तंव॒र्मिण॑ऽ‌इन्द्रसा॒कंय॒व्याव॑त्यांपुरुहूतश्रव॒स्या |

वृ॒चीव᳚न्तः॒शर॑वे॒पत्य॑मानाः॒पात्रा᳚भिन्दा॒नान्य॒र्थान्या᳚यन् || {4.6.24.1}, {6.27.6}, {6.3.4.6}
938 यस्य॒गावा᳚वरु॒षासू᳚यव॒स्यूऽ‌अ॒न्तरू॒षुचर॑तो॒रेरि॑हाणा |

सृञ्ज॑यायतु॒र्वशं॒परा᳚दाद्वृ॒चीव॑तोदैववा॒ताय॒शिक्ष॑न् || {4.6.24.2}, {6.27.7}, {6.3.4.7}
939 द्व॒याँऽ‌अ॑ग्नेर॒थिनो᳚विंश॒तिंगाव॒धूम॑तोम॒घवा॒मह्यं᳚स॒म्राट् |

अ॒भ्या॒व॒र्तीचा᳚यमा॒नोद॑दातिदू॒णाशे॒यंदक्षि॑णापार्थ॒वाना᳚म् || {4.6.24.3}, {6.27.8}, {6.3.4.8}
[107] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च गावः, (२, ८) द्वितीयाष्टम्योरिन्द्रो गावो वा देवताः | (१, ५-७) प्रथमर्चः पञ्चम्यादितृचस्य च त्रिष्टुप्, (२-४) द्वितीयादितृचस्य जगती, (८) अष्टम्याश्चानुष्टप् छन्दांसि ||
940 गावो᳚ऽ‌अग्मन्नु॒तभ॒द्रम॑क्र॒न्‌त्सीद᳚न्तुगो॒ष्ठेर॒णय᳚न्त्व॒स्मे |

प्र॒जाव॑तीःपुरु॒रूपा᳚ऽ‌इ॒हस्यु॒रिन्द्रा᳚यपू॒र्वीरु॒षसो॒दुहा᳚नाः || {4.6.25.1}, {6.28.1}, {6.3.5.1}
941 इन्द्रो॒यज्व॑नेपृण॒तेच॑शिक्ष॒त्युपेद्द॑दाति॒स्वंमु॑षायति |

भूयो᳚भूयोर॒यिमिद॑स्यव॒र्धय॒न्नभि᳚न्नेखि॒ल्येनिद॑धातिदेव॒युम् || {4.6.25.2}, {6.28.2}, {6.3.5.2}
942 तान॑शन्ति॒द॑भाति॒तस्क॑रो॒नासा᳚मामि॒त्रोव्यथि॒राद॑धर्षति |

दे॒वाँश्च॒याभि॒र्यज॑ते॒ददा᳚तिच॒ज्योगित्ताभिः॑सचते॒गोप॑तिःस॒ह || {4.6.25.3}, {6.28.3}, {6.3.5.3}
943 ताऽ‌अर्वा᳚रे॒णुक॑काटोऽ‌अश्नुते॒सं᳚स्कृत॒त्रमुप॑यन्ति॒ताऽ‌अ॒भि |

उ॒रु॒गा॒यमभ॑यं॒तस्य॒ताऽ‌अनु॒गावो॒मर्त॑स्य॒विच॑रन्ति॒यज्व॑नः || {4.6.25.4}, {6.28.4}, {6.3.5.4}
944 गावो॒भगो॒गाव॒ऽ‌इन्द्रो᳚मेऽ‌अच्छा॒न्गावः॒सोम॑स्यप्रथ॒मस्य॑भ॒क्षः |

इ॒मायागावः॒ज॑नास॒ऽ‌इन्द्र॑ऽ‌इ॒च्छामीद्धृ॒दामन॑साचि॒दिन्द्र᳚म् || {4.6.25.5}, {6.28.5}, {6.3.5.5}
945 यू॒यंगा᳚वोमेदयथाकृ॒शंचि॑दश्री॒रंचि॑त्कृणुथासु॒प्रती᳚कम् |

भ॒द्रंगृ॒हंकृ॑णुथभद्रवाचोबृ॒हद्वो॒वय॑ऽ‌उच्यतेस॒भासु॑ || {4.6.25.6}, {6.28.6}, {6.3.5.6}
946 प्र॒जाव॑तीःसू॒यव॑संरि॒शन्तीः᳚शु॒द्धाऽ‌अ॒पःसु॑प्रपा॒णेपिब᳚न्तीः |

मावः॑स्ते॒नऽ‌ई᳚शत॒माघशं᳚सः॒परि॑वोहे॒तीरु॒द्रस्य॑वृज्याः || {4.6.25.7}, {6.28.7}, {6.3.5.7}
947 उपे॒दमु॑प॒पर्च॑नमा॒सुगोषूप॑पृच्यताम् |

उप॑ऋष॒भस्य॒रेत॒स्युपे᳚न्द्र॒तव॑वी॒र्ये᳚ || {4.6.25.8}, {6.28.8}, {6.3.5.8}
[108] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
948 इन्द्रं᳚वो॒नरः॑स॒ख्याय॑सेपुर्म॒होयन्तः॑सुम॒तये᳚चका॒नाः |

म॒होहिदा॒तावज्र॑हस्तो॒ऽ‌अस्ति॑म॒हामु॑र॒ण्वमव॑सेयजध्वम् || {4.7.1.1}, {6.29.1}, {6.3.6.1}
949 यस्मि॒न्हस्ते॒नर्या᳚मिमि॒क्षुरारथे᳚हिर॒ण्यये᳚रथे॒ष्ठाः |

र॒श्मयो॒गभ॑स्त्योःस्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒वृष॑णोयुजा॒नाः || {4.7.1.2}, {6.29.2}, {6.3.6.2}
950 श्रि॒येते॒पादा॒दुव॒ऽ‌मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्रीशव॑सा॒दक्षि॑णावान् |

वसा᳚नो॒ऽ‌अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)'र्णनृ॑तविषि॒रोब॑भूथ || {4.7.1.3}, {6.29.3}, {6.3.6.3}
951 सोम॒ऽ‌आमि॑श्लतमःसु॒तोभू॒द्यस्मि᳚न्‌प॒क्तिःप॒च्यते॒सन्ति॑धा॒नाः |

इन्द्रं॒नरः॑स्तु॒वन्तो᳚ब्रह्मका॒राऽ‌उ॒क्थाशंस᳚न्तोदे॒ववा᳚ततमाः || {4.7.1.4}, {6.29.4}, {6.3.6.4}
952 ते॒ऽ‌अन्तः॒शव॑सोधाय्य॒स्यवितुबा᳚बधे॒रोद॑सीमहि॒त्वा |

तासू॒रिःपृ॑णति॒तूतु॑जानोयू॒थेवा॒प्सुस॒मीज॑मानऽ‌ऊ॒ती || {4.7.1.5}, {6.29.5}, {6.3.6.5}
953 ए॒वेदिन्द्रः॑सु॒हव॑ऋ॒ष्वोऽ‌अ॑स्तू॒तीऽ‌अनू᳚तीहिरिशि॒प्रःसत्वा᳚ |

ए॒वाहिजा॒तोऽ‌अस॑मात्योजाःपु॒रूच॑वृ॒त्राह॑नति॒निदस्यू॑न् || {4.7.1.6}, {6.29.6}, {6.3.6.6}
[109] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
954 भूय॒ऽ‌इद्वा᳚वृधेवी॒र्या᳚यँ॒ऽ‌एको᳚ऽ‌अजु॒र्योद॑यते॒वसू᳚नि |

प्ररि॑रिचेदि॒वऽ‌इन्द्रः॑पृथि॒व्याऽ‌अ॒र्धमिद॑स्य॒प्रति॒रोद॑सीऽ‌उ॒भे || {4.7.2.1}, {6.30.1}, {6.3.7.1}
955 अधा᳚मन्येबृ॒हद॑सु॒र्य॑मस्य॒यानि॑दा॒धार॒नकि॒रामि॑नाति |

दि॒वेदि॑वे॒सूर्यो᳚दर्श॒तोभू॒द्विसद्मा᳚न्युर्वि॒यासु॒क्रतु॑र्धात् || {4.7.2.2}, {6.30.2}, {6.3.7.2}
956 अ॒द्याचि॒न्नूचि॒त्तदपो᳚न॒दीनां॒यदा᳚भ्यो॒ऽ‌अर॑दोगा॒तुमि᳚न्द्र |

निपर्व॑ताऽ‌अद्म॒सदो॒से᳚दु॒स्त्वया᳚दृ॒ळ्हानि॑सुक्रतो॒रजां᳚सि || {4.7.2.3}, {6.30.3}, {6.3.7.3}
957 स॒त्यमित्तन्नत्वावाँ᳚ऽ‌अ॒न्योऽ‌अ॒स्तीन्द्र॑दे॒वोमर्त्यो॒ज्याया॑न् |

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णोऽवा᳚सृजोऽ‌अ॒पोऽ‌अच्छा᳚समु॒द्रम् || {4.7.2.4}, {6.30.4}, {6.3.7.4}
958 त्वम॒पोविदुरो॒विषू᳚ची॒रिन्द्र॑दृ॒ळ्हम॑रुजः॒पर्व॑तस्य |

राजा᳚भवो॒जग॑तश्चर्षणी॒नांसा॒कंसूर्यं᳚ज॒नय॒न्द्यामु॒षास᳚म् || {4.7.2.5}, {6.30.5}, {6.3.7.5}
[110] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः सुहोत्र ऋषिः | इन्द्रो देवता | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्च त्रिष्टुप, (४) चतुर्थ्याश्च शक्वरी छन्दसी ||
959 अभू॒रेको᳚रयिपतेरयी॒णामाहस्त॑योरधिथाऽ‌इन्द्रकृ॒ष्टीः |

वितो॒केऽ‌अ॒प्सुतन॑येच॒सूरेऽवो᳚चन्तचर्ष॒णयो॒विवा᳚चः || {4.7.3.1}, {6.31.1}, {6.3.8.1}
960 त्वद्भि॒येन्द्र॒पार्थि॑वानि॒विश्वाच्यु॑ताचिच्च्यावयन्ते॒रजां᳚सि |

द्यावा॒क्षामा॒पर्व॑तासो॒वना᳚नि॒विश्वं᳚दृ॒ळ्हंभ॑यते॒ऽ‌अज्म॒न्नाते᳚ || {4.7.3.2}, {6.31.2}, {6.3.8.2}
961 त्वंकुत्से᳚ना॒भिशुष्ण॑मिन्द्रा॒शुषं᳚युध्य॒कुय॑वं॒गवि॑ष्टौ |

दश॑प्रपि॒त्वेऽ‌अध॒सूर्य॑स्यमुषा॒यश्च॒क्रमवि॑वे॒रपां᳚सि || {4.7.3.3}, {6.31.3}, {6.3.8.3}
962 त्वंश॒तान्यव॒शम्ब॑रस्य॒पुरो᳚जघन्थाप्र॒तीनि॒दस्योः᳚ |

अशि॑क्षो॒यत्र॒शच्या᳚शचीवो॒दिवो᳚दासायसुन्व॒तेसु॑तक्रेभ॒रद्वा᳚जायगृण॒तेवसू᳚नि || {4.7.3.4}, {6.31.4}, {6.3.8.4}
963 स॑त्यसत्वन्मह॒तेरणा᳚य॒रथ॒माति॑ष्ठतुविनृम्णभी॒मम् |

या॒हिप्र॑पथि॒न्नव॒सोप॑म॒द्रिक्प्रच॑श्रुतश्रावयचर्ष॒णिभ्यः॑ || {4.7.3.5}, {6.31.5}, {6.3.8.5}
[111] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः सुहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
964 अपू᳚र्व्यापुरु॒तमा᳚न्यस्मैम॒हेवी॒राय॑त॒वसे᳚तु॒राय॑ |

वि॒र॒प्शिने᳚व॒ज्रिणे॒शंत॑मानि॒वचां᳚स्या॒सास्थवि॑रायतक्षम् || {4.7.4.1}, {6.32.1}, {6.3.9.1}
965 मा॒तरा॒सूर्ये᳚णाकवी॒नामवा᳚सयद्रु॒जदद्रिं᳚गृणा॒नः |

स्वा॒धीभि॒र्‌ऋक्व॑भिर्वावशा॒नऽ‌उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् || {4.7.4.2}, {6.32.2}, {6.3.9.2}
966 वह्नि॑भि॒र्‌ऋक्व॑भि॒र्गोषु॒शश्व᳚न्मि॒तज्ञु॑भिःपुरु॒कृत्वा᳚जिगाय |

पुरः॑पुरो॒हासखि॑भिःसखी॒यन्दृ॒ळ्हारु॑रोजक॒विभिः॑क॒विःसन् || {4.7.4.3}, {6.32.3}, {6.3.9.3}
967 नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |

पु॒रु॒वीरा᳚भिर्वृषभक्षिती॒नामागि᳚र्वणःसुवि॒ताय॒प्रया᳚हि || {4.7.4.4}, {6.32.4}, {6.3.9.4}
968 सर्गे᳚ण॒शव॑सात॒क्तोऽ‌अत्यै᳚र॒पऽ‌इन्द्रो᳚दक्षिण॒तस्तु॑रा॒षाट् |

इ॒त्थासृ॑जा॒नाऽ‌अन॑पावृ॒दर्थं᳚दि॒वेदि॑वेविविषुरप्रमृ॒ष्यम् || {4.7.4.5}, {6.32.5}, {6.3.9.5}
[112] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
969 यऽ‌ओजि॑ष्ठऽ‌इन्द्र॒तंसुनो᳚दा॒मदो᳚वृषन्‌त्स्वभि॒ष्टिर्दास्वा॑न् |

सौव॑श्व्यं॒योव॒नव॒त्स्वश्वो᳚वृ॒त्रास॒मत्सु॑सा॒सह॑द॒मित्रा॑न् || {4.7.5.1}, {6.33.1}, {6.3.10.1}
970 त्वांही॒३॑(ई॒)'न्द्राव॑से॒विवा᳚चो॒हव᳚न्तेचर्ष॒णयः॒शूर॑सातौ |

त्वंविप्रे᳚भि॒र्विप॒णीँर॑शाय॒स्त्वोत॒ऽ‌इत्सनि॑ता॒वाज॒मर्वा᳚ || {4.7.5.2}, {6.33.2}, {6.3.10.2}
971 त्वंताँऽ‌इ᳚न्द्रो॒भयाँ᳚ऽ‌अ॒मित्रा॒न्दासा᳚वृ॒त्राण्यार्या᳚शूर |

वधी॒र्वने᳚व॒सुधि॑तेभि॒रत्कै॒रापृ॒त्सुद॑र्षिनृ॒णांनृ॑तम || {4.7.5.3}, {6.33.3}, {6.3.10.3}
972 त्वंन॑ऽ‌इ॒न्द्राक॑वाभिरू॒तीसखा᳚वि॒श्वायु॑रवि॒तावृ॒धेभूः᳚ |

स्व॑र्षाता॒यद्ध्वया᳚मसित्वा॒युध्य᳚न्तोने॒मधि॑तापृ॒त्सुशू᳚र || {4.7.5.4}, {6.33.4}, {6.3.10.4}
973 नू॒नंन॑ऽ‌इन्द्राप॒राय॑स्या॒भवा᳚मृळी॒कऽ‌उ॒तनो᳚ऽ‌अ॒भिष्टौ᳚ |

इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्म᳚न्दि॒विष्या᳚म॒पार्ये᳚गो॒षत॑माः || {4.7.5.5}, {6.33.5}, {6.3.10.5}
[113] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
974 संच॒त्वेज॒ग्मुर्गिर॑ऽ‌इन्द्रपू॒र्वीर्विच॒त्वद्य᳚न्तिवि॒भ्वो᳚मनी॒षाः |

पु॒रानू॒नंच॑स्तु॒तय॒ऋषी᳚णांपस्पृ॒ध्रऽ‌इन्द्रे॒ऽ‌अध्यु॑क्था॒र्का || {4.7.6.1}, {6.34.1}, {6.3.11.1}
975 पु॒रु॒हू॒तोयःपु॑रुगू॒र्तऋभ्वाँ॒ऽ‌एकः॑पुरुप्रश॒स्तोऽ‌अस्ति॑य॒ज्ञैः |

रथो॒म॒हेशव॑सेयुजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚ऽ‌अनु॒माद्यो᳚भूत् || {4.7.6.2}, {6.34.2}, {6.3.11.2}
976 यंहिंस᳚न्तिधी॒तयो॒वाणी॒रिन्द्रं॒नक्ष॒न्तीद॒भिव॒र्धय᳚न्तीः |

यदि॑स्तो॒तारः॑श॒तंयत्स॒हस्रं᳚गृ॒णन्ति॒गिर्व॑णसं॒शंतद॑स्मै || {4.7.6.3}, {6.34.3}, {6.3.11.3}
977 अस्मा᳚ऽ‌ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑मा॒सामि॑मि॒क्षऽ‌इन्द्रे॒न्य॑यामि॒सोमः॑ |

जनं॒धन्व᳚न्न॒भिसंयदापः॑स॒त्रावा᳚वृधु॒र्हव॑नानिय॒ज्ञैः || {4.7.6.4}, {6.34.4}, {6.3.11.4}
978 अस्मा᳚ऽ‌ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒ऽ‌इन्द्रा᳚यस्तो॒त्रंम॒तिभि॑रवाचि |

अस॒द्यथा᳚मह॒तिवृ॑त्र॒तूर्य॒ऽ‌इन्द्रो᳚वि॒श्वायु॑रवि॒तावृ॒धश्च॑ || {4.7.6.5}, {6.34.5}, {6.3.11.5}
[114] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजो नर ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
979 क॒दाभु॑व॒न्‌रथ॑क्षयाणि॒ब्रह्म॑क॒दास्तो॒त्रेस॑हस्रपो॒ष्यं᳚दाः |

क॒दास्तोमं᳚वासयोऽस्यरा॒याक॒दाधियः॑करसि॒वाज॑रत्नाः || {4.7.7.1}, {6.35.1}, {6.3.12.1}
980 कर्हि॑स्वि॒त्तदि᳚न्द्र॒यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒जया॒जीन् |

त्रि॒धातु॒गाऽ‌अधि॑जयासि॒गोष्विन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे || {4.7.7.2}, {6.35.2}, {6.3.12.2}
981 कर्हि॑स्वि॒त्तदि᳚न्द्र॒यज्ज॑रि॒त्रेवि॒श्वप्सु॒ब्रह्म॑कृ॒णवः॑शविष्ठ |

क॒दाधियो॒नि॒युतो᳚युवासेक॒दागोम॑घा॒हव॑नानिगच्छाः || {4.7.7.3}, {6.35.3}, {6.3.12.3}
982 गोम॑घाजरि॒त्रेऽ‌अश्व॑श्चन्द्रा॒वाज॑श्रवसो॒ऽ‌अधि॑धेहि॒पृक्षः॑ |

पी॒पि॒हीषः॑सु॒दुघा᳚मिन्द्रधे॒नुंभ॒रद्वा᳚जेषुसु॒रुचो᳚रुरुच्याः || {4.7.7.4}, {6.35.4}, {6.3.12.4}
983 तमानू॒नंवृ॒जन॑म॒न्यथा᳚चि॒च्छूरो॒यच्छ॑क्र॒विदुरो᳚गृणी॒षे |

मानिर॑रंशुक्र॒दुघ॑स्यधे॒नोरा᳚ङ्गिर॒सान्‌ब्रह्म॑णाविप्रजिन्व || {4.7.7.5}, {6.35.5}, {6.3.12.5}
[115] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजो नर ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
984 स॒त्रामदा᳚स॒स्तव॑वि॒श्वज᳚न्याःस॒त्रारायोऽध॒येपार्थि॑वासः |

स॒त्रावाजा᳚नामभवोविभ॒क्तायद्‌दे॒वेषु॑धा॒रय॑थाऽ‌असु॒र्य᳚म् || {4.7.8.1}, {6.36.1}, {6.3.13.1}
985 अनु॒प्रये᳚जे॒जन॒ऽ‌ओजो᳚ऽ‌अस्यस॒त्राद॑धिरे॒ऽ‌अनु॑वी॒र्या᳚य |

स्यू॒म॒गृभे॒दुध॒येऽर्व॑तेच॒क्रतुं᳚वृञ्ज॒न्त्यपि॑वृत्र॒हत्ये᳚ || {4.7.8.2}, {6.36.2}, {6.3.13.2}
986 तंस॒ध्रीची᳚रू॒तयो॒वृष्ण्या᳚नि॒पौंस्या᳚निनि॒युतः॑सश्चु॒रिन्द्र᳚म् |

स॒मु॒द्रंसिन्ध॑वऽ‌उ॒क्थशु॑ष्माऽ‌उरु॒व्यच॑सं॒गिर॒ऽ‌वि॑शन्ति || {4.7.8.3}, {6.36.3}, {6.3.13.3}
987 रा॒यस्खामुप॑सृजागृणा॒नःपु॑रुश्च॒न्द्रस्य॒त्वमि᳚न्द्र॒वस्वः॑ |

पति॑र्बभू॒थास॑मो॒जना᳚ना॒मेको॒विश्व॑स्य॒भुव॑नस्य॒राजा᳚ || {4.7.8.4}, {6.36.4}, {6.3.13.4}
988 तुश्रु॑धि॒श्रुत्या॒योदु॑वो॒युर्द्यौर्नभूमा॒भिरायो᳚ऽ‌अ॒र्यः |

असो॒यथा᳚नः॒शव॑साचका॒नोयु॒गेयु॑गे॒वय॑सा॒चेकि॑तानः || {4.7.8.5}, {6.36.5}, {6.3.13.5}
[116] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
989 अ॒र्वाग्रथं᳚वि॒श्ववा᳚रंतऽ‌उ॒ग्रेन्द्र॑यु॒क्तासो॒हर॑योवहन्तु |

की॒रिश्चि॒द्धित्वा॒हव॑ते॒स्व᳚र्वानृधी॒महि॑सध॒माद॑स्तेऽ‌अ॒द्य || {4.7.9.1}, {6.37.1}, {6.3.14.1}
990 प्रोद्रोणे॒हर॑यः॒कर्मा᳚ग्मन्‌पुना॒नास॒ऋज्य᳚न्तोऽ‌अभूवन् |

इन्द्रो᳚नोऽ‌अ॒स्यपू॒र्व्यःप॑पीयाद्द्यु॒क्षोमद॑स्यसो॒म्यस्य॒राजा᳚ || {4.7.9.2}, {6.37.2}, {6.3.14.2}
991 आ॒स॒स्रा॒णासः॑शवसा॒नमच्छेन्द्रं᳚सुच॒क्रेर॒थ्या᳚सो॒ऽ‌अश्वाः᳚ |

अ॒भिश्रव॒ऋज्य᳚न्तोवहेयु॒र्नूचि॒न्नुवा॒योर॒मृतं॒विद॑स्येत् || {4.7.9.3}, {6.37.3}, {6.3.14.3}
992 वरि॑ष्ठोऽ‌अस्य॒दक्षि॑णामिय॒र्तीन्द्रो᳚म॒घोनां᳚तुविकू॒र्मित॑मः |

यया᳚वज्रिवःपरि॒यास्यंहो᳚म॒घाच॑धृष्णो॒दय॑से॒विसू॒रीन् || {4.7.9.4}, {6.37.4}, {6.3.14.4}
993 इन्द्रो॒वाज॑स्य॒स्थवि॑रस्यदा॒तेन्द्रो᳚गी॒र्भिर्व॑र्धतांवृ॒द्धम॑हाः |

इन्द्रो᳚वृ॒त्रंहनि॑ष्ठोऽ‌अस्तु॒सत्वातासू॒रिःपृ॑णति॒तूतु॑जानः || {4.7.9.5}, {6.37.5}, {6.3.14.5}
[117] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
994 अपा᳚दि॒तऽ‌उदु॑नश्चि॒त्रत॑मोम॒हींभ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |

पन्य॑सींधी॒तिंदैव्य॑स्य॒याम॒ञ्जन॑स्यरा॒तिंव॑नतेसु॒दानुः॑ || {4.7.10.1}, {6.38.1}, {6.3.15.1}
995 दू॒राच्चि॒दाव॑सतोऽ‌अस्य॒कर्णा॒घोषा॒दिन्द्र॑स्यतन्यतिब्रुवा॒णः |

एयमे᳚नंदे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना || {4.7.10.2}, {6.38.2}, {6.3.15.2}
996 तंवो᳚धि॒याप॑र॒मया᳚पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |

ब्रह्मा᳚च॒गिरो᳚दधि॒रेसम॑स्मिन्म॒हाँश्च॒स्तोमो॒ऽ‌अधि॑वर्ध॒दिन्द्रे᳚ || {4.7.10.3}, {6.38.3}, {6.3.15.3}
997 वर्धा॒द्यंय॒ज्ञऽ‌उ॒तसोम॒ऽ‌इन्द्रं॒वर्धा॒द्ब्रह्म॒गिर॑ऽ‌उ॒क्थाच॒मन्म॑ |

वर्धाहै᳚नमु॒षसो॒याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚श॒रदो॒द्याव॒ऽ‌इन्द्र᳚म् || {4.7.10.4}, {6.38.4}, {6.3.15.4}
998 ए॒वाज॑ज्ञा॒नंसह॑से॒ऽ‌असा᳚मिवावृधा॒नंराध॑सेश्रु॒ताय॑ |

म॒हामु॒ग्रमव॑सेविप्रनू॒नमावि॑वासेमवृत्र॒तूर्ये᳚षु || {4.7.10.5}, {6.38.5}, {6.3.15.5}
[118] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
999 म॒न्द्रस्य॑क॒वेर्दि॒व्यस्य॒वह्ने॒र्विप्र॑मन्मनोवच॒नस्य॒मध्वः॑ |

अपा᳚न॒स्तस्य॑सच॒नस्य॑दे॒वेषो᳚युवस्वगृण॒तेगोअ॑ग्राः || {4.7.11.1}, {6.39.1}, {6.3.16.1}
1000 अ॒यमु॑शा॒नःपर्यद्रि॑मु॒स्राऋ॒तधी᳚तिभिर्‌ऋत॒युग्यु॑जा॒नः |

रु॒जदरु॑ग्णं॒विव॒लस्य॒सानुं᳚प॒णीँर्वचो᳚भिर॒भियो᳚ध॒दिन्द्रः॑ || {4.7.11.2}, {6.39.2}, {6.3.16.2}
1001 अ॒यंद्यो᳚तयद॒द्युतो॒व्य१॑(अ॒)क्तून्दो॒षावस्तोः᳚श॒रद॒ऽ‌इन्दु॑रिन्द्र |

इ॒मंके॒तुम॑दधु॒र्नूचि॒दह्नां॒शुचि॑जन्मनऽ‌उ॒षस॑श्चकार || {4.7.11.3}, {6.39.3}, {6.3.16.3}
1002 अ॒यंरो᳚चयद॒रुचो᳚रुचा॒नो॒३॑(ओ॒)ऽयंवा᳚सय॒द्व्यृ१॑(इ॒)तेन॑पू॒र्वीः |

अ॒यमी᳚यतऋत॒युग्भि॒रश्वैः᳚स्व॒र्विदा॒नाभि॑नाचर्षणि॒प्राः || {4.7.11.4}, {6.39.4}, {6.3.16.4}
1003 नूगृ॑णा॒नोगृ॑ण॒तेप्र॑त्नराज॒न्निषः॑पिन्ववसु॒देया᳚यपू॒र्वीः |

अ॒पऽ‌ओष॑धीरवि॒षावना᳚नि॒गाऽ‌अर्व॑तो॒नॄनृ॒चसे᳚रिरीहि || {4.7.11.5}, {6.39.5}, {6.3.16.5}
[119] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1004 इन्द्र॒पिब॒तुभ्यं᳚सु॒तोमदा॒याव॑स्य॒हरी॒विमु॑चा॒सखा᳚या |

उ॒तप्रगा᳚यग॒णऽ‌नि॒षद्याथा᳚य॒ज्ञाय॑गृण॒तेवयो᳚धाः || {4.7.12.1}, {6.40.1}, {6.3.17.1}
1005 अस्य॑पिब॒यस्य॑जज्ञा॒नऽ‌इ᳚न्द्र॒मदा᳚य॒क्रत्वे॒ऽ‌अपि॑बोविरप्शिन् |

तमु॑ते॒गावो॒नर॒ऽ‌आपो॒ऽ‌अद्रि॒रिन्दुं॒सम॑ह्यन्‌पी॒तये॒सम॑स्मै || {4.7.12.2}, {6.40.2}, {6.3.17.2}
1006 समि॑द्धेऽ‌अ॒ग्नौसु॒तऽ‌इ᳚न्द्र॒सोम॒ऽ‌त्वा᳚वहन्तु॒हर॑यो॒वहि॑ष्ठाः |

त्वा॒य॒तामन॑साजोहवी॒मीन्द्राया᳚हिसुवि॒ताय॑म॒हेनः॑ || {4.7.12.3}, {6.40.3}, {6.3.17.3}
1007 या᳚हि॒शश्व॑दुश॒ताय॑या॒थेन्द्र॑म॒हामन॑सासोम॒पेय᳚म् |

उप॒ब्रह्मा᳚णिशृणवऽ‌इ॒मानोऽथा᳚तेय॒ज्ञस्त॒न्वे॒३॑(ए॒)वयो᳚धात् || {4.7.12.4}, {6.40.4}, {6.3.17.4}
1008 यदि᳚न्द्रदि॒विपार्ये॒यदृध॒ग्यद्‌वा॒स्वेसद॑ने॒यत्र॒वासि॑ |

अतो᳚नोय॒ज्ञमव॑सेनि॒युत्वा᳚न्‌त्स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ || {4.7.12.5}, {6.40.5}, {6.3.17.5}
[120] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1009 अहे᳚ळमान॒ऽ‌उप॑याहिय॒ज्ञंतुभ्यं᳚पवन्त॒ऽ‌इन्द॑वःसु॒तासः॑ |

गावो॒व॑ज्रि॒न्‌त्स्वमोको॒ऽ‌अच्छेन्द्राग॑हिप्रथ॒मोय॒ज्ञिया᳚नाम् || {4.7.13.1}, {6.41.1}, {6.3.18.1}
1010 याते᳚का॒कुत्सुकृ॑ता॒यावरि॑ष्ठा॒यया॒शश्व॒त्‌पिब॑सि॒मध्व॑ऽ‌ऊ॒र्मिम् |

तया᳚पाहि॒प्रते᳚ऽ‌अध्व॒र्युर॑स्था॒त्संते॒वज्रो᳚वर्ततामिन्द्रग॒व्युः || {4.7.13.2}, {6.41.2}, {6.3.18.2}
1011 ए॒षद्र॒प्सोवृ॑ष॒भोवि॒श्वरू᳚प॒ऽ‌इन्द्रा᳚य॒वृष्णे॒सम॑कारि॒सोमः॑ |

ए॒तंपि॑बहरिवःस्थातरुग्र॒यस्येशि॑षेप्र॒दिवि॒यस्ते॒ऽ‌अन्न᳚म् || {4.7.13.3}, {6.41.3}, {6.3.18.3}
1012 सु॒तःसोमो॒ऽ‌असु॑तादिन्द्र॒वस्या᳚न॒यंश्रेया᳚ञ्चिकि॒तुषे॒रणा᳚य |

ए॒तंति॑तिर्व॒ऽ‌उप॑याहिय॒ज्ञंतेन॒विश्वा॒स्तवि॑षी॒रापृ॑णस्व || {4.7.13.4}, {6.41.4}, {6.3.18.4}
1013 ह्वया᳚मसि॒त्वेन्द्र॑याह्य॒र्वाङरं᳚ते॒सोम॑स्त॒न्वे᳚भवाति |

शत॑क्रतोमा॒दय॑स्वासु॒तेषु॒प्रास्माँऽ‌अ॑व॒पृत॑नासु॒प्रवि॒क्षु || {4.7.13.5}, {6.41.5}, {6.3.18.5}
[121] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१३) प्रथमादितृचस्यानष्टप (४) चतुर्थ्या ऋचश्च बृहती छन्दसी ||
1014 प्रत्य॑स्मै॒पिपी᳚षते॒विश्वा᳚निवि॒दुषे᳚भर |

अ॒रं॒ग॒माय॒जग्म॒येऽप॑श्चाद्दघ्वने॒नरे᳚ || {4.7.14.1}, {6.42.1}, {6.3.19.1}
1015 एमे᳚नंप्र॒त्येत॑न॒सोमे᳚भिःसोम॒पात॑मम् |

अम॑त्रेभिर्‌ऋजी॒षिण॒मिन्द्रं᳚सु॒तेभि॒रिन्दु॑भिः || {4.7.14.2}, {6.42.2}, {6.3.19.2}
1016 यदी᳚सु॒तेभि॒रिन्दु॑भिः॒सोमे᳚भिःप्रति॒भूष॑थ |

वेदा॒विश्व॑स्य॒मेधि॑रोधृ॒षत्तंत॒मिदेष॑ते || {4.7.14.3}, {6.42.3}, {6.3.19.3}
1017 अ॒स्माअ॑स्मा॒ऽ‌इदन्ध॒सोऽध्व᳚र्यो॒प्रभ॑रासु॒तम् |

कु॒वित्स॑मस्य॒जेन्य॑स्य॒शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् || {4.7.14.4}, {6.42.4}, {6.3.19.4}
[122] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | उष्णिक् छन्दः ||
1018 यस्य॒त्यच्छम्ब॑रं॒मदे॒दिवो᳚दासायर॒न्धयः॑ |

अ॒यंसोम॑ऽ‌इन्द्रतेसु॒तःपिब॑ || {4.7.15.1}, {6.43.1}, {6.3.20.1}
1019 यस्य॑तीव्र॒सुतं॒मदं॒मध्य॒मन्तं᳚च॒रक्ष॑से |

अ॒यंसोम॑ऽ‌इन्द्रतेसु॒तःपिब॑ || {4.7.15.2}, {6.43.2}, {6.3.20.2}
1020 यस्य॒गाऽ‌अ॒न्तरश्म॑नो॒मदे᳚दृ॒ळ्हाऽ‌अ॒वासृ॑जः |

अ॒यंसोम॑ऽ‌इन्द्रतेसु॒तःपिब॑ || {4.7.15.3}, {6.43.3}, {6.3.20.3}
1021 यस्य॑मन्दा॒नोऽ‌अन्ध॑सो॒माघो᳚नंदधि॒षेशवः॑ |

अ॒यंसोम॑ऽ‌इन्द्रतेसु॒तःपिब॑ || {4.7.15.4}, {6.43.4}, {6.3.20.4}
[123] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयऋ षिः, इन्द्रो देवता | (१-६) प्रथमादितृचद्वयस्यानुष्टप्, (७, ९-२४) सप्तम्या नवम्यादिषोडशर्चाञ्च त्रिष्टुप, (८) अष्टम्याश्च विराट् छन्दांसि ||
1022 योर॑यिवोर॒यिंत॑मो॒योद्यु॒म्नैर्द्यु॒म्नव॑त्तमः |

सोमः॑सु॒तःसऽ‌इ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {4.7.16.1}, {6.44.1}, {6.4.1.1}
1023 यःश॒ग्मस्तु॑विशग्मतेरा॒योदा॒माम॑ती॒नाम् |

सोमः॑सु॒तःसऽ‌इ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {4.7.16.2}, {6.44.2}, {6.4.1.2}
1024 येन॑वृ॒द्धोशव॑सातु॒रोस्वाभि॑रू॒तिभिः॑ |

सोमः॑सु॒तःसऽ‌इ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {4.7.16.3}, {6.44.3}, {6.4.1.3}
1025 त्यमु॑वो॒ऽ‌अप्र॑हणंगृणी॒षेशव॑स॒स्पति᳚म् |

इन्द्रं᳚विश्वा॒साहं॒नरं॒मंहि॑ष्ठंवि॒श्वच॑र्षणिम् || {4.7.16.4}, {6.44.4}, {6.4.1.4}
1026 यंव॒र्धय॒न्तीद्गिरः॒पतिं᳚तु॒रस्य॒राध॑सः |

तमिन्न्व॑स्य॒रोद॑सीदे॒वीशुष्मं᳚सपर्यतः || {4.7.16.5}, {6.44.5}, {6.4.1.5}
1027 तद्‌व॑ऽ‌उ॒क्थस्य॑ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |

विपो॒यस्यो॒तयो॒वियद्रोह᳚न्तिस॒क्षितः॑ || {4.7.17.1}, {6.44.6}, {6.4.1.6}
1028 अवि॑द॒द्दक्षं᳚मि॒त्रोनवी᳚यान्‌पपा॒नोदे॒वेभ्यो॒वस्यो᳚ऽ‌अचैत् |

स॒स॒वान्‌त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्यापा॒युर॑भव॒त्सखि॑भ्यः || {4.7.17.2}, {6.44.7}, {6.4.1.7}
1029 ऋ॒तस्य॑प॒थिवे॒धाऽ‌अ॑पायिश्रि॒येमनां᳚सिदे॒वासो᳚ऽ‌अक्रन् |

दधा᳚नो॒नाम॑म॒होवचो᳚भि॒र्वपु॑र्दृ॒शये᳚वे॒न्योव्या᳚वः || {4.7.17.3}, {6.44.8}, {6.4.1.8}
1030 द्यु॒मत्त॑मं॒दक्षं᳚धेह्य॒स्मेसेधा॒जना᳚नांपू॒र्वीररा᳚तीः |

वर्षी᳚यो॒वयः॑कृणुहि॒शची᳚भि॒र्धन॑स्यसा॒ताव॒स्माँऽ‌अ॑विड्ढि || {4.7.17.4}, {6.44.9}, {6.4.1.9}
1031 इन्द्र॒तुभ्य॒मिन्म॑घवन्नभूमव॒यंदा॒त्रेह॑रिवो॒माविवे᳚नः |

नकि॑रा॒पिर्द॑दृशेमर्त्य॒त्राकिम॒ङ्गर॑ध्र॒चोद॑नंत्वाहुः || {4.7.17.5}, {6.44.10}, {6.4.1.10}
1032 माजस्व॑नेवृषभनोररीथा॒माते᳚रे॒वतः॑स॒ख्येरि॑षाम |

पू॒र्वीष्ट॑ऽ‌इन्द्रनि॒ष्षिधो॒जने᳚षुज॒ह्यसु॑ष्वी॒न्‌प्रवृ॒हापृ॑णतः || {4.7.18.1}, {6.44.11}, {6.4.1.11}
1033 उद॒भ्राणी᳚वस्त॒नय᳚न्निय॒र्तीन्द्रो॒राधां॒स्यश्व्या᳚नि॒गव्या᳚ |

त्वम॑सिप्र॒दिवः॑का॒रुधा᳚या॒मात्वा᳚दा॒मान॒ऽ‌द॑भन्म॒घोनः॑ || {4.7.18.2}, {6.44.12}, {6.4.1.12}
1034 अध्व᳚र्योवीर॒प्रम॒हेसु॒ताना॒मिन्द्रा᳚यभर॒ह्य॑स्य॒राजा᳚ |

यःपू॒र्व्याभि॑रु॒तनूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धेगृ॑ण॒तामृषी᳚णाम् || {4.7.18.3}, {6.44.13}, {6.4.1.13}
1035 अ॒स्यमदे᳚पु॒रुवर्पां᳚सिवि॒द्वानिन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घान |

तमु॒प्रहो᳚षि॒मधु॑मन्तमस्मै॒सोमं᳚वी॒राय॑शि॒प्रिणे॒पिब॑ध्यै || {4.7.18.4}, {6.44.14}, {6.4.1.14}
1036 पाता᳚सु॒तमिन्द्रो᳚ऽ‌अस्तु॒सोमं॒हन्ता᳚वृ॒त्रंवज्रे᳚णमन्दसा॒नः |

गन्ता᳚य॒ज्ञंप॑रा॒वत॑श्चि॒दच्छा॒वसु॑र्धी॒नाम॑वि॒ताका॒रुधा᳚याः || {4.7.18.5}, {6.44.15}, {6.4.1.15}
1037 इ॒दंत्यत्‌पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्यप्रि॒यम॒मृत॑मपायि |

मत्स॒द्यथा᳚सौमन॒साय॑दे॒वंव्य१॑(अ॒)स्मद्द्वेषो᳚यु॒यव॒द्‌व्यंहः॑ || {4.7.19.1}, {6.44.16}, {6.4.1.16}
1038 ए॒नाम᳚न्दा॒नोज॒हिशू᳚र॒शत्रू᳚ञ्जा॒मिमजा᳚मिंमघवन्न॒मित्रा॑न् |

अ॒भि॒षे॒णाँऽ‌अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्‌परा᳚चऽ‌इन्द्र॒प्रमृ॑णाज॒हीच॑ || {4.7.19.2}, {6.44.17}, {6.4.1.17}
1039 आ॒सुष्मा᳚णोमघवन्निन्द्रपृ॒त्स्व१॑(अ॒)स्मभ्यं॒महि॒वरि॑वःसु॒गंकः॑ |

अ॒पांतो॒कस्य॒तन॑यस्यजे॒षऽ‌इन्द्र॑सू॒रीन्कृ॑णु॒हिस्मा᳚नोऽ‌अ॒र्धम् || {4.7.19.3}, {6.44.18}, {6.4.1.18}
1040 त्वा॒हर॑यो॒वृष॑णोयुजा॒नावृष॑रथासो॒वृष॑रश्म॒योऽत्याः᳚ |

अ॒स्म॒त्राञ्चो॒वृष॑णोवज्र॒वाहो॒वृष्णे॒मदा᳚यसु॒युजो᳚वहन्तु || {4.7.19.4}, {6.44.19}, {6.4.1.19}
1041 ते᳚वृष॒न्‌वृष॑णो॒द्रोण॑मस्थुर्घृत॒प्रुषो॒नोर्मयो॒मद᳚न्तः |

इन्द्र॒प्रतुभ्यं॒वृष॑भिःसु॒तानां॒वृष्णे᳚भरन्तिवृष॒भाय॒सोम᳚म् || {4.7.19.5}, {6.44.20}, {6.4.1.20}
1042 वृषा᳚सिदि॒वोवृ॑ष॒भःपृ॑थि॒व्यावृषा॒सिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |

वृष्णे᳚त॒ऽ‌इन्दु᳚र्वृषभपीपायस्वा॒दूरसो᳚मधु॒पेयो॒वरा᳚य || {4.7.20.1}, {6.44.21}, {6.4.1.21}
1043 अ॒यंदे॒वःसह॑सा॒जाय॑मान॒ऽ‌इन्द्रे᳚णयु॒जाप॒णिम॑स्तभायत् |

अ॒यंस्वस्य॑पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्यमा॒याः || {4.7.20.2}, {6.44.22}, {6.4.1.22}
1044 अ॒यम॑कृणोदु॒षसः॑सु॒पत्नी᳚र॒यंसूर्ये᳚ऽ‌अदधा॒ज्ज्योति॑र॒न्तः |

अ॒यंत्रि॒धातु॑दि॒विरो᳚च॒नेषु॑त्रि॒तेषु॑विन्दद॒मृतं॒निगू᳚ळ्हम् || {4.7.20.3}, {6.44.23}, {6.4.1.23}
1045 अ॒यंद्यावा᳚पृथि॒वीविष्क॑भायद॒यंरथ॑मयुनक्स॒प्तर॑श्मिम् |

अ॒यंगोषु॒शच्या᳚प॒क्वम॒न्तःसोमो᳚दाधार॒दश॑यन्त्र॒मुत्स᳚म् || {4.7.20.4}, {6.44.24}, {6.4.1.24}
[124] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयऋ षिः (१-३०) प्रथमादित्रिंशदृचामिन्द्रः, (३१-३३) एकत्रिंश्यादितृचस्य च बृबर तक्षादेवते | (१-२८, ३०-३२) प्रथमाद्यष्टाविंशत्र्यचां त्रिंश्यादितृचस्य च गायत्री, (२९) एकोनत्रिंश्या प्रतिनिघृत, (३३) त्रयस्त्रिंश्याश्चानुष्टप, छन्दांसि ||
1046 यऽ‌आन॑यत्‌परा॒वतः॒सुनी᳚तीतु॒र्वशं॒यदु᳚म् |

इन्द्रः॒नो॒युवा॒सखा᳚ || {4.7.21.1}, {6.45.1}, {6.4.2.1}
1047 अ॒वि॒प्रेचि॒द्वयो॒दध॑दना॒शुना᳚चि॒दर्व॑ता |

इन्द्रो॒जेता᳚हि॒तंधन᳚म् || {4.7.21.2}, {6.45.2}, {6.4.2.2}
1048 म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः |

नास्य॑क्षीयन्तऽ‌ऊ॒तयः॑ || {4.7.21.3}, {6.45.3}, {6.4.2.3}
1049 सखा᳚यो॒ब्रह्म॑वाह॒सेऽर्च॑त॒प्रच॑गायत |

हिनः॒प्रम॑तिर्म॒ही || {4.7.21.4}, {6.45.4}, {6.4.2.4}
1050 त्वमेक॑स्यवृत्रहन्नवि॒ताद्वयो᳚रसि |

उ॒तेदृशे॒यथा᳚व॒यम् || {4.7.21.5}, {6.45.5}, {6.4.2.5}
1051 नय॒सीद्वति॒द्विषः॑कृ॒णोष्यु॑क्थशं॒सिनः॑ |

नृभिः॑सु॒वीर॑ऽ‌उच्यसे || {4.7.22.1}, {6.45.6}, {6.4.2.6}
1052 ब्र॒ह्माणं॒ब्रह्म॑वाहसंगी॒र्भिःसखा᳚यमृ॒ग्मिय᳚म् |

गांदो॒हसे᳚हुवे || {4.7.22.2}, {6.45.7}, {6.4.2.7}
1053 यस्य॒विश्वा᳚नि॒हस्त॑योरू॒चुर्वसू᳚नि॒निद्वि॒ता |

वी॒रस्य॑पृतना॒षहः॑ || {4.7.22.3}, {6.45.8}, {6.4.2.8}
1054 विदृ॒ळ्हानि॑चिदद्रिवो॒जना᳚नांशचीपते |

वृ॒हमा॒याऽ‌अ॑नानत || {4.7.22.4}, {6.45.9}, {6.4.2.9}
1055 तमु॑त्वासत्यसोमपा॒ऽ‌इन्द्र॑वाजानांपते |

अहू᳚महिश्रव॒स्यवः॑ || {4.7.22.5}, {6.45.10}, {6.4.2.10}
1056 तमु॑त्वा॒यःपु॒रासि॑थ॒योवा᳚नू॒नंहि॒तेधने᳚ |

हव्यः॒श्रु॑धी॒हव᳚म् || {4.7.23.1}, {6.45.11}, {6.4.2.11}
1057 धी॒भिरर्व॑द्भि॒रर्व॑तो॒वाजाँ᳚ऽ‌इन्द्रश्र॒वाय्या॑न् |

त्वया᳚जेष्महि॒तंधन᳚म् || {4.7.23.2}, {6.45.12}, {6.4.2.12}
1058 अभू᳚रुवीरगिर्वणोम॒हाँऽ‌इ᳚न्द्र॒धने᳚हि॒ते |

भरे᳚वितन्त॒साय्यः॑ || {4.7.23.3}, {6.45.13}, {6.4.2.13}
1059 यात॑ऽ‌ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |

तया᳚नोहिनुही॒रथ᳚म् || {4.7.23.4}, {6.45.14}, {6.4.2.14}
1060 रथे᳚नर॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |

जेषि॑जिष्णोहि॒तंधन᳚म् || {4.7.23.5}, {6.45.15}, {6.4.2.15}
1061 यऽ‌एक॒ऽ‌इत्तमु॑ष्टुहिकृष्टी॒नांविच॑र्षणिः |

पति॑र्ज॒ज्ञेवृष॑क्रतुः || {4.7.24.1}, {6.45.16}, {6.4.2.16}
1062 योगृ॑ण॒तामिदासि॑था॒पिरू॒तीशि॒वःसखा᳚ |

त्वंन॑ऽ‌इन्द्रमृळय || {4.7.24.2}, {6.45.17}, {6.4.2.17}
1063 धि॒ष्ववज्रं॒गभ॑स्त्योरक्षो॒हत्या᳚यवज्रिवः |

सा॒स॒ही॒ष्ठाऽ‌अ॒भिस्पृधः॑ || {4.7.24.3}, {6.45.18}, {6.4.2.18}
1064 प्र॒त्नंर॑यी॒णांयुजं॒सखा᳚यंकीरि॒चोद॑नम् |

ब्रह्म॑वाहस्तमंहुवे || {4.7.24.4}, {6.45.19}, {6.4.2.19}
1065 हिविश्वा᳚नि॒पार्थि॑वाँ॒ऽ‌एको॒वसू᳚नि॒पत्य॑ते |

गिर्व॑णस्तमो॒ऽ‌अध्रि॑गुः || {4.7.24.5}, {6.45.20}, {6.4.2.20}
1066 नो᳚नि॒युद्भि॒रापृ॑ण॒कामं॒वाजे᳚भिर॒श्विभिः॑ |

गोम॑द्भिर्गोपतेधृ॒षत् || {4.7.25.1}, {6.45.21}, {6.4.2.21}
1067 तद्‌वो᳚गायसु॒तेसचा᳚पुरुहू॒ताय॒सत्व॑ने |

शंयद्गवे॒शा॒किने᳚ || {4.7.25.2}, {6.45.22}, {6.4.2.22}
1068 घा॒वसु॒र्निय॑मतेदा॒नंवाज॑स्य॒गोम॑तः |

यत्सी॒मुप॒श्रव॒द्गिरः॑ || {4.7.25.3}, {6.45.23}, {6.4.2.23}
1069 कु॒वित्स॑स्य॒प्रहिव्र॒जंगोम᳚न्तंदस्यु॒हागम॑त् |

शची᳚भि॒रप॑नोवरत् || {4.7.25.4}, {6.45.24}, {6.4.2.24}
1070 इ॒माऽ‌उ॑त्वाशतक्रतो॒ऽभिप्रणो᳚नुवु॒र्गिरः॑ |

इन्द्र॑व॒त्संमा॒तरः॑ || {4.7.25.5}, {6.45.25}, {6.4.2.25}
1071 दू॒णाशं᳚स॒ख्यंतव॒गौर॑सिवीरगव्य॒ते |

अश्वो᳚ऽ‌अश्वाय॒तेभ॑व || {4.7.26.1}, {6.45.26}, {6.4.2.26}
1072 म᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |

स्तो॒तारं᳚नि॒देक॑रः || {4.7.26.2}, {6.45.27}, {6.4.2.27}
1073 इ॒माऽ‌उ॑त्वासु॒तेसु॑ते॒नक्ष᳚न्तेगिर्वणो॒गिरः॑ |

व॒त्संगावो॒धे॒नवः॑ || {4.7.26.3}, {6.45.28}, {6.4.2.28}
1074 पु॒रू॒तमं᳚पुरू॒णांस्तो᳚तॄ॒णांविवा᳚चि |

वाजे᳚भिर्वाजय॒ताम् || {4.7.26.4}, {6.45.29}, {6.4.2.29}
1075 अ॒स्माक॑मिन्द्रभूतुते॒स्तोमो॒वाहि॑ष्ठो॒ऽ‌अन्त॑मः |

अ॒स्मान्‌रा॒येम॒हेहि॑नु || {4.7.26.5}, {6.45.30}, {6.4.2.30}
1076 अधि॑बृ॒बुःप॑णी॒नांवर्षि॑ष्ठेमू॒र्धन्न॑स्थात् |

उ॒रुःकक्षो॒गा॒ङ्ग्यः || {4.7.26.6}, {6.45.31}, {6.4.2.31}
1077 यस्य॑वा॒योरि॑वद्र॒वद्भ॒द्रारा॒तिःस॑ह॒स्रिणी᳚ |

स॒द्योदा॒नाय॒मंह॑ते || {4.7.26.7}, {6.45.32}, {6.4.2.32}
1078 तत्सुनो॒विश्वे᳚ऽ‌अ॒र्यऽ‌सदा᳚गृणन्तिका॒रवः॑ |

बृ॒बुंस॑हस्र॒दात॑मंसू॒रिंस॑हस्र॒सात॑मम् || {4.7.26.8}, {6.45.33}, {6.4.2.33}
[125] (१-१४) चतुदर्श र्चस्य सूक्तस्य बार्हस्पत्यः शंय षिः, इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1079 त्वामिद्धिहवा᳚महेसा॒तावाज॑स्यका॒रवः॑ |

त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्‌प॑तिं॒नर॒स्त्वांकाष्ठा॒स्वर्व॑तः || {4.7.27.1}, {6.46.1}, {6.4.3.1}
1080 त्वंन॑श्चित्रवज्रहस्तधृष्णु॒याम॒हःस्त॑वा॒नोऽ‌अ॑द्रिवः |

गामश्वं᳚र॒थ्य॑मिन्द्र॒संकि॑रस॒त्रावाजं॒जि॒ग्युषे᳚ || {4.7.27.2}, {6.46.2}, {6.4.3.2}
1081 यःस॑त्रा॒हाविच॑र्षणि॒रिन्द्रं॒तंहू᳚महेव॒यम् |

सह॑स्रमुष्क॒तुवि॑नृम्ण॒सत्‌प॑ते॒भवा᳚स॒मत्सु॑नोवृ॒धे || {4.7.27.3}, {6.46.3}, {6.4.3.3}
1082 बाध॑से॒जना᳚न्‌वृष॒भेव॑म॒न्युना॒घृषौ᳚मी॒ळ्हऋ॑चीषम |

अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेत॒नूष्व॒प्सुसूर्ये᳚ || {4.7.27.4}, {6.46.4}, {6.4.3.4}
1083 इन्द्र॒ज्येष्ठं᳚न॒ऽ‌भ॑रँ॒ऽ‌ओजि॑ष्ठं॒पपु॑रि॒श्रवः॑ |

येने॒मेचि॑त्रवज्रहस्त॒रोद॑सी॒ऽ‌ओभेसु॑शिप्र॒प्राः || {4.7.27.5}, {6.46.5}, {6.4.3.5}
1084 त्वामु॒ग्रमव॑सेचर्षणी॒सहं॒राज᳚न्दे॒वेषु॑हूमहे |

विश्वा॒सुनो᳚विथु॒रापि॑ब्द॒नाव॑सो॒ऽमित्रा᳚न्‌त्सु॒षहा᳚न्कृधि || {4.7.28.1}, {6.46.6}, {6.4.3.6}
1085 यदि᳚न्द्र॒नाहु॑षी॒ष्वाँऽ‌ओजो᳚नृ॒म्णंच॑कृ॒ष्टिषु॑ |

यद्‌वा॒पञ्च॑क्षिती॒नांद्यु॒म्नमाभ॑रस॒त्राविश्वा᳚नि॒पौंस्या᳚ || {4.7.28.2}, {6.46.7}, {6.4.3.7}
1086 यद्‌वा᳚तृ॒क्षौम॑घवन्द्रु॒ह्यावाजने॒यत्‌पू॒रौकच्च॒वृष्ण्य᳚म् |

अ॒स्मभ्यं॒तद्रि॑रीहि॒संनृ॒षाह्ये॒ऽमित्रा᳚न्‌पृ॒त्सुतु॒र्वणे᳚ || {4.7.28.3}, {6.46.8}, {6.4.3.8}
1087 इन्द्र॑त्रि॒धातु॑शर॒णंत्रि॒वरू᳚थंस्वस्ति॒मत् |

छ॒र्दिर्य॑च्छम॒घव॑द्भ्यश्च॒मह्यं᳚या॒वया᳚दि॒द्युमे᳚भ्यः || {4.7.28.4}, {6.46.9}, {6.4.3.9}
1088 येग᳚व्य॒तामन॑सा॒शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑धृष्णु॒या |

अध॑स्मानोमघवन्निन्द्रगिर्वणस्तनू॒पाऽ‌अन्त॑मोभव || {4.7.28.5}, {6.46.10}, {6.4.3.10}
1089 अध॑स्मानोवृ॒धेभ॒वेन्द्र॑ना॒यम॑वायु॒धि |

यद॒न्तरि॑क्षेप॒तय᳚न्तिप॒र्णिनो᳚दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः || {4.7.29.1}, {6.46.11}, {6.4.3.11}
1090 यत्र॒शूरा᳚सस्त॒न्वो᳚वितन्व॒तेप्रि॒याशर्म॑पितॄ॒णाम् |

अध॑स्मायच्छत॒न्वे॒३॑(ए॒)तने᳚छ॒र्दिर॒चित्तं᳚या॒वय॒द्वेषः॑ || {4.7.29.2}, {6.46.12}, {6.4.3.12}
1091 यदि᳚न्द्र॒सर्गे॒ऽ‌अर्व॑तश्चो॒दया᳚सेमहाध॒ने |

अ॒स॒म॒नेऽ‌अध्व॑निवृजि॒नेप॒थिश्ये॒नाँऽ‌इ॑वश्रवस्य॒तः || {4.7.29.3}, {6.46.13}, {6.4.3.13}
1092 सिन्धूँ᳚रिवप्रव॒णऽ‌आ᳚शु॒याय॒तोयदि॒क्लोश॒मनु॒ष्वणि॑ |

येवयो॒वर्वृ॑त॒त्यामि॑षिगृभी॒ताबा॒ह्वोर्गवि॑ || {4.7.29.4}, {6.46.14}, {6.4.3.14}
[126] (१-३१) एकत्रिंशदृचस्य सूक्तस्य भारद्वाजो गर्ग ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् सोमः, (६-१९, २१) षष्ठ्यादिचतुदर्श निआमेकविंश्याश्चेन्द्रः, (२०) विंश्याः प्रथमपादस्य देवाः, द्वितीयपादस्य भूमिः, तृतीयपादस्य बृहस्पतिः, चतुथर्प दिस्य चेन्द्रः, (२२-२५) द्वाविंश्यादिचतसृणां साञ्जयस्य प्रस्तोकस्य दानस्तुतिः, (२६-२८) षड्विशं यादितृचस्य रथः, (२९-३१) एकोनत्रिंश्यादितृचस्य दुन्दुभिः, (३१) एकत्रिंश्या उत्तरार्धस्य च इन्द्रो देवताः | (१-१८, २०-२२, २६, २८-३१) प्रथमाद्यष्टादशों विंश्यादितृचस्य षड़िवशं या अष्टाविंश्यादिचतसृणाञ्च त्रिष्टुप्, (१९) एकोनविंश्या बृहती, (२३) त्रयोविंश्या अनुष्टुप् (२४) चतुर्विंश्या गायत्री, (२५) पञ्चविंश्या द्विपदा त्रिष्टुप्, (२७) सप्तविंश्याश्च जगती छन्दांसि ||
1093 स्वा॒दुष्किला॒यंमधु॑माँऽ‌उ॒तायंती॒व्रःकिला॒यंरस॑वाँऽ‌उ॒तायम् |

उ॒तोन्व१॑(अ॒)स्यप॑पि॒वांस॒मिन्द्रं॒कश्च॒नस॑हतऽ‌आह॒वेषु॑ || {4.7.30.1}, {6.47.1}, {6.4.4.1}
1094 अ॒यंस्वा॒दुरि॒हमदि॑ष्ठऽ‌आस॒यस्येन्द्रो᳚वृत्र॒हत्ये᳚म॒माद॑ |

पु॒रूणि॒यश्च्यौ॒त्नाशम्ब॑रस्य॒विन॑व॒तिंनव॑दे॒ह्यो॒३॑(ओ॒)हन् || {4.7.30.2}, {6.47.2}, {6.4.4.2}
1095 अ॒यंमे᳚पी॒तऽ‌उदि॑यर्ति॒वाच॑म॒यंम॑नी॒षामु॑श॒तीम॑जीगः |

अ॒यंषळु॒र्वीर॑मिमीत॒धीरो॒याभ्यो॒भुव॑नं॒कच्च॒नारे || {4.7.30.3}, {6.47.3}, {6.4.4.3}
1096 अ॒यंयोव॑रि॒माणं᳚पृथि॒व्याव॒र्ष्माणं᳚दि॒वोऽ‌अकृ॑णोद॒यंसः |

अ॒यंपी॒यूषं᳚ति॒सृषु॑प्र॒वत्सु॒सोमो᳚दाधारो॒र्व१॑(अ॒)'न्तरि॑क्षम् || {4.7.30.4}, {6.47.4}, {6.4.4.4}
1097 अ॒यंवि॑दच्चित्र॒दृशी᳚क॒मर्णः॑शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |

अ॒यंम॒हान्म॑ह॒तास्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भोम॒रुत्वा॑न् || {4.7.30.5}, {6.47.5}, {6.4.4.5}
1098 धृ॒षत्‌पि॑बक॒लशे॒सोम॑मिन्द्रवृत्र॒हाशू᳚रसम॒रेवसू᳚नाम् |

माध्यं᳚दिने॒सव॑न॒ऽ‌वृ॑षस्वरयि॒स्थानो᳚र॒यिम॒स्मासु॑धेहि || {4.7.31.1}, {6.47.6}, {6.4.4.6}
1099 इन्द्र॒प्रणः॑पुरए॒तेव॑पश्य॒प्रनो᳚नयप्रत॒रंवस्यो॒ऽ‌अच्छ॑ |

भवा᳚सुपा॒रोऽ‌अ॑तिपार॒योनो॒भवा॒सुनी᳚तिरु॒तवा॒मनी᳚तिः || {4.7.31.2}, {6.47.7}, {6.4.4.7}
1100 उ॒रुंनो᳚लो॒कमनु॑नेषिवि॒द्वान्‌त्स्व᳚र्व॒ज्ज्योति॒रभ॑यंस्व॒स्ति |

ऋ॒ष्वात॑ऽ‌इन्द्र॒स्थवि॑रस्यबा॒हूऽ‌उप॑स्थेयामशर॒णाबृ॒हन्ता᳚ || {4.7.31.3}, {6.47.8}, {6.4.4.8}
1101 वरि॑ष्ठेनऽ‌इन्द्रव॒न्धुरे᳚धा॒वहि॑ष्ठयोःशताव॒न्नश्व॑यो॒रा |

इष॒माव॑क्षी॒षांवर्षि॑ष्ठां॒मान॑स्तारीन्मघव॒न्रायो᳚ऽ‌अ॒र्यः || {4.7.31.4}, {6.47.9}, {6.4.4.9}
1102 इन्द्र॑मृ॒ळमह्यं᳚जी॒वातु॑मिच्छचो॒दय॒धिय॒मय॑सो॒धारा᳚म् |

यत्किंचा॒हंत्वा॒युरि॒दंवदा᳚मि॒तज्जु॑षस्वकृ॒धिमा᳚दे॒वव᳚न्तम् || {4.7.31.5}, {6.47.10}, {6.4.4.10}
1103 त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒हवे᳚हवेसु॒हवं॒शूर॒मिन्द्र᳚म् |

ह्वया᳚मिश॒क्रंपु॑रुहू॒तमिन्द्रं᳚स्व॒स्तिनो᳚म॒घवा᳚धा॒त्विन्द्रः॑ || {4.7.32.1}, {6.47.11}, {6.4.4.11}
1104 इन्द्रः॑सु॒त्रामा॒स्ववाँ॒ऽ‌अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |

बाध॑तां॒द्वेषो॒ऽ‌अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम || {4.7.32.2}, {6.47.12}, {6.4.4.12}
1105 तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |

सु॒त्रामा॒स्ववाँ॒ऽ‌इन्द्रो᳚ऽ‌अ॒स्मेऽ‌आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु || {4.7.32.3}, {6.47.13}, {6.4.4.13}
1106 अव॒त्वेऽ‌इ᳚न्द्रप्र॒वतो॒नोर्मिर्गिरो॒ब्रह्मा᳚णिनि॒युतो᳚धवन्ते |

उ॒रूराधः॒सव॑नापु॒रूण्य॒पोगाव॑ज्रिन्युवसे॒समिन्दू॑न् || {4.7.32.4}, {6.47.14}, {6.4.4.14}
1107 कऽ‌ईं᳚स्तव॒त्कःपृ॑णा॒त्कोय॑जाते॒यदु॒ग्रमिन्म॒घवा᳚वि॒श्वहावे᳚त् |

पादा᳚विवप्र॒हर᳚न्न॒न्यम᳚न्यंकृ॒णोति॒पूर्व॒मप॑रं॒शची᳚भिः || {4.7.32.5}, {6.47.15}, {6.4.4.15}
1108 शृ॒ण्वेवी॒रऽ‌उ॒ग्रमु॑ग्रंदमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒राजा᳚चोष्कू॒यते॒विश॒ऽ‌इन्द्रो᳚मनु॒ष्या॑न् || {4.7.33.1}, {6.47.16}, {6.4.4.16}
1109 परा॒पूर्वे᳚षांस॒ख्यावृ॑णक्तिवि॒तर्तु॑राणो॒ऽ‌अप॑रेभिरेति |

अना᳚नुभूतीरवधून्वा॒नःपू॒र्वीरिन्द्रः॑श॒रद॑स्तर्तरीति || {4.7.33.2}, {6.47.17}, {6.4.4.17}
1110 रू॒पंरू᳚पं॒प्रति॑रूपोबभूव॒तद॑स्यरू॒पंप्र॑ति॒चक्ष॑णाय |

इन्द्रो᳚मा॒याभिः॑पुरु॒रूप॑ऽ‌ईयतेयु॒क्ताह्य॑स्य॒हर॑यःश॒तादश॑ || {4.7.33.3}, {6.47.18}, {6.4.4.18}
1111 यु॒जा॒नोह॒रिता॒रथे॒भूरि॒त्वष्टे॒हरा᳚जति |

कोवि॒श्वाहा᳚द्विष॒तःपक्ष॑ऽ‌आसतऽ‌उ॒तासी᳚नेषुसू॒रिषु॑ || {4.7.33.4}, {6.47.19}, {6.4.4.19}
1112 अ॒ग॒व्यू॒तिक्षेत्र॒माग᳚न्मदेवाऽ‌उ॒र्वीस॒तीभूमि॑रंहूर॒णाभू᳚त् |

बृह॑स्पते॒प्रचि॑कित्सा॒गवि॑ष्टावि॒त्थास॒तेज॑रि॒त्रऽ‌इ᳚न्द्र॒पन्था᳚म् || {4.7.33.5}, {6.47.20}, {6.4.4.20}
1113 दि॒वेदि॑वेस॒दृशी᳚र॒न्यमर्धं᳚कृ॒ष्णाऽ‌अ॑सेध॒दप॒सद्म॑नो॒जाः |

अह᳚न्दा॒सावृ॑ष॒भोव॑स्न॒यन्तो॒दव्र॑जेव॒र्चिनं॒शम्ब॑रं || {4.7.34.1}, {6.47.21}, {6.4.4.21}
1114 प्र॒स्तो॒कऽ‌इन्नुराध॑सस्तऽ‌इन्द्र॒दश॒कोश॑यी॒र्दश॑वा॒जिनो᳚ऽदात् |

दिवो᳚दासादतिथि॒ग्वस्य॒राधः॑शाम्ब॒रंवसु॒प्रत्य॑ग्रभीष्म || {4.7.34.2}, {6.47.22}, {6.4.4.22}
1115 दशाश्वा॒न्दश॒कोशा॒न्दश॒वस्त्राधि॑भोजना |

दशो᳚हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् || {4.7.34.3}, {6.47.23}, {6.4.4.23}
1116 दश॒रथा॒न्‌प्रष्टि॑मतःश॒तंगाऽ‌अथ᳚र्वभ्यः |

अ॒श्व॒थःपा॒यवे᳚ऽदात् || {4.7.34.4}, {6.47.24}, {6.4.4.24}
1117 महि॒राधो᳚वि॒श्वज᳚न्यं॒दधा᳚नान्‌भ॒रद्वा᳚जान्‌त्सार्ञ्ज॒योऽ‌अ॒भ्य॑यष्ट || {4.7.34.5}, {6.47.25}, {6.4.4.25}
1118 वन॑स्पतेवी॒ड्व᳚ङ्गो॒हिभू॒याऽ‌अ॒स्मत्स॑खाप्र॒तर॑णःसु॒वीरः॑ |

गोभिः॒संन॑द्धोऽ‌असिवी॒ळय॑स्वास्था॒ताते᳚जयतु॒जेत्वा᳚नि || {4.7.35.1}, {6.47.26}, {6.4.4.26}
1119 दि॒वस्पृ॑थि॒व्याःपर्योज॒ऽ‌उद्भृ॑तं॒वन॒स्पति॑भ्यः॒पर्याभृ॑तं॒सहः॑ |

अ॒पामो॒ज्मानं॒परि॒गोभि॒रावृ॑त॒मिन्द्र॑स्य॒वज्रं᳚ह॒विषा॒रथं᳚यज || {4.7.35.2}, {6.47.27}, {6.4.4.27}
1120 इन्द्र॑स्य॒वज्रो᳚म॒रुता॒मनी᳚कंमि॒त्रस्य॒गर्भो॒वरु॑णस्य॒नाभिः॑ |

सेमांनो᳚ह॒व्यदा᳚तिंजुषा॒णोदेव॑रथ॒प्रति॑ह॒व्यागृ॑भाय || {4.7.35.3}, {6.47.28}, {6.4.4.28}
1121 उप॑श्वासयपृथि॒वीमु॒तद्यांपु॑रु॒त्राते᳚मनुतां॒विष्ठि॑तं॒जग॑त् |

दु᳚न्दुभेस॒जूरिन्द्रे᳚णदे॒वैर्दू॒राद्दवी᳚यो॒ऽ‌अप॑सेध॒शत्रू॑न् || {4.7.35.4}, {6.47.29}, {6.4.4.29}
1122 क्र᳚न्दय॒बल॒मोजो᳚न॒ऽ‌धा॒निःष्ट॑निहिदुरि॒ताबाध॑मानः |

अप॑प्रोथदुन्दुभेदु॒च्छुना᳚ऽ‌इ॒तऽ‌इन्द्र॑स्यमु॒ष्टिर॑सिवी॒ळय॑स्व || {4.7.35.5}, {6.47.30}, {6.4.4.30}
1123 आमूर॑जप्र॒त्याव॑र्तये॒माःके᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |

समश्व॑पर्णा॒श्चर᳚न्तिनो॒नरो॒ऽस्माक॑मिन्द्रर॒थिनो᳚जयन्तु || {4.7.35.6}, {6.47.31}, {6.4.4.31}
[127] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंय षिः (१-१०) प्रथमादिदशर्चामग्निः, (११-१५, २०-२१) एकादश्यादिपञ्चानां विंश्येकविंश्योश्च मरुतः (१३-१५) त्रयोदश्यादितृचस्य लिङ्गोक्ता वा ), (१३-१९) षोडश्यादिचतसृणां पूषा, (२२) द्वाविंश्याश्च द्यावाभूमी वा पृश्निर्वा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् प्रगाथः ( (१, ३, ५, ९) प्रथमातृतीयापञ्चमीनवमीनां बृहती, (२, ४, १०, १२) द्वितीयाचतुर्थीदशमीद्वादशीनां सतोबृहती, (६, ८), षष्ठ्यष्टम्योर्महासतोबृहती, (७) सप्तम्या महाबृहती, (११) एकादश्याश्च ककुप), (१३, १८) त्रयोदश्यष्टादश्योः पुर उष्णिक्, (१४, १९-२०) चतुदर्श येकोनविंशीविंशीनां बृहती, (१५) पञ्चदश्या अतिजगती, (१६) षोडश्याः ककुप, (१७) सप्तदश्याः सतोबृहती, (२१) एकविंश्या यवमध्या महाबृहती, ३७४ ऋक् वेद (२२) द्वाविंश्याश्चानुष्टप् छन्दांसि ||
1124 य॒ज्ञाय॑ज्ञावोऽ‌अ॒ग्नये᳚गि॒रागि॑राच॒दक्ष॑से |

प्रप्र॑व॒यम॒मृतं᳚जा॒तवे᳚दसंप्रि॒यंमि॒त्रंशं᳚सिषम् || {4.8.1.1}, {6.48.1}, {6.4.5.1}
1125 ऊ॒र्जोनपा᳚तं॒हि॒नायम॑स्म॒युर्दाशे᳚मह॒व्यदा᳚तये |

भुव॒द्वाजे᳚ष्ववि॒ताभुव॑द्वृ॒धऽ‌उ॒तत्रा॒तात॒नूना᳚म् || {4.8.1.2}, {6.48.2}, {6.4.5.2}
1126 वृषा॒ह्य॑ग्नेऽ‌अ॒जरो᳚म॒हान्‌वि॒भास्य॒र्चिषा᳚ |

अज॑स्रेणशो॒चिषा॒शोशु॑चच्छुचेसुदी॒तिभिः॒सुदी᳚दिहि || {4.8.1.3}, {6.48.3}, {6.4.5.3}
1127 म॒होदे॒वान्‌यज॑सि॒यक्ष्या᳚नु॒षक्तव॒क्रत्वो॒तदं॒सना᳚ |

अ॒र्वाचः॑सींकृणुह्य॒ग्नेऽव॑से॒रास्व॒वाजो॒तवं᳚स्व || {4.8.1.4}, {6.48.4}, {6.4.5.4}
1128 यमापो॒ऽ‌अद्र॑यो॒वना॒गर्भ॑मृ॒तस्य॒पिप्र॑ति |

सह॑सा॒योम॑थि॒तोजाय॑ते॒नृभिः॑पृथि॒व्याऽ‌अधि॒सान॑वि || {4.8.1.5}, {6.48.5}, {6.4.5.5}
1129 यःप॒प्रौभा॒नुना॒रोद॑सीऽ‌उ॒भेधू॒मेन॑धावतेदि॒वि |

ति॒रस्तमो᳚ददृश॒ऽ‌ऊर्म्या॒स्वाश्या॒वास्व॑रु॒षोवृषाश्या॒वाऽ‌अ॑रु॒षोवृषा᳚ || {4.8.2.1}, {6.48.6}, {6.4.5.6}
1130 बृ॒हद्भि॑रग्नेऽ‌अ॒र्चिभिः॑शु॒क्रेण॑देवशो॒चिषा᳚ |

भ॒रद्वा᳚जेसमिधा॒नोय॑विष्ठ्यरे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्‌पा᳚वकदीदिहि || {4.8.2.2}, {6.48.7}, {6.4.5.7}
1131 विश्वा᳚सांगृ॒हप॑तिर्वि॒शाम॑सि॒त्वम॑ग्ने॒मानु॑षीणाम् |

श॒तंपू॒र्भिर्य॑विष्ठपा॒ह्यंह॑सःसमे॒द्धारं᳚श॒तंहिमाः᳚स्तो॒तृभ्यो॒येच॒दद॑ति || {4.8.2.3}, {6.48.8}, {6.4.5.8}
1132 त्वंन॑श्चि॒त्रऽ‌ऊ॒त्यावसो॒राधां᳚सिचोदय |

अ॒स्यरा॒यस्त्वम॑ग्नेर॒थीर॑सिवि॒दागा॒धंतु॒चेतुनः॑ || {4.8.2.4}, {6.48.9}, {6.4.5.9}
1133 पर्षि॑तो॒कंतन॑यंप॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |

अग्ने॒हेळां᳚सि॒दैव्या᳚युयोधि॒नोऽदे᳚वानि॒ह्वरां᳚सि || {4.8.2.5}, {6.48.10}, {6.4.5.10}
1134 स॑खायःसब॒र्दुघां᳚धे॒नुम॑जध्व॒मुप॒नव्य॑सा॒वचः॑ |

सृ॒जध्व॒मन॑पस्फुराम् || {4.8.3.1}, {6.48.11}, {6.4.5.11}
1135 याशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवे॒श्रवोऽमृ॑त्यु॒धुक्ष॑त |

यामृ॑ळी॒केम॒रुतां᳚तु॒राणां॒यासु॒म्नैरे᳚व॒याव॑री || {4.8.3.2}, {6.48.12}, {6.4.5.12}
1136 भ॒रद्वा᳚जा॒याव॑धुक्षतद्वि॒ता |

धे॒नुंच॑वि॒श्वदो᳚हस॒मिषं᳚वि॒श्वभो᳚जसम् || {4.8.3.3}, {6.48.13}, {6.4.5.13}
1137 तंव॒ऽ‌इन्द्रं॒सु॒क्रतुं॒वरु॑णमिवमा॒यिन᳚म् |

अ॒र्य॒मणं॒म॒न्द्रंसृ॒प्रभो᳚जसं॒विष्णुं॒स्तु॑षऽ‌आ॒दिशे᳚ || {4.8.3.4}, {6.48.14}, {6.4.5.14}
1138 त्वे॒षंशर्धो॒मारु॑तंतुवि॒ष्वण्य॑न॒र्वाणं᳚पू॒षणं॒संयथा᳚श॒ता |

संस॒हस्रा॒कारि॑षच्चर्ष॒णिभ्य॒ऽ‌आँऽ‌आ॒विर्गू॒ळ्हावसू᳚करत्सु॒वेदा᳚नो॒वसू᳚करत् || {4.8.3.5}, {6.48.15}, {6.4.5.15}
1139 मा᳚पूष॒न्नुप॑द्रव॒शंसि॑षं॒नुते᳚ऽ‌अपिक॒र्णऽ‌आ᳚घृणे |

अ॒घाऽ‌अ॒र्योऽ‌अरा᳚तयः || {4.8.3.6}, {6.48.16}, {6.4.5.16}
1140 माका᳚क॒म्बीर॒मुद्वृ॑हो॒वन॒स्पति॒मश॑स्ती॒र्विहिनीन॑शः |

मोतसूरो॒ऽ‌अह॑ऽ‌ए॒वाच॒नग्री॒वाऽ‌आ॒दध॑ते॒वेः || {4.8.4.1}, {6.48.17}, {6.4.5.17}
1141 दृते᳚रिवतेऽवृ॒कम॑स्तुस॒ख्यम् |

अच्छि॑द्रस्यदध॒न्वतः॒सुपू᳚र्णस्यदध॒न्वतः॑ || {4.8.4.2}, {6.48.18}, {6.4.5.18}
1142 प॒रोहिमर्त्यै॒रसि॑स॒मोदे॒वैरु॒तश्रि॒या |

अ॒भिख्यः॑पूष॒न्‌पृत॑नासुन॒स्त्वमवा᳚नू॒नंयथा᳚पु॒रा || {4.8.4.3}, {6.48.19}, {6.4.5.19}
1143 वा॒मीवा॒मस्य॑धूतयः॒प्रणी᳚तिरस्तुसू॒नृता᳚ |

दे॒वस्य॑वामरुतो॒मर्त्य॑स्यवेजा॒नस्य॑प्रयज्यवः || {4.8.4.4}, {6.48.20}, {6.4.5.20}
1144 स॒द्यश्चि॒द्यस्य॑चर्कृ॒तिःपरि॒द्यांदे॒वोनैति॒सूर्यः॑ |

त्वे॒षंशवो᳚दधिरे॒नाम॑य॒ज्ञियं᳚म॒रुतो᳚वृत्र॒हंशवो॒ज्येष्ठं᳚वृत्र॒हंशवः॑ || {4.8.4.5}, {6.48.21}, {6.4.5.21}
1145 स॒कृद्ध॒द्यौर॑जायतस॒कृद्भूमि॑रजायत |

पृश्न्या᳚दु॒ग्धंस॒कृत्‌पय॒स्तद॒न्योनानु॑जायते || {4.8.4.6}, {6.48.22}, {6.4.5.22}
[128] (१-१५) पञ्चदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-१४) प्रथमादिचतुर्दश ! त्रिष्टुप, (१५) पञ्चदश्याश्च शक्वरी छन्दसी ||
1146 स्तु॒षेजनं᳚सुव्र॒तंनव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णासुम्न॒यन्ता᳚ |

तऽ‌ग॑मन्तु॒तऽ‌इ॒हश्रु॑वन्तुसुक्ष॒त्रासो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निः || {4.8.5.1}, {6.49.1}, {6.4.6.1}
1147 वि॒शोवि॑श॒ऽ‌ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिंयु॑व॒त्योः |

दि॒वःशिशुं॒सह॑सःसू॒नुम॒ग्निंय॒ज्ञस्य॑के॒तुम॑रु॒षंयज॑ध्यै || {4.8.5.2}, {6.49.2}, {6.4.6.2}
1148 अ॒रु॒षस्य॑दुहि॒तरा॒विरू᳚पे॒स्तृभि॑र॒न्यापि॑पि॒शेसूरो᳚ऽ‌अ॒न्या |

मि॒थ॒स्तुरा᳚वि॒चर᳚न्तीपाव॒केमन्म॑श्रु॒तंन॑क्षतऋ॒च्यमा᳚ने || {4.8.5.3}, {6.49.3}, {6.4.6.3}
1149 प्रवा॒युमच्छा᳚बृह॒तीम॑नी॒षाबृ॒हद्र॑यिंवि॒श्ववा᳚रंरथ॒प्राम् |

द्यु॒तद्या᳚मानि॒युतः॒पत्य॑मानःक॒विःक॒विमि॑यक्षसिप्रयज्यो || {4.8.5.4}, {6.49.4}, {6.4.6.4}
1150 मे॒वपु॑श्छदयद॒श्विनो॒र्योरथो᳚वि॒रुक्मा॒न्मन॑सायुजा॒नः |

येन॑नरानासत्येष॒यध्यै᳚व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚ || {4.8.5.5}, {6.49.5}, {6.4.6.5}
1151 पर्ज᳚न्यवातावृषभापृथि॒व्याःपुरी᳚षाणिजिन्वत॒मप्या᳚नि |

सत्य॑श्रुतःकवयो॒यस्य॑गी॒र्भिर्जग॑तःस्थात॒र्जग॒दाकृ॑णुध्वम् || {4.8.6.1}, {6.49.6}, {6.4.6.6}
1152 पावी᳚रवीक॒न्या᳚चि॒त्रायुः॒सर॑स्वतीवी॒रप॑त्नी॒धियं᳚धात् |

ग्नाभि॒रच्छि॑द्रंशर॒णंस॒जोषा᳚दुरा॒धर्षं᳚गृण॒तेशर्म॑यंसत् || {4.8.6.2}, {6.49.7}, {6.4.6.7}
1153 प॒थस्प॑थः॒परि॑पतिंवच॒स्याकामे᳚नकृ॒तोऽ‌अ॒भ्या᳚नळ॒र्कम् |

नो᳚रासच्छु॒रुध॑श्च॒न्द्राग्रा॒धियं᳚धियंसीषधाति॒प्रपू॒षा || {4.8.6.3}, {6.49.8}, {6.4.6.8}
1154 प्र॒थ॒म॒भाजं᳚य॒शसं᳚वयो॒धांसु॑पा॒णिंदे॒वंसु॒गभ॑स्ति॒मृभ्व᳚म् |

होता᳚यक्षद्यज॒तंप॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रंसु॒हवं᳚वि॒भावा᳚ || {4.8.6.4}, {6.49.9}, {6.4.6.9}
1155 भुव॑नस्यपि॒तरं᳚गी॒र्भिरा॒भीरु॒द्रंदिवा᳚व॒र्धया᳚रु॒द्रम॒क्तौ |

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚सुषु॒म्नमृध॑ग्घुवेमक॒विने᳚षि॒तासः॑ || {4.8.6.5}, {6.49.10}, {6.4.6.10}
1156 यु॑वानःकवयोयज्ञियासो॒मरु॑तोग॒न्तगृ॑ण॒तोव॑र॒स्याम् |

अ॒चि॒त्रंचि॒द्धिजिन्व॑थावृ॒धन्त॑ऽ‌इ॒त्थानक्ष᳚न्तोनरोऽ‌अङ्गिर॒स्वत् || {4.8.7.1}, {6.49.11}, {6.4.6.11}
1157 प्रवी॒राय॒प्रत॒वसे᳚तु॒रायाजा᳚यू॒थेव॑पशु॒रक्षि॒रस्त᳚म् |

पि॑स्पृशतित॒न्‌वि॑श्रु॒तस्य॒स्तृभि॒र्ननाकं᳚वच॒नस्य॒विपः॑ || {4.8.7.2}, {6.49.12}, {6.4.6.12}
1158 योरजां᳚सिविम॒मेपार्थि॑वानि॒त्रिश्चि॒द्विष्णु॒र्मन॑वेबाधि॒ताय॑ |

तस्य॑ते॒शर्म᳚न्नुपद॒द्यमा᳚नेरा॒याम॑देमत॒न्वा॒३॑(आ॒)तना᳚ || {4.8.7.3}, {6.49.13}, {6.4.6.13}
1159 तन्नोऽहि॑र्बु॒ध्न्यो᳚ऽ‌अ॒द्भिर॒र्कैस्तत्‌पर्व॑त॒स्तत्स॑वि॒ताचनो᳚धात् |

तदोष॑धीभिर॒भिरा᳚ति॒षाचो॒भगः॒पुरं᳚धिर्जिन्वतु॒प्ररा॒ये || {4.8.7.4}, {6.49.14}, {6.4.6.14}
1160 नुनो᳚र॒यिंर॒थ्यं᳚चर्षणि॒प्रांपु॑रु॒वीरं᳚म॒हऋ॒तस्य॑गो॒पाम् |

क्षयं᳚दाता॒जरं॒येन॒जना॒न्‌त्स्पृधो॒ऽ‌अदे᳚वीर॒भिच॒क्रमा᳚म॒विश॒ऽ‌आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म || {4.8.7.5}, {6.49.15}, {6.4.6.15}
[129] (१-१५) पञ्चदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1161 हु॒वेवो᳚दे॒वीमदि॑तिं॒नमो᳚भिर्मृळी॒काय॒वरु॑णंमि॒त्रम॒ग्निम् |

अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚सु॒शेवं᳚त्रा॒तॄन्दे॒वान्‌त्स॑वि॒तारं॒भगं᳚ || {4.8.8.1}, {6.50.1}, {6.5.1.1}
1162 सु॒ज्योति॑षःसूर्य॒दक्ष॑पितॄननागा॒स्त्वेसु॑महोवीहिदे॒वान् |

द्वि॒जन्मा᳚नो॒ऋ॑त॒सापः॑स॒त्याःस्व᳚र्वन्तोयज॒ताऽ‌अ॑ग्निजि॒ह्वाः || {4.8.8.2}, {6.50.2}, {6.5.1.2}
1163 उ॒तद्या᳚वापृथिवीक्ष॒त्रमु॒रुबृ॒हद्रो᳚दसीशर॒णंसु॑षुम्ने |

म॒हस्क॑रथो॒वरि॑वो॒यथा᳚नो॒ऽस्मेक्षया᳚यधिषणेऽ‌अने॒हः || {4.8.8.3}, {6.50.3}, {6.5.1.3}
1164 नो᳚रु॒द्रस्य॑सू॒नवो᳚नमन्ताम॒द्याहू॒तासो॒वस॒वोऽधृ॑ष्टाः |

यदी॒मर्भे᳚मह॒तिवा᳚हि॒तासो᳚बा॒धेम॒रुतो॒ऽ‌अह्वा᳚मदे॒वान् || {4.8.8.4}, {6.50.4}, {6.5.1.4}
1165 मि॒म्यक्ष॒येषु॑रोद॒सीनुदे॒वीसिष॑क्तिपू॒षाऽ‌अ॑भ्यर्ध॒यज्वा᳚ |

श्रु॒त्वाहवं᳚मरुतो॒यद्ध॑या॒थभूमा᳚रेजन्ते॒ऽ‌अध्व॑नि॒प्रवि॑क्ते || {4.8.8.5}, {6.50.5}, {6.5.1.5}
1166 अ॒भित्यंवी॒रंगिर्व॑णसम॒र्चेन्द्रं॒ब्रह्म॑णाजरित॒र्नवे᳚न |

श्रव॒दिद्धव॒मुप॑च॒स्तवा᳚नो॒रास॒द्वाजाँ॒ऽ‌उप॑म॒होगृ॑णा॒नः || {4.8.9.1}, {6.50.6}, {6.5.1.6}
1167 ओ॒मान॑मापोमानुषी॒रमृ॑क्तं॒धात॑तो॒काय॒तन॑याय॒शंयोः |

यू॒यंहिष्ठाभि॒षजो᳚मा॒तृत॑मा॒विश्व॑स्यस्था॒तुर्जग॑तो॒जनि॑त्रीः || {4.8.9.2}, {6.50.7}, {6.5.1.7}
1168 नो᳚दे॒वःस॑वि॒तात्राय॑माणो॒हिर᳚ण्यपाणिर्यज॒तोज॑गम्यात् |

योदत्र॑वाँऽ‌उ॒षसो॒प्रती᳚कंव्यूर्णु॒तेदा॒शुषे॒वार्या᳚णि || {4.8.9.3}, {6.50.8}, {6.5.1.8}
1169 उ॒तत्वंसू᳚नोसहसोनोऽ‌अ॒द्यादे॒वाँऽ‌अ॒स्मिन्न॑ध्व॒रेव॑वृत्याः |

स्याम॒हंते॒सद॒मिद्रा॒तौतव॑स्याम॒ग्नेऽव॑सासु॒वीरः॑ || {4.8.9.4}, {6.50.9}, {6.5.1.9}
1170 उ॒तत्यामे॒हव॒माज॑ग्म्यातं॒नास॑त्याधी॒भिर्यु॒वम॒ङ्गवि॑प्रा |

अत्रिं॒म॒हस्तम॑सोऽमुमुक्तं॒तूर्व॑तंनरादुरि॒ताद॒भीके᳚ || {4.8.9.5}, {6.50.10}, {6.5.1.10}
1171 तेनो᳚रा॒योद्यु॒मतो॒वाज॑वतोदा॒तारो᳚भूतनृ॒वतः॑पुरु॒क्षोः |

द॒श॒स्यन्तो᳚दि॒व्याःपार्थि॑वासो॒गोजा᳚ता॒ऽ‌अप्या᳚मृ॒ळता᳚देवाः || {4.8.10.1}, {6.50.11}, {6.5.1.11}
1172 तेनो᳚रु॒द्रःसर॑स्वतीस॒जोषा᳚मी॒ळ्हुष्म᳚न्तो॒विष्णु᳚र्मृळन्तुवा॒युः |

ऋ॒भु॒क्षावाजो॒दैव्यो᳚विधा॒ताप॒र्जन्या॒वाता᳚पिप्यता॒मिषं᳚नः || {4.8.10.2}, {6.50.12}, {6.5.1.12}
1173 उ॒तस्यदे॒वःस॑वि॒ताभगो᳚नो॒ऽपांनपा᳚दवतु॒दानु॒पप्रिः॑ |

त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःस॒जोषा॒द्यौर्दे॒वेभिः॑पृथि॒वीस॑मु॒द्रैः || {4.8.10.3}, {6.50.13}, {6.5.1.13}
1174 उ॒तनोऽहि॑र्बु॒ध्न्यः॑शृणोत्व॒जऽ‌एक॑पात्‌पृथि॒वीस॑मु॒द्रः |

विश्वे᳚दे॒वाऋ॑ता॒वृधो᳚हुवा॒नाःस्तु॒तामन्त्राः᳚कविश॒स्ताऽ‌अ॑वन्तु || {4.8.10.4}, {6.50.14}, {6.5.1.14}
1175 ए॒वानपा᳚तो॒मम॒तस्य॑धी॒भिर्भ॒रद्वा᳚जाऽ‌अ॒भ्य॑र्चन्त्य॒र्कैः |

ग्नाहु॒तासो॒वस॒वोऽधृ॑ष्टा॒विश्वे᳚स्तु॒तासो᳚भूतायजत्राः || {4.8.10.5}, {6.50.15}, {6.5.1.15}
[130] (१-१६) षोळशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् त्रिष्टुप, (१३-१५) त्रयोदश्यादितृचस्योष्णिक्, (१६) षोडश्याश्चानुष्टप् छन्दांसि ||
1176 उदु॒त्यच्चक्षु॒र्महि॑मि॒त्रयो॒राँऽ‌एति॑प्रि॒यंवरु॑णयो॒रद॑ब्धम् |

ऋ॒तस्य॒शुचि॑दर्श॒तमनी᳚कंरु॒क्मोदि॒वऽ‌उदि॑ता॒व्य॑द्यौत् || {4.8.11.1}, {6.51.1}, {6.5.2.1}
1177 वेद॒यस्त्रीणि॑वि॒दथा᳚न्येषांदे॒वानां॒जन्म॑सनु॒तराच॒विप्रः॑ |

ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य᳚न्न॒भिच॑ष्टे॒सूरो᳚ऽ‌अ॒र्यऽ‌एवा॑न् || {4.8.11.2}, {6.51.2}, {6.5.2.2}
1178 स्तु॒षऽ‌उ॑वोम॒हऋ॒तस्य॑गो॒पानदि॑तिंमि॒त्रंवरु॑णंसुजा॒तान् |

अ॒र्य॒मणं॒भग॒मद॑ब्धधीती॒नच्छा᳚वोचेसध॒न्यः॑पाव॒कान् || {4.8.11.3}, {6.51.3}, {6.5.2.3}
1179 रि॒शाद॑सः॒सत्‌प॑तीँ॒रद॑ब्धान्म॒होराज्ञः॑सुवस॒नस्य॑दा॒तॄन् |

यूनः॑सुक्ष॒त्रान्क्षय॑तोदि॒वोनॄना᳚दि॒त्यान्या॒म्यदि॑तिंदुवो॒यु || {4.8.11.4}, {6.51.4}, {6.5.2.4}
1180 द्यौ॒३॒॑ष्पितः॒पृथि॑वि॒मात॒रध्रु॒गग्ने᳚भ्रातर्वसवोमृ॒ळता᳚नः |

विश्व॑ऽ‌आदित्याऽ‌अदितेस॒जोषा᳚ऽ‌अ॒स्मभ्यं॒शर्म॑बहु॒लंविय᳚न्त || {4.8.11.5}, {6.51.5}, {6.5.2.5}
1181 मानो॒वृका᳚यवृ॒क्ये᳚समस्माऽ‌अघाय॒तेरी᳚रधतायजत्राः |

यू॒यंहिष्ठार॒थ्यो᳚नस्त॒नूनां᳚यू॒यंदक्ष॑स्य॒वच॑सोबभू॒व || {4.8.12.1}, {6.51.6}, {6.5.2.6}
1182 माव॒ऽ‌एनो᳚ऽ‌अ॒न्यकृ॑तंभुजेम॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे |

विश्व॑स्य॒हिक्षय॑थविश्वदेवाःस्व॒यंरि॒पुस्त॒न्वं᳚रीरिषीष्ट || {4.8.12.2}, {6.51.7}, {6.5.2.7}
1183 नम॒ऽ‌इदु॒ग्रंनम॒ऽ‌वि॑वासे॒नमो᳚दाधारपृथि॒वीमु॒तद्याम् |

नमो᳚दे॒वेभ्यो॒नम॑ऽ‌ईशऽ‌एषांकृ॒तंचि॒देनो॒नम॒सावि॑वासे || {4.8.12.3}, {6.51.8}, {6.5.2.8}
1184 ऋ॒तस्य॑वोर॒थ्यः॑पू॒तद॑क्षानृ॒तस्य॑पस्त्य॒सदो॒ऽ‌अद॑ब्धान् |

ताँऽ‌नमो᳚भिरुरु॒चक्ष॑सो॒नॄन्‌विश्वा᳚न्व॒ऽ‌न॑मेम॒होय॑जत्राः || {4.8.12.4}, {6.51.9}, {6.5.2.9}
1185 तेहिश्रेष्ठ॑वर्चस॒स्तऽ‌उ॑नस्ति॒रोविश्वा᳚निदुरि॒तानय᳚न्ति |

सु॒क्ष॒त्रासो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निर्‌ऋ॒तधी᳚तयोवक्म॒राज॑सत्याः || {4.8.12.5}, {6.51.10}, {6.5.2.10}
1186 तेन॒ऽ‌इन्द्रः॑पृथि॒वीक्षाम॑वर्धन्‌पू॒षाभगो॒ऽ‌अदि॑तिः॒पञ्च॒जनाः᳚ |

सु॒शर्मा᳚णः॒स्वव॑सःसुनी॒थाभव᳚न्तुनःसुत्रा॒त्रासः॑सुगो॒पाः || {4.8.13.1}, {6.51.11}, {6.5.2.11}
1187 नूस॒द्मानं᳚दि॒व्यंनंशि॑देवा॒भार॑द्वाजःसुम॒तिंया᳚ति॒होता᳚ |

आ॒सा॒नेभि॒र्यज॑मानोमि॒येधै᳚र्दे॒वानां॒जन्म॑वसू॒युर्व॑वन्द || {4.8.13.2}, {6.51.12}, {6.5.2.12}
1188 अप॒त्यंवृ॑जि॒नंरि॒पुंस्ते॒नम॑ग्नेदुरा॒ध्य᳚म् |

द॒वि॒ष्ठम॑स्यसत्‌पतेकृ॒धीसु॒गम् || {4.8.13.3}, {6.51.13}, {6.5.2.13}
1189 ग्रावा᳚णःसोमनो॒हिकं᳚सखित्व॒नाय॑वाव॒शुः |

ज॒हीन्य१॑(अ॒)त्रिणं᳚प॒णिंवृको॒हिषः || {4.8.13.4}, {6.51.14}, {6.5.2.14}
1190 यू॒यंहिष्ठासु॑दानव॒ऽ‌इन्द्र॑ज्येष्ठाऽ‌अ॒भिद्य॑वः |

कर्ता᳚नो॒ऽ‌अध्व॒न्नासु॒गंगो॒पाऽ‌अ॒मा || {4.8.13.5}, {6.51.15}, {6.5.2.15}
1191 अपि॒पन्था᳚मगन्महिस्वस्ति॒गाम॑ने॒हस᳚म् |

येन॒विश्वाः॒परि॒द्विषो᳚वृ॒णक्ति॑वि॒न्दते॒वसु॑ || {4.8.13.6}, {6.51.16}, {6.5.2.16}
[131] (१-१७) सप्तदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-६, १३, १५-१७) प्रथमादितृचद्यस्य त्रयोदश्या चः पञ्चदश्यादितृचस्य च त्रिष्टुप्, (७-१२) सप्तम्यादितृचद्यस्य गायत्री, (१४) चतुर्दर्श्याश्च जगती छन्दांसि ||
1192 तद्दि॒वापृ॑थि॒व्यानु॑मन्ये॒य॒ज्ञेन॒नोतशमी᳚भिरा॒भिः |

उ॒ब्जन्तु॒तंसु॒भ्व१॑(अ॒)ःपर्व॑तासो॒निही᳚यतामतिया॒जस्य॑य॒ष्टा || {4.8.14.1}, {6.52.1}, {6.5.3.1}
1193 अति॑वा॒योम॑रुतो॒मन्य॑तेनो॒ब्रह्म॑वा॒यःक्रि॒यमा᳚णं॒निनि॑त्सात् |

तपूं᳚षि॒तस्मै᳚वृजि॒नानि॑सन्तुब्रह्म॒द्विष॑म॒भितंशो᳚चतु॒द्यौः || {4.8.14.2}, {6.52.2}, {6.5.3.2}
1194 किम॒ङ्गत्वा॒ब्रह्म॑णःसोमगो॒पांकिम॒ङ्गत्वा᳚हुरभिशस्ति॒पांनः॑ |

किम॒ङ्गनः॑पश्यसिनि॒द्यमा᳚नान्‌ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || {4.8.14.3}, {6.52.3}, {6.5.3.3}
1195 अव᳚न्तु॒मामु॒षसो॒जाय॑माना॒ऽ‌अव᳚न्तुमा॒सिन्ध॑वः॒पिन्व॑मानाः |

अव᳚न्तुमा॒पर्व॑तासोध्रु॒वासोऽव᳚न्तुमापि॒तरो᳚दे॒वहू᳚तौ || {4.8.14.4}, {6.52.4}, {6.5.3.4}
1196 वि॒श्व॒दानीं᳚सु॒मन॑सःस्याम॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |

तथा᳚कर॒द्वसु॑पति॒र्वसू᳚नांदे॒वाँऽ‌ओहा॒नोऽव॒साग॑मिष्ठः || {4.8.14.5}, {6.52.5}, {6.5.3.5}
1197 इन्द्रो॒नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒सर॑स्वती॒सिन्धु॑भिः॒पिन्व॑माना |

प॒र्जन्यो᳚न॒ऽ‌ओष॑धीभिर्मयो॒भुर॒ग्निःसु॒शंसः॑सु॒हवः॑पि॒तेव॑ || {4.8.15.1}, {6.52.6}, {6.5.3.6}
1198 विश्वे᳚देवास॒ऽ‌ग॑तशृणु॒ताम॑ऽ‌इ॒मंहव᳚म् |

एदंब॒र्हिर्निषी᳚दत || {4.8.15.2}, {6.52.7}, {6.5.3.7}
1199 योवो᳚देवाघृ॒तस्नु॑नाह॒व्येन॑प्रति॒भूष॑ति |

तंविश्व॒ऽ‌उप॑गच्छथ || {4.8.15.3}, {6.52.8}, {6.5.3.8}
1200 उप॑नःसू॒नवो॒गिरः॑शृ॒ण्वन्त्व॒मृत॑स्य॒ये |

सु॒मृ॒ळी॒काभ॑वन्तुनः || {4.8.15.4}, {6.52.9}, {6.5.3.9}
1201 विश्वे᳚दे॒वाऋ॑ता॒वृध॑ऋ॒तुभि॑र्हवन॒श्रुतः॑ |

जु॒षन्तां॒युज्यं॒पयः॑ || {4.8.15.5}, {6.52.10}, {6.5.3.10}
1202 स्तो॒त्रमिन्द्रो᳚म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रोऽ‌अ᳚र्य॒मा |

इ॒माह॒व्याजु॑षन्तनः || {4.8.16.1}, {6.52.11}, {6.5.3.11}
1203 इ॒मंनो᳚ऽ‌अग्नेऽ‌अध्व॒रंहोत᳚र्वयुन॒शोय॑ज |

चि॒कि॒त्वान्‌दैव्यं॒जन᳚म् || {4.8.16.2}, {6.52.12}, {6.5.3.12}
1204 विश्वे᳚देवाःशृणु॒तेमंहवं᳚मे॒येऽ‌अ॒न्तरि॑क्षे॒यऽ‌उप॒द्यवि॒ष्ठ |

येऽ‌अ॑ग्निजि॒ह्वाऽ‌उ॒तवा॒यज॑त्राऽ‌आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयध्वम् || {4.8.16.3}, {6.52.13}, {6.5.3.13}
1205 विश्वे᳚दे॒वामम॑शृण्वन्तुय॒ज्ञिया᳚ऽ‌उ॒भेरोद॑सीऽ‌अ॒पांनपा᳚च्च॒मन्म॑ |

मावो॒वचां᳚सिपरि॒चक्ष्या᳚णिवोचंसु॒म्नेष्विद्वो॒ऽ‌अन्त॑मामदेम || {4.8.16.4}, {6.52.14}, {6.5.3.14}
1206 येकेच॒ज्माम॒हिनो॒ऽ‌अहि॑मायादि॒वोज॑ज्ञि॒रेऽ‌अ॒पांस॒धस्थे᳚ |

तेऽ‌अ॒स्मभ्य॑मि॒षये॒विश्व॒मायुः॒क्षप॑ऽ‌उ॒स्राव॑रिवस्यन्तुदे॒वाः || {4.8.16.5}, {6.52.15}, {6.5.3.15}
1207 अग्नी᳚पर्जन्या॒वव॑तं॒धियं᳚मे॒ऽस्मिन्हवे᳚सुहवासुष्टु॒तिंनः॑ |

इळा᳚म॒न्योज॒नय॒द्गर्भ॑म॒न्यःप्र॒जाव॑ती॒रिष॒ऽ‌ध॑त्तम॒स्मे || {4.8.16.6}, {6.52.16}, {6.5.3.16}
1208 स्ती॒र्णेब॒र्हिषि॑समिधा॒नेऽ‌अ॒ग्नौसू॒क्तेन॑म॒हानम॒सावि॑वासे |

अ॒स्मिन्नो᳚ऽ‌अ॒द्यवि॒दथे᳚यजत्रा॒विश्वे᳚देवाह॒विषि॑मादयध्वम् || {4.8.16.7}, {6.52.17}, {6.5.3.17}
[132] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१७, ९-१०) प्रथमादिसप्तर्चाम् नवमीदशम्योश्च गायत्री, (८) अष्टम्याश्चानुष्टप् छन्दसी ||
1209 व॒यमु॑त्वापथस्पते॒रथं॒वाज॑सातये |

धि॒येपू᳚षन्नयुज्महि || {4.8.17.1}, {6.53.1}, {6.5.4.1}
1210 अ॒भिनो॒नर्यं॒वसु॑वी॒रंप्रय॑तदक्षिणम् |

वा॒मंगृ॒हप॑तिंनय || {4.8.17.2}, {6.53.2}, {6.5.4.2}
1211 अदि॑त्सन्तंचिदाघृणे॒पूष॒न्दाना᳚यचोदय |

प॒णेश्चि॒द्विम्र॑दा॒मनः॑ || {4.8.17.3}, {6.53.3}, {6.5.4.3}
1212 विप॒थोवाज॑सातयेचिनु॒हिविमृधो᳚जहि |

साध᳚न्तामुग्रनो॒धियः॑ || {4.8.17.4}, {6.53.4}, {6.5.4.4}
1213 परि॑तृन्धिपणी॒नामार॑या॒हृद॑याकवे |

अथे᳚म॒स्मभ्यं᳚रन्धय || {4.8.17.5}, {6.53.5}, {6.5.4.5}
1214 विपू᳚ष॒न्नार॑यातुदप॒णेरि॑च्छहृ॒दिप्रि॒यम् |

अथे᳚म॒स्मभ्यं᳚रन्धय || {4.8.18.1}, {6.53.6}, {6.5.4.6}
1215 रि॑खकिकि॒राकृ॑णुपणी॒नांहृद॑याकवे |

अथे᳚म॒स्मभ्यं᳚रन्धय || {4.8.18.2}, {6.53.7}, {6.5.4.7}
1216 यांपू᳚षन्‌ब्रह्म॒चोद॑नी॒मारां॒बिभ॑र्ष्याघृणे |

तया᳚समस्य॒हृद॑य॒मारि॑खकिकि॒राकृ॑णु || {4.8.18.3}, {6.53.8}, {6.5.4.8}
1217 याते॒ऽ‌अष्ट्रा॒गोओ᳚प॒शाघृ॑णेपशु॒साध॑नी |

तस्या᳚स्तेसु॒म्नमी᳚महे || {4.8.18.4}, {6.53.9}, {6.5.4.9}
1218 उ॒तनो᳚गो॒षणिं॒धिय॑मश्व॒सांवा᳚ज॒सामु॒त |

नृ॒वत्कृ॑णुहिवी॒तये᳚ || {4.8.18.5}, {6.53.10}, {6.5.4.10}
[133] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | गायत्री छन्दः ||
1219 संपू᳚षन्‌वि॒दुषा᳚नय॒योऽ‌अञ्ज॑सानु॒शास॑ति |

यऽ‌ए॒वेदमिति॒ब्रव॑त् || {4.8.19.1}, {6.54.1}, {6.5.5.1}
1220 समु॑पू॒ष्णाग॑मेमहि॒योगृ॒हाँऽ‌अ॑भि॒शास॑ति |

इ॒मऽ‌ए॒वेति॑च॒ब्रव॑त् || {4.8.19.2}, {6.54.2}, {6.5.5.2}
1221 पू॒ष्णश्च॒क्रंरि॑ष्यति॒कोशोऽव॑पद्यते |

नोऽ‌अ॑स्यव्यथतेप॒विः || {4.8.19.3}, {6.54.3}, {6.5.5.3}
1222 योऽ‌अ॑स्मैह॒विषावि॑ध॒न्नतंपू॒षापि॑मृष्यते |

प्र॒थ॒मोवि᳚न्दते॒वसु॑ || {4.8.19.4}, {6.54.4}, {6.5.5.4}
1223 पू॒षागाऽ‌अन्वे᳚तुनःपू॒षार॑क्ष॒त्वर्व॑तः |

पू॒षावाजं᳚सनोतुनः || {4.8.19.5}, {6.54.5}, {6.5.5.5}
1224 पूष॒न्ननु॒प्रगाऽ‌इ॑हि॒यज॑मानस्यसुन्व॒तः |

अ॒स्माकं᳚स्तुव॒तामु॒त || {4.8.20.1}, {6.54.6}, {6.5.5.6}
1225 माकि᳚र्नेश॒न्माकीं᳚रिष॒न्माकीं॒संशा᳚रि॒केव॑टे |

अथारि॑ष्टाभि॒राग॑हि || {4.8.20.2}, {6.54.7}, {6.5.5.7}
1226 शृ॒ण्वन्तं᳚पू॒षणं᳚व॒यमिर्य॒मन॑ष्टवेदसम् |

ईशा᳚नंरा॒यऽ‌ई᳚महे || {4.8.20.3}, {6.54.8}, {6.5.5.8}
1227 पूष॒न्तव᳚व्र॒तेव॒यंरि॑ष्येम॒कदा᳚च॒न |

स्तो॒तार॑स्तऽ‌इ॒हस्म॑सि || {4.8.20.4}, {6.54.9}, {6.5.5.9}
1228 परि॑पू॒षाप॒रस्ता॒द्धस्तं᳚दधातु॒दक्षि॑णम् |

पुन᳚र्नोन॒ष्टमाज॑तु || {4.8.20.5}, {6.54.10}, {6.5.5.10}
[134] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | गायत्री छन्दः ||
1229 एहि॒वांवि॑मुचोनपा॒दाघृ॑णे॒संस॑चावहै |

र॒थीर्‌ऋ॒तस्य॑नोभव || {4.8.21.1}, {6.55.1}, {6.5.6.1}
1230 र॒थीत॑मंकप॒र्दिन॒मीशा᳚नं॒राध॑सोम॒हः |

रा॒यःसखा᳚यमीमहे || {4.8.21.2}, {6.55.2}, {6.5.6.2}
1231 रा॒योधारा᳚स्याघृणे॒वसो᳚रा॒शिर॑जाश्व |

धीव॑तोधीवतः॒सखा᳚ || {4.8.21.3}, {6.55.3}, {6.5.6.3}
1232 पू॒षणं॒न्व१॑(अ॒)जाश्व॒मुप॑स्तोषामवा॒जिन᳚म् |

स्वसु॒र्योजा॒रऽ‌उ॒च्यते᳚ || {4.8.21.4}, {6.55.4}, {6.5.6.4}
1233 मा॒तुर्दि॑धि॒षुम॑ब्रवं॒स्वसु॑र्जा॒रःशृ॑णोतुनः |

भ्रातेन्द्र॑स्य॒सखा॒मम॑ || {4.8.21.5}, {6.55.5}, {6.5.6.5}
1234 आजासः॑पू॒षणं॒रथे᳚निशृ॒म्भास्तेज॑न॒श्रिय᳚म् |

दे॒वंव॑हन्तु॒बिभ्र॑तः || {4.8.21.6}, {6.55.6}, {6.5.6.6}
[135] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१-५) प्रथमादिपञ्चर्चाम् गायत्री, (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
1235 यऽ‌ए᳚नमा॒दिदे᳚शतिकर॒म्भादिति॑पू॒षण᳚म् |

तेन॑दे॒वऽ‌आ॒दिशे᳚ || {4.8.22.1}, {6.56.1}, {6.5.7.1}
1236 उ॒तघा॒र॒थीत॑मः॒सख्या॒सत्‌प॑तिर्यु॒जा |

इन्द्रो᳚वृ॒त्राणि॑जिघ्नते || {4.8.22.2}, {6.56.2}, {6.5.7.2}
1237 उ॒तादःप॑रु॒षेगवि॒सूर॑श्च॒क्रंहि॑र॒ण्यय᳚म् |

न्यै᳚रयद्र॒थीत॑मः || {4.8.22.3}, {6.56.3}, {6.5.7.3}
1238 यद॒द्यत्वा᳚पुरुष्टुत॒ब्रवा᳚मदस्रमन्तुमः |

तत्सुनो॒मन्म॑साधय || {4.8.22.4}, {6.56.4}, {6.5.7.4}
1239 इ॒मंच॑नोग॒वेष॑णंसा॒तये᳚सीषधोग॒णम् |

आ॒रात्‌पू᳚षन्नसिश्रु॒तः || {4.8.22.5}, {6.56.5}, {6.5.7.5}
1240 ते᳚स्व॒स्तिमी᳚महऽ‌आ॒रेअ॑घा॒मुपा᳚वसुम् |

अ॒द्याच॑स॒र्वता᳚तये॒श्वश्च॑स॒र्वता᳚तये || {4.8.22.6}, {6.56.6}, {6.5.7.6}
[136] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रापूषणौ देवते | गायत्री छन्दः ||
1241 इन्द्रा॒नुपू॒षणा᳚व॒यंस॒ख्याय॑स्व॒स्तये᳚ |

हु॒वेम॒वाज॑सातये || {4.8.23.1}, {6.57.1}, {6.5.8.1}
1242 सोम॑म॒न्यऽ‌उपा᳚सद॒त्‌पात॑वेच॒म्वोः᳚सु॒तम् |

क॒र॒म्भम॒न्यऽ‌इ॑च्छति || {4.8.23.2}, {6.57.2}, {6.5.8.2}
1243 अ॒जाऽ‌अ॒न्यस्य॒वह्न॑यो॒हरी᳚ऽ‌अ॒न्यस्य॒सम्भृ॑ता |

ताभ्यां᳚वृ॒त्राणि॑जिघ्नते || {4.8.23.3}, {6.57.3}, {6.5.8.3}
1244 यदिन्द्रो॒ऽ‌अन॑य॒द्रितो᳚म॒हीर॒पोवृष᳚न्तमः |

तत्र॑पू॒षाभ॑व॒त्सचा᳚ || {4.8.23.4}, {6.57.4}, {6.5.8.4}
1245 तांपू॒ष्णःसु॑म॒तिंव॒यंवृ॒क्षस्य॒प्रव॒यामि॑व |

इन्द्र॑स्य॒चार॑भामहे || {4.8.23.5}, {6.57.5}, {6.5.8.5}
1246 उत्‌पू॒षणं᳚युवामहे॒ऽभीशूँ᳚रिव॒सार॑थिः |

म॒ह्याऽ‌इन्द्रं᳚स्व॒स्तये᳚ || {4.8.23.6}, {6.57.6}, {6.5.8.6}
[137] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१, ३-४) प्रथमर्चस्तृतीयाचतुर्योश्च त्रिष्टुप्, (२) द्वितीयायाश्च जगती छन्दसी ||
1247 शु॒क्रंते᳚ऽ‌अ॒न्यद्य॑ज॒तंते᳚ऽ‌अ॒न्यद्विषु॑रूपे॒ऽ‌अह॑नी॒द्यौरि॑वासि |

विश्वा॒हिमा॒याऽ‌अव॑सिस्वधावोभ॒द्राते᳚पूषन्नि॒हरा॒तिर॑स्तु || {4.8.24.1}, {6.58.1}, {6.5.9.1}
1248 अ॒जाश्वः॑पशु॒पावाज॑पस्त्योधियंजि॒न्वोभुव॑ने॒विश्वे॒ऽ‌अर्पि॑तः |

अष्ट्रां᳚पू॒षाशि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒भुव॑नादे॒वऽ‌ई᳚यते || {4.8.24.2}, {6.58.2}, {6.5.9.2}
1249 यास्ते᳚पूष॒न्नावो᳚ऽ‌अ॒न्तःस॑मु॒द्रेहि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒चर᳚न्ति |

ताभि᳚र्यासिदू॒त्यांसूर्य॑स्य॒कामे᳚नकृत॒श्रव॑ऽ‌इ॒च्छमा᳚नः || {4.8.24.3}, {6.58.3}, {6.5.9.3}
1250 पू॒षासु॒बन्धु॑र्दि॒वऽ‌पृ॑थि॒व्याऽ‌इ॒ळस्पति᳚र्म॒घवा᳚द॒स्मव॑र्चाः |

यंदे॒वासो॒ऽ‌अद॑दुःसू॒र्यायै॒कामे᳚नकृ॒तंत॒वसं॒स्वञ्च᳚म् || {4.8.24.4}, {6.58.4}, {6.5.9.4}
[138] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राग्नी देवते | (१६) प्रथमादितृचद्वयस्य बृहती, (७-१०) सप्तम्यादिचतुर्‌ऋचामाञ्चिआनष्टप छन्दसी ||
1251 प्रनुवो᳚चासु॒तेषु॑वांवी॒र्या॒३॑(आ॒)यानि॑च॒क्रथुः॑ |

ह॒तासो᳚वांपि॒तरो᳚दे॒वश॑त्रव॒ऽ‌इन्द्रा᳚ग्नी॒जीव॑थोयु॒वम् || {4.8.25.1}, {6.59.1}, {6.5.10.1}
1252 बळि॒त्थाम॑हि॒मावा॒मिन्द्रा᳚ग्नी॒पनि॑ष्ठ॒ऽ‌ |

स॒मा॒नोवां᳚जनि॒ताभ्रात॑रायु॒वंय॒मावि॒हेह॑मातरा || {4.8.25.2}, {6.59.2}, {6.5.10.2}
1253 ओ॒कि॒वांसा᳚सु॒तेसचाँ॒ऽ‌अश्वा॒सप्ती᳚ऽ‌इ॒वाद॑ने |

इन्द्रा॒न्व१॑(अ॒)ग्नीऽ‌अव॑से॒हव॒ज्रिणा᳚व॒यंदे॒वाह॑वामहे || {4.8.25.3}, {6.59.3}, {6.5.10.3}
1254 यऽ‌इ᳚न्द्राग्नीसु॒तेषु॑वां॒स्तव॒त्तेष्वृ॑तावृधा |

जो॒ष॒वा॒कंवद॑तःपज्रहोषिणा॒दे᳚वाभ॒सथ॑श्च॒न || {4.8.25.4}, {6.59.4}, {6.5.10.4}
1255 इन्द्रा᳚ग्नी॒कोऽ‌अ॒स्यवां॒देवौ॒मर्त॑श्चिकेतति |

विषू᳚चो॒ऽ‌अश्वा᳚न्युयुजा॒नऽ‌ई᳚यत॒ऽ‌एकः॑समा॒नऽ‌रथे᳚ || {4.8.25.5}, {6.59.5}, {6.5.10.5}
1256 इन्द्रा᳚ग्नीऽ‌अ॒पादि॒यंपूर्वागा᳚त्‌प॒द्वती᳚भ्यः |

हि॒त्वीशिरो᳚जि॒ह्वया॒वाव॑द॒च्चर॑त्त्रिं॒शत्‌प॒दान्य॑क्रमीत् || {4.8.26.1}, {6.59.6}, {6.5.10.6}
1257 इन्द्रा᳚ग्नी॒ऽ‌हित᳚न्व॒तेनरो॒धन्वा᳚निबा॒ह्वोः |

मानो᳚ऽ‌अ॒स्मिन्म॑हाध॒नेपरा᳚वर्क्तं॒गवि॑ष्टिषु || {4.8.26.2}, {6.59.7}, {6.5.10.7}
1258 इन्द्रा᳚ग्नी॒तप᳚न्तिमा॒घाऽ‌अ॒र्योऽ‌अरा᳚तयः |

अप॒द्वेषां॒स्याकृ॑तंयुयु॒तंसूर्या॒दधि॑ || {4.8.26.3}, {6.59.8}, {6.5.10.8}
1259 इन्द्रा᳚ग्नीयु॒वोरपि॒वसु॑दि॒व्यानि॒पार्थि॑वा |

न॑ऽ‌इ॒हप्रय॑च्छतंर॒यिंवि॒श्वायु॑पोषसम् || {4.8.26.4}, {6.59.9}, {6.5.10.9}
1260 इन्द्रा᳚ग्नीऽ‌उक्थवाहसा॒स्तोमे᳚भिर्हवनश्रुता |

विश्वा᳚भिर्गी॒र्भिराग॑तम॒स्यसोम॑स्यपी॒तये᳚ || {4.8.26.5}, {6.59.10}, {6.5.10.10}
[139] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राग्नी देवते | (१-३, १३) प्रथमादितृचस्य त्रयोदश्याऋचश्च त्रिष्टुप, (४-१२) चतुर्थ्यादिनवानां गायत्री, (१४) चतुदर्शया बृहती, (१५) पञ्चदश्याश्चानुष्टुप्, छन्दांसि ||
1261 श्नथ॑द्वृ॒त्रमु॒तस॑नोति॒वाज॒मिन्द्रा॒योऽ‌अ॒ग्नीसहु॑रीसप॒र्यात् |

इ॒र॒ज्यन्ता᳚वस॒व्य॑स्य॒भूरेः॒सह॑स्तमा॒सह॑सावाज॒यन्ता᳚ || {4.8.27.1}, {6.60.1}, {6.5.11.1}
1262 तायो᳚धिष्टम॒भिगाऽ‌इ᳚न्द्रनू॒नम॒पःस्व॑रु॒षसो᳚ऽ‌अग्नऽ‌ऊ॒ळ्हाः |

दिशः॒स्व॑रु॒षस॑ऽ‌इन्द्रचि॒त्राऽ‌अ॒पोगाऽ‌अ॑ग्नेयुवसेनि॒युत्वा॑न् || {4.8.27.2}, {6.60.2}, {6.5.11.2}
1263 वृ॑त्रहणावृत्र॒हभिः॒शुष्मै॒रिन्द्र॑या॒तंनमो᳚भिरग्नेऽ‌अ॒र्वाक् |

यु॒वंराधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚ऽ‌अ॒स्मेभ॑वतमुत्त॒मेभिः॑ || {4.8.27.3}, {6.60.3}, {6.5.11.3}
1264 ताहु॑वे॒ययो᳚रि॒दंप॒प्नेविश्वं᳚पु॒राकृ॒तम् |

इ॒न्द्रा॒ग्नीम॑र्धतः || {4.8.27.4}, {6.60.4}, {6.5.11.4}
1265 उ॒ग्रावि॑घ॒निना॒मृध॑ऽ‌इन्द्रा॒ग्नीह॑वामहे |

तानो᳚मृळातऽ‌ई॒दृशे᳚ || {4.8.27.5}, {6.60.5}, {6.5.11.5}
1266 ह॒तोवृ॒त्राण्यार्या᳚ह॒तोदासा᳚नि॒सत्‌प॑ती |

ह॒तोविश्वा॒ऽ‌अप॒द्विषः॑ || {4.8.28.1}, {6.60.6}, {6.5.11.6}
1267 इन्द्रा᳚ग्नीयु॒वामि॒मे॒३॑(ए॒)ऽभिस्तोमा᳚ऽ‌अनूषत |

पिब॑तंशम्भुवासु॒तम् || {4.8.28.2}, {6.60.7}, {6.5.11.7}
1268 यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |

इन्द्रा᳚ग्नी॒ताभि॒राग॑तम् || {4.8.28.3}, {6.60.8}, {6.5.11.8}
1269 ताभि॒राग॑च्छतंन॒रोपे॒दंसव॑नंसु॒तम् |

इन्द्रा᳚ग्नी॒सोम॑पीतये || {4.8.28.4}, {6.60.9}, {6.5.11.9}
1270 तमी᳚ळिष्व॒योऽ‌अ॒र्चिषा॒वना॒विश्वा᳚परि॒ष्वज॑त् |

कृ॒ष्णाकृ॒णोति॑जि॒ह्वया᳚ || {4.8.28.5}, {6.60.10}, {6.5.11.10}
1271 यऽ‌इ॒द्धऽ‌आ॒विवा᳚सतिसु॒म्नमिन्द्र॑स्य॒मर्त्यः॑ |

द्यु॒म्नाय॑सु॒तरा᳚ऽ‌अ॒पः || {4.8.29.1}, {6.60.11}, {6.5.11.11}
1272 तानो॒वाज॑वती॒रिष॑ऽ‌आ॒शून्‌पि॑पृत॒मर्व॑तः |

इन्द्र॑म॒ग्निंच॒वोळ्ह॑वे || {4.8.29.2}, {6.60.12}, {6.5.11.12}
1273 उ॒भावा᳚मिन्द्राग्नीऽ‌आहु॒वध्या᳚ऽ‌उ॒भाराध॑सःस॒हमा᳚द॒यध्यै᳚ |

उ॒भादा॒तारा᳚वि॒षांर॑यी॒णामु॒भावाज॑स्यसा॒तये᳚हुवेवाम् || {4.8.29.3}, {6.60.13}, {6.5.11.13}
1274 नो॒गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॒॑रुप॑गच्छतम् |

सखा᳚यौदे॒वौस॒ख्याय॑श॒म्भुवे᳚न्द्रा॒ग्नीताह॑वामहे || {4.8.29.4}, {6.60.14}, {6.5.11.14}
1275 इन्द्रा᳚ग्नीशृणु॒तंहवं॒यज॑मानस्यसुन्व॒तः |

वी॒तंह॒व्यान्याग॑तं॒पिब॑तंसो॒म्यंमधु॑ || {4.8.29.5}, {6.60.15}, {6.5.11.15}
[140] (१-१४) चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सरस्वती देवता | (१-३, १३) प्रथमादितृचस्य त्रयोदश्या ऋचश्च जगती, (४-१२) चतुर्थ्यादिनवानां गायत्री, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दांसि ||
1276 इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒दिवो᳚दासंवध्र्य॒श्वाय॑दा॒शुषे᳚ |

याशश्व᳚न्तमाच॒खादा᳚व॒संप॒णिंताते᳚दा॒त्राणि॑तवि॒षास॑रस्वति || {4.8.30.1}, {6.61.1}, {6.5.12.1}
1277 इ॒यंशुष्मे᳚भिर्बिस॒खाऽ‌इ॑वारुज॒त्सानु॑गिरी॒णांत॑वि॒षेभि॑रू॒र्मिभिः॑ |

पा॒रा॒व॒त॒घ्नीमव॑सेसुवृ॒क्तिभिः॒सर॑स्वती॒मावि॑वासेमधी॒तिभिः॑ || {4.8.30.2}, {6.61.2}, {6.5.12.2}
1278 सर॑स्वतिदेव॒निदो॒निब॑र्हयप्र॒जांविश्व॑स्य॒बृस॑यस्यमा॒यिनः॑ |

उ॒तक्षि॒तिभ्यो॒ऽवनी᳚रविन्दोवि॒षमे᳚भ्योऽ‌अस्रवोवाजिनीवति || {4.8.30.3}, {6.61.3}, {6.5.12.3}
1279 प्रणो᳚दे॒वीसर॑स्वती॒वाजे᳚भिर्वा॒जिनी᳚वती |

धी॒नाम॑वि॒त्र्य॑वतु || {4.8.30.4}, {6.61.4}, {6.5.12.4}
1280 यस्त्वा᳚देविसरस्वत्युपब्रू॒तेधने᳚हि॒ते |

इन्द्रं॒वृ॑त्र॒तूर्ये᳚ || {4.8.30.5}, {6.61.5}, {6.5.12.5}
1281 त्वंदे᳚विसरस्व॒त्यवा॒वाजे᳚षुवाजिनि |

रदा᳚पू॒षेव॑नःस॒निम् || {4.8.31.1}, {6.61.6}, {6.5.12.6}
1282 उ॒तस्यानः॒सर॑स्वतीघो॒राहिर᳚ण्यवर्तनिः |

वृ॒त्र॒घ्नीव॑ष्टिसुष्टु॒तिम् || {4.8.31.2}, {6.61.7}, {6.5.12.7}
1283 यस्या᳚ऽ‌अन॒न्तोऽ‌अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |

अम॒श्चर॑ति॒रोरु॑वत् || {4.8.31.3}, {6.61.8}, {6.5.12.8}
1284 सानो॒विश्वा॒ऽ‌अति॒द्विषः॒स्वसॄ᳚र॒न्याऋ॒ताव॑री |

अत॒न्नहे᳚व॒सूर्यः॑ || {4.8.31.4}, {6.61.9}, {6.5.12.9}
1285 उ॒तनः॑प्रि॒याप्रि॒यासु॑स॒प्तस्व॑सा॒सुजु॑ष्टा |

सर॑स्वती॒स्तोम्या᳚भूत् || {4.8.31.5}, {6.61.10}, {6.5.12.10}
1286 आ॒प॒प्रुषी॒पार्थि॑वान्‌यु॒रुरजो᳚ऽ‌अ॒न्तरि॑क्षम् |

सर॑स्वतीनि॒दस्पा᳚तु || {4.8.32.1}, {6.61.11}, {6.5.12.11}
1287 त्रि॒ष॒धस्था᳚स॒प्तधा᳚तुः॒पञ्च॑जा॒ताव॒र्धय᳚न्ती |

वाजे᳚वाजे॒हव्या᳚भूत् || {4.8.32.2}, {6.61.12}, {6.5.12.12}
1288 प्रयाम॑हि॒म्नाम॒हिना᳚सु॒चेकि॑तेद्यु॒म्नेभि॑र॒न्याऽ‌अ॒पसा᳚म॒पस्त॑मा |

रथ॑ऽ‌इवबृह॒तीवि॒भ्वने᳚कृ॒तोप॒स्तुत्या᳚चिकि॒तुषा॒सर॑स्वती || {4.8.32.3}, {6.61.13}, {6.5.12.13}
1289 सर॑स्वत्य॒भिनो᳚नेषि॒वस्यो॒माप॑स्फरीः॒पय॑सा॒मान॒ऽ‌ध॑क् |

जु॒षस्व॑नःस॒ख्यावे॒श्या᳚च॒मात्वत्क्षेत्रा॒ण्यर॑णानिगन्म || {4.8.32.4}, {6.61.14}, {6.5.12.14}