|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{अष्टकः, अध्यायः, वर्गः, मन्त्रः}, {मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}

[1] (१-१०) दशर्चस्य सूक्तस्य भालन्दनो वत्सप्रि (ऋषिः), अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 प्रहोता᳚जा॒तोम॒हान्न॑भो॒विन्नृ॒षद्वा᳚सीदद॒पामु॒पस्थे᳚ |

दधि॒र्योधायि॒ते॒वयां᳚सिय॒न्तावसू᳚निविध॒तेत॑नू॒पाः || {8.1.1.1}, {10.46.1}, {10.4.4.1}
2 इ॒मंवि॒धन्तो᳚ऽ‌अ॒पांस॒धस्थे᳚प॒शुंन॒ष्टंप॒दैरनु॑ग्मन् |

गुहा॒चत᳚न्तमु॒शिजो॒नमो᳚भिरि॒च्छन्तो॒धीरा॒भृग॑वोऽविन्दन् || {8.1.1.2}, {10.46.2}, {10.4.4.2}
3 इ॒मंत्रि॒तोभूर्य॑विन्ददि॒च्छन्वै᳚भूव॒सोमू॒र्धन्यघ्न्या᳚याः |

शेवृ॑धोजा॒तऽ‌ह॒र्म्येषु॒नाभि॒र्युवा᳚भवतिरोच॒नस्य॑ || {8.1.1.3}, {10.46.3}, {10.4.4.3}
4 म॒न्द्रंहोता᳚रमु॒शिजो॒नमो᳚भिः॒प्राञ्चं᳚य॒ज्ञंने॒तार॑मध्व॒राणा᳚म् |

वि॒शाम॑कृण्वन्नर॒तिंपा᳚व॒कंह᳚व्य॒वाहं॒दध॑तो॒मानु॑षेषु || {8.1.1.4}, {10.46.4}, {10.4.4.4}
5 प्रभू॒र्जय᳚न्तंम॒हांवि॑पो॒धांमू॒राऽ‌अमू᳚रंपु॒रांद॒र्माण᳚म् |

नय᳚न्तो॒गर्भं᳚व॒नांधियं᳚धु॒र्हिरि॑श्मश्रुं॒नार्वा᳚णं॒धन॑र्चम् || {8.1.1.5}, {10.46.5}, {10.4.4.5}
6 निप॒स्त्या᳚सुत्रि॒तःस्त॑भू॒यन्‌परि॑वीतो॒योनौ᳚सीदद॒न्तः |

अतः॑सं॒गृभ्या᳚वि॒शांदमू᳚ना॒विध᳚र्मणाय॒न्त्रैरी᳚यते॒नॄन् || {8.1.2.1}, {10.46.6}, {10.4.4.6}
7 अ॒स्याजरा᳚सोद॒माम॒रित्रा᳚ऽ‌अ॒र्चद्धू᳚मासोऽ‌अ॒ग्नयः॑पाव॒काः |

श्वि॒ती॒चयः॑श्वा॒त्रासो᳚भुर॒ण्यवो᳚वन॒र्षदो᳚वा॒यवो॒सोमाः᳚ || {8.1.2.2}, {10.46.7}, {10.4.4.7}
8 प्रजि॒ह्वया᳚भरते॒वेपो᳚ऽ‌अ॒ग्निःप्रव॒युना᳚नि॒चेत॑सापृथि॒व्याः |

तमा॒यवः॑शु॒चय᳚न्तंपाव॒कंम॒न्द्रंहोता᳚रंदधिरे॒यजि॑ष्ठम् || {8.1.2.3}, {10.46.8}, {10.4.4.8}
9 द्यावा॒यम॒ग्निंपृ॑थि॒वीजनि॑ष्टा॒माप॒स्त्वष्टा॒भृग॑वो॒यंसहो᳚भिः |

ई॒ळेन्यं᳚प्रथ॒मंमा᳚त॒रिश्वा᳚दे॒वास्त॑तक्षु॒र्मन॑वे॒यज॑त्रम् || {8.1.2.4}, {10.46.9}, {10.4.4.9}
10 यंत्वा᳚दे॒वाद॑धि॒रेह᳚व्य॒वाहं᳚पुरु॒स्पृहो॒मानु॑षासो॒यज॑त्रम् |

याम᳚न्नग्नेस्तुव॒तेवयो᳚धाः॒प्रदे᳚व॒यन्य॒शसः॒संहिपू॒र्वीः || {8.1.2.5}, {10.46.10}, {10.4.4.10}
[2] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः सप्तगु ऋषिः | वैकण्ठ ||
11 ज॒गृ॒भ्माते॒दक्षि॑णमिन्द्र॒हस्तं᳚वसू॒यवो᳚वसुपते॒वसू᳚नाम् |

वि॒द्माहित्वा॒गोप॑तिंशूर॒गोना᳚म॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8.1.3.1}, {10.47.1}, {10.4.5.1}
12 स्वा॒यु॒धंस्वव॑संसुनी॒थंचतुः॑समुद्रंध॒रुणं᳚रयी॒णाम् |

च॒र्कृत्यं॒शंस्यं॒भूरि॑वारम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8.1.3.2}, {10.47.2}, {10.4.5.2}
13 सु॒ब्रह्मा᳚णंदे॒वव᳚न्तंबृ॒हन्त॑मु॒रुंग॑भी॒रंपृ॒थुबु॑ध्नमिन्द्र |

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8.1.3.3}, {10.47.3}, {10.4.5.3}
14 स॒नद्वा᳚जं॒विप्र॑वीरं॒तरु॑त्रंधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |

द॒स्यु॒हनं᳚पू॒र्भिद॑मिन्द्रस॒त्यम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8.1.3.4}, {10.47.4}, {10.4.5.4}
15 अश्वा᳚वन्तंर॒थिनं᳚वी॒रव᳚न्तंसह॒स्रिणं᳚श॒तिनं॒वाज॑मिन्द्र |

भ॒द्रव्रा᳚तं॒विप्र॑वीरंस्व॒र्षाम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8.1.3.5}, {10.47.5}, {10.4.5.5}
16 प्रस॒प्तगु॑मृ॒तधी᳚तिंसुमे॒धांबृह॒स्पतिं᳚म॒तिरच्छा᳚जिगाति |

यऽ‌आ᳚ङ्गिर॒सोनम॑सोप॒सद्यो॒ऽस्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8.1.4.1}, {10.47.6}, {10.4.5.6}
17 वनी᳚वानो॒मम॑दू॒तास॒ऽ‌इन्द्रं॒स्तोमा᳚श्चरन्तिसुम॒तीरि॑या॒नाः |

हृ॒दि॒स्पृशो॒मन॑साव॒च्यमा᳚नाऽ‌अ॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8.1.4.2}, {10.47.7}, {10.4.5.7}
18 यत्त्वा॒यामि॑द॒द्धितन्न॑ऽ‌इन्द्रबृ॒हन्तं॒क्षय॒मस॑मं॒जना᳚नाम् |

अ॒भितद्द्यावा᳚पृथि॒वीगृ॑णीताम॒स्मभ्यं᳚चि॒त्रंवृष॑णंर॒यिंदाः᳚ || {8.1.4.3}, {10.47.8}, {10.4.5.8}
[3] (१-११) एकादशर्चस्य सूक्तस्य वैकण्ठ ||
19 अ॒हंभु॑वं॒वसु॑नःपू॒र्व्यस्पति॑र॒हंधना᳚नि॒संज॑यामि॒शश्व॑तः |

मांह॑वन्तेपि॒तरं॒ज॒न्तवो॒ऽहंदा॒शुषे॒विभ॑जामि॒भोज॑नम् || {8.1.5.1}, {10.48.1}, {10.4.6.1}
20 अ॒हमिन्द्रो॒रोधो॒वक्षो॒ऽ‌अथ᳚र्वणस्त्रि॒ताय॒गाऽ‌अ॑जनय॒महे॒रधि॑ |

अ॒हंदस्यु॑भ्यः॒परि॑नृ॒म्णमाद॑देगो॒त्राशिक्ष᳚न्दधी॒चेमा᳚त॒रिश्व॑ने || {8.1.5.2}, {10.48.2}, {10.4.6.2}
21 मह्यं॒त्वष्टा॒वज्र॑मतक्षदाय॒संमयि॑दे॒वासो᳚ऽवृज॒न्नपि॒क्रतु᳚म् |

ममानी᳚कं॒सूर्य॑स्येवदु॒ष्टरं॒मामार्य᳚न्तिकृ॒तेन॒कर्त्वे᳚न || {8.1.5.3}, {10.48.3}, {10.4.6.3}
22 अ॒हमे॒तंग॒व्यय॒मश्व्यं᳚प॒शुंपु॑री॒षिणं॒साय॑केनाहिर॒ण्यय᳚म् |

पु॒रूस॒हस्रा॒निशि॑शामिदा॒शुषे॒यन्मा॒सोमा᳚सऽ‌उ॒क्थिनो॒ऽ‌अम᳚न्दिषुः || {8.1.5.4}, {10.48.4}, {10.4.6.4}
23 अ॒हमिन्द्रो॒परा᳚जिग्य॒ऽ‌इद्धनं॒मृ॒त्यवेऽव॑तस्थे॒कदा᳚च॒न |

सोम॒मिन्मा᳚सु॒न्वन्तो᳚याचता॒वसु॒मे᳚पूरवःस॒ख्येरि॑षाथन || {8.1.5.5}, {10.48.5}, {10.4.6.5}
24 अ॒हमे॒ताञ्छाश्व॑सतो॒द्वाद्वेन्द्रं॒येवज्रं᳚यु॒धयेऽकृ᳚ण्वत |

आ॒ह्वय॑मानाँ॒ऽ‌अव॒हन्म॑नाहनंदृ॒ळ्हावद॒न्नन॑मस्युर्नम॒स्विनः॑ || {8.1.6.1}, {10.48.6}, {10.4.6.6}
25 अ॒भी॒३॑(ई॒)दमेक॒मेको᳚ऽ‌अस्मिनि॒ष्षाळ॒भीद्वाकिमु॒त्रयः॑करन्ति |

खले॒प॒र्षान्‌प्रति॑हन्मि॒भूरि॒किंमा᳚निन्दन्ति॒शत्र॑वोऽनि॒न्द्राः || {8.1.6.2}, {10.48.7}, {10.4.6.7}
26 अ॒हंगु॒ङ्गुभ्यो᳚ऽ‌अतिथि॒ग्वमिष्क॑र॒मिषं॒वृ॑त्र॒तुरं᳚वि॒क्षुधा᳚रयम् |

यत्‌प᳚र्णय॒घ्नऽ‌उ॒तवा᳚करञ्ज॒हेप्राहंम॒हेवृ॑त्र॒हत्ये॒ऽ‌अशु॑श्रवि || {8.1.6.3}, {10.48.8}, {10.4.6.8}
27 प्रमे॒नमी᳚सा॒प्यऽ‌इ॒षेभु॒जेभू॒द्गवा॒मेषे᳚स॒ख्याकृ॑णुतद्वि॒ता |

दि॒द्युंयद॑स्यसमि॒थेषु॑मं॒हय॒मादिदे᳚नं॒शंस्य॑मु॒क्थ्यं᳚करम् || {8.1.6.4}, {10.48.9}, {10.4.6.9}
28 प्रनेम॑स्मिन्ददृशे॒सोमो᳚ऽ‌अ॒न्तर्गो॒पानेम॑मा॒विर॒स्थाकृ॑णोति |

ति॒ग्मशृ᳚ङ्गंवृष॒भंयुयु॑त्सन्द्रु॒हस्त॑स्थौबहु॒लेब॒द्धोऽ‌अ॒न्तः || {8.1.6.5}, {10.48.10}, {10.4.6.10}
29 आ॒दि॒त्यानां॒वसू᳚नांरु॒द्रिया᳚णांदे॒वोदे॒वानां॒मि॑नामि॒धाम॑ |

तेमा᳚भ॒द्राय॒शव॑सेततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा᳚ळ्हम् || {8.1.6.6}, {10.48.11}, {10.4.6.11}
[4] (१-११) एकादशर्चस्य सूक्तस्य वैकण्ठ ||
30 अ॒हंदां᳚गृण॒तेपूर्व्यं॒वस्व॒हंब्रह्म॑कृणवं॒मह्यं॒वर्ध॑नम् |

अ॒हंभु॑वं॒यज॑मानस्यचोदि॒ताय॑ज्वनःसाक्षि॒विश्व॑स्मि॒न्‌भरे᳚ || {8.1.7.1}, {10.49.1}, {10.4.7.1}
31 मांधु॒रिन्द्रं॒नाम॑दे॒वता᳚दि॒वश्च॒ग्मश्चा॒पांच॑ज॒न्तवः॑ |

अ॒हंहरी॒वृष॑णा॒विव्र॑तार॒घूऽ‌अ॒हंवज्रं॒शव॑सेधृ॒ष्ण्वाद॑दे || {8.1.7.2}, {10.49.2}, {10.4.7.2}
32 अ॒हमत्कं᳚क॒वये᳚शिश्नथं॒हथै᳚र॒हंकुत्स॑मावमा॒भिरू॒तिभिः॑ |

अ॒हंशुष्ण॑स्य॒श्नथि॑ता॒वध᳚र्यमं॒योर॒रऽ‌आर्यं॒नाम॒दस्य॑वे || {8.1.7.3}, {10.49.3}, {10.4.7.3}
33 अ॒हंपि॒तेव॑वेत॒सूँर॒भिष्ट॑ये॒तुग्रं॒कुत्सा᳚य॒स्मदि॑भंरन्धयम् |

अ॒हंभु॑वं॒यज॑मानस्यरा॒जनि॒प्रयद्भरे॒तुज॑ये॒प्रि॒याधृषे᳚ || {8.1.7.4}, {10.49.4}, {10.4.7.4}
34 अ॒हंर᳚न्धयं॒मृग॑यंश्रु॒तर्व॑णे॒यन्माजि॑हीतव॒युना᳚च॒नानु॒षक् |

अ॒हंवे॒शंन॒म्रमा॒यवे᳚ऽकरम॒हंसव्या᳚य॒पड्गृ॑भिमरन्धयम् || {8.1.7.5}, {10.49.5}, {10.4.7.5}
35 अ॒हंयोनव॑वास्त्वंबृ॒हद्र॑थं॒संवृ॒त्रेव॒दासं᳚वृत्र॒हारु॑जम् |

यद्‌व॒र्धय᳚न्तंप्र॒थय᳚न्तमानु॒षग्‌दू॒रेपा॒रेरज॑सोरोच॒नाक॑रम् || {8.1.8.1}, {10.49.6}, {10.4.7.6}
36 अ॒हंसूर्य॑स्य॒परि॑याम्या॒शुभिः॒प्रैत॒शेभि॒र्वह॑मान॒ऽ‌ओज॑सा |

यन्मा᳚सा॒वोमनु॑ष॒ऽ‌आह॑नि॒र्णिज॒ऋध॑क्कृषे॒दासं॒कृत्व्यं॒हथैः᳚ || {8.1.8.2}, {10.49.7}, {10.4.7.7}
37 अ॒हंस॑प्त॒हानहु॑षो॒नहु॑ष्टरः॒प्राश्रा᳚वयं॒शव॑सातु॒र्वशं॒यदु᳚म् |

अ॒हंन्य१॑(अ॒)'न्यंसह॑सा॒सह॑स्करं॒नव॒व्राध॑तोनव॒तिंच॑वक्षयम् || {8.1.8.3}, {10.49.8}, {10.4.7.8}
38 अ॒हंस॒प्तस्र॒वतो᳚धारयं॒वृषा᳚द्रवि॒त्न्वः॑पृथि॒व्यांसी॒राऽ‌अधि॑ |

अ॒हमर्णां᳚सि॒विति॑रामिसु॒क्रतु᳚र्यु॒धावि॑दं॒मन॑वेगा॒तुमि॒ष्टये᳚ || {8.1.8.4}, {10.49.9}, {10.4.7.9}
39 अ॒हंतदा᳚सुधारयं॒यदा᳚सु॒दे॒वश्च॒नत्वष्टाधा᳚रय॒द्रुश॑त् |

स्पा॒र्हंगवा॒मूध॑स्सुव॒क्षणा॒स्वामधो॒र्मधु॒श्वात्र्यं॒सोम॑मा॒शिर᳚म् || {8.1.8.5}, {10.49.10}, {10.4.7.10}
40 ए॒वादे॒वाँऽ‌इन्द्रो᳚विव्ये॒नॄन्‌प्रच्यौ॒त्नेन॑म॒घवा᳚स॒त्यरा᳚धाः |

विश्वेत्ताते᳚हरिवःशचीवो॒ऽभितु॒रासः॑स्वयशोगृणन्ति || {8.1.8.6}, {10.49.11}, {10.4.7.11}
[5] (१-७) सप्तर्चस्य सूक्तस्य वैकण्ठ ||
41 प्रवो᳚म॒हेमन्द॑माना॒यान्ध॒सोऽर्चा᳚वि॒श्वान॑रायविश्वा॒भुवे᳚ |

इन्द्र॑स्य॒यस्य॒सुम॑खं॒सहो॒महि॒श्रवो᳚नृ॒म्णंच॒रोद॑सीसप॒र्यतः॑ || {8.1.9.1}, {10.50.1}, {10.4.8.1}
42 सोचि॒न्नुसख्या॒नर्य॑ऽ‌इ॒नःस्तु॒तश्च॒र्कृत्य॒ऽ‌इन्द्रो॒माव॑ते॒नरे᳚ |

विश्वा᳚सुधू॒र्षुवा᳚ज॒कृत्ये᳚षुसत्‌पतेवृ॒त्रेवा॒प्स्व१॑(अ॒)भिशू᳚रमन्दसे || {8.1.9.2}, {10.50.2}, {10.4.8.2}
43 केतेनर॑ऽ‌इन्द्र॒येत॑ऽ‌इ॒षेयेते᳚सु॒म्नंस॑ध॒न्य१॑(अ॒)मिय॑क्षान् |

केते॒वाजा᳚यासु॒र्या᳚यहिन्‌विरे॒केऽ‌अ॒प्सुस्वासू॒र्वरा᳚सु॒पौंस्ये᳚ || {8.1.9.3}, {10.50.3}, {10.4.8.3}
44 भुव॒स्त्वमि᳚न्द्र॒ब्रह्म॑णाम॒हान्‌भुवो॒विश्वे᳚षु॒सव॑नेषुय॒ज्ञियः॑ |

भुवो॒नॄँश्च्यौ॒त्नोविश्व॑स्मि॒न्‌भरे॒ज्येष्ठ॑श्च॒मन्त्रो᳚विश्वचर्षणे || {8.1.9.4}, {10.50.4}, {10.4.8.4}
45 अवा॒नुकं॒ज्याया᳚न्‌य॒ज्ञव॑नसोम॒हींत॒ऽ‌ओमा᳚त्रांकृ॒ष्टयो᳚विदुः |

असो॒नुक॑म॒जरो॒वर्धा᳚श्च॒विश्वेदे॒तासव॑नातूतु॒माकृ॑षे || {8.1.9.5}, {10.50.5}, {10.4.8.5}
46 ए॒ताविश्वा॒सव॑नातूतु॒माकृ॑षेस्व॒यंसू᳚नोसहसो॒यानि॑दधि॒षे |

वरा᳚यते॒पात्रं॒धर्म॑णे॒तना᳚य॒ज्ञोमन्त्रो॒ब्रह्मोद्य॑तं॒वचः॑ || {8.1.9.6}, {10.50.6}, {10.4.8.6}
47 येते᳚विप्रब्रह्म॒कृतः॑सु॒तेसचा॒वसू᳚नांच॒वसु॑नश्चदा॒वने᳚ |

प्रतेसु॒म्नस्य॒मन॑साप॒थाभु॑व॒न्मदे᳚सु॒तस्य॑सो॒म्यस्यान्ध॑सः || {8.1.9.7}, {10.50.7}, {10.4.8.7}
[6] (१-९) नवर्चस्य सूक्तस्य (१, ३, ५, ७, ९) प्रथमातृतीयापञ्चमीसप्तमीनवमीनामृचां देवाः, (२, ४, ६, ८) द्वितीयाचतुर्थीषष्ठ्यष्टमीनाञ्च सौचीकोऽग्निरृषयः (१, ३, ५, ७, ९) प्रथमातृतीयापञ्चमीसप्तमीनवमीनामृचामग्निः, (२, ४, ६, ८) द्वितीयाचतुर्थीषष्ठ्यष्टमीनाञ्च देवा देवताः | त्रिष्टुप् छन्दः ||
48 म॒हत्तदुल्बं॒स्थवि॑रं॒तदा᳚सी॒द्येनावि॑ष्टितःप्रवि॒वेशि॑था॒पः |

विश्वा᳚ऽ‌अपश्यद्बहु॒धाते᳚ऽ‌अग्ने॒जात॑वेदस्त॒न्वो᳚दे॒वऽ‌एकः॑ || {8.1.10.1}, {10.51.1}, {10.4.9.1}
49 कोमा᳚ददर्शकत॒मःदे॒वोयोमे᳚त॒न्वो᳚बहु॒धाप॒र्यप॑श्यत् |

क्वाह॑मित्रावरुणाक्षियन्त्य॒ग्नेर्विश्वाः᳚स॒मिधो᳚देव॒यानीः᳚ || {8.1.10.2}, {10.51.2}, {10.4.9.2}
50 ऐच्छा᳚मत्वाबहु॒धाजा᳚तवेदः॒प्रवि॑ष्टमग्नेऽ‌अ॒प्स्वोष॑धीषु |

तंत्वा᳚य॒मोऽ‌अ॑चिकेच्चित्रभानोदशान्तरु॒ष्याद॑ति॒रोच॑मानम् || {8.1.10.3}, {10.51.3}, {10.4.9.3}
51 हो॒त्राद॒हंव॑रुण॒बिभ्य॑दायं॒नेदे॒वमा᳚यु॒नज॒न्नत्र॑दे॒वाः |

तस्य॑मेत॒न्वो᳚बहु॒धानिवि॑ष्टाऽ‌ए॒तमर्थं॒चि॑केता॒हम॒ग्निः || {8.1.10.4}, {10.51.4}, {10.4.9.4}
52 एहि॒मनु॑र्देव॒युर्य॒ज्ञका᳚मोऽरं॒कृत्या॒तम॑सिक्षेष्यग्ने |

सु॒गान्‌प॒थःकृ॑णुहिदेव॒याना॒न्वह॑ह॒व्यानि॑सुमन॒स्यमा᳚नः || {8.1.10.5}, {10.51.5}, {10.4.9.5}
53 अ॒ग्नेःपूर्वे॒भ्रात॑रो॒ऽ‌अर्थ॑मे॒तंर॒थीवाध्वा᳚न॒मन्वाव॑रीवुः |

तस्मा᳚द्भि॒याव॑रुणदू॒रमा᳚यंगौ॒रोक्षे॒प्नोर॑विजे॒ज्यायाः᳚ || {8.1.11.1}, {10.51.6}, {10.4.9.6}
54 कु॒र्मस्त॒ऽ‌आयु॑र॒जरं॒यद॑ग्ने॒यथा᳚यु॒क्तोजा᳚तवेदो॒रिष्याः᳚ |

अथा᳚वहासिसुमन॒स्यमा᳚नोभा॒गंदे॒वेभ्यो᳚ह॒विषः॑सुजात || {8.1.11.2}, {10.51.7}, {10.4.9.7}
55 प्र॒या॒जान्मे᳚ऽ‌अनुया॒जाँश्च॒केव॑ला॒नूर्ज॑स्वन्तंह॒विषो᳚दत्तभा॒गम् |

घृ॒तंचा॒पांपुरु॑षं॒चौष॑धीनाम॒ग्नेश्च॑दी॒र्घमायु॑रस्तुदेवाः || {8.1.11.3}, {10.51.8}, {10.4.9.8}
56 तव॑प्रया॒जाऽ‌अ॑नुया॒जाश्च॒केव॑ल॒ऽ‌ऊर्ज॑स्वन्तोह॒विषः॑सन्तुभा॒गाः |

तवा᳚ग्नेय॒ज्ञो॒३॑(ओ॒)ऽयम॑स्तु॒सर्व॒स्तुभ्यं᳚नमन्तांप्र॒दिश॒श्चत॑स्रः || {8.1.11.4}, {10.51.9}, {10.4.9.9}
[7] (१-६) षळृर्चस्य सूक्तस्य सौचीकोऽग्नि ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
57 विश्वे᳚देवाःशा॒स्तन॑मा॒यथे॒हहोता᳚वृ॒तोम॒नवै॒यन्नि॒षद्य॑ |

प्रमे᳚ब्रूतभाग॒धेयं॒यथा᳚वो॒येन॑प॒थाह॒व्यमावो॒वहा᳚नि || {8.1.12.1}, {10.52.1}, {10.4.10.1}
58 अ॒हंहोता॒न्य॑सीदं॒यजी᳚या॒न्‌विश्वे᳚दे॒वाम॒रुतो᳚माजुनन्ति |

अह॑रहरश्वि॒नाध्व᳚र्यवंवांब्र॒ह्मास॒मिद्भ॑वति॒साहु॑तिर्वाम् || {8.1.12.2}, {10.52.2}, {10.4.10.2}
59 अ॒यंयोहोता॒किरु॒य॒मस्य॒कमप्यू᳚हे॒यत्स॑म॒ञ्जन्ति॑दे॒वाः |

अह॑रहर्जायतेमा॒सिमा॒स्यथा᳚दे॒वाद॑धिरेहव्य॒वाह᳚म् || {8.1.12.3}, {10.52.3}, {10.4.10.3}
60 मांदे॒वाद॑धिरेहव्य॒वाह॒मप᳚म्लुक्तंब॒हुकृ॒च्छ्राचर᳚न्तम् |

अ॒ग्निर्वि॒द्वान्‌य॒ज्ञंनः॑कल्पयाति॒पञ्च॑यामंत्रि॒वृतं᳚स॒प्तत᳚न्तुम् || {8.1.12.4}, {10.52.4}, {10.4.10.4}
61 वो᳚यक्ष्यमृत॒त्वंसु॒वीरं॒यथा᳚वोदेवा॒वरि॑वः॒करा᳚णि |

बा॒ह्वोर्वज्र॒मिन्द्र॑स्यधेया॒मथे॒माविश्वाः॒पृत॑नाजयाति || {8.1.12.5}, {10.52.5}, {10.4.10.5}
62 त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |

औक्ष॑न्घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒ऽ‌आदिद्धोता᳚रं॒न्य॑सादयन्त || {8.1.12.6}, {10.52.6}, {10.4.10.6}
[8] (१-११) एकादशर्चस्य सूक्तस्य (१-३, ६-११) प्रथमादितृचस्य षष्ठ्यादितृचद्यस्य च देवाः, (४-५) चतुर्थीपञ्चम्योर्‌ऋचोश्च सौवीकोऽग्निरृषयः (१-३, ६-११) प्रथमादितृचस्य षष्ठ्यादितृचद्यस्य चाग्निः, (४-५) चतुर्थीपञ्चम्योर्च्चोश्च देवा देवताः | (१-५, ८) प्रथमादिपञ्चर्चामष्टम्याश्च त्रिष्टुप् (६-७, ९-११) षष्ठीसप्तम्योर्नवम्यादितृचस्य च जगती छन्दसी ||
63 यमैच्छा᳚म॒मन॑सा॒सो॒३॑(ओ॒)ऽयमागा᳚द्‌य॒ज्ञस्य॑वि॒द्वान्‌परु॑षश्चिकि॒त्वान् |

नो᳚यक्षद्‌दे॒वता᳚ता॒यजी᳚या॒न्निहिषत्स॒दन्त॑रः॒पूर्वो᳚ऽ‌अ॒स्मत् || {8.1.13.1}, {10.53.1}, {10.4.11.1}
64 अरा᳚धि॒होता᳚नि॒षदा॒यजी᳚यान॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्यत् |

यजा᳚महैय॒ज्ञिया॒न्हन्त॑दे॒वाँऽ‌ईळा᳚महा॒ऽ‌ईड्याँ॒ऽ‌आज्ये᳚न || {8.1.13.2}, {10.53.2}, {10.4.11.2}
65 सा॒ध्वीम॑कर्दे॒ववी᳚तिंनोऽ‌अ॒द्यय॒ज्ञस्य॑जि॒ह्वाम॑विदाम॒गुह्या᳚म् |

सऽ‌आयु॒रागा᳚त्सुर॒भिर्वसा᳚नोभ॒द्राम॑कर्दे॒वहू᳚तिंनोऽ‌अ॒द्य || {8.1.13.3}, {10.53.3}, {10.4.11.3}
66 तद॒द्यवा॒चःप्र॑थ॒मंम॑सीय॒येनासु॑राँऽ‌अ॒भिदे॒वाऽ‌असा᳚म |

ऊर्जा᳚दऽ‌उ॒तय॑ज्ञियासः॒पञ्च॑जना॒मम॑हो॒त्रंजु॑षध्वम् || {8.1.13.4}, {10.53.4}, {10.4.11.4}
67 पञ्च॒जना॒मम॑हो॒त्रंजु॑षन्तां॒गोजा᳚ताऽ‌उ॒तयेय॒ज्ञिया᳚सः |

पृ॒थि॒वीनः॒पार्थि॑वात्‌पा॒त्वंह॑सो॒ऽन्तरि॑क्षंदि॒व्यात्‌पा᳚त्व॒स्मान् || {8.1.13.5}, {10.53.5}, {10.4.11.5}
68 तन्तुं᳚त॒न्वन्‌रज॑सोभा॒नुमन्‌वि॑हि॒ज्योति॑ष्मतःप॒थोर॑क्षधि॒याकृ॒तान् |

अ॒नु॒ल्ब॒णंव॑यत॒जोगु॑वा॒मपो॒मनु॑र्भवज॒नया॒दैव्यं॒जन᳚म् || {8.1.14.1}, {10.53.6}, {10.4.11.6}
69 अ॒क्षा॒नहो᳚नह्यतनो॒तसो᳚म्या॒ऽ‌इष्कृ॑णुध्वंरश॒नाऽ‌ओतपिं᳚शत |

अ॒ष्टाव᳚न्धुरंवहता॒भितो॒रथं॒येन॑दे॒वासो॒ऽ‌अन॑यन्न॒भिप्रि॒यम् || {8.1.14.2}, {10.53.7}, {10.4.11.7}
70 अश्म᳚न्वतीरीयते॒संर॑भध्व॒मुत्ति॑ष्ठत॒प्रत॑रतासखायः |

अत्रा᳚जहाम॒येऽ‌अस॒न्नशे᳚वाःशि॒वान्‌व॒यमुत्त॑रेमा॒भिवाजा॑न् || {8.1.14.3}, {10.53.8}, {10.4.11.8}
71 त्वष्टा᳚मा॒यावे᳚द॒पसा᳚म॒पस्त॑मो॒बिभ्र॒त्‌पात्रा᳚देव॒पाना᳚नि॒शंत॑मा |

शिशी᳚तेनू॒नंप॑र॒शुंस्वा᳚य॒संयेन॑वृ॒श्चादेत॑शो॒ब्रह्म॑ण॒स्पतिः॑ || {8.1.14.4}, {10.53.9}, {10.4.11.9}
72 स॒तोनू॒नंक॑वयः॒संशि॑शीत॒वाशी᳚भि॒र्याभि॑र॒मृता᳚य॒तक्ष॑थ |

वि॒द्वांसः॑प॒दागुह्या᳚निकर्तन॒येन॑दे॒वासो᳚ऽ‌अमृत॒त्वमा᳚न॒शुः || {8.1.14.5}, {10.53.10}, {10.4.11.10}
73 गर्भे॒योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये᳚न॒मन॑सो॒तजि॒ह्वया᳚ |

वि॒श्वाहा᳚सु॒मना᳚यो॒ग्याऽ‌अ॒भिसि॑षा॒सनि᳚र्वनतेका॒रऽ‌इज्जिति᳚म् || {8.1.14.6}, {10.53.11}, {10.4.11.11}
[9] (१-६) षळृर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
74 तांसुते᳚की॒र्तिंम॑घवन्महि॒त्वायत्त्वा᳚भी॒तेरोद॑सी॒ऽ‌अह्व॑येताम् |

प्रावो᳚दे॒वाँऽ‌आति॑रो॒दास॒मोजः॑प्र॒जायै᳚त्वस्यै॒यदशि॑क्षऽ‌इन्द्र || {8.1.15.1}, {10.54.1}, {10.4.12.1}
75 यदच॑रस्त॒न्वा᳚वावृधा॒नोबला᳚नीन्द्रप्रब्रुवा॒णोजने᳚षु |

मा॒येत्साते॒यानि॑यु॒द्धान्या॒हुर्नाद्यशत्रुं᳚न॒नुपु॒रावि॑वित्से || {8.1.15.2}, {10.54.2}, {10.4.12.2}
76 कऽ‌उ॒नुते᳚महि॒मनः॑समस्या॒स्मत्‌पूर्व॒ऋष॒योऽन्त॑मापुः |

यन्मा॒तरं᳚पि॒तरं᳚सा॒कमज॑नयथास्त॒न्व१॑(अ॒)ःस्वायाः᳚ || {8.1.15.3}, {10.54.3}, {10.4.12.3}
77 च॒त्वारि॑तेऽ‌असु॒र्या᳚णि॒नामादा᳚भ्यानिमहि॒षस्य॑सन्ति |

त्वम॒ङ्गतानि॒विश्वा᳚निवित्से॒येभिः॒कर्मा᳚णिमघवञ्च॒कर्थ॑ || {8.1.15.4}, {10.54.4}, {10.4.12.4}
78 त्वंविश्वा᳚दधिषे॒केव॑लानि॒यान्या॒विर्याच॒गुहा॒वसू᳚नि |

काम॒मिन्मे᳚मघव॒न्माविता᳚री॒स्त्वमा᳚ज्ञा॒तात्वमि᳚न्द्रासिदा॒ता || {8.1.15.5}, {10.54.5}, {10.4.12.5}
79 योऽ‌अद॑धा॒ज्ज्योति॑षि॒ज्योति॑र॒न्तर्योऽ‌असृ॑ज॒न्मधु॑ना॒संमधू᳚नि |

अध॑प्रि॒यंशू॒षमिन्द्रा᳚य॒मन्म॑ब्रह्म॒कृतो᳚बृ॒हदु॑क्थादवाचि || {8.1.15.6}, {10.54.6}, {10.4.12.6}
[10] (१-८) अष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
80 दू॒रेतन्नाम॒गुह्यं᳚परा॒चैर्यत्त्वा᳚भी॒तेऽ‌अह्व॑येतांवयो॒धै |

उद॑स्तभ्नाःपृथि॒वींद्याम॒भीके॒भ्रातुः॑पु॒त्रान्म॑घवन्तित्विषा॒णः || {8.1.16.1}, {10.55.1}, {10.4.13.1}
81 म॒हत्तन्नाम॒गुह्यं᳚पुरु॒स्पृग्येन॑भू॒तंज॒नयो॒येन॒भव्य᳚म् |

प्र॒त्नंजा॒तंज्योति॒र्यद॑स्यप्रि॒यंप्रि॒याःसम॑विशन्त॒पञ्च॑ || {8.1.16.2}, {10.55.2}, {10.4.13.2}
82 रोद॑सीऽ‌अपृणा॒दोतमध्यं॒पञ्च॑दे॒वाँऽ‌ऋ॑तु॒शःस॒प्तस॑प्त |

चतु॑स्त्रिंशतापुरु॒धाविच॑ष्टे॒सरू᳚पेण॒ज्योति॑षा॒विव्र॑तेन || {8.1.16.3}, {10.55.3}, {10.4.13.3}
83 यदु॑ष॒ऽ‌औच्छः॑प्रथ॒मावि॒भाना॒मज॑नयो॒येन॑पु॒ष्टस्य॑पु॒ष्टम् |

यत्ते᳚जामि॒त्वमव॑रं॒पर॑स्याम॒हन्म॑ह॒त्याऽ‌अ॑सुर॒त्वमेक᳚म् || {8.1.16.4}, {10.55.4}, {10.4.13.4}
84 वि॒धुंद॑द्रा॒णंसम॑नेबहू॒नांयुवा᳚नं॒सन्तं᳚पलि॒तोज॑गार |

दे॒वस्य॑पश्य॒काव्यं᳚महि॒त्वाद्याम॒मार॒ह्यःसमा᳚न || {8.1.16.5}, {10.55.5}, {10.4.13.5}
85 शाक्म॑नाशा॒कोऽ‌अ॑रु॒णःसु॑प॒र्णऽ‌योम॒हःशूरः॑स॒नादनी᳚ळः |

यच्चि॒केत॑स॒त्यमित्तन्नमोघं॒वसु॑स्पा॒र्हमु॒तजेतो॒तदाता᳚ || {8.1.17.1}, {10.55.6}, {10.4.13.6}
86 ऐभि॑र्ददे॒वृष्ण्या॒पौंस्या᳚नि॒येभि॒रौक्ष॑द्वृत्र॒हत्या᳚यव॒ज्री |

येकर्म॑णःक्रि॒यमा᳚णस्यम॒ह्नऋ॑तेक॒र्ममु॒दजा᳚यन्तदे॒वाः || {8.1.17.2}, {10.55.7}, {10.4.13.7}
87 यु॒जाकर्मा᳚णिज॒नय᳚न्‌वि॒श्वौजा᳚ऽ‌अशस्ति॒हावि॒श्वम॑नास्तुरा॒षाट् |

पी॒त्वीसोम॑स्यदि॒वऽ‌वृ॑धा॒नःशूरो॒निर्यु॒धाध॑म॒द्दस्यू॑न् || {8.1.17.3}, {10.55.8}, {10.4.13.8}
[11] (१-७) सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थ ऋषिः | विश्वे देवा देवताः | (१-३, ७) प्रथमादितृचस्य सप्तम्या ऋचश्च त्रिष्टुप्, (४-६) चतुर्थ्यादितृचस्य च जगती छन्दसी ||
88 इ॒दंत॒ऽ‌एकं᳚प॒रऽ‌ऊ᳚त॒ऽ‌एकं᳚तृ॒तीये᳚न॒ज्योति॑षा॒संवि॑शस्व |

सं॒वेश॑नेत॒न्व१॑(अ॒)श्चारु॑रेधिप्रि॒योदे॒वानां᳚पर॒मेज॒नित्रे᳚ || {8.1.18.1}, {10.56.1}, {10.4.14.1}
89 त॒नूष्टे᳚वाजिन्त॒न्व१॑(अ॒)अंनय᳚न्तीवा॒मम॒स्मभ्यं॒धातु॒शर्म॒तुभ्य᳚म् |

अह्रु॑तोम॒होध॒रुणा᳚यदे॒वान्दि॒वी᳚व॒ज्योतिः॒स्वमामि॑मीयाः || {8.1.18.2}, {10.56.2}, {10.4.14.2}
90 वा॒ज्य॑सि॒वाजि॑नेनासुवे॒नीःसु॑वि॒तःस्तोमं᳚सुवि॒तोदिवं᳚गाः |

सु॒वि॒तोधर्म॑प्रथ॒मानु॑स॒त्यासु॑वि॒तोदे॒वान्‌त्सु॑वि॒तोऽनु॒पत्म॑ || {8.1.18.3}, {10.56.3}, {10.4.14.3}
91 म॒हि॒म्नऽ‌ए᳚षांपि॒तर॑श्च॒नेशि॑रेदे॒वादे॒वेष्व॑दधु॒रपि॒क्रतु᳚म् |

सम॑विव्यचुरु॒तयान्यत्वि॑षु॒रैषां᳚त॒नूषु॒निवि॑विशुः॒पुनः॑ || {8.1.18.4}, {10.56.4}, {10.4.14.4}
92 सहो᳚भि॒र्विश्वं॒परि॑चक्रमू॒रजः॒पूर्वा॒धामा॒न्यमि॑ता॒मिमा᳚नाः |

त॒नूषु॒विश्वा॒भुव॑ना॒निये᳚मिरे॒प्रासा᳚रयन्तपुरु॒धप्र॒जाऽ‌अनु॑ || {8.1.18.5}, {10.56.5}, {10.4.14.5}
93 द्विधा᳚सू॒नवोऽसु॑रंस्व॒र्विद॒मास्था᳚पयन्ततृ॒तीये᳚न॒कर्म॑णा |

स्वांप्र॒जांपि॒तरः॒पित्र्यं॒सह॒ऽ‌आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् || {8.1.18.6}, {10.56.6}, {10.4.14.6}
94 ना॒वाक्षोदः॑प्र॒दिशः॑पृथि॒व्याःस्व॒स्तिभि॒रति॑दु॒र्गाणि॒विश्वा᳚ |

स्वांप्र॒जांबृ॒हदु॑क्थोमहि॒त्वाव॑रेष्वदधा॒दापरे᳚षु || {8.1.18.7}, {10.56.7}, {10.4.14.7}
[12] (१-६) षळृर्चस्य सूक्तस्य बन्धुः श्रुतबन्धुर्विपबन्धुर्गोपायना (ऋषयः) विश्वे देवा देवताः | गायत्री छन्दः ||
95 माप्रगा᳚मप॒थोव॒यंमाय॒ज्ञादि᳚न्द्रसो॒मिनः॑ |

मान्तःस्थु᳚र्नो॒ऽ‌अरा᳚तयः || {8.1.19.1}, {10.57.1}, {10.4.15.1}
96 योय॒ज्ञस्य॑प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः |

तमाहु॑तंनशीमहि || {8.1.19.2}, {10.57.2}, {10.4.15.2}
97 मनो॒न्वाहु॑वामहेनाराशं॒सेन॒सोमे᳚न |

पि॒तॄ॒णांच॒मन्म॑भिः || {8.1.19.3}, {10.57.3}, {10.4.15.3}
98 त॑ऽ‌एतु॒मनः॒पुनः॒क्रत्वे॒दक्षा᳚यजी॒वसे᳚ |

ज्योक्च॒सूर्यं᳚दृ॒शे || {8.1.19.4}, {10.57.4}, {10.4.15.4}
99 पुन᳚र्नःपितरो॒मनो॒ददा᳚तु॒दैव्यो॒जनः॑ |

जी॒वंव्रातं᳚सचेमहि || {8.1.19.5}, {10.57.5}, {10.4.15.5}
100 व॒यंसो᳚मव्र॒तेतव॒मन॑स्त॒नूषु॒बिभ्र॑तः |

प्र॒जाव᳚न्तःसचेमहि || {8.1.19.6}, {10.57.6}, {10.4.15.6}
[13] (१-१२) द्वादशर्चस्य सूक्तस्य बन्धुः श्रुतबन्धुर्विपब्र न्धौपायना (ऋषयः) आवर्तमानं मनो देवता | अनुष्टुप्, छन्दः ||
101 यत्ते᳚य॒मंवै᳚वस्व॒तंमनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.20.1}, {10.58.1}, {10.4.16.1}
102 यत्ते॒दिवं॒यत्‌पृ॑थि॒वींमनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.20.2}, {10.58.2}, {10.4.16.2}
103 यत्ते॒भूमिं॒चतु॑र्भृष्टिं॒मनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.20.3}, {10.58.3}, {10.4.16.3}
104 यत्ते॒चत॑स्रःप्र॒दिशो॒मनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.20.4}, {10.58.4}, {10.4.16.4}
105 यत्ते᳚समु॒द्रम᳚र्ण॒वंमनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.20.5}, {10.58.5}, {10.4.16.5}
106 यत्ते॒मरी᳚चीःप्र॒वतो॒मनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.20.6}, {10.58.6}, {10.4.16.6}
107 यत्ते᳚ऽ‌अ॒पोयदोष॑धी॒र्मनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.21.1}, {10.58.7}, {10.4.16.7}
108 यत्ते॒सूर्यं॒यदु॒षसं॒मनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.21.2}, {10.58.8}, {10.4.16.8}
109 यत्ते॒पर्व॑तान्‌बृह॒तोमनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.21.3}, {10.58.9}, {10.4.16.9}
110 यत्ते॒विश्व॑मि॒दंजग॒न्मनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.21.4}, {10.58.10}, {10.4.16.10}
111 यत्ते॒पराः᳚परा॒वतो॒मनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.21.5}, {10.58.11}, {10.4.16.11}
112 यत्ते᳚भू॒तंच॒भव्यं᳚च॒मनो᳚ज॒गाम॑दूर॒कम् |

तत्त॒ऽ‌व॑र्तयामसी॒हक्षया᳚यजी॒वसे᳚ || {8.1.21.6}, {10.58.12}, {10.4.16.12}
[14] (१-१०) दशर्चस्य सूक्तस्य बन्धुः श्रुतबन्धुर्विपब्र न्धुर्गीपायना ऋषयः (१-३) प्रथमादितृचस्य नितिः, (४) चतुर्थ्या चो निव॒तिः सोमश्च, (५-६) पञ्चमीषष्ठ्योरसुनीतिः, (७) सप्तम्याः पृथिवीधुरन्तरिक्षसोमपूषपथ्यास्वस्तयः, (८-९, १०) अष्टमीनवम्योर्दशम्या उत्तरार्धस्य च द्यावापृथिव्यौ, (१०) दशम्याः पूर्वार्धस्य चेन्द्रो देवताः | (१-७) प्रथमादिसप्तर्चाम् त्रिष्टुप, (८) अष्टम्याः प‌ङ्क्ति, (९) नवम्या महाप‌ङ्क्तिः, (१०) दशम्याश्च पतयुत्तरा छन्दांसि ||
113 प्रता॒र्यायुः॑प्रत॒रंनवी᳚यः॒स्थाता᳚रेव॒क्रतु॑मता॒रथ॑स्य |

अध॒च्यवा᳚न॒ऽ‌उत्त॑वी॒त्यर्थं᳚परात॒रंसुनिर्‌ऋ॑तिर्जिहीताम् || {8.1.22.1}, {10.59.1}, {10.4.17.1}
114 साम॒न्नुरा॒येनि॑धि॒मन्न्वन्नं॒करा᳚महे॒सुपु॑रु॒धश्रवां᳚सि |

तानो॒विश्वा᳚निजरि॒ताम॑मत्तुपरात॒रंसुनिर्‌ऋ॑तिर्जिहीताम् || {8.1.22.2}, {10.59.2}, {10.4.17.2}
115 अ॒भीष्व१॑(अ॒)'र्यःपौंस्यै᳚र्भवेम॒द्यौर्नभूमिं᳚गि॒रयो॒नाज्रा॑न् |

तानो॒विश्वा᳚निजरि॒ताचि॑केतपरात॒रंसुनिर्‌ऋ॑तिर्जिहीताम् || {8.1.22.3}, {10.59.3}, {10.4.17.3}
116 मोषुणः॑सोममृ॒त्यवे॒परा᳚दाः॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |

द्युभि॑र्हि॒तोज॑रि॒मासूनो᳚ऽ‌अस्तुपरात॒रंसुनिर्‌ऋ॑तिर्जिहीताम् || {8.1.22.4}, {10.59.4}, {10.4.17.4}
117 असु॑नीते॒मनो᳚ऽ‌अ॒स्मासु॑धारयजी॒वात॑वे॒सुप्रति॑रान॒ऽ‌आयुः॑ |

रा॒र॒न्धिनः॒सूर्य॑स्यसं॒दृशि॑घृ॒तेन॒त्वंत॒न्वं᳚वर्धयस्व || {8.1.22.5}, {10.59.5}, {10.4.17.5}
118 असु॑नीते॒पुन॑र॒स्मासु॒चक्षुः॒पुनः॑प्रा॒णमि॒हनो᳚धेहि॒भोग᳚म् |

ज्योक्प॑श्येम॒सूर्य॑मु॒च्चर᳚न्त॒मनु॑मतेमृ॒ळया᳚नःस्व॒स्ति || {8.1.23.1}, {10.59.6}, {10.4.17.6}
119 पुन᳚र्नो॒ऽ‌असुं᳚पृथि॒वीद॑दातु॒पुन॒र्द्यौर्दे॒वीपुन॑र॒न्तरि॑क्षम् |

पुन᳚र्नः॒सोम॑स्त॒न्वं᳚ददातु॒पुनः॑पू॒षाप॒थ्यां॒३॒॑यास्व॒स्तिः || {8.1.23.2}, {10.59.7}, {10.4.17.7}
120 शंरोद॑सीसु॒बन्ध॑वेय॒ह्वीऋ॒तस्य॑मा॒तरा᳚ |

भर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || {8.1.23.3}, {10.59.8}, {10.4.17.8}
121 अव॑द्व॒केऽ‌अव॑त्रि॒कादि॒वश्च॑रन्तिभेष॒जा |

क्ष॒माच॑रि॒ष्ण्वे᳚क॒कंभर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || {8.1.23.4}, {10.59.9}, {10.4.17.9}
122 समि᳚न्द्रेरय॒गाम॑न॒ड्वाहं॒यऽ‌आव॑हदुशी॒नरा᳚ण्या॒ऽ‌अनः॑ |

भर॑ता॒मप॒यद्रपो॒द्यौःपृ॑थिविक्ष॒मारपो॒मोषुते॒किंच॒नाम॑मत् || {8.1.23.5}, {10.59.10}, {10.4.17.10}
[15] (१-१२) द्वादशर्चस्य सूक्तस्य (१-५, ७-१२) प्रथमादिपञ्चर्चाम् सप्तम्यादितृचद्वयस्य च बन्धः श्रुतबन्धर्विपब्रन्धरौपायना (ऋषयः) (६) षष्ठ्याश्चैषां मातागस्त्यस्वसा ऋषिका (१-४, ६) प्रथमादिचतुर्‌ऋचामा षष्ठ्याश्चासमातिः, (५) पञ्चम्या इन्द्रः, (७-११) सप्तम्यादिपञ्चानां सुबन्धोर्जीवः, (१२) द्वादश्याश्च बन्ध्वादीनां हस्ता देवताः | (१-५) प्रथमादिपञ्चर्चाम् गायत्री, (६-७, १०-१२) षष्ठीसप्तम्योर्दशम्यादितृचस्य चानष्टप (८-९) अष्टमीनवम्योश्च प‌ङ्क्तिश्छन्दांसि ||
123 जनं᳚त्वे॒षसं᳚दृशं॒माही᳚नाना॒मुप॑स्तुतम् |

अग᳚न्म॒बिभ्र॑तो॒नमः॑ || {8.1.24.1}, {10.60.1}, {10.4.18.1}
124 अस॑मातिंनि॒तोश॑नंत्वे॒षंनि॑य॒यिनं॒रथ᳚म् |

भ॒जेर॑थस्य॒सत्‌प॑तिम् || {8.1.24.2}, {10.60.2}, {10.4.18.2}
125 योजना᳚न्महि॒षाँऽ‌इ॑वातित॒स्थौपवी᳚रवान् |

उ॒ताप॑वीरवान्‌यु॒धा || {8.1.24.3}, {10.60.3}, {10.4.18.3}
126 यस्ये᳚क्ष्वा॒कुरुप᳚व्र॒तेरे॒वान्‌म॑रा॒य्येध॑ते |

दि॒वी᳚व॒पञ्च॑कृ॒ष्टयः॑ || {8.1.24.4}, {10.60.4}, {10.4.18.4}
127 इन्द्र॑क्ष॒त्रास॑मातिषु॒रथ॑प्रोष्ठेषुधारय |

दि॒वी᳚व॒सूर्यं᳚दृ॒शे || {8.1.24.5}, {10.60.5}, {10.4.18.5}
128 अ॒गस्त्य॑स्य॒नद्भ्यः॒सप्ती᳚युनक्षि॒रोहि॑ता |

प॒णीन्न्य॑क्रमीर॒भिविश्वा᳚न्राजन्नरा॒धसः॑ || {8.1.24.6}, {10.60.6}, {10.4.18.6}
129 अ॒यंमा॒तायंपि॒तायंजी॒वातु॒राग॑मत् |

इ॒दंतव॑प्र॒सर्प॑णं॒सुब᳚न्ध॒वेहि॒निरि॑हि || {8.1.25.1}, {10.60.7}, {10.4.18.7}
130 यथा᳚यु॒गंव॑र॒त्रया॒नह्य᳚न्तिध॒रुणा᳚य॒कम् |

ए॒वादा᳚धारते॒मनो᳚जी॒वात॑वे॒मृ॒त्यवेऽथो᳚ऽ‌अरि॒ष्टता᳚तये || {8.1.25.2}, {10.60.8}, {10.4.18.8}
131 यथे॒यंपृ॑थि॒वीम॒हीदा॒धारे॒मान्वन॒स्पती॑न् |

ए॒वादा᳚धारते॒मनो᳚जी॒वात॑वे॒मृ॒त्यवेऽथो᳚ऽ‌अरि॒ष्टता᳚तये || {8.1.25.3}, {10.60.9}, {10.4.18.9}
132 य॒माद॒हंवै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒ऽ‌आभ॑रम् |

जी॒वात॑वे॒मृ॒त्यवेऽथो᳚ऽ‌अरि॒ष्टता᳚तये || {8.1.25.4}, {10.60.10}, {10.4.18.10}
133 न्य१॑(अ॒)ग्वातोऽव॑वाति॒न्य॑क्तपति॒सूर्यः॑ |

नी॒चीन॑म॒घ्न्यादु॑हे॒न्य॑ग्भवतुते॒रपः॑ || {8.1.25.5}, {10.60.11}, {10.4.18.11}
134 अ॒यंमे॒हस्तो॒भग॑वान॒यंमे॒भग॑वत्तरः |

अ॒यंमे᳚वि॒श्वभे᳚षजो॒ऽयंशि॒वाभि॑मर्शनः || {8.1.25.6}, {10.60.12}, {10.4.18.12}
[16] (१-२७) सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
135 इ॒दमि॒त्थारौद्रं᳚गू॒र्तव॑चा॒ब्रह्म॒क्रत्वा॒शच्या᳚म॒न्तरा॒जौ |

क्रा॒णायद॑स्यपि॒तरा᳚मंहने॒ष्ठाःपर्ष॑त्‌प॒क्थेऽ‌अह॒न्नास॒प्तहोतॄ॑न् || {8.1.26.1}, {10.61.1}, {10.5.1.1}
136 सऽ‌इद्दा॒नाय॒दभ्या᳚यव॒न्वञ्च्यवा᳚नः॒सूदै᳚रमिमीत॒वेदि᳚म् |

तूर्व॑याणोगू॒र्तव॑चस्तमः॒क्षोदो॒रेत॑ऽ‌इ॒तऊ᳚तिसिञ्चत् || {8.1.26.2}, {10.61.2}, {10.5.1.2}
137 मनो॒येषु॒हव॑नेषुति॒ग्मंविपः॒शच्या᳚वनु॒थोद्रव᳚न्ता |

यःशर्या᳚भिस्तुविनृ॒म्णोऽ‌अ॒स्याश्री᳚णीता॒दिशं॒गभ॑स्तौ || {8.1.26.3}, {10.61.3}, {10.5.1.3}
138 कृ॒ष्णायद्गोष्व॑रु॒णीषु॒सीद॑द्दि॒वोनपा᳚ताश्विनाहुवेवाम् |

वी॒तंमे᳚य॒ज्ञमाग॑तंमे॒ऽ‌अन्नं᳚वव॒न्वांसा॒नेष॒मस्मृ॑तध्रू || {8.1.26.4}, {10.61.4}, {10.5.1.4}
139 प्रथि॑ष्ट॒यस्य॑वी॒रक᳚र्ममि॒ष्णदनु॑ष्ठितं॒नुनर्यो॒ऽ‌अपौ᳚हत् |

पुन॒स्तदावृ॑हति॒यत्क॒नाया᳚दुहि॒तुराऽ‌अनु॑भृतमन॒र्वा || {8.1.26.5}, {10.61.5}, {10.5.1.5}
140 म॒ध्यायत्कर्त्व॒मभ॑वद॒भीके॒कामं᳚कृण्वा॒नेपि॒तरि॑युव॒त्याम् |

म॒ना॒नग्रेतो᳚जहतुर्वि॒यन्ता॒सानौ॒निषि॑क्तंसुकृ॒तस्य॒योनौ᳚ || {8.1.27.1}, {10.61.6}, {10.5.1.6}
141 पि॒तायत्स्वांदु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒यारेतः॑संजग्मा॒नोनिषि᳚ञ्चत् |

स्वा॒ध्यो᳚ऽजनय॒न्‌ब्रह्म॑दे॒वावास्तो॒ष्पतिं᳚व्रत॒पांनिर॑तक्षन् || {8.1.27.2}, {10.61.7}, {10.5.1.7}
142 सऽ‌ईं॒वृषा॒फेन॑मस्यदा॒जौस्मदापरै॒दप॑द॒भ्रचे᳚ताः |

सर॑त्‌प॒दादक्षि॑णापरा॒वृङ्नतानुमे᳚पृश॒न्यो᳚जगृभ्रे || {8.1.27.3}, {10.61.8}, {10.5.1.8}
143 म॒क्षूवह्निः॑प्र॒जाया᳚ऽ‌उप॒ब्दिर॒ग्निंन॒ग्नऽ‌उप॑सीद॒दूधः॑ |

सनि॑ते॒ध्मंसनि॑तो॒तवाजं॒ध॒र्ताज॑ज्ञे॒सह॑सायवी॒युत् || {8.1.27.4}, {10.61.9}, {10.5.1.9}
144 म॒क्षूक॒नायाः᳚स॒ख्यंनव॑ग्वाऋ॒तंवद᳚न्तऋ॒तयु॑क्तिमग्मन् |

द्वि॒बर्ह॑सो॒यऽ‌उप॑गो॒पमागु॑रदक्षि॒णासो॒ऽ‌अच्यु॑तादुदुक्षन् || {8.1.27.5}, {10.61.10}, {10.5.1.10}
145 म॒क्षूक॒नायाः᳚स॒ख्यंनवी᳚यो॒राधो॒रेत॑ऋ॒तमित्तु॑रण्यन् |

शुचि॒यत्ते॒रेक्ण॒ऽ‌आय॑जन्तसब॒र्दुघा᳚याः॒पय॑ऽ‌उ॒स्रिया᳚याः || {8.1.28.1}, {10.61.11}, {10.5.1.11}
146 प॒श्वायत्‌प॒श्चावियु॑ताबु॒धन्तेति॑ब्रवीतिव॒क्तरी॒ररा᳚णः |

वसो᳚र्वसु॒त्वाका॒रवो᳚ऽने॒हाविश्वं᳚विवेष्टि॒द्रवि॑ण॒मुप॒क्षु || {8.1.28.2}, {10.61.12}, {10.5.1.12}
147 तदिन्न्व॑स्यपरि॒षद्वा᳚नोऽ‌अग्मन्‌पु॒रूसद᳚न्तोनार्ष॒दंबि॑भित्सन् |

विशुष्ण॑स्य॒संग्र॑थितमन॒र्वावि॒दत्‌पु॑रुप्रजा॒तस्य॒गुहा॒यत् || {8.1.28.3}, {10.61.13}, {10.5.1.13}
148 भर्गो᳚ह॒नामो॒तयस्य॑दे॒वाःस्व१॑(अ॒)'र्णयेत्रि॑षध॒स्थेनि॑षे॒दुः |

अ॒ग्निर्ह॒नामो॒तजा॒तवे᳚दाःश्रु॒धीनो᳚होतर्‌ऋ॒तस्य॒होता॒ध्रुक् || {8.1.28.4}, {10.61.14}, {10.5.1.14}
149 उ॒तत्यामे॒रौद्रा᳚वर्चि॒मन्ता॒नास॑त्याविन्द्रगू॒र्तये॒यज॑ध्यै |

म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ररा᳚णाम॒न्दूहि॒तप्र॑यसावि॒क्षुयज्यू᳚ || {8.1.28.5}, {10.61.15}, {10.5.1.15}
150 अ॒यंस्तु॒तोराजा᳚वन्दिवे॒धाऽ‌अ॒पश्च॒विप्र॑स्तरति॒स्वसे᳚तुः |

क॒क्षीव᳚न्तंरेजय॒त्सोऽ‌अ॒ग्निंने॒मिंच॒क्रमर्व॑तोरघु॒द्रु || {8.1.29.1}, {10.61.16}, {10.5.1.16}
151 द्वि॒बन्धु᳚र्वैतर॒णोयष्टा᳚सब॒र्धुंधे॒नुम॒स्वं᳚दु॒हध्यै᳚ |

संयन्मि॒त्रावरु॑णावृ॒ञ्जऽ‌उ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒वरू᳚थैः || {8.1.29.2}, {10.61.17}, {10.5.1.17}
152 तद्‌ब᳚न्धुःसू॒रिर्दि॒विते᳚धियं॒धानाभा॒नेदि॑ष्ठोरपति॒प्रवेन॑न् |

सानो॒नाभिः॑पर॒मास्यवा᳚घा॒हंतत्‌प॒श्चाक॑ति॒थश्चि॑दास || {8.1.29.3}, {10.61.18}, {10.5.1.18}
153 इ॒यंमे॒नाभि॑रि॒हमे᳚स॒धस्थ॑मि॒मेमे᳚दे॒वाऽ‌अ॒यम॑स्मि॒सर्वः॑ |

द्वि॒जाऽ‌अह॑प्रथम॒जाऋ॒तस्ये॒दंधे॒नुर॑दुह॒ज्जाय॑माना || {8.1.29.4}, {10.61.19}, {10.5.1.19}
154 अधा᳚सुम॒न्द्रोऽ‌अ॑र॒तिर्वि॒भावाव॑स्यतिद्विवर्त॒निर्व॑ने॒षाट् |

ऊ॒र्ध्वायच्छ्रेणि॒र्नशिशु॒र्दन्म॒क्षूस्थि॒रंशे᳚वृ॒धंसू᳚तमा॒ता || {8.1.29.5}, {10.61.20}, {10.5.1.20}
155 अधा॒गाव॒ऽ‌उप॑मातिंक॒नाया॒ऽ‌अनु॑श्वा॒न्तस्य॒कस्य॑चि॒त्‌परे᳚युः |

श्रु॒धित्वंसु॑द्रविणोन॒स्त्वंया᳚ळाश्व॒घ्नस्य॑वावृधेसू॒नृता᳚भिः || {8.1.30.1}, {10.61.21}, {10.5.1.21}
156 अध॒त्वमि᳚न्द्रवि॒द्ध्य१॑(अ॒)स्मान्म॒होरा॒येनृ॑पते॒वज्र॑बाहुः |

रक्षा᳚नोम॒घोनः॑पा॒हिसू॒रीन॑ने॒हस॑स्तेहरिवोऽ‌अ॒भिष्टौ᳚ || {8.1.30.2}, {10.61.22}, {10.5.1.22}
157 अध॒यद्रा᳚जाना॒गवि॑ष्टौ॒सर॑त्सर॒ण्युःका॒रवे᳚जर॒ण्युः |

विप्रः॒प्रेष्ठः॒ह्ये᳚षांब॒भूव॒परा᳚च॒वक्ष॑दु॒तप॑र्षदेनान् || {8.1.30.3}, {10.61.23}, {10.5.1.23}
158 अधा॒न्व॑स्य॒जेन्य॑स्यपु॒ष्टौवृथा॒रेभ᳚न्तऽ‌ईमहे॒तदू॒नु |

स॒र॒ण्युर॑स्यसू॒नुरश्वो॒विप्र॑श्चासि॒श्रव॑सश्चसा॒तौ || {8.1.30.4}, {10.61.24}, {10.5.1.24}
159 यु॒वोर्यदि॑स॒ख्याया॒स्मेशर्धा᳚य॒स्तोमं᳚जुजु॒षेनम॑स्वान् |

वि॒श्वत्र॒यस्मि॒न्नागिरः॑समी॒चीःपू॒र्वीव॑गा॒तुर्दाश॑त्सू॒नृता᳚यै || {8.1.30.5}, {10.61.25}, {10.5.1.25}
160 गृ॑णा॒नोऽ‌अ॒द्भिर्दे॒ववा॒निति॑सु॒बन्धु॒र्नम॑सासू॒क्तैः |

वर्ध॑दु॒क्थैर्वचो᳚भि॒राहिनू॒नंव्यध्वै᳚ति॒पय॑सऽ‌उ॒स्रिया᳚याः || {8.1.30.6}, {10.61.26}, {10.5.1.26}
161 तऽ‌ऊ॒षुणो᳚म॒होय॑जत्राभू॒तदे᳚वासऽ‌ऊ॒तये᳚स॒जोषाः᳚ |

येवाजाँ॒ऽ‌अन॑यतावि॒यन्तो॒येस्थानि॑चे॒तारो॒ऽ‌अमू᳚राः || {8.1.30.7}, {10.61.27}, {10.5.1.27}
[17] (१-११) एकादशर्चस्य सूक्तस्य मानवो नाभानेदिष्ठ ऋषिः | (१-६) प्रथमादिषण्णां विश्वे देवा अङ्गिरसो वा, (७) सप्तम्या विश्वे देवाः, (८-११) अष्टम्यादिचतसृणाञ्च सावर्णदे निस्तुतिदेवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती, (५, ८, ९) पञ्चम्यष्टमीनवमीनामनुष्टुप्, (६-७) षष्ठीसप्तम्योः प्रगाथः (षष्ठ्या बृहती, सप्तम्याः सतोबृहती), (१०) दशम्या गायत्री, (११) एकादश्याश्च त्रिष्टुप् छन्दांसि ||
162 येय॒ज्ञेन॒दक्षि॑णया॒सम॑क्ता॒ऽ‌इन्द्र॑स्यस॒ख्यम॑मृत॒त्वमा᳚न॒श |

तेभ्यो᳚भ॒द्रम᳚ङ्गिरसोवोऽ‌अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || {8.2.1.1}, {10.62.1}, {10.5.2.1}
163 यऽ‌उ॒दाज᳚न्‌पि॒तरो᳚गो॒मयं॒वस्वृ॒तेनाभि᳚न्दन्‌परिवत्स॒रेव॒लम् |

दी॒र्घा॒यु॒त्वम᳚ङ्गिरसोवोऽ‌अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || {8.2.1.2}, {10.62.2}, {10.5.2.2}
164 ऋ॒तेन॒सूर्य॒मारो᳚हयन्दि॒व्यप्र॑थयन्‌पृथि॒वींमा॒तरं॒वि |

सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसोवोऽ‌अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || {8.2.1.3}, {10.62.3}, {10.5.2.3}
165 अ॒यंनाभा᳚वदतिव॒ल्गुवो᳚गृ॒हेदेव॑पुत्राऋषय॒स्तच्छृ॑णोतन |

सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसोवोऽ‌अस्तु॒प्रति॑गृभ्णीतमान॒वंसु॑मेधसः || {8.2.1.4}, {10.62.4}, {10.5.2.4}
166 विरू᳚पास॒ऽ‌इदृष॑य॒स्तऽ‌इद्ग᳚म्भी॒रवे᳚पसः |

तेऽ‌अङ्गि॑रसःसू॒नव॒स्तेऽ‌अ॒ग्नेःपरि॑जज्ञिरे || {8.2.1.5}, {10.62.5}, {10.5.2.5}
167 येऽ‌अ॒ग्नेःपरि॑जज्ञि॒रेविरू᳚पासोदि॒वस्परि॑ |

नव॑ग्वो॒नुदश॑ग्वो॒ऽ‌अङ्गि॑रस्तमो॒सचा᳚दे॒वेषु॑मंहते || {8.2.2.1}, {10.62.6}, {10.5.2.6}
168 इन्द्रे᳚णयु॒जानिःसृ॑जन्तवा॒घतो᳚व्र॒जंगोम᳚न्तम॒श्विन᳚म् |

स॒हस्रं᳚मे॒दद॑तोऽ‌अष्टक॒र्ण्य१॑(अ॒)ःश्रवो᳚दे॒वेष्व॑क्रत || {8.2.2.2}, {10.62.7}, {10.5.2.7}
169 प्रनू॒नंजा᳚यताम॒यंमनु॒स्तोक्मे᳚वरोहतु |

यःस॒हस्रं᳚श॒ताश्वं᳚स॒द्योदा॒नाय॒मंह॑ते || {8.2.2.3}, {10.62.8}, {10.5.2.8}
170 तम॑श्नोति॒कश्च॒नदि॒वऽ‌इ॑व॒सान्वा॒रभ᳚म् |

सा॒व॒र्ण्यस्य॒दक्षि॑णा॒विसिन्धु॑रिवपप्रथे || {8.2.2.4}, {10.62.9}, {10.5.2.9}
171 उ॒तदा॒साप॑रि॒विषे॒स्मद्दि॑ष्टी॒गोप॑रीणसा |

यदु॑स्तु॒र्वश्च॑मामहे || {8.2.2.5}, {10.62.10}, {10.5.2.10}
172 स॒ह॒स्र॒दाग्रा᳚म॒णीर्मारि॑ष॒न्मनुः॒सूर्ये᳚णास्य॒यत॑मानैतु॒दक्षि॑णा |

साव᳚र्णेर्दे॒वाःप्रति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒ऽ‌अस॑नाम॒वाज᳚म् || {8.2.2.6}, {10.62.11}, {10.5.2.11}
[18] (१-१७) सप्तदशर्चस्य सूक्तस्य प्लातो गय ऋषिः | (१-१४, १७) प्रथमादिचतुर्दश ! सप्तदश्याश्च विश्वे देवाः, (१५-१६) पञ्चदशीषोडश्योश्च पथ्यास्वस्तिदेवताः | (१-१४) प्रथमादिचतुर्दश चर्चाम् जगती, (१५) पञ्चदश्या त्रिष्टुप् जगती वा, (१६-१७) षोडशीसप्तदश्योश्च त्रिष्टुप् छन्दांसि ||
173 प॒रा॒वतो॒येदिधि॑षन्त॒ऽ‌आप्यं॒मनु॑प्रीतासो॒जनि॑मावि॒वस्व॑तः |

य॒याते॒र्येन॑हु॒ष्य॑स्यब॒र्हिषि॑दे॒वाऽ‌आस॑ते॒तेऽ‌अधि॑ब्रुवन्तुनः || {8.2.3.1}, {10.63.1}, {10.5.3.1}
174 विश्वा॒हिवो᳚नम॒स्या᳚नि॒वन्द्या॒नामा᳚निदेवाऽ‌उ॒तय॒ज्ञिया᳚निवः |

येस्थजा॒ताऽ‌अदि॑तेर॒द्भ्यस्परि॒येपृ॑थि॒व्यास्तेम॑ऽ‌इ॒हश्रु॑ता॒हव᳚म् || {8.2.3.2}, {10.63.2}, {10.5.3.2}
175 येभ्यो᳚मा॒तामधु॑म॒त्‌पिन्व॑ते॒पयः॑पी॒यूषं॒द्यौरदि॑ति॒रद्रि॑बर्हाः |

उ॒क्थशु॑ष्मान्‌वृषभ॒रान्‌त्स्वप्न॑स॒स्ताँऽ‌आ᳚दि॒त्याँऽ‌अनु॑मदास्व॒स्तये᳚ || {8.2.3.3}, {10.63.3}, {10.5.3.3}
176 नृ॒चक्ष॑सो॒ऽ‌अनि॑मिषन्तोऽ‌अ॒र्हणा᳚बृ॒हद्‌दे॒वासो᳚ऽ‌अमृत॒त्वमा᳚नशुः |

ज्यो॒तीर॑था॒ऽ‌अहि॑माया॒ऽ‌अना᳚गसोदि॒वोव॒र्ष्माणं᳚वसतेस्व॒स्तये᳚ || {8.2.3.4}, {10.63.4}, {10.5.3.4}
177 स॒म्राजो॒येसु॒वृधो᳚य॒ज्ञमा᳚य॒युरप॑रिह्वृतादधि॒रेदि॒विक्षय᳚म् |

ताँऽ‌वि॑वास॒नम॑सासुवृ॒क्तिभि᳚र्म॒होऽ‌आ᳚दि॒त्याँऽ‌अदि॑तिंस्व॒स्तये᳚ || {8.2.3.5}, {10.63.5}, {10.5.3.5}
178 कोवः॒स्तोमं᳚राधति॒यंजुजो᳚षथ॒विश्वे᳚देवासोमनुषो॒यति॒ष्ठन॑ |

कोवो᳚ऽध्व॒रंतु॑विजाता॒ऽ‌अरं᳚कर॒द्योनः॒पर्ष॒दत्यंहः॑स्व॒स्तये᳚ || {8.2.4.1}, {10.63.6}, {10.5.3.6}
179 येभ्यो॒होत्रां᳚प्रथ॒मामा᳚ये॒जेमनुः॒समि॑द्धाग्नि॒र्मन॑सास॒प्तहोतृ॑भिः |

तऽ‌आ᳚दित्या॒ऽ‌अभ॑यं॒शर्म॑यच्छतसु॒गानः॑कर्तसु॒पथा᳚स्व॒स्तये᳚ || {8.2.4.2}, {10.63.7}, {10.5.3.7}
180 यऽ‌ईशि॑रे॒भुव॑नस्य॒प्रचे᳚तसो॒विश्व॑स्यस्था॒तुर्जग॑तश्च॒मन्त॑वः |

तेनः॑कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्यादे᳚वासःपिपृतास्व॒स्तये᳚ || {8.2.4.3}, {10.63.8}, {10.5.3.8}
181 भरे॒ष्विन्द्रं᳚सु॒हवं᳚हवामहेंऽहो॒मुचं᳚सु॒कृतं॒दैव्यं॒जन᳚म् |

अ॒ग्निंमि॒त्रंवरु॑णंसा॒तये॒भगं॒द्यावा᳚पृथि॒वीम॒रुतः॑स्व॒स्तये᳚ || {8.2.4.4}, {10.63.9}, {10.5.3.9}
182 सु॒त्रामा᳚णंपृथि॒वींद्याम॑ने॒हसं᳚सु॒शर्मा᳚ण॒मदि॑तिंसु॒प्रणी᳚तिम् |

दैवीं॒नावं᳚स्वरि॒त्रामना᳚गस॒मस्र॑वन्ती॒मारु॑हेमास्व॒स्तये᳚ || {8.2.4.5}, {10.63.10}, {10.5.3.10}
183 विश्वे᳚यजत्रा॒ऽ‌अधि॑वोचतो॒तये॒त्राय॑ध्वंनोदु॒रेवा᳚याऽ‌अभि॒ह्रुतः॑ |

स॒त्यया᳚वोदे॒वहू᳚त्याहुवेमशृण्व॒तोदे᳚वा॒ऽ‌अव॑सेस्व॒स्तये᳚ || {8.2.5.1}, {10.63.11}, {10.5.3.11}
184 अपामी᳚वा॒मप॒विश्वा॒मना᳚हुति॒मपारा᳚तिंदुर्वि॒दत्रा᳚मघाय॒तः |

आ॒रेदे᳚वा॒द्वेषो᳚ऽ‌अ॒स्मद्यु॑योतनो॒रुणः॒शर्म॑यच्छतास्व॒स्तये᳚ || {8.2.5.2}, {10.63.12}, {10.5.3.12}
185 अरि॑ष्टः॒मर्तो॒विश्व॑ऽ‌एधते॒प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑ |

यमा᳚दित्यासो॒नय॑थासुनी॒तिभि॒रति॒विश्वा᳚निदुरि॒तास्व॒स्तये᳚ || {8.2.5.3}, {10.63.13}, {10.5.3.13}
186 यंदे᳚वा॒सोऽव॑थ॒वाज॑सातौ॒यंशूर॑सातामरुतोहि॒तेधने᳚ |

प्रा॒त॒र्यावा᳚णं॒रथ॑मिन्द्रसान॒सिमरि॑ष्यन्त॒मारु॑हेमास्व॒स्तये᳚ || {8.2.5.4}, {10.63.14}, {10.5.3.14}
187 स्व॒स्तिनः॑प॒थ्या᳚सु॒धन्व॑सुस्व॒स्त्य१॑(अ॒)प्सुवृ॒जने॒स्व᳚र्वति |

स्व॒स्तिनः॑पुत्रकृ॒थेषु॒योनि॑षुस्व॒स्तिरा॒येम॑रुतोदधातन || {8.2.5.5}, {10.63.15}, {10.5.3.15}
188 स्व॒स्तिरिद्धिप्रप॑थे॒श्रेष्ठा॒रेक्ण॑स्वत्य॒भियावा॒ममेति॑ |

सानो᳚ऽ‌अ॒मासोऽ‌अर॑णे॒निपा᳚तुस्वावे॒शाभ॑वतुदे॒वगो᳚पा || {8.2.5.6}, {10.63.16}, {10.5.3.16}
189 ए॒वाप्ल॒तेःसू॒नुर॑वीवृधद्वो॒विश्व॑ऽ‌आदित्याऽ‌अदितेमनी॒षी |

ई॒शा॒नासो॒नरो॒ऽ‌अम॑र्त्ये॒नास्ता᳚वि॒जनो᳚दि॒व्योगये᳚न || {8.2.5.7}, {10.63.17}, {10.5.3.17}
[19] (१-१७) सप्तदशर्चस्य सूक्तस्य प्लातो गय ऋषिः | विश्वे देवा देवताः | (१-११, १३-१५) प्रथमायेकादश! त्रयोदश्यादितृचस्य च जगती, (१२, १६१७) द्वादशीषोडशीसप्तदशीनाञ्च त्रिष्टुप् छन्दसी ||
190 क॒थादे॒वानां᳚कत॒मस्य॒याम॑निसु॒मन्तु॒नाम॑शृण्व॒तांम॑नामहे |

कोमृ॑ळातिकत॒मोनो॒मय॑स्करत्कत॒मऽ‌ऊ॒तीऽ‌अ॒भ्याव॑वर्तति || {8.2.6.1}, {10.64.1}, {10.5.4.1}
191 क्र॒तू॒यन्ति॒क्रत॑वोहृ॒त्सुधी॒तयो॒वेन᳚न्तिवे॒नाःप॒तय॒न्त्यादिशः॑ |

म॑र्डि॒तावि॑द्यतेऽ‌अ॒न्यऽ‌ए᳚भ्योदे॒वेषु॑मे॒ऽ‌अधि॒कामा᳚ऽ‌अयंसत || {8.2.6.2}, {10.64.2}, {10.5.4.2}
192 नरा᳚वा॒शंसं᳚पू॒षण॒मगो᳚ह्यम॒ग्निंदे॒वेद्ध॑म॒भ्य॑र्चसेगि॒रा |

सूर्या॒मासा᳚च॒न्द्रम॑साय॒मंदि॒वित्रि॒तंवात॑मु॒षस॑म॒क्तुम॒श्विना᳚ || {8.2.6.3}, {10.64.3}, {10.5.4.3}
193 क॒थाक॒विस्तु॑वी॒रवा॒न्कया᳚गि॒राबृह॒स्पति᳚र्वावृधतेसुवृ॒क्तिभिः॑ |

अ॒जऽ‌एक॑पात्सु॒हवे᳚भि॒र्‌ऋक्व॑भि॒रहिः॑शृणोतुबु॒ध्न्यो॒३॑(ओ॒)हवी᳚मनि || {8.2.6.4}, {10.64.4}, {10.5.4.4}
194 दक्ष॑स्यवादिते॒जन्म॑निव्र॒तेराजा᳚नामि॒त्रावरु॒णावि॑वाससि |

अतू᳚र्तपन्थाःपुरु॒रथो᳚ऽ‌अर्य॒मास॒प्तहो᳚ता॒विषु॑रूपेषु॒जन्म॑सु || {8.2.6.5}, {10.64.5}, {10.5.4.5}
195 तेनो॒ऽ‌अर्व᳚न्तोहवन॒श्रुतो॒हवं॒विश्वे᳚शृण्वन्तुवा॒जिनो᳚मि॒तद्र॑वः |

स॒ह॒स्र॒सामे॒धसा᳚ताविव॒त्मना᳚म॒होयेधनं᳚समि॒थेषु॑जभ्रि॒रे || {8.2.7.1}, {10.64.6}, {10.5.4.6}
196 प्रवो᳚वा॒युंर॑थ॒युजं॒पुरं᳚धिं॒स्तोमैः᳚कृणुध्वंस॒ख्याय॑पू॒षण᳚म् |

तेहिदे॒वस्य॑सवि॒तुःसवी᳚मनि॒क्रतुं॒सच᳚न्तेस॒चितः॒सचे᳚तसः || {8.2.7.2}, {10.64.7}, {10.5.4.7}
197 त्रिःस॒प्तस॒स्रान॒द्यो᳚म॒हीर॒पोवन॒स्पती॒न्‌पर्व॑ताँऽ‌अ॒ग्निमू॒तये᳚ |

कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚स॒धस्थ॒ऽ‌रु॒द्रंरु॒द्रेषु॑रु॒द्रियं᳚हवामहे || {8.2.7.3}, {10.64.8}, {10.5.4.8}
198 सर॑स्वतीस॒रयुः॒सिन्धु॑रू॒र्मिभि᳚र्म॒होम॒हीरव॒साय᳚न्तु॒वक्ष॑णीः |

दे॒वीरापो᳚मा॒तरः॑सूदयि॒त्न्वो᳚घृ॒तव॒त्‌पयो॒मधु॑मन्नोऽ‌अर्चत || {8.2.7.4}, {10.64.9}, {10.5.4.9}
199 उ॒तमा॒ताबृ॑हद्दि॒वाशृ॑णोतुन॒स्त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःपि॒तावचः॑ |

ऋ॒भु॒क्षावाजो॒रथ॒स्पति॒र्भगो᳚र॒ण्वःशंसः॑शशमा॒नस्य॑पातुनः || {8.2.7.5}, {10.64.10}, {10.5.4.10}
200 र॒ण्वःसंदृ॑ष्टौपितु॒माँऽ‌इ॑व॒क्षयो᳚भ॒द्रारु॒द्राणां᳚म॒रुता॒मुप॑स्तुतिः |

गोभिः॑ष्यामय॒शसो॒जने॒ष्वासदा᳚देवास॒ऽ‌इळ॑यासचेमहि || {8.2.8.1}, {10.64.11}, {10.5.4.11}
201 यांमे॒धियं॒मरु॑त॒ऽ‌इन्द्र॒देवा॒ऽ‌अद॑दातवरुणमित्रयू॒यम् |

तांपी᳚पयत॒पय॑सेवधे॒नुंकु॒विद्गिरो॒ऽ‌अधि॒रथे॒वहा᳚थ || {8.2.8.2}, {10.64.12}, {10.5.4.12}
202 कु॒विद॒ङ्गप्रति॒यथा᳚चिद॒स्यनः॑सजा॒त्य॑स्यमरुतो॒बुबो᳚धथ |

नाभा॒यत्र॑प्रथ॒मंसं॒नसा᳚महे॒तत्र॑जामि॒त्वमदि॑तिर्दधातुनः || {8.2.8.3}, {10.64.13}, {10.5.4.13}
203 तेहिद्यावा᳚पृथि॒वीमा॒तरा᳚म॒हीदे॒वीदे॒वाञ्जन्म॑नाय॒ज्ञिये᳚ऽ‌इ॒तः |

उ॒भेबि॑भृतऽ‌उ॒भयं॒भरी᳚मभिःपु॒रूरेतां᳚सिपि॒तृभि॑श्चसिञ्चतः || {8.2.8.4}, {10.64.14}, {10.5.4.14}
204 विषाहोत्रा॒विश्व॑मश्नोति॒वार्यं॒बृह॒स्पति॑र॒रम॑तिः॒पनी᳚यसी |

ग्रावा॒यत्र॑मधु॒षुदु॒च्यते᳚बृ॒हदवी᳚वशन्तम॒तिभि᳚र्मनी॒षिणः॑ || {8.2.8.5}, {10.64.15}, {10.5.4.15}
205 ए॒वाक॒विस्तु॑वी॒रवाँ᳚ऽ‌ऋत॒ज्ञाद्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः |

उ॒क्थेभि॒रत्र॑म॒तिभि॑श्च॒विप्रोऽपी᳚पय॒द्गयो᳚दि॒व्यानि॒जन्म॑ || {8.2.8.6}, {10.64.16}, {10.5.4.16}
206 ए॒वाप्ल॒तेःसू॒नुर॑वीवृधद्वो॒विश्व॑ऽ‌आदित्याऽ‌अदितेमनी॒षी |

ई॒शा॒नासो॒नरो॒ऽ‌अम॑र्त्ये॒नास्ता᳚वि॒जनो᳚दि॒व्योगये᳚न || {8.2.8.7}, {10.64.17}, {10.5.4.17}
[20] (१-१५) पञ्चदशर्चस्य सूक्तस्य वासक्रो वसुकर्ण ऋषिः | विश्वे देवा देवताः | (१-१४) प्रथमादिचतुर्दश ! जगती, (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
207 अ॒ग्निरिन्द्रो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मावा॒युःपू॒षासर॑स्वतीस॒जोष॑सः |

आ॒दि॒त्याविष्णु᳚र्म॒रुतः॒स्व॑र्बृ॒हत्सोमो᳚रु॒द्रोऽ‌अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ || {8.2.9.1}, {10.65.1}, {10.5.5.1}
208 इ॒न्द्रा॒ग्नीवृ॑त्र॒हत्ये᳚षु॒सत्‌प॑तीमि॒थोहि᳚न्वा॒नात॒न्वा॒३॑(आ॒)समो᳚कसा |

अ॒न्तरि॑क्षं॒मह्याप॑प्रु॒रोज॑सा॒सोमो᳚घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् || {8.2.9.2}, {10.65.2}, {10.5.5.2}
209 तेषां॒हिम॒ह्नाम॑ह॒ताम॑न॒र्वणां॒स्तोमाँ॒ऽ‌इय᳚र्म्यृत॒ज्ञाऋ॑ता॒वृधा᳚म् |

येऽ‌अ॑प्स॒वम᳚र्ण॒वंचि॒त्ररा᳚धस॒स्तेनो᳚रासन्तांम॒हये᳚सुमि॒त्र्याः || {8.2.9.3}, {10.65.3}, {10.5.5.3}
210 स्व᳚र्णरम॒न्तरि॑क्षाणिरोच॒नाद्यावा॒भूमी᳚पृथि॒वींस्क᳚म्भु॒रोज॑सा |

पृ॒क्षाऽ‌इ॑वम॒हय᳚न्तःसुरा॒तयो᳚दे॒वाःस्त॑वन्ते॒मनु॑षायसू॒रयः॑ || {8.2.9.4}, {10.65.4}, {10.5.5.4}
211 मि॒त्राय॑शिक्ष॒वरु॑णायदा॒शुषे॒यास॒म्राजा॒मन॑सा॒प्र॒युच्छ॑तः |

ययो॒र्धाम॒धर्म॑णा॒रोच॑तेबृ॒हद्ययो᳚रु॒भेरोद॑सी॒नाध॑सी॒वृतौ᳚ || {8.2.9.5}, {10.65.5}, {10.5.5.5}
212 यागौर्व॑र्त॒निंप॒र्येति॑निष्कृ॒तंपयो॒दुहा᳚नाव्रत॒नीर॑वा॒रतः॑ |

साप्र॑ब्रुवा॒णावरु॑णायदा॒शुषे᳚दे॒वेभ्यो᳚दाशद्ध॒विषा᳚वि॒वस्व॑ते || {8.2.10.1}, {10.65.6}, {10.5.5.6}
213 दि॒वक्ष॑सोऽ‌अग्निजि॒ह्वाऋ॑ता॒वृध॑ऋ॒तस्य॒योनिं᳚विमृ॒शन्त॑ऽ‌आसते |

द्यांस्क॑भि॒त्व्य१॑(अ॒)पऽ‌च॑क्रु॒रोज॑साय॒ज्ञंज॑नि॒त्वीत॒न्वी॒३॑(ई॒)निमा᳚मृजुः || {8.2.10.2}, {10.65.7}, {10.5.5.7}
214 प॒रि॒क्षिता᳚पि॒तरा᳚पूर्व॒जाव॑रीऋ॒तस्य॒योना᳚क्षयतः॒समो᳚कसा |

द्यावा᳚पृथि॒वीवरु॑णाय॒सव्र॑तेघृ॒तव॒त्‌पयो᳚महि॒षाय॑पिन्वतः || {8.2.10.3}, {10.65.8}, {10.5.5.8}
215 प॒र्जन्या॒वाता᳚वृष॒भापु॑री॒षिणे᳚न्द्रवा॒यूवरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

दे॒वाँऽ‌आ᳚दि॒त्याँऽ‌अदि॑तिंहवामहे॒येपार्थि॑वासोदि॒व्यासो᳚ऽ‌अ॒प्सुये || {8.2.10.4}, {10.65.9}, {10.5.5.9}
216 त्वष्टा᳚रंवा॒युमृ॑भवो॒यऽ‌ओह॑ते॒दैव्या॒होता᳚राऽ‌उ॒षसं᳚स्व॒स्तये᳚ |

बृह॒स्पतिं᳚वृत्रखा॒दंसु॑मे॒धस॑मिन्द्रि॒यंसोमं᳚धन॒साऽ‌उ॑ऽ‌ईमहे || {8.2.10.5}, {10.65.10}, {10.5.5.10}
217 ब्रह्म॒गामश्वं᳚ज॒नय᳚न्त॒ऽ‌ओष॑धी॒र्वन॒स्पती᳚न्‌पृथि॒वींपर्व॑ताँऽ‌अ॒पः |

सूर्यं᳚दि॒विरो॒हय᳚न्तःसु॒दान॑व॒ऽ‌आर्या᳚व्र॒तावि॑सृ॒जन्तो॒ऽ‌अधि॒क्षमि॑ || {8.2.11.1}, {10.65.11}, {10.5.5.11}
218 भु॒ज्युमंह॑सःपिपृथो॒निर॑श्विना॒श्यावं᳚पु॒त्रंव॑ध्रिम॒त्याऽ‌अ॑जिन्वतम् |

क॒म॒द्युवं᳚विम॒दायो᳚हथुर्यु॒वंवि॑ष्णा॒प्व१॑(अ॒)अंविश्व॑का॒याव॑सृजथः || {8.2.11.2}, {10.65.12}, {10.5.5.12}
219 पावी᳚रवीतन्य॒तुरेक॑पाद॒जोदि॒वोध॒र्तासिन्धु॒रापः॑समु॒द्रियः॑ |

विश्वे᳚दे॒वासः॑शृणव॒न्वचां᳚सिमे॒सर॑स्वतीस॒हधी॒भिःपुरं᳚ध्या || {8.2.11.3}, {10.65.13}, {10.5.5.13}
220 विश्वे᳚दे॒वाःस॒हधी॒भिःपुरं᳚ध्या॒मनो॒र्यज॑त्राऽ‌अ॒मृता᳚ऋत॒ज्ञाः |

रा॒ति॒षाचो᳚ऽ‌अभि॒षाचः॑स्व॒र्विदः॒स्व१॑(अ॒)र्गिरो॒ब्रह्म॑सू॒क्तंजु॑षेरत || {8.2.11.4}, {10.65.14}, {10.5.5.14}
221 दे॒वान्‌वसि॑ष्ठोऽ‌अ॒मृता᳚न्ववन्दे॒येविश्वा॒भुव॑ना॒भिप्र॑त॒स्थुः |

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8.2.11.5}, {10.65.15}, {10.5.5.15}
[21] (१-१५) पञ्चदशर्चस्य सूक्तस्य वासुक्रो वसुकर्ण ऋषिः | विश्वे देवा देवताः | (१-१४) प्रथमादिचतुर्दश ! जगती, (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
222 दे॒वान्‌हु॑वेबृ॒हच्छ्र॑वसःस्व॒स्तये᳚ज्योति॒ष्कृतो᳚ऽ‌अध्व॒रस्य॒प्रचे᳚तसः |

येवा᳚वृ॒धुःप्र॑त॒रंवि॒श्ववे᳚दस॒ऽ‌इन्द्र॑ज्येष्ठासोऽ‌अ॒मृता᳚ऋता॒वृधः॑ || {8.2.12.1}, {10.66.1}, {10.5.6.1}
223 इन्द्र॑प्रसूता॒वरु॑णप्रशिष्टा॒येसूर्य॑स्य॒ज्योति॑षोभा॒गमा᳚न॒शुः |

म॒रुद्ग॑णेवृ॒जने॒मन्म॑धीमहि॒माघो᳚नेय॒ज्ञंज॑नयन्तसू॒रयः॑ || {8.2.12.2}, {10.66.2}, {10.5.6.2}
224 इन्द्रो॒वसु॑भिः॒परि॑पातुनो॒गय॑मादि॒त्यैर्नो॒ऽ‌अदि॑तिः॒शर्म॑यच्छतु |

रु॒द्रोरु॒द्रेभि॑र्दे॒वोमृ॑ळयातिन॒स्त्वष्टा᳚नो॒ग्नाभिः॑सुवि॒ताय॑जिन्वतु || {8.2.12.3}, {10.66.3}, {10.5.6.3}
225 अदि॑ति॒र्द्यावा᳚पृथि॒वीऋ॒तंम॒हदिन्द्रा॒विष्णू᳚म॒रुतः॒स्व॑र्बृ॒हत् |

दे॒वाँऽ‌आ᳚दि॒त्याँऽ‌अव॑सेहवामहे॒वसू᳚न्रु॒द्रान्‌त्स॑वि॒तारं᳚सु॒दंस॑सम् || {8.2.12.4}, {10.66.4}, {10.5.6.4}
226 सर॑स्वान्धी॒भिर्वरु॑णोधृ॒तव्र॑तःपू॒षाविष्णु᳚र्महि॒मावा॒युर॒श्विना᳚ |

ब्र॒ह्म॒कृतो᳚ऽ‌अ॒मृता᳚वि॒श्ववे᳚दसः॒शर्म॑नोयंसन्त्रि॒वरू᳚थ॒मंह॑सः || {8.2.12.5}, {10.66.5}, {10.5.6.5}
227 वृषा᳚य॒ज्ञोवृष॑णःसन्तुय॒ज्ञिया॒वृष॑णोदे॒वावृष॑णोहवि॒ष्कृतः॑ |

वृष॑णा॒द्यावा᳚पृथि॒वीऋ॒ताव॑री॒वृषा᳚प॒र्जन्यो॒वृष॑णोवृष॒स्तुभः॑ || {8.2.13.1}, {10.66.6}, {10.5.6.6}
228 अ॒ग्नीषोमा॒वृष॑णा॒वाज॑सातयेपुरुप्रश॒स्तावृष॑णा॒ऽ‌उप॑ब्रुवे |

यावी᳚जि॒रेवृष॑णोदेवय॒ज्यया॒तानः॒शर्म॑त्रि॒वरू᳚थं॒वियं᳚सतः || {8.2.13.2}, {10.66.7}, {10.5.6.7}
229 धृ॒तव्र॑ताःक्ष॒त्रिया᳚यज्ञनि॒ष्कृतो᳚बृहद्दि॒वाऽ‌अ॑ध्व॒राणा᳚मभि॒श्रियः॑ |

अ॒ग्निहो᳚तारऋत॒सापो᳚ऽ‌अ॒द्रुहो॒ऽपोऽ‌अ॑सृज॒न्ननु॑वृत्र॒तूर्ये᳚ || {8.2.13.3}, {10.66.8}, {10.5.6.8}
230 द्यावा᳚पृथि॒वीज॑नयन्न॒भिव्र॒ताप॒ऽ‌ओष॑धीर्व॒निना᳚निय॒ज्ञिया᳚ |

अ॒न्तरि॑क्षं॒स्व१॑(अ॒)राप॑प्रुरू॒तये॒वशं᳚दे॒वास॑स्त॒न्वी॒३॑(ई॒)निमा᳚मृजुः || {8.2.13.4}, {10.66.9}, {10.5.6.9}
231 ध॒र्तारो᳚दि॒वऋ॒भवः॑सु॒हस्ता᳚वातापर्ज॒न्याम॑हि॒षस्य॑तन्य॒तोः |

आप॒ऽ‌ओष॑धीः॒प्रति॑रन्तुनो॒गिरो॒भगो᳚रा॒तिर्वा॒जिनो᳚यन्तुमे॒हव᳚म् || {8.2.13.5}, {10.66.10}, {10.5.6.10}
232 स॒मु॒द्रःसिन्धू॒रजो᳚ऽ‌अ॒न्तरि॑क्षम॒जऽ‌एक॑पात्तनयि॒त्नुर᳚र्ण॒वः |

अहि॑र्बु॒ध्न्यः॑शृणव॒द्वचां᳚सिमे॒विश्वे᳚दे॒वास॑ऽ‌उ॒तसू॒रयो॒मम॑ || {8.2.14.1}, {10.66.11}, {10.5.6.11}
233 स्याम॑वो॒मन॑वोदे॒ववी᳚तये॒प्राञ्चं᳚नोय॒ज्ञंप्रण॑यतसाधु॒या |

आदि॑त्या॒रुद्रा॒वस॑वः॒सुदा᳚नवऽ‌इ॒माब्रह्म॑श॒स्यमा᳚नानिजिन्वत || {8.2.14.2}, {10.66.12}, {10.5.6.12}
234 दैव्या॒होता᳚राप्रथ॒मापु॒रोहि॑तऋ॒तस्य॒पन्था॒मन्वे᳚मिसाधु॒या |

क्षेत्र॑स्य॒पतिं॒प्रति॑वेशमीमहे॒विश्वा᳚न्दे॒वाँऽ‌अ॒मृताँ॒ऽ‌अप्र॑युच्छतः || {8.2.14.3}, {10.66.13}, {10.5.6.13}
235 वसि॑ष्ठासःपितृ॒वद्वाच॑मक्रतदे॒वाँऽ‌ईळा᳚नाऋषि॒वत्स्व॒स्तये᳚ |

प्री॒ताऽ‌इ॑वज्ञा॒तयः॒काम॒मेत्या॒स्मेदे᳚वा॒सोऽव॑धूनुता॒वसु॑ || {8.2.14.4}, {10.66.14}, {10.5.6.14}
236 दे॒वान्‌वसि॑ष्ठोऽ‌अ॒मृता᳚न्ववन्दे॒येविश्वा॒भुव॑ना॒भिप्र॑त॒स्थुः |

तेनो᳚रासन्तामुरुगा॒यम॒द्ययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8.2.14.5}, {10.66.15}, {10.5.6.15}
[22] (१-१२) द्वादशर्चस्य सूक्तस्य आङ्गिरसोऽयास्य ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
237 इ॒मांधियं᳚स॒प्तशी᳚र्ष्णींपि॒तान॑ऋ॒तप्र॑जातांबृह॒तीम॑विन्दत् |

तु॒रीयं᳚स्विज्जनयद्वि॒श्वज᳚न्यो॒ऽयास्य॑ऽ‌उ॒क्थमिन्द्रा᳚य॒शंस॑न् || {8.2.15.1}, {10.67.1}, {10.5.7.1}
238 ऋ॒तंशंस᳚न्तऋ॒जुदीध्या᳚नादि॒वस्पु॒त्रासो॒ऽ‌असु॑रस्यवी॒राः |

विप्रं᳚प॒दमङ्गि॑रसो॒दधा᳚नाय॒ज्ञस्य॒धाम॑प्रथ॒मंम॑नन्त || {8.2.15.2}, {10.67.2}, {10.5.7.2}
239 हं॒सैरि॑व॒सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया᳚नि॒नह॑ना॒व्यस्य॑न् |

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गाऽ‌उ॒तप्रास्तौ॒दुच्च॑वि॒द्वाँऽ‌अ॑गायत् || {8.2.15.3}, {10.67.3}, {10.5.7.3}
240 अ॒वोद्वाभ्यां᳚प॒रऽ‌एक॑या॒गागुहा॒तिष्ठ᳚न्ती॒रनृ॑तस्य॒सेतौ᳚ |

बृह॒स्पति॒स्तम॑सि॒ज्योति॑रि॒च्छन्नुदु॒स्राऽ‌आक॒र्विहिति॒स्रऽ‌आवः॑ || {8.2.15.4}, {10.67.4}, {10.5.7.4}
241 वि॒भिद्या॒पुरं᳚श॒यथे॒मपा᳚चीं॒निस्त्रीणि॑सा॒कमु॑द॒धेर॑कृन्तत् |

बृह॒स्पति॑रु॒षसं॒सूर्यं॒गाम॒र्कंवि॑वेदस्त॒नय᳚न्निव॒द्यौः || {8.2.15.5}, {10.67.5}, {10.5.7.5}
242 इन्द्रो᳚व॒लंर॑क्षि॒तारं॒दुघा᳚नांक॒रेणे᳚व॒विच॑कर्ता॒रवे᳚ण |

स्वेदा᳚ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो᳚दयत्‌प॒णिमागाऽ‌अ॑मुष्णात् || {8.2.15.6}, {10.67.6}, {10.5.7.6}
243 सऽ‌ईं᳚स॒त्येभिः॒सखि॑भिःशु॒चद्भि॒र्गोधा᳚यसं॒विध॑न॒सैर॑दर्दः |

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒व्या᳚नट् || {8.2.16.1}, {10.67.7}, {10.5.7.7}
244 तेस॒त्येन॒मन॑सा॒गोप॑तिं॒गाऽ‌इ॑या॒नास॑ऽ‌इषणयन्तधी॒भिः |

बृह॒स्पति᳚र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया᳚ऽ‌असृजतस्व॒युग्भिः॑ || {8.2.16.2}, {10.67.8}, {10.5.7.8}
245 तंव॒र्धय᳚न्तोम॒तिभिः॑शि॒वाभिः॑सिं॒हमि॑व॒नान॑दतंस॒धस्थे᳚ |

बृह॒स्पतिं॒वृष॑णं॒शूर॑सातौ॒भरे᳚भरे॒ऽ‌अनु॑मदेमजि॒ष्णुम् || {8.2.16.3}, {10.67.9}, {10.5.7.9}
246 य॒दावाज॒मस॑नद्वि॒श्वरू᳚प॒माद्यामरु॑क्ष॒दुत्त॑राणि॒सद्म॑ |

बृह॒स्पतिं॒वृष॑णंव॒र्धय᳚न्तो॒नाना॒सन्तो॒बिभ्र॑तो॒ज्योति॑रा॒सा || {8.2.16.4}, {10.67.10}, {10.5.7.10}
247 स॒त्यामा॒शिषं᳚कृणुतावयो॒धैकी॒रिंचि॒द्ध्यव॑थ॒स्वेभि॒रेवैः᳚ |

प॒श्चामृधो॒ऽ‌अप॑भवन्तु॒विश्वा॒स्तद्रो᳚दसीशृणुतंविश्वमि॒न्वे || {8.2.16.5}, {10.67.11}, {10.5.7.11}
248 इन्द्रो᳚म॒ह्नाम॑ह॒तोऽ‌अ᳚र्ण॒वस्य॒विमू॒र्धान॑मभिनदर्बु॒दस्य॑ |

अह॒न्नहि॒मरि॑णात्स॒प्तसिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒प्राव॑तंनः || {8.2.16.6}, {10.67.12}, {10.5.7.12}
[23] (१-१२) द्वादशर्चस्य सूक्तस्य आङ्गिरसोऽयास्य ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
249 उ॒द॒प्रुतो॒वयो॒रक्ष॑माणा॒वाव॑दतोऽ‌अ॒भ्रिय॑स्येव॒घोषाः᳚ |

गि॒रि॒भ्रजो॒नोर्मयो॒मद᳚न्तो॒बृह॒स्पति॑म॒भ्य१॑(अ॒)र्काऽ‌अ॑नावन् || {8.2.17.1}, {10.68.1}, {10.5.8.1}
250 संगोभि॑राङ्गिर॒सोनक्ष॑माणो॒भग॑ऽ‌इ॒वेद᳚र्य॒मणं᳚निनाय |

जने᳚मि॒त्रोदम्प॑तीऽ‌अनक्ति॒बृह॑स्पतेवा॒जया॒शूँरि॑वा॒जौ || {8.2.17.2}, {10.68.2}, {10.5.8.2}
251 सा॒ध्व॒र्याऽ‌अ॑ति॒थिनी᳚रिषि॒राःस्पा॒र्हाःसु॒वर्णा᳚ऽ‌अनव॒द्यरू᳚पाः |

बृह॒स्पतिः॒पर्व॑तेभ्योवि॒तूर्या॒निर्गाऽ‌ऊ᳚पे॒यव॑मिवस्थि॒विभ्यः॑ || {8.2.17.3}, {10.68.3}, {10.5.8.3}
252 आ॒प्रु॒षा॒यन्मधु॑नऋ॒तस्य॒योनि॑मवक्षि॒पन्न॒र्कऽ‌उ॒ल्कामि॑व॒द्योः |

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒गाभूम्या᳚ऽ‌उ॒द्नेव॒वित्वचं᳚बिभेद || {8.2.17.4}, {10.68.4}, {10.5.8.4}
253 अप॒ज्योति॑षा॒तमो᳚ऽ‌अ॒न्तरि॑क्षादु॒द्नःशीपा᳚लमिव॒वात॑ऽ‌आजत् |

बृह॒स्पति॑रनु॒मृश्या᳚व॒लस्या॒भ्रमि॑व॒वात॒ऽ‌च॑क्र॒ऽ‌गाः || {8.2.17.5}, {10.68.5}, {10.5.8.5}
254 य॒दाव॒लस्य॒पीय॑तो॒जसुं॒भेद्बृह॒स्पति॑रग्नि॒तपो᳚भिर॒र्कैः |

द॒द्भिर्नजि॒ह्वापरि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया᳚णाम् || {8.2.17.6}, {10.68.6}, {10.5.8.6}
255 बृह॒स्पति॒रम॑त॒हित्यदा᳚सां॒नाम॑स्व॒रीणां॒सद॑ने॒गुहा॒यत् |

आ॒ण्डेव॑भि॒त्त्वाश॑कु॒नस्य॒गर्भ॒मुदु॒स्रियाः॒पर्व॑तस्य॒त्मना᳚जत् || {8.2.18.1}, {10.68.7}, {10.5.8.7}
256 अश्नापि॑नद्धं॒मधु॒पर्य॑पश्य॒न्मत्स्यं॒दी॒नऽ‌उ॒दनि॑क्षि॒यन्त᳚म् |

निष्टज्ज॑भारचम॒संवृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚वि॒कृत्य॑ || {8.2.18.2}, {10.68.8}, {10.5.8.8}
257 सोषाम॑विन्द॒त्सस्व१॑(अ॒)ःसोऽ‌अ॒ग्निंसोऽ‌अ॒र्केण॒विब॑बाधे॒तमां᳚सि |

बृह॒स्पति॒र्गोव॑पुषोव॒लस्य॒निर्म॒ज्जानं॒पर्व॑णोजभार || {8.2.18.3}, {10.68.9}, {10.5.8.9}
258 हि॒मेव॑प॒र्णामु॑षि॒तावना᳚नि॒बृह॒स्पति॑नाकृपयद्‌व॒लोगाः |

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒यात्सूर्या॒मासा᳚मि॒थऽ‌उ॒च्चरा᳚तः || {8.2.18.4}, {10.68.10}, {10.5.8.10}
259 अ॒भिश्या॒वंकृश॑नेभि॒रश्वं॒नक्ष॑त्रेभिःपि॒तरो॒द्याम॑पिंशन् |

रात्र्यां॒तमो॒ऽ‌अद॑धु॒र्ज्योति॒रह॒न्‌बृह॒स्पति॑र्भि॒नदद्रिं᳚वि॒दद्गाः || {8.2.18.5}, {10.68.11}, {10.5.8.11}
260 इ॒दम॑कर्म॒नमो᳚ऽ‌अभ्रि॒याय॒यःपू॒र्वीरन्वा॒नोन॑वीति |

बृह॒स्पतिः॒हिगोभिः॒सोऽ‌अश्वैः॒वी॒रेभिः॒नृभि᳚र्नो॒वयो᳚धात् || {8.2.18.6}, {10.68.12}, {10.5.8.12}
[24] (१-१२) द्वादशर्चस्य सूक्तस्य वाध्यश्वः समित्र ऋषिः | अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्जगती, (३-१२) तृतीयादिदशानाञ्च त्रिष्टुप् छन्दसी ||
261 भ॒द्राऽ‌अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑सं॒दृशो᳚वा॒मीप्रणी᳚तिःसु॒रणा॒ऽ‌उपे᳚तयः |

यदीं᳚सुमि॒त्राविशो॒ऽ‌अग्र॑ऽ‌इ॒न्धते᳚घृ॒तेनाहु॑तोजरते॒दवि॑द्युतत् || {8.2.19.1}, {10.69.1}, {10.6.1.1}
262 घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒वर्ध॑नंघृ॒तमन्नं᳚घृ॒तम्व॑स्य॒मेद॑नम् |

घृ॒तेनाहु॑तऽ‌उर्वि॒याविप॑प्रथे॒सूर्य॑ऽ‌इवरोचतेस॒र्पिरा᳚सुतिः || {8.2.19.2}, {10.69.2}, {10.6.1.2}
263 यत्ते॒मनु॒र्यदनी᳚कंसुमि॒त्रःस॑मी॒धेऽ‌अ॑ग्ने॒तदि॒दंनवी᳚यः |

रे॒वच्छो᳚च॒गिरो᳚जुषस्व॒वाजं᳚दर्षि॒सऽ‌इ॒हश्रवो᳚धाः || {8.2.19.3}, {10.69.3}, {10.6.1.3}
264 यंत्वा॒पूर्व॑मीळि॒तोव॑ध्र्य॒श्वःस॑मी॒धेऽ‌अ॑ग्ने॒सऽ‌इ॒दंजु॑षस्व |

नः॑स्ति॒पाऽ‌उ॒तभ॑वातनू॒पादा॒त्रंर॑क्षस्व॒यदि॒दंते᳚ऽ‌अ॒स्मे || {8.2.19.4}, {10.69.4}, {10.6.1.4}
265 भवा᳚द्यु॒म्नीवा᳚ध्र्यश्वो॒तगो॒पामात्वा᳚तारीद॒भिमा᳚ति॒र्जना᳚नाम् |

शूर॑ऽ‌इवधृ॒ष्णुश्च्यव॑नःसुमि॒त्रःप्रनुवो᳚चं॒वाध्र्य॑श्वस्य॒नाम॑ || {8.2.19.5}, {10.69.5}, {10.6.1.5}
266 सम॒ज्र्या᳚पर्व॒त्या॒३॑(आ॒)वसू᳚नि॒दासा᳚वृ॒त्राण्यार्या᳚जिगेथ |

शूर॑ऽ‌इवधृ॒ष्णुश्च्यव॑नो॒जना᳚नां॒त्वम॑ग्नेपृतना॒यूँर॒भिष्याः᳚ || {8.2.19.6}, {10.69.6}, {10.6.1.6}
267 दी॒र्घत᳚न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निःस॒हस्र॑स्तरीःश॒तनी᳚थ॒ऋभ्वा᳚ |

द्यु॒मान्द्यु॒मत्सु॒नृभि᳚र्मृ॒ज्यमा᳚नःसुमि॒त्रेषु॑दीदयोदेव॒यत्सु॑ || {8.2.20.1}, {10.69.7}, {10.6.1.7}
268 त्वेधे॒नुःसु॒दुघा᳚जातवेदोऽस॒श्चते᳚वसम॒नास॑ब॒र्धुक् |

त्वंनृभि॒र्दक्षि॑णावद्भिरग्नेसुमि॒त्रेभि॑रिध्यसेदेव॒यद्भिः॑ || {8.2.20.2}, {10.69.8}, {10.6.1.8}
269 दे॒वाश्चि॑त्तेऽ‌अ॒मृता᳚जातवेदोमहि॒मानं᳚वाध्र्यश्व॒प्रवो᳚चन् |

यत्स॒म्पृच्छं॒मानु॑षी॒र्विश॒ऽ‌आय॒न्त्वंनृभि॑रजय॒स्त्वावृ॑धेभिः || {8.2.20.3}, {10.69.9}, {10.6.1.9}
270 पि॒तेव॑पु॒त्रम॑बिभरु॒पस्थे॒त्वाम॑ग्नेवध्र्य॒श्वःस॑प॒र्यन् |

जु॒षा॒णोऽ‌अ॑स्यस॒मिधं᳚यविष्ठो॒तपूर्वाँ᳚ऽ‌अवनो॒र्व्राध॑तश्चित् || {8.2.20.4}, {10.69.10}, {10.6.1.10}
271 शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒शत्रू॒न्नृभि॑र्जिगायसु॒तसो᳚मवद्भिः |

सम॑नंचिददहश्चित्रभा॒नोऽव॒व्राध᳚न्तमभिनद्वृ॒धश्चि॑त् || {8.2.20.5}, {10.69.11}, {10.6.1.11}
272 अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑वृत्र॒हास॑न॒कात्‌प्रेद्धो॒नम॑सोपवा॒क्यः॑ |

नो॒ऽ‌अजा᳚मीँरु॒तवा॒विजा᳚मीन॒भिति॑ष्ठ॒शर्ध॑तोवाध्र्यश्व || {8.2.20.6}, {10.69.12}, {10.6.1.12}
[25] (१-११) एकादशर्चस्य सूक्तस्य वाध्यश्वः सुमित्र ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयाया नराशंसः, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीभरः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतयो देवताः | त्रिष्टुप् छन्दः ||
273 इ॒मांमे᳚ऽ‌अग्नेस॒मिधं᳚जुषस्वे॒ळस्प॒देप्रति॑हर्याघृ॒ताची᳚म् |

वर्ष्म᳚न्‌पृथि॒व्याःसु॑दिन॒त्वेऽ‌अह्ना᳚मू॒र्ध्वोभ॑वसुक्रतोदेवय॒ज्या || {8.2.21.1}, {10.70.1}, {10.6.2.1}
274 दे॒वाना᳚मग्र॒यावे॒हया᳚तु॒नरा॒शंसो᳚वि॒श्वरू᳚पेभि॒रश्वैः᳚ |

ऋ॒तस्य॑प॒थानम॑सामि॒येधो᳚दे॒वेभ्यो᳚दे॒वत॑मःसुषूदत् || {8.2.21.2}, {10.70.2}, {10.6.2.2}
275 श॒श्व॒त्त॒ममी᳚ळतेदू॒त्या᳚यह॒विष्म᳚न्तोमनु॒ष्या᳚सोऽ‌अ॒ग्निम् |

वहि॑ष्ठै॒रश्वैः᳚सु॒वृता॒रथे॒नादे॒वान्‌व॑क्षि॒निष॑दे॒हहोता᳚ || {8.2.21.3}, {10.70.3}, {10.6.2.3}
276 विप्र॑थतांदे॒वजु॑ष्टंतिर॒श्चादी॒र्घंद्रा॒घ्मासु॑र॒भिभू᳚त्व॒स्मे |

अहे᳚ळता॒मन॑सादेवबर्हि॒रिन्द्र॑ज्येष्ठाँऽ‌उश॒तोय॑क्षिदे॒वान् || {8.2.21.4}, {10.70.4}, {10.6.2.4}
277 दि॒वोवा॒सानु॑स्पृ॒शता॒वरी᳚यःपृथि॒व्यावा॒मात्र॑या॒विश्र॑यध्वम् |

उ॒श॒तीर्द्वा᳚रोमहि॒नाम॒हद्भि॑र्दे॒वंरथं᳚रथ॒युर्धा᳚रयध्वम् || {8.2.21.5}, {10.70.5}, {10.6.2.5}
278 दे॒वीदि॒वोदु॑हि॒तरा᳚सुशि॒ल्पेऽ‌उ॒षासा॒नक्ता᳚सदतां॒नियोनौ᳚ |

वां᳚दे॒वास॑ऽ‌उशतीऽ‌उ॒शन्त॑ऽ‌उ॒रौसी᳚दन्तुसुभगेऽ‌उ॒पस्थे᳚ || {8.2.22.1}, {10.70.6}, {10.6.2.6}
279 ऊ॒र्ध्वोग्रावा᳚बृ॒हद॒ग्निःसमि॑द्धःप्रि॒याधामा॒न्यदि॑तेरु॒पस्थे᳚ |

पु॒रोहि॑तावृत्विजाय॒ज्ञेऽ‌अ॒स्मिन्‌वि॒दुष्ट॑रा॒द्रवि॑ण॒माय॑जेथाम् || {8.2.22.2}, {10.70.7}, {10.6.2.7}
280 तिस्रो᳚देवीर्ब॒र्हिरि॒दंवरी᳚य॒ऽ‌सी᳚दतचकृ॒मावः॑स्यो॒नम् |

म॒नु॒ष्वद्‌य॒ज्ञंसुधि॑ताह॒वींषीळा᳚दे॒वीघृ॒तप॑दीजुषन्त || {8.2.22.3}, {10.70.8}, {10.6.2.8}
281 देव॑त्वष्ट॒र्यद्ध॑चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वःसचा॒भूः |

दे॒वानां॒पाथ॒ऽ‌उप॒प्रवि॒द्वाँऽ‌उ॒शन्य॑क्षिद्रविणोदःसु॒रत्नः॑ || {8.2.22.4}, {10.70.9}, {10.6.2.9}
282 वन॑स्पतेरश॒नया᳚नि॒यूया᳚दे॒वानां॒पाथ॒ऽ‌उप॑वक्षिवि॒द्वान् |

स्वदा᳚तिदे॒वःकृ॒णव॑द्ध॒वींष्यव॑तां॒द्यावा᳚पृथि॒वीहवं᳚मे || {8.2.22.5}, {10.70.10}, {10.6.2.10}
283 आग्ने᳚वह॒वरु॑णमि॒ष्टये᳚न॒ऽ‌इन्द्रं᳚दि॒वोम॒रुतो᳚ऽ‌अ॒न्तरि॑क्षात् |

सीद᳚न्तुब॒र्हिर्विश्व॒ऽ‌यज॑त्राः॒स्वाहा᳚दे॒वाऽ‌अ॒मृता᳚मादयन्ताम् || {8.2.22.6}, {10.70.11}, {10.6.2.11}
[26] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसो बृहस्पति षिः, ज्ञानं देवता | (१-८, १०-११) प्रथमाधष्टर्चाम् दशम्येकादश्योश्च त्रिष्टुप, (९) नवम्याश्च जगती छन्दसी ||
284 बृह॑स्पतेप्रथ॒मंवा॒चोऽ‌अग्रं॒यत्‌प्रैर॑तनाम॒धेयं॒दधा᳚नाः |

यदे᳚षां॒श्रेष्ठं॒यद॑रि॒प्रमासी᳚त्‌प्रे॒णातदे᳚षां॒निहि॑तं॒गुहा॒विः || {8.2.23.1}, {10.71.1}, {10.6.3.1}
285 सक्तु॑मिव॒तित॑उनापु॒नन्तो॒यत्र॒धीरा॒मन॑सा॒वाच॒मक्र॑त |

अत्रा॒सखा᳚यःस॒ख्यानि॑जानतेभ॒द्रैषां᳚ल॒क्ष्मीर्निहि॒ताधि॑वा॒चि || {8.2.23.2}, {10.71.2}, {10.6.3.2}
286 य॒ज्ञेन॑वा॒चःप॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒प्रवि॑ष्टाम् |

तामा॒भृत्या॒व्य॑दधुःपुरु॒त्रातांस॒प्तरे॒भाऽ‌अ॒भिसंन॑वन्ते || {8.2.23.3}, {10.71.3}, {10.6.3.3}
287 उ॒तत्वः॒पश्य॒न्नद॑दर्श॒वाच॑मु॒तत्वः॑शृ॒ण्वन्नशृ॑णोत्येनाम् |

उ॒तोत्व॑स्मैत॒न्व१॑(अ॒)अंविस॑स्रेजा॒येव॒पत्य॑ऽ‌उश॒तीसु॒वासाः᳚ || {8.2.23.4}, {10.71.4}, {10.6.3.4}
288 उ॒तत्वं᳚स॒ख्येस्थि॒रपी᳚तमाहु॒र्नैनं᳚हिन्व॒न्त्यपि॒वाजि॑नेषु |

अधे᳚न्वाचरतिमा॒ययै॒षवाचं᳚शुश्रु॒वाँऽ‌अ॑फ॒लाम॑पु॒ष्पाम् || {8.2.23.5}, {10.71.5}, {10.6.3.5}
289 यस्ति॒त्याज॑सचि॒विदं॒सखा᳚यं॒तस्य॑वा॒च्यपि॑भा॒गोऽ‌अ॑स्ति |

यदीं᳚शृ॒णोत्यल॑कंशृणोतिन॒हिप्र॒वेद॑सुकृ॒तस्य॒पन्था᳚म् || {8.2.24.1}, {10.71.6}, {10.6.3.6}
290 अ॒क्ष॒ण्वन्तः॒कर्ण॑वन्तः॒सखा᳚योमनोज॒वेष्वस॑माबभूवुः |

आ॒द॒घ्नास॑ऽ‌उपक॒क्षास॑ऽ‌त्वेह्र॒दाऽ‌इ॑व॒स्नात्वा᳚ऽ‌त्वेददृश्रे || {8.2.24.2}, {10.71.7}, {10.6.3.7}
291 हृ॒दात॒ष्टेषु॒मन॑सोज॒वेषु॒यद्ब्रा᳚ह्म॒णाःसं॒यज᳚न्ते॒सखा᳚यः |

अत्राह॑त्वं॒विज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒विच॑रन्त्युत्वे || {8.2.24.3}, {10.71.8}, {10.6.3.8}
292 इ॒मेयेनार्वाङ्नप॒रश्चर᳚न्ति॒ब्रा᳚ह्म॒णासो॒सु॒तेक॑रासः |

तऽ‌ए॒तेवाच॑मभि॒पद्य॑पा॒पया᳚सि॒रीस्तन्त्रं᳚तन्वते॒ऽ‌अप्र॑जज्ञयः || {8.2.24.4}, {10.71.9}, {10.6.3.9}
293 सर्वे᳚नन्दन्तिय॒शसाग॑तेनसभासा॒हेन॒सख्या॒सखा᳚यः |

कि॒ल्बि॒ष॒स्पृत्‌पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚हि॒तोभव॑ति॒वाजि॑नाय || {8.2.24.5}, {10.71.10}, {10.6.3.10}
294 ऋ॒चांत्वः॒पोष॑मास्तेपुपु॒ष्वान्गा᳚य॒त्रंत्वो᳚गायति॒शक्व॑रीषु |

ब्र॒ह्मात्वो॒वद॑तिजातवि॒द्यांय॒ज्ञस्य॒मात्रां॒विमि॑मीतऽ‌त्वः || {8.2.24.6}, {10.71.11}, {10.6.3.11}
[27] (१-९) नवर्चस्य सूक्तसय लौक्य आङ्गिरसो वा बृहस्पतिषिर्दाक्षायणी अदितिर्वा (ऋषिका) देवा देवताः | अनुष्टुप् छन्दः ||
295 दे॒वानां॒नुव॒यंजाना॒प्रवो᳚चामविप॒न्यया᳚ |

उ॒क्थेषु॑श॒स्यमा᳚नेषु॒यःपश्या॒दुत्त॑रेयु॒गे || {8.3.1.1}, {10.72.1}, {10.6.4.1}
296 ब्रह्म॑ण॒स्पति॑रे॒तासंक॒र्मार॑ऽ‌इवाधमत् |

दे॒वानां᳚पू॒र्व्येयु॒गेऽस॑तः॒सद॑जायत || {8.3.1.2}, {10.72.2}, {10.6.4.2}
297 दे॒वानां᳚यु॒गेप्र॑थ॒मेऽस॑तः॒सद॑जायत |

तदाशा॒ऽ‌अन्व॑जायन्त॒तदु॑त्ता॒नप॑द॒स्परि॑ || {8.3.1.3}, {10.72.3}, {10.6.4.3}
298 भूर्ज॑ज्ञऽ‌उत्ता॒नप॑दोभु॒वऽ‌आशा᳚ऽ‌अजायन्त |

अदि॑ते॒र्दक्षो᳚ऽ‌अजायत॒दक्षा॒द्वदि॑तिः॒परि॑ || {8.3.1.4}, {10.72.4}, {10.6.4.4}
299 अदि॑ति॒र्ह्यज॑निष्ट॒दक्ष॒यादु॑हि॒तातव॑ |

तांदे॒वाऽ‌अन्व॑जायन्तभ॒द्राऽ‌अ॒मृत॑बन्धवः || {8.3.1.5}, {10.72.5}, {10.6.4.5}
300 यद्‌दे᳚वाऽ‌अ॒दःस॑लि॒लेसुसं᳚रब्धा॒ऽ‌अति॑ष्ठत |

अत्रा᳚वो॒नृत्य॑तामिवती॒व्रोरे॒णुरपा᳚यत || {8.3.2.1}, {10.72.6}, {10.6.4.6}
301 यद्‌दे᳚वा॒यत॑योयथा॒भुव॑ना॒न्यपि᳚न्वत |

अत्रा᳚समु॒द्रऽ‌गू॒ळ्हमासूर्य॑मजभर्तन || {8.3.2.2}, {10.72.7}, {10.6.4.7}
302 अ॒ष्टौपु॒त्रासो॒ऽ‌अदि॑ते॒र्येजा॒तास्त॒न्व१॑(अ॒)स्परि॑ |

दे॒वाँऽ‌उप॒प्रैत्स॒प्तभिः॒परा᳚मार्ता॒ण्डमा᳚स्यत् || {8.3.2.3}, {10.72.8}, {10.6.4.8}
303 स॒प्तभिः॑पु॒त्रैरदि॑ति॒रुप॒प्रैत्‌पू॒र्व्यंयु॒गम् |

प्र॒जायै᳚मृ॒त्यवे᳚त्व॒त्‌पुन᳚र्मार्ता॒ण्डमाभ॑रत् || {8.3.2.4}, {10.72.9}, {10.6.4.9}
[28] (१-११) एकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिषिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
304 जनि॑ष्ठाऽ‌उ॒ग्रःसह॑सेतु॒राय॑म॒न्द्रऽ‌ओजि॑ष्ठोबहु॒लाभि॑मानः |

अव॑र्ध॒न्निन्द्रं᳚म॒रुत॑श्चि॒दत्र॑मा॒तायद्वी॒रंद॒धन॒द्धनि॑ष्ठा || {8.3.3.1}, {10.73.1}, {10.6.5.1}
305 द्रु॒होनिष॑त्तापृश॒नीचि॒देवैः᳚पु॒रूशंसे᳚नवावृधु॒ष्टऽ‌इन्द्र᳚म् |

अ॒भीवृ॑तेव॒ताम॑हाप॒देन॑ध्वा॒न्तात्‌प्र॑पि॒त्वादुद॑रन्त॒गर्भाः᳚ || {8.3.3.2}, {10.73.2}, {10.6.5.2}
306 ऋ॒ष्वाते॒पादा॒प्रयज्जिगा॒स्यव॑र्ध॒न्वाजा᳚ऽ‌उ॒तयेचि॒दत्र॑ |

त्वमि᳚न्द्रसालावृ॒कान्‌त्स॒हस्र॑मा॒सन्द॑धिषेऽ‌अ॒श्विनाव॑वृत्याः || {8.3.3.3}, {10.73.3}, {10.6.5.3}
307 स॒म॒नातूर्णि॒रुप॑यासिय॒ज्ञमानास॑त्यास॒ख्याय॑वक्षि |

व॒साव्या᳚मिन्द्रधारयःस॒हस्रा॒श्विना᳚शूरददतुर्म॒घानि॑ || {8.3.3.4}, {10.73.4}, {10.6.5.4}
308 मन्द॑मानऋ॒तादधि॑प्र॒जायै॒सखि॑भि॒रिन्द्र॑ऽ‌इषि॒रेभि॒रर्थ᳚म् |

आभि॒र्हिमा॒याऽ‌उप॒दस्यु॒मागा॒न्मिहः॒प्रत॒म्राऽ‌अ॑वप॒त्तमां᳚सि || {8.3.3.5}, {10.73.5}, {10.6.5.5}
309 सना᳚मानाचिद्ध्वसयो॒न्य॑स्मा॒ऽ‌अवा᳚ह॒न्निन्द्र॑ऽ‌उ॒षसो॒यथानः॑ |

ऋ॒ष्वैर॑गच्छः॒सखि॑भि॒र्निका᳚मैःसा॒कंप्र॑ति॒ष्ठाहृद्या᳚जघन्थ || {8.3.4.1}, {10.73.6}, {10.6.5.6}
310 त्वंज॑घन्थ॒नमु॑चिंमख॒स्युंदासं᳚कृण्वा॒नऋष॑ये॒विमा᳚यम् |

त्वंच॑कर्थ॒मन॑वेस्यो॒नान्‌प॒थोदे᳚व॒त्राञ्ज॑सेव॒याना॑न् || {8.3.4.2}, {10.73.7}, {10.6.5.7}
311 त्वमे॒तानि॑पप्रिषे॒विनामेशा᳚नऽ‌इन्द्रदधिषे॒गभ॑स्तौ |

अनु॑त्वादे॒वाःशव॑सामदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ || {8.3.4.3}, {10.73.8}, {10.6.5.8}
312 च॒क्रंयद॑स्या॒प्स्वानिष॑त्तमु॒तोतद॑स्मै॒मध्विच्च॑च्छद्यात् |

पृ॒थि॒व्यामति॑षितं॒यदूधः॒पयो॒गोष्वद॑धा॒ऽ‌ओष॑धीषु || {8.3.4.4}, {10.73.9}, {10.6.5.9}
313 अश्वा᳚दिया॒येति॒यद्‌वद॒न्त्योज॑सोजा॒तमु॒तम᳚न्यऽ‌एनम् |

म॒न्योरि॑यायह॒र्म्येषु॑तस्थौ॒यतः॑प्रज॒ज्ञऽ‌इन्द्रो᳚ऽ‌अस्यवेद || {8.3.4.5}, {10.73.10}, {10.6.5.10}
314 वयः॑सुप॒र्णाऽ‌उप॑सेदु॒रिन्द्रं᳚प्रि॒यमे᳚धा॒ऋष॑यो॒नाध॑मानाः |

अप॑ध्वा॒न्तमू᳚र्णु॒हिपू॒र्धिचक्षु᳚र्मुमु॒ग्ध्य१॑(अ॒)स्मान्नि॒धये᳚वब॒द्धान् || {8.3.4.6}, {10.73.11}, {10.6.5.11}
[29] (१-६) षळृर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिषिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
315 वसू᳚नांवाचर्कृष॒ऽ‌इय॑क्षन्धि॒यावा᳚य॒ज्ञैर्वा॒रोद॑स्योः |

अर्व᳚न्तोवा॒येर॑यि॒मन्तः॑सा॒तौव॒नुंवा॒येसु॒श्रुणं᳚सु॒श्रुतो॒धुः || {8.3.5.1}, {10.74.1}, {10.6.6.1}
316 हव॑ऽ‌एषा॒मसु॑रोनक्षत॒द्यांश्र॑वस्य॒तामन॑सानिंसत॒क्षाम् |

चक्षा᳚णा॒यत्र॑सुवि॒ताय॑दे॒वाद्यौर्नवारे᳚भिःकृ॒णव᳚न्त॒स्वैः || {8.3.5.2}, {10.74.2}, {10.6.6.2}
317 इ॒यमे᳚षाम॒मृता᳚नां॒गीःस॒र्वता᳚ता॒येकृ॒पण᳚न्त॒रत्न᳚म् |

धियं᳚य॒ज्ञंच॒साध᳚न्त॒स्तेनो᳚धान्तुवस॒व्य१॑(अ॒)मसा᳚मि || {8.3.5.3}, {10.74.3}, {10.6.6.3}
318 तत्त॑ऽ‌इन्द्रा॒यवः॑पनन्ता॒भियऽ‌ऊ॒र्वंगोम᳚न्तं॒तितृ॑त्सान् |

स॒कृ॒त्स्व१॑(अ॒)अंयेपु॑रुपु॒त्रांम॒हींस॒हस्र॑धारांबृह॒तींदुदु॑क्षन् || {8.3.5.4}, {10.74.4}, {10.6.6.4}
319 शची᳚व॒ऽ‌इन्द्र॒मव॑सेकृणुध्व॒मना᳚नतंद॒मय᳚न्तंपृत॒न्यून् |

ऋ॒भु॒क्षणं᳚म॒घवा᳚नंसुवृ॒क्तिंभर्ता॒योवज्रं॒नर्यं᳚पुरु॒क्षुः || {8.3.5.5}, {10.74.5}, {10.6.6.5}
320 यद्‌वा॒वान॑पुरु॒तमं᳚पुरा॒षाळावृ॑त्र॒हेन्द्रो॒नामा᳚न्यप्राः |

अचे᳚तिप्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी᳚मु॒श्मसि॒कर्त॑वे॒कर॒त्तत् || {8.3.5.6}, {10.74.6}, {10.6.6.6}
[30] (१-९) नवर्चस्य सूक्तस्य प्रयै मेधः सिन्धक्षिदृषिः नद्यो देवताः | जगती छन्दः ||
321 प्रसुव॑ऽ‌आपोमहि॒मान॑मुत्त॒मंका॒रुर्वो᳚चाति॒सद॑नेवि॒वस्व॑तः |

प्रस॒प्तस॑प्तत्रे॒धाहिच॑क्र॒मुःप्रसृत्व॑रीणा॒मति॒सिन्धु॒रोज॑सा || {8.3.6.1}, {10.75.1}, {10.6.7.1}
322 प्रते᳚ऽरद॒द्वरु॑णो॒यात॑वेप॒थःसिन्धो॒यद्‌वाजाँ᳚ऽ‌अ॒भ्यद्र॑व॒स्त्वम् |

भूम्या॒ऽ‌अधि॑प्र॒वता᳚यासि॒सानु॑ना॒यदे᳚षा॒मग्रं॒जग॑तामिर॒ज्यसि॑ || {8.3.6.2}, {10.75.2}, {10.6.7.2}
323 दि॒विस्व॒नोय॑तते॒भूम्यो॒पर्य॑न॒न्तंशुष्म॒मुदि॑यर्तिभा॒नुना᳚ |

अ॒भ्रादि॑व॒प्रस्त॑नयन्तिवृ॒ष्टयः॒सिन्धु॒र्यदेति॑वृष॒भोरोरु॑वत् || {8.3.6.3}, {10.75.3}, {10.6.7.3}
324 अ॒भित्वा᳚सिन्धो॒शिशु॒मिन्नमा॒तरो᳚वा॒श्राऽ‌अ॑र्षन्ति॒पय॑सेवधे॒नवः॑ |

राजे᳚व॒युध्वा᳚नयसि॒त्वमित्सिचौ॒यदा᳚सा॒मग्रं᳚प्र॒वता॒मिन॑क्षसि || {8.3.6.4}, {10.75.4}, {10.6.7.4}
325 इ॒मंमे᳚गङ्गेयमुनेसरस्वति॒शुतु॑द्रि॒स्तोमं᳚सचता॒परु॒ष्ण्या |

अ॒सि॒क्न्याम॑रुद्वृधेवि॒तस्त॒यार्जी᳚कीयेशृणु॒ह्यासु॒षोम॑या || {8.3.6.5}, {10.75.5}, {10.6.7.5}
326 तृ॒ष्टाम॑याप्रथ॒मंयात॑वेस॒जूःसु॒सर्त्वा᳚र॒सया᳚श्वे॒त्यात्या |

त्वंसि᳚न्धो॒कुभ॑यागोम॒तींक्रुमुं᳚मेह॒त्न्वास॒रथं॒याभि॒रीय॑से || {8.3.7.1}, {10.75.6}, {10.6.7.6}
327 ऋजी॒त्येनी॒रुश॑तीमहि॒त्वापरि॒ज्रयां᳚सिभरते॒रजां᳚सि |

अद॑ब्धा॒सिन्धु॑र॒पसा᳚म॒पस्त॒माश्वा॒चि॒त्रावपु॑षीवदर्श॒ता || {8.3.7.2}, {10.75.7}, {10.6.7.7}
328 स्वश्वा॒सिन्धुः॑सु॒रथा᳚सु॒वासा᳚हिर॒ण्ययी॒सुकृ॑तावा॒जिनी᳚वती |

ऊर्णा᳚वतीयुव॒तिःसी॒लमा᳚वत्यु॒ताधि॑वस्तेसु॒भगा᳚मधु॒वृध᳚म् || {8.3.7.3}, {10.75.8}, {10.6.7.8}
329 सु॒खंरथं᳚युयुजे॒सिन्धु॑र॒श्विनं॒तेन॒वाजं᳚सनिषद॒स्मिन्ना॒जौ |

म॒हान्ह्य॑स्यमहि॒माप॑न॒स्यतेऽद॑ब्धस्य॒स्वय॑शसोविर॒प्शिनः॑ || {8.3.7.4}, {10.75.9}, {10.6.7.9}
[31] (१-८) अष्टर्चस्य सूक्तस्य सार्प ऐरावतो जरत्कर्ण ऋषिः | ग्रावाणो देवताः | जगती छन्दः ||
330 व॑ऋञ्जसऽ‌ऊ॒र्जांव्यु॑ष्टि॒ष्विन्द्रं᳚म॒रुतो॒रोद॑सीऽ‌अनक्तन |

उ॒भेयथा᳚नो॒ऽ‌अह॑नीसचा॒भुवा॒सदः॑सदोवरिव॒स्यात॑ऽ‌उ॒द्भिदा᳚ || {8.3.8.1}, {10.76.1}, {10.6.8.1}
331 तदु॒श्रेष्ठं॒सव॑नंसुनोत॒नात्यो॒हस्त॑यतो॒ऽ‌अद्रिः॑सो॒तरि॑ |

वि॒दद्ध्य१॑(अ॒)'र्योऽ‌अ॒भिभू᳚ति॒पौंस्यं᳚म॒होरा॒येचि॑त्तरुते॒यदर्व॑तः || {8.3.8.2}, {10.76.2}, {10.6.8.2}
332 तदिद्ध्य॑स्य॒सव॑नंवि॒वेर॒पोयथा᳚पु॒रामन॑वेगा॒तुमश्रे᳚त् |

गोअ᳚र्णसित्वा॒ष्ट्रेऽ‌अश्व॑निर्णिजि॒प्रेम॑ध्व॒रेष्व॑ध्व॒राँऽ‌अ॑शिश्रयुः || {8.3.8.3}, {10.76.3}, {10.6.8.3}
333 अप॑हतर॒क्षसो᳚भङ्गु॒राव॑तःस्कभा॒यत॒निर्‌ऋ॑तिं॒सेध॒ताम॑तिम् |

नो᳚र॒यिंसर्व॑वीरंसुनोतनदेवा॒व्यं᳚भरत॒श्लोक॑मद्रयः || {8.3.8.4}, {10.76.4}, {10.6.8.4}
334 दि॒वश्चि॒दावोऽम॑वत्तरेभ्योवि॒भ्वना᳚चिदा॒श्व॑पस्तरेभ्यः |

वा॒योश्चि॒दासोम॑रभस्तरेभ्यो॒ऽ‌ग्नेश्चि॑दर्चपितु॒कृत्त॑रेभ्यः || {8.3.8.5}, {10.76.5}, {10.6.8.5}
335 भु॒रन्तु॑नोय॒शसः॒सोत्वन्ध॑सो॒ग्रावा᳚णोवा॒चादि॒विता᳚दि॒वित्म॑ता |

नरो॒यत्र॑दुह॒तेकाम्यं॒मध्वा᳚घो॒षय᳚न्तोऽ‌अ॒भितो᳚मिथ॒स्तुरः॑ || {8.3.9.1}, {10.76.6}, {10.6.8.6}
336 सु॒न्वन्ति॒सोमं᳚रथि॒रासो॒ऽ‌अद्र॑यो॒निर॑स्य॒रसं᳚ग॒विषो᳚दुहन्ति॒ते |

दु॒हन्त्यूध॑रुप॒सेच॑नाय॒कंनरो᳚ह॒व्याम॑र्जयन्तऽ‌आ॒सभिः॑ || {8.3.9.2}, {10.76.7}, {10.6.8.7}
337 ए॒तेन॑रः॒स्वप॑सोऽ‌अभूतन॒यऽ‌इन्द्रा᳚यसुनु॒थसोम॑मद्रयः |

वा॒मंवा᳚मंवोदि॒व्याय॒धाम्ने॒वसु॑वसुवः॒पार्थि॑वायसुन्व॒ते || {8.3.9.3}, {10.76.8}, {10.6.8.8}
[32] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिव॒षिः, मरुतो देवताः | (१४, ६-८) प्रथमादिचतुर्‌ऋचामा आं षष्ठ्यादितृचस्य च त्रिष्टुप, (५) पञ्चम्याश्च जगती छन्दसी ||
338 अ॒भ्र॒प्रुषो॒वा॒चाप्रु॑षा॒वसु॑ह॒विष्म᳚न्तो॒य॒ज्ञावि॑जा॒नुषः॑ |

सु॒मारु॑तं॒ब्र॒ह्माण॑म॒र्हसे᳚ग॒णम॑स्तोष्येषां॒शो॒भसे᳚ || {8.3.10.1}, {10.77.1}, {10.6.9.1}
339 श्रि॒येमर्या᳚सोऽ‌अ॒ञ्जीँर॑कृण्वतसु॒मारु॑तं॒पू॒र्वीरति॒क्षपः॑ |

दि॒वस्पु॒त्रास॒ऽ‌एता॒ये᳚तिरऽ‌आदि॒त्यास॒स्तेऽ‌अ॒क्रावा᳚वृधुः || {8.3.10.2}, {10.77.2}, {10.6.9.2}
340 प्रयेदि॒वःपृ॑थि॒व्याब॒र्हणा॒त्मना᳚रिरि॒च्रेऽ‌अ॒भ्रान्नसूर्यः॑ |

पाज॑स्वन्तो॒वी॒राःप॑न॒स्यवो᳚रि॒शाद॑सो॒मर्या᳚ऽ‌अ॒भिद्य॑वः || {8.3.10.3}, {10.77.3}, {10.6.9.3}
341 यु॒ष्माकं᳚बु॒ध्नेऽ‌अ॒पांयाम॑निविथु॒र्यति॒म॒हीश्र॑थ॒र्यति॑ |

वि॒श्वप्सु᳚र्य॒ज्ञोऽ‌अ॒र्वाग॒यंसुवः॒प्रय॑स्वन्तो॒स॒त्राच॒ऽ‌ग॑त || {8.3.10.4}, {10.77.4}, {10.6.9.4}
342 यू॒यंधू॒र्षुप्र॒युजो॒र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒भा॒साव्यु॑ष्टिषु |

श्ये॒नासो॒स्वय॑शसोरि॒शाद॑सःप्र॒वासो॒प्रसि॑तासःपरि॒प्रुषः॑ || {8.3.10.5}, {10.77.5}, {10.6.9.5}
343 प्रयद्‌वह॑ध्वेमरुतःपरा॒काद्यू॒यंम॒हःसं॒वर॑णस्य॒वस्वः॑ |

वि॒दा॒नासो᳚वसवो॒राध्य॑स्या॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योत || {8.3.11.1}, {10.77.6}, {10.6.9.6}
344 यऽ‌उ॒दृचि॑य॒ज्ञेऽ‌अ॑ध्वरे॒ष्ठाम॒रुद्भ्यो॒मानु॑षो॒ददा᳚शत् |

रे॒वत्सवयो᳚दधतेसु॒वीरं॒दे॒वाना॒मपि॑गोपी॒थेऽ‌अ॑स्तु || {8.3.11.2}, {10.77.7}, {10.6.9.7}
345 तेहिय॒ज्ञेषु॑य॒ज्ञिया᳚स॒ऽ‌ऊमा᳚ऽ‌आदि॒त्येन॒नाम्ना॒शम्भ॑विष्ठाः |

तेनो᳚ऽवन्तुरथ॒तूर्म॑नी॒षांम॒हश्च॒याम᳚न्नध्व॒रेच॑का॒नाः || {8.3.11.3}, {10.77.8}, {10.6.9.8}
[33] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः स्यमरश्मिव॒षिः, मरुतो देवताः | (१, ३-४, ८) प्रथमातृतीयाचतुर्थ्यष्टमीनामृचां त्रिष्टुप्, (२, ५-७) द्वितीयायाः पञ्चम्यादितृचस्य च जगती छन्दसी ||
346 विप्रा᳚सो॒मन्म॑भिःस्वा॒ध्यो᳚देवा॒व्यो॒३॑(ओ॒)य॒ज्ञैःस्वप्न॑सः |

राजा᳚नो॒चि॒त्राःसु॑सं॒दृशः॑क्षिती॒नांमर्या᳚ऽ‌अरे॒पसः॑ || {8.3.12.1}, {10.78.1}, {10.6.10.1}
347 अ॒ग्निर्नयेभ्राज॑सारु॒क्मव॑क्षसो॒वाता᳚सो॒स्व॒युजः॑स॒द्यऊ᳚तयः |

प्र॒ज्ञा॒तारो॒ज्येष्ठाः᳚सुनी॒तयः॑सु॒शर्मा᳚णो॒सोमा᳚ऋ॒तंय॒ते || {8.3.12.2}, {10.78.2}, {10.6.10.2}
348 वाता᳚सो॒येधुन॑योजिग॒त्नवो᳚ऽ‌ग्नी॒नांजि॒ह्वावि॑रो॒किणः॑ |

वर्म᳚ण्वन्तो॒यो॒धाःशिमी᳚वन्तःपितॄ॒णांशंसाः᳚सुरा॒तयः॑ || {8.3.12.3}, {10.78.3}, {10.6.10.3}
349 रथा᳚नां॒ये॒३॑(ए॒)ऽराःसना᳚भयोजिगी॒वांसो॒शूरा᳚ऽ‌अ॒भिद्य॑वः |

व॒रे॒यवो॒मर्या᳚घृत॒प्रुषो᳚ऽभिस्व॒र्तारो᳚ऽ‌अ॒र्कंसु॒ष्टुभः॑ || {8.3.12.4}, {10.78.4}, {10.6.10.4}
350 अश्वा᳚सो॒येज्येष्ठा᳚सऽ‌आ॒शवो᳚दिधि॒षवो॒र॒थ्यः॑सु॒दान॑वः |

आपो॒नि॒म्नैरु॒दभि॑र्जिग॒त्नवो᳚वि॒श्वरू᳚पा॒ऽ‌अङ्गि॑रसो॒साम॑भिः || {8.3.12.5}, {10.78.5}, {10.6.10.5}
351 ग्रावा᳚णो॒सू॒रयः॒सिन्धु॑मातरऽ‌आदर्दि॒रासो॒ऽ‌अद्र॑यो॒वि॒श्वहा᳚ |

शि॒शूला॒क्री॒ळयः॑सुमा॒तरो᳚महाग्रा॒मोयाम᳚न्नु॒तत्वि॒षा || {8.3.13.1}, {10.78.6}, {10.6.10.6}
352 उ॒षसां॒के॒तवो᳚ऽध्वर॒श्रियः॑शुभं॒यवो॒नाञ्जिभि॒र्व्य॑श्वितन् |

सिन्ध॑वो॒य॒यियो॒भ्राज॑दृष्टयःपरा॒वतो॒योज॑नानिममिरे || {8.3.13.2}, {10.78.7}, {10.6.10.7}
353 सु॒भा॒गान्नो᳚देवाःकृणुतासु॒रत्ना᳚न॒स्मान्‌त्स्तो॒तॄन्म॑रुतोवावृधा॒नाः |

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातस॒नाद्धिवो᳚रत्न॒धेया᳚नि॒सन्ति॑ || {8.3.13.3}, {10.78.8}, {10.6.10.8}
[34] (१-७) सप्तर्चस्य सूक्तस्य सौचीको वैश्वानरो वाग्निर्वाजम्भरः सप्तिर्वा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
354 अप॑श्यमस्यमह॒तोम॑हि॒त्वमम॑र्त्यस्य॒मर्त्या᳚सुवि॒क्षु |

नाना॒हनू॒विभृ॑ते॒संभ॑रेते॒ऽ‌असि᳚न्वती॒बप्स॑ती॒भूर्य॑त्तः || {8.3.14.1}, {10.79.1}, {10.6.11.1}
355 गुहा॒शिरो॒निहि॑त॒मृध॑ग॒क्षीऽ‌असि᳚न्वन्नत्तिजि॒ह्वया॒वना᳚नि |

अत्रा᳚ण्यस्मैप॒ड्भिःसंभ॑रन्त्युत्ता॒नह॑स्ता॒नम॒साधि॑वि॒क्षु || {8.3.14.2}, {10.79.2}, {10.6.11.2}
356 प्रमा॒तुःप्र॑त॒रंगुह्य॑मि॒च्छन्कु॑मा॒रोवी॒रुधः॑सर्पदु॒र्वीः |

स॒संप॒क्वम॑विदच्छु॒चन्तं᳚रिरि॒ह्वांसं᳚रि॒पऽ‌उ॒पस्थे᳚ऽ‌अ॒न्तः || {8.3.14.3}, {10.79.3}, {10.6.11.3}
357 तद्‌वा᳚मृ॒तंरो᳚दसी॒प्रब्र॑वीमि॒जाय॑मानोमा॒तरा॒गर्भो᳚ऽ‌अत्ति |

नाहंदे॒वस्य॒मर्त्य॑श्चिकेता॒ग्निर॒ङ्गविचे᳚ताः॒प्रचे᳚ताः || {8.3.14.4}, {10.79.4}, {10.6.11.4}
358 योऽ‌अ॑स्मा॒ऽ‌अन्नं᳚तृ॒ष्वा॒३॑(आ॒)दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒पुष्य॑ति |

तस्मै᳚स॒हस्र॑म॒क्षभि॒र्विच॒क्षेऽ‌ग्ने᳚वि॒श्वतः॑प्र॒त्यङ्ङ॑सि॒त्वम् || {8.3.14.5}, {10.79.5}, {10.6.11.5}
359 किंदे॒वेषु॒त्यज॒ऽ‌एन॑श्चक॒र्थाग्ने᳚पृ॒च्छामि॒नुत्वामवि॑द्वान् |

अक्री᳚ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्‌विप᳚र्व॒शश्च॑कर्त॒गामि॑वा॒सिः || {8.3.14.6}, {10.79.6}, {10.6.11.6}
360 विषू᳚चो॒ऽ‌अश्वा᳚न्युयुजेवने॒जाऋजी᳚तिभीरश॒नाभि॑र्गृभी॒तान् |

च॒क्ष॒देमि॒त्रोवसु॑भिः॒सुजा᳚तः॒समा᳚नृधे॒पर्व॑भिर्वावृधा॒नः || {8.3.14.7}, {10.79.7}, {10.6.11.7}
[35] (१-७) सप्तर्चस्य सूक्तस्य सौचीको वैश्वानरो वाग्निर्वाजम्भरः सप्तिर्वा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
361 अ॒ग्निःसप्तिं᳚वाजम्भ॒रंद॑दात्य॒ग्निर्वी॒रंश्रुत्यं᳚कर्मनिः॒ष्ठाम् |

अ॒ग्नीरोद॑सी॒विच॑रत्सम॒ञ्जन्न॒ग्निर्नारीं᳚वी॒रकु॑क्षिं॒पुरं᳚धिम् || {8.3.15.1}, {10.80.1}, {10.6.12.1}
362 अ॒ग्नेरप्न॑सःस॒मिद॑स्तुभ॒द्राग्निर्म॒हीरोद॑सी॒ऽ‌वि॑वेश |

अ॒ग्निरेकं᳚चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑दयतेपु॒रूणि॑ || {8.3.15.2}, {10.80.2}, {10.6.12.2}
363 अ॒ग्निर्ह॒त्यंजर॑तः॒कर्ण॑मावा॒ग्निर॒द्भ्योनिर॑दह॒ज्जरू᳚थम् |

अ॒ग्निरत्रिं᳚घ॒र्मऽ‌उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं᳚प्र॒जया᳚सृज॒त्सम् || {8.3.15.3}, {10.80.3}, {10.6.12.3}
364 अ॒ग्निर्दा॒द्द्रवि॑णंवी॒रपे᳚शाऽ‌अ॒ग्निर्‌ऋषिं॒यःस॒हस्रा᳚स॒नोति॑ |

अ॒ग्निर्दि॒विह॒व्यमात॑ताना॒ग्नेर्धामा᳚नि॒विभृ॑तापुरु॒त्रा || {8.3.15.4}, {10.80.4}, {10.6.12.4}
365 अ॒ग्निमु॒क्थैर्‌ऋष॑यो॒विह्व॑यन्ते॒ऽ‌ग्निंनरो॒याम॑निबाधि॒तासः॑ |

अ॒ग्निंवयो᳚ऽ‌अ॒न्तरि॑क्षे॒पत᳚न्तो॒ऽ‌ग्निःस॒हस्रा॒परि॑याति॒गोना᳚म् || {8.3.15.5}, {10.80.5}, {10.6.12.5}
366 अ॒ग्निंविश॑ऽ‌ईळते॒मानु॑षी॒र्याऽ‌अ॒ग्निंमनु॑षो॒नहु॑षो॒विजा॒ताः |

अ॒ग्निर्गान्ध᳚र्वींप॒थ्या᳚मृ॒तस्या॒ग्नेर्गव्यू᳚तिर्घृ॒तऽ‌निष॑त्ता || {8.3.15.6}, {10.80.6}, {10.6.12.6}
367 अ॒ग्नये॒ब्रह्म॑ऋ॒भव॑स्ततक्षुर॒ग्निंम॒हाम॑वोचामासुवृ॒क्तिम् |

अग्ने॒प्राव॑जरि॒तारं᳚यवि॒ष्ठाग्ने॒महि॒द्रवि॑ण॒माय॑जस्व || {8.3.15.7}, {10.80.7}, {10.6.12.7}
[36] (१-७) सप्तर्चस्य सूक्तस्य भौवनो विश्वकर्मा ऋषिः | विश्वकर्मा देवता | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च त्रिष्टुप्, (२) द्वितीयायाश्च विरारूपा त्रिष्टुप् छन्दसी ||
368 यऽ‌इ॒माविश्वा॒भुव॑नानि॒जुह्व॒दृषि॒र्होता॒न्यसी᳚दत्‌पि॒तानः॑ |

सऽ‌आ॒शिषा॒द्रवि॑णमि॒च्छमा᳚नःप्रथम॒च्छदव॑राँ॒ऽ‌वि॑वेश || {8.3.16.1}, {10.81.1}, {10.6.13.1}
369 किंस्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णंकत॒मत्स्वि॑त्क॒थासी᳚त् |

यतो॒भूमिं᳚ज॒नय᳚न्‌वि॒श्वक᳚र्मा॒विद्यामौर्णो᳚न्महि॒नावि॒श्वच॑क्षाः || {8.3.16.2}, {10.81.2}, {10.6.13.2}
370 वि॒श्वत॑श्चक्षुरु॒तवि॒श्वतो᳚मुखोवि॒श्वतो᳚बाहुरु॒तवि॒श्वत॑स्पात् |

संबा॒हुभ्यां॒धम॑ति॒संपत॑त्रै॒र्द्यावा॒भूमी᳚ज॒नय᳚न्दे॒वऽ‌एकः॑ || {8.3.16.3}, {10.81.3}, {10.6.13.3}
371 किंस्वि॒द्वनं॒कऽ‌उ॒वृ॒क्षऽ‌आ᳚स॒यतो॒द्यावा᳚पृथि॒वीनि॑ष्टत॒क्षुः |

मनी᳚षिणो॒मन॑सापृ॒च्छतेदु॒तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानिधा॒रय॑न् || {8.3.16.4}, {10.81.4}, {10.6.13.4}
372 याते॒धामा᳚निपर॒माणि॒याव॒मायाम॑ध्य॒मावि॑श्वकर्मन्नु॒तेमा |

शिक्षा॒सखि॑भ्योह॒विषि॑स्वधावःस्व॒यंय॑जस्वत॒न्वं᳚वृधा॒नः || {8.3.16.5}, {10.81.5}, {10.6.13.5}
373 विश्व॑कर्मन्ह॒विषा᳚वावृधा॒नःस्व॒यंय॑जस्वपृथि॒वीमु॒तद्याम् |

मुह्य᳚न्त्व॒न्येऽ‌अ॒भितो॒जना᳚सऽ‌इ॒हास्माकं᳚म॒घवा᳚सू॒रिर॑स्तु || {8.3.16.6}, {10.81.6}, {10.6.13.6}
374 वा॒चस्पतिं᳚वि॒श्वक᳚र्माणमू॒तये᳚मनो॒जुवं॒वाजे᳚ऽ‌अ॒द्याहु॑वेम |

नो॒विश्वा᳚नि॒हव॑नानिजोषद्वि॒श्वश᳚म्भू॒रव॑सेसा॒धुक᳚र्मा || {8.3.16.7}, {10.81.7}, {10.6.13.7}
[37] (१-७) सप्तर्चस्य सूक्तस्य भौवनो विश्वकर्मा ऋषिः | विश्वकर्मा देवता | त्रिष्टुप् छन्दः ||
375 चक्षु॑षःपि॒तामन॑सा॒हिधीरो᳚घृ॒तमे᳚नेऽ‌अजन॒न्नन्न॑माने |

य॒देदन्ता॒ऽ‌अद॑दृहन्त॒पूर्व॒ऽ‌आदिद्द्यावा᳚पृथि॒वीऽ‌अ॑प्रथेताम् || {8.3.17.1}, {10.82.1}, {10.6.14.1}
376 वि॒श्वक᳚र्मा॒विम॑ना॒ऽ‌आद्विहा᳚याधा॒तावि॑धा॒ताप॑र॒मोतसं॒दृक् |

तेषा᳚मि॒ष्टानि॒समि॒षाम॑दन्ति॒यत्रा᳚सप्तऋ॒षीन्‌प॒रऽ‌एक॑मा॒हुः || {8.3.17.2}, {10.82.2}, {10.6.14.2}
377 योनः॑पि॒ताज॑नि॒तायोवि॑धा॒ताधामा᳚नि॒वेद॒भुव॑नानि॒विश्वा᳚ |

योदे॒वानां᳚नाम॒धाऽ‌एक॑ऽ‌ए॒वतंस᳚म्प्र॒श्नंभुव॑नायन्त्य॒न्या || {8.3.17.3}, {10.82.3}, {10.6.14.3}
378 तऽ‌आय॑जन्त॒द्रवि॑णं॒सम॑स्मा॒ऋष॑यः॒पूर्वे᳚जरि॒तारो॒भू॒ना |

अ॒सूर्ते॒सूर्ते॒रज॑सिनिष॒त्तेयेभू॒तानि॑स॒मकृ᳚ण्वन्नि॒मानि॑ || {8.3.17.4}, {10.82.4}, {10.6.14.4}
379 प॒रोदि॒वाप॒रऽ‌ए॒नापृ॑थि॒व्याप॒रोदे॒वेभि॒रसु॑रै॒र्यदस्ति॑ |

कंस्वि॒द्गर्भं᳚प्रथ॒मंद॑ध्र॒ऽ‌आपो॒यत्र॑दे॒वाःस॒मप॑श्यन्त॒विश्वे᳚ || {8.3.17.5}, {10.82.5}, {10.6.14.5}
380 तमिद्गर्भं᳚प्रथ॒मंद॑ध्र॒ऽ‌आपो॒यत्र॑दे॒वाःस॒मग॑च्छन्त॒विश्वे᳚ |

अ॒जस्य॒नाभा॒वध्येक॒मर्पि॑तं॒यस्मि॒न्‌विश्वा᳚नि॒भुव॑नानित॒स्थुः || {8.3.17.6}, {10.82.6}, {10.6.14.6}
381 तंवि॑दाथ॒यऽ‌इ॒माज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रंबभूव |

नी॒हा॒रेण॒प्रावृ॑ता॒जल्प्या᳚चासु॒तृप॑ऽ‌उक्थ॒शास॑श्चरन्ति || {8.3.17.7}, {10.82.7}, {10.6.14.7}
[38] (१-७) सप्तर्चस्य सूक्तस्य तापसो मन्य ऋषिः | मन्यदर्वे ता (१) प्रथम! जगती, (२-७) द्वितीयादिषराणाञ्च त्रिष्टुप् छन्दसी ||
382 यस्ते᳚म॒न्योऽवि॑धद्वज्रसायक॒सह॒ऽ‌ओजः॑पुष्यति॒विश्व॑मानु॒षक् |

सा॒ह्याम॒दास॒मार्यं॒त्वया᳚यु॒जासह॑स्कृतेन॒सह॑सा॒सह॑स्वता || {8.3.18.1}, {10.83.1}, {10.6.15.1}
383 म॒न्युरिन्द्रो᳚म॒न्युरे॒वास॑दे॒वोम॒न्युर्होता॒वरु॑णोजा॒तवे᳚दाः |

म॒न्युंविश॑ऽ‌ईळते॒मानु॑षी॒र्याःपा॒हिनो᳚मन्यो॒तप॑सास॒जोषाः᳚ || {8.3.18.2}, {10.83.2}, {10.6.15.2}
384 अ॒भी᳚हिमन्योत॒वस॒स्तवी᳚या॒न्‌तप॑सायु॒जाविज॑हि॒शत्रू॑न् |

अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हाच॒विश्वा॒वसू॒न्याभ॑रा॒त्वंनः॑ || {8.3.18.3}, {10.83.3}, {10.6.15.3}
385 त्वंहिम᳚न्योऽ‌अ॒भिभू᳚त्योजाःस्वय॒म्भूर्भामो᳚ऽ‌अभिमातिषा॒हः |

वि॒श्वच॑र्षणिः॒सहु॑रिः॒सहा᳚वान॒स्मास्वोजः॒पृत॑नासुधेहि || {8.3.18.4}, {10.83.4}, {10.6.15.4}
386 अ॒भा॒गःसन्नप॒परे᳚तोऽ‌अस्मि॒तव॒क्रत्वा᳚तवि॒षस्य॑प्रचेतः |

तंत्वा᳚मन्योऽ‌अक्र॒तुर्जि॑हीळा॒हंस्वात॒नूर्ब॑ल॒देया᳚य॒मेहि॑ || {8.3.18.5}, {10.83.5}, {10.6.15.5}
387 अ॒यंते᳚ऽ‌अ॒स्म्युप॒मेह्य॒र्वाङ्प्र॑तीची॒नःस॑हुरेविश्वधायः |

मन्यो᳚वज्रिन्न॒भिमामाव॑वृत्स्व॒हना᳚व॒दस्यूँ᳚रु॒तबो᳚ध्या॒पेः || {8.3.18.6}, {10.83.6}, {10.6.15.6}
388 अ॒भिप्रेहि॑दक्षिण॒तोभ॑वा॒मेऽधा᳚वृ॒त्राणि॑जङ्घनाव॒भूरि॑ |

जु॒होमि॑तेध॒रुणं॒मध्वो॒ऽ‌अग्र॑मु॒भाऽ‌उ॑पां॒शुप्र॑थ॒मापि॑बाव || {8.3.18.7}, {10.83.7}, {10.6.15.7}
[39] (१-७) सप्तर्चस्य सूक्तस्य तापसो मन्यु ऋषिः | मन्युदर्वे ता (१-३) प्रथमादितृचस्य त्रिष्टुप, (४-७) चतुर्थ्यादिचतसृणाञ्च जगती छन्दसी ||
389 त्वया᳚मन्योस॒रथ॑मारु॒जन्तो॒हर्ष॑माणासोधृषि॒ताम॑रुत्वः |

ति॒ग्मेष॑व॒ऽ‌आयु॑धासं॒शिशा᳚नाऽ‌अ॒भिप्रय᳚न्तु॒नरो᳚ऽ‌अ॒ग्निरू᳚पाः || {8.3.19.1}, {10.84.1}, {10.6.16.1}
390 अ॒ग्निरि॑वमन्योत्विषि॒तःस॑हस्वसेना॒नीर्नः॑सहुरेहू॒तऽ‌ए᳚धि |

ह॒त्वाय॒शत्रू॒न्‌विभ॑जस्व॒वेद॒ऽ‌ओजो॒मिमा᳚नो॒विमृधो᳚नुदस्व || {8.3.19.2}, {10.84.2}, {10.6.16.2}
391 सह॑स्वमन्योऽ‌अ॒भिमा᳚तिम॒स्मेरु॒जन्मृ॒णन्‌प्र॑मृ॒णन्‌प्रेहि॒शत्रू॑न् |

उ॒ग्रंते॒पाजो᳚न॒न्वारु॑रुध्रेव॒शीवशं᳚नयसऽ‌एकज॒त्वम् || {8.3.19.3}, {10.84.3}, {10.6.16.3}
392 एको᳚बहू॒नाम॑सिमन्यवीळि॒तोविशं᳚विशंयु॒धये॒संशि॑शाधि |

अकृ॑त्तरु॒क्त्वया᳚यु॒जाव॒यंद्यु॒मन्तं॒घोषं᳚विज॒याय॑कृण्महे || {8.3.19.4}, {10.84.4}, {10.6.16.4}
393 वि॒जे॒ष॒कृदिन्द्र॑ऽ‌इवानवब्र॒वो॒३॑(ओ॒)ऽस्माकं᳚मन्योऽ‌अधि॒पाभ॑वे॒ह |

प्रि॒यंते॒नाम॑सहुरेगृणीमसिवि॒द्मातमुत्सं॒यत॑ऽ‌आब॒भूथ॑ || {8.3.19.5}, {10.84.5}, {10.6.16.5}
394 आभू᳚त्यासह॒जाव॑ज्रसायक॒सहो᳚बिभर्ष्यभिभूत॒ऽ‌उत्त॑रम् |

क्रत्वा᳚नोमन्योस॒हमे॒द्ये᳚धिमहाध॒नस्य॑पुरुहूतसं॒सृजि॑ || {8.3.19.6}, {10.84.6}, {10.6.16.6}
395 संसृ॑ष्टं॒धन॑मु॒भयं᳚स॒माकृ॑तम॒स्मभ्यं᳚दत्तां॒वरु॑णश्चम॒न्युः |

भियं॒दधा᳚ना॒हृद॑येषु॒शत्र॑वः॒परा᳚जितासो॒ऽ‌अप॒निल॑यन्ताम् || {8.3.19.7}, {10.84.7}, {10.6.16.7}
[40] (१-४७) सप्तचत्वारिंशदृचस्य सूक्तस्य सावित्री सूर्या ऋषिका (१-५) प्रथमादिपञ्चर्चाम् सोमः, (६-१६) षष्ठ्याद्येकादशानां सूर्याविवाहः, (१७) सप्तदश्या देवाः, (१८) अष्टादश्याः सोमऊ, (१९) एकोनविंश्याश्चन्द्रमाः, (२०-२८) विंश्यादिनवानां नृणामाशीःप्राया विवाहमन्त्राः, (२९-३०) एकोनत्रिंशीत्रिंश्योर्विवाहे वधूवासःस्पर्शनिन्दा, (३१) एकत्रिंश्या दम्पत्योर्यक्ष्मनाशनम्, (३२-४७) द्वात्रिंश्यादिषोडशानाञ्च सावित्री सूर्या देवताः | (१-१३, १५-१७, २२, २५, २८-३३, ३५, ३८-४२, ४५-४७) प्रथमादित्रयोदशर्चाम् पञ्चदश्यादितृचस्य द्वाविंशीपञ्चविंश्योरष्टाविंश्यादितृचद्यस्य पञ्चत्रिंश्या अष्टात्रिंश्यादिपञ्चानां पञ्चचत्वारिंश्यादितृचस्य चानुष्टप् (१४, १९-२१, २३-२४, २६, ३६-३७, ४४) चतुदर्श या एकोनविंश्यादितृचस्य त्रयोविंशीचतुर्विश्योः षड़िवशं याः षट्त्रिशसप्तत्रिंशीचतश्चत्वारिंशीनाञ्च त्रिष्टुप्, (१८, २७, ४३) अष्टादशीसप्तविंशीत्रिचत्वारिंशीनां जगती, (३४) चतस्त्रिंश्याश्च उरोबृहती छन्दांसि ||
396 स॒त्येनोत्त॑भिता॒भूमिः॒सूर्ये॒णोत्त॑भिता॒द्यौः |

ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठन्तिदि॒विसोमो॒ऽ‌अधि॑श्रि॒तः || {8.3.20.1}, {10.85.1}, {10.7.1.1}
397 सोमे᳚नादि॒त्याब॒लिनः॒सोमे᳚नपृथि॒वीम॒ही |

अथो॒नक्ष॑त्राणामे॒षामु॒पस्थे॒सोम॒ऽ‌आहि॑तः || {8.3.20.2}, {10.85.2}, {10.7.1.2}
398 सोमं᳚मन्यतेपपि॒वान्‌यत्स᳚म्पिं॒षन्त्योष॑धिम् |

सोमं॒यंब्र॒ह्माणो᳚वि॒दुर्नतस्या᳚श्नाति॒कश्च॒न || {8.3.20.3}, {10.85.3}, {10.7.1.3}
399 आ॒च्छद्वि॑धानैर्गुपि॒तोबार्ह॑तैःसोमरक्षि॒तः |

ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ते᳚ऽ‌अश्नाति॒पार्थि॑वः || {8.3.20.4}, {10.85.4}, {10.7.1.4}
400 यत्त्वा᳚देवप्र॒पिब᳚न्ति॒तत॒ऽ‌प्या᳚यसे॒पुनः॑ |

वा॒युःसोम॑स्यरक्षि॒तासमा᳚नां॒मास॒ऽ‌आकृ॑तिः || {8.3.20.5}, {10.85.5}, {10.7.1.5}
401 रैभ्या᳚सीदनु॒देयी᳚नाराशं॒सीन्योच॑नी |

सू॒र्याया᳚भ॒द्रमिद्वासो॒गाथ॑यैति॒परि॑ष्कृतम् || {8.3.21.1}, {10.85.6}, {10.7.1.6}
402 चित्ति॑राऽ‌उप॒बर्ह॑णं॒चक्षु॑राऽ‌अ॒भ्यञ्ज॑नम् |

द्यौर्भूमिः॒कोश॑ऽ‌आसी॒द्यदया᳚त्सू॒र्यापति᳚म् || {8.3.21.2}, {10.85.7}, {10.7.1.7}
403 स्तोमा᳚ऽ‌आसन्‌प्रति॒धयः॑कु॒रीरं॒छन्द॑ऽ‌ओप॒शः |

सू॒र्याया᳚ऽ‌अ॒श्विना᳚व॒राग्निरा᳚सीत्‌पुरोग॒वः || {8.3.21.3}, {10.85.8}, {10.7.1.8}
404 सोमो᳚वधू॒युर॑भवद॒श्विना᳚स्तामु॒भाव॒रा |

सू॒र्यांयत्‌पत्ये॒शंस᳚न्तीं॒मन॑सासवि॒ताद॑दात् || {8.3.21.4}, {10.85.9}, {10.7.1.9}
405 मनो᳚ऽ‌अस्या॒ऽ‌अन॑ऽ‌आसी॒द्द्यौरा᳚सीदु॒तच्छ॒दिः |

शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒यदया᳚त्सू॒र्यागृ॒हम् || {8.3.21.5}, {10.85.10}, {10.7.1.10}
406 ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒गावौ᳚तेसाम॒नावि॑तः |

श्रोत्रं᳚तेच॒क्रेऽ‌आ᳚स्तांदि॒विपन्था᳚श्चराचा॒रः || {8.3.22.1}, {10.85.11}, {10.7.1.11}
407 शुची᳚तेच॒क्रेया॒त्याव्या॒नोऽ‌अक्ष॒ऽ‌आह॑तः |

अनो᳚मन॒स्मयं᳚सू॒र्यारो᳚हत्‌प्रय॒तीपति᳚म् || {8.3.22.2}, {10.85.12}, {10.7.1.12}
408 सू॒र्याया᳚वह॒तुःप्रागा᳚त्सवि॒तायम॒वासृ॑जत् |

अ॒घासु॑हन्यन्ते॒गावोऽर्जु᳚न्योः॒पर्यु॑ह्यते || {8.3.22.3}, {10.85.13}, {10.7.1.13}
409 यद॑श्विनापृ॒च्छमा᳚ना॒वया᳚तंत्रिच॒क्रेण॑वह॒तुंसू॒र्यायाः᳚ |

विश्वे᳚दे॒वाऽ‌अनु॒तद्‌वा᳚मजानन्‌पु॒त्रःपि॒तरा᳚ववृणीतपू॒षा || {8.3.22.4}, {10.85.14}, {10.7.1.14}
410 यदया᳚तंशुभस्पतीवरे॒यंसू॒र्यामुप॑ |

क्वैकं᳚च॒क्रंवा᳚मासी॒त्क्व॑दे॒ष्ट्राय॑तस्थथुः || {8.3.22.5}, {10.85.15}, {10.7.1.15}
411 द्वेते᳚च॒क्रेसू᳚र्येब्र॒ह्माण॑ऋतु॒थावि॑दुः |

अथैकं᳚च॒क्रंयद्गुहा॒तद॑द्धा॒तय॒ऽ‌इद्वि॑दुः || {8.3.23.1}, {10.85.16}, {10.7.1.16}
412 सू॒र्यायै᳚दे॒वेभ्यो᳚मि॒त्राय॒वरु॑णाय |

येभू॒तस्य॒प्रचे᳚तसऽ‌इ॒दंतेभ्यो᳚ऽकरं॒नमः॑ || {8.3.23.2}, {10.85.17}, {10.7.1.17}
413 पू॒र्वा॒प॒रंच॑रतोमा॒ययै॒तौशिशू॒क्रीळ᳚न्तौ॒परि॑यातोऽ‌अध्व॒रम् |

विश्वा᳚न्य॒न्योभुव॑नाभि॒चष्ट॑ऋ॒तूँर॒न्योवि॒दध॑ज्जायते॒पुनः॑ || {8.3.23.3}, {10.85.18}, {10.7.1.18}
414 नवो᳚नवोभवति॒जाय॑मा॒नोऽह्नां᳚के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् |

भा॒गंदे॒वेभ्यो॒विद॑धात्या॒यन्‌प्रच॒न्द्रमा᳚स्तिरतेदी॒र्घमायुः॑ || {8.3.23.4}, {10.85.19}, {10.7.1.19}
415 सु॒किं॒शु॒कंश॑ल्म॒लिंवि॒श्वरू᳚पं॒हिर᳚ण्यवर्णंसु॒वृतं᳚सुच॒क्रम् |

रो᳚हसूर्येऽ‌अ॒मृत॑स्यलो॒कंस्यो॒नंपत्ये᳚वह॒तुंकृ॑णुष्व || {8.3.23.5}, {10.85.20}, {10.7.1.20}
416 उदी॒र्ष्वातः॒पति॑वती॒ह्ये॒३॑(ए॒)षावि॒श्वाव॑सुं॒नम॑सागी॒र्भिरी᳚ळे |

अ॒न्यामि॑च्छपितृ॒षदं॒व्य॑क्तां॒ते᳚भा॒गोज॒नुषा॒तस्य॑विद्धि || {8.3.24.1}, {10.85.21}, {10.7.1.21}
417 उदी॒र्ष्वातो᳚विश्वावसो॒नम॑सेळामहेत्वा |

अ॒न्यामि॑च्छप्रफ॒र्व्य१॑(अ॒)अंसंजा॒यांपत्या᳚सृज || {8.3.24.2}, {10.85.22}, {10.7.1.22}
418 अ॒नृ॒क्ष॒राऋ॒जवः॑सन्तु॒पन्था॒येभिः॒सखा᳚यो॒यन्ति॑नोवरे॒यम् |

सम᳚र्य॒मासंभगो᳚नोनिनीया॒त्संजा᳚स्प॒त्यंसु॒यम॑मस्तुदेवाः || {8.3.24.3}, {10.85.23}, {10.7.1.23}
419 प्रत्वा᳚मुञ्चामि॒वरु॑णस्य॒पाशा॒द्येन॒त्वाब॑ध्नात्सवि॒तासु॒शेवः॑ |

ऋ॒तस्य॒योनौ᳚सुकृ॒तस्य॑लो॒केऽरि॑ष्टांत्वास॒हपत्या᳚दधामि || {8.3.24.4}, {10.85.24}, {10.7.1.24}
420 प्रेतोमु॒ञ्चामि॒नामुतः॑सुब॒द्धाम॒मुत॑स्करम् |

यथे॒यमि᳚न्द्रमीढ्वःसुपु॒त्रासु॒भगास॑ति || {8.3.24.5}, {10.85.25}, {10.7.1.25}
421 पू॒षात्वे॒तोन॑यतुहस्त॒गृह्या॒श्विना᳚त्वा॒प्रव॑हतां॒रथे᳚न |

गृ॒हान्ग॑च्छगृ॒हप॑त्नी॒यथासो᳚व॒शिनी॒त्वंवि॒दथ॒माव॑दासि || {8.3.25.1}, {10.85.26}, {10.7.1.26}
422 इ॒हप्रि॒यंप्र॒जया᳚ते॒समृ॑ध्यताम॒स्मिन्गृ॒हेगार्ह॑पत्यायजागृहि |

ए॒नापत्या᳚त॒न्व१॑(अ॒)अंसंसृ॑ज॒स्वाधा॒जिव्री᳚वि॒दथ॒माव॑दाथः || {8.3.25.2}, {10.85.27}, {10.7.1.27}
423 नी॒ल॒लो॒हि॒तंभ॑वतिकृ॒त्यास॒क्तिर्व्य॑ज्यते |

एध᳚न्तेऽ‌अस्याज्ञा॒तयः॒पति॑र्ब॒न्धेषु॑बध्यते || {8.3.25.3}, {10.85.28}, {10.7.1.28}
424 परा᳚देहिशामु॒ल्यं᳚ब्र॒ह्मभ्यो॒विभ॑जा॒वसु॑ |

कृ॒त्यैषाप॒द्वती᳚भू॒त्व्याजा॒यावि॑शते॒पति᳚म् || {8.3.25.4}, {10.85.29}, {10.7.1.29}
425 अ॒श्री॒रात॒नूर्भ॑वति॒रुश॑तीपा॒पया᳚मु॒या |

पति॒र्यद्‌व॒ध्वो॒३॑(ओ॒)वास॑सा॒स्वमङ्ग॑मभि॒धित्स॑ते || {8.3.25.5}, {10.85.30}, {10.7.1.30}
426 येव॒ध्व॑श्च॒न्द्रंव॑ह॒तुंयक्ष्मा॒यन्ति॒जना॒दनु॑ |

पुन॒स्तान्‌य॒ज्ञिया᳚दे॒वानय᳚न्तु॒यत॒ऽ‌आग॑ताः || {8.3.26.1}, {10.85.31}, {10.7.1.31}
427 मावि॑दन्‌परिप॒न्थिनो॒यऽ‌आ॒सीद᳚न्ति॒दम्प॑ती |

सु॒गेभि॑र्दु॒र्गमती᳚ता॒मप॑द्रा॒न्त्वरा᳚तयः || {8.3.26.2}, {10.85.32}, {10.7.1.32}
428 सु॒म॒ङ्ग॒लीरि॒यंव॒धूरि॒मांस॒मेत॒पश्य॑त |

सौभा᳚ग्यमस्यैद॒त्त्वायाथास्तं॒विपरे᳚तन || {8.3.26.3}, {10.85.33}, {10.7.1.33}
429 तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे |

सू॒र्यांयोब्र॒ह्मावि॒द्यात्सऽ‌इद्वाधू᳚यमर्हति || {8.3.26.4}, {10.85.34}, {10.7.1.34}
430 आ॒शस॑नंवि॒शस॑न॒मथो᳚ऽ‌अधिवि॒कर्त॑नम् |

सू॒र्यायाः᳚पश्यरू॒पाणि॒तानि॑ब्र॒ह्मातुशु᳚न्धति || {8.3.26.5}, {10.85.35}, {10.7.1.35}
431 गृ॒भ्णामि॑तेसौभग॒त्वाय॒हस्तं॒मया॒पत्या᳚ज॒रद॑ष्टि॒र्यथासः॑ |

भगो᳚ऽ‌अर्य॒मास॑वि॒तापुरं᳚धि॒र्मह्यं᳚त्वादु॒र्गार्ह॑पत्यायदे॒वाः || {8.3.27.1}, {10.85.36}, {10.7.1.36}
432 तांपू᳚षञ्छि॒वत॑मा॒मेर॑यस्व॒यस्यां॒बीजं᳚मनु॒ष्या॒३॑(आ॒)वप᳚न्ति |

यान॑ऽ‌ऊ॒रूऽ‌उ॑श॒तीवि॒श्रया᳚ते॒यस्या᳚मु॒शन्तः॑प्र॒हरा᳚म॒शेप᳚म् || {8.3.27.2}, {10.85.37}, {10.7.1.37}
433 तुभ्य॒मग्रे॒पर्य॑वहन्‌त्सू॒र्यांव॑ह॒तुना᳚स॒ह |

पुनः॒पति॑भ्योजा॒यांदाऽ‌अ॑ग्नेप्र॒जया᳚स॒ह || {8.3.27.3}, {10.85.38}, {10.7.1.38}
434 पुनः॒पत्नी᳚म॒ग्निर॑दा॒दायु॑षास॒हवर्च॑सा |

दी॒र्घायु॑रस्या॒यःपति॒र्जीवा᳚तिश॒रदः॑श॒तम् || {8.3.27.4}, {10.85.39}, {10.7.1.39}
435 सोमः॑प्रथ॒मोवि॑विदेगन्ध॒र्वोवि॑विद॒ऽ‌उत्त॑रः |

तृ॒तीयो᳚ऽ‌अ॒ग्निष्टे॒पति॑स्तु॒रीय॑स्तेमनुष्य॒जाः || {8.3.27.5}, {10.85.40}, {10.7.1.40}
436 सोमो᳚ददद्गन्ध॒र्वाय॑गन्ध॒र्वोद॑दद॒ग्नये᳚ |

र॒यिंच॑पु॒त्राँश्चा᳚दाद॒ग्निर्मह्य॒मथो᳚ऽ‌इ॒माम् || {8.3.28.1}, {10.85.41}, {10.7.1.41}
437 इ॒हैवस्तं॒मावियौ᳚ष्टं॒विश्व॒मायु॒र्व्य॑श्नुतम् |

क्रीळ᳚न्तौपु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒स्वेगृ॒हे || {8.3.28.2}, {10.85.42}, {10.7.1.42}
438 नः॑प्र॒जांज॑नयतुप्र॒जाप॑तिराजर॒साय॒सम॑नक्त्वर्य॒मा |

अदु᳚र्मङ्गलीःपतिलो॒कमावि॑श॒शंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे || {8.3.28.3}, {10.85.43}, {10.7.1.43}
439 अघो᳚रचक्षु॒रप॑तिघ्न्येधिशि॒वाप॒शुभ्यः॑सु॒मनाः᳚सु॒वर्चाः᳚ |

वी॒र॒सूर्दे॒वका᳚मास्यो॒नाशंनो᳚भवद्वि॒पदे॒शंचतु॑ष्पदे || {8.3.28.4}, {10.85.44}, {10.7.1.44}
440 इ॒मांत्वमि᳚न्द्रमीढ्वःसुपु॒त्रांसु॒भगां᳚कृणु |

दशा᳚स्यांपु॒त्रानाधे᳚हि॒पति॑मेकाद॒शंकृ॑धि || {8.3.28.5}, {10.85.45}, {10.7.1.45}
441 स॒म्राज्ञी॒श्वशु॑रेभवस॒म्राज्ञी᳚श्व॒श्र्वांभ॑व |

नना᳚न्दरिस॒म्राज्ञी᳚भवस॒म्राज्ञी॒ऽ‌अधि॑दे॒वृषु॑ || {8.3.28.6}, {10.85.46}, {10.7.1.46}
442 सम᳚ञ्जन्तु॒विश्वे᳚दे॒वाःसमापो॒हृद॑यानिनौ |

संमा᳚त॒रिश्वा॒संधा॒तासमु॒देष्ट्री᳚दधातुनौ || {8.3.28.7}, {10.85.47}, {10.7.1.47}
[41] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य (१, ८, ११-१२, १४, १९-२२) प्रथमाष्टम्येकादशीद्वादशीचतुदीनामृचामेकोनविंश्यादिचतसृणाञ्चेन्द्र ऋषिः | (२६, ९-१०, १५-१८) द्वितीयादिपञ्चानां नवमीदशम्योः पञ्चदश्यादिचतसृणाञ्चन्द्राणी (ऋषिका) (७, १३, २३) सप्तमीत्रयोदशीत्रयोविंशीनाञ्चैन्द्रो वृषाकपिषिः, इन्द्रो देवता | प‌ङ्क्तिश्छन्दः ||
443 विहिसोतो॒रसृ॑क्षत॒नेन्द्रं᳚दे॒वम॑मंसत |

यत्राम॑दद्वृ॒षाक॑पिर॒र्यःपु॒ष्टेषु॒मत्स॑खा॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.1.1}, {10.86.1}, {10.7.2.1}
444 परा॒ही᳚न्द्र॒धाव॑सिवृ॒षाक॑पे॒रति॒व्यथिः॑ |

नोऽ‌अह॒प्रवि᳚न्दस्य॒न्यत्र॒सोम॑पीतये॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.1.2}, {10.86.2}, {10.7.2.2}
445 किम॒यंत्वांवृ॒षाक॑पिश्च॒कार॒हरि॑तोमृ॒गः |

यस्मा᳚ऽ‌इर॒स्यसीदु॒न्व१॑(अ॒)'र्योवा᳚पुष्टि॒मद्वसु॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.1.3}, {10.86.3}, {10.7.2.3}
446 यमि॒मंत्वंवृ॒षाक॑पिंप्रि॒यमि᳚न्द्राभि॒रक्ष॑सि |

श्वान्व॑स्यजम्भिष॒दपि॒कर्णे᳚वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.1.4}, {10.86.4}, {10.7.2.4}
447 प्रि॒यात॒ष्टानि॑मेक॒पिर्व्य॑क्ता॒व्य॑दूदुषत् |

शिरो॒न्व॑स्यराविषं॒सु॒गंदु॒ष्कृते᳚भुवं॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.1.5}, {10.86.5}, {10.7.2.5}
448 मत्‌स्त्रीसु॑भ॒सत्त॑रा॒सु॒याशु॑तराभुवत् |

मत्‌प्रति॑च्यवीयसी॒सक्थ्युद्य॑मीयसी॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.2.1}, {10.86.6}, {10.7.2.6}
449 उ॒वेऽ‌अ॑म्बसुलाभिके॒यथे᳚वा॒ङ्गभ॑वि॒ष्यति॑ |

भ॒सन्मे᳚ऽ‌अम्ब॒सक्थि॑मे॒शिरो᳚मे॒वी᳚वहृष्यति॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.2.2}, {10.86.7}, {10.7.2.7}
450 किंसु॑बाहोस्वङ्गुरे॒पृथु॑ष्टो॒पृथु॑जाघने |

किंशू᳚रपत्निन॒स्त्वम॒भ्य॑मीषिवृ॒षाक॑पिं॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.2.3}, {10.86.8}, {10.7.2.8}
451 अ॒वीरा᳚मिव॒माम॒यंश॒रारु॑र॒भिम᳚न्यते |

उ॒ताहम॑स्मिवी॒रिणीन्द्र॑पत्नीम॒रुत्स॑खा॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.2.4}, {10.86.9}, {10.7.2.9}
452 सं॒हो॒त्रंस्म॑पु॒रानारी॒सम॑नं॒वाव॑गच्छति |

वे॒धाऋ॒तस्य॑वी॒रिणीन्द्र॑पत्नीमहीयते॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.2.5}, {10.86.10}, {10.7.2.10}
453 इ॒न्द्रा॒णीमा॒सुनारि॑षुसु॒भगा᳚म॒हम॑श्रवम् |

न॒ह्य॑स्याऽ‌अप॒रंच॒नज॒रसा॒मर॑ते॒पति॒र्विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.3.1}, {10.86.11}, {10.7.2.11}
454 नाहमि᳚न्द्राणिरारण॒सख्यु᳚र्वृ॒षाक॑पेर्‌ऋ॒ते |

यस्ये॒दमप्यं᳚ह॒विःप्रि॒यंदे॒वेषु॒गच्छ॑ति॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.3.2}, {10.86.12}, {10.7.2.12}
455 वृषा᳚कपायि॒रेव॑ति॒सुपु॑त्र॒ऽ‌आदु॒सुस्नु॑षे |

घस॑त्त॒ऽ‌इन्द्र॑ऽ‌उ॒क्षणः॑प्रि॒यंका᳚चित्क॒रंह॒विर्विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.3.3}, {10.86.13}, {10.7.2.13}
456 उ॒क्ष्णोहिमे॒पञ्च॑दशसा॒कंपच᳚न्तिविंश॒तिम् |

उ॒ताहम॑द्मि॒पीव॒ऽ‌इदु॒भाकु॒क्षीपृ॑णन्तिमे॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.3.4}, {10.86.14}, {10.7.2.14}
457 वृ॒ष॒भोति॒ग्मशृ᳚ङ्गो॒ऽन्तर्यू॒थेषु॒रोरु॑वत् |

म॒न्थस्त॑ऽ‌इन्द्र॒शंहृ॒देयंते᳚सु॒नोति॑भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.3.5}, {10.86.15}, {10.7.2.15}
458 सेशे॒यस्य॒रम्ब॑तेऽन्त॒रास॒क्थ्या॒३॑(आ॒)कपृ॑त् |

सेदी᳚शे॒यस्य॑रोम॒शंनि॑षे॒दुषो᳚वि॒जृम्भ॑ते॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.4.1}, {10.86.16}, {10.7.2.16}
459 सेशे॒यस्य॑रोम॒शंनि॑षे॒दुषो᳚वि॒जृम्भ॑ते |

सेदी᳚शे॒यस्य॒रम्ब॑तेऽन्त॒रास॒क्थ्या॒३॑(आ॒)कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.4.2}, {10.86.17}, {10.7.2.17}
460 अ॒यमि᳚न्द्रवृ॒षाक॑पिः॒पर॑स्वन्तंह॒तंवि॑दत् |

अ॒सिंसू॒नांनवं᳚च॒रुमादेध॒स्यान॒ऽ‌आचि॑तं॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.4.3}, {10.86.18}, {10.7.2.18}
461 अ॒यमे᳚मिवि॒चाक॑शद्विचि॒न्वन्दास॒मार्य᳚म् |

पिबा᳚मिपाक॒सुत्व॑नो॒ऽभिधीर॑मचाकशं॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.4.4}, {10.86.19}, {10.7.2.19}
462 धन्व॑च॒यत्कृ॒न्तत्रं᳚च॒कति॑स्वि॒त्तावियोज॑ना |

नेदी᳚यसोवृषाक॒पेऽस्त॒मेहि॑गृ॒हाँऽ‌उप॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.4.5}, {10.86.20}, {10.7.2.20}
463 पुन॒रेहि॑वृषाकपेसुवि॒ताक॑ल्पयावहै |

यऽ‌ए॒षस्व॑प्न॒नंश॒नोऽस्त॒मेषि॑प॒थापुन॒र्विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.4.6}, {10.86.21}, {10.7.2.21}
464 यदुद᳚ञ्चोवृषाकपेगृ॒हमि॒न्द्राज॑गन्तन |

क्व१॑(अ॒)स्यपु॑ल्व॒घोमृ॒गःकम॑गञ्जन॒योप॑नो॒विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.4.7}, {10.86.22}, {10.7.2.22}
465 पर्शु॑र्ह॒नाम॑मान॒वीसा॒कंस॑सूवविंश॒तिम् |

भ॒द्रंभ॑ल॒त्यस्या᳚ऽ‌अभू॒द्यस्या᳚ऽ‌उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ऽ‌उत्त॑रः || {8.4.4.8}, {10.86.23}, {10.7.2.23}
[42] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य भारद्वाजः पायु ऋषिः | रक्षोहाग्निदेर्व ता (१-२१) प्रथमायेकविंशत्यचां त्रिष्टुप, (२२-२५) द्वाविंश्यादिचतसृणाञ्चानुष्टप् छन्दसी ||
466 र॒क्षो॒हणं᳚वा॒जिन॒माजि॑घर्मिमि॒त्रंप्रथि॑ष्ठ॒मुप॑यामि॒शर्म॑ |

शिशा᳚नोऽ‌अ॒ग्निःक्रतु॑भिः॒समि॑द्धः॒नो॒दिवा॒रि॒षःपा᳚तु॒नक्त᳚म् || {8.4.5.1}, {10.87.1}, {10.7.3.1}
467 अयो᳚दंष्ट्रोऽ‌अ॒र्चिषा᳚यातु॒धाना॒नुप॑स्पृशजातवेदः॒समि॑द्धः |

जि॒ह्वया॒मूर॑देवान्‌रभस्वक्र॒व्यादो᳚वृ॒क्त्व्यपि॑धत्स्वा॒सन् || {8.4.5.2}, {10.87.2}, {10.7.3.2}
468 उ॒भोभ॑यावि॒न्नुप॑धेहि॒दंष्ट्रा᳚हिं॒स्रःशिशा॒नोऽव॑रं॒परं᳚ |

उ॒तान्तरि॑क्षे॒परि॑याहिराज॒ञ्जम्भैः॒संधे᳚ह्य॒भिया᳚तु॒धाना॑न् || {8.4.5.3}, {10.87.3}, {10.7.3.3}
469 य॒ज्ञैरिषूः᳚सं॒नम॑मानोऽ‌अग्नेवा॒चाश॒ल्याँऽ‌अ॒शनि॑भिर्दिहा॒नः |

ताभि᳚र्विध्य॒हृद॑येयातु॒धाना᳚न्‌प्रती॒चोबा॒हून्‌प्रति॑भङ्ध्येषाम् || {8.4.5.4}, {10.87.4}, {10.7.3.4}
470 अग्ने॒त्वचं᳚यातु॒धान॑स्यभिन्धिहिं॒स्राशनि॒र्हर॑साहन्त्वेनम् |

प्रपर्वा᳚णिजातवेदःशृणीहिक्र॒व्यात्क्र॑वि॒ष्णुर्विचि॑नोतुवृ॒क्णम् || {8.4.5.5}, {10.87.5}, {10.7.3.5}
471 यत्रे॒दानीं॒पश्य॑सिजातवेद॒स्तिष्ठ᳚न्तमग्नऽ‌उ॒तवा॒चर᳚न्तम् |

यद्‌वा॒न्तरि॑क्षेप॒थिभिः॒पत᳚न्तं॒तमस्ता᳚विध्य॒शर्वा॒शिशा᳚नः || {8.4.6.1}, {10.87.6}, {10.7.3.6}
472 उ॒ताल॑ब्धंस्पृणुहिजातवेदऽ‌आलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् |

अग्ने॒पूर्वो॒निज॑हि॒शोशु॑चानऽ‌आ॒मादः॒क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः᳚ || {8.4.6.2}, {10.87.7}, {10.7.3.7}
473 इ॒हप्रब्रू᳚हियत॒मःसोऽ‌अ॑ग्ने॒योया᳚तु॒धानो॒यऽ‌इ॒दंकृ॒णोति॑ |

तमार॑भस्वस॒मिधा᳚यविष्ठनृ॒चक्ष॑स॒श्चक्षु॑षेरन्धयैनम् || {8.4.6.3}, {10.87.8}, {10.7.3.8}
474 ती॒क्ष्णेना᳚ग्ने॒चक्षु॑षारक्षय॒ज्ञंप्राञ्चं॒वसु॑भ्यः॒प्रण॑यप्रचेतः |

हिं॒स्रंरक्षां᳚स्य॒भिशोशु॑चानं॒मात्वा᳚दभन्यातु॒धाना᳚नृचक्षः || {8.4.6.4}, {10.87.9}, {10.7.3.9}
475 नृ॒चक्षा॒रक्षः॒परि॑पश्यवि॒क्षुतस्य॒त्रीणि॒प्रति॑शृणी॒ह्यग्रा᳚ |

तस्या᳚ग्नेपृ॒ष्टीर्हर॑साशृणीहित्रे॒धामूलं᳚यातु॒धान॑स्यवृश्च || {8.4.6.5}, {10.87.10}, {10.7.3.10}
476 त्रिर्या᳚तु॒धानः॒प्रसि॑तिंतऽ‌एत्वृ॒तंयोऽ‌अ॑ग्ने॒ऽ‌अनृ॑तेन॒हन्ति॑ |

तम॒र्चिषा᳚स्फू॒र्जय᳚ञ्जातवेदःसम॒क्षमे᳚नंगृण॒तेनिवृ᳚ङ्धि || {8.4.7.1}, {10.87.11}, {10.7.3.11}
477 तद॑ग्ने॒चक्षुः॒प्रति॑धेहिरे॒भेश॑फा॒रुजं॒येन॒पश्य॑सियातु॒धान᳚म् |

अ॒थ॒र्व॒वज्ज्योति॑षा॒दैव्ये᳚नस॒त्यंधूर्व᳚न्तम॒चितं॒न्यो᳚ष || {8.4.7.2}, {10.87.12}, {10.7.3.12}
478 यद॑ग्नेऽ‌अ॒द्यमि॑थु॒नाशपा᳚तो॒यद्‌वा॒चस्तृ॒ष्टंज॒नय᳚न्तरे॒भाः |

म॒न्योर्मन॑सःशर॒व्या॒३॑(आ॒)जाय॑ते॒यातया᳚विध्य॒हृद॑येयातु॒धाना॑न् || {8.4.7.3}, {10.87.13}, {10.7.3.13}
479 परा᳚शृणीहि॒तप॑सायातु॒धाना॒न्‌परा᳚ग्ने॒रक्षो॒हर॑साशृणीहि |

परा॒र्चिषा॒मूर॑देवाञ्छृणीहि॒परा᳚सु॒तृपो᳚ऽ‌अ॒भिशोशु॑चानः || {8.4.7.4}, {10.87.14}, {10.7.3.14}
480 परा॒द्यदे॒वावृ॑जि॒नंशृ॑णन्तुप्र॒त्यगे᳚नंश॒पथा᳚यन्तुतृ॒ष्टाः |

वा॒चास्ते᳚नं॒शर॑वऋच्छन्तु॒मर्म॒न्‌विश्व॑स्यैतु॒प्रसि॑तिंयातु॒धानः॑ || {8.4.7.5}, {10.87.15}, {10.7.3.15}
481 यःपौरु॑षेयेणक्र॒विषा᳚सम॒ङ्क्तेयोऽ‌अश्व्ये᳚नप॒शुना᳚यातु॒धानः॑ |

योऽ‌अ॒घ्न्याया॒भर॑तिक्षी॒रम॑ग्ने॒तेषां᳚शी॒र्षाणि॒हर॒सापि॑वृश्च || {8.4.8.1}, {10.87.16}, {10.7.3.16}
482 सं॒व॒त्स॒रीणं॒पय॑ऽ‌उ॒स्रिया᳚या॒स्तस्य॒माशी᳚द्यातु॒धानो᳚नृचक्षः |

पी॒यूष॑मग्नेयत॒मस्तितृ॑प्सा॒त्तंप्र॒त्यञ्च॑म॒र्चिषा᳚विध्य॒मर्म॑न् || {8.4.8.2}, {10.87.17}, {10.7.3.17}
483 वि॒षंगवां᳚यातु॒धानाः᳚पिब॒न्त्वावृ॑श्च्यन्ता॒मदि॑तयेदु॒रेवाः᳚ |

परै᳚नान्दे॒वःस॑वि॒ताद॑दातु॒परा᳚भा॒गमोष॑धीनांजयन्ताम् || {8.4.8.3}, {10.87.18}, {10.7.3.18}
484 स॒नाद॑ग्नेमृणसियातु॒धाना॒न्नत्वा॒रक्षां᳚सि॒पृत॑नासुजिग्युः |

अनु॑दहस॒हमू᳚रान्क्र॒व्यादो॒माते᳚हे॒त्यामु॑क्षत॒दैव्या᳚याः || {8.4.8.4}, {10.87.19}, {10.7.3.19}
485 त्वंनो᳚ऽ‌अग्नेऽ‌अध॒रादुद॑क्ता॒त्त्वंप॒श्चादु॒तर॑क्षापु॒रस्ता᳚त् |

प्रति॒तेते᳚ऽ‌अ॒जरा᳚स॒स्तपि॑ष्ठाऽ‌अ॒घशं᳚सं॒शोशु॑चतोदहन्तु || {8.4.8.5}, {10.87.20}, {10.7.3.20}
486 प॒श्चात्‌पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विःकाव्ये᳚न॒परि॑पाहिराजन् |

सखे॒सखा᳚यम॒जरो᳚जरि॒म्णेऽ‌ग्ने॒मर्ताँ॒ऽ‌अम॑र्त्य॒स्त्वंनः॑ || {8.4.9.1}, {10.87.21}, {10.7.3.21}
487 परि॑त्वाग्ने॒पुरं᳚व॒यंविप्रं᳚सहस्यधीमहि |

धृ॒षद्व᳚र्णंदि॒वेदि॑वेह॒न्तारं᳚भङ्गु॒राव॑ताम् || {8.4.9.2}, {10.87.22}, {10.7.3.22}
488 वि॒षेण॑भङ्गु॒राव॑तः॒प्रति॑ष्मर॒क्षसो᳚दह |

अग्ने᳚ति॒ग्मेन॑शो॒चिषा॒तपु॑रग्राभिर्‌ऋ॒ष्टिभिः॑ || {8.4.9.3}, {10.87.23}, {10.7.3.23}
489 प्रत्य॑ग्नेमिथु॒नाद॑हयातु॒धाना᳚किमी॒दिना᳚ |

संत्वा᳚शिशामिजागृ॒ह्यद॑ब्धंविप्र॒मन्म॑भिः || {8.4.9.4}, {10.87.24}, {10.7.3.24}
490 प्रत्य॑ग्ने॒हर॑सा॒हरः॑शृणी॒हिवि॒श्वतः॒प्रति॑ |

या॒तु॒धान॑स्यर॒क्षसो॒बलं॒विरु॑जवी॒र्य᳚म् || {8.4.9.5}, {10.87.25}, {10.7.3.25}
[43] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य आङ्गिरसो वामदेव्यो वा मूध वानृषिः सूर्यो वैश्वानरोऽग्निश्च देवते | त्रिष्टुप् छन्दः ||
491 ह॒विष्पान्त॑म॒जरं᳚स्व॒र्विदि॑दिवि॒स्पृश्याहु॑तं॒जुष्ट॑म॒ग्नौ |

तस्य॒भर्म॑णे॒भुव॑नायदे॒वाधर्म॑णे॒कंस्व॒धया᳚पप्रथन्त || {8.4.10.1}, {10.88.1}, {10.7.4.1}
492 गी॒र्णंभुव॑नं॒तम॒साप॑गूळ्हमा॒विःस्व॑रभवज्जा॒तेऽ‌अ॒ग्नौ |

तस्य॑दे॒वाःपृ॑थि॒वीद्यौरु॒तापोऽर॑णय॒न्नोष॑धीःस॒ख्येऽ‌अ॑स्य || {8.4.10.2}, {10.88.2}, {10.7.4.2}
493 दे॒वेभि॒र्न्‌वि॑षि॒तोय॒ज्ञिये᳚भिर॒ग्निंस्तो᳚षाण्य॒जरं᳚बृ॒हन्त᳚म् |

योभा॒नुना᳚पृथि॒वींद्यामु॒तेमामा᳚त॒तान॒रोद॑सीऽ‌अ॒न्तरि॑क्षम् || {8.4.10.3}, {10.88.3}, {10.7.4.3}
494 योहोतासी᳚त्‌प्रथ॒मोदे॒वजु॑ष्टो॒यंस॒माञ्ज॒न्नाज्ये᳚नावृणा॒नाः |

प॑त॒त्री᳚त्व॒रंस्थाजग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः || {8.4.10.4}, {10.88.4}, {10.7.4.4}
495 यज्जा᳚तवेदो॒भुव॑नस्यमू॒र्धन्नति॑ष्ठोऽ‌अग्नेस॒हरो᳚च॒नेन॑ |

तंत्वा᳚हेमम॒तिभि॑र्गी॒र्भिरु॒क्थैःय॒ज्ञियो᳚ऽ‌अभवोरोदसि॒प्राः || {8.4.10.5}, {10.88.5}, {10.7.4.5}
496 मू॒र्धाभु॒वोभ॑वति॒नक्त॑म॒ग्निस्ततः॒सूर्यो᳚जायतेप्रा॒तरु॒द्यन् |

मा॒यामू॒तुय॒ज्ञिया᳚नामे॒तामपो॒यत्तूर्णि॒श्चर॑तिप्रजा॒नन् || {8.4.11.1}, {10.88.6}, {10.7.4.6}
497 दृ॒शेन्यो॒योम॑हि॒नासमि॒द्धोऽरो᳚चतदि॒वियो᳚निर्वि॒भावा᳚ |

तस्मि᳚न्न॒ग्नौसू᳚क्तवा॒केन॑दे॒वाह॒विर्विश्व॒ऽ‌आजु॑हवुस्तनू॒पाः || {8.4.11.2}, {10.88.7}, {10.7.4.7}
498 सू॒क्त॒वा॒कंप्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्तदे॒वाः |

सऽ‌ए᳚षांय॒ज्ञोऽ‌अ॑भवत्तनू॒पास्तंद्यौर्वे᳚द॒तंपृ॑थि॒वीतमापः॑ || {8.4.11.3}, {10.88.8}, {10.7.4.8}
499 यंदे॒वासोऽज॑नयन्ता॒ग्निंयस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒विश्वा᳚ |

सोऽ‌अ॒र्चिषा᳚पृथि॒वींद्यामु॒तेमामृ॑जू॒यमा᳚नोऽ‌अतपन्महि॒त्वा || {8.4.11.4}, {10.88.9}, {10.7.4.9}
500 स्तोमे᳚न॒हिदि॒विदे॒वासो᳚ऽ‌अ॒ग्निमजी᳚जन॒ञ्छक्ति॑भीरोदसि॒प्राम् |

तमू᳚ऽ‌अकृण्वन्त्रे॒धाभु॒वेकंसऽ‌ओष॑धीःपचतिवि॒श्वरू᳚पाः || {8.4.11.5}, {10.88.10}, {10.7.4.10}
501 य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सोदि॒विदे॒वाःसूर्य॑मादिते॒यम् |

य॒दाच॑रि॒ष्णूमि॑थु॒नावभू᳚ता॒मादित्‌प्राप॑श्य॒न्‌भुव॑नानि॒विश्वा᳚ || {8.4.12.1}, {10.88.11}, {10.7.4.11}
502 विश्व॑स्माऽ‌अ॒ग्निंभुव॑नायदे॒वावै᳚श्वान॒रंके॒तुमह्ना᳚मकृण्वन् |

यस्त॒तानो॒षसो᳚विभा॒तीरपो᳚ऽ‌ऊर्णोति॒तमो᳚ऽ‌अ॒र्चिषा॒यन् || {8.4.12.2}, {10.88.12}, {10.7.4.12}
503 वै॒श्वा॒न॒रंक॒वयो᳚य॒ज्ञिया᳚सो॒ऽ‌ग्निंदे॒वाऽ‌अ॑जनयन्नजु॒र्यम् |

नक्ष॑त्रंप्र॒त्नममि॑नच्चरि॒ष्णुय॒क्षस्याध्य॑क्षंतवि॒षंबृ॒हन्त᳚म् || {8.4.12.3}, {10.88.13}, {10.7.4.13}
504 वै॒श्वा॒न॒रंवि॒श्वहा᳚दीदि॒वांसं॒मन्त्रै᳚र॒ग्निंक॒विमच्छा᳚वदामः |

योम॑हि॒म्नाप॑रिब॒भूवो॒र्वीऽ‌उ॒तावस्ता᳚दु॒तदे॒वःप॒रस्ता᳚त् || {8.4.12.4}, {10.88.14}, {10.7.4.14}
505 द्वेस्रु॒तीऽ‌अ॑शृणवंपितॄ॒णाम॒हंदे॒वाना᳚मु॒तमर्त्या᳚नाम् |

ताभ्या᳚मि॒दंविश्व॒मेज॒त्समे᳚ति॒यद᳚न्त॒रापि॒तरं᳚मा॒तरं᳚ || {8.4.12.5}, {10.88.15}, {10.7.4.15}
506 द्वेस॑मी॒चीबि॑भृत॒श्चर᳚न्तंशीर्ष॒तोजा॒तंमन॑सा॒विमृ॑ष्टम् |

प्र॒त्यङ्विश्वा॒भुव॑नानितस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः || {8.4.13.1}, {10.88.16}, {10.7.4.16}
507 यत्रा॒वदे᳚ते॒ऽ‌अव॑रः॒पर॑श्चयज्ञ॒न्योः᳚कत॒रोनौ॒विवे᳚द |

शे᳚कु॒रित्स॑ध॒मादं॒सखा᳚यो॒नक्ष᳚न्तय॒ज्ञंकऽ‌इ॒दंविवो᳚चत् || {8.4.13.2}, {10.88.17}, {10.7.4.17}
508 कत्य॒ग्नयः॒कति॒सूर्या᳚सः॒कत्यु॒षासः॒कत्यु॑स्वि॒दापः॑ |

नोप॒स्पिजं᳚वःपितरोवदामिपृ॒च्छामि॑वःकवयोवि॒द्मने॒कम् || {8.4.13.3}, {10.88.18}, {10.7.4.18}
509 या॒व॒न्मा॒त्रमु॒षसो॒प्रती᳚कंसुप॒र्ण्यो॒३॑(ओ॒)वस॑तेमातरिश्वः |

ताव॑द्दधा॒त्युप॑य॒ज्ञमा॒यन्‌ब्रा᳚ह्म॒णोहोतु॒रव॑रोनि॒षीद॑न् || {8.4.13.4}, {10.88.19}, {10.7.4.19}
[44] (१-१८) अष्टादशर्चस्य सूक्तस्य वैश्वामित्रो रेण षिः (१-४, ६-१८) प्रथमादिचतुर्‌ऋचामा, षष्ठ्यादित्रयोदशानाञ्चेन्द्रः, (५) पञ्चम्याश्चेन्द्रासोमौ देवते | त्रिष्टुप् छन्दः ||
510 इन्द्रं᳚स्तवा॒नृत॑मं॒यस्य॑म॒ह्नावि॑बबा॒धेरो᳚च॒नाविज्मोऽ‌अन्ता॑न् |

यःप॒प्रौच॑र्षणी॒धृद्वरो᳚भिः॒प्रसिन्धु॑भ्योरिरिचा॒नोम॑हि॒त्वा || {8.4.14.1}, {10.89.1}, {10.7.5.1}
511 सूर्यः॒पर्यु॒रूवरां॒स्येन्द्रो᳚ववृत्या॒द्रथ्ये᳚वच॒क्रा |

अति॑ष्ठन्तमप॒स्य१॑(अ॒)अंनसर्गं᳚कृ॒ष्णातमां᳚सि॒त्विष्या᳚जघान || {8.4.14.2}, {10.89.2}, {10.7.5.2}
512 स॒मा॒नम॑स्मा॒ऽ‌अन॑पावृदर्चक्ष्म॒यादि॒वोऽ‌अस॑मं॒ब्रह्म॒नव्य᳚म् |

वियःपृ॒ष्ठेव॒जनि॑मान्य॒र्यऽ‌इन्द्र॑श्चि॒काय॒सखा᳚यमी॒षे || {8.4.14.3}, {10.89.3}, {10.7.5.3}
513 इन्द्रा᳚य॒गिरो॒ऽ‌अनि॑शितसर्गाऽ‌अ॒पःप्रेर॑यं॒सग॑रस्यबु॒ध्नात् |

योऽ‌अक्षे᳚णेवच॒क्रिया॒शची᳚भि॒र्विष्व॑क्त॒स्तम्भ॑पृथि॒वीमु॒तद्याम् || {8.4.14.4}, {10.89.4}, {10.7.5.4}
514 आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒धुनिः॒शिमी᳚वा॒ञ्छरु॑माँऽ‌ऋजी॒षी |

सोमो॒विश्वा᳚न्यत॒सावना᳚नि॒नार्वागिन्द्रं᳚प्रति॒माना᳚निदेभुः || {8.4.14.5}, {10.89.5}, {10.7.5.5}
515 यस्य॒द्यावा᳚पृथि॒वीधन्व॒नान्तरि॑क्षं॒नाद्र॑यः॒सोमो᳚ऽ‌अक्षाः |

यद॑स्यम॒न्युर॑धिनी॒यमा᳚नःशृ॒णाति॑वी॒ळुरु॒जति॑स्थि॒राणि॑ || {8.4.15.1}, {10.89.6}, {10.7.5.6}
516 ज॒घान॑वृ॒त्रंस्वधि॑ति॒र्वने᳚वरु॒रोज॒पुरो॒ऽ‌अर॑द॒न्नसिन्धू॑न् |

बि॒भेद॑गि॒रिंनव॒मिन्नकु॒म्भमागाऽ‌इन्द्रो᳚ऽ‌अकृणुतस्व॒युग्भिः॑ || {8.4.15.2}, {10.89.7}, {10.7.5.7}
517 त्वंह॒त्यदृ॑ण॒याऽ‌इ᳚न्द्र॒धीरो॒ऽसिर्नपर्व॑वृजि॒नाशृ॑णासि |

प्रयेमि॒त्रस्य॒वरु॑णस्य॒धाम॒युजं॒जना᳚मि॒नन्ति॑मि॒त्रम् || {8.4.15.3}, {10.89.8}, {10.7.5.8}
518 प्रयेमि॒त्रंप्रार्य॒मणं᳚दु॒रेवाः॒प्रसं॒गिरः॒प्रवरु॑णंमि॒नन्ति॑ |

न्य१॑(अ॒)मित्रे᳚षुव॒धमि᳚न्द्र॒तुम्रं॒वृष॒न्‌वृषा᳚णमरु॒षंशि॑शीहि || {8.4.15.4}, {10.89.9}, {10.7.5.9}
519 इन्द्रो᳚दि॒वऽ‌इन्द्र॑ऽ‌ईशेपृथि॒व्याऽ‌इन्द्रो᳚ऽ‌अ॒पामिन्द्र॒ऽ‌इत्‌पर्व॑तानाम् |

इन्द्रो᳚वृ॒धामिन्द्र॒ऽ‌इन्मेधि॑राणा॒मिन्द्रः॒क्षेमे॒योगे॒हव्य॒ऽ‌इन्द्रः॑ || {8.4.15.5}, {10.89.10}, {10.7.5.10}
520 प्राक्तुभ्य॒ऽ‌इन्द्रः॒प्रवृ॒धोऽ‌अह॑भ्यः॒प्रान्तरि॑क्षा॒त्‌प्रस॑मु॒द्रस्य॑धा॒सेः |

प्रवात॑स्य॒प्रथ॑सः॒प्रज्मोऽ‌अन्ता॒त्‌प्रसिन्धु॑भ्योरिरिचे॒प्रक्षि॒तिभ्यः॑ || {8.4.16.1}, {10.89.11}, {10.7.5.11}
521 प्रशोशु॑चत्याऽ‌उ॒षसो॒के॒तुर॑सि॒न्वाते᳚वर्ततामिन्द्रहे॒तिः |

अश्मे᳚वविध्यदि॒वऽ‌सृ॑जा॒नस्तपि॑ष्ठेन॒हेष॑सा॒द्रोघ॑मित्रान् || {8.4.16.2}, {10.89.12}, {10.7.5.12}
522 अन्वह॒मासा॒ऽ‌अन्‌विद्वना॒न्यन्वोष॑धी॒रनु॒पर्व॑तासः |

अन्‌विन्द्रं॒रोद॑सीवावशा॒नेऽ‌अन्वापो᳚ऽ‌अजिहत॒जाय॑मानम् || {8.4.16.3}, {10.89.13}, {10.7.5.13}
523 कर्हि॑स्वि॒त्सात॑ऽ‌इन्द्रचे॒त्यास॑द॒घस्य॒यद्भि॒नदो॒रक्ष॒ऽ‌एष॑त् |

मि॒त्र॒क्रुवो॒यच्छस॑ने॒गावः॑पृथि॒व्याऽ‌आ॒पृग॑मु॒याशय᳚न्ते || {8.4.16.4}, {10.89.14}, {10.7.5.14}
524 श॒त्रू॒यन्तो᳚ऽ‌अ॒भियेन॑स्तत॒स्रेमहि॒व्राध᳚न्तऽ‌ओग॒णास॑ऽ‌इन्द्र |

अ॒न्धेना॒मित्रा॒स्तम॑सासचन्तांसुज्यो॒तिषो᳚ऽ‌अ॒क्तव॒स्ताँऽ‌अ॒भिष्युः॑ || {8.4.16.5}, {10.89.15}, {10.7.5.15}
525 पु॒रूणि॒हित्वा॒सव॑ना॒जना᳚नां॒ब्रह्मा᳚णि॒मन्द॑न्गृण॒तामृषी᳚णाम् |

इ॒मामा॒घोष॒न्नव॑सा॒सहू᳚तिंति॒रोविश्वाँ॒ऽ‌अर्च॑तोयाह्य॒र्वाङ्‌ || {8.4.16.6}, {10.89.16}, {10.7.5.16}
526 ए॒वाते᳚व॒यमि᳚न्द्रभुञ्जती॒नांवि॒द्याम॑सुमती॒नांनवा᳚नाम् |

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚वि॒श्वामि॑त्राऽ‌उ॒तत॑ऽ‌इन्द्रनू॒नम् || {8.4.16.7}, {10.89.17}, {10.7.5.17}
527 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {8.4.16.8}, {10.89.18}, {10.7.5.18}
[45] (१-१६) षोळशर्चस्य सूक्तस्य नारायण ऋषिः | पुरुषो देवता | (१-१५) प्रथमादिपञ्चदशर्चामनुष्टुप्, (१६) षोडश्याश्च त्रिष्टुप् छन्दसी ||
528 स॒हस्र॑शीर्षा॒पुरु॑षःसहस्रा॒क्षःस॒हस्र॑पात् |

भूमिं᳚वि॒श्वतो᳚वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् || {8.4.17.1}, {10.90.1}, {10.7.6.1}
529 पुरु॑षऽ‌ए॒वेदंसर्वं॒यद्भू॒तंयच्च॒भव्य᳚म् |

उ॒तामृ॑त॒त्वस्येशा᳚नो॒यदन्ने᳚नाति॒रोह॑ति || {8.4.17.2}, {10.90.2}, {10.7.6.2}
530 ए॒तावा᳚नस्यमहि॒मातो॒ज्यायाँ᳚श्च॒पूरु॑षः |

पादो᳚ऽस्य॒विश्वा᳚भू॒तानि॑त्रि॒पाद॑स्या॒मृतं᳚दि॒वि || {8.4.17.3}, {10.90.3}, {10.7.6.3}
531 त्रि॒पादू॒र्ध्वऽ‌उदै॒त्‌पुरु॑षः॒पादो᳚ऽस्ये॒हाभ॑व॒त्‌पुनः॑ |

ततो॒विष्व॒ङ्व्य॑क्रामत्साशनानश॒नेऽ‌अ॒भि || {8.4.17.4}, {10.90.4}, {10.7.6.4}
532 तस्मा᳚द्वि॒राळ॑जायतवि॒राजो॒ऽ‌अधि॒पूरु॑षः |

जा॒तोऽ‌अत्य॑रिच्यतप॒श्चाद्भूमि॒मथो᳚पु॒रः || {8.4.17.5}, {10.90.5}, {10.7.6.5}
533 यत्‌पुरु॑षेणह॒विषा᳚दे॒वाय॒ज्ञमत᳚न्वत |

व॒स॒न्तोऽ‌अ॑स्यासी॒दाज्यं᳚ग्री॒ष्मऽ‌इ॒ध्मःश॒रद्ध॒विः || {8.4.18.1}, {10.90.6}, {10.7.6.6}
534 तंय॒ज्ञंब॒र्हिषि॒प्रौक्ष॒न्‌पुरु॑षंजा॒तम॑ग्र॒तः |

तेन॑दे॒वाऽ‌अ॑यजन्तसा॒ध्याऋष॑यश्च॒ये || {8.4.18.2}, {10.90.7}, {10.7.6.7}
535 तस्मा᳚द्‌य॒ज्ञात्स᳚र्व॒हुतः॒सम्भृ॑तंपृषदा॒ज्यम् |

प॒शून्ताँश्च॑क्रेवाय॒व्या᳚नार॒ण्यान्ग्रा॒म्याश्च॒ये || {8.4.18.3}, {10.90.8}, {10.7.6.8}
536 तस्मा᳚द्‌य॒ज्ञात्स᳚र्व॒हुत॒ऋचः॒सामा᳚निजज्ञिरे |

छन्दां᳚सिजज्ञिरे॒तस्मा॒द्यजु॒स्तस्मा᳚दजायत || {8.4.18.4}, {10.90.9}, {10.7.6.9}
537 तस्मा॒दश्वा᳚ऽ‌अजायन्त॒येकेचो᳚भ॒याद॑तः |

गावो᳚जज्ञिरे॒तस्मा॒त्तस्मा᳚ज्जा॒ताऽ‌अ॑जा॒वयः॑ || {8.4.18.5}, {10.90.10}, {10.7.6.10}
538 यत्‌पुरु॑षं॒व्यद॑धुःकति॒धाव्य॑कल्पयन् |

मुखं॒किम॑स्य॒कौबा॒हूकाऽ‌ऊ॒रूपादा᳚ऽ‌उच्येते || {8.4.19.1}, {10.90.11}, {10.7.6.11}
539 ब्रा॒ह्म॒णो᳚ऽस्य॒मुख॑मासीद्बा॒हूरा᳚ज॒न्यः॑कृ॒तः |

ऊ॒रूतद॑स्य॒यद्‌वैश्यः॑प॒द्भ्यांशू॒द्रोऽ‌अ॑जायत || {8.4.19.2}, {10.90.12}, {10.7.6.12}
540 च॒न्द्रमा॒मन॑सोजा॒तश्चक्षोः॒सूर्यो᳚ऽ‌अजायत |

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑प्रा॒णाद्वा॒युर॑जायत || {8.4.19.3}, {10.90.13}, {10.7.6.13}
541 नाभ्या᳚ऽ‌आसीद॒न्तरि॑क्षंशी॒र्ष्णोद्यौःसम॑वर्तत |

प॒द्भ्यांभूमि॒र्दिशः॒श्रोत्रा॒त्तथा᳚लो॒काँऽ‌अ॑कल्पयन् || {8.4.19.4}, {10.90.14}, {10.7.6.14}
542 स॒प्तास्या᳚सन्‌परि॒धय॒स्त्रिःस॒प्तस॒मिधः॑कृ॒ताः |

दे॒वायद्‌य॒ज्ञंत᳚न्वा॒नाऽ‌अब॑ध्न॒न्‌पुरु॑षंप॒शुम् || {8.4.19.5}, {10.90.15}, {10.7.6.15}
543 य॒ज्ञेन॑य॒ज्ञम॑यजन्तदे॒वास्तानि॒धर्मा᳚णिप्रथ॒मान्या᳚सन् |

तेह॒नाकं᳚महि॒मानः॑सचन्त॒यत्र॒पूर्वे᳚सा॒ध्याःसन्ति॑दे॒वाः || {8.4.19.6}, {10.90.16}, {10.7.6.16}
[46] (१-१५) पञ्चदशर्चस्य सूक्तस्य वैतहव्योऽरुण ऋषिः | अग्निर्देवता | (१-१४) प्रथमादिचतुर्दश ! जगती, (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
544 संजा᳚गृ॒वद्भि॒र्जर॑माणऽ‌इध्यते॒दमे॒दमू᳚नाऽ‌इ॒षय᳚न्नि॒ळस्प॒दे |

विश्व॑स्य॒होता᳚ह॒विषो॒वरे᳚ण्योवि॒भुर्वि॒भावा᳚सु॒षखा᳚सखीय॒ते || {8.4.20.1}, {10.91.1}, {10.8.1.1}
545 द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒वने᳚वनेशिश्रियेतक्व॒वीरि॑व |

जनं᳚जनं॒जन्यो॒नाति॑मन्यते॒विश॒ऽ‌क्षे᳚तिवि॒श्यो॒३॑(ओ॒)विशं᳚विशम् || {8.4.20.2}, {10.91.2}, {10.8.1.2}
546 सु॒दक्षो॒दक्षैः॒क्रतु॑नासिसु॒क्रतु॒रग्ने᳚क॒विःकाव्ये᳚नासिविश्व॒वित् |

वसु॒र्वसू᳚नांक्षयसि॒त्वमेक॒ऽ‌इद्द्यावा᳚च॒यानि॑पृथि॒वीच॒पुष्य॑तः || {8.4.20.3}, {10.91.3}, {10.8.1.3}
547 प्र॒जा॒नन्न॑ग्ने॒तव॒योनि॑मृ॒त्विय॒मिळा᳚यास्प॒देघृ॒तव᳚न्त॒मास॑दः |

ते᳚चिकित्रऽ‌उ॒षसा᳚मि॒वेत॑योऽरे॒पसः॒सूर्य॑स्येवर॒श्मयः॑ || {8.4.20.4}, {10.91.4}, {10.8.1.4}
548 तव॒श्रियो᳚व॒र्ष्य॑स्येववि॒द्युत॑श्चि॒त्राश्चि॑कित्रऽ‌उ॒षसां॒के॒तवः॑ |

यदोष॑धीर॒भिसृ॑ष्टो॒वना᳚निच॒परि॑स्व॒यंचि॑नु॒षेऽ‌अन्न॑मा॒स्ये᳚ || {8.4.20.5}, {10.91.5}, {10.8.1.5}
549 तमोष॑धीर्दधिरे॒गर्भ॑मृ॒त्वियं॒तमापो᳚ऽ‌अ॒ग्निंज॑नयन्तमा॒तरः॑ |

तमित्स॑मा॒नंव॒निन॑श्चवी॒रुधो॒ऽन्तर्व॑तीश्च॒सुव॑तेवि॒श्वहा᳚ || {8.4.21.1}, {10.91.6}, {10.8.1.6}
550 वातो᳚पधूतऽ‌इषि॒तोवशाँ॒ऽ‌अनु॑तृ॒षुयदन्ना॒वेवि॑षद्वि॒तिष्ठ॑से |

ते᳚यतन्तेर॒थ्यो॒३॑(ओ॒)यथा॒पृथ॒क्छर्धां᳚स्यग्नेऽ‌अ॒जरा᳚णि॒धक्ष॑तः || {8.4.21.2}, {10.91.7}, {10.8.1.7}
551 मे॒धा॒का॒रंवि॒दथ॑स्यप्र॒साध॑नम॒ग्निंहोता᳚रंपरि॒भूत॑मंम॒तिम् |

तमिदर्भे᳚ह॒विष्यास॑मा॒नमित्तमिन्म॒हेवृ॑णते॒नान्यंत्वत् || {8.4.21.3}, {10.91.8}, {10.8.1.8}
552 त्वामिदत्र॑वृणतेत्वा॒यवो॒होता᳚रमग्नेवि॒दथे᳚षुवे॒धसः॑ |

यद्‌दे᳚व॒यन्तो॒दध॑ति॒प्रयां᳚सितेह॒विष्म᳚न्तो॒मन॑वोवृ॒क्तब॑र्हिषः || {8.4.21.4}, {10.91.9}, {10.8.1.9}
553 तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसिब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे᳚ || {8.4.21.5}, {10.91.10}, {10.8.1.10}
554 यस्तुभ्य॑मग्नेऽ‌अ॒मृता᳚य॒मर्त्यः॑स॒मिधा॒दाश॑दु॒तवा᳚ह॒विष्कृ॑ति |

तस्य॒होता᳚भवसि॒यासि॑दू॒त्य१॑(अ॒)मुप॑ब्रूषे॒यज॑स्यध्वरी॒यसि॑ || {8.4.22.1}, {10.91.11}, {10.8.1.11}
555 इ॒माऽ‌अ॑स्मैम॒तयो॒वाचो᳚ऽ‌अ॒स्मदाँऽ‌ऋचो॒गिरः॑सुष्टु॒तयः॒सम॑ग्मत |

व॒सू॒यवो॒वस॑वेजा॒तवे᳚दसेवृ॒द्धासु॑चि॒द्वर्ध॑नो॒यासु॑चा॒कन॑त् || {8.4.22.2}, {10.91.12}, {10.8.1.12}
556 इ॒मांप्र॒त्नाय॑सुष्टु॒तिंनवी᳚यसींवो॒चेय॑मस्माऽ‌उश॒तेशृ॒णोतु॑नः |

भू॒याऽ‌अन्त॑राहृ॒द्य॑स्यनि॒स्पृशे᳚जा॒येव॒पत्य॑ऽ‌उश॒तीसु॒वासाः᳚ || {8.4.22.3}, {10.91.13}, {10.8.1.13}
557 यस्मि॒न्नश्वा᳚सऋष॒भास॑ऽ‌उ॒क्षणो᳚व॒शामे॒षाऽ‌अ॑वसृ॒ष्टास॒ऽ‌आहु॑ताः |

की॒ला॒ल॒पेसोम॑पृष्ठायवे॒धसे᳚हृ॒दाम॒तिंज॑नये॒चारु॑म॒ग्नये᳚ || {8.4.22.4}, {10.91.14}, {10.8.1.14}
558 अहा᳚व्यग्नेह॒विरा॒स्ये᳚तेस्रु॒ची᳚वघृ॒तंच॒म्वी᳚व॒सोमः॑ |

वा॒ज॒सनिं᳚र॒यिम॒स्मेसु॒वीरं᳚प्रश॒स्तंधे᳚हिय॒शसं᳚बृ॒हन्त᳚म् || {8.4.22.5}, {10.91.15}, {10.8.1.15}
[47] (१-१५) पञ्चदशर्चस्य सूक्तस्य मानवः शार्यात ऋषिः | विश्वे देवा देवताः | जगती छन्दः ||
559 य॒ज्ञस्य॑वोर॒थ्यं᳚वि॒श्पतिं᳚वि॒शांहोता᳚रम॒क्तोरति॑थिंवि॒भाव॑सुम् |

शोच॒ञ्छुष्का᳚सु॒हरि॑णीषु॒जर्भु॑र॒द्वृषा᳚के॒तुर्य॑ज॒तोद्याम॑शायत || {8.4.23.1}, {10.92.1}, {10.8.2.1}
560 इ॒मम᳚ञ्ज॒स्पामु॒भये᳚ऽ‌अकृण्वतध॒र्माण॑म॒ग्निंवि॒दथ॑स्य॒साध॑नम् |

अ॒क्तुंय॒ह्वमु॒षसः॑पु॒रोहि॑तं॒तनू॒नपा᳚तमरु॒षस्य॑निंसते || {8.4.23.2}, {10.92.2}, {10.8.2.2}
561 बळ॑स्यनी॒थाविप॒णेश्च॑मन्महेव॒याऽ‌अ॑स्य॒प्रहु॑ताऽ‌आसु॒रत्त॑वे |

य॒दाघो॒रासो᳚ऽ‌अमृत॒त्वमाश॒तादिज्जन॑स्य॒दैव्य॑स्यचर्किरन् || {8.4.23.3}, {10.92.3}, {10.8.2.3}
562 ऋ॒तस्य॒हिप्रसि॑ति॒र्द्यौरु॒रुव्यचो॒नमो᳚म॒ह्य१॑(अ॒)रम॑तिः॒पनी᳚यसी |

इन्द्रो᳚मि॒त्रोवरु॑णः॒संचि॑कित्रि॒रेऽथो॒भगः॑सवि॒तापू॒तद॑क्षसः || {8.4.23.4}, {10.92.4}, {10.8.2.4}
563 प्ररु॒द्रेण॑य॒यिना᳚यन्ति॒सिन्ध॑वस्ति॒रोम॒हीम॒रम॑तिंदधन्‌विरे |

येभिः॒परि॑ज्मापरि॒यन्नु॒रुज्रयो॒विरोरु॑वज्ज॒ठरे॒विश्व॑मु॒क्षते᳚ || {8.4.23.5}, {10.92.5}, {10.8.2.5}
564 क्रा॒णारु॒द्राम॒रुतो᳚वि॒श्वकृ॑ष्टयोदि॒वःश्ये॒नासो॒ऽ‌असु॑रस्यनी॒ळयः॑ |

तेभि॑श्चष्टे॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मेन्द्रो᳚दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः || {8.4.24.1}, {10.92.6}, {10.8.2.6}
565 इन्द्रे॒भुजं᳚शशमा॒नास॑ऽ‌आशत॒सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |

प्रयेन्व॑स्या॒र्हणा᳚ततक्षि॒रेयुजं॒वज्रं᳚नृ॒षद॑नेषुका॒रवः॑ || {8.4.24.2}, {10.92.7}, {10.8.2.7}
566 सूर॑श्चि॒दाह॒रितो᳚ऽ‌अस्यरीरम॒दिन्द्रा॒दाकश्चि॑द्भयते॒तवी᳚यसः |

भी॒मस्य॒वृष्णो᳚ज॒ठरा᳚दभि॒श्वसो᳚दि॒वेदि॑वे॒सहु॑रिःस्त॒न्नबा᳚धितः || {8.4.24.3}, {10.92.8}, {10.8.2.8}
567 स्तोमं᳚वोऽ‌अ॒द्यरु॒द्राय॒शिक्व॑सेक्ष॒यद्वी᳚राय॒नम॑सादिदिष्टन |

येभिः॑शि॒वःस्ववाँ᳚ऽ‌एव॒याव॑भिर्दि॒वःसिष॑क्ति॒स्वय॑शा॒निका᳚मभिः || {8.4.24.4}, {10.92.9}, {10.8.2.9}
568 तेहिप्र॒जाया॒ऽ‌अभ॑रन्त॒विश्रवो॒बृह॒स्पति᳚र्वृष॒भःसोम॑जामयः |

य॒ज्ञैरथ᳚र्वाप्रथ॒मोविधा᳚रयद्‌दे॒वादक्षै॒र्भृग॑वः॒संचि॑कित्रिरे || {8.4.24.5}, {10.92.10}, {10.8.2.10}
569 तेहिद्यावा᳚पृथि॒वीभूरि॑रेतसा॒नरा॒शंस॒श्चतु॑रङ्गोय॒मोऽदि॑तिः |

दे॒वस्त्वष्टा᳚द्रविणो॒दाऋ॑भु॒क्षणः॒प्ररो᳚द॒सीम॒रुतो॒विष्णु॑रर्हिरे || {8.4.25.1}, {10.92.11}, {10.8.2.11}
570 उ॒तस्यन॑ऽ‌उ॒शिजा᳚मुर्वि॒याक॒विरहिः॑शृणोतुबु॒ध्न्यो॒३॑(ओ॒)हवी᳚मनि |

सूर्या॒मासा᳚वि॒चर᳚न्तादिवि॒क्षिता᳚धि॒याश॑मीनहुषीऽ‌अ॒स्यबो᳚धतम् || {8.4.25.2}, {10.92.12}, {10.8.2.12}
571 प्रनः॑पू॒षाच॒रथं᳚वि॒श्वदे᳚व्यो॒ऽपांनपा᳚दवतुवा॒युरि॒ष्टये᳚ |

आ॒त्मानं॒वस्यो᳚ऽ‌अ॒भिवात॑मर्चत॒तद॑श्विनासुहवा॒याम॑निश्रुतम् || {8.4.25.3}, {10.92.13}, {10.8.2.13}
572 वि॒शामा॒सामभ॑यानामधि॒क्षितं᳚गी॒र्भिरु॒स्वय॑शसंगृणीमसि |

ग्नाभि॒र्विश्वा᳚भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा᳚नंनृ॒मणा॒ऽ‌अधा॒पति᳚म् || {8.4.25.4}, {10.92.14}, {10.8.2.14}
573 रेभ॒दत्र॑ज॒नुषा॒पूर्वो॒ऽ‌अङ्गि॑रा॒ग्रावा᳚णऽ‌ऊ॒र्ध्वाऽ‌अ॒भिच॑क्षुरध्व॒रम् |

येभि॒र्विहा᳚या॒ऽ‌अभ॑वद्विचक्ष॒णःपाथः॑सु॒मेकं॒स्वधि॑ति॒र्वन᳚न्वति || {8.4.25.5}, {10.92.15}, {10.8.2.15}
[48] (१-१५) पञ्चदशर्चस्य सूक्तस्य पार्थस्तान्व ऋषिः | विश्वे देवा देवताः | (१, ४-८, १०, १२, १४) प्रथमर्चश्चतुर्थ्यादिपञ्चानां दशमीद्वादशीचतुर्दश चतुर्दश नाञ्च प्रस्तारपतिः, (२, ३, १३) द्वितीयातृतीयात्रयोदशीनामनुष्टुप् (९) नवम्या अक्षरैः प‌ङ्क्ति, (११) एकादश्या न्य सारिणी, (१५) पञ्चदश्याश्च पुरस्ताद्वृहती छन्दांसि ||
574 महि॑द्यावापृथिवीभूतमु॒र्वीनारी᳚य॒ह्वीरोद॑सी॒सदं᳚नः |

तेभि᳚र्नःपातं॒सह्य॑सऽ‌ए॒भिर्नः॑पातंशू॒षणि॑ || {8.4.26.1}, {10.93.1}, {10.8.3.1}
575 य॒ज्ञेय॑ज्ञे॒मर्त्यो᳚दे॒वान्‌त्स॑पर्यति |

यःसु॒म्नैर्दी᳚र्घ॒श्रुत्त॑मऽ‌आ॒विवा᳚सत्येनान् || {8.4.26.2}, {10.93.2}, {10.8.3.2}
576 विश्वे᳚षामिरज्यवोदे॒वानां॒वार्म॒हः |

विश्वे॒हिवि॒श्वम॑हसो॒विश्वे᳚य॒ज्ञेषु॑य॒ज्ञियाः᳚ || {8.4.26.3}, {10.93.3}, {10.8.3.3}
577 तेघा॒राजा᳚नोऽ‌अ॒मृत॑स्यम॒न्द्राऽ‌अ᳚र्य॒मामि॒त्रोवरु॑णः॒परि॑ज्मा |

कद्रु॒द्रोनृ॒णांस्तु॒तोम॒रुतः॑पू॒षणो॒भगः॑ || {8.4.26.4}, {10.93.4}, {10.8.3.4}
578 उ॒तनो॒नक्त॑म॒पांवृ॑षण्वसू॒सूर्या॒मासा॒सद॑नायसध॒न्या᳚ |

सचा॒यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑बु॒ध्न्यः॑ || {8.4.26.5}, {10.93.5}, {10.8.3.5}
579 उ॒तनो᳚दे॒वाव॒श्विना᳚शु॒भस्पती॒धाम॑भिर्मि॒त्रावरु॑णाऽ‌उरुष्यताम् |

म॒हःरा॒यऽ‌एष॒तेऽति॒धन्वे᳚वदुरि॒ता || {8.4.27.1}, {10.93.6}, {10.8.3.6}
580 उ॒तनो᳚रु॒द्राचि᳚न्मृळताम॒श्विना॒विश्वे᳚दे॒वासो॒रथ॒स्पति॒र्भगः॑ |

ऋ॒भुर्वाज॑ऋभुक्षणः॒परि॑ज्माविश्ववेदसः || {8.4.27.2}, {10.93.7}, {10.8.3.7}
581 ऋ॒भुर्‌ऋ॑भु॒क्षाऋ॒भुर्वि॑ध॒तोमद॒ऽ‌ते॒हरी᳚जूजुवा॒नस्य॑वा॒जिना᳚ |

दु॒ष्टरं॒यस्य॒साम॑चि॒दृध॑ग्य॒ज्ञोमानु॑षः || {8.4.27.3}, {10.93.8}, {10.8.3.8}
582 कृ॒धीनो॒ऽ‌अह्र॑योदेवसवितः॒च॑स्तुषेम॒घोना᳚म् |

स॒होन॒ऽ‌इन्द्रो॒वह्नि॑भि॒र्न्ये᳚षांचर्षणी॒नांच॒क्रंर॒श्मिंयो᳚युवे || {8.4.27.4}, {10.93.9}, {10.8.3.9}
583 ऐषु॑द्यावापृथिवीधातंम॒हद॒स्मेवी॒रेषु॑वि॒श्वच॑र्षणि॒श्रवः॑ |

पृ॒क्षंवाज॑स्यसा॒तये᳚पृ॒क्षंरा॒योततु॒र्वणे᳚ || {8.4.27.5}, {10.93.10}, {10.8.3.10}
584 ए॒तंशंस॑मिन्द्रास्म॒युष्ट्वंकूचि॒त्सन्तं᳚सहसावन्न॒भिष्ट॑ये |

सदा᳚पाह्य॒भिष्ट॑येमे॒दतां᳚वे॒दता᳚वसो || {8.4.28.1}, {10.93.11}, {10.8.3.11}
585 ए॒तंमे॒स्तोमं᳚त॒नासूर्ये᳚द्यु॒तद्या᳚मानंवावृधन्तनृ॒णाम् |

सं॒वन॑नं॒नाश्व्यं॒तष्टे॒वान॑पच्युतम् || {8.4.28.2}, {10.93.12}, {10.8.3.12}
586 वा॒वर्त॒येषां᳚रा॒यायु॒क्तैषां᳚हिर॒ण्ययी᳚ |

ने॒मधि॑ता॒पौंस्या॒वृथे᳚ववि॒ष्टान्ता᳚ || {8.4.28.3}, {10.93.13}, {10.8.3.13}
587 प्रतद्दुः॒शीमे॒पृथ॑वानेवे॒नेप्ररा॒मेवो᳚च॒मसु॑रेम॒घव॑त्सु |

येयु॒क्त्वाय॒पञ्च॑श॒तास्म॒युप॒थावि॒श्राव्ये᳚षाम् || {8.4.28.4}, {10.93.14}, {10.8.3.14}
588 अधीन्न्वत्र॑सप्त॒तिंच॑स॒प्तच॑ |

स॒द्योदि॑दिष्ट॒तान्वः॑स॒द्योदि॑दिष्टपा॒र्थ्यःस॒द्योदि॑दिष्टमाय॒वः || {8.4.28.5}, {10.93.15}, {10.8.3.15}
[49] (१-१४) चतुर्दशर्चस्य सूक्तस्य काद्रवेयः सर्पोऽबुर्द ऋषिः | ग्रावाणो देवताः | (१-४, ६, ८-१३) प्रथमादिचतुर्‌ऋचामा, षष्ठ्या अष्टम्यादिषण्णाञ्च जगती, (५, ७, १४) पञ्चमीसप्तमीचतुर्दशीनाञ्च त्रिष्टुप् छन्दसी ||
589 प्रैतेव॑दन्तु॒प्रव॒यंव॑दाम॒ग्राव॑भ्यो॒वाचं᳚वदता॒वद॑द्भ्यः |

यद॑द्रयःपर्वताःसा॒कमा॒शवः॒श्लोकं॒घोषं॒भर॒थेन्द्रा᳚यसो॒मिनः॑ || {8.4.29.1}, {10.94.1}, {10.8.4.1}
590 ए॒तेव॑दन्तिश॒तव॑त्स॒हस्र॑वद॒भिक्र᳚न्दन्ति॒हरि॑तेभिरा॒सभिः॑ |

वि॒ष्ट्वीग्रावा᳚णःसु॒कृतः॑सुकृ॒त्यया॒होतु॑श्चि॒त्‌पूर्वे᳚हवि॒रद्य॑माशत || {8.4.29.2}, {10.94.2}, {10.8.4.2}
591 ए॒तेव॑द॒न्त्यवि॑दन्न॒नामधु॒न्यू᳚ङ्खयन्ते॒ऽ‌अधि॑प॒क्वऽ‌आमि॑षि |

वृ॒क्षस्य॒शाखा᳚मरु॒णस्य॒बप्स॑त॒स्तेसूभ᳚र्वावृष॒भाःप्रेम॑राविषुः || {8.4.29.3}, {10.94.3}, {10.8.4.3}
592 बृ॒हद्व॑दन्तिमदि॒रेण॑म॒न्दिनेन्द्रं॒क्रोश᳚न्तोऽविदन्न॒नामधु॑ |

सं॒रभ्या॒धीराः॒स्वसृ॑भिरनर्तिषुराघो॒षय᳚न्तःपृथि॒वीमु॑प॒ब्दिभिः॑ || {8.4.29.4}, {10.94.4}, {10.8.4.4}
593 सु॒प॒र्णावाच॑मक्र॒तोप॒द्यव्या᳚ख॒रेकृष्णा᳚ऽ‌इषि॒राऽ‌अ॑नर्तिषुः |

न्य१॑(अ॒)'ङ्निय॒न्त्युप॑रस्यनिष्कृ॒तंपु॒रूरेतो᳚दधिरेसूर्य॒श्वितः॑ || {8.4.29.5}, {10.94.5}, {10.8.4.5}
594 उ॒ग्राऽ‌इ॑वप्र॒वह᳚न्तःस॒माय॑मुःसा॒कंयु॒क्तावृष॑णो॒बिभ्र॑तो॒धुरः॑ |

यच्छ्व॒सन्तो᳚जग्रसा॒नाऽ‌अरा᳚विषुःशृ॒ण्वऽ‌ए᳚षांप्रो॒थथो॒ऽ‌अर्व॑तामिव || {8.4.30.1}, {10.94.6}, {10.8.4.6}
595 दशा᳚वनिभ्यो॒दश॑कक्ष्येभ्यो॒दश॑योक्त्रेभ्यो॒दश॑योजनेभ्यः |

दशा᳚भीशुभ्योऽ‌अर्चता॒जरे᳚भ्यो॒दश॒धुरो॒दश॑यु॒क्तावह॑द्भ्यः || {8.4.30.2}, {10.94.7}, {10.8.4.7}
596 तेऽ‌अद्र॑यो॒दश॑यन्त्रासऽ‌आ॒शव॒स्तेषा᳚मा॒धानं॒पर्ये᳚तिहर्य॒तम् |

तऽ‌ऊ᳚सु॒तस्य॑सो॒म्यस्यान्ध॑सों॒ऽशोःपी॒यूषं᳚प्रथ॒मस्य॑भेजिरे || {8.4.30.3}, {10.94.8}, {10.8.4.8}
597 तेसो॒मादो॒हरी॒ऽ‌इन्द्र॑स्यनिंसतें॒ऽशुंदु॒हन्तो॒ऽ‌अध्या᳚सते॒गवि॑ |

तेभि॑र्दु॒ग्धंप॑पि॒वान्‌त्सो॒म्यंमध्विन्द्रो᳚वर्धते॒प्रथ॑तेवृषा॒यते᳚ || {8.4.30.4}, {10.94.9}, {10.8.4.9}
598 वृषा᳚वोऽ‌अं॒शुर्नकिला᳚रिषाथ॒नेळा᳚वन्तः॒सद॒मित्‌स्थ॒नाशि॑ताः |

रै॒व॒त्येव॒मह॑सा॒चार॑वःस्थन॒यस्य॑ग्रावाणो॒ऽ‌अजु॑षध्वमध्व॒रम् || {8.4.30.5}, {10.94.10}, {10.8.4.10}
599 तृ॒दि॒लाऽ‌अतृ॑दिलासो॒ऽ‌अद्र॑योऽश्रम॒णाऽ‌अशृ॑थिता॒ऽ‌अमृ॑त्यवः |

अ॒ना॒तु॒राऽ‌अ॒जराः॒स्थाम॑विष्णवःसुपी॒वसो॒ऽ‌अतृ॑षिता॒ऽ‌अतृ॑ष्णजः || {8.4.31.1}, {10.94.11}, {10.8.4.11}
600 ध्रु॒वाऽ‌ए॒ववः॑पि॒तरो᳚यु॒गेयु॑गे॒क्षेम॑कामासः॒सद॑सो॒यु᳚ञ्जते |

अ॒जु॒र्यासो᳚हरि॒षाचो᳚ह॒रिद्र॑व॒ऽ‌द्यांरवे᳚णपृथि॒वीम॑शुश्रवुः || {8.4.31.2}, {10.94.12}, {10.8.4.12}
601 तदिद्व॑द॒न्त्यद्र॑योवि॒मोच॑ने॒याम᳚न्नञ्ज॒स्पाऽ‌इ॑व॒घेदु॑प॒ब्दिभिः॑ |

वप᳚न्तो॒बीज॑मिवधान्या॒कृतः॑पृ॒ञ्चन्ति॒सोमं॒मि॑नन्ति॒बप्स॑तः || {8.4.31.3}, {10.94.13}, {10.8.4.13}
602 सु॒तेऽ‌अ॑ध्व॒रेऽ‌अधि॒वाच॑मक्र॒ताक्री॒ळयो॒मा॒तरं᳚तु॒दन्तः॑ |

विषूमु᳚ञ्चासुषु॒वुषो᳚मनी॒षांविव॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः || {8.4.31.4}, {10.94.14}, {10.8.4.14}
[50] (१-१८) अष्टादशर्चस्य सूक्तस्य (१, ३, ६, ८-१०, १२, १४, १७) प्रथमातृतीयाषष्ठीनामृचामष्टम्यादितृचस्य द्वादशीचतुर्दश सप्तदशीनाञ्चैळः पुरूरवा ऋषिः | (२, ४-५, ७, ११, १३, १५-१६, १८) द्वितीयाचतुर्थीपञ्चमीसप्तम्येकादशीत्रयोदशीपञ्चदशीषोडश्यष्टादशीनाञ्चोर्वशी ऋषिका (१, ३, ६, ८-१०, १२, १४, १७) प्रथमातृतीयाषष्ठीनामृचामष्टम्यादितृचस्य द्वादशीचतुर्दशीसप्तदशीनाञ्चोर्वशी, (२, ४-५, ७, ११, १३, १५-१६, १८) द्वितीयाचतुर्थीपञ्चमीसप्तम्येकादशीत्रयोदशीपञ्चदशीषोडश्यष्टादशीनाञ्च पुरूरवा देवते | त्रिष्टुप् छन्दः ||
603 ह॒येजाये॒मन॑सा॒तिष्ठ॑घोरे॒वचां᳚सिमि॒श्राकृ॑णवावहै॒नु |

नौ॒मन्त्रा॒ऽ‌अनु॑दितासऽ‌ए॒तेमय॑स्कर॒न्‌पर॑तरेच॒नाह॑न् || {8.5.1.1}, {10.95.1}, {10.8.5.1}
604 किमे॒तावा॒चाकृ॑णवा॒तवा॒हंप्राक्र॑मिषमु॒षसा᳚मग्रि॒येव॑ |

पुरू᳚रवः॒पुन॒रस्तं॒परे᳚हिदुराप॒नावात॑ऽ‌इवा॒हम॑स्मि || {8.5.1.2}, {10.95.2}, {10.8.5.2}
605 इषु॒र्नश्रि॒यऽ‌इ॑षु॒धेर॑स॒नागो॒षाःश॑त॒सारंहिः॑ |

अ॒वीरे॒क्रतौ॒विद॑विद्युत॒न्नोरा॒मा॒युंचि॑तयन्त॒धुन॑यः || {8.5.1.3}, {10.95.3}, {10.8.5.3}
606 सावसु॒दध॑ती॒श्वशु॑राय॒वय॒ऽ‌उषो॒यदि॒वष्ट्यन्ति॑गृहात् |

अस्तं᳚ननक्षे॒यस्मि᳚ञ्चा॒कन्दिवा॒नक्तं᳚श्नथि॒तावै᳚त॒सेन॑ || {8.5.1.4}, {10.95.4}, {10.8.5.4}
607 त्रिःस्म॒माह्नः॑श्नथयोवैत॒सेनो॒तस्म॒मेऽव्य॑त्यैपृणासि |

पुरू᳚र॒वोऽनु॑ते॒केत॑मायं॒राजा᳚मेवीरत॒न्व१॑(अ॒)स्तदा᳚सीः || {8.5.1.5}, {10.95.5}, {10.8.5.5}
608 यासु॑जू॒र्णिःश्रेणिः॑सु॒म्नआ᳚पिर्ह्र॒देच॑क्षु॒र्नग्र॒न्थिनी᳚चर॒ण्युः |

ताऽ‌अ॒ञ्जयो᳚ऽरु॒णयो॒स॑स्रुःश्रि॒येगावो॒धे॒नवो᳚ऽनवन्त || {8.5.2.1}, {10.95.6}, {10.8.5.6}
609 सम॑स्मि॒ञ्जाय॑मानऽ‌आसत॒ग्नाऽ‌उ॒तेम॑वर्धन्न॒द्य१॑(अ॒)ःस्वगू᳚र्ताः |

म॒हेयत्त्वा᳚पुरूरवो॒रणा॒याव॑र्धयन्दस्यु॒हत्या᳚यदे॒वाः || {8.5.2.2}, {10.95.7}, {10.8.5.7}
610 सचा॒यदा᳚सु॒जह॑ती॒ष्वत्क॒ममा᳚नुषीषु॒मानु॑षोनि॒षेवे᳚ |

अप॑स्म॒मत्त॒रस᳚न्ती॒भु॒ज्युस्ताऽ‌अ॑त्रसन्‌रथ॒स्पृशो॒नाश्वाः᳚ || {8.5.2.3}, {10.95.8}, {10.8.5.8}
611 यदा᳚सु॒मर्तो᳚ऽ‌अ॒मृता᳚सुनि॒स्पृक्संक्षो॒णीभिः॒क्रतु॑भि॒र्नपृ॒ङ्क्ते |

ताऽ‌आ॒तयो॒त॒न्वः॑शुम्भत॒स्वाऽ‌अश्वा᳚सो॒क्री॒ळयो॒दन्द॑शानाः || {8.5.2.4}, {10.95.9}, {10.8.5.9}
612 वि॒द्युन्नयापत᳚न्ती॒दवि॑द्यो॒द्भर᳚न्तीमे॒ऽ‌अप्या॒काम्या᳚नि |

जनि॑ष्टोऽ‌अ॒पोनर्यः॒सुजा᳚तः॒प्रोर्वशी᳚तिरतदी॒र्घमायुः॑ || {8.5.2.5}, {10.95.10}, {10.8.5.10}
613 ज॒ज्ञि॒षऽ‌इ॒त्थागो॒पीथ्या᳚य॒हिद॒धाथ॒तत्‌पु॑रूरवोम॒ऽ‌ओजः॑ |

अशा᳚संत्वावि॒दुषी॒सस्मि॒न्नह॒न्नम॒ऽ‌आशृ॑णोः॒किम॒भुग्व॑दासि || {8.5.3.1}, {10.95.11}, {10.8.5.11}
614 क॒दासू॒नुःपि॒तरं᳚जा॒तऽ‌इ॑च्छाच्च॒क्रन्नाश्रु॑वर्तयद्विजा॒नन् |

कोदम्प॑ती॒सम॑नसा॒वियू᳚यो॒दध॒यद॒ग्निःश्वशु॑रेषु॒दीद॑यत् || {8.5.3.2}, {10.95.12}, {10.8.5.12}
615 प्रति॑ब्रवाणिव॒र्तय॑ते॒ऽ‌अश्रु॑च॒क्रन्नक्र᳚न्ददा॒ध्ये᳚शि॒वायै᳚ |

प्रतत्ते᳚हिनवा॒यत्ते᳚ऽ‌अ॒स्मेपरे॒ह्यस्तं᳚न॒हिमू᳚र॒मापः॑ || {8.5.3.3}, {10.95.13}, {10.8.5.13}
616 सु॒दे॒वोऽ‌अ॒द्यप्र॒पते॒दना᳚वृत्‌परा॒वतं᳚पर॒मांगन्त॒वाऽ‌उ॑ |

अधा॒शयी᳚त॒निर्‌ऋ॑तेरु॒पस्थेऽधै᳚नं॒वृका᳚रभ॒सासो᳚ऽ‌अ॒द्युः || {8.5.3.4}, {10.95.14}, {10.8.5.14}
617 पुरू᳚रवो॒मामृ॑था॒माप्रप॑प्तो॒मात्वा॒वृका᳚सो॒ऽ‌अशि॑वासऽ‌क्षन् |

वैस्त्रैणा᳚निस॒ख्यानि॑सन्तिसालावृ॒काणां॒हृद॑यान्ये॒ता || {8.5.3.5}, {10.95.15}, {10.8.5.15}
618 यद्विरू॒पाच॑रं॒मर्त्ये॒ष्वव॑सं॒रात्रीः᳚श॒रद॒श्चत॑स्रः |

घृ॒तस्य॑स्तो॒कंस॒कृदह्न॑ऽ‌आश्नां॒तादे॒वेदंता᳚तृपा॒णाच॑रामि || {8.5.4.1}, {10.95.16}, {10.8.5.16}
619 अ॒न्त॒रि॒क्ष॒प्रांरज॑सोवि॒मानी॒मुप॑शिक्षाम्यु॒र्वशीं॒वसि॑ष्ठः |

उप॑त्वारा॒तिःसु॑कृ॒तस्य॒तिष्ठा॒न्निव॑र्तस्व॒हृद॑यंतप्यतेमे || {8.5.4.2}, {10.95.17}, {10.8.5.17}
620 इति॑त्वादे॒वाऽ‌इ॒मऽ‌आ᳚हुरैळ॒यथे᳚मे॒तद्‌भव॑सिमृ॒त्युब᳚न्धुः |

प्र॒जाते᳚दे॒वान्‌ह॒विषा᳚यजातिस्व॒र्गऽ‌उ॒त्वमपि॑मादयासे || {8.5.4.3}, {10.95.18}, {10.8.5.18}
[51] (१-१३) त्रयोदशर्चस्य सूक्तस्य आङ्गिरसो बरुरैन्द्रः सर्वहरिर्वा ऋषिः | हरिदेव ता (१-११) प्रथमायेकादश! जगती, (१२-१३) द्वादशीत्रयोदश्योश्च त्रिष्टुप् छन्दसी ||
621 प्रते᳚म॒हेवि॒दथे᳚शंसिषं॒हरी॒प्रते᳚वन्वेव॒नुषो᳚हर्य॒तंमद᳚म् |

घृ॒तंयोहरि॑भि॒श्चारु॒सेच॑त॒ऽ‌त्वा᳚विशन्तु॒हरि॑वर्पसं॒गिरः॑ || {8.5.5.1}, {10.96.1}, {10.8.6.1}
622 हरिं॒हियोनि॑म॒भियेस॒मस्व॑रन्हि॒न्वन्तो॒हरी᳚दि॒व्यंयथा॒सदः॑ |

यंपृ॒णन्ति॒हरि॑भि॒र्नधे॒नव॒ऽ‌इन्द्रा᳚यशू॒षंहरि॑वन्तमर्चत || {8.5.5.2}, {10.96.2}, {10.8.6.2}
623 सोऽ‌अ॑स्य॒वज्रो॒हरि॑तो॒यऽ‌आ᳚य॒सोहरि॒र्निका᳚मो॒हरि॒रागभ॑स्त्योः |

द्यु॒म्नीसु॑शि॒प्रोहरि॑मन्युसायक॒ऽ‌इन्द्रे॒निरू॒पाहरि॑तामिमिक्षिरे || {8.5.5.3}, {10.96.3}, {10.8.6.3}
624 दि॒विके॒तुरधि॑धायिहर्य॒तोवि॒व्यच॒द्वज्रो॒हरि॑तो॒रंह्या᳚ |

तु॒ददहिं॒हरि॑शिप्रो॒यऽ‌आ᳚य॒सःस॒हस्र॑शोकाऽ‌अभवद्धरिम्भ॒रः || {8.5.5.4}, {10.96.4}, {10.8.6.4}
625 त्वंत्व॑महर्यथा॒ऽ‌उप॑स्तुतः॒पूर्वे᳚भिरिन्द्रहरिकेश॒यज्व॑भिः |

त्वंह᳚र्यसि॒तव॒विश्व॑मु॒क्थ्य१॑(अ॒)मसा᳚मि॒राधो᳚हरिजातहर्य॒तम् || {8.5.5.5}, {10.96.5}, {10.8.6.5}
626 ताव॒ज्रिणं᳚म॒न्दिनं॒स्तोम्यं॒मद॒ऽ‌इन्द्रं॒रथे᳚वहतोहर्य॒ताहरी᳚ |

पु॒रूण्य॑स्मै॒सव॑नानि॒हर्य॑त॒ऽ‌इन्द्रा᳚य॒सोमा॒हर॑योदधन्‌विरे || {8.5.6.1}, {10.96.6}, {10.8.6.6}
627 अरं॒कामा᳚य॒हर॑योदधन्‌विरेस्थि॒राय॑हिन्व॒न्हर॑यो॒हरी᳚तु॒रा |

अर्व॑द्भि॒र्योहरि॑भि॒र्जोष॒मीय॑ते॒सोऽ‌अ॑स्य॒कामं॒हरि॑वन्तमानशे || {8.5.6.2}, {10.96.7}, {10.8.6.7}
628 हरि॑श्मशारु॒र्हरि॑केशऽ‌आय॒सस्तु॑र॒स्पेये॒योह॑रि॒पाऽ‌अव॑र्धत |

अर्व॑द्भि॒र्योहरि॑भिर्वा॒जिनी᳚वसु॒रति॒विश्वा᳚दुरि॒तापारि॑ष॒द्धरी᳚ || {8.5.6.3}, {10.96.8}, {10.8.6.8}
629 स्रुवे᳚व॒यस्य॒हरि॑णीविपे॒ततुः॒शिप्रे॒वाजा᳚य॒हरि॑णी॒दवि॑ध्वतः |

प्रयत्कृ॒तेच॑म॒सेमर्मृ॑ज॒द्धरी᳚पी॒त्वामद॑स्यहर्य॒तस्यान्ध॑सः || {8.5.6.4}, {10.96.9}, {10.8.6.9}
630 उ॒तस्म॒सद्म॑हर्य॒तस्य॑प॒स्त्यो॒३॑(ओ॒)रत्यो॒वाजं॒हरि॑वाँऽ‌अचिक्रदत् |

म॒हीचि॒द्धिधि॒षणाह᳚र्य॒दोज॑साबृ॒हद्वयो᳚दधिषेहर्य॒तश्चि॒दा || {8.5.6.5}, {10.96.10}, {10.8.6.10}
631 रोद॑सी॒हर्य॑माणोमहि॒त्वानव्यं᳚नव्यंहर्यसि॒मन्म॒नुप्रि॒यम् |

प्रप॒स्त्य॑मसुरहर्य॒तंगोरा॒विष्कृ॑धि॒हर॑ये॒सूर्या᳚य || {8.5.7.1}, {10.96.11}, {10.8.6.11}
632 त्वा᳚ह॒र्यन्तं᳚प्र॒युजो॒जना᳚नां॒रथे᳚वहन्तु॒हरि॑शिप्रमिन्द्र |

पिबा॒यथा॒प्रति॑भृतस्य॒मध्वो॒हर्य᳚न्‌य॒ज्ञंस॑ध॒मादे॒दशो᳚णिम् || {8.5.7.2}, {10.96.12}, {10.8.6.12}
633 अपाः॒पूर्वे᳚षांहरिवःसु॒ताना॒मथो᳚ऽ‌इ॒दंसव॑नं॒केव॑लंते |

म॒म॒द्धिसोमं॒मधु॑मन्तमिन्द्रस॒त्रावृ॑षञ्ज॒ठर॒ऽ‌वृ॑षस्व || {8.5.7.3}, {10.96.13}, {10.8.6.13}
[52] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्याथर्वणो भिषगृषिः ओषधयो देवताः | अनुष्टुप्, छन्दः ||
634 याऽ‌ओष॑धीः॒पूर्वा᳚जा॒तादे॒वेभ्य॑स्त्रियु॒गंपु॒रा |

मनै॒नुब॒भ्रूणा᳚म॒हंश॒तंधामा᳚निस॒प्तच॑ || {8.5.8.1}, {10.97.1}, {10.8.7.1}
635 श॒तंवो᳚ऽ‌अम्ब॒धामा᳚निस॒हस्र॑मु॒तवो॒रुहः॑ |

अधा᳚शतक्रत्वोयू॒यमि॒मंमे᳚ऽ‌अग॒दंकृ॑त || {8.5.8.2}, {10.97.2}, {10.8.7.2}
636 ओष॑धीः॒प्रति॑मोदध्वं॒पुष्प॑वतीःप्र॒सूव॑रीः |

अश्वा᳚ऽ‌इवस॒जित्व॑रीर्वी॒रुधः॑पारयि॒ष्ण्वः॑ || {8.5.8.3}, {10.97.3}, {10.8.7.3}
637 ओष॑धी॒रिति॑मातर॒स्तद्‌वो᳚देवी॒रुप॑ब्रुवे |

स॒नेय॒मश्वं॒गांवास॑ऽ‌आ॒त्मानं॒तव॑पूरुष || {8.5.8.4}, {10.97.4}, {10.8.7.4}
638 अ॒श्व॒त्थेवो᳚नि॒षद॑नंप॒र्णेवो᳚वस॒तिष्कृ॒ता |

गो॒भाज॒ऽ‌इत्किला᳚सथ॒यत्स॒नव॑थ॒पूरु॑षम् || {8.5.8.5}, {10.97.5}, {10.8.7.5}
639 यत्रौष॑धीःस॒मग्म॑त॒राजा᳚नः॒समि॑ताविव |

विप्रः॒सऽ‌उ॑च्यतेभि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः || {8.5.9.1}, {10.97.6}, {10.8.7.6}
640 अ॒श्वा॒व॒तींसो᳚माव॒तीमू॒र्जय᳚न्ती॒मुदो᳚जसम् |

आवि॑त्सि॒सर्वा॒ऽ‌ओष॑धीर॒स्माऽ‌अ॑रि॒ष्टता᳚तये || {8.5.9.2}, {10.97.7}, {10.8.7.7}
641 उच्छुष्मा॒ऽ‌ओष॑धीनां॒गावो᳚गो॒ष्ठादि॑वेरते |

धनं᳚सनि॒ष्यन्ती᳚नामा॒त्मानं॒तव॑पूरुष || {8.5.9.3}, {10.97.8}, {10.8.7.8}
642 इष्कृ॑ति॒र्नाम॑वोमा॒ताथो᳚यू॒यंस्थ॒निष्कृ॑तीः |

सी॒राःप॑त॒त्रिणीः᳚स्थन॒यदा॒मय॑ति॒निष्कृ॑थ || {8.5.9.4}, {10.97.9}, {10.8.7.9}
643 अति॒विश्वाः᳚परि॒ष्ठाःस्ते॒नऽ‌इ॑वव्र॒जम॑क्रमुः |

ओष॑धीः॒प्राचु॑च्यवु॒र्यत्किंच॑त॒न्वो॒३॑(ओ॒)रपः॑ || {8.5.9.5}, {10.97.10}, {10.8.7.10}
644 यदि॒मावा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑ऽ‌आद॒धे |

आ॒त्मायक्ष्म॑स्यनश्यतिपु॒राजी᳚व॒गृभो᳚यथा || {8.5.10.1}, {10.97.11}, {10.8.7.11}
645 यस्यौ᳚षधीःप्र॒सर्प॒थाङ्ग॑मङ्गं॒परु॑ष्परुः |

ततो॒यक्ष्मं॒विबा᳚धध्वऽ‌उ॒ग्रोम॑ध्यम॒शीरि॑व || {8.5.10.2}, {10.97.12}, {10.8.7.12}
646 सा॒कंय॑क्ष्म॒प्रप॑त॒चाषे᳚णकिकिदी॒विना᳚ |

सा॒कंवात॑स्य॒ध्राज्या᳚सा॒कंन॑श्यनि॒हाक॑या || {8.5.10.3}, {10.97.13}, {10.8.7.13}
647 अ॒न्यावो᳚ऽ‌अ॒न्याम॑वत्व॒न्यान्यस्या॒ऽ‌उपा᳚वत |

ताःसर्वाः᳚संविदा॒नाऽ‌इ॒दंमे॒प्राव॑ता॒वचः॑ || {8.5.10.4}, {10.97.14}, {10.8.7.14}
648 याःफ॒लिनी॒र्याऽ‌अ॑फ॒लाऽ‌अ॑पु॒ष्पायाश्च॑पु॒ष्पिणीः᳚ |

बृह॒स्पति॑प्रसूता॒स्तानो᳚मुञ्च॒न्त्वंह॑सः || {8.5.10.5}, {10.97.15}, {10.8.7.15}
649 मु॒ञ्चन्तु॑माशप॒थ्या॒३॑(आ॒)दथो᳚वरु॒ण्या᳚दु॒त |

अथो᳚य॒मस्य॒पड्बी᳚शा॒त्सर्व॑स्माद्‌देवकिल्बि॒षात् || {8.5.11.1}, {10.97.16}, {10.8.7.16}
650 अ॒व॒पत᳚न्तीरवदन्दि॒वऽ‌ओष॑धय॒स्परि॑ |

यंजी॒वम॒श्नवा᳚महै॒रि॑ष्याति॒पूरु॑षः || {8.5.11.2}, {10.97.17}, {10.8.7.17}
651 याऽ‌ओष॑धीः॒सोम॑राज्ञीर्ब॒ह्वीःश॒तवि॑चक्षणाः |

तासां॒त्वम॑स्युत्त॒मारं॒कामा᳚य॒शंहृ॒दे || {8.5.11.3}, {10.97.18}, {10.8.7.18}
652 याऽ‌ओष॑धीः॒सोम॑राज्ञी॒र्विष्ठि॑ताःपृथि॒वीमनु॑ |

बृह॒स्पति॑प्रसूताऽ‌अ॒स्यैसंद॑त्तवी॒र्य᳚म् || {8.5.11.4}, {10.97.19}, {10.8.7.19}
653 मावो᳚रिषत्खनि॒तायस्मै᳚चा॒हंखना᳚मिवः |

द्वि॒पच्चतु॑ष्पद॒स्माकं॒सर्व॑मस्त्वनातु॒रम् || {8.5.11.5}, {10.97.20}, {10.8.7.20}
654 याश्चे॒दमु॑पशृ॒ण्वन्ति॒याश्च॑दू॒रंपरा᳚गताः |

सर्वाः᳚सं॒गत्य॑वीरुधो॒ऽस्यैसंद॑त्तवी॒र्य᳚म् || {8.5.11.6}, {10.97.21}, {10.8.7.21}
655 ओष॑धयः॒संव॑दन्ते॒सोमे᳚नस॒हराज्ञा᳚ |

यस्मै᳚कृ॒णोति॑ब्राह्म॒णस्तंरा᳚जन्‌पारयामसि || {8.5.11.7}, {10.97.22}, {10.8.7.22}
656 त्वमु॑त्त॒मास्यो᳚षधे॒तव॑वृ॒क्षाऽ‌उप॑स्तयः |

उप॑स्तिरस्तु॒सो॒३॑(ओ॒)ऽस्माकं॒योऽ‌अ॒स्माँऽ‌अ॑भि॒दास॑ति || {8.5.11.8}, {10.97.23}, {10.8.7.23}
[53] (१-१२) द्वादशर्चस्य सूक्तस्याष्टिषणेओ देवापि ऋषिः | देवा देवताः | त्रिष्टुप् छन्दः ||
657 बृह॑स्पते॒प्रति॑मेदे॒वता᳚मिहिमि॒त्रोवा॒यद्‌वरु॑णो॒वासि॑पू॒षा |

आ॒दि॒त्यैर्वा॒यद्‌वसु॑भिर्म॒रुत्वा॒न्‌त्सप॒र्जन्यं॒शंत॑नवेवृषाय || {8.5.12.1}, {10.98.1}, {10.8.8.1}
658 दे॒वोदू॒तोऽ‌अ॑जि॒रश्चि॑कि॒त्वान्‌त्वद्‌दे᳚वापेऽ‌अ॒भिमाम॑गच्छत् |

प्र॒ती॒ची॒नःप्रति॒मामाव॑वृत्स्व॒दधा᳚मितेद्यु॒मतीं॒वाच॑मा॒सन् || {8.5.12.2}, {10.98.2}, {10.8.8.2}
659 अ॒स्मेधे᳚हिद्यु॒मतीं॒वाच॑मा॒सन्‌बृह॑स्पतेऽ‌अनमी॒वामि॑षि॒राम् |

यया᳚वृ॒ष्टिंशंत॑नवे॒वना᳚वदि॒वोद्र॒प्सोमधु॑माँ॒ऽ‌वि॑वेश || {8.5.12.3}, {10.98.3}, {10.8.8.3}
660 नो᳚द्र॒प्सामधु॑मन्तोविश॒न्त्विन्द्र॑दे॒ह्यधि॑रथंस॒हस्र᳚म् |

निषी᳚दहो॒त्रमृ॑तु॒थाय॑जस्वदे॒वान्‌दे᳚वापेह॒विषा᳚सपर्य || {8.5.12.4}, {10.98.4}, {10.8.8.4}
661 आ॒र्ष्टि॒षे॒णोहो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि॑र्देवसुम॒तिंचि॑कि॒त्वान् |

सऽ‌उत्त॑रस्मा॒दध॑रंसमु॒द्रम॒पोदि॒व्याऽ‌अ॑सृजद्व॒र्ष्या᳚ऽ‌अ॒भि || {8.5.12.5}, {10.98.5}, {10.8.8.5}
662 अ॒स्मिन्‌त्स॑मु॒द्रेऽ‌अध्युत्त॑रस्मि॒न्नापो᳚दे॒वेभि॒र्निवृ॑ताऽ‌अतिष्ठन् |

ताऽ‌अ॑द्रवन्नार्ष्टिषे॒णेन॑सृ॒ष्टादे॒वापि॑ना॒प्रेषि॑तामृ॒क्षिणी᳚षु || {8.5.12.6}, {10.98.6}, {10.8.8.6}
663 यद्‌दे॒वापिः॒शंत॑नवेपु॒रोहि॑तोहो॒त्राय॑वृ॒तःकृ॒पय॒न्नदी᳚धेत् |

दे॒व॒श्रुतं᳚वृष्टि॒वनिं॒ररा᳚णो॒बृह॒स्पति॒र्वाच॑मस्माऽ‌अयच्छत् || {8.5.13.1}, {10.98.7}, {10.8.8.7}
664 यंत्वा᳚दे॒वापिः॑शुशुचा॒नोऽ‌अ॑ग्नऽ‌आर्ष्टिषे॒णोम॑नु॒ष्यः॑समी॒धे |

विश्वे᳚भिर्दे॒वैर॑नुम॒द्यमा᳚नः॒प्रप॒र्जन्य॑मीरयावृष्टि॒मन्त᳚म् || {8.5.13.2}, {10.98.8}, {10.8.8.8}
665 त्वांपूर्व॒ऋष॑योगी॒र्भिरा᳚य॒न्त्वाम॑ध्व॒रेषु॑पुरुहूत॒विश्वे᳚ |

स॒हस्रा॒ण्यधि॑रथान्य॒स्मेऽ‌नो᳚य॒ज्ञंरो᳚हिद॒श्वोप॑याहि || {8.5.13.3}, {10.98.9}, {10.8.8.9}
666 ए॒तान्य॑ग्नेनव॒तिर्नव॒त्वेऽ‌आहु॑ता॒न्यधि॑रथास॒हस्रा᳚ |

तेभि᳚र्वर्धस्वत॒न्वः॑शूरपू॒र्वीर्दि॒वोनो᳚वृ॒ष्टिमि॑षि॒तोरि॑रीहि || {8.5.13.4}, {10.98.10}, {10.8.8.10}
667 ए॒तान्य॑ग्नेनव॒तिंस॒हस्रा॒संप्रय॑च्छ॒वृष्ण॒ऽ‌इन्द्रा᳚यभा॒गम् |

वि॒द्वान्‌प॒थऋ॑तु॒शोदे᳚व॒याना॒नप्यौ᳚ला॒नंदि॒विदे॒वेषु॑धेहि || {8.5.13.5}, {10.98.11}, {10.8.8.11}
668 अग्ने॒बाध॑स्व॒विमृधो॒विदु॒र्गहापामी᳚वा॒मप॒रक्षां᳚सिसेध |

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तोदि॒वोनो॒ऽपांभू॒मान॒मुप॑नःसृजे॒ह || {8.5.13.6}, {10.98.12}, {10.8.8.12}
[54] (१-१२) द्वादशर्चस्य सूक्तस्य वैखानसो वम्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
669 कंन॑श्चि॒त्रमि॑षण्यसिचिकि॒त्वान्‌पृ॑थु॒ग्मानं᳚वा॒श्रंवा᳚वृ॒धध्यै᳚ |

कत्तस्य॒दातु॒शव॑सो॒व्यु॑ष्टौ॒तक्ष॒द्वज्रं᳚वृत्र॒तुर॒मपि᳚न्वत् || {8.5.14.1}, {10.99.1}, {10.8.9.1}
670 हिद्यु॒तावि॒द्युता॒वेति॒साम॑पृ॒थुंयोनि॑मसुर॒त्वास॑साद |

सनी᳚ळेभिःप्रसहा॒नोऽ‌अ॑स्य॒भ्रातु॒र्नऋ॒तेस॒प्तथ॑स्यमा॒याः || {8.5.14.2}, {10.99.2}, {10.8.9.2}
671 वाजं॒याताप॑दुष्पदा॒यन्‌त्स्व॑र्षाता॒परि॑षदत्सनि॒ष्यन् |

अ॒न॒र्वायच्छ॒तदु॑रस्य॒वेदो॒घ्नञ्छि॒श्नदे᳚वाँऽ‌अ॒भिवर्प॑सा॒भूत् || {8.5.14.3}, {10.99.3}, {10.8.9.3}
672 य॒ह्व्यो॒३॑(ओ॒)ऽवनी॒र्गोष्वर्वाजु॑होतिप्रध॒न्या᳚सु॒सस्रिः॑ |

अ॒पादो॒यत्र॒युज्या᳚सोऽर॒थाद्रो॒ण्य॑श्वास॒ऽ‌ईर॑तेघृ॒तंवाः || {8.5.14.4}, {10.99.4}, {10.8.9.4}
673 रु॒द्रेभि॒रश॑स्तवार॒ऋभ्वा᳚हि॒त्वीगय॑मा॒रेअ॑वद्य॒ऽ‌आगा᳚त् |

व॒म्रस्य॑मन्येमिथु॒नाविव᳚व्री॒ऽ‌अन्न॑म॒भीत्या᳚रोदयन्मुषा॒यन् || {8.5.14.5}, {10.99.5}, {10.8.9.5}
674 सऽ‌इद्दासं᳚तुवी॒रवं॒पति॒र्दन्ष॑ळ॒क्षंत्रि॑शी॒र्षाणं᳚दमन्यत् |

अ॒स्यत्रि॒तोन्वोज॑सावृधा॒नोवि॒पाव॑रा॒हमयो᳚अग्रयाहन् || {8.5.14.6}, {10.99.6}, {10.8.9.6}
675 द्रुह्व॑णे॒मनु॑षऽ‌ऊर्ध्वसा॒नऽ‌सा᳚विषदर्शसा॒नाय॒शरु᳚म् |

नृत॑मो॒नहु॑षो॒ऽस्मत्सुजा᳚तः॒पुरो᳚ऽभिन॒दर्ह᳚न्दस्यु॒हत्ये᳚ || {8.5.15.1}, {10.99.7}, {10.8.9.7}
676 सोऽ‌अ॒भ्रियो॒यव॑सऽ‌उद॒न्यन्क्षया᳚यगा॒तुंवि॒दन्नो᳚ऽ‌अ॒स्मे |

उप॒यत्सीद॒दिन्दुं॒शरी᳚रैःश्ये॒नोऽयो᳚पाष्टिर्हन्ति॒दस्यू॑न् || {8.5.15.2}, {10.99.8}, {10.8.9.8}
677 व्राध॑तःशवसा॒नेभि॑रस्य॒कुत्सा᳚य॒शुष्णं᳚कृ॒पणे॒परा᳚दात् |

अ॒यंक॒विम॑नयच्छ॒स्यमा᳚न॒मत्कं॒योऽ‌अ॑स्य॒सनि॑तो॒तनृ॒णाम् || {8.5.15.3}, {10.99.9}, {10.8.9.9}
678 अ॒यंद॑श॒स्यन्नर्ये᳚भिरस्यद॒स्मोदे॒वेभि॒र्वरु॑णो॒मा॒यी |

अ॒यंक॒नीन॑ऋतु॒पाऽ‌अ॑वे॒द्यमि॑मीता॒ररुं॒यश्चतु॑ष्पात् || {8.5.15.4}, {10.99.10}, {10.8.9.10}
679 अ॒स्यस्तोमे᳚भिरौशि॒जऋ॒जिश्वा᳚व्र॒जंद॑रयद्वृष॒भेण॒पिप्रोः᳚ |

सुत्वा॒यद्य॑ज॒तोदी॒दय॒द्गीःपुर॑ऽ‌इया॒नोऽ‌अ॒भिवर्प॑सा॒भूत् || {8.5.15.5}, {10.99.11}, {10.8.9.11}
680 ए॒वाम॒होऽ‌अ॑सुरव॒क्षथा᳚यवम्र॒कःप॒ड्भिरुप॑सर्प॒दिन्द्र᳚म् |

सऽ‌इ॑या॒नःक॑रतिस्व॒स्तिम॑स्मा॒ऽ‌इष॒मूर्जं᳚सुक्षि॒तिंविश्व॒माभाः᳚ || {8.5.15.6}, {10.99.12}, {10.8.9.12}
[55] (१-१२) द्वादशर्चस्य सूक्तस्य वान्दनो दुवस्य ऋषिः | विश्वे देवा देवताः | (१-११) प्रथमायेकादश! जगती, (१२) द्वादश्याश्च त्रिष्टुप् छन्दसी ||
681 इन्द्र॒दृह्य॑मघव॒न्त्वाव॒दिद्भु॒जऽ‌इ॒हस्तु॒तःसु॑त॒पाबो᳚धिनोवृ॒धे |

दे॒वेभि᳚र्नःसवि॒ताप्राव॑तुश्रु॒तमास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.16.1}, {10.100.1}, {10.9.1.1}
682 भरा᳚य॒सुभ॑रतभा॒गमृ॒त्वियं॒प्रवा॒यवे᳚शुचि॒पेक्र॒न्ददि॑ष्टये |

गौ॒रस्य॒यःपय॑सःपी॒तिमा᳚न॒शऽ‌स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.16.2}, {10.100.2}, {10.9.1.2}
683 नो᳚दे॒वःस॑वि॒तासा᳚विष॒द्वय॑ऋजूय॒तेयज॑मानायसुन्व॒ते |

यथा᳚दे॒वान्‌प्र॑ति॒भूषे᳚मपाक॒वदास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.16.3}, {10.100.3}, {10.9.1.3}
684 इन्द्रो᳚ऽ‌अ॒स्मेसु॒मना᳚ऽ‌अस्तुवि॒श्वहा॒राजा॒सोमः॑सुवि॒तस्याध्ये᳚तुनः |

यथा᳚यथामि॒त्रधि॑तानिसंद॒धुरास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.16.4}, {10.100.4}, {10.9.1.4}
685 इन्द्र॑ऽ‌उ॒क्थेन॒शव॑सा॒परु॑र्दधे॒बृह॑स्पतेप्रतरी॒तास्यायु॑षः |

य॒ज्ञोमनुः॒प्रम॑तिर्नःपि॒ताहिक॒मास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.16.5}, {10.100.5}, {10.9.1.5}
686 इन्द्र॑स्य॒नुसुकृ॑तं॒दैव्यं॒सहो॒ऽ‌ग्निर्गृ॒हेज॑रि॒तामेधि॑रःक॒विः |

य॒ज्ञश्च॑भूद्वि॒दथे॒चारु॒रन्त॑म॒ऽ‌स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.16.6}, {10.100.6}, {10.9.1.6}
687 वो॒गुहा᳚चकृम॒भूरि॑दुष्कृ॒तंनाविष्ट्यं᳚वसवोदेव॒हेळ॑नम् |

माकि᳚र्नोदेवा॒ऽ‌अनृ॑तस्य॒वर्प॑स॒ऽ‌स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.17.1}, {10.100.7}, {10.9.1.7}
688 अपामी᳚वांसवि॒तासा᳚विष॒न्न्य१॑(अ॒)ग्वरी᳚य॒ऽ‌इदप॑सेध॒न्त्वद्र॑यः |

ग्रावा॒यत्र॑मधु॒षुदु॒च्यते᳚बृ॒हदास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.17.2}, {10.100.8}, {10.9.1.8}
689 ऊ॒र्ध्वोग्रावा᳚वसवोऽस्तुसो॒तरि॒विश्वा॒द्वेषां᳚सिसनु॒तर्यु॑योत |

नो᳚दे॒वःस॑वि॒तापा॒युरीड्य॒ऽ‌स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.17.3}, {10.100.9}, {10.9.1.9}
690 ऊर्जं᳚गावो॒यव॑से॒पीवो᳚ऽ‌अत्तनऋ॒तस्य॒याःसद॑ने॒कोशे᳚ऽ‌अ॒ङ्ग्ध्वे |

त॒नूरे॒वत॒न्वो᳚ऽ‌अस्तुभेष॒जमास॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.17.4}, {10.100.10}, {10.9.1.10}
691 क्र॒तु॒प्रावा᳚जरि॒ताशश्व॑ता॒मव॒ऽ‌इन्द्र॒ऽ‌इद्भ॒द्राप्रम॑तिःसु॒ताव॑ताम् |

पू॒र्णमूध॑र्दि॒व्यंयस्य॑सि॒क्तय॒ऽ‌स॒र्वता᳚ति॒मदि॑तिंवृणीमहे || {8.5.17.5}, {10.100.11}, {10.9.1.11}
692 चि॒त्रस्ते᳚भा॒नुःक्र॑तु॒प्राऽ‌अ॑भि॒ष्टिःसन्ति॒स्पृधो᳚जरणि॒प्राऽ‌अधृ॑ष्टाः |

रजि॑ष्ठया॒रज्या᳚प॒श्वऽ‌गोस्तूतू᳚र्षति॒पर्यग्रं᳚दुव॒स्युः || {8.5.17.6}, {10.100.12}, {10.9.1.12}
[56] (१-१२) द्वादशर्चस्य सूक्तस्य सौम्यो बुध ऋषिः | विश्वे देवा ऋत्विजो वा देवताः | (१-३, ७-८, १०-११) प्रथमादितृचस्य सप्तम्यष्टमीदशम्येकादशीनामृचाञ्च त्रिष्टुप्, (४, ६) चतुर्थीषष्ठ्योर्गायत्री, (५) पञ्चम्या बृहती, (९, १२) नवमीद्वादश्योश्च जगती छन्दांसि ||
693 उद्बु॑ध्यध्वं॒सम॑नसःसखायः॒सम॒ग्निमि᳚न्ध्वंब॒हवः॒सनी᳚ळाः |

द॒धि॒क्राम॒ग्निमु॒षसं᳚दे॒वीमिन्द्रा᳚व॒तोऽव॑से॒निह्व॑येवः || {8.5.18.1}, {10.101.1}, {10.9.2.1}
694 म॒न्द्राकृ॑णुध्वं॒धिय॒ऽ‌त॑नुध्वं॒नाव॑मरित्र॒पर॑णींकृणुध्वम् |

इष्कृ॑णुध्व॒मायु॒धारं᳚कृणुध्वं॒प्राञ्चं᳚य॒ज्ञंप्रण॑यतासखायः || {8.5.18.2}, {10.101.2}, {10.9.2.2}
695 यु॒नक्त॒सीरा॒वियु॒गात॑नुध्वंकृ॒तेयोनौ᳚वपते॒हबीज᳚म् |

गि॒राच॑श्रु॒ष्टिःसभ॑रा॒ऽ‌अस᳚न्नो॒नेदी᳚य॒ऽ‌इत्सृ॒ण्यः॑प॒क्वमेया᳚त् || {8.5.18.3}, {10.101.3}, {10.9.2.3}
696 सीरा᳚युञ्जन्तिक॒वयो᳚यु॒गावित᳚न्वते॒पृथ॑क् |

धीरा᳚दे॒वेषु॑सुम्न॒या || {8.5.18.4}, {10.101.4}, {10.9.2.4}
697 निरा᳚हा॒वान्‌कृ॑णोतन॒संव॑र॒त्राद॑धातन |

सि॒ञ्चाम॑हाऽ‌अव॒तमु॒द्रिणं᳚व॒यंसु॒षेक॒मनु॑पक्षितम् || {8.5.18.5}, {10.101.5}, {10.9.2.5}
698 इष्कृ॑ताहावमव॒तंसु॑वर॒त्रंसु॑षेच॒नम् |

उ॒द्रिणं᳚सिञ्चे॒ऽ‌अक्षि॑तम् || {8.5.18.6}, {10.101.6}, {10.9.2.6}
699 प्री॒णी॒ताश्वा᳚न्हि॒तंज॑याथस्वस्ति॒वाहं॒रथ॒मित्कृ॑णुध्वम् |

द्रोणा᳚हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशंसिञ्चतानृ॒पाण᳚म् || {8.5.19.1}, {10.101.7}, {10.9.2.7}
700 व्र॒जंकृ॑णुध्वं॒हिवो᳚नृ॒पाणो॒वर्म॑सीव्यध्वंबहु॒लापृ॒थूनि॑ |

पुरः॑कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒मावः॑सुस्रोच्चम॒सोदृंह॑ता॒तम् || {8.5.19.2}, {10.101.8}, {10.9.2.8}
701 वो॒धियं᳚य॒ज्ञियां᳚वर्तऽ‌ऊ॒तये॒देवा᳚दे॒वींय॑ज॒तांय॒ज्ञिया᳚मि॒ह |

सानो᳚दुहीय॒द्यव॑सेवग॒त्वीस॒हस्र॑धारा॒पय॑साम॒हीगौः || {8.5.19.3}, {10.101.9}, {10.9.2.9}
702 तूषि᳚ञ्च॒हरि॑मीं॒द्रोरु॒पस्थे॒वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः |

परि॑ष्वजध्वं॒दश॑क॒क्ष्या᳚भिरु॒भेधुरौ॒प्रति॒वह्निं᳚युनक्त || {8.5.19.4}, {10.101.10}, {10.9.2.10}
703 उ॒भेधुरौ॒वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने᳚वचरतिद्वि॒जानिः॑ |

वन॒स्पतिं॒वन॒ऽ‌आस्था᳚पयध्वं॒निषूद॑धिध्व॒मख॑नन्त॒ऽ‌उत्स᳚म् || {8.5.19.5}, {10.101.11}, {10.9.2.11}
704 कपृ᳚न्नरःकपृ॒थमुद्द॑धातनचो॒दय॑तखु॒दत॒वाज॑सातये |

नि॒ष्टि॒ग्र्यः॑पु॒त्रमाच्या᳚वयो॒तय॒ऽ‌इन्द्रं᳚स॒बाध॑ऽ‌इ॒हसोम॑पीतये || {8.5.19.6}, {10.101.12}, {10.9.2.12}
[57] (१-१२) द्वादशर्चस्य सूक्तस्य भार्ग्यश्वो मुद्गल ऋषिः | द्रुघण इन्द्रो वा देवता | (१, ३, १२) प्रथमातृतीयाद्वादशीनामृचां बृहती, (२, ४-११) द्वितीयायाश्चतुर्थ्याद्यष्टानाञ्च त्रिष्टुप् छन्दसी ||
705 प्रते॒रथं᳚मिथू॒कृत॒मिन्द्रो᳚ऽवतुधृष्णु॒या |

अ॒स्मिन्ना॒जौपु॑रुहूतश्र॒वाय्ये᳚धनभ॒क्षेषु॑नोऽव || {8.5.20.1}, {10.102.1}, {10.9.3.1}
706 उत्स्म॒वातो᳚वहति॒वासो᳚ऽस्या॒ऽ‌अधि॑रथं॒यदज॑यत्स॒हस्र᳚म् |

र॒थीर॑भून्मुद्ग॒लानी॒गवि॑ष्टौ॒भरे᳚कृ॒तंव्य॑चेदिन्द्रसे॒ना || {8.5.20.2}, {10.102.2}, {10.9.3.2}
707 अ॒न्तर्य॑च्छ॒जिघां᳚सतो॒वज्र॑मिन्द्राभि॒दास॑तः |

दास॑स्यवामघव॒न्नार्य॑स्यवासनु॒तर्य॑वयाव॒धम् || {8.5.20.3}, {10.102.3}, {10.9.3.3}
708 उ॒द्नोह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒कूटं᳚स्मतृं॒हद॒भिमा᳚तिमेति |

प्रमु॒ष्कभा᳚रः॒श्रव॑ऽ‌इ॒च्छमा᳚नोऽजि॒रंबा॒हूऽ‌अ॑भर॒त्सिषा᳚सन् || {8.5.20.4}, {10.102.4}, {10.9.3.4}
709 न्य॑क्रन्दयन्नुप॒यन्त॑ऽ‌एन॒ममे᳚हयन्‌वृष॒भंमध्य॑ऽ‌आ॒जेः |

तेन॒सूभ᳚र्वंश॒तव॑त्स॒हस्रं॒गवां॒मुद्ग॑लःप्र॒धने᳚जिगाय || {8.5.20.5}, {10.102.5}, {10.9.3.5}
710 क॒कर्द॑वेवृष॒भोयु॒क्तऽ‌आ᳚सी॒दवा᳚वची॒त्सार॑थिरस्यके॒शी |

दुधे᳚र्यु॒क्तस्य॒द्रव॑तःस॒हान॑सऋ॒च्छन्ति॑ष्मानि॒ष्पदो᳚मुद्ग॒लानी᳚म् || {8.5.20.6}, {10.102.6}, {10.9.3.6}
711 उ॒तप्र॒धिमुद॑हन्नस्यवि॒द्वानुपा᳚युन॒ग्वंस॑ग॒मत्र॒शिक्ष॑न् |

इन्द्र॒ऽ‌उदा᳚व॒त्‌पति॒मघ्न्या᳚ना॒मरं᳚हत॒पद्या᳚भिःक॒कुद्मा॑न् || {8.5.21.1}, {10.102.7}, {10.9.3.7}
712 शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दीव॑र॒त्रायां॒दार्वा॒नह्य॑मानः |

नृ॒म्णानि॑कृ॒ण्वन्‌ब॒हवे॒जना᳚य॒गाःप॑स्पशा॒नस्तवि॑षीरधत्त || {8.5.21.2}, {10.102.8}, {10.9.3.8}
713 इ॒मंतंप॑श्यवृष॒भस्य॒युञ्जं॒काष्ठा᳚या॒मध्ये᳚द्रुघ॒णंशया᳚नम् |

येन॑जि॒गाय॑श॒तव॑त्स॒हस्रं॒गवां॒मुद्ग॑लःपृत॒नाज्ये᳚षु || {8.5.21.3}, {10.102.9}, {10.9.3.9}
714 आ॒रेऽ‌अ॒घाकोन्‌वि१॑(इ॒)त्थाद॑दर्श॒यंयु॒ञ्जन्ति॒तम्वास्था᳚पयन्ति |

नास्मै॒तृणं॒नोद॒कमाभ॑र॒न्त्युत्त॑रोधु॒रोव॑हतिप्र॒देदि॑शत् || {8.5.21.4}, {10.102.10}, {10.9.3.10}
715 प॒रि॒वृ॒क्तेव॑पति॒विद्य॑मान॒ट्पीप्या᳚ना॒कूच॑क्रेणेवसि॒ञ्चन् |

ए॒षै॒ष्या᳚चिद्र॒थ्या᳚जयेमसुम॒ङ्गलं॒सिन॑वदस्तुसा॒तम् || {8.5.21.5}, {10.102.11}, {10.9.3.11}
716 त्वंविश्व॑स्य॒जग॑त॒श्चक्षु॑रिन्द्रासि॒चक्षु॑षः |

वृषा॒यदा॒जिंवृष॑णा॒सिषा᳚ससिचो॒दय॒न्वध्रि॑णायु॒जा || {8.5.21.6}, {10.102.12}, {10.9.3.12}
[58] (१-१३) त्रयोदशर्चस्य सूक्तस्यैन्द्रोऽप्रतिरथ ऋषिः | (१-३, ५-११) प्रथमादितृचस्य पञ्चम्यादिसप्तर्चाञ्चन्द्रः, (४) चतुर्थ्या बृहस्पतिः, (१२) द्वादश्या अप्वा देवी, (१३) त्रयोदश्याश्चेन्द्रो मरुतो वा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् त्रिष्टुप्, (१३) त्रयोदश्याश्चानुष्टप् छन्दसी ||
717 आ॒शुःशिशा᳚नोवृष॒भोभी॒मोघ॑नाघ॒नःक्षोभ॑णश्चर्षणी॒नाम् |

सं॒क्रन्द॑नोऽनिमि॒षऽ‌ए᳚कवी॒रःश॒तंसेना᳚ऽ‌अजयत्सा॒कमिन्द्रः॑ || {8.5.22.1}, {10.103.1}, {10.9.4.1}
718 सं॒क्रन्द॑नेनानिमि॒षेण॑जि॒ष्णुना᳚युत्का॒रेण॑दुश्च्यव॒नेन॑धृ॒ष्णुना᳚ |

तदिन्द्रे᳚णजयत॒तत्स॑हध्वं॒युधो᳚नर॒ऽ‌इषु॑हस्तेन॒वृष्णा᳚ || {8.5.22.2}, {10.103.2}, {10.9.4.2}
719 सऽ‌इषु॑हस्तैः॒नि॑ष॒ङ्गिभि᳚र्व॒शीसंस्र॑ष्टा॒युध॒ऽ‌इन्द्रो᳚ग॒णेन॑ |

सं॒सृ॒ष्ट॒जित्सो᳚म॒पाबा᳚हुश॒र्ध्यु१॑(उ॒)ग्रध᳚न्वा॒प्रति॑हिताभि॒रस्ता᳚ || {8.5.22.3}, {10.103.3}, {10.9.4.3}
720 बृह॑स्पते॒परि॑दीया॒रथे᳚नरक्षो॒हामित्राँ᳚ऽ‌अप॒बाध॑मानः |

प्र॒भ॒ञ्जन्‌त्सेनाः᳚प्रमृ॒णोयु॒धाजय᳚न्न॒स्माक॑मेध्यवि॒तारथा᳚नाम् || {8.5.22.4}, {10.103.4}, {10.9.4.4}
721 ब॒ल॒वि॒ज्ञा॒यःस्थवि॑रः॒प्रवी᳚रः॒सह॑स्वान्‌वा॒जीसह॑मानऽ‌उ॒ग्रः |

अ॒भिवी᳚रोऽ‌अ॒भिस॑त्वासहो॒जाजैत्र॑मिन्द्र॒रथ॒माति॑ष्ठगो॒वित् || {8.5.22.5}, {10.103.5}, {10.9.4.5}
722 गो॒त्र॒भिदं᳚गो॒विदं॒वज्र॑बाहुं॒जय᳚न्त॒मज्म॑प्रमृ॒णन्त॒मोज॑सा |

इ॒मंस॑जाता॒ऽ‌अनु॑वीरयध्व॒मिन्द्रं᳚सखायो॒ऽ‌अनु॒संर॑भध्वम् || {8.5.22.6}, {10.103.6}, {10.9.4.6}
723 अ॒भिगो॒त्राणि॒सह॑सा॒गाह॑मानोऽद॒योवी॒रःश॒तम᳚न्यु॒रिन्द्रः॑ |

दु॒श्च्य॒व॒नःपृ॑तना॒षाळ॑यु॒ध्यो॒३॑(ओ॒)ऽस्माकं॒सेना᳚ऽ‌अवतु॒प्रयु॒त्सु || {8.5.23.1}, {10.103.7}, {10.9.4.7}
724 इन्द्र॑ऽ‌आसांने॒ताबृह॒स्पति॒र्दक्षि॑णाय॒ज्ञःपु॒रऽ‌ए᳚तु॒सोमः॑ |

दे॒व॒से॒नाना᳚मभिभञ्जती॒नांजय᳚न्तीनांम॒रुतो᳚य॒न्त्वग्र᳚म् || {8.5.23.2}, {10.103.8}, {10.9.4.8}
725 इन्द्र॑स्य॒वृष्णो॒वरु॑णस्य॒राज्ञ॑ऽ‌आदि॒त्यानां᳚म॒रुतां॒शर्ध॑ऽ‌उ॒ग्रम् |

म॒हाम॑नसांभुवनच्य॒वानां॒घोषो᳚दे॒वानां॒जय॑ता॒मुद॑स्थात् || {8.5.23.3}, {10.103.9}, {10.9.4.9}
726 उद्ध॑र्षयमघव॒न्नायु॑धा॒न्युत्सत्व॑नांमाम॒कानां॒मनां᳚सि |

उद्वृ॑त्रहन्वा॒जिनां॒वाजि॑ना॒न्युद्रथा᳚नां॒जय॑तांयन्तु॒घोषाः᳚ || {8.5.23.4}, {10.103.10}, {10.9.4.10}
727 अ॒स्माक॒मिन्द्रः॒समृ॑तेषुध्व॒जेष्व॒स्माकं॒याऽ‌इष॑व॒स्ताज॑यन्तु |

अ॒स्माकं᳚वी॒राऽ‌उत्त॑रेभवन्त्व॒स्माँऽ‌उ॑देवाऽ‌अवता॒हवे᳚षु || {8.5.23.5}, {10.103.11}, {10.9.4.11}
728 अ॒मीषां᳚चि॒त्तंप्र॑तिलो॒भय᳚न्तीगृहा॒णाङ्गा᳚न्यप्वे॒परे᳚हि |

अ॒भिप्रेहि॒निर्द॑हहृ॒त्सुशोकै᳚र॒न्धेना॒मित्रा॒स्तम॑सासचन्ताम् || {8.5.23.6}, {10.103.12}, {10.9.4.12}
729 प्रेता॒जय॑तानर॒ऽ‌इन्द्रो᳚वः॒शर्म॑यच्छतु |

उ॒ग्रावः॑सन्तुबा॒हवो᳚ऽनाधृ॒ष्यायथास॑थ || {8.5.23.7}, {10.103.13}, {10.9.4.13}
[59] (१-११) एकादशर्चस्य सूक्तस्य वैश्वामित्रोऽष्टक ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
730 असा᳚वि॒सोमः॑पुरुहूत॒तुभ्यं॒हरि॑भ्यांय॒ज्ञमुप॑याहि॒तूय᳚म् |

तुभ्यं॒गिरो॒विप्र॑वीराऽ‌इया॒नाद॑धन्‌वि॒रऽ‌इ᳚न्द्र॒पिबा᳚सु॒तस्य॑ || {8.5.24.1}, {10.104.1}, {10.9.5.1}
731 अ॒प्सुधू॒तस्य॑हरिवः॒पिबे॒हनृभिः॑सु॒तस्य॑ज॒ठरं᳚पृणस्व |

मि॒मि॒क्षुर्यमद्र॑यऽ‌इन्द्र॒तुभ्यं॒तेभि᳚र्वर्धस्व॒मद॑मुक्थवाहः || {8.5.24.2}, {10.104.2}, {10.9.5.2}
732 प्रोग्रांपी॒तिंवृष्ण॑ऽ‌इयर्मिस॒त्यांप्र॒यैसु॒तस्य॑हर्यश्व॒तुभ्य᳚म् |

इन्द्र॒धेना᳚भिरि॒हमा᳚दयस्वधी॒भिर्विश्वा᳚भिः॒शच्या᳚गृणा॒नः || {8.5.24.3}, {10.104.3}, {10.9.5.3}
733 ऊ॒तीश॑चीव॒स्तव॑वी॒र्ये᳚ण॒वयो॒दधा᳚नाऽ‌उ॒शिज॑ऋत॒ज्ञाः |

प्र॒जाव॑दिन्द्र॒मनु॑षोदुरो॒णेत॒स्थुर्गृ॒णन्तः॑सध॒माद्या᳚सः || {8.5.24.4}, {10.104.4}, {10.9.5.4}
734 प्रणी᳚तिभिष्टेहर्यश्वसु॒ष्टोःसु॑षु॒म्नस्य॑पुरु॒रुचो॒जना᳚सः |

मंहि॑ष्ठामू॒तिंवि॒तिरे॒दधा᳚नाःस्तो॒तार॑ऽ‌इन्द्र॒तव॑सू॒नृता᳚भिः || {8.5.24.5}, {10.104.5}, {10.9.5.5}
735 उप॒ब्रह्मा᳚णिहरिवो॒हरि॑भ्यां॒सोम॑स्ययाहिपी॒तये᳚सु॒तस्य॑ |

इन्द्र॑त्वाय॒ज्ञःक्षम॑माणमानड्दा॒श्वाँऽ‌अ॑स्यध्व॒रस्य॑प्रके॒तः || {8.5.25.1}, {10.104.6}, {10.9.5.6}
736 स॒हस्र॑वाजमभिमाति॒षाहं᳚सु॒तेर॑णंम॒घवा᳚नंसुवृ॒क्तिम् |

उप॑भूषन्ति॒गिरो॒ऽ‌अप्र॑तीत॒मिन्द्रं᳚नम॒स्याज॑रि॒तुःप॑नन्त || {8.5.25.2}, {10.104.7}, {10.9.5.7}
737 स॒प्तापो᳚दे॒वीःसु॒रणा॒ऽ‌अमृ॑क्ता॒याभिः॒सिन्धु॒मत॑रऽ‌इन्द्रपू॒र्भित् |

न॒व॒तिंस्रो॒त्यानव॑च॒स्रव᳚न्तीर्दे॒वेभ्यो᳚गा॒तुंमनु॑षेविन्दः || {8.5.25.3}, {10.104.8}, {10.9.5.8}
738 अ॒पोम॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा᳚गरा॒स्वधि॑दे॒वऽ‌एकः॑ |

इन्द्र॒यास्त्वंवृ॑त्र॒तूर्ये᳚च॒कर्थ॒ताभि᳚र्वि॒श्वायु॑स्त॒न्वं᳚पुपुष्याः || {8.5.25.4}, {10.104.9}, {10.9.5.9}
739 वी॒रेण्यः॒क्रतु॒रिन्द्रः॑सुश॒स्तिरु॒तापि॒धेना᳚पुरुहू॒तमी᳚ट्टे |

आर्द॑यद्वृ॒त्रमकृ॑णोदुलो॒कंस॑सा॒हेश॒क्रःपृत॑नाऽ‌अभि॒ष्टिः || {8.5.25.5}, {10.104.10}, {10.9.5.10}
740 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {8.5.25.6}, {10.104.11}, {10.9.5.11}
[60] (१-११) एकादशर्चस्य सूक्तस्य कौत्सो दुर्मित्रः सुमित्रो गणतः, विपर्यस्तनामा वा ऋषिः | इन्द्रो देवता | (१) प्रथम] गायत्र्यष्णिग्वा, (२, ७) द्वितीयासप्तम्योः पिपीलिकमध्या, (३-६, ८-१०) तृतीयादिचतसृणामष्टम्यादितृचस्य चोष्णिक्, (११) एकादश्याश्च त्रिष्टुप् छन्दांसि ||
741 क॒दाव॑सोस्तो॒त्रंहर्य॑त॒ऽ‌आव॑श्म॒शारु॑ध॒द्वाः |

दी॒र्घंसु॒तंवा॒ताप्या᳚य || {8.5.26.1}, {10.105.1}, {10.9.6.1}
742 हरी॒यस्य॑सु॒युजा॒विव्र॑ता॒वेरर्व॒न्तानु॒शेपा᳚ |

उ॒भार॒जीके॒शिना॒पति॒र्दन् || {8.5.26.2}, {10.105.2}, {10.9.6.2}
743 अप॒योरिन्द्रः॒पाप॑ज॒ऽ‌मर्तो॒श॑श्रमा॒णोबि॑भी॒वान् |

शु॒भेयद्यु॑यु॒जेतवि॑षीवान् || {8.5.26.3}, {10.105.3}, {10.9.6.3}
744 सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ऽ‌आँऽ‌उ॑पान॒सःस॑प॒र्यन् |

न॒दयो॒र्विव्र॑तयोः॒शूर॒ऽ‌इन्द्रः॑ || {8.5.26.4}, {10.105.4}, {10.9.6.4}
745 अधि॒यस्त॒स्थौकेश॑वन्ता॒व्यच॑स्वन्ता॒पु॒ष्ट्यै |

व॒नोति॒शिप्रा᳚भ्यांशि॒प्रिणी᳚वान् || {8.5.26.5}, {10.105.5}, {10.9.6.5}
746 प्रास्तौ᳚दृ॒ष्वौजा᳚ऋ॒ष्वेभि॑स्त॒तक्ष॒शूरः॒शव॑सा |

ऋ॒भुर्नक्रतु॑भिर्मात॒रिश्वा᳚ || {8.5.27.1}, {10.105.6}, {10.9.6.6}
747 वज्रं॒यश्च॒क्रेसु॒हना᳚य॒दस्य॑वेहिरीम॒शोहिरी᳚मान् |

अरु॑तहनु॒रद्भु॑तं॒रजः॑ || {8.5.27.2}, {10.105.7}, {10.9.6.7}
748 अव॑नोवृजि॒नाशि॑शीह्यृ॒चाव॑नेमा॒नृचः॑ |

नाब्र᳚ह्माय॒ज्ञऋध॒ग्जोष॑ति॒त्वे || {8.5.27.3}, {10.105.8}, {10.9.6.8}
749 ऊ॒र्ध्वायत्ते᳚त्रे॒तिनी॒भूद्‌य॒ज्ञस्य॑धू॒र्षुसद्म॑न् |

स॒जूर्नावं॒स्वय॑शसं॒सचा॒योः || {8.5.27.4}, {10.105.9}, {10.9.6.9}
750 श्रि॒येते॒पृश्नि॑रुप॒सेच॑नीभूच्छ्रि॒येदर्वि॑ररे॒पाः |

यया॒स्वेपात्रे᳚सि॒ञ्चस॒ऽ‌उत् || {8.5.27.5}, {10.105.10}, {10.9.6.10}
751 श॒तंवा॒यद॑सुर्य॒प्रति॑त्वासुमि॒त्रऽ‌इ॒त्थास्तौ᳚द्दुर्मि॒त्रऽ‌इ॒त्थास्तौ᳚त् |

आवो॒यद्द॑स्यु॒हत्ये᳚कुत्सपु॒त्रंप्रावो॒यद्द॑स्यु॒हत्ये᳚कुत्सव॒त्सम् || {8.5.27.6}, {10.105.11}, {10.9.6.11}
[61] (१-११) एकादशर्चस्य सूक्तस्य काश्यपो भूतांश ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
752 उ॒भाऽ‌उ॑नू॒नंतदिद॑र्थयेथे॒वित᳚न्वाथे॒धियो॒वस्त्रा॒पसे᳚व |

स॒ध्री॒ची॒नायात॑वे॒प्रेम॑जीगःसु॒दिने᳚व॒पृक्ष॒ऽ‌तं᳚सयेथे || {8.6.1.1}, {10.106.1}, {10.9.7.1}
753 उ॒ष्टारे᳚व॒फर्व॑रेषुश्रयेथेप्रायो॒गेव॒श्वात्र्या॒शासु॒रेथः॑ |

दू॒तेव॒हिष्ठोय॒शसा॒जने᳚षु॒माप॑स्थातंमहि॒षेवा᳚व॒पाना᳚त् || {8.6.1.2}, {10.106.2}, {10.9.7.2}
754 सा॒कं॒युजा᳚शकु॒नस्ये᳚वप॒क्षाप॒श्वेव॑चि॒त्रायजु॒राग॑मिष्टम् |

अ॒ग्निरि॑वदेव॒योर्दी᳚दि॒वांसा॒परि॑ज्मानेवयजथःपुरु॒त्रा || {8.6.1.3}, {10.106.3}, {10.9.7.3}
755 आ॒पीवो᳚ऽ‌अ॒स्मेपि॒तरे᳚वपु॒त्रोग्रेव॑रु॒चानृ॒पती᳚वतु॒र्यै |

इर्ये᳚वपु॒ष्ट्यैकि॒रणे᳚वभु॒ज्यैश्रु॑ष्टी॒वाने᳚व॒हव॒माग॑मिष्टम् || {8.6.1.4}, {10.106.4}, {10.9.7.4}
756 वंस॑गेवपूष॒र्या᳚शि॒म्बाता᳚मि॒त्रेव॑ऋ॒ताश॒तरा॒शात॑पन्ता |

वाजे᳚वो॒च्चावय॑साघर्म्ये॒ष्ठामेषे᳚वे॒षास॑प॒र्या॒३॑(आ॒)पुरी᳚षा || {8.6.1.5}, {10.106.5}, {10.9.7.5}
757 सृ॒ण्ये᳚वज॒र्भरी᳚तु॒र्फरी᳚तूनैतो॒शेव॑तु॒र्फरी᳚पर्फ॒रीका᳚ |

उ॒द॒न्य॒जेव॒जेम॑नामदे॒रूतामे᳚ज॒राय्व॒जरं᳚म॒रायु॑ || {8.6.2.1}, {10.106.6}, {10.9.7.6}
758 प॒ज्रेव॒चर्च॑रं॒जारं᳚म॒रायु॒क्षद्मे॒वार्थे᳚षुतर्तरीथऽ‌उग्रा |

ऋ॒भूनाप॑त्खरम॒ज्राख॒रज्रु᳚र्वा॒युर्नप॑र्फरत्क्षयद्रयी॒णाम् || {8.6.2.2}, {10.106.7}, {10.9.7.7}
759 घ॒र्मेव॒मधु॑ज॒ठरे᳚स॒नेरू॒भगे᳚वितातु॒र्फरी॒फारि॒वार᳚म् |

प॒त॒रेव॑चच॒राच॒न्द्रनि᳚र्णि॒ङ्मन॑ऋङ्गामन॒न्या॒३॑(आ॒)जग्मी᳚ || {8.6.2.3}, {10.106.8}, {10.9.7.8}
760 बृ॒हन्ते᳚वग॒म्भरे᳚षुप्रति॒ष्ठांपादे᳚वगा॒धंतर॑तेविदाथः |

कर्णे᳚व॒शासु॒रनु॒हिस्मरा॒थोंऽशे᳚वनोभजतंचि॒त्रमप्नः॑ || {8.6.2.4}, {10.106.9}, {10.9.7.9}
761 आ॒र॒ङ्ग॒रेव॒मध्वेर॑येथेसार॒घेव॒गवि॑नी॒चीन॑बारे |

की॒नारे᳚व॒स्वेद॑मासिष्विदा॒नाक्षामे᳚वो॒र्जासू᳚यव॒सात्स॑चेथे || {8.6.2.5}, {10.106.10}, {10.9.7.10}
762 ऋ॒ध्याम॒स्तोमं᳚सनु॒याम॒वाज॒मानो॒मन्त्रं᳚स॒रथे॒होप॑यातम् |

यशो॒प॒क्वंमधु॒गोष्व॒न्तराभू॒तांशो᳚ऽ‌अ॒श्विनोः॒काम॑मप्राः || {8.6.2.6}, {10.106.11}, {10.9.7.11}
[62] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसो दिव्य ऋषिः | प्राजापत्या दक्षिणा वा (ऋषिका) दक्षिणा दक्षिणादातारो वा देवताः | (१-३, ५-११) प्रथमादितृचस्य पञ्चम्यादिसप्तर्चाञ्च त्रिष्टुप्, (४) चतुर्थ्याश्च जगती छन्दसी ||
763 आ॒विर॑भू॒न्महि॒माघो᳚नमेषां॒विश्वं᳚जी॒वंतम॑सो॒निर॑मोचि |

महि॒ज्योतिः॑पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुःपन्था॒दक्षि॑णायाऽ‌अदर्शि || {8.6.3.1}, {10.107.1}, {10.9.8.1}
764 उ॒च्चादि॒विदक्षि॑णावन्तोऽ‌अस्थु॒र्येऽ‌अ॑श्व॒दाःस॒हतेसूर्ये᳚ण |

हि॒र॒ण्य॒दाऽ‌अ॑मृत॒त्वंभ॑जन्तेवासो॒दाःसो᳚म॒प्रति॑रन्त॒ऽ‌आयुः॑ || {8.6.3.2}, {10.107.2}, {10.9.8.2}
765 दैवी᳚पू॒र्तिर्दक्षि॑णादेवय॒ज्याक॑वा॒रिभ्यो᳚न॒हितेपृ॒णन्ति॑ |

अथा॒नरः॒प्रय॑तदक्षिणासोऽवद्यभि॒याब॒हवः॑पृणन्ति || {8.6.3.3}, {10.107.3}, {10.9.8.3}
766 श॒तधा᳚रंवा॒युम॒र्कंस्व॒र्विदं᳚नृ॒चक्ष॑स॒स्तेऽ‌अ॒भिच॑क्षतेह॒विः |

येपृ॒णन्ति॒प्रच॒यच्छ᳚न्तिसंग॒मेतेदक्षि॑णांदुहतेस॒प्तमा᳚तरम् || {8.6.3.4}, {10.107.4}, {10.9.8.4}
767 दक्षि॑णावान्‌प्रथ॒मोहू॒तऽ‌ए᳚ति॒दक्षि॑णावान्ग्राम॒णीरग्र॑मेति |

तमे॒वम᳚न्येनृ॒पतिं॒जना᳚नां॒यःप्र॑थ॒मोदक्षि॑णामावि॒वाय॑ || {8.6.3.5}, {10.107.5}, {10.9.8.5}
768 तमे॒वऋषिं॒तमु॑ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚साम॒गामु॑क्थ॒शास᳚म् |

शु॒क्रस्य॑त॒न्वो᳚वेदति॒स्रोयःप्र॑थ॒मोदक्षि॑णयार॒राध॑ || {8.6.4.1}, {10.107.6}, {10.9.8.6}
769 दक्षि॒णाश्वं॒दक्षि॑णा॒गांद॑दाति॒दक्षि॑णाच॒न्द्रमु॒तयद्धिर᳚ण्यम् |

दक्षि॒णान्नं᳚वनुते॒योन॑ऽ‌आ॒त्मादक्षि॑णां॒वर्म॑कृणुतेविजा॒नन् || {8.6.4.2}, {10.107.7}, {10.9.8.7}
770 भो॒जाम᳚म्रु॒र्नन्य॒र्थमी᳚यु॒र्नरि॑ष्यन्ति॒व्य॑थन्तेभो॒जाः |

इ॒दंयद्विश्वं॒भुव॑नं॒स्व॑श्चै॒तत्सर्वं॒दक्षि॑णैभ्योददाति || {8.6.4.3}, {10.107.8}, {10.9.8.8}
771 भो॒जाजि॑ग्युःसुर॒भिंयोनि॒मग्रे᳚भो॒जाजि॑ग्युर्व॒ध्व१॑(अ॒)अंयासु॒वासाः᳚ |

भो॒जाजि॑ग्युरन्तः॒पेयं॒सुरा᳚याभो॒जाजि॑ग्यु॒र्येऽ‌अहू᳚ताःप्र॒यन्ति॑ || {8.6.4.4}, {10.107.9}, {10.9.8.9}
772 भो॒जायाश्वं॒संमृ॑जन्त्या॒शुंभो॒जाया᳚स्तेक॒न्या॒३॑(आ॒)शुम्भ॑माना |

भो॒जस्ये॒दंपु॑ष्क॒रिणी᳚व॒वेश्म॒परि॑ष्कृतंदेवमा॒नेव॑चि॒त्रम् || {8.6.4.5}, {10.107.10}, {10.9.8.10}
773 भो॒जमश्वाः᳚सुष्ठु॒वाहो᳚वहन्तिसु॒वृद्रथो᳚वर्तते॒दक्षि॑णायाः |

भो॒जंदे᳚वासोऽवता॒भरे᳚षुभो॒जःशत्रू᳚न्‌त्समनी॒केषु॒जेता᳚ || {8.6.4.6}, {10.107.11}, {10.9.8.11}
[63] (१-११) एकादशर्चस्य सूक्तस्य (१, ३, ५, ७, ९) प्रथमातृतीयापञ्चमीसप्तमीनवमीनामृचां पणयोऽसुरा (ऋषयः) (२, ४, ६, ८, १०११) द्वितीयाचतुर्थीषष्ठ्यष्टमीदशम्येकादशीनाञ्च सरमा ऋषिका (१, ३, ५, ७, ९) प्रथमातृतीयापञ्चमीसप्तमीनवमीनामृचां सरमा, (२, ४, ६, ८, १०-११) द्वितीयाचतुर्थीषष्ठ्यष्टमीदशम्येकादशीनाञ्च पणयो देवताः | त्रिष्टुप् छन्दः ||
774 किमि॒च्छन्ती᳚स॒रमा॒प्रेदमा᳚नड्दू॒रेह्यध्वा॒जगु॑रिःपरा॒चैः |

कास्मेहि॑तिः॒कापरि॑तक्म्यासीत्क॒थंर॒साया᳚ऽ‌अतरः॒पयां᳚सि || {8.6.5.1}, {10.108.1}, {10.9.9.1}
775 इन्द्र॑स्यदू॒तीरि॑षि॒ताच॑रामिम॒हऽ‌इ॒च्छन्ती᳚पणयोनि॒धीन्वः॑ |

अ॒ति॒ष्कदो᳚भि॒यसा॒तन्न॑ऽ‌आव॒त्तथा᳚र॒साया᳚ऽ‌अतरं॒पयां᳚सि || {8.6.5.2}, {10.108.2}, {10.9.9.2}
776 की॒दृङ्ङिन्द्रः॑सरमे॒कादृ॑शी॒कायस्ये॒दंदू॒तीरस॑रःपरा॒कात् |

च॒गच्छा᳚न्मि॒त्रमे᳚नादधा॒माथा॒गवां॒गोप॑तिर्नोभवाति || {8.6.5.3}, {10.108.3}, {10.9.9.3}
777 नाहंतंवे᳚द॒दभ्यं॒दभ॒त्सयस्ये॒दंदू॒तीरस॑रंपरा॒कात् |

तंगू᳚हन्तिस्र॒वतो᳚गभी॒राह॒ताऽ‌इन्द्रे᳚णपणयःशयध्वे || {8.6.5.4}, {10.108.4}, {10.9.9.4}
778 इ॒मागावः॑सरमे॒याऽ‌ऐच्छः॒परि॑दि॒वोऽ‌अन्ता᳚न्‌त्सुभगे॒पत᳚न्ती |

कस्त॑ऽ‌एना॒ऽ‌अव॑सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धासन्तिति॒ग्मा || {8.6.5.5}, {10.108.5}, {10.9.9.5}
779 अ॒से॒न्यावः॑पणयो॒वचां᳚स्यनिष॒व्यास्त॒न्वः॑सन्तुपा॒पीः |

अधृ॑ष्टोव॒ऽ‌एत॒वाऽ‌अ॑स्तु॒पन्था॒बृह॒स्पति᳚र्वऽ‌उभ॒यामृ॑ळात् || {8.6.6.1}, {10.108.6}, {10.9.9.6}
780 अ॒यंनि॒धिःस॑रमे॒ऽ‌अद्रि॑बुध्नो॒गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्न्यृ॑ष्टः |

रक्ष᳚न्ति॒तंप॒णयो॒येसु॑गो॒पारेकु॑प॒दमल॑क॒माज॑गन्थ || {8.6.6.2}, {10.108.7}, {10.9.9.7}
781 एहग॑म॒न्नृष॑यः॒सोम॑शिताऽ‌अ॒यास्यो॒ऽ‌अङ्गि॑रसो॒नव॑ग्वाः |

तऽ‌ए॒तमू॒र्वंविभ॑जन्त॒गोना॒मथै॒तद्‌वचः॑प॒णयो॒वम॒न्नित् || {8.6.6.3}, {10.108.8}, {10.9.9.8}
782 ए॒वाच॒त्वंस॑रमऽ‌आज॒गन्थ॒प्रबा᳚धिता॒सह॑सा॒दैव्ये᳚न |

स्वसा᳚रंत्वाकृणवै॒मापुन॑र्गा॒ऽ‌अप॑ते॒गवां᳚सुभगेभजाम || {8.6.6.4}, {10.108.9}, {10.9.9.9}
783 नाहंवे᳚दभ्रातृ॒त्वंनोस्व॑सृ॒त्वमिन्द्रो᳚विदु॒रङ्गि॑रसश्चघो॒राः |

गोका᳚मामेऽ‌अच्छदय॒न्यदाय॒मपात॑ऽ‌इतपणयो॒वरी᳚यः || {8.6.6.5}, {10.108.10}, {10.9.9.10}
784 दू॒रमि॑तपणयो॒वरी᳚य॒ऽ‌उद्गावो᳚यन्तुमिन॒तीर्‌ऋ॒तेन॑ |

बृह॒स्पति॒र्याऽ‌अवि᳚न्द॒न्निगू᳚ळ्हाः॒सोमो॒ग्रावा᳚ण॒ऋष॑यश्च॒विप्राः᳚ || {8.6.6.6}, {10.108.11}, {10.9.9.11}
[64] (१-७) सप्तर्चस्य सूक्तस्य जहूर्नाम्नी ब्रह्मवादिनी ब्रह्मजाया (ऋषिका) ब्राह्म ऊर्ध्वनाभा वा ऋषिः | विश्वे देवा देवताः | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप्, (६-७) षष्ठीसप्तम्योश्चानुष्टप छन्दसी ||
785 ते᳚ऽवदन्‌प्रथ॒माब्र᳚ह्मकिल्बि॒षेऽकू᳚पारःसलि॒लोमा᳚त॒रिश्वा᳚ |

वी॒ळुह॑रा॒स्तप॑ऽ‌उ॒ग्रोम॑यो॒भूरापो᳚दे॒वीःप्र॑थम॒जाऋ॒तेन॑ || {8.6.7.1}, {10.109.1}, {10.9.10.1}
786 सोमो॒राजा᳚प्रथ॒मोब्र᳚ह्मजा॒यांपुनः॒प्राय॑च्छ॒दहृ॑णीयमानः |

अ॒न्व॒र्ति॒तावरु॑णोमि॒त्रऽ‌आ᳚सीद॒ग्निर्होता᳚हस्त॒गृह्यानि॑नाय || {8.6.7.2}, {10.109.2}, {10.9.10.2}
787 हस्ते᳚नै॒वग्रा॒ह्य॑ऽ‌आ॒धिर॑स्याब्रह्मजा॒येयमिति॒चेदवो᳚चन् |

दू॒ताय॑प्र॒ह्ये᳚तस्थऽ‌ए॒षातथा᳚रा॒ष्ट्रंगु॑पि॒तंक्ष॒त्रिय॑स्य || {8.6.7.3}, {10.109.3}, {10.9.10.3}
788 दे॒वाऽ‌ए॒तस्या᳚मवदन्त॒पूर्वे᳚सप्तऋ॒षय॒स्तप॑से॒येनि॑षे॒दुः |

भी॒माजा॒याब्रा᳚ह्म॒णस्योप॑नीतादु॒र्धांद॑धातिपर॒मेव्यो᳚मन् || {8.6.7.4}, {10.109.4}, {10.9.10.4}
789 ब्र॒ह्म॒चा॒रीच॑रति॒वेवि॑ष॒द्विषः॒दे॒वानां᳚भव॒त्येक॒मङ्ग᳚म् |

तेन॑जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒सोमे᳚ननी॒तांजु॒ह्व१॑(अ॒)अंनदे᳚वाः || {8.6.7.5}, {10.109.5}, {10.9.10.5}
790 पुन॒र्वैदे॒वाऽ‌अ॑ददुः॒पुन᳚र्मनु॒ष्या᳚ऽ‌उ॒त |

राजा᳚नःस॒त्यंकृ᳚ण्वा॒नाब्र᳚ह्मजा॒यांपुन॑र्ददुः || {8.6.7.6}, {10.109.6}, {10.9.10.6}
791 पु॒न॒र्दाय॑ब्रह्मजा॒यांकृ॒त्वीदे॒वैर्नि॑किल्बि॒षम् |

ऊर्जं᳚पृथि॒व्याभ॒क्त्वायो᳚रुगा॒यमुपा᳚सते || {8.6.7.7}, {10.109.7}, {10.9.10.7}
[65] (१-११) एकादशर्चस्य सूक्तस्य भार्गवो जमदग्निर्जामदग्नयो रामो वा ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयायास्तनूनपात्, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीप्र्रः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतय्हो देवताः | त्रिष्टुप् छन्दः ||
792 समि॑द्धोऽ‌अ॒द्यमनु॑षोदुरो॒णेदे॒वोदे॒वान्‌य॑जसिजातवेदः |

च॒वह॑मित्रमहश्चिकि॒त्वान्‌त्वंदू॒तःक॒विर॑सि॒प्रचे᳚ताः || {8.6.8.1}, {10.110.1}, {10.9.11.1}
793 तनू᳚नपात्‌प॒थऋ॒तस्य॒याना॒न्मध्वा᳚सम॒ञ्जन्‌त्स्व॑दयासुजिह्व |

मन्मा᳚निधी॒भिरु॒तय॒ज्ञमृ॒न्धन्दे᳚व॒त्राच॑कृणुह्यध्व॒रंनः॑ || {8.6.8.2}, {10.110.2}, {10.9.11.2}
794 आ॒जुह्वा᳚न॒ऽ‌ईड्यो॒वन्द्य॒श्चाया᳚ह्यग्ने॒वसु॑भिःस॒जोषाः᳚ |

त्वंदे॒वाना᳚मसियह्व॒होता॒सऽ‌ए᳚नान्यक्षीषि॒तोयजी᳚यान् || {8.6.8.3}, {10.110.3}, {10.9.11.3}
795 प्रा॒चीनं᳚ब॒र्हिःप्र॒दिशा᳚पृथि॒व्यावस्तो᳚र॒स्यावृ॑ज्यते॒ऽ‌अग्रे॒ऽ‌अह्ना᳚म् |

व्यु॑प्रथतेवित॒रंवरी᳚योदे॒वेभ्यो॒ऽ‌अदि॑तयेस्यो॒नम् || {8.6.8.4}, {10.110.4}, {10.9.11.4}
796 व्यच॑स्वतीरुर्वि॒याविश्र॑यन्तां॒पति॑भ्यो॒जन॑यः॒शुम्भ॑मानाः |

देवी᳚र्द्वारोबृहतीर्विश्वमिन्वादे॒वेभ्यो᳚भवतसुप्राय॒णाः || {8.6.8.5}, {10.110.5}, {10.9.11.5}
797 सु॒ष्वय᳚न्तीयज॒तेऽ‌उपा᳚केऽ‌उ॒षासा॒नक्ता᳚सदतां॒नियोनौ᳚ |

दि॒व्येयोष॑णेबृह॒तीसु॑रु॒क्मेऽ‌अधि॒श्रियं᳚शुक्र॒पिशं॒दधा᳚ने || {8.6.9.1}, {10.110.6}, {10.9.11.6}
798 दैव्या॒होता᳚राप्रथ॒मासु॒वाचा॒मिमा᳚नाय॒ज्ञंमनु॑षो॒यज॑ध्यै |

प्र॒चो॒दय᳚न्तावि॒दथे᳚षुका॒रूप्रा॒चीनं॒ज्योतिः॑प्र॒दिशा᳚दि॒शन्ता᳚ || {8.6.9.2}, {10.110.7}, {10.9.11.7}
799 नो᳚य॒ज्ञंभार॑ती॒तूय॑मे॒त्विळा᳚मनु॒ष्वदि॒हचे॒तय᳚न्ती |

ति॒स्रोदे॒वीर्ब॒र्हिरेदंस्यो॒नंसर॑स्वती॒स्वप॑सःसदन्तु || {8.6.9.3}, {10.110.8}, {10.9.11.8}
800 यऽ‌इ॒मेद्यावा᳚पृथि॒वीजनि॑त्रीरू॒पैरपिं᳚श॒द्भुव॑नानि॒विश्वा᳚ |

तम॒द्यहो᳚तरिषि॒तोयजी᳚यान्दे॒वंत्वष्टा᳚रमि॒हय॑क्षिवि॒द्वान् || {8.6.9.4}, {10.110.9}, {10.9.11.9}
801 उ॒पाव॑सृज॒त्मन्या᳚सम॒ञ्जन्दे॒वानां॒पाथ॑ऋतु॒थाह॒वींषि॑ |

वन॒स्पतिः॑शमि॒तादे॒वोऽ‌अ॒ग्निःस्वद᳚न्तुह॒व्यंमधु॑नाघृ॒तेन॑ || {8.6.9.5}, {10.110.10}, {10.9.11.10}
802 स॒द्योजा॒तोव्य॑मिमीतय॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्‌पुरो॒गाः |

अ॒स्यहोतुः॑प्र॒दिश्यृ॒तस्य॑वा॒चिस्वाहा᳚कृतंह॒विर॑दन्तुदे॒वाः || {8.6.9.6}, {10.110.11}, {10.9.11.11}
[66] (१-१०) दशर्चस्य सूक्तस्य वैरूपोऽष्ट्रादंष्ट्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
803 मनी᳚षिणः॒प्रभ॑रध्वंमनी॒षांयथा᳚यथाम॒तयः॒सन्ति॑नृ॒णाम् |

इन्द्रं᳚स॒त्यैरेर॑यामाकृ॒तेभिः॒हिवी॒रोगि᳚र्वण॒स्युर्विदा᳚नः || {8.6.10.1}, {10.111.1}, {10.9.12.1}
804 ऋ॒तस्य॒हिसद॑सोधी॒तिरद्यौ॒त्संगा᳚र्ष्टे॒योवृ॑ष॒भोगोभि॑रानट् |

उद॑तिष्ठत्तवि॒षेणा॒रवे᳚णम॒हान्ति॑चि॒त्संवि᳚व्याचा॒रजां᳚सि || {8.6.10.2}, {10.111.2}, {10.9.12.2}
805 इन्द्रः॒किल॒श्रुत्या᳚ऽ‌अ॒स्यवे᳚द॒हिजि॒ष्णुःप॑थि॒कृत्सूर्या᳚य |

आन्मेनां᳚कृ॒ण्वन्नच्यु॑तो॒भुव॒द्गोःपति॑र्दि॒वःस॑न॒जाऽ‌अप्र॑तीतः || {8.6.10.3}, {10.111.3}, {10.9.12.3}
806 इन्द्रो᳚म॒ह्नाम॑ह॒तोऽ‌अ᳚र्ण॒वस्य᳚व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः |

पु॒रूणि॑चि॒न्नित॑ताना॒रजां᳚सिदा॒धार॒योध॒रुणं᳚स॒त्यता᳚ता || {8.6.10.4}, {10.111.4}, {10.9.12.4}
807 इन्द्रो᳚दि॒वःप्र॑ति॒मानं᳚पृथि॒व्याविश्वा᳚वेद॒सव॑ना॒हन्ति॒शुष्ण᳚म् |

म॒हींचि॒द्द्यामात॑नो॒त्सूर्ये᳚णचा॒स्कम्भ॑चि॒त्कम्भ॑नेन॒स्कभी᳚यान् || {8.6.10.5}, {10.111.5}, {10.9.12.5}
808 वज्रे᳚ण॒हिवृ॑त्र॒हावृ॒त्रमस्त॒रदे᳚वस्य॒शूशु॑वानस्यमा॒याः |

विधृ॑ष्णो॒ऽ‌अत्र॑धृष॒ताज॑घ॒न्थाथा᳚भवोमघवन्‌बा॒ह्वो᳚जाः || {8.6.11.1}, {10.111.6}, {10.9.12.6}
809 सच᳚न्त॒यदु॒षसः॒सूर्ये᳚णचि॒त्राम॑स्यके॒तवो॒राम॑विन्दन् |

यन्नक्ष॑त्रं॒ददृ॑शेदि॒वोपुन᳚र्य॒तोनकि॑र॒द्धानुवे᳚द || {8.6.11.2}, {10.111.7}, {10.9.12.7}
810 दू॒रंकिल॑प्रथ॒माज॑ग्मुरासा॒मिन्द्र॑स्य॒याःप्र॑स॒वेस॒स्रुरापः॑ |

क्व॑स्वि॒दग्रं॒क्व॑बु॒ध्नऽ‌आ᳚सा॒मापो॒मध्यं॒क्व॑वोनू॒नमन्तः॑ || {8.6.11.3}, {10.111.8}, {10.9.12.8}
811 सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नाँऽ‌आदिदे॒ताःप्रवि॑विज्रेज॒वेन॑ |

मुमु॑क्षमाणाऽ‌उ॒तयामु॑मु॒च्रेऽधेदे॒तार॑मन्ते॒निति॑क्ताः || {8.6.11.4}, {10.111.9}, {10.9.12.9}
812 स॒ध्रीचीः॒सिन्धु॑मुश॒तीरि॑वायन्‌त्स॒नाज्जा॒रऽ‌आ᳚रि॒तःपू॒र्भिदा᳚साम् |

अस्त॒माते॒पार्थि॑वा॒वसू᳚न्य॒स्मेज॑ग्मुःसू॒नृता᳚ऽ‌इन्द्रपू॒र्वीः || {8.6.11.5}, {10.111.10}, {10.9.12.10}
[67] (१-१०) दशर्चस्य सूक्तस्य वैरूपो नभःप्रभदे न ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
813 इन्द्र॒पिब॑प्रतिका॒मंसु॒तस्य॑प्रातःसा॒वस्तव॒हिपू॒र्वपी᳚तिः |

हर्ष॑स्व॒हन्त॑वेशूर॒शत्रू᳚नु॒क्थेभि॑ष्टेवी॒र्या॒३॑(आ॒)प्रब्र॑वाम || {8.6.12.1}, {10.112.1}, {10.9.13.1}
814 यस्ते॒रथो॒मन॑सो॒जवी᳚या॒नेन्द्र॒तेन॑सोम॒पेया᳚ययाहि |

तूय॒माते॒हर॑यः॒प्रद्र॑वन्तु॒येभि॒र्यासि॒वृष॑भि॒र्मन्द॑मानः || {8.6.12.2}, {10.112.2}, {10.9.13.2}
815 हरि॑त्वता॒वर्च॑सा॒सूर्य॑स्य॒श्रेष्ठै᳚रू॒पैस्त॒न्वं᳚स्पर्शयस्व |

अ॒स्माभि॑रिन्द्र॒सखि॑भिर्हुवा॒नःस॑ध्रीची॒नोमा᳚दयस्वानि॒षद्य॑ || {8.6.12.3}, {10.112.3}, {10.9.13.3}
816 यस्य॒त्यत्ते᳚महि॒मानं॒मदे᳚ष्वि॒मेम॒हीरोद॑सी॒नावि॑विक्ताम् |

तदोक॒ऽ‌हरि॑भिरिन्द्रयु॒क्तैःप्रि॒येभि᳚र्याहिप्रि॒यमन्न॒मच्छ॑ || {8.6.12.4}, {10.112.4}, {10.9.13.4}
817 यस्य॒शश्व॑त्‌पपि॒वाँऽ‌इ᳚न्द्र॒शत्रू᳚ननानुकृ॒त्यारण्या᳚च॒कर्थ॑ |

ते॒पुरं᳚धिं॒तवि॑षीमियर्ति॒ते॒मदा᳚यसु॒तऽ‌इ᳚न्द्र॒सोमः॑ || {8.6.12.5}, {10.112.5}, {10.9.13.5}
818 इ॒दंते॒पात्रं॒सन॑वित्तमिन्द्र॒पिबा॒सोम॑मे॒नाश॑तक्रतो |

पू॒र्णऽ‌आ᳚हा॒वोम॑दि॒रस्य॒मध्वो॒यंविश्व॒ऽ‌इद॑भि॒हर्य᳚न्तिदे॒वाः || {8.6.13.1}, {10.112.6}, {10.9.13.6}
819 विहित्वामि᳚न्द्रपुरु॒धाजना᳚सोहि॒तप्र॑यसोवृषभ॒ह्वय᳚न्ते |

अ॒स्माकं᳚ते॒मधु॑मत्तमानी॒माभु॑व॒न्‌त्सव॑ना॒तेषु॑हर्य || {8.6.13.2}, {10.112.7}, {10.9.13.7}
820 प्रत॑ऽ‌इन्द्रपू॒र्व्याणि॒प्रनू॒नंवी॒र्या᳚वोचंप्रथ॒माकृ॒तानि॑ |

स॒ती॒नम᳚न्युरश्रथायो॒ऽ‌अद्रिं᳚सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒गाम् || {8.6.13.3}, {10.112.8}, {10.9.13.8}
821 निषुसी᳚दगणपतेग॒णेषु॒त्वामा᳚हु॒र्विप्र॑तमंकवी॒नाम् |

ऋ॒तेत्वत्क्रि॑यते॒किंच॒नारेम॒हाम॒र्कंम॑घवञ्चि॒त्रम॑र्च || {8.6.13.4}, {10.112.9}, {10.9.13.9}
822 अ॒भि॒ख्यानो᳚मघव॒न्नाध॑माना॒न्‌त्सखे᳚बो॒धिव॑सुपते॒सखी᳚नाम् |

रणं᳚कृधिरणकृत्सत्यशु॒ष्माभ॑क्तेचि॒दाभ॑जारा॒येऽ‌अ॒स्मान् || {8.6.13.5}, {10.112.10}, {10.9.13.10}
[68] (१-१०) दशरचस्य सूक्तस्य वैरूपः शतप्रभदे न ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवर्चाम् जगती, (१०) दश्मयाश्च त्रिष्टुप् छन्दसी ||
823 तम॑स्य॒द्यावा᳚पृथि॒वीसचे᳚तसा॒विश्वे᳚भिर्दे॒वैरनु॒शुष्म॑मावताम् |

यदैत्कृ᳚ण्वा॒नोम॑हि॒मान॑मिन्द्रि॒यंपी॒त्वीसोम॑स्य॒क्रतु॑माँऽ‌अवर्धत || {8.6.14.1}, {10.113.1}, {10.10.1.1}
824 तम॑स्य॒विष्णु᳚र्महि॒मान॒मोज॑सां॒शुंद॑ध॒न्वान्‌मधु॑नो॒विर॑प्शते |

दे॒वेभि॒रिन्द्रो᳚म॒घवा᳚स॒याव॑भिर्वृ॒त्रंज॑घ॒न्वाँऽ‌अ॑भव॒द्वरे᳚ण्यः || {8.6.14.2}, {10.113.2}, {10.10.1.2}
825 वृ॒त्रेण॒यदहि॑ना॒बिभ्र॒दायु॑धास॒मस्थि॑थायु॒धये॒शंस॑मा॒विदे᳚ |

विश्वे᳚ते॒ऽ‌अत्र॑म॒रुतः॑स॒हत्मनाव॑र्धन्नुग्रमहि॒मान॑मिन्द्रि॒यम् || {8.6.14.3}, {10.113.3}, {10.10.1.3}
826 ज॒ज्ञा॒नऽ‌ए॒वव्य॑बाधत॒स्पृधः॒प्राप॑श्यद्वी॒रोऽ‌अ॒भिपौंस्यं॒रण᳚म् |

अवृ॑श्च॒दद्रि॒मव॑स॒स्यदः॑सृज॒दस्त॑भ्ना॒न्नाकं᳚स्वप॒स्यया᳚पृ॒थुम् || {8.6.14.4}, {10.113.4}, {10.10.1.4}
827 आदिन्द्रः॑स॒त्रातवि॑षीरपत्यत॒वरी᳚यो॒द्यावा᳚पृथि॒वीऽ‌अ॑बाधत |

अवा᳚भरद्धृषि॒तोवज्र॑माय॒संशेवं᳚मि॒त्राय॒वरु॑णायदा॒शुषे᳚ || {8.6.14.5}, {10.113.5}, {10.10.1.5}
828 इन्द्र॒स्यात्र॒तवि॑षीभ्योविर॒प्शिन॑ऋघाय॒तोऽ‌अ॑रंहयन्तम॒न्यवे᳚ |

वृ॒त्रंयदु॒ग्रोव्यवृ॑श्च॒दोज॑सा॒पोबिभ्र॑तं॒तम॑सा॒परी᳚वृतम् || {8.6.15.1}, {10.113.6}, {10.10.1.6}
829 यावी॒र्या᳚णिप्रथ॒मानि॒कर्त्वा᳚महि॒त्वेभि॒र्यत॑मानौसमी॒यतुः॑ |

ध्वा॒न्तंतमोऽव॑दध्वसेह॒तऽ‌इन्द्रो᳚म॒ह्नापू॒र्वहू᳚तावपत्यत || {8.6.15.2}, {10.113.7}, {10.10.1.7}
830 विश्वे᳚दे॒वासो॒ऽ‌अध॒वृष्ण्या᳚नि॒तेऽव॑र्धय॒न्‌त्सोम॑वत्यावच॒स्यया᳚ |

र॒द्धंवृ॒त्रमहि॒मिन्द्र॑स्य॒हन्म॑ना॒ग्निर्नजम्भै᳚स्तृ॒ष्वन्न॑मावयत् || {8.6.15.3}, {10.113.8}, {10.10.1.8}
831 भूरि॒दक्षे᳚भिर्वच॒नेभि॒र्‌ऋक्व॑भिःस॒ख्येभिः॑स॒ख्यानि॒प्रवो᳚चत |

इन्द्रो॒धुनिं᳚च॒चुमु॑रिंद॒म्भय᳚ञ्छ्रद्धामन॒स्याशृ॑णुतेद॒भीत॑ये || {8.6.15.4}, {10.113.9}, {10.10.1.9}
832 त्वंपु॒रूण्याभ॑रा॒स्वश्व्या॒येभि॒र्मंसै᳚नि॒वच॑नानि॒शंस॑न् |

सु॒गेभि॒र्विश्वा᳚दुरि॒तात॑रेमवि॒दोषुण॑ऽ‌उर्वि॒यागा॒धम॒द्य || {8.6.15.5}, {10.113.10}, {10.10.1.10}
[69] (१-१०) दशर्चस्य सूक्तस्य वैरूपः सध्रिस्तापसो घर्मो वा ऋषिः | विश्वे देवा देवताः | (१-३, ५-१०) प्रथमादितृचस्य पञ्चम्यादिषडचाञ्च त्रिष्टुप, (४) चतुर्थ्याश्च जगती छन्दसी ||
833 घ॒र्मासम᳚न्तात्रि॒वृतं॒व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚मात॒रिश्वा᳚जगाम |

दि॒वस्पयो॒दिधि॑षाणाऽ‌अवेषन्‌वि॒दुर्दे॒वाःस॒हसा᳚मानम॒र्कम् || {8.6.16.1}, {10.114.1}, {10.10.2.1}
834 ति॒स्रोदे॒ष्ट्राय॒निर्‌ऋ॑ती॒रुपा᳚सतेदीर्घ॒श्रुतो॒विहिजा॒नन्ति॒वह्न॑यः |

तासां॒निचि॑क्युःक॒वयो᳚नि॒दानं॒परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || {8.6.16.2}, {10.114.2}, {10.10.2.2}
835 चतु॑ष्कपर्दायुव॒तिःसु॒पेशा᳚घृ॒तप्र॑तीकाव॒युना᳚निवस्ते |

तस्यां᳚सुप॒र्णावृष॑णा॒निषे᳚दतु॒र्यत्र॑दे॒वाद॑धि॒रेभा᳚ग॒धेय᳚म् || {8.6.16.3}, {10.114.3}, {10.10.2.3}
836 एकः॑सुप॒र्णःस॑मु॒द्रमावि॑वेश॒सऽ‌इ॒दंविश्वं॒भुव॑नं॒विच॑ष्टे |

तंपाके᳚न॒मन॑सापश्य॒मन्ति॑त॒स्तंमा॒तारे᳚ळ्हि॒सऽ‌उ॑रेळ्हिमा॒तर᳚म् || {8.6.16.4}, {10.114.4}, {10.10.2.4}
837 सु॒प॒र्णंविप्राः᳚क॒वयो॒वचो᳚भि॒रेकं॒सन्तं᳚बहु॒धाक॑ल्पयन्ति |

छन्दां᳚सिच॒दध॑तोऽ‌अध्व॒रेषु॒ग्रहा॒न्‌त्सोम॑स्यमिमते॒द्वाद॑श || {8.6.16.5}, {10.114.5}, {10.10.2.5}
838 ष॒ट्त्रिं॒शाँश्च॑च॒तुरः॑क॒ल्पय᳚न्त॒श्छन्दां᳚सिच॒दध॑तऽ‌आद्वाद॒शम् |

य॒ज्ञंवि॒माय॑क॒वयो᳚मनी॒षऋ॑क्सा॒माभ्यां॒प्ररथं᳚वर्तयन्ति || {8.6.17.1}, {10.114.6}, {10.10.2.6}
839 चतु॑र्दशा॒न्येम॑हि॒मानो᳚ऽ‌अस्य॒तंधीरा᳚वा॒चाप्रण॑यन्तिस॒प्त |

आप्ना᳚नंती॒र्थंकऽ‌इ॒हप्रवो᳚च॒द्येन॑प॒थाप्र॒पिब᳚न्तेसु॒तस्य॑ || {8.6.17.2}, {10.114.7}, {10.10.2.7}
840 स॒ह॒स्र॒धाप᳚ञ्चद॒शान्यु॒क्थायाव॒द्द्यावा᳚पृथि॒वीताव॒दित्तत् |

स॒ह॒स्र॒धाम॑हि॒मानः॑स॒हस्रं॒याव॒द्ब्रह्म॒विष्ठि॑तं॒ताव॑ती॒वाक् || {8.6.17.3}, {10.114.8}, {10.10.2.8}
841 कश्छन्द॑सां॒योग॒मावे᳚द॒धीरः॒कोधिष्ण्यां॒प्रति॒वाचं᳚पपाद |

कमृ॒त्विजा᳚मष्ट॒मंशूर॑माहु॒र्हरी॒ऽ‌इन्द्र॑स्य॒निचि॑काय॒कःस्वि॑त् || {8.6.17.4}, {10.114.9}, {10.10.2.9}
842 भूम्या॒ऽ‌अन्तं॒पर्येके᳚चरन्ति॒रथ॑स्यधू॒र्षुयु॒क्तासो᳚ऽ‌अस्थुः |

श्रम॑स्यदा॒यंविभ॑जन्त्येभ्योय॒दाय॒मोभव॑तिह॒र्म्येहि॒तः || {8.6.17.5}, {10.114.10}, {10.10.2.10}
[70] (१-९) नवर्चस्य सूक्तस्य वाष्टिहव्य उपस्तुत ऋषिः | अग्निर्देवता | (१-७) प्रथमादिसप्तर्चाम् जगती, (८) अष्टम्यास्त्रिष्टुप् (९) नवम्याश्च शक्वरी छन्दांसि ||
843 चि॒त्रऽ‌इच्छिशो॒स्तरु॑णस्यव॒क्षथो॒योमा॒तरा᳚व॒प्येति॒धात॑वे |

अ॒नू॒धायदि॒जीज॑न॒दधा᳚च॒नुव॒वक्ष॑स॒द्योमहि॑दू॒त्य१॑(अ॒)अंचर॑न् || {8.6.18.1}, {10.115.1}, {10.10.3.1}
844 अ॒ग्निर्ह॒नाम॑धायि॒दन्न॒पस्त॑मः॒संयोवना᳚यु॒वते॒भस्म॑नाद॒ता |

अ॒भि॒प्र॒मुरा᳚जु॒ह्वा᳚स्वध्व॒रऽ‌इ॒नोप्रोथ॑मानो॒यव॑से॒वृषा᳚ || {8.6.18.2}, {10.115.2}, {10.10.3.2}
845 तंवो॒विंद्रु॒षदं᳚दे॒वमन्ध॑स॒ऽ‌इन्दुं॒प्रोथ᳚न्तंप्र॒वप᳚न्तमर्ण॒वम् |

आ॒सावह्निं॒शो॒चिषा᳚विर॒प्शिनं॒महि᳚व्रतं॒स॒रज᳚न्त॒मध्व॑नः || {8.6.18.3}, {10.115.3}, {10.10.3.3}
846 वियस्य॑तेज्रयसा॒नस्या᳚जर॒धक्षो॒र्नवाताः॒परि॒सन्त्यच्यु॑ताः |

र॒ण्वासो॒युयु॑धयो॒स॑त्व॒नंत्रि॒तंन॑शन्त॒प्रशि॒षन्त॑ऽ‌इ॒ष्टये᳚ || {8.6.18.4}, {10.115.4}, {10.10.3.4}
847 सऽ‌इद॒ग्निःकण्व॑तमः॒कण्व॑सखा॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |

अ॒ग्निःपा᳚तुगृण॒तोऽ‌अ॒ग्निःसू॒रीन॒ग्निर्द॑दातु॒तेषा॒मवो᳚नः || {8.6.18.5}, {10.115.5}, {10.10.3.5}
848 वा॒जिन्त॑माय॒सह्य॑सेसुपित्र्यतृ॒षुच्यवा᳚नो॒ऽ‌अनु॑जा॒तवे᳚दसे |

अ॒नु॒द्रेचि॒द्योधृ॑ष॒तावरं᳚स॒तेम॒हिन्त॑माय॒धन्व॒नेद॑विष्य॒ते || {8.6.19.1}, {10.115.6}, {10.10.3.6}
849 ए॒वाग्निर्मर्तैः᳚स॒हसू॒रिभि॒र्वसुः॑ष्टवे॒सह॑सःसू॒नरो॒नृभिः॑ |

मि॒त्रासो॒येसुधि॑ताऋता॒यवो॒द्यावो॒द्यु॒म्नैर॒भिसन्ति॒मानु॑षान् || {8.6.19.2}, {10.115.7}, {10.10.3.7}
850 ऊर्जो᳚नपात्सहसाव॒न्निति॑त्वोपस्तु॒तस्य॑वन्दते॒वृषा॒वाक् |

त्वांस्तो᳚षाम॒त्वया᳚सु॒वीरा॒द्राघी᳚य॒ऽ‌आयुः॑प्रत॒रंदधा᳚नाः || {8.6.19.3}, {10.115.8}, {10.10.3.8}
851 इति॑त्वाग्नेवृष्टि॒हव्य॑स्यपु॒त्राऽ‌उ॑पस्तु॒तास॒ऋष॑योऽवोचन् |

ताँश्च॑पा॒हिगृ॑ण॒तश्च॑सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚ऽ‌अनक्ष॒न्नमो॒नम॒ऽ‌इत्यू॒र्ध्वासो᳚ऽ‌अनक्षन् || {8.6.19.4}, {10.115.9}, {10.10.3.9}
[71] (१-९) नवर्चस्य सूक्तस्य स्थौरोऽग्नियुतोऽग्नियूपो वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
852 पिबा॒सोमं᳚मह॒तऽ‌इ᳚न्द्रि॒याय॒पिबा᳚वृ॒त्राय॒हन्त॑वेशविष्ठ |

पिब॑रा॒येशव॑सेहू॒यमा᳚नः॒पिब॒मध्व॑स्तृ॒पदि॒न्द्रावृ॑षस्व || {8.6.20.1}, {10.116.1}, {10.10.4.1}
853 अ॒स्यपि॑बक्षु॒मतः॒प्रस्थि॑त॒स्येन्द्र॒सोम॑स्य॒वर॒मासु॒तस्य॑ |

स्व॒स्ति॒दामन॑सामादयस्वार्वाची॒नोरे॒वते॒सौभ॑गाय || {8.6.20.2}, {10.116.2}, {10.10.4.2}
854 म॒मत्तु॑त्वादि॒व्यःसोम॑ऽ‌इन्द्रम॒मत्तु॒यःसू॒यते॒पार्थि॑वेषु |

म॒मत्तु॒येन॒वरि॑वश्च॒कर्थ॑म॒मत्तु॒येन॑निरि॒णासि॒शत्रू॑न् || {8.6.20.3}, {10.116.3}, {10.10.4.3}
855 द्वि॒बर्हा᳚ऽ‌अमि॒नोया॒त्विन्द्रो॒वृषा॒हरि॑भ्यां॒परि॑षिक्त॒मन्धः॑ |

गव्यासु॒तस्य॒प्रभृ॑तस्य॒मध्वः॑स॒त्राखेदा᳚मरुश॒हावृ॑षस्व || {8.6.20.4}, {10.116.4}, {10.10.4.4}
856 निति॒ग्मानि॑भ्रा॒शय॒न्‌भ्राश्या॒न्यव॑स्थि॒रात॑नुहियातु॒जूना᳚म् |

उ॒ग्राय॑ते॒सहो॒बलं᳚ददामिप्र॒तीत्या॒शत्रू᳚न्‌विग॒देषु॑वृश्च || {8.6.20.5}, {10.116.5}, {10.10.4.5}
857 व्य१॑(अ॒)'र्यऽ‌इ᳚न्द्रतनुहि॒श्रवां॒स्योजः॑स्थि॒रेव॒धन्व॑नो॒ऽभिमा᳚तीः |

अ॒स्म॒द्र्य॑ग्वावृधा॒नःसहो᳚भि॒रनि॑भृष्टस्त॒न्वं᳚वावृधस्व || {8.6.21.1}, {10.116.6}, {10.10.4.6}
858 इ॒दंह॒विर्म॑घव॒न्तुभ्यं᳚रा॒तंप्रति॑सम्रा॒ळहृ॑णानोगृभाय |

तुभ्यं᳚सु॒तोम॑घव॒न्तुभ्यं᳚प॒क्वो॒३॑(ओ॒)ऽद्धी᳚न्द्र॒पिब॑च॒प्रस्थि॑तस्य || {8.6.21.2}, {10.116.7}, {10.10.4.7}
859 अ॒द्धीदि᳚न्द्र॒प्रस्थि॑ते॒माह॒वींषि॒चनो᳚दधिष्वपच॒तोतसोम᳚म् |

प्रय॑स्वन्तः॒प्रति॑हर्यामसित्वास॒त्याःस᳚न्तु॒यज॑मानस्य॒कामाः᳚ || {8.6.21.3}, {10.116.8}, {10.10.4.8}
860 प्रेन्द्रा॒ग्निभ्यां᳚सुवच॒स्यामि॑यर्मि॒सिन्धा᳚विव॒प्रेर॑यं॒नाव॑म॒र्कैः |

अया᳚ऽ‌इव॒परि॑चरन्तिदे॒वायेऽ‌अ॒स्मभ्यं᳚धन॒दाऽ‌उ॒द्भिद॑श्च || {8.6.21.4}, {10.116.9}, {10.10.4.9}
[72] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसो भिक्षषिः, धनान्नदानं देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्जगती, (३-९) तृतीयादिसप्तानाञ्च त्रिष्टुप् छन्दसी ||
861 वाऽ‌उ॑दे॒वाःक्षुध॒मिद्व॒धंद॑दुरु॒ताशि॑त॒मुप॑गच्छन्तिमृ॒त्यवः॑ |

उ॒तोर॒यिःपृ॑ण॒तोनोप॑दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒वि᳚न्दते || {8.6.22.1}, {10.117.1}, {10.10.5.1}
862 यऽ‌आ॒ध्राय॑चकमा॒नाय॑पि॒त्वोऽन्न॑वा॒न्‌त्सन्‌र॑फि॒तायो᳚पज॒ग्मुषे᳚ |

स्थि॒रंमनः॑कृणु॒तेसेव॑तेपु॒रोतोचि॒त्सम॑र्डि॒तारं॒वि᳚न्दते || {8.6.22.2}, {10.117.2}, {10.10.5.2}
863 सऽ‌इद्भो॒जोयोगृ॒हवे॒ददा॒त्यन्न॑कामाय॒चर॑तेकृ॒शाय॑ |

अर॑मस्मैभवति॒याम॑हूताऽ‌उ॒ताप॒रीषु॑कृणुते॒सखा᳚यम् || {8.6.22.3}, {10.117.3}, {10.10.5.3}
864 सखा॒योददा᳚ति॒सख्ये᳚सचा॒भुवे॒सच॑मानायपि॒त्वः |

अपा᳚स्मा॒त्‌प्रेया॒न्नतदोको᳚ऽ‌अस्तिपृ॒णन्त॑म॒न्यमर॑णंचिदिच्छेत् || {8.6.22.4}, {10.117.4}, {10.10.5.4}
865 पृ॒णी॒यादिन्नाध॑मानाय॒तव्या॒न्द्राघी᳚यांस॒मनु॑पश्येत॒पन्था᳚म् |

हिवर्त᳚न्ते॒रथ्ये᳚वच॒क्रान्यम᳚न्य॒मुप॑तिष्ठन्त॒रायः॑ || {8.6.22.5}, {10.117.5}, {10.10.5.5}
866 मोघ॒मन्नं᳚विन्दते॒ऽ‌अप्र॑चेताःस॒त्यंब्र॑वीमिव॒धऽ‌इत्सतस्य॑ |

नार्य॒मणं॒पुष्य॑ति॒नोसखा᳚यं॒केव॑लाघोभवतिकेवला॒दी || {8.6.23.1}, {10.117.6}, {10.10.5.6}
867 कृ॒षन्नित्‌फाल॒ऽ‌आशि॑तंकृणोति॒यन्नध्वा᳚न॒मप॑वृङ्क्तेच॒रित्रैः᳚ |

वद᳚न्‌ब्र॒ह्माव॑दतो॒वनी᳚यान्‌पृ॒णन्ना॒पिरपृ॑णन्तम॒भिष्या᳚त् || {8.6.23.2}, {10.117.7}, {10.10.5.7}
868 एक॑पा॒द्भूयो᳚द्वि॒पदो॒विच॑क्रमेद्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚तिप॒श्चात् |

चतु॑ष्पादेतिद्वि॒पदा᳚मभिस्व॒रेस॒म्पश्य᳚न्‌प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः || {8.6.23.3}, {10.117.8}, {10.10.5.8}
869 स॒मौचि॒द्धस्तौ॒स॒मंवि॑विष्टःसम्मा॒तरा᳚चि॒न्नस॒मंदु॑हाते |

य॒मयो᳚श्चि॒न्नस॒मावी॒र्या᳚णिज्ञा॒तीचि॒त्सन्तौ॒स॒मंपृ॑णीतः || {8.6.23.4}, {10.117.9}, {10.10.5.9}
[73] (१-९) नवर्चस्य सूक्तस्यामहीयव उरुक्षय ऋषिः | रक्षोहाग्निदेव ता। गायत्री छन्दः ||
870 अग्ने॒हंसि॒न्य१॑(अ॒)त्रिणं॒दीद्य॒न्मर्त्ये॒ष्वा |

स्वेक्षये᳚शुचिव्रत || {8.6.24.1}, {10.118.1}, {10.10.6.1}
871 उत्ति॑ष्ठसि॒स्वा᳚हुतोघृ॒तानि॒प्रति॑मोदसे |

यत्त्वा॒स्रुचः॑स॒मस्थि॑रन् || {8.6.24.2}, {10.118.2}, {10.10.6.2}
872 सऽ‌आहु॑तो॒विरो᳚चते॒ऽ‌ग्निरी॒ळेन्यो᳚गि॒रा |

स्रु॒चाप्रती᳚कमज्यते || {8.6.24.3}, {10.118.3}, {10.10.6.3}
873 घृ॒तेना॒ग्निःसम॑ज्यते॒मधु॑प्रतीक॒ऽ‌आहु॑तः |

रोच॑मानोवि॒भाव॑सुः || {8.6.24.4}, {10.118.4}, {10.10.6.4}
874 जर॑माणः॒समि॑ध्यसेदे॒वेभ्यो᳚हव्यवाहन |

तंत्वा᳚हवन्त॒मर्त्याः᳚ || {8.6.24.5}, {10.118.5}, {10.10.6.5}
875 तंम॑र्ता॒ऽ‌अम॑र्त्यंघृ॒तेना॒ग्निंस॑पर्यत |

अदा᳚भ्यंगृ॒हप॑तिम् || {8.6.25.1}, {10.118.6}, {10.10.6.6}
876 अदा᳚भ्येनशो॒चिषाग्ने॒रक्ष॒स्त्वंद॑ह |

गो॒पाऋ॒तस्य॑दीदिहि || {8.6.25.2}, {10.118.7}, {10.10.6.7}
877 त्वम॑ग्ने॒प्रती᳚केन॒प्रत्यो᳚षयातुधा॒न्यः॑ |

उ॒रु॒क्षये᳚षु॒दीद्य॑त् || {8.6.25.3}, {10.118.8}, {10.10.6.8}
878 तंत्वा᳚गी॒र्भिरु॑रु॒क्षया᳚हव्य॒वाहं॒समी᳚धिरे |

यजि॑ष्ठं॒मानु॑षे॒जने᳚ || {8.6.25.4}, {10.118.9}, {10.10.6.9}
[74] (१-१३) त्रयोदशर्चस्य सूक्तस्यैन्द्रो लब ऋषिः | आत्मा देवता | गायत्री छन्दः ||
879 इति॒वाऽ‌इति॑मे॒मनो॒गामश्वं᳚सनुया॒मिति॑ |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.26.1}, {10.119.1}, {10.10.7.1}
880 प्रवाता᳚ऽ‌इव॒दोध॑त॒ऽ‌उन्मा᳚पी॒ताऽ‌अ॑यंसत |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.26.2}, {10.119.2}, {10.10.7.2}
881 उन्मा᳚पी॒ताऽ‌अ॑यंसत॒रथ॒मश्वा᳚ऽ‌इवा॒शवः॑ |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.26.3}, {10.119.3}, {10.10.7.3}
882 उप॑माम॒तिर॑स्थितवा॒श्रापु॒त्रमि॑वप्रि॒यम् |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.26.4}, {10.119.4}, {10.10.7.4}
883 अ॒हंतष्टे᳚वव॒न्धुरं॒पर्य॑चामिहृ॒दाम॒तिम् |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.26.5}, {10.119.5}, {10.10.7.5}
884 न॒हिमे᳚ऽ‌अक्षि॒पच्च॒नाच्छा᳚न्त्सुः॒पञ्च॑कृ॒ष्टयः॑ |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.26.6}, {10.119.6}, {10.10.7.6}
885 न॒हिमे॒रोद॑सीऽ‌उ॒भेऽ‌अ॒न्यंप॒क्षंच॒नप्रति॑ |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.27.1}, {10.119.7}, {10.10.7.7}
886 अ॒भिद्यांम॑हि॒नाभु॑वम॒भी॒३॑(ई॒)मांपृ॑थि॒वींम॒हीम् |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.27.2}, {10.119.8}, {10.10.7.8}
887 हन्ता॒हंपृ॑थि॒वीमि॒मांनिद॑धानी॒हवे॒हवा᳚ |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.27.3}, {10.119.9}, {10.10.7.9}
888 ओ॒षमित्‌पृ॑थि॒वीम॒हंज॒ङ्घना᳚नी॒हवे॒हवा᳚ |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.27.4}, {10.119.10}, {10.10.7.10}
889 दि॒विमे᳚ऽ‌अ॒न्यःप॒क्षो॒३॑(ओ॒)ऽधोऽ‌अ॒न्यम॑चीकृषम् |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.27.5}, {10.119.11}, {10.10.7.11}
890 अ॒हम॑स्मिमहाम॒हो᳚ऽभिन॒भ्यमुदी᳚षितः |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.27.6}, {10.119.12}, {10.10.7.12}
891 गृ॒होया॒म्यरं᳚कृतोदे॒वेभ्यो᳚हव्य॒वाह॑नः |

कु॒वित्सोम॒स्यापा॒मिति॑ || {8.6.27.7}, {10.119.13}, {10.10.7.13}
[75] (१-९) नवर्चस्य सूक्तस्याथर्वणो बृहद्दिव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
892 तदिदा᳚स॒भुव॑नेषु॒ज्येष्ठं॒यतो᳚ज॒ज्ञऽ‌उ॒ग्रस्त्वे॒षनृ॑म्णः |

स॒द्योज॑ज्ञा॒नोनिरि॑णाति॒शत्रू॒ननु॒यंविश्वे॒मद॒न्त्यूमाः᳚ || {8.7.1.1}, {10.120.1}, {10.10.8.1}
893 वा॒वृ॒धा॒नःशव॑सा॒भूर्यो᳚जाः॒शत्रु॑र्दा॒साय॑भि॒यसं᳚दधाति |

अव्य॑नच्चव्य॒नच्च॒सस्नि॒संते᳚नवन्त॒प्रभृ॑ता॒मदे᳚षु || {8.7.1.2}, {10.120.2}, {10.10.8.2}
894 त्वेक्रतु॒मपि॑वृञ्जन्ति॒विश्वे॒द्विर्यदे॒तेत्रिर्भव॒न्त्यूमाः᳚ |

स्वा॒दोःस्वादी᳚यःस्वा॒दुना᳚सृजा॒सम॒दःसुमधु॒मधु॑ना॒भियो᳚धीः || {8.7.1.3}, {10.120.3}, {10.10.8.3}
895 इति॑चि॒द्धित्वा॒धना॒जय᳚न्तं॒मदे᳚मदेऽ‌अनु॒मद᳚न्ति॒विप्राः᳚ |

ओजी᳚योधृष्णोस्थि॒रमात॑नुष्व॒मात्वा᳚दभन्यातु॒धाना᳚दु॒रेवाः᳚ || {8.7.1.4}, {10.120.4}, {10.10.8.4}
896 त्वया᳚व॒यंशा᳚शद्महे॒रणे᳚षुप्र॒पश्य᳚न्तोयु॒धेन्या᳚नि॒भूरि॑ |

चो॒दया᳚मित॒ऽ‌आयु॑धा॒वचो᳚भिः॒संते᳚शिशामि॒ब्रह्म॑णा॒वयां᳚सि || {8.7.1.5}, {10.120.5}, {10.10.8.5}
897 स्तु॒षेय्यं᳚पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना᳚म् |

द॑र्षते॒शव॑सास॒प्तदानू॒न्‌प्रसा᳚क्षतेप्रति॒माना᳚नि॒भूरि॑ || {8.7.2.1}, {10.120.6}, {10.10.8.6}
898 नितद्द॑धि॒षेऽव॑रं॒परं᳚च॒यस्मि॒न्नावि॒थाव॑सादुरो॒णे |

मा॒तरा᳚स्थापयसेजिग॒त्नूऽ‌अत॑ऽ‌इनोषि॒कर्व॑रापु॒रूणि॑ || {8.7.2.2}, {10.120.7}, {10.10.8.7}
899 इ॒माब्रह्म॑बृ॒हद्दि॑वोविव॒क्तीन्द्रा᳚यशू॒षम॑ग्रि॒यःस्व॒र्षाः |

म॒होगो॒त्रस्य॑क्षयतिस्व॒राजो॒दुर॑श्च॒विश्वा᳚ऽ‌अवृणो॒दप॒स्वाः || {8.7.2.3}, {10.120.8}, {10.10.8.8}
900 ए॒वाम॒हान्‌बृ॒हद्दि॑वो॒ऽ‌अथ॒र्वावो᳚च॒त्स्वांत॒न्व१॑(अ॒)मिन्द्र॑मे॒व |

स्वसा᳚रोमात॒रिभ्व॑रीररि॒प्राहि॒न्वन्ति॑च॒शव॑साव॒र्धय᳚न्ति || {8.7.2.4}, {10.120.9}, {10.10.8.9}
[76] (१-१०) दशर्चस्य सूक्तस्य प्राजापत्यो हिरण्यगर्भ ऋषिः | कः (प्रजापतिः) देवता | त्रिष्टुप् छन्दः ||
901 हि॒र॒ण्य॒ग॒र्भःसम॑वर्त॒ताग्रे᳚भू॒तस्य॑जा॒तःपति॒रेक॑ऽ‌आसीत् |

दा᳚धारपृथि॒वींद्यामु॒तेमांकस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.3.1}, {10.121.1}, {10.10.9.1}
902 यऽ‌आ᳚त्म॒दाब॑ल॒दायस्य॒विश्व॑ऽ‌उ॒पास॑तेप्र॒शिषं॒यस्य॑दे॒वाः |

यस्य॑छा॒यामृतं॒यस्य॑मृ॒त्युःकस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.3.2}, {10.121.2}, {10.10.9.2}
903 यःप्रा᳚ण॒तोनि॑मिष॒तोम॑हि॒त्वैक॒ऽ‌इद्राजा॒जग॑तोब॒भूव॑ |

यऽ‌ईशे᳚ऽ‌अ॒स्यद्वि॒पद॒श्चतु॑ष्पदः॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.3.3}, {10.121.3}, {10.10.9.3}
904 यस्ये॒मेहि॒मव᳚न्तोमहि॒त्वायस्य॑समु॒द्रंर॒सया᳚स॒हाहुः |

यस्ये॒माःप्र॒दिशो॒यस्य॑बा॒हूकस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.3.4}, {10.121.4}, {10.10.9.4}
905 येन॒द्यौरु॒ग्रापृ॑थि॒वीच॑दृ॒ळ्हायेन॒स्वः॑स्तभि॒तंयेन॒नाकः॑ |

योऽ‌अ॒न्तरि॑क्षे॒रज॑सोवि॒मानः॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.3.5}, {10.121.5}, {10.10.9.5}
906 यंक्रन्द॑सी॒ऽ‌अव॑सातस्तभा॒नेऽ‌अ॒भ्यैक्षे᳚तां॒मन॑सा॒रेज॑माने |

यत्राधि॒सूर॒ऽ‌उदि॑तोवि॒भाति॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.4.1}, {10.121.6}, {10.10.9.6}
907 आपो᳚ह॒यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒दधा᳚नाज॒नय᳚न्तीर॒ग्निम् |

ततो᳚दे॒वानां॒सम॑वर्त॒तासु॒रेकः॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.4.2}, {10.121.7}, {10.10.9.7}
908 यश्चि॒दापो᳚महि॒नाप॒र्यप॑श्य॒द्दक्षं॒दधा᳚नाज॒नय᳚न्तीर्य॒ज्ञम् |

योदे॒वेष्वधि॑दे॒वऽ‌एक॒ऽ‌आसी॒त्कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.4.3}, {10.121.8}, {10.10.9.8}
909 मानो᳚हिंसीज्जनि॒तायःपृ॑थि॒व्यायोवा॒दिवं᳚स॒त्यध᳚र्माज॒जान॑ |

यश्चा॒पश्च॒न्द्राबृ॑ह॒तीर्ज॒जान॒कस्मै᳚दे॒वाय॑ह॒विषा᳚विधेम || {8.7.4.4}, {10.121.9}, {10.10.9.9}
910 प्रजा᳚पते॒त्वदे॒तान्य॒न्योविश्वा᳚जा॒तानि॒परि॒ताब॑भूव |

यत्का᳚मास्तेजुहु॒मस्तन्नो᳚ऽ‌अस्तुव॒यंस्या᳚म॒पत॑योरयी॒णाम् || {8.7.4.5}, {10.121.10}, {10.10.9.10}
[77] (१-८) अष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहा ऋषिः | अग्निर्देवता | (१, ५) प्रथमापञ्चम्योर्‌ऋचोस्त्रिष्टुप्, (२-४, ६-८) द्वितीयादितृचस्य षष्ठ्यादितृचस्य च जगती छन्दसी ||
911 वसुं॒चि॒त्रम॑हसंगृणीषेवा॒मंशेव॒मति॑थिमद्विषे॒ण्यम् |

रा᳚सतेशु॒रुधो᳚वि॒श्वधा᳚यसो॒ऽ‌ग्निर्होता᳚गृ॒हप॑तिःसु॒वीर्य᳚म् || {8.7.5.1}, {10.122.1}, {10.10.10.1}
912 जु॒षा॒णोऽ‌अ॑ग्ने॒प्रति॑हर्यमे॒वचो॒विश्वा᳚निवि॒द्वान्‌व॒युना᳚निसुक्रतो |

घृत॑निर्णि॒ग्ब्रह्म॑णेगा॒तुमेर॑य॒तव॑दे॒वाऽ‌अ॑जनय॒न्ननु᳚व्र॒तम् || {8.7.5.2}, {10.122.2}, {10.10.10.2}
913 स॒प्तधामा᳚निपरि॒यन्नम॑र्त्यो॒दाश॑द्दा॒शुषे᳚सु॒कृते᳚मामहस्व |

सु॒वीरे᳚णर॒यिणा᳚ग्नेस्वा॒भुवा॒यस्त॒ऽ‌आन॑ट्स॒मिधा॒तंजु॑षस्व || {8.7.5.3}, {10.122.3}, {10.10.10.3}
914 य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तंह॒विष्म᳚न्तऽ‌ईळतेस॒प्तवा॒जिन᳚म् |

शृ॒ण्वन्त॑म॒ग्निंघृ॒तपृ॑ष्ठमु॒क्षणं᳚पृ॒णन्तं᳚दे॒वंपृ॑ण॒तेसु॒वीर्य᳚म् || {8.7.5.4}, {10.122.4}, {10.10.10.4}
915 त्वंदू॒तःप्र॑थ॒मोवरे᳚ण्यः॒हू॒यमा᳚नोऽ‌अ॒मृता᳚यमत्स्व |

त्वांम॑र्जयन्म॒रुतो᳚दा॒शुषो᳚गृ॒हेत्वांस्तोमे᳚भि॒र्भृग॑वो॒विरु॑रुचुः || {8.7.5.5}, {10.122.5}, {10.10.10.5}
916 इषं᳚दु॒हन्‌त्सु॒दुघां᳚वि॒श्वधा᳚यसंयज्ञ॒प्रिये॒यज॑मानायसुक्रतो |

अग्ने᳚घृ॒तस्नु॒स्त्रिर्‌ऋ॒तानि॒दीद्य॑द्व॒र्तिर्य॒ज्ञंप॑रि॒यन्‌त्सु॑क्रतूयसे || {8.7.6.1}, {10.122.6}, {10.10.10.6}
917 त्वामिद॒स्याऽ‌उ॒षसो॒व्यु॑ष्टिषुदू॒तंकृ᳚ण्वा॒नाऽ‌अ॑यजन्त॒मानु॑षाः |

त्वांदे॒वाम॑ह॒याय्या᳚यवावृधु॒राज्य॑मग्नेनिमृ॒जन्तो᳚ऽ‌अध्व॒रे || {8.7.6.2}, {10.122.7}, {10.10.10.7}
918 नित्वा॒वसि॑ष्ठाऽ‌अह्वन्तवा॒जिनं᳚गृ॒णन्तो᳚ऽ‌अग्नेवि॒दथे᳚षुवे॒धसः॑ |

रा॒यस्पोषं॒यज॑मानेषुधारययू॒यंपा᳚तस्व॒स्तिभिः॒सदा᳚नः || {8.7.6.3}, {10.122.8}, {10.10.10.8}
[78] (१-८) अष्टर्चस्य सूक्तस्य भार्गवो वेन ऋषिः | वेनो देवता | त्रिष्टुप् छन्दः ||
919 अ॒यंवे॒नश्चो᳚दय॒त्‌पृश्नि॑गर्भा॒ज्योति॑र्जरायू॒रज॑सोवि॒माने᳚ |

इ॒मम॒पांसं᳚ग॒मेसूर्य॑स्य॒शिशुं॒विप्रा᳚म॒तिभी᳚रिहन्ति || {8.7.7.1}, {10.123.1}, {10.10.11.1}
920 स॒मु॒द्रादू॒र्मिमुदि॑यर्तिवे॒नोन॑भो॒जाःपृ॒ष्ठंह᳚र्य॒तस्य॑दर्शि |

ऋ॒तस्य॒साना॒वधि॑वि॒ष्टपि॒भ्राट्स॑मा॒नंयोनि॑म॒भ्य॑नूषत॒व्राः || {8.7.7.2}, {10.123.2}, {10.10.11.2}
921 स॒मा॒नंपू॒र्वीर॒भिवा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य॑मा॒तरः॒सनी᳚ळाः |

ऋ॒तस्य॒साना॒वधि॑चक्रमा॒णारि॒हन्ति॒मध्वो᳚ऽ‌अ॒मृत॑स्य॒वाणीः᳚ || {8.7.7.3}, {10.123.3}, {10.10.11.3}
922 जा॒नन्तो᳚रू॒पम॑कृपन्त॒विप्रा᳚मृ॒गस्य॒घोषं᳚महि॒षस्य॒हिग्मन् |

ऋ॒तेन॒यन्तो॒ऽ‌अधि॒सिन्धु॑मस्थुर्वि॒दद्ग᳚न्ध॒र्वोऽ‌अ॒मृता᳚नि॒नाम॑ || {8.7.7.4}, {10.123.4}, {10.10.11.4}
923 अ॒प्स॒राजा॒रमु॑पसिष्मिया॒णायोषा᳚बिभर्तिपर॒मेव्यो᳚मन् |

चर॑त्‌प्रि॒यस्य॒योनि॑षुप्रि॒यःसन्‌त्सीद॑त्‌प॒क्षेहि॑र॒ण्यये॒वे॒नः || {8.7.7.5}, {10.123.5}, {10.10.11.5}
924 नाके᳚सुप॒र्णमुप॒यत्‌पत᳚न्तंहृ॒दावेन᳚न्तोऽ‌अ॒भ्यच॑क्षतत्वा |

हिर᳚ण्यपक्षं॒वरु॑णस्यदू॒तंय॒मस्य॒योनौ᳚शकु॒नंभु॑र॒ण्युम् || {8.7.8.1}, {10.123.6}, {10.10.11.6}
925 ऊ॒र्ध्वोग᳚न्ध॒र्वोऽ‌अधि॒नाके᳚ऽ‌अस्थात्‌प्र॒त्यङ्चि॒त्राबिभ्र॑द॒स्यायु॑धानि |

वसा᳚नो॒ऽ‌अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)'र्णनाम॑जनतप्रि॒याणि॑ || {8.7.8.2}, {10.123.7}, {10.10.11.7}
926 द्र॒प्सःस॑मु॒द्रम॒भियज्जिगा᳚ति॒पश्य॒न्गृध्र॑स्य॒चक्ष॑सा॒विध᳚र्मन् |

भा॒नुःशु॒क्रेण॑शो॒चिषा᳚चका॒नस्तृ॒तीये᳚चक्रे॒रज॑सिप्रि॒याणि॑ || {8.7.8.3}, {10.123.8}, {10.10.11.8}
[79] (१-९) नवर्चस्य सूक्तस्य (१, ५-९) प्रथमर्चः पञ्चम्यादिपञ्चानाञ्चाग्निवरुणसोमाः, (२-४) द्वितीयादितृचस्य चाग्निरृषयः (१) प्रथमर्चोऽग्निः, (२-४) द्वितीयादितृचस्याग्नेरात्मा, (५, ७-८) पञ्चमीसप्तम्यष्टमीनां वरुणः, (६) षष्ठ्याः सोमः, (९) नवम्याश्चेन्द्रो देवताः | (१-६, ८-९) प्रथमादिषड़चामष्टमीनवम्योश्च त्रिष्टुप्, (७) सप्तम्याश्च जगती छन्दसी ||
927 इ॒मंनो᳚ऽ‌अग्न॒ऽ‌उप॑य॒ज्ञमेहि॒पञ्च॑यामंत्रि॒वृतं᳚स॒प्तत᳚न्तुम् |

असो᳚हव्य॒वाळु॒तनः॑पुरो॒गाज्योगे॒वदी॒र्घंतम॒ऽ‌आश॑यिष्ठाः || {8.7.9.1}, {10.124.1}, {10.10.12.1}
928 अदे᳚वाद्‌दे॒वःप्र॒चता॒गुहा॒यन्‌प्र॒पश्य॑मानोऽ‌अमृत॒त्वमे᳚मि |

शि॒वंयत्सन्त॒मशि॑वो॒जहा᳚मि॒स्वात्स॒ख्यादर॑णीं॒नाभि॑मेमि || {8.7.9.2}, {10.124.2}, {10.10.12.2}
929 पश्य᳚न्न॒न्यस्या॒ऽ‌अति॑थिंव॒याया᳚ऋ॒तस्य॒धाम॒विमि॑मेपु॒रूणि॑ |

शंसा᳚मिपि॒त्रेऽ‌असु॑राय॒शेव॑मयज्ञि॒याद्‌य॒ज्ञियं᳚भा॒गमे᳚मि || {8.7.9.3}, {10.124.3}, {10.10.12.3}
930 ब॒ह्वीःसमा᳚ऽ‌अकरम॒न्तर॑स्मि॒न्निन्द्रं᳚वृणा॒नःपि॒तरं᳚जहामि |

अ॒ग्निःसोमो॒वरु॑ण॒स्तेच्य॑वन्तेप॒र्याव॑र्द्रा॒ष्ट्रंतद॑वाम्या॒यन् || {8.7.9.4}, {10.124.4}, {10.10.12.4}
931 निर्मा᳚याऽ‌उ॒त्येऽ‌असु॑राऽ‌अभूव॒न्त्वंच॑मावरुणका॒मया᳚से |

ऋ॒तेन॑राज॒न्ननृ॑तंविवि॒ञ्चन्मम॑रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ || {8.7.9.5}, {10.124.5}, {10.10.12.5}
932 इ॒दंस्व॑रि॒दमिदा᳚सवा॒मम॒यंप्र॑का॒शऽ‌उ॒र्व१॑(अ॒)'न्तरि॑क्षम् |

हना᳚ववृ॒त्रंनि॒रेहि॑सोमह॒विष्ट्वा॒सन्तं᳚ह॒विषा᳚यजाम || {8.7.10.1}, {10.124.6}, {10.10.12.6}
933 क॒विःक॑वि॒त्वादि॒विरू॒पमास॑ज॒दप्र॑भूती॒वरु॑णो॒निर॒पःसृ॑जत् |

क्षेमं᳚कृण्वा॒नाजन॑यो॒सिन्ध॑व॒स्ताऽ‌अ॑स्य॒वर्णं॒शुच॑योभरिभ्रति || {8.7.10.2}, {10.124.7}, {10.10.12.7}
934 ताऽ‌अ॑स्य॒ज्येष्ठ॑मिन्द्रि॒यंस॑चन्ते॒ताऽ‌ई॒माक्षे᳚तिस्व॒धया॒मद᳚न्तीः |

ताऽ‌ईं॒विशो॒राजा᳚नंवृणा॒नाबी᳚भ॒त्सुवो॒ऽ‌अप॑वृ॒त्राद॑तिष्ठन् || {8.7.10.3}, {10.124.8}, {10.10.12.8}
935 बी॒भ॒त्सूनां᳚स॒युजं᳚हं॒समा᳚हुर॒पांदि॒व्यानां᳚स॒ख्येचर᳚न्तम् |

अ॒नु॒ष्टुभ॒मनु॑चर्चू॒र्यमा᳚ण॒मिन्द्रं॒निचि॑क्युःक॒वयो᳚मनी॒षा || {8.7.10.4}, {10.124.9}, {10.10.12.9}
[80] (१-८) अष्टर्चस्य सूक्तस्याम्भृणी वाग्(ऋषिका) आत्मा देवता | (१, ३-८) प्रथमर्चस्तृतीयादिषण्णाञ्च त्रिष्टुप्, (२) द्वितीयायाश्च जगती छन्दसी ||
936 अ॒हंरु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒तवि॒श्वदे᳚वैः |

अ॒हंमि॒त्रावरु॑णो॒भाबि॑भर्म्य॒हमि᳚न्द्रा॒ग्नीऽ‌अ॒हम॒श्विनो॒भा || {8.7.11.1}, {10.125.1}, {10.10.13.1}
937 अ॒हंसोम॑माह॒नसं᳚बिभर्म्य॒हंत्वष्टा᳚रमु॒तपू॒षणं॒भग᳚म् |

अ॒हंद॑धामि॒द्रवि॑णंह॒विष्म॑तेसुप्रा॒व्ये॒३॑(ए॒)यज॑मानायसुन्व॒ते || {8.7.11.2}, {10.125.2}, {10.10.13.2}
938 अ॒हंराष्ट्री᳚सं॒गम॑नी॒वसू᳚नांचिकि॒तुषी᳚प्रथ॒माय॒ज्ञिया᳚नाम् |

तांमा᳚दे॒वाव्य॑दधुःपुरु॒त्राभूरि॑स्थात्रां॒भूर्या᳚वे॒शय᳚न्तीम् || {8.7.11.3}, {10.125.3}, {10.10.13.3}
939 मया॒सोऽ‌अन्न॑मत्ति॒योवि॒पश्य॑ति॒यःप्राणि॑ति॒यऽ‌ईं᳚शृ॒णोत्यु॒क्तम् |

अ॒म॒न्तवो॒मांतऽ‌उप॑क्षियन्तिश्रु॒धिश्रु॑तश्रद्धि॒वंते᳚वदामि || {8.7.11.4}, {10.125.4}, {10.10.13.4}
940 अ॒हमे॒वस्व॒यमि॒दंव॑दामि॒जुष्टं᳚दे॒वेभि॑रु॒तमानु॑षेभिः |

यंका॒मये॒तंत॑मु॒ग्रंकृ॑णोमि॒तंब्र॒ह्माणं॒तमृषिं॒तंसु॑मे॒धाम् || {8.7.11.5}, {10.125.5}, {10.10.13.5}
941 अ॒हंरु॒द्राय॒धनु॒रात॑नोमिब्रह्म॒द्विषे॒शर॑वे॒हन्त॒वाऽ‌उ॑ |

अ॒हंजना᳚यस॒मदं᳚कृणोम्य॒हंद्यावा᳚पृथि॒वीऽ‌वि॑वेश || {8.7.12.1}, {10.125.6}, {10.10.13.6}
942 अ॒हंसु॑वेपि॒तर॑मस्यमू॒र्धन्मम॒योनि॑र॒प्स्व१॑(अ॒)'न्तःस॑मु॒द्रे |

ततो॒विति॑ष्ठे॒भुव॒नानु॒विश्वो॒तामूंद्यांव॒र्ष्मणोप॑स्पृशामि || {8.7.12.2}, {10.125.7}, {10.10.13.7}
943 अ॒हमे॒ववात॑ऽ‌इव॒प्रवा᳚म्या॒रभ॑माणा॒भुव॑नानि॒विश्वा᳚ |

प॒रोदि॒वाप॒रऽ‌ए॒नापृ॑थि॒व्यैताव॑तीमहि॒नासंब॑भूव || {8.7.12.3}, {10.125.8}, {10.10.13.8}
[81] (१-८) अष्टर्चस्य सूक्तस्य शैला षः कुल्मलबर्हिषो वामदेव्योंहोमुग्वा ऋषिः | विश्वे देवा देवताः | (१-७) प्रथमादिसप्तर्चामपु रिष्टाद्वृहती, (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
944 तमंहो॒दु॑रि॒तंदेवा᳚सोऽ‌अष्ट॒मर्त्य᳚म् |

स॒जोष॑सो॒यम᳚र्य॒मामि॒त्रोनय᳚न्ति॒वरु॑णो॒ऽ‌अति॒द्विषः॑ || {8.7.13.1}, {10.126.1}, {10.10.14.1}
945 तद्धिव॒यंवृ॑णी॒महे॒वरु॑ण॒मित्रार्य॑मन् |

येना॒निरंह॑सोयू॒यंपा॒थने॒थाच॒मर्त्य॒मति॒द्विषः॑ || {8.7.13.2}, {10.126.2}, {10.10.14.2}
946 तेनू॒नंनो॒ऽयमू॒तये॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

नयि॑ष्ठाऽ‌नोने॒षणि॒पर्षि॑ष्ठाऽ‌नःप॒र्षण्यति॒द्विषः॑ || {8.7.13.3}, {10.126.3}, {10.10.14.3}
947 यू॒यंविश्वं॒परि॑पाथ॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

यु॒ष्माकं॒शर्म॑णिप्रि॒येस्याम॑सुप्रणीत॒योऽति॒द्विषः॑ || {8.7.13.4}, {10.126.4}, {10.10.14.4}
948 आ॒दि॒त्यासो॒ऽ‌अति॒स्रिधो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

उ॒ग्रंम॒रुद्भी᳚रु॒द्रंहु॑वे॒मेन्द्र॑म॒ग्निंस्व॒स्तयेऽति॒द्विषः॑ || {8.7.13.5}, {10.126.5}, {10.10.14.5}
949 नेता᳚रऽ‌ऊ॒षुण॑स्ति॒रोवरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

अति॒विश्वा᳚निदुरि॒ताराजा᳚नश्चर्षणी॒नामति॒द्विषः॑ || {8.7.13.6}, {10.126.6}, {10.10.14.6}
950 शु॒नम॒स्मभ्य॑मू॒तये॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

शर्म॑यच्छन्तुस॒प्रथ॑ऽ‌आदि॒त्यासो॒यदीम॑हे॒ऽ‌अति॒द्विषः॑ || {8.7.13.7}, {10.126.7}, {10.10.14.7}
951 यथा᳚ह॒त्यद्‌व॑सवोगौ॒र्यं᳚चित्‌प॒दिषि॒ताममु᳚ञ्चतायजत्राः |

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒प्रता᳚र्यग्नेप्रत॒रंन॒ऽ‌आयुः॑ || {8.7.13.8}, {10.126.8}, {10.10.14.8}
[82] (१-८) अष्टर्चस्य सूक्तस्य सौभरः ऋअशिक ऋषिर्भारद्वाजी रात्रिर्वा (ऋषिका) रात्रिदेव ता। गायत्री छन्दः ||
952 रात्री॒व्य॑ख्यदाय॒तीपु॑रु॒त्रादे॒व्य१॑(अ॒)क्षभिः॑ |

विश्वा॒ऽ‌अधि॒श्रियो᳚ऽधित || {8.7.14.1}, {10.127.1}, {10.10.15.1}
953 ओर्व॑प्रा॒ऽ‌अम॑र्त्यानि॒वतो᳚दे॒व्यु१॑(उ॒)द्वतः॑ |

ज्योति॑षाबाधते॒तमः॑ || {8.7.14.2}, {10.127.2}, {10.10.15.2}
954 निरु॒स्वसा᳚रमस्कृतो॒षसं᳚दे॒व्या᳚य॒ती |

अपेदु॑हासते॒तमः॑ || {8.7.14.3}, {10.127.3}, {10.10.15.3}
955 सानो᳚ऽ‌अ॒द्ययस्या᳚व॒यंनिते॒याम॒न्नवि॑क्ष्महि |

वृ॒क्षेव॑स॒तिंवयः॑ || {8.7.14.4}, {10.127.4}, {10.10.15.4}
956 निग्रामा᳚सोऽ‌अविक्षत॒निप॒द्वन्तो॒निप॒क्षिणः॑ |

निश्ये॒नास॑श्चिद॒र्थिनः॑ || {8.7.14.5}, {10.127.5}, {10.10.15.5}
957 या॒वया᳚वृ॒क्य१॑(अ॒)अंवृकं᳚य॒वय॑स्ते॒नमू᳚र्म्ये |

अथा᳚नःसु॒तरा᳚भव || {8.7.14.6}, {10.127.6}, {10.10.15.6}
958 उप॑मा॒पेपि॑श॒त्तमः॑कृ॒ष्णंव्य॑क्तमस्थित |

उष॑ऋ॒णेव॑यातय || {8.7.14.7}, {10.127.7}, {10.10.15.7}
959 उप॑ते॒गाऽ‌इ॒वाक॑रंवृणी॒ष्वदु॑हितर्दिवः |

रात्रि॒स्तोमं॒जि॒ग्युषे᳚ || {8.7.14.8}, {10.127.8}, {10.10.15.8}
[83] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसो विहव्य ऋषिः | विश्वे देवा देवताः | (१-८) प्रथमाद्यश्टर्चाम् त्रिष्टुप्, (९) नवम्याश्च जगती छन्दसी ||
960 ममा᳚ग्ने॒वर्चो᳚विह॒वेष्व॑स्तुव॒यंत्वेन्धा᳚नास्त॒न्वं᳚पुषेम |

मह्यं᳚नमन्तांप्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒पृत॑नाजयेम || {8.7.15.1}, {10.128.1}, {10.10.16.1}
961 मम॑दे॒वावि॑ह॒वेस᳚न्तु॒सर्व॒ऽ‌इन्द्र॑वन्तोम॒रुतो॒विष्णु॑र॒ग्निः |

ममा॒न्तरि॑क्षमु॒रुलो᳚कमस्तु॒मह्यं॒वातः॑पवतां॒कामे᳚ऽ‌अ॒स्मिन् || {8.7.15.2}, {10.128.2}, {10.10.16.2}
962 मयि॑दे॒वाद्रवि॑ण॒माय॑जन्तां॒मय्या॒शीर॑स्तु॒मयि॑दे॒वहू᳚तिः |

दैव्या॒होता᳚रोवनुषन्त॒पूर्वेऽरि॑ष्टाःस्यामत॒न्वा᳚सु॒वीराः᳚ || {8.7.15.3}, {10.128.3}, {10.10.16.3}
963 मह्यं᳚यजन्तु॒मम॒यानि॑ह॒व्याकू᳚तिःस॒त्यामन॑सोमेऽ‌अस्तु |

एनो॒मानिगां᳚कत॒मच्च॒नाहंविश्वे᳚देवासो॒ऽ‌अधि॑वोचतानः || {8.7.15.4}, {10.128.4}, {10.10.16.4}
964 देवीः᳚षळुर्वीरु॒रुनः॑कृणोत॒विश्वे᳚देवासऽ‌इ॒हवी᳚रयध्वम् |

माहा᳚स्महिप्र॒जया॒मात॒नूभि॒र्मार॑धामद्विष॒तेसो᳚मराजन् || {8.7.15.5}, {10.128.5}, {10.10.16.5}
965 अग्ने᳚म॒न्युंप्र॑तिनु॒दन्‌परे᳚षा॒मद॑ब्धोगो॒पाःपरि॑पाहिन॒स्त्वम् |

प्र॒त्यञ्चो᳚यन्तुनि॒गुतः॒पुन॒स्ते॒३॑(ए॒)ऽमैषां᳚चि॒त्तंप्र॒बुधां॒विने᳚शत् || {8.7.16.1}, {10.128.6}, {10.10.16.6}
966 धा॒ताधा᳚तॄ॒णांभुव॑नस्य॒यस्पति॑र्दे॒वंत्रा॒तार॑मभिमातिषा॒हम् |

इ॒मंय॒ज्ञम॒श्विनो॒भाबृह॒स्पति॑र्दे॒वाःपा᳚न्तु॒यज॑मानंन्य॒र्थात् || {8.7.16.2}, {10.128.7}, {10.10.16.7}
967 उ॒रु॒व्यचा᳚नोमहि॒षःशर्म॑यंसद॒स्मिन्हवे᳚पुरुहू॒तःपु॑रु॒क्षुः |

नः॑प्र॒जायै᳚हर्यश्वमृळ॒येन्द्र॒मानो᳚रीरिषो॒मापरा᳚दाः || {8.7.16.3}, {10.128.8}, {10.10.16.8}
968 येनः॑स॒पत्ना॒ऽ‌अप॒तेभ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑बाधामहे॒तान् |

वस॑वोरु॒द्राऽ‌आ᳚दि॒त्याऽ‌उ॑परि॒स्पृशं᳚मो॒ग्रंचेत्ता᳚रमधिरा॒जम॑क्रन् || {8.7.16.4}, {10.128.9}, {10.10.16.9}
[84] (१-७) सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापति ऋषिः | भाववृत्तं देवता | त्रिष्टुप् छन्दः ||
969 नास॑दासी॒न्नोसदा᳚सीत्त॒दानीं॒नासी॒द्रजो॒नोव्यो᳚माप॒रोयत् |

किमाव॑रीवः॒कुह॒कस्य॒शर्म॒न्नम्भः॒किमा᳚सी॒द्गह॑नंगभी॒रम् || {8.7.17.1}, {10.129.1}, {10.11.1.1}
970 मृ॒त्युरा᳚सीद॒मृतं॒तर्हि॒रात्र्या॒ऽ‌अह्न॑ऽ‌आसीत्‌प्रके॒तः |

आनी᳚दवा॒तंस्व॒धया॒तदेकं॒तस्मा᳚द्धा॒न्यन्नप॒रःकिंच॒नास॑ || {8.7.17.2}, {10.129.2}, {10.11.1.2}
971 तम॑ऽ‌आसी॒त्तम॑सागू॒ळ्हमग्रे᳚ऽप्रके॒तंस॑लि॒लंसर्व॑माऽ‌इ॒दम् |

तु॒च्छ्येना॒भ्वपि॑हितं॒यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैक᳚म् || {8.7.17.3}, {10.129.3}, {10.11.1.3}
972 काम॒स्तदग्रे॒सम॑वर्त॒ताधि॒मन॑सो॒रेतः॑प्रथ॒मंयदासी᳚त् |

स॒तोबन्धु॒मस॑ति॒निर॑विन्दन्हृ॒दिप्र॒तीष्या᳚क॒वयो᳚मनी॒षा || {8.7.17.4}, {10.129.4}, {10.11.1.4}
973 ति॒र॒श्चीनो॒वित॑तोर॒श्मिरे᳚षाम॒धःस्वि॑दा॒सी३दु॒परि॑स्विदासी३त् |

रे॒तो॒धाऽ‌आ᳚सन्महि॒मान॑ऽ‌आसन्‌त्स्व॒धाऽ‌अ॒वस्ता॒त्‌प्रय॑तिःप॒रस्ता᳚त् || {8.7.17.5}, {10.129.5}, {10.11.1.5}
974 कोऽ‌अ॒द्धावे᳚द॒कऽ‌इ॒हप्रवो᳚च॒त्कुत॒ऽ‌आजा᳚ता॒कुत॑ऽ‌इ॒यंविसृ॑ष्टिः |

अ॒र्वाग्दे॒वाऽ‌अ॒स्यवि॒सर्ज॑ने॒नाथा॒कोवे᳚द॒यत॑ऽ‌आब॒भूव॑ || {8.7.17.6}, {10.129.6}, {10.11.1.6}
975 इ॒यंविसृ॑ष्टि॒र्यत॑ऽ‌आब॒भूव॒यदि॑वाद॒धेयदि॑वा॒ |

योऽ‌अ॒स्याध्य॑क्षःपर॒मेव्यो᳚म॒न्‌त्सोऽ‌अ॒ङ्गवे᳚द॒यदि॑वा॒वेद॑ || {8.7.17.7}, {10.129.7}, {10.11.1.7}
[85] (१-७) सप्तर्चस्य सूक्तस्य प्राजापत्यो यज्ञ ऋषिः | भाववृत्तं देवता | (१) प्रथम! जगती, (२-७) द्वितीयादिषण्णाञ्च त्रिष्टुप् छन्दसी ||
976 योय॒ज्ञोवि॒श्वत॒स्तन्तु॑भिस्त॒तऽ‌एक॑शतंदेवक॒र्मेभि॒राय॑तः |

इ॒मेव॑यन्तिपि॒तरो॒यऽ‌आ᳚य॒युःप्रव॒याप॑व॒येत्या᳚सतेत॒ते || {8.7.18.1}, {10.130.1}, {10.11.2.1}
977 पुमाँ᳚ऽ‌एनंतनुत॒ऽ‌उत्कृ॑णत्ति॒पुमा॒न्‌वित॑त्ने॒ऽ‌अधि॒नाके᳚ऽ‌अ॒स्मिन् |

इ॒मेम॒यूखा॒ऽ‌उप॑सेदुरू॒सदः॒सामा᳚निचक्रु॒स्तस॑रा॒ण्योत॑वे || {8.7.18.2}, {10.130.2}, {10.11.2.2}
978 कासी᳚त्‌प्र॒माप्र॑ति॒माकिंनि॒दान॒माज्यं॒किमा᳚सीत्‌परि॒धिःकऽ‌आ᳚सीत् |

छन्दः॒किमा᳚सी॒त्‌प्र‌उ॑गं॒किमु॒क्थंयद्‌दे॒वादे॒वमय॑जन्त॒विश्वे᳚ || {8.7.18.3}, {10.130.3}, {10.11.2.3}
979 अ॒ग्नेर्गा᳚य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑यासवि॒तासंब॑भूव |

अ॒नु॒ष्टुभा॒सोम॑ऽ‌उ॒क्थैर्मह॑स्वा॒न्‌बृह॒स्पते᳚र्बृह॒तीवाच॑मावत् || {8.7.18.4}, {10.130.4}, {10.11.2.4}
980 वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्यत्रि॒ष्टुबि॒हभा॒गोऽ‌अह्नः॑ |

विश्वा᳚न्दे॒वाञ्जग॒त्यावि॑वेश॒तेन॑चाकॢप्र॒ऋष॑योमनु॒ष्याः᳚ || {8.7.18.5}, {10.130.5}, {10.11.2.5}
981 चा॒कॢ॒प्रेतेन॒ऋष॑योमनु॒ष्या᳚य॒ज्ञेजा॒तेपि॒तरो᳚नःपुरा॒णे |

पश्य᳚न्मन्ये॒मन॑सा॒चक्ष॑सा॒तान्यऽ‌इ॒मंय॒ज्ञमय॑जन्त॒पूर्वे᳚ || {8.7.18.6}, {10.130.6}, {10.11.2.6}
982 स॒हस्तो᳚माःस॒हछ᳚न्दसऽ‌आ॒वृतः॑स॒हप्र॑मा॒ऋष॑यःस॒प्तदैव्याः᳚ |

पूर्वे᳚षां॒पन्था᳚मनु॒दृश्य॒धीरा᳚ऽ‌अ॒न्वाले᳚भिरेर॒थ्यो॒३॑(ओ॒)र॒श्मीन् || {8.7.18.7}, {10.130.7}, {10.11.2.7}
[86] (१-७) सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्ति ऋषिः | (१-३, ६-७) प्रथमादितृचस्य षष्ठीसप्तम्योर्‌ऋचोश्चेन्द्रः, (४-५) चतुर्थीपञ्चम्योश्चाश्विनौ देवताः | (१-३, ५-७) प्रथमादितृचस्य पञ्चम्यादितृचस्य च त्रिष्टुप, (४) चतुर्थ्या ऋचश्चानुष्टप् छन्दसी ||
983 अप॒प्राच॑ऽ‌इन्द्र॒विश्वाँ᳚ऽ‌अ॒मित्रा॒नपापा᳚चोऽ‌अभिभूतेनुदस्व |

अपोदी᳚चो॒ऽ‌अप॑शूराध॒राच॑ऽ‌उ॒रौयथा॒तव॒शर्म॒न्मदे᳚म || {8.7.19.1}, {10.131.1}, {10.11.3.1}
984 कु॒विद॒ङ्गयव॑मन्तो॒यवं᳚चि॒द्यथा॒दान्त्य॑नुपू॒र्वंवि॒यूय॑ |

इ॒हेहै᳚षांकृणुहि॒भोज॑नानि॒येब॒र्हिषो॒नमो᳚वृक्तिं॒ज॒ग्मुः || {8.7.19.2}, {10.131.2}, {10.11.3.2}
985 न॒हिस्थूर्यृ॑तु॒थाया॒तमस्ति॒नोतश्रवो᳚विविदेसंग॒मेषु॑ |

ग॒व्यन्त॒ऽ‌इन्द्रं᳚स॒ख्याय॒विप्रा᳚ऽ‌अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः || {8.7.19.3}, {10.131.3}, {10.11.3.3}
986 यु॒वंसु॒राम॑मश्विना॒नमु॑चावासु॒रेसचा᳚ |

वि॒पि॒पा॒नाशु॑भस्पती॒ऽ‌इन्द्रं॒कर्म॑स्वावतम् || {8.7.19.4}, {10.131.4}, {10.11.3.4}
987 पु॒त्रमि॑वपि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथुः॒काव्यै᳚र्दं॒सना᳚भिः |

यत्सु॒रामं॒व्यपि॑बः॒शची᳚भिः॒सर॑स्वतीत्वामघवन्नभिष्णक् || {8.7.19.5}, {10.131.5}, {10.11.3.5}
988 इन्द्रः॑सु॒त्रामा॒स्ववाँ॒ऽ‌अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |

बाध॑तां॒द्वेषो॒ऽ‌अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम || {8.7.19.6}, {10.131.6}, {10.11.3.6}
989 तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |

सु॒त्रामा॒स्ववाँ॒ऽ‌इन्द्रो᳚ऽ‌अ॒स्मेऽ‌आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु || {8.7.19.7}, {10.131.7}, {10.11.3.7}
[87] (१-७) सप्तर्चस्य सूक्तस्य नामेर्ध : शकपूत ऋषिः | (१) प्रथमर्ची द्यभम् यश्विनः, (२-७) द्वितीयादितृचद्वयस्य च मित्रावरुणौ देवताः | (१) प्रथम! न्य सारिणी, (२, ६) द्वितीयाषष्ठ्योः प्रस्तारपतिः, (३-५) तृतीयादितृचस्य विराड्रूपा, (७) सप्तम्याश्च महासतोबृहती छन्दांसि ||
990 ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नंभूमि॑र॒भिप्र॑भू॒षणि॑ |

ई॒जा॒नंदे॒वाव॒श्विना᳚व॒भिसु॒म्नैर॑वर्धताम् || {8.7.20.1}, {10.132.1}, {10.11.4.1}
991 तावां᳚मित्रावरुणाधार॒यत्क्षि॑तीसुषु॒म्नेषि॑त॒त्वता᳚यजामसि |

यु॒वोःक्रा॒णाय॑स॒ख्यैर॒भिष्या᳚मर॒क्षसः॑ || {8.7.20.2}, {10.132.2}, {10.11.4.2}
992 अधा᳚चि॒न्नुयद्दिधि॑षामहेवाम॒भिप्रि॒यंरेक्णः॒पत्य॑मानाः |

द॒द्वाँऽ‌वा॒यत्‌पुष्य॑ति॒रेक्णः॒सम्वा᳚र॒न्नकि॑रस्यम॒घानि॑ || {8.7.20.3}, {10.132.3}, {10.11.4.3}
993 अ॒साव॒न्योऽ‌अ॑सुरसूयत॒द्यौस्त्वंविश्वे᳚षांवरुणासि॒राजा᳚ |

मू॒र्धारथ॑स्यचाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् || {8.7.20.4}, {10.132.4}, {10.11.4.4}
994 अ॒स्मिन्‌त्स्वे॒३॑(ए॒)तच्छक॑पूत॒ऽ‌एनो᳚हि॒तेमि॒त्रेनिग॑तान्हन्तिवी॒रान् |

अ॒वोर्वा॒यद्धात्त॒नूष्ववः॑प्रि॒यासु॑य॒ज्ञिया॒स्वर्वा᳚ || {8.7.20.5}, {10.132.5}, {10.11.4.5}
995 यु॒वोर्हिमा॒तादि॑तिर्विचेतसा॒द्यौर्नभूमिः॒पय॑सापुपू॒तनि॑ |

अव॑प्रि॒यादि॑दिष्टन॒सूरो᳚निनिक्तर॒श्मिभिः॑ || {8.7.20.6}, {10.132.6}, {10.11.4.6}
996 यु॒वंह्य॑प्न॒राजा॒वसी᳚दतं॒तिष्ठ॒द्रथं॒धू॒र्षदं᳚वन॒र्षद᳚म् |

तानः॑कणूक॒यन्ती᳚र्नृ॒मेध॑स्तत्रे॒ऽ‌अंह॑सःसु॒मेध॑स्तत्रे॒ऽ‌अंह॑सः || {8.7.20.7}, {10.132.7}, {10.11.4.7}
[88] (१-७) सप्तर्चस्य सूक्तस्य पैजवनः सुदा ऋषिः | इन्द्रो देवता | (१-३) प्रथमादितृचस्य शक्वरी, (४-६) चतुर्थ्यादितृचस्य महाप‌ङ्क्तिः, (७) सप्तम्यूचश्च त्रिष्टुप् छन्दांसि ||
997 प्रोष्व॑स्मैपुरोर॒थमिन्द्रा᳚यशू॒षम॑र्चत |

अ॒भीके᳚चिदुलोक॒कृत्सं॒गेस॒मत्सु॑वृत्र॒हास्माकं᳚बोधिचोदि॒तानभ᳚न्तामन्य॒केषां᳚ज्या॒काऽ‌अधि॒धन्व॑सु || {8.7.21.1}, {10.133.1}, {10.11.5.1}
998 त्वंसिन्धूँ॒रवा᳚सृजोऽध॒राचो॒ऽ‌अह॒न्नहि᳚म् |

अ॒श॒त्रुरि᳚न्द्रजज्ञिषे॒विश्वं᳚पुष्यसि॒वार्यं॒तंत्वा॒परि॑ष्वजामहे॒नभ᳚न्तामन्य॒केषां᳚ज्या॒काऽ‌अधि॒धन्व॑सु || {8.7.21.2}, {10.133.2}, {10.11.5.2}
999 विषुविश्वा॒ऽ‌अरा᳚तयो॒ऽर्योन॑शन्तनो॒धियः॑ |

अस्ता᳚सि॒शत्र॑वेव॒धंयोन॑ऽ‌इन्द्र॒जिघां᳚सति॒याते᳚रा॒तिर्द॒दिर्वसु॒नभ᳚न्तामन्य॒केषां᳚ज्या॒काऽ‌अधि॒धन्व॑सु || {8.7.21.3}, {10.133.3}, {10.11.5.3}
1000 योन॑ऽ‌इन्द्रा॒भितो॒जनो᳚वृका॒युरा॒दिदे᳚शति |

अ॒ध॒स्प॒दंतमीं᳚कृधिविबा॒धोऽ‌अ॑सिसास॒हिर्नभ᳚न्तामन्य॒केषां᳚ज्या॒काऽ‌अधि॒धन्व॑सु || {8.7.21.4}, {10.133.4}, {10.11.5.4}
1001 योन॑ऽ‌इन्द्राभि॒दास॑ति॒सना᳚भि॒र्यश्च॒निष्ट्यः॑ |

अव॒तस्य॒बलं᳚तिरम॒हीव॒द्यौरध॒त्मना॒नभ᳚न्तामन्य॒केषां᳚ज्या॒काऽ‌अधि॒धन्व॑सु || {8.7.21.5}, {10.133.5}, {10.11.5.5}
1002 व॒यमि᳚न्द्रत्वा॒यवः॑सखि॒त्वमार॑भामहे |

ऋ॒तस्य॑नःप॒थान॒याति॒विश्वा᳚निदुरि॒तानभ᳚न्तामन्य॒केषां᳚ज्या॒काऽ‌अधि॒धन्व॑सु || {8.7.21.6}, {10.133.6}, {10.11.5.6}
1003 अ॒स्मभ्यं॒सुत्वमि᳚न्द्र॒तांशि॑क्ष॒यादोह॑ते॒प्रति॒वरं᳚जरि॒त्रे |

अच्छि॑द्रोध्नीपी॒पय॒द्यथा᳚नःस॒हस्र॑धारा॒पय॑साम॒हीगौः || {8.7.21.7}, {10.133.7}, {10.11.5.7}
[89] (१-७) सप्तर्चस्य सूक्तस्य (१-५, ६) प्रथमादिपञ्चर्चाम् षष्ठ्याः पूर्वार्धस्य च यौवनाश्वो मान्धाता ऋषिः | (६-७) षष्ठ्या उत्तरार्धस्य सप्तम्याश्च गोधा (ऋषिका) इन्द्रो देवता | (१-६) प्रथमादिषण्णां महापतिः, (७) सप्तम्याश्च पतिश्चन्दसी ||
1004 उ॒भेयदि᳚न्द्र॒रोद॑सीऽ‌आप॒प्राथो॒षाऽ‌इ॑व |

म॒हान्तं᳚त्वाम॒हीनां᳚स॒म्राजं᳚चर्षणी॒नांदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {8.7.22.1}, {10.134.1}, {10.11.6.1}
1005 अव॑स्मदुर्हणाय॒तोमर्त॑स्यतनुहिस्थि॒रम् |

अ॒ध॒स्प॒दंतमीं᳚कृधि॒योऽ‌अ॒स्माँऽ‌आ॒दिदे᳚शतिदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {8.7.22.2}, {10.134.2}, {10.11.6.2}
1006 अव॒त्याबृ॑ह॒तीरिषो᳚वि॒श्वश्च᳚न्द्राऽ‌अमित्रहन् |

शची᳚भिःशक्रधूनु॒हीन्द्र॒विश्वा᳚भिरू॒तिभि॑र्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {8.7.22.3}, {10.134.3}, {10.11.6.3}
1007 अव॒यत्त्वंश॑तक्रत॒विन्द्र॒विश्वा᳚निधूनु॒षे |

र॒यिंसु᳚न्व॒तेसचा᳚सह॒स्रिणी᳚भिरू॒तिभि॑र्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {8.7.22.4}, {10.134.4}, {10.11.6.4}
1008 अव॒स्वेदा᳚ऽ‌इवा॒भितो॒विष्व॑क्पतन्तुदि॒द्यवः॑ |

दूर्वा᳚याऽ‌इव॒तन्त॑वो॒व्य१॑(अ॒)स्मदे᳚तुदुर्म॒तिर्दे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {8.7.22.5}, {10.134.5}, {10.11.6.5}
1009 दी॒र्घंह्य᳚ङ्कु॒शंय॑था॒शक्तिं॒बिभ॑र्षिमन्तुमः |

पूर्वे᳚णमघवन्‌प॒दाजोव॒यांयथा᳚यमोदे॒वीजनि॑त्र्यजीजनद्भ॒द्राजनि॑त्र्यजीजनत् || {8.7.22.6}, {10.134.6}, {10.11.6.6}
1010 नकि॑र्देवामिनीमसि॒नकि॒रायो᳚पयामसिमन्त्र॒श्रुत्यं᳚चरामसि |

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भिसंर॑भामहे || {8.7.22.7}, {10.134.7}, {10.11.6.7}
[90] (१-७) सप्तर्चस्य सूक्तस्य यामायनः कुमार ऋषिः | यमो देवता | अनुष्टुप् छन्दः ||
1011 यस्मि᳚न्‌वृ॒क्षेसु॑पला॒शेदे॒वैःस॒म्पिब॑तेय॒मः |

अत्रा᳚नोवि॒श्पतिः॑पि॒तापु॑रा॒णाँऽ‌अनु॑वेनति || {8.7.23.1}, {10.135.1}, {10.11.7.1}
1012 पु॒रा॒णाँऽ‌अ॑नु॒वेन᳚न्तं॒चर᳚न्तंपा॒पया᳚मु॒या |

अ॒सू॒यन्न॒भ्य॑चाकशं॒तस्मा᳚ऽ‌अस्पृहयं॒पुनः॑ || {8.7.23.2}, {10.135.2}, {10.11.7.2}
1013 यंकु॑मार॒नवं॒रथ॑मच॒क्रंमन॒साकृ॑णोः |

एके᳚षंवि॒श्वतः॒प्राञ्च॒मप॑श्य॒न्नधि॑तिष्ठसि || {8.7.23.3}, {10.135.3}, {10.11.7.3}
1014 यंकु॑मार॒प्राव॑र्तयो॒रथं॒विप्रे᳚भ्य॒स्परि॑ |

तंसामानु॒प्राव॑र्तत॒समि॒तोना॒व्याहि॑तम् || {8.7.23.4}, {10.135.4}, {10.11.7.4}
1015 कःकु॑मा॒रम॑जनय॒द्रथं॒कोनिर॑वर्तयत् |

कःस्वि॒त्तद॒द्यनो᳚ब्रूयादनु॒देयी॒यथाभ॑वत् || {8.7.23.5}, {10.135.5}, {10.11.7.5}
1016 यथाभ॑वदनु॒देयी॒ततो॒ऽ‌अग्र॑मजायत |

पु॒रस्ता᳚द्बु॒ध्नऽ‌आत॑तःप॒श्चान्नि॒रय॑णंकृ॒तम् || {8.7.23.6}, {10.135.6}, {10.11.7.6}
1017 इ॒दंय॒मस्य॒साद॑नंदेवमा॒नंयदु॒च्यते᳚ |

इ॒यम॑स्यधम्यतेना॒ळीर॒यंगी॒र्भिःपरि॑ष्कृतः || {8.7.23.7}, {10.135.7}, {10.11.7.7}
[91] (१-७) सप्तर्चस्य सूक्तस्य वातशनाः ((१) प्रथम! जूतिः, (२) द्वितीयाया वातजूतिः, (३) तृतीयाया विप्राताः |, (४) चतुर्थ्या वृषाणकः, (५) पञ्चम्याः करिक्रतः, (६) षष्ठ्या एतशः, (७) सप्तम्याश्च ऋष्यशृङ्गः) (ऋषयः) केशिनः (अग्निवायुसयूः) देवताः | अनुष्टुप्, छन्दः ||
1018 के॒श्य१॑(अ॒)ग्निंके॒शीवि॒षंके॒शीबि॑भर्ति॒रोद॑सी |

के॒शीविश्वं॒स्व॑र्दृ॒शेके॒शीदंज्योति॑रुच्यते || {8.7.24.1}, {10.136.1}, {10.11.8.1}
1019 मुन॑यो॒वात॑रशनाःपि॒शङ्गा᳚वसते॒मला᳚ |

वात॒स्यानु॒ध्राजिं᳚यन्ति॒यद्‌दे॒वासो॒ऽ‌अवि॑क्षत || {8.7.24.2}, {10.136.2}, {10.11.8.2}
1020 उन्म॑दिता॒मौने᳚येन॒वाताँ॒ऽ‌त॑स्थिमाव॒यम् |

शरी॒रेद॒स्माकं᳚यू॒यंमर्ता᳚सोऽ‌अ॒भिप॑श्यथ || {8.7.24.3}, {10.136.3}, {10.11.8.3}
1021 अ॒न्तरि॑क्षेणपतति॒विश्वा᳚रू॒पाव॒चाक॑शत् |

मुनि॑र्दे॒वस्य॑देवस्य॒सौकृ॑त्याय॒सखा᳚हि॒तः || {8.7.24.4}, {10.136.4}, {10.11.8.4}
1022 वात॒स्याश्वो᳚वा॒योःसखाथो᳚दे॒वेषि॑तो॒मुनिः॑ |

उ॒भौस॑मु॒द्रावाक्षे᳚ति॒यश्च॒पूर्व॑ऽ‌उ॒ताप॑रः || {8.7.24.5}, {10.136.5}, {10.11.8.5}
1023 अ॒प्स॒रसां᳚गन्ध॒र्वाणां᳚मृ॒गाणां॒चर॑णे॒चर॑न् |

के॒शीकेत॑स्यवि॒द्वान्‌त्सखा᳚स्वा॒दुर्म॒दिन्त॑मः || {8.7.24.6}, {10.136.6}, {10.11.8.6}
1024 वा॒युर॑स्मा॒ऽ‌उपा᳚मन्थत्‌पि॒नष्टि॑स्माकुनन्न॒मा |

के॒शीवि॒षस्य॒पात्रे᳚ण॒यद्रु॒द्रेणापि॑बत्स॒ह || {8.7.24.7}, {10.136.7}, {10.11.8.7}
[92] (१-७) सप्तर्चस्य सूक्तस्य सप्तर्षयः ((१) प्रथम! भरद्वाजः, (२) द्वितीयायाः कश्यपः, (३) तृतीयाया गोतमः, (४) चतुर्थ्या अत्रिः, (५) पञ्चम्या विश्वामित्रः, (६) षष्ठ्या जमदग्निः, (७) सप्तम्याश्च वसिष्ठः) (ऋषयः) विश्वे देवा देवताः | अनुष्टुप् छन्दः ||
1025 उ॒तदे᳚वा॒ऽ‌अव॑हितं॒देवा॒ऽ‌उन्न॑यथा॒पुनः॑ |

उ॒ताग॑श्च॒क्रुषं᳚देवा॒देवा᳚जी॒वय॑था॒पुनः॑ || {8.7.25.1}, {10.137.1}, {10.11.9.1}
1026 द्वावि॒मौवातौ᳚वात॒ऽ‌सिन्धो॒राप॑रा॒वतः॑ |

दक्षं᳚तेऽ‌अ॒न्यऽ‌वा᳚तु॒परा॒न्योवा᳚तु॒यद्रपः॑ || {8.7.25.2}, {10.137.2}, {10.11.9.2}
1027 वा᳚तवाहिभेष॒जंविवा᳚तवाहि॒यद्रपः॑ |

त्वंहिवि॒श्वभे᳚षजोदे॒वानां᳚दू॒तऽ‌ईय॑से || {8.7.25.3}, {10.137.3}, {10.11.9.3}
1028 त्वा᳚गमं॒शंता᳚तिभि॒रथो᳚ऽ‌अरि॒ष्टता᳚तिभिः |

दक्षं᳚तेभ॒द्रमाभा᳚र्षं॒परा॒यक्ष्मं᳚सुवामिते || {8.7.25.4}, {10.137.4}, {10.11.9.4}
1029 त्राय᳚न्तामि॒हदे॒वास्त्राय॑तांम॒रुतां᳚ग॒णः |

त्राय᳚न्तां॒विश्वा᳚भू॒तानि॒यथा॒यम॑र॒पाऽ‌अस॑त् || {8.7.25.5}, {10.137.5}, {10.11.9.5}
1030 आप॒ऽ‌इद्वाऽ‌उ॑भेष॒जीरापो᳚ऽ‌अमीव॒चात॑नीः |

आपः॒सर्व॑स्यभेष॒जीस्तास्ते᳚कृण्वन्तुभेष॒जम् || {8.7.25.6}, {10.137.6}, {10.11.9.6}
1031 हस्ता᳚भ्यां॒दश॑शाखाभ्यांजि॒ह्वावा॒चःपु॑रोग॒वी |

अ॒ना॒म॒यि॒त्नुभ्यां᳚त्वा॒ताभ्यां॒त्वोप॑स्पृशामसि || {8.7.25.7}, {10.137.7}, {10.11.9.7}
[93] (१-६) षळृर्चस्य सूक्तस्यौरवोऽङ्ग ऋषिः | इन्द्रो देवता | जगती छन्दः ||
1032 तव॒त्यऽ‌इ᳚न्द्रस॒ख्येषु॒वह्न॑यऋ॒तंम᳚न्वा॒नाव्य॑दर्दिरुर्व॒लम् |

यत्रा᳚दश॒स्यन्नु॒षसो᳚रि॒णन्न॒पःकुत्सा᳚य॒मन्म᳚न्न॒ह्य॑श्चदं॒सयः॑ || {8.7.26.1}, {10.138.1}, {10.11.10.1}
1033 अवा᳚सृजःप्र॒स्वः॑श्व॒ञ्चयो᳚गि॒रीनुदा᳚जऽ‌उ॒स्राऽ‌अपि॑बो॒मधु॑प्रि॒यम् |

अव॑र्धयोव॒निनो᳚ऽ‌अस्य॒दंस॑साशु॒शोच॒सूर्य॑ऋ॒तजा᳚तयागि॒रा || {8.7.26.2}, {10.138.2}, {10.11.10.2}
1034 विसूर्यो॒मध्ये᳚ऽ‌अमुच॒द्रथं᳚दि॒वोवि॒दद्दा॒साय॑प्रति॒मान॒मार्यः॑ |

दृ॒ळ्हानि॒पिप्रो॒रसु॑रस्यमा॒यिन॒ऽ‌इन्द्रो॒व्या᳚स्यच्चकृ॒वाँऽ‌ऋ॒जिश्व॑ना || {8.7.26.3}, {10.138.3}, {10.11.10.3}
1035 अना᳚धृष्टानिधृषि॒तोव्या᳚स्यन्नि॒धीँरदे᳚वाँऽ‌अमृणद॒यास्यः॑ |

मा॒सेव॒सूर्यो॒वसु॒पुर्य॒माद॑देगृणा॒नःशत्रूँ᳚रशृणाद्वि॒रुक्म॑ता || {8.7.26.4}, {10.138.4}, {10.11.10.4}
1036 अयु॑द्धसेनोवि॒भ्वा᳚विभिन्द॒तादाश॑द्वृत्र॒हातुज्या᳚नितेजते |

इन्द्र॑स्य॒वज्रा᳚दबिभेदभि॒श्नथः॒प्राक्रा᳚मच्छु॒न्ध्यूरज॑हादु॒षाऽ‌अनः॑ || {8.7.26.5}, {10.138.5}, {10.11.10.5}
1037 ए॒तात्याते॒श्रुत्या᳚नि॒केव॑ला॒यदेक॒ऽ‌एक॒मकृ॑णोरय॒ज्ञम् |

मा॒सांवि॒धान॑मदधा॒ऽ‌अधि॒द्यवि॒त्वया॒विभि᳚न्नंभरतिप्र॒धिंपि॒ता || {8.7.26.6}, {10.138.6}, {10.11.10.6}
[94] (१-६) षळृर्चस्य सूक्तस्य गन्धर्वो विश्वावसुऋ षः (१-३) प्रथमादितृचस्य सविता, (४-६) चतुर्थ्यादितृचस्य चात्मा देवते | त्रिष्टुप् छन्दः ||
1038 सूर्य॑रश्मि॒र्हरि॑केशःपु॒रस्ता᳚त्सवि॒ताज्योति॒रुद॑याँ॒ऽ‌अज॑स्रम् |

तस्य॑पू॒षाप्र॑स॒वेया᳚तिवि॒द्वान्‌त्स॒म्पश्य॒न्‌विश्वा॒भुव॑नानिगो॒पाः || {8.7.27.1}, {10.139.1}, {10.11.11.1}
1039 नृ॒चक्षा᳚ऽ‌ए॒षदि॒वोमध्य॑ऽ‌आस्तऽ‌आपप्रि॒वान्‌रोद॑सीऽ‌अ॒न्तरि॑क्षम् |

वि॒श्वाची᳚र॒भिच॑ष्टेघृ॒ताची᳚रन्त॒रापूर्व॒मप॑रंके॒तुम् || {8.7.27.2}, {10.139.2}, {10.11.11.2}
1040 रा॒योबु॒ध्नःसं॒गम॑नो॒वसू᳚नां॒विश्वा᳚रू॒पाभिच॑ष्टे॒शची᳚भिः |

दे॒वऽ‌इ॑वसवि॒तास॒त्यध॒र्मेन्द्रो॒त॑स्थौसम॒रेधना᳚नाम् || {8.7.27.3}, {10.139.3}, {10.11.11.3}
1041 वि॒श्वाव॑सुंसोमगन्ध॒र्वमापो᳚ददृ॒शुषी॒स्तदृ॒तेना॒व्या᳚यन् |

तद॒न्ववै॒दिन्द्रो᳚रारहा॒णऽ‌आ᳚सां॒परि॒सूर्य॑स्यपरि॒धीँर॑पश्यत् || {8.7.27.4}, {10.139.4}, {10.11.11.4}
1042 वि॒श्वाव॑सुर॒भितन्नो᳚गृणातुदि॒व्योग᳚न्ध॒र्वोरज॑सोवि॒मानः॑ |

यद्‌वा᳚घास॒त्यमु॒तयन्नवि॒द्मधियो᳚हिन्वा॒नोधिय॒ऽ‌इन्नो᳚ऽ‌अव्याः || {8.7.27.5}, {10.139.5}, {10.11.11.5}
1043 सस्नि॑मविन्द॒च्चर॑णेन॒दीना॒मपा᳚वृणो॒द्दुरो॒ऽ‌अश्म᳚व्रजानाम् |

प्रासां᳚गन्ध॒र्वोऽ‌अ॒मृता᳚निवोच॒दिन्द्रो॒दक्षं॒परि॑जानाद॒हीना᳚म् || {8.7.27.6}, {10.139.6}, {10.11.11.6}
[95] (१-६) षळृर्चस्य सूक्तस्य पावकोऽग्नि ऋषिः | अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्विष्टारप‌ङ्क्तिः, (३-५) तृतीयादितृचस्य सतोबृहती, (६) षष्ठ्याश्चोपरिष्टाजयोतिश्छन्दांसि ||
1044 अग्ने॒तव॒श्रवो॒वयो॒महि॑भ्राजन्तेऽ‌अ॒र्चयो᳚विभावसो |

बृह॑द्भानो॒शव॑सा॒वाज॑मु॒क्थ्य१॑(अ॒)अंदधा᳚सिदा॒शुषे᳚कवे || {8.7.28.1}, {10.140.1}, {10.11.12.1}
1045 पा॒व॒कव॑र्चाःशु॒क्रव॑र्चा॒ऽ‌अनू᳚नवर्चा॒ऽ‌उदि॑यर्षिभा॒नुना᳚ |

पु॒त्रोमा॒तरा᳚वि॒चर॒न्नुपा᳚वसिपृ॒णक्षि॒रोद॑सीऽ‌उ॒भे || {8.7.28.2}, {10.140.2}, {10.11.12.2}
1046 ऊर्जो᳚नपाज्जातवेदःसुश॒स्तिभि॒र्मन्द॑स्वधी॒तिभि॑र्हि॒तः |

त्वेऽ‌इषः॒संद॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑योवा॒मजा᳚ताः || {8.7.28.3}, {10.140.3}, {10.11.12.3}
1047 इ॒र॒ज्यन्न॑ग्नेप्रथयस्वज॒न्तुभि॑र॒स्मेरायो᳚ऽ‌अमर्त्य |

द॑र्श॒तस्य॒वपु॑षो॒विरा᳚जसिपृ॒णक्षि॑सान॒सिंक्रतु᳚म् || {8.7.28.4}, {10.140.4}, {10.11.12.4}
1048 इ॒ष्क॒र्तार॑मध्व॒रस्य॒प्रचे᳚तसं॒क्षय᳚न्तं॒राध॑सोम॒हः |

रा॒तिंवा॒मस्य॑सु॒भगां᳚म॒हीमिषं॒दधा᳚सिसान॒सिंर॒यिम् || {8.7.28.5}, {10.140.5}, {10.11.12.5}
1049 ऋ॒तावा᳚नंमहि॒षंवि॒श्वद॑र्शतम॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजनाः᳚ |

श्रुत्क᳚र्णंस॒प्रथ॑स्तमंत्वागि॒रादैव्यं॒मानु॑षायु॒गा || {8.7.28.6}, {10.140.6}, {10.11.12.6}
[96] (१-६) षळृर्चस्य सूक्तस्य तापसोऽग्नि ऋषिः | विश्वे देवा देवताः | अनुष्टुप् छन्दः ||
1050 अग्ने॒ऽ‌अच्छा᳚वदे॒हनः॑प्र॒त्यङ्नः॑सु॒मना᳚भव |

प्रनो᳚यच्छविशस्पतेधन॒दाऽ‌अ॑सिन॒स्त्वम् || {8.7.29.1}, {10.141.1}, {10.11.13.1}
1051 प्रनो᳚यच्छत्वर्य॒माप्रभगः॒प्रबृह॒स्पतिः॑ |

प्रदे॒वाःप्रोतसू॒नृता᳚रा॒योदे॒वीद॑दातुनः || {8.7.29.2}, {10.141.2}, {10.11.13.2}
1052 सोमं॒राजा᳚न॒मव॑से॒ऽ‌ग्निंगी॒र्भिर्ह॑वामहे |

आ॒दि॒त्यान्‌विष्णुं॒सूर्यं᳚ब्र॒ह्माणं᳚च॒बृह॒स्पति᳚म् || {8.7.29.3}, {10.141.3}, {10.11.13.3}
1053 इ॒न्द्र॒वा॒यूबृह॒स्पतिं᳚सु॒हवे॒हह॑वामहे |

यथा᳚नः॒सर्व॒ऽ‌इज्जनः॒संग॑त्यांसु॒मना॒ऽ‌अस॑त् || {8.7.29.4}, {10.141.4}, {10.11.13.4}
1054 अ॒र्य॒मणं॒बृह॒स्पति॒मिन्द्रं॒दाना᳚यचोदय |

वातं॒विष्णुं॒सर॑स्वतींसवि॒तारं᳚वा॒जिन᳚म् || {8.7.29.5}, {10.141.5}, {10.11.13.5}
1055 त्वंनो᳚ऽ‌अग्नेऽ‌अ॒ग्निभि॒र्ब्रह्म॑य॒ज्ञंच॑वर्धय |

त्वंनो᳚दे॒वता᳚तयेरा॒योदाना᳚यचोदय || {8.7.29.6}, {10.141.6}, {10.11.13.6}
[97] (१-८) अष्टर्चस्य सूक्तस्य शाहः ((१-२) प्रथमाद्वितीययोर्‌ऋचोर्जरिता, (३४) तृतीयाचतोयॊणः, (५-६) पञ्चमीषष्ठ्योः सारिसृक्तः, (७-८) सप्तम्यष्टम्योश्च स्तम्बमित्रः) (ऋषयः) अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्जगती, (३-६) तृतीयादिचतसृणां त्रिष्टुप्, (७-८) सप्तम्यष्टम्योश्चानुष्टप् छन्दांसि ||
1056 अ॒यम॑ग्नेजरि॒तात्वेऽ‌अ॑भू॒दपि॒सह॑सःसूनोन॒ह्य१॑(अ॒)'न्यदस्त्याप्य᳚म् |

भ॒द्रंहिशर्म॑त्रि॒वरू᳚थ॒मस्ति॑तऽ‌आ॒रेहिंसा᳚ना॒मप॑दि॒द्युमाकृ॑धि || {8.7.30.1}, {10.142.1}, {10.11.14.1}
1057 प्र॒वत्ते᳚ऽ‌अग्ने॒जनि॑मापितूय॒तःसा॒चीव॒विश्वा॒भुव॑ना॒न्यृ᳚ञ्जसे |

प्रसप्त॑यः॒प्रस॑निषन्तनो॒धियः॑पु॒रश्च॑रन्तिपशु॒पाऽ‌इ॑व॒त्मना᳚ || {8.7.30.2}, {10.142.2}, {10.11.14.2}
1058 उ॒तवाऽ‌उ॒परि॑वृणक्षि॒बप्स॑द्ब॒होर॑ग्न॒ऽ‌उल॑पस्यस्वधावः |

उ॒तखि॒ल्याऽ‌उ॒र्वरा᳚णांभवन्ति॒माते᳚हे॒तिंतवि॑षींचुक्रुधाम || {8.7.30.3}, {10.142.3}, {10.11.14.3}
1059 यदु॒द्वतो᳚नि॒वतो॒यासि॒बप्स॒त्‌पृथ॑गेषिप्रग॒र्धिनी᳚व॒सेना᳚ |

य॒दाते॒वातो᳚ऽ‌अनु॒वाति॑शो॒चिर्वप्ते᳚व॒श्मश्रु॑वपसि॒प्रभूम॑ || {8.7.30.4}, {10.142.4}, {10.11.14.4}
1060 प्रत्य॑स्य॒श्रेण॑योददृश्र॒ऽ‌एकं᳚नि॒यानं᳚ब॒हवो॒रथा᳚सः |

बा॒हूयद॑ग्नेऽ‌अनु॒मर्मृ॑जानो॒न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒भूमि᳚म् || {8.7.30.5}, {10.142.5}, {10.11.14.5}
1061 उत्ते॒शुष्मा᳚जिहता॒मुत्ते᳚ऽ‌अ॒र्चिरुत्ते᳚ऽ‌अग्नेशशमा॒नस्य॒वाजाः᳚ |

उच्छ्व᳚ञ्चस्व॒निन॑म॒वर्ध॑मान॒ऽ‌त्वा॒द्यविश्वे॒वस॑वःसदन्तु || {8.7.30.6}, {10.142.6}, {10.11.14.6}
1062 अ॒पामि॒दंन्यय॑नंसमु॒द्रस्य॑नि॒वेश॑नम् |

अ॒न्यंकृ॑णुष्वे॒तःपन्थां॒तेन॑याहि॒वशाँ॒ऽ‌अनु॑ || {8.7.30.7}, {10.142.7}, {10.11.14.7}
1063 आय॑नेतेप॒राय॑णे॒दूर्वा᳚रोहन्तुपु॒ष्पिणीः᳚ |

ह्र॒दाश्च॑पु॒ण्डरी᳚काणिसमु॒द्रस्य॑गृ॒हाऽ‌इ॒मे || {8.7.30.8}, {10.142.8}, {10.11.14.8}
[98] (१-६) षळृर्चस्य सूक्तस्य साङ्ख्योऽत्रि[षिः, अश्विनौ देवते | अनुष्टुप् छन्दः ||
1064 त्यंचि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒यात॑वे |

क॒क्षीव᳚न्तं॒यदी॒पुना॒रथं॒कृ॑णु॒थोनव᳚म् || {8.8.1.1}, {10.143.1}, {10.11.15.1}
1065 त्यंचि॒दश्वं॒वा॒जिन॑मरे॒णवो॒यमत्न॑त |

दृ॒ळ्हंग्र॒न्थिंविष्य॑त॒मत्रिं॒यवि॑ष्ठ॒मारजः॑ || {8.8.1.2}, {10.143.2}, {10.11.15.2}
1066 नरा॒दंसि॑ष्ठा॒वत्र॑ये॒शुभ्रा॒सिषा᳚सतं॒धियः॑ |

अथा॒हिवां᳚दि॒वोन॑रा॒पुनः॒स्तोमो॒वि॒शसे᳚ || {8.8.1.3}, {10.143.3}, {10.11.15.3}
1067 चि॒तेतद्‌वां᳚सुराधसारा॒तिःसु॑म॒तिर॑श्विना |

यन्नः॒सद॑नेपृ॒थौसम॑ने॒पर्ष॑थोनरा || {8.8.1.4}, {10.143.4}, {10.11.15.4}
1068 यु॒वंभु॒ज्युंस॑मु॒द्रऽ‌रज॑सःपा॒रऽ‌ई᳚ङ्खि॒तम् |

या॒तमच्छा᳚पत॒त्रिभि॒र्नास॑त्यासा॒तये᳚कृतम् || {8.8.1.5}, {10.143.5}, {10.11.15.5}
1069 वां᳚सु॒म्नैःशं॒यूऽ‌इ॑व॒मंहि॑ष्ठा॒विश्व॑वेदसा |

सम॒स्मेभू᳚षतंन॒रोत्सं॒पि॒प्युषी॒रिषः॑ || {8.8.1.6}, {10.143.6}, {10.11.15.6}
[99] (१-६) षळृर्चस्य सूक्तस्य तार्क्ष्यः सुपर्णो यामायन ऊर्ध्वकशु नो वा ऋषिः | इन्द्रो देवता | (१, ३-४) प्रथमर्चस्तृतीयाचतुर्योश्च गायत्री, (२) द्वितीयाया बृहती, (५) पञ्चम्याः सतोबृहती, (६) षष्ठ्याश्च विष्टारप‌ङ्क्तिश्छन्दांसि ||
1070 अ॒यंहिते॒ऽ‌अम॑र्त्य॒ऽ‌इन्दु॒रत्यो॒पत्य॑ते |

दक्षो᳚वि॒श्वायु᳚र्वे॒धसे᳚ || {8.8.2.1}, {10.144.1}, {10.11.16.1}
1071 अ॒यम॒स्मासु॒काव्य॑ऋ॒भुर्वज्रो॒दास्व॑ते |

अ॒यंबि॑भर्त्यू॒र्ध्वकृ॑शनं॒मद॑मृ॒भुर्नकृत्व्यं॒मद᳚म् || {8.8.2.2}, {10.144.2}, {10.11.16.2}
1072 घृषुः॑श्ये॒नाय॒कृत्व॑नऽ‌आ॒सुस्वासु॒वंस॑गः |

अव॑दीधेदही॒शुवः॑ || {8.8.2.3}, {10.144.3}, {10.11.16.3}
1073 यंसु॑प॒र्णःप॑रा॒वतः॑श्ये॒नस्य॑पु॒त्रऽ‌आभ॑रत् |

श॒तच॑क्रं॒यो॒३॑(ओ॒)ऽह्यो᳚वर्त॒निः || {8.8.2.4}, {10.144.4}, {10.11.16.4}
1074 यंते᳚श्ये॒नश्चारु॑मवृ॒कंप॒दाभ॑रदरु॒णंमा॒नमन्ध॑सः |

ए॒नावयो॒विता॒र्यायु॑र्जी॒वस॑ऽ‌ए॒नाजा᳚गारब॒न्धुता᳚ || {8.8.2.5}, {10.144.5}, {10.11.16.5}
1075 ए॒वातदिन्द्र॒ऽ‌इन्दु॑नादे॒वेषु॑चिद्धारयाते॒महि॒त्यजः॑ |

क्रत्वा॒वयो॒विता॒र्यायुः॑सुक्रतो॒क्रत्वा॒यम॒स्मदासु॒तः || {8.8.2.6}, {10.144.6}, {10.11.16.6}
[100] (१-६) षळृर्चस्य सूक्तस्येन्द्राणी (ऋषिका) सपत्नीबाधनरूपोऽर्थो देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप्, (६) षष्ठ्याश्च पतिश्छन्दसी ||
1076 इ॒मांख॑ना॒म्योष॑धिंवी॒रुधं॒बल॑वत्तमाम् |

यया᳚स॒पत्नीं॒बाध॑ते॒यया᳚संवि॒न्दते॒पति᳚म् || {8.8.3.1}, {10.145.1}, {10.11.17.1}
1077 उत्ता᳚नपर्णे॒सुभ॑गे॒देव॑जूते॒सह॑स्वति |

स॒पत्नीं᳚मे॒परा᳚धम॒पतिं᳚मे॒केव॑लंकुरु || {8.8.3.2}, {10.145.2}, {10.11.17.2}
1078 उत्त॑रा॒हमु॑त्तर॒ऽ‌उत्त॒रेदुत्त॑राभ्यः |

अथा᳚स॒पत्नी॒याममाध॑रा॒साध॑राभ्यः || {8.8.3.3}, {10.145.3}, {10.11.17.3}
1079 न॒ह्य॑स्या॒नाम॑गृ॒भ्णामि॒नोऽ‌अ॒स्मिन्‌र॑मते॒जने᳚ |

परा᳚मे॒वप॑रा॒वतं᳚स॒पत्नीं᳚गमयामसि || {8.8.3.4}, {10.145.4}, {10.11.17.4}
1080 अ॒हम॑स्मि॒सह॑मा॒नाथ॒त्वम॑सिसास॒हिः |

उ॒भेसह॑स्वतीभू॒त्वीस॒पत्नीं᳚मेसहावहै || {8.8.3.5}, {10.145.5}, {10.11.17.5}
1081 उप॑तेऽधां॒सह॑मानाम॒भित्वा᳚धां॒सही᳚यसा |

मामनु॒प्रते॒मनो᳚व॒त्संगौरि॑वधावतुप॒थावारि॑वधावतु || {8.8.3.6}, {10.145.6}, {10.11.17.6}
[101] (१-६) षळृर्चस्य सूक्तस्यैरम्मदो देवमुनिषिः, अरण्यानी देवता | अनुष्टुप् छन्दः ||
1082 अर᳚ण्या॒न्यर᳚ण्यान्य॒सौयाप्रेव॒नश्य॑सि |

क॒थाग्रामं॒पृ॑च्छसि॒त्वा॒भीरि॑वविन्दती३ँऽ‌ || {8.8.4.1}, {10.146.1}, {10.11.18.1}
1083 वृ॒षा॒र॒वाय॒वद॑ते॒यदु॒पाव॑तिचिच्चि॒कः |

आ॒घा॒टिभि॑रिवधा॒वय᳚न्नरण्या॒निर्म॑हीयते || {8.8.4.2}, {10.146.2}, {10.11.18.2}
1084 उ॒तगाव॑ऽ‌इवादन्त्यु॒तवेश्मे᳚वदृश्यते |

उ॒तोऽ‌अ॑रण्या॒निःसा॒यंश॑क॒टीरि॑वसर्जति || {8.8.4.3}, {10.146.3}, {10.11.18.3}
1085 गाम॒ङ्गैषऽ‌ह्व॑यति॒दार्व॒ङ्गैषोऽ‌अपा᳚वधीत् |

वस᳚न्नरण्या॒न्यांसा॒यमक्रु॑क्ष॒दिति॑मन्यते || {8.8.4.4}, {10.146.4}, {10.11.18.4}
1086 वाऽ‌अ॑रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति |

स्वा॒दोःफल॑स्यज॒ग्ध्वाय॑यथा॒कामं॒निप॑द्यते || {8.8.4.5}, {10.146.5}, {10.11.18.5}
1087 आञ्ज॑नगन्धिंसुर॒भिंब॑ह्व॒न्नामकृ॑षीवलाम् |

प्राहंमृ॒गाणां᳚मा॒तर॑मरण्या॒निम॑शंसिषम् || {8.8.4.6}, {10.146.6}, {10.11.18.6}
[102] (१-५) पञ्चर्चस्य सूक्तस्य शैरीषिः सवदे, ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती, (५) पञ्चम्याश्च त्रिष्टुप् छन्दसी ||
1088 श्रत्ते᳚दधामिप्रथ॒माय॑म॒न्यवेऽह॒न्यद्वृ॒त्रंनर्यं᳚वि॒वेर॒पः |

उ॒भेयत्त्वा॒भव॑तो॒रोद॑सी॒ऽ‌अनु॒रेज॑ते॒शुष्मा᳚त्‌पृथि॒वीचि॑दद्रिवः || {8.8.5.1}, {10.147.1}, {10.11.19.1}
1089 त्वंमा॒याभि॑रनवद्यमा॒यिनं᳚श्रवस्य॒तामन॑सावृ॒त्रम॑र्दयः |

त्वामिन्नरो᳚वृणते॒गवि॑ष्टिषु॒त्वांविश्वा᳚सु॒हव्या॒स्विष्टि॑षु || {8.8.5.2}, {10.147.2}, {10.11.19.2}
1090 ऐषु॑चाकन्धिपुरुहूतसू॒रिषु॑वृ॒धासो॒येम॑घवन्नान॒शुर्म॒घम् |

अर्च᳚न्तितो॒केतन॑ये॒परि॑ष्टिषुमे॒धसा᳚तावा॒जिन॒मह्र॑ये॒धने᳚ || {8.8.5.3}, {10.147.3}, {10.11.19.3}
1091 सऽ‌इन्नुरा॒यःसुभृ॑तस्यचाकन॒न्मदं॒योऽ‌अ॑स्य॒रंह्यं॒चिके᳚तति |

त्वावृ॑धोमघवन्दा॒श्व॑ध्वरोम॒क्षूवाजं᳚भरते॒धना॒नृभिः॑ || {8.8.5.4}, {10.147.4}, {10.11.19.4}
1092 त्वंशर्धा᳚यमहि॒नागृ॑णा॒नऽ‌उ॒रुकृ॑धिमघवञ्छ॒ग्धिरा॒यः |

त्वंनो᳚मि॒त्रोवरु॑णो॒मा॒यीपि॒त्वोद॑स्मदयसेविभ॒क्ता || {8.8.5.5}, {10.147.5}, {10.11.19.5}
[103] (१-५) पञ्चर्चस्य सूक्तस्य वैन्यः पृथऋ षिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1093 सु॒ष्वा॒णास॑ऽ‌इन्द्रस्तु॒मसि॑त्वासस॒वांस॑श्चतुविनृम्ण॒वाज᳚म् |

नो᳚भरसुवि॒तंयस्य॑चा॒कन्त्मना॒तना᳚सनुयाम॒त्वोताः᳚ || {8.8.6.1}, {10.148.1}, {10.11.20.1}
1094 ऋ॒ष्वस्त्वमि᳚न्द्रशूरजा॒तोदासी॒र्विशः॒सूर्ये᳚णसह्याः |

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सुबि॑भृ॒मसि॑प्र॒स्रव॑णे॒सोम᳚म् || {8.8.6.2}, {10.148.2}, {10.11.20.2}
1095 अ॒र्योवा॒गिरो᳚ऽ‌अ॒भ्य॑र्चवि॒द्वानृषी᳚णां॒विप्रः॑सुम॒तिंच॑का॒नः |

तेस्या᳚म॒येर॒णय᳚न्त॒सोमै᳚रे॒नोततुभ्यं᳚रथोळ्हभ॒क्षैः || {8.8.6.3}, {10.148.3}, {10.11.20.3}
1096 इ॒माब्रह्मे᳚न्द्र॒तुभ्यं᳚शंसि॒दानृभ्यो᳚नृ॒णांशू᳚र॒शवः॑ |

तेभि॑र्भव॒सक्र॑तु॒र्येषु॑चा॒कन्नु॒तत्रा᳚यस्वगृण॒तऽ‌उ॒तस्तीन् || {8.8.6.4}, {10.148.4}, {10.11.20.4}
1097 श्रु॒धीहव॑मिन्द्रशूर॒पृथ्या᳚ऽ‌उ॒तस्त॑वसेवे॒न्यस्या॒र्कैः |

यस्ते॒योनिं᳚घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्ननिम्नैर्द्र॑वयन्त॒वक्वाः᳚ || {8.8.6.5}, {10.148.5}, {10.11.20.5}
[104] (१-५) पञ्चर्चस्य सूक्तस्य हैरण्यस्तूपोऽर्चन्न इषः, सविता देवता | त्रिष्टुप् छन्दः ||
1098 स॒वि॒ताय॒न्त्रैःपृ॑थि॒वीम॑रम्णादस्कम्भ॒नेस॑वि॒ताद्याम॑दृंहत् |

अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते᳚ब॒द्धंस॑वि॒तास॑मु॒द्रम् || {8.8.7.1}, {10.149.1}, {10.11.21.1}
1099 यत्रा᳚समु॒द्रःस्क॑भि॒तोव्यौन॒दपां᳚नपात्सवि॒तातस्य॑वेद |

अतो॒भूरत॑ऽ‌आ॒उत्थि॑तं॒रजोऽतो॒द्यावा᳚पृथि॒वीऽ‌अ॑प्रथेताम् || {8.8.7.2}, {10.149.2}, {10.11.21.2}
1100 प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒भुव॑नस्यभू॒ना |

सु॒प॒र्णोऽ‌अ॒ङ्गस॑वि॒तुर्ग॒रुत्मा॒न्‌पूर्वो᳚जा॒तःसऽ‌उ॑ऽ‌अ॒स्यानु॒धर्म॑ || {8.8.7.3}, {10.149.3}, {10.11.21.3}
1101 गाव॑ऽ‌इव॒ग्रामं॒यूयु॑धिरि॒वाश्वा᳚न्वा॒श्रेव॑व॒त्संसु॒मना॒दुहा᳚ना |

पति॑रिवजा॒याम॒भिनो॒न्ये᳚तुध॒र्तादि॒वःस॑वि॒तावि॒श्ववा᳚रः || {8.8.7.4}, {10.149.4}, {10.11.21.4}
1102 हिर᳚ण्यस्तूपःसवित॒र्यथा᳚त्वाङ्गिर॒सोजु॒ह्वेवाजे᳚ऽ‌अ॒स्मिन् |

ए॒वात्वार्च॒न्नव॑से॒वन्द॑मानः॒सोम॑स्येवां॒शुंप्रति॑जागरा॒हम् || {8.8.7.5}, {10.149.5}, {10.11.21.5}
[105] (१-५) पञ्चर्चस्य सूक्तस्य वासिष्ठो मृळीक ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्य बृहती, (४) चतुर्थ्या ऋच उपरिष्टाजयोतिर्जगती वा, (५) पञ्चम्याश्चोपरिष्टाजयोतिश्छन्दांसि ||
1103 समि॑द्धश्चि॒त्समि॑ध्यसेदे॒वेभ्यो᳚हव्यवाहन |

आ॒दि॒त्यैरु॒द्रैर्वसु॑भिर्न॒ऽ‌ग॑हिमृळी॒काय॑न॒ऽ‌ग॑हि || {8.8.8.1}, {10.150.1}, {10.11.22.1}
1104 इ॒मंय॒ज्ञमि॒दंवचो᳚जुजुषा॒णऽ‌उ॒पाग॑हि |

मर्ता᳚सस्त्वासमिधानहवामहेमृळी॒काय॑हवामहे || {8.8.8.2}, {10.150.2}, {10.11.22.2}
1105 त्वामु॑जा॒तवे᳚दसंवि॒श्ववा᳚रंगृणेधि॒या |

अग्ने᳚दे॒वाँऽ‌व॑हनःप्रि॒यव्र॑तान्मृळी॒काय॑प्रि॒यव्र॑तान् || {8.8.8.3}, {10.150.3}, {10.11.22.3}
1106 अ॒ग्निर्दे॒वोदे॒वाना᳚मभवत्‌पु॒रोहि॑तो॒ऽ‌ग्निंम॑नु॒ष्या॒३॑(आ॒)ऋष॑यः॒समी᳚धिरे |

अ॒ग्निंम॒होधन॑साताव॒हंहु॑वेमृळी॒कंधन॑सातये || {8.8.8.4}, {10.150.4}, {10.11.22.4}
1107 अ॒ग्निरत्रिं᳚भ॒रद्वा᳚जं॒गवि॑ष्ठिरं॒प्राव᳚न्नः॒कण्वं᳚त्र॒सद॑स्युमाह॒वे |

अ॒ग्निंवसि॑ष्ठोहवतेपु॒रोहि॑तोमृळी॒काय॑पु॒रोहि॑तः || {8.8.8.5}, {10.150.5}, {10.11.22.5}
[106] (१-५) पञ्चर्चस्य सूक्तस्य कामायनी श्रद्धा (ऋषिका) श्रद्धा देवता | अनुष्टुप् छन्दः ||
1108 श्र॒द्धया॒ग्निःसमि॑ध्यतेश्र॒द्धया᳚हूयतेह॒विः |

श्र॒द्धांभग॑स्यमू॒र्धनि॒वच॒सावे᳚दयामसि || {8.8.9.1}, {10.151.1}, {10.11.23.1}
1109 प्रि॒यंश्र॑द्धे॒दद॑तःप्रि॒यंश्र॑द्धे॒दिदा᳚सतः |

प्रि॒यंभो॒जेषु॒यज्व॑स्वि॒दंम॑ऽ‌उदि॒तंकृ॑धि || {8.8.9.2}, {10.151.2}, {10.11.23.2}
1110 यथा᳚दे॒वाऽ‌असु॑रेषुश्र॒द्धामु॒ग्रेषु॑चक्रि॒रे |

ए॒वंभो॒जेषु॒यज्व॑स्व॒स्माक॑मुदि॒तंकृ॑धि || {8.8.9.3}, {10.151.3}, {10.11.23.3}
1111 श्र॒द्धांदे॒वायज॑मानावा॒युगो᳚पा॒ऽ‌उपा᳚सते |

श्र॒द्धांहृ॑द॒य्य१॑(अ॒)याकू᳚त्याश्र॒द्धया᳚विन्दते॒वसु॑ || {8.8.9.4}, {10.151.4}, {10.11.23.4}
1112 श्र॒द्धांप्रा॒तर्ह॑वामहेश्र॒द्धांम॒ध्यंदि॑नं॒परि॑ |

श्र॒द्धांसूर्य॑स्यनि॒म्रुचि॒श्रद्धे॒श्रद्धा᳚पये॒हनः॑ || {8.8.9.5}, {10.151.5}, {10.11.23.5}
[107] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शास ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
1113 शा॒सऽ‌इ॒त्थाम॒हाँऽ‌अ॑स्यमित्रखा॒दोऽ‌अद्भु॑तः |

यस्य॑ह॒न्यते॒सखा॒जीय॑ते॒कदा᳚च॒न || {8.8.10.1}, {10.152.1}, {10.12.1.1}
1114 स्व॒स्ति॒दावि॒शस्पति᳚र्वृत्र॒हावि॑मृ॒धोव॒शी |

वृषेन्द्रः॑पु॒रऽ‌ए᳚तुनःसोम॒पाऽ‌अ॑भयंक॒रः || {8.8.10.2}, {10.152.2}, {10.12.1.2}
1115 विरक्षो॒विमृधो᳚जहि॒विवृ॒त्रस्य॒हनू᳚रुज |

विम॒न्युमि᳚न्द्रवृत्रहन्न॒मित्र॑स्याभि॒दास॑तः || {8.8.10.3}, {10.152.3}, {10.12.1.3}
1116 विन॑ऽ‌इन्द्र॒मृधो᳚जहिनी॒चाय॑च्छपृतन्य॒तः |

योऽ‌अ॒स्माँऽ‌अ॑भि॒दास॒त्यध॑रंगमया॒तमः॑ || {8.8.10.4}, {10.152.4}, {10.12.1.4}
1117 अपे᳚न्द्रद्विष॒तोमनोऽप॒जिज्या᳚सतोव॒धम् |

विम॒न्योःशर्म॑यच्छ॒वरी᳚योयवयाव॒धम् || {8.8.10.5}, {10.152.5}, {10.12.1.5}
[108] (१-५) पञ्चर्चस्य सूक्तस्य देवजामय इन्द्रमातर (ऋषिकाः) इन्द्रो देवता | फ़् गायत्री छन्दः ||
1118 ई॒ङ्खय᳚न्तीरप॒स्युव॒ऽ‌इन्द्रं᳚जा॒तमुपा᳚सते |

भे॒जा॒नासः॑सु॒वीर्य᳚म् || {8.8.11.1}, {10.153.1}, {10.12.2.1}
1119 त्वमि᳚न्द्र॒बला॒दधि॒सह॑सोजा॒तऽ‌ओज॑सः |

त्वंवृ॑ष॒न्‌वृषेद॑सि || {8.8.11.2}, {10.153.2}, {10.12.2.2}
1120 त्वमि᳚न्द्रासिवृत्र॒हाव्य१॑(अ॒)'न्तरि॑क्षमतिरः |

उद्द्याम॑स्तभ्ना॒ऽ‌ओज॑सा || {8.8.11.3}, {10.153.3}, {10.12.2.3}
1121 त्वमि᳚न्द्रस॒जोष॑सम॒र्कंबि॑भर्षिबा॒ह्वोः |

वज्रं॒शिशा᳚न॒ऽ‌ओज॑सा || {8.8.11.4}, {10.153.4}, {10.12.2.4}
1122 त्वमि᳚न्द्राभि॒भूर॑सि॒विश्वा᳚जा॒तान्योज॑सा |

विश्वा॒भुव॒ऽ‌आभ॑वः || {8.8.11.5}, {10.153.5}, {10.12.2.5}
[109] (१-५) पञ्चर्चस्य सूक्तस्य वैवस्वती यमी (ऋषिकाः) भाववृत्तं देवता | अनुष्टुप् छन्दः ||
1123 सोम॒ऽ‌एके᳚भ्यःपवतेघृ॒तमेक॒ऽ‌उपा᳚सते |

येभ्यो॒मधु॑प्र॒धाव॑ति॒ताँश्चि॑दे॒वापि॑गच्छतात् || {8.8.12.1}, {10.154.1}, {10.12.3.1}
1124 तप॑सा॒येऽ‌अ॑नाधृ॒ष्यास्तप॑सा॒येस्व᳚र्य॒युः |

तपो॒येच॑क्रि॒रेमह॒स्ताँश्चि॑दे॒वापि॑गच्छतात् || {8.8.12.2}, {10.154.2}, {10.12.3.2}
1125 येयुध्य᳚न्तेप्र॒धने᳚षु॒शूरा᳚सो॒येत॑नू॒त्यजः॑ |

येवा᳚स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑गच्छतात् || {8.8.12.3}, {10.154.3}, {10.12.3.3}
1126 येचि॒त्‌पूर्व॑ऋत॒साप॑ऋ॒तावा᳚नऋता॒वृधः॑ |

पि॒तॄन्‌तप॑स्वतोयम॒ताँश्चि॑दे॒वापि॑गच्छतात् || {8.8.12.4}, {10.154.4}, {10.12.3.4}
1127 स॒हस्र॑णीथाःक॒वयो॒येगो᳚पा॒यन्ति॒सूर्य᳚म् |

ऋषी॒न्‌तप॑स्वतोयमतपो॒जाँऽ‌अपि॑गच्छतात् || {8.8.12.5}, {10.154.5}, {10.12.3.5}
[110] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शिरिम्बिठ ||
1128 अरा᳚यि॒काणे॒विक॑टेगि॒रिंग॑च्छसदान्वे |

शि॒रिम्बि॑ठस्य॒सत्व॑भि॒स्तेभि॑ष्ट्वाचातयामसि || {8.8.13.1}, {10.155.1}, {10.12.4.1}
1129 च॒त्तोऽ‌इ॒तश्च॒त्तामुतः॒सर्वा᳚भ्रू॒णान्या॒रुषी᳚ |

अ॒रा॒य्यं᳚ब्रह्मणस्पते॒तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि || {8.8.13.2}, {10.155.2}, {10.12.4.2}
1130 अ॒दोयद्दारु॒प्लव॑ते॒सिन्धोः᳚पा॒रेऽ‌अ॑पूरु॒षम् |

तदार॑भस्वदुर्हणो॒तेन॑गच्छपरस्त॒रम् || {8.8.13.3}, {10.155.3}, {10.12.4.3}
1131 यद्ध॒प्राची॒रज॑ग॒न्तोरो᳚मण्डूरधाणिकीः |

ह॒ताऽ‌इन्द्र॑स्य॒शत्र॑वः॒सर्वे᳚बुद्बु॒दया᳚शवः || {8.8.13.4}, {10.155.4}, {10.12.4.4}
1132 परी॒मेगाम॑नेषत॒पर्य॒ग्निम॑हृषत |

दे॒वेष्व॑क्रत॒श्रवः॒कऽ‌इ॒माँऽ‌द॑धर्षति || {8.8.13.5}, {10.155.5}, {10.12.4.5}
[111] (१-५) पञ्चर्चस्य सूक्तस्याग्नेयः केतऋ षिः, अग्निर्देवता | गायत्री छन्दः ||
1133 अ॒ग्निंहि᳚न्वन्तुनो॒धियः॒सप्ति॑मा॒शुमि॑वा॒जिषु॑ |

तेन॑जेष्म॒धनं᳚धनम् || {8.8.14.1}, {10.156.1}, {10.12.5.1}
1134 यया॒गाऽ‌आ॒करा᳚महे॒सेन॑याग्ने॒तवो॒त्या |

तांनो᳚हिन्वम॒घत्त॑ये || {8.8.14.2}, {10.156.2}, {10.12.5.2}
1135 आग्ने᳚स्थू॒रंर॒यिंभ॑रपृ॒थुंगोम᳚न्तम॒श्विन᳚म् |

अ॒ङ्धिखंव॒र्तया᳚प॒णिम् || {8.8.14.3}, {10.156.3}, {10.12.5.3}
1136 अग्ने॒नक्ष॑त्रम॒जर॒मासूर्यं᳚रोहयोदि॒वि |

दध॒ज्ज्योति॒र्जने᳚भ्यः || {8.8.14.4}, {10.156.4}, {10.12.5.4}
1137 अग्ने᳚के॒तुर्वि॒शाम॑सि॒प्रेष्ठः॒श्रेष्ठ॑ऽ‌उपस्थ॒सत् |

बोधा᳚स्तो॒त्रेवयो॒दध॑त् || {8.8.14.5}, {10.156.5}, {10.12.5.5}
[112] (१-५) पञ्चर्चस्य सूक्तस्याप्तयो भुवनः, भौवनः साधनो वा ऋषिः | विश्वे देवा देवताः | द्विपदा त्रिष्टुप् छन्दः ||
1138 इ॒मानुकं॒भुव॑नासीषधा॒मेन्द्र॑श्च॒विश्वे᳚दे॒वाः || {8.8.15.1}, {10.157.1}, {10.12.6.1}
1139 य॒ज्ञंच॑नस्त॒न्वं᳚प्र॒जांचा᳚दि॒त्यैरिन्द्रः॑स॒हची᳚कॢपाति || {8.8.15.2}, {10.157.2}, {10.12.6.2}
1140 आ॒दि॒त्यैरिन्द्रः॒सग॑णोम॒रुद्भि॑र॒स्माकं᳚भूत्ववि॒तात॒नूना᳚म् || {8.8.15.3}, {10.157.3}, {10.12.6.3}
1141 ह॒त्वाय॑दे॒वाऽ‌असु॑रा॒न्यदाय᳚न्दे॒वादे᳚व॒त्वम॑भि॒रक्ष॑माणाः || {8.8.15.4}, {10.157.4}, {10.12.6.4}
1142 प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची᳚भि॒रादित्स्व॒धामि॑षि॒रांपर्य॑पश्यन् || {8.8.15.5}, {10.157.5}, {10.12.6.5}
[113] (१-५) पञ्चर्चस्य सूक्तस्य सौर्यश्चक्षषि, सूर्यो देवता | गायत्री छन्दः ||
1143 सूर्यो᳚नोदि॒वस्पा᳚तु॒वातो᳚ऽ‌अ॒न्तरि॑क्षात् |

अ॒ग्निर्नः॒पार्थि॑वेभ्यः || {8.8.16.1}, {10.158.1}, {10.12.7.1}
1144 जोषा᳚सवित॒र्यस्य॑ते॒हरः॑श॒तंस॒वाँऽ‌अर्ह॑ति |

पा॒हिनो᳚दि॒द्युतः॒पत᳚न्त्याः || {8.8.16.2}, {10.158.2}, {10.12.7.2}
1145 चक्षु᳚र्नोदे॒वःस॑वि॒ताचक्षु᳚र्नऽ‌उ॒तपर्व॑तः |

चक्षु॑र्धा॒ताद॑धातुनः || {8.8.16.3}, {10.158.3}, {10.12.7.3}
1146 चक्षु᳚र्नोधेहि॒चक्षु॑षे॒चक्षु᳚र्वि॒ख्यैत॒नूभ्यः॑ |

संचे॒दंविच॑पश्येम || {8.8.16.4}, {10.158.4}, {10.12.7.4}
1147 सु॒सं॒दृशं᳚त्वाव॒यंप्रति॑पश्येमसूर्य |

विप॑श्येमनृ॒चक्ष॑सः || {8.8.16.5}, {10.158.5}, {10.12.7.5}
[114] (१-६) षळृर्चस्य सूक्तस्य पौलोमी शची ऋषिका। शची देवता | अनुष्टुप् छन्दः ||
1148 उद॒सौसूर्यो᳚ऽ‌अगा॒दुद॒यंमा᳚म॒कोभगः॑ |

अ॒हंतद्‌वि॑द्व॒लापति॑म॒भ्य॑साक्षिविषास॒हिः || {8.8.17.1}, {10.159.1}, {10.12.8.1}
1149 अ॒हंके॒तुर॒हंमू॒र्धाहमु॒ग्रावि॒वाच॑नी |

ममेदनु॒क्रतुं॒पतिः॑सेहा॒नाया᳚ऽ‌उ॒पाच॑रेत् || {8.8.17.2}, {10.159.2}, {10.12.8.2}
1150 मम॑पु॒त्राःश॑त्रु॒हणोऽथो᳚मेदुहि॒तावि॒राट् |

उ॒ताहम॑स्मिसंज॒यापत्यौ᳚मे॒श्लोक॑ऽ‌उत्त॒मः || {8.8.17.3}, {10.159.3}, {10.12.8.3}
1151 येनेन्द्रो᳚ह॒विषा᳚कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |

इ॒दंतद॑क्रिदेवाऽ‌असप॒त्नाकिला᳚भुवम् || {8.8.17.4}, {10.159.4}, {10.12.8.4}
1152 अ॒स॒प॒त्नास॑पत्न॒घ्नीजय᳚न्त्यभि॒भूव॑री |

आवृ॑क्षम॒न्यासां॒वर्चो॒राधो॒ऽ‌अस्थे᳚यसामिव || {8.8.17.5}, {10.159.5}, {10.12.8.5}
1153 सम॑जैषमि॒माऽ‌अ॒हंस॒पत्नी᳚रभि॒भूव॑री |

यथा॒हम॒स्यवी॒रस्य॑वि॒राजा᳚नि॒जन॑स्य || {8.8.17.6}, {10.159.6}, {10.12.8.6}
[115] (१-५) पञ्चर्चस्य सूक्तस्य वैश्वामित्रः पूरण ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1154 ती॒व्रस्या॒भिव॑यसोऽ‌अ॒स्यपा᳚हिसर्वर॒थाविहरी᳚ऽ‌इ॒हमु᳚ञ्च |

इन्द्र॒मात्वा॒यज॑मानासोऽ‌अ॒न्येनिरी᳚रम॒न्तुभ्य॑मि॒मेसु॒तासः॑ || {8.8.18.1}, {10.160.1}, {10.12.9.1}
1155 तुभ्यं᳚सु॒तास्तुभ्य॑मु॒सोत्वा᳚स॒स्त्वांगिरः॒श्वात्र्या॒ऽ‌ह्व॑यन्ति |

इन्द्रे॒दम॒द्यसव॑नंजुषा॒णोविश्व॑स्यवि॒द्वाँऽ‌इ॒हपा᳚हि॒सोम᳚म् || {8.8.18.2}, {10.160.2}, {10.12.9.2}
1156 यऽ‌उ॑श॒तामन॑सा॒सोम॑मस्मैसर्वहृ॒दादे॒वका᳚मःसु॒नोति॑ |

गाऽ‌इन्द्र॒स्तस्य॒परा᳚ददातिप्रश॒स्तमिच्चारु॑मस्मैकृणोति || {8.8.18.3}, {10.160.3}, {10.12.9.3}
1157 अनु॑स्पष्टोभवत्ये॒षोऽ‌अ॑स्य॒योऽ‌अ॑स्मैरे॒वान्नसु॒नोति॒सोम᳚म् |

निर॑र॒त्नौम॒घवा॒तंद॑धातिब्रह्म॒द्विषो᳚ह॒न्त्यना᳚नुदिष्टः || {8.8.18.4}, {10.160.4}, {10.12.9.4}
1158 अ॒श्वा॒यन्तो᳚ग॒व्यन्तो᳚वा॒जय᳚न्तो॒हवा᳚महे॒त्वोप॑गन्त॒वाऽ‌उ॑ |

आ॒भूष᳚न्तस्तेसुम॒तौनवा᳚यांव॒यमि᳚न्द्रत्वाशु॒नंहु॑वेम || {8.8.18.5}, {10.160.5}, {10.12.9.5}
[116] (१-५) पञ्चर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन ऋषिः | इन्द्राग्नी राजयक्ष्मघ्नरूपोऽर्थो वा देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप, (५) पञ्चम्याश्चानुष्टप् छन्दसी ||
1159 मु॒ञ्चामि॑त्वाह॒विषा॒जीव॑नाय॒कम॑ज्ञातय॒क्ष्मादु॒तरा᳚जय॒क्ष्मात् |

ग्राहि॑र्ज॒ग्राह॒यदि॑वै॒तदे᳚नं॒तस्या᳚ऽ‌इन्द्राग्नी॒प्रमु॑मुक्तमेनम् || {8.8.19.1}, {10.161.1}, {10.12.10.1}
1160 यदि॑क्षि॒तायु॒र्यदि॑वा॒परे᳚तो॒यदि॑मृ॒त्योर᳚न्ति॒कंनी᳚तऽ‌ए॒व |

तमाह॑रामि॒निर्‌ऋ॑तेरु॒पस्था॒दस्पा᳚र्षमेनंश॒तशा᳚रदाय || {8.8.19.2}, {10.161.2}, {10.12.10.2}
1161 स॒ह॒स्रा॒क्षेण॑श॒तशा᳚रदेनश॒तायु॑षाह॒विषाहा᳚र्षमेनम् |

श॒तंयथे॒मंश॒रदो॒नया॒तीन्द्रो॒विश्व॑स्यदुरि॒तस्य॑पा॒रम् || {8.8.19.3}, {10.161.3}, {10.12.10.3}
1162 श॒तंजी᳚वश॒रदो॒वर्ध॑मानःश॒तंहे᳚म॒न्ताञ्छ॒तमु॑वस॒न्तान् |

श॒तमि᳚न्द्रा॒ग्नीस॑वि॒ताबृह॒स्पतिः॑श॒तायु॑षाह॒विषे॒मंपुन॑र्दुः || {8.8.19.4}, {10.161.4}, {10.12.10.4}
1163 आहा᳚र्षं॒त्वावि॑दंत्वा॒पुन॒रागाः᳚पुनर्नव |

सर्वा᳚ङ्ग॒सर्वं᳚ते॒चक्षुः॒सर्व॒मायु॑श्चतेऽविदम् || {8.8.19.5}, {10.161.5}, {10.12.10.5}
[117] (१-६) षळृर्चस्य सूक्तस्य ब्राह्मो रक्षोहा ऋषिः | गर्भसमाधानरूपोऽर्थो देवता | अनुष्टुप् छन्दः ||
1164 ब्रह्म॑णा॒ग्निःसं᳚विदा॒नोर॑क्षो॒हाबा᳚धतामि॒तः |

अमी᳚वा॒यस्ते॒गर्भं᳚दु॒र्णामा॒योनि॑मा॒शये᳚ || {8.8.20.1}, {10.162.1}, {10.12.11.1}
1165 यस्ते॒गर्भ॒ममी᳚वादु॒र्णामा॒योनि॑मा॒शये᳚ |

अ॒ग्निष्टंब्रह्म॑णास॒हनिष्क्र॒व्याद॑मनीनशत् || {8.8.20.2}, {10.162.2}, {10.12.11.2}
1166 यस्ते॒हन्ति॑प॒तय᳚न्तंनिष॒त्स्नुंयःस॑रीसृ॒पम् |

जा॒तंयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || {8.8.20.3}, {10.162.3}, {10.12.11.3}
1167 यस्त॑ऽ‌ऊ॒रूवि॒हर॑त्यन्त॒रादम्प॑ती॒शये᳚ |

योनिं॒योऽ‌अ॒न्तरा॒रेळ्हि॒तमि॒तोना᳚शयामसि || {8.8.20.4}, {10.162.4}, {10.12.11.4}
1168 यस्त्वा॒भ्राता॒पति॑र्भू॒त्वाजा॒रोभू॒त्वानि॒पद्य॑ते |

प्र॒जांयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || {8.8.20.5}, {10.162.5}, {10.12.11.5}
1169 यस्त्वा॒स्वप्ने᳚न॒तम॑सामोहयि॒त्वानि॒पद्य॑ते |

प्र॒जांयस्ते॒जिघां᳚सति॒तमि॒तोना᳚शयामसि || {8.8.20.6}, {10.162.6}, {10.12.11.6}
[118] (१-६) षळृर्चस्य सूक्तस्य काश्यपो विवृहा ऋषिः | यक्ष्मनाशनरूपोऽर्थो देवता | अनुष्टुप् छन्दः ||
1170 अ॒क्षीभ्यां᳚ते॒नासि॑काभ्यां॒कर्णा᳚भ्यां॒छुबु॑का॒दधि॑ |

यक्ष्मं᳚शीर्ष॒ण्यं᳚म॒स्तिष्का᳚ज्जि॒ह्वाया॒विवृ॑हामिते || {8.8.21.1}, {10.163.1}, {10.12.12.1}
1171 ग्री॒वाभ्य॑स्तऽ‌उ॒ष्णिहा᳚भ्यः॒कीक॑साभ्योऽ‌अनू॒क्या᳚त् |

यक्ष्मं᳚दोष॒ण्य१॑(अ॒)मंसा᳚भ्यांबा॒हुभ्यां॒विवृ॑हामिते || {8.8.21.2}, {10.163.2}, {10.12.12.2}
1172 आ॒न्त्रेभ्य॑स्ते॒गुदा᳚भ्योवनि॒ष्ठोर्हृद॑या॒दधि॑ |

यक्ष्मं॒मत॑स्नाभ्यांय॒क्नःप्ला॒शिभ्यो॒विवृ॑हामिते || {8.8.21.3}, {10.163.3}, {10.12.12.3}
1173 ऊ॒रुभ्यां᳚तेऽ‌अष्ठी॒वद्भ्यां॒पार्ष्णि॑भ्यां॒प्रप॑दाभ्याम् |

यक्ष्मं॒श्रोणि॑भ्यां॒भास॑दा॒द्भंस॑सो॒विवृ॑हामिते || {8.8.21.4}, {10.163.4}, {10.12.12.4}
1174 मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्तेन॒खेभ्यः॑ |

यक्ष्मं॒सर्व॑स्मादा॒त्मन॒स्तमि॒दंविवृ॑हामिते || {8.8.21.5}, {10.163.5}, {10.12.12.5}
1175 अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नोजा॒तंपर्व॑णिपर्वणि |

यक्ष्मं॒सर्व॑स्मादा॒त्मन॒स्तमि॒दंविवृ॑हामिते || {8.8.21.6}, {10.163.6}, {10.12.12.6}
[119] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसः प्रचते, ऋषिः | दुःस्वप्ननाशनरूपोऽर्थो देवता | (१-२, ४) प्रथमाद्वितीयाचतुर्थीनामृचामनुष्टुप्, (३) तृतीयायास्त्रिष्टुप, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दांसि ||
1176 अपे᳚हिमनसस्प॒तेऽप॑क्रामप॒रश्च॑र |

प॒रोनिर्‌ऋ॑त्या॒ऽ‌च॑क्ष्वबहु॒धाजीव॑तो॒मनः॑ || {8.8.22.1}, {10.164.1}, {10.12.13.1}
1177 भ॒द्रंवैवरं᳚वृणतेभ॒द्रंयु᳚ञ्जन्ति॒दक्षि॑णम् |

भ॒द्रंवै᳚वस्व॒तेचक्षु॑र्बहु॒त्राजीव॑तो॒मनः॑ || {8.8.22.2}, {10.164.2}, {10.12.13.2}
1178 यदा॒शसा᳚निः॒शसा᳚भि॒शसो᳚पारि॒मजाग्र॑तो॒यत्स्व॒पन्तः॑ |

अ॒ग्निर्विश्वा॒न्यप॑दुष्कृ॒तान्यजु॑ष्टान्या॒रेऽ‌अ॒स्मद्द॑धातु || {8.8.22.3}, {10.164.3}, {10.12.13.3}
1179 यदि᳚न्द्रब्रह्मणस्पतेऽभिद्रो॒हंचरा᳚मसि |

प्रचे᳚तानऽ‌आङ्गिर॒सोद्वि॑ष॒तांपा॒त्वंह॑सः || {8.8.22.4}, {10.164.4}, {10.12.13.4}
1180 अजै᳚ष्मा॒द्यास॑नाम॒चाभू॒माना᳚गसोव॒यम् |

जा॒ग्र॒त्स्व॒प्नःसं᳚क॒ल्पःपा॒पोयंद्वि॒ष्मस्तंऋ॑च्छतु॒योनो॒द्वेष्टि॒तमृ॑च्छतु || {8.8.22.5}, {10.164.5}, {10.12.13.5}
[120] (१-५) पञ्चर्चस्य सूक्तस्य नैऋर्त : कपोत ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1181 देवाः᳚क॒पोत॑ऽ‌इषि॒तोयदि॒च्छन्दू॒तोनिर्‌ऋ॑त्याऽ‌इ॒दमा᳚ज॒गाम॑ |

तस्मा᳚ऽ‌अर्चामकृ॒णवा᳚म॒निष्कृ॑तिं॒शंनो᳚ऽ‌अस्तुद्वि॒पदे॒शंचतु॑ष्पदे || {8.8.23.1}, {10.165.1}, {10.12.14.1}
1182 शि॒वःक॒पोत॑ऽ‌इषि॒तोनो᳚ऽ‌अस्त्वना॒गादे᳚वाःशकु॒नोगृ॒हेषु॑ |

अ॒ग्निर्हिविप्रो᳚जु॒षतां᳚ह॒विर्नः॒परि॑हे॒तिःप॒क्षिणी᳚नोवृणक्तु || {8.8.23.2}, {10.165.2}, {10.12.14.2}
1183 हे॒तिःप॒क्षिणी॒द॑भात्य॒स्माना॒ष्ट्र्यांप॒दंकृ॑णुतेऽ‌अग्नि॒धाने᳚ |

शंनो॒गोभ्य॑श्च॒पुरु॑षेभ्यश्चास्तु॒मानो᳚हिंसीदि॒हदे᳚वाःक॒पोतः॑ || {8.8.23.3}, {10.165.3}, {10.12.14.3}
1184 यदुलू᳚को॒वद॑तिमो॒घमे॒तद्यत्क॒पोतः॑प॒दम॒ग्नौकृ॒णोति॑ |

यस्य॑दू॒तःप्रहि॑तऽ‌ए॒षऽ‌ए॒तत्तस्मै᳚य॒माय॒नमो᳚ऽ‌अस्तुमृ॒त्यवे᳚ || {8.8.23.4}, {10.165.4}, {10.12.14.4}
1185 ऋ॒चाक॒पोतं᳚नुदतप्र॒णोद॒मिषं॒मद᳚न्तः॒परि॒गांन॑यध्वम् |

सं॒यो॒पय᳚न्तोदुरि॒तानि॒विश्वा᳚हि॒त्वान॒ऽ‌ऊर्जं॒प्रप॑ता॒त्‌पति॑ष्ठः || {8.8.23.5}, {10.165.5}, {10.12.14.5}
[121] (१-५) पञ्चर्चस्य सूक्तस्य वैराजः शाक्वरो वा ऋषभ ऋषिः | सपत्रघ्नरूपोऽर्थो देवता | (१-४) प्रथमादिचतुर्‌ऋचामा मिनुष्टप (५) पञ्चम्याश्च महाप‌ङ्क्तिश्छन्दसी ||
1186 ऋ॒ष॒भंमा᳚समा॒नानां᳚स॒पत्ना᳚नांविषास॒हिम् |

ह॒न्तारं॒शत्रू᳚णांकृधिवि॒राजं॒गोप॑तिं॒गवा᳚म् || {8.8.24.1}, {10.166.1}, {10.12.15.1}
1187 अ॒हम॑स्मिसपत्न॒हेन्द्र॑ऽ‌इ॒वारि॑ष्टो॒ऽ‌अक्ष॑तः |

अ॒धःस॒पत्ना᳚मेप॒दोरि॒मेसर्वे᳚ऽ‌अ॒भिष्ठि॑ताः || {8.8.24.2}, {10.166.2}, {10.12.15.2}
1188 अत्रै॒ववोऽपि॑नह्याम्यु॒भेऽ‌आर्त्नी᳚ऽ‌इव॒ज्यया᳚ |

वाच॑स्पते॒निषे᳚धे॒मान्यथा॒मदध॑रं॒वदा॑न् || {8.8.24.3}, {10.166.3}, {10.12.15.3}
1189 अ॒भि॒भूर॒हमाग॑मंवि॒श्वक᳚र्मेण॒धाम्ना᳚ |

व॑श्चि॒त्तमावो᳚व्र॒तमावो॒ऽहंसमि॑तिंददे || {8.8.24.4}, {10.166.4}, {10.12.15.4}
1190 यो॒ग॒क्षे॒मंव॑ऽ‌आ॒दाया॒हंभू᳚यासमुत्त॒मऽ‌वो᳚मू॒र्धान॑मक्रमीम् |

अ॒ध॒स्प॒दान्म॒ऽ‌उद्व॑दतम॒ण्डूका᳚ऽ‌इवोद॒कान्म॒ण्डूका᳚ऽ‌उद॒कादि॑व || {8.8.24.5}, {10.166.5}, {10.12.15.5}
[122] (१-४) चतुरृचस्य सूक्तस्य विश्वामित्रजमदग्नी ऋषी (१-२, ४) प्रथमाद्वितीयाचतुर्थीनामृचामिन्द्रः, (३) तृतीयायाश्च सोमवरुणबृहस्पत्यनुमतिमघवद्धातृविधातारो देवताः | जगती छन्दः ||
1191 तुभ्ये॒दमि᳚न्द्र॒परि॑षिच्यते॒मधु॒त्वंसु॒तस्य॑क॒लश॑स्यराजसि |

त्वंर॒यिंपु॑रु॒वीरा᳚मुनस्कृधि॒त्वंतपः॑परि॒तप्या᳚जयः॒स्वः॑ || {8.8.25.1}, {10.167.1}, {10.12.16.1}
1192 स्व॒र्जितं॒महि॑मन्दा॒नमन्ध॑सो॒हवा᳚महे॒परि॑श॒क्रंसु॒ताँऽ‌उप॑ |

इ॒मंनो᳚य॒ज्ञमि॒हबो॒ध्याग॑हि॒स्पृधो॒जय᳚न्तंम॒घवा᳚नमीमहे || {8.8.25.2}, {10.167.2}, {10.12.16.2}
1193 सोम॑स्य॒राज्ञो॒वरु॑णस्य॒धर्म॑णि॒बृह॒स्पते॒रनु॑मत्याऽ‌उ॒शर्म॑णि |

तवा॒हम॒द्यम॑घव॒न्नुप॑स्तुतौ॒धात॒र्विधा᳚तःक॒लशाँ᳚ऽ‌अभक्षयम् || {8.8.25.3}, {10.167.3}, {10.12.16.3}
1194 प्रसू᳚तोभ॒क्षम॑करंच॒रावपि॒स्तोमं᳚चे॒मंप्र॑थ॒मःसू॒रिरुन्मृ॑जे |

सु॒तेसा॒तेन॒यद्याग॑मंवां॒प्रति॑विश्वामित्रजमदग्नी॒दमे᳚ || {8.8.25.4}, {10.167.4}, {10.12.16.4}
[123] (१-४) चतुरृचस्य सूक्तस्य वातायनोऽनिल ऋषिः | वायुदर्वे ता। त्रिष्टुप् छन्दः ||
1195 वात॑स्य॒नुम॑हि॒मानं॒रथ॑स्यरु॒जन्ने᳚तिस्त॒नय᳚न्नस्य॒घोषः॑ |

दि॒वि॒स्पृग्या᳚त्यरु॒णानि॑कृ॒ण्वन्नु॒तोऽ‌ए᳚तिपृथि॒व्यारे॒णुमस्य॑न् || {8.8.26.1}, {10.168.1}, {10.12.17.1}
1196 संप्रेर॑ते॒ऽ‌अनु॒वात॑स्यवि॒ष्ठाऽ‌ऐनं᳚गच्छन्ति॒सम॑नं॒योषाः᳚ |

ताभिः॑स॒युक्स॒रथं᳚दे॒वऽ‌ई᳚यते॒ऽस्यविश्व॑स्य॒भुव॑नस्य॒राजा᳚ || {8.8.26.2}, {10.168.2}, {10.12.17.2}
1197 अ॒न्तरि॑क्षेप॒थिभि॒रीय॑मानो॒निवि॑शतेकत॒मच्च॒नाहः॑ |

अ॒पांसखा᳚प्रथम॒जाऋ॒तावा॒क्व॑स्विज्जा॒तःकुत॒ऽ‌ब॑भूव || {8.8.26.3}, {10.168.3}, {10.12.17.3}
1198 आ॒त्मादे॒वानां॒भुव॑नस्य॒गर्भो᳚यथाव॒शंच॑रतिदे॒वऽ‌ए॒षः |

घोषा॒ऽ‌इद॑स्यशृण्विरे॒रू॒पंतस्मै॒वाता᳚यह॒विषा᳚विधेम || {8.8.26.4}, {10.168.4}, {10.12.17.4}
[124] (१-४) चतुरृचस्य सूक्तस्य काक्षीवतः शबर ऋषिः | गावो देवताः | त्रिष्टुप् छन्दः ||
1199 म॒यो॒भूर्वातो᳚ऽ‌अ॒भिवा᳚तू॒स्राऽ‌ऊर्ज॑स्वती॒रोष॑धी॒रारि॑शन्ताम् |

पीव॑स्वतीर्जी॒वध᳚न्याःपिबन्त्वव॒साय॑प॒द्वते᳚रुद्रमृळ || {8.8.27.1}, {10.169.1}, {10.12.18.1}
1200 याःसरू᳚पा॒विरू᳚पा॒ऽ‌एक॑रूपा॒यासा᳚म॒ग्निरिष्ट्या॒नामा᳚नि॒वेद॑ |

याऽ‌अङ्गि॑रस॒स्तप॑से॒हच॒क्रुस्ताभ्यः॑पर्जन्य॒महि॒शर्म॑यच्छ || {8.8.27.2}, {10.169.2}, {10.12.18.2}
1201 यादे॒वेषु॑त॒न्व१॑(अ॒)मैर॑यन्त॒यासां॒सोमो॒विश्वा᳚रू॒पाणि॒वेद॑ |

ताऽ‌अ॒स्मभ्यं॒पय॑सा॒पिन्व॑मानाःप्र॒जाव॑तीरिन्द्रगो॒ष्ठेरि॑रीहि || {8.8.27.3}, {10.169.3}, {10.12.18.3}
1202 प्र॒जाप॑ति॒र्मह्य॑मे॒ताररा᳚णो॒विश्वै᳚र्दे॒वैःपि॒तृभिः॑संविदा॒नः |

शि॒वाःस॒तीरुप॑नोगो॒ष्ठमाक॒स्तासां᳚व॒यंप्र॒जया॒संस॑देम || {8.8.27.4}, {10.169.4}, {10.12.18.4}
[125] (१-४) चतुरृचस्य सूक्तस्य सौर्यो विभ्राषिः, सूर्यो देवता | (१-३) प्रथमादितृचस्य जगती, (४) चतुर्थ्या ऋचश्चास्तारप‌ङ्क्तिश्छन्दसी ||
1203 वि॒भ्राड्बृ॒हत्‌पि॑बतुसो॒म्यंमध्वायु॒र्दध॑द्‌य॒ज्ञप॑ता॒ववि॑ह्रुतम् |

वात॑जूतो॒योऽ‌अ॑भि॒रक्ष॑ति॒त्मना᳚प्र॒जाःपु॑पोषपुरु॒धाविरा᳚जति || {8.8.28.1}, {10.170.1}, {10.12.19.1}
1204 वि॒भ्राड्बृ॒हत्सुभृ॑तंवाज॒सात॑मं॒धर्म᳚न्दि॒वोध॒रुणे᳚स॒त्यमर्पि॑तम् |

अ॒मि॒त्र॒हावृ॑त्र॒हाद॑स्यु॒हन्त॑मं॒ज्योति॑र्जज्ञेऽ‌असुर॒हास॑पत्न॒हा || {8.8.28.2}, {10.170.2}, {10.12.19.2}
1205 इ॒दंश्रेष्ठं॒ज्योति॑षां॒ज्योति॑रुत्त॒मंवि॑श्व॒जिद्ध॑न॒जिदु॑च्यतेबृ॒हत् |

वि॒श्व॒भ्राड्भ्रा॒जोमहि॒सूर्यो᳚दृ॒शऽ‌उ॒रुप॑प्रथे॒सह॒ऽ‌ओजो॒ऽ‌अच्यु॑तम् || {8.8.28.3}, {10.170.3}, {10.12.19.3}
1206 वि॒भ्राज॒ञ्ज्योति॑षा॒स्व१॑(अ॒)रग॑च्छोरोच॒नंदि॒वः |

येने॒माविश्वा॒भुव॑ना॒न्याभृ॑तावि॒श्वक᳚र्मणावि॒श्वदे᳚व्यावता || {8.8.28.4}, {10.170.4}, {10.12.19.4}
[126] (१-४) चतुरृचस्य सूक्तस्य भार्गव इट ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1207 त्वंत्यमि॒टतो॒रथ॒मिन्द्र॒प्रावः॑सु॒ताव॑तः |

अशृ॑णोःसो॒मिनो॒हव᳚म् || {8.8.29.1}, {10.171.1}, {10.12.20.1}
1208 त्वंम॒खस्य॒दोध॑तः॒शिरोऽव॑त्व॒चोभ॑रः |

अग॑च्छःसो॒मिनो᳚गृ॒हम् || {8.8.29.2}, {10.171.2}, {10.12.20.2}
1209 त्वंत्यमि᳚न्द्र॒मर्त्य॑मास्त्रबु॒ध्नाय॑वे॒न्यम् |

मुहुः॑श्रथ्नामन॒स्यवे᳚ || {8.8.29.3}, {10.171.3}, {10.12.20.3}
1210 त्वंत्यमि᳚न्द्र॒सूर्यं᳚प॒श्चासन्तं᳚पु॒रस्कृ॑धि |

दे॒वानां᳚चित्ति॒रोवश᳚म् || {8.8.29.4}, {10.171.4}, {10.12.20.4}
[127] (१-४) चतुरृचस्य सूक्तस्य आङ्गिरसः संवर्त ऋषिः | उषा देवता | द्विपदा विराट् छन्दः ||
1211 या᳚हि॒वन॑सास॒हगावः॑सचन्तवर्त॒निंयदूध॑भिः || {8.8.30.1}, {10.172.1}, {10.12.21.1}
1212 या᳚हि॒वस्व्या᳚धि॒यामंहि॑ष्ठोजार॒यन्म॑खःसु॒दानु॑भिः || {8.8.30.2}, {10.172.2}, {10.12.21.2}
1213 पि॒तु॒भृतो॒तन्तु॒मित्सु॒दान॑वः॒प्रति॑दध्मो॒यजा᳚मसि || {8.8.30.3}, {10.172.3}, {10.12.21.3}
1214 उ॒षाऽ‌अप॒स्वसु॒स्तमः॒संव॑र्तयतिवर्त॒निंसु॑जा॒तता᳚ || {8.8.30.4}, {10.172.4}, {10.12.21.4}
[128] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसो ध्रवु ऋषिः | राजस्तुतिदेव ता, अनुष्टुप् छन्दः ||
1215 त्वा᳚हार्षम॒न्तरे᳚धिध्रु॒वस्ति॒ष्ठावि॑चाचलिः |

विश॑स्त्वा॒सर्वा᳚वाञ्छन्तु॒मात्वद्रा॒ष्ट्रमधि॑भ्रशत् || {8.8.31.1}, {10.173.1}, {10.12.22.1}
1216 इ॒हैवैधि॒माप॑च्योष्ठाः॒पर्व॑तऽ‌इ॒वावि॑चाचलिः |

इन्द्र॑ऽ‌इवे॒हध्रु॒वस्ति॑ष्ठे॒हरा॒ष्ट्रमु॑धारय || {8.8.31.2}, {10.173.2}, {10.12.22.2}
1217 इ॒ममिन्द्रो᳚ऽ‌अदीधरद्ध्रु॒वंध्रु॒वेण॑ह॒विषा᳚ |

तस्मै॒सोमो॒ऽ‌अधि॑ब्रव॒त्तस्मा᳚ऽ‌उ॒ब्रह्म॑ण॒स्पतिः॑ || {8.8.31.3}, {10.173.3}, {10.12.22.3}
1218 ध्रु॒वाद्यौर्ध्रु॒वापृ॑थि॒वीध्रु॒वासः॒पर्व॑ताऽ‌इ॒मे |

ध्रु॒वंविश्व॑मि॒दंजग॑द्ध्रु॒वोराजा᳚वि॒शाम॒यम् || {8.8.31.4}, {10.173.4}, {10.12.22.4}
1219 ध्रु॒वंते॒राजा॒वरु॑णोध्रु॒वंदे॒वोबृह॒स्पतिः॑ |

ध्रु॒वंत॒ऽ‌इन्द्र॑श्चा॒ग्निश्च॑रा॒ष्ट्रंधा᳚रयतांध्रु॒वम् || {8.8.31.5}, {10.173.5}, {10.12.22.5}
1220 ध्रु॒वंध्रु॒वेण॑ह॒विषा॒भिसोमं᳚मृशामसि |

अथो᳚त॒ऽ‌इन्द्रः॒केव॑ली॒र्विशो᳚बलि॒हृत॑स्करत् || {8.8.31.6}, {10.173.6}, {10.12.22.6}
[129] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसोऽभीवर्त ऋषिः | राजस्तुतिदेव ता, अनुष्टुप् छन्दः ||
1221 अ॒भी॒व॒र्तेन॑ह॒विषा॒येनेन्द्रो᳚ऽ‌अभिवावृ॒ते |

तेना॒स्मान्‌ब्र᳚ह्मणस्पते॒ऽभिरा॒ष्ट्राय॑वर्तय || {8.8.32.1}, {10.174.1}, {10.12.23.1}
1222 अ॒भि॒वृत्य॑स॒पत्ना᳚न॒भियानो॒ऽ‌अरा᳚तयः |

अ॒भिपृ॑त॒न्यन्तं᳚तिष्ठा॒भियोन॑ऽ‌इर॒स्यति॑ || {8.8.32.2}, {10.174.2}, {10.12.23.2}
1223 अ॒भित्वा᳚दे॒वःस॑वि॒ताभिसोमो᳚ऽ‌अवीवृतत् |

अ॒भित्वा॒विश्वा᳚भू॒तान्य॑भीव॒र्तोयथास॑सि || {8.8.32.3}, {10.174.3}, {10.12.23.3}
1224 येनेन्द्रो᳚ह॒विषा᳚कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |

इ॒दंतद॑क्रिदेवाऽ‌असप॒त्नःकिला᳚भुवम् || {8.8.32.4}, {10.174.4}, {10.12.23.4}
1225 अ॒स॒प॒त्नःस॑पत्न॒हाभिरा᳚ष्ट्रोविषास॒हिः |

यथा॒हमे᳚षांभू॒तानां᳚वि॒राजा᳚नि॒जन॑स्य || {8.8.32.5}, {10.174.5}, {10.12.23.5}
[130] (१-४) चतुरृचस्य सूक्तस्याबु दः सार्प ऊर्ध्वगा वा ऋषिः | ग्रावाणो देवताः | गायत्री छन्दः ||
1226 प्रवो᳚ग्रावाणःसवि॒तादे॒वःसु॑वतु॒धर्म॑णा |

धू॒र्षुयु॑ज्यध्वंसुनु॒त || {8.8.33.1}, {10.175.1}, {10.12.24.1}
1227 ग्रावा᳚णो॒ऽ‌अप॑दु॒च्छुना॒मप॑सेधतदुर्म॒तिम् |

उ॒स्राःक॑र्तनभेष॒जम् || {8.8.33.2}, {10.175.2}, {10.12.24.2}
1228 ग्रावा᳚ण॒ऽ‌उप॑रे॒ष्वाम॑ही॒यन्ते᳚स॒जोष॑सः |

वृष्णे॒दध॑तो॒वृष्ण्य᳚म् || {8.8.33.3}, {10.175.3}, {10.12.24.3}
1229 ग्रावा᳚णःसवि॒तानुवो᳚दे॒वःसु॑वतु॒धर्म॑णा |

यज॑मानायसुन्व॒ते || {8.8.33.4}, {10.175.4}, {10.12.24.4}
[131] (१-४) चतुरृचस्य सूक्तस्यार्भवः सूनऋ षिः (१) प्रथमर्च ऋभवः, (२-४) द्वितीयादितृचस्य चाग्निदेर्व ता (१, ३-४) प्रथमर्चस्तृतीयाचतुर्योरनुष्टुप्, (२) द्वितीयायाश्च गायत्री छन्दसी ||
1230 प्रसू॒नव॑ऋभू॒णांबृ॒हन्न॑वन्तवृ॒जना᳚ |

क्षामा॒येवि॒श्वधा᳚य॒सोऽश्न᳚न्धे॒नुंमा॒तर᳚म् || {8.8.34.1}, {10.176.1}, {10.12.25.1}
1231 प्रदे॒वंदे॒व्याधि॒याभर॑ताजा॒तवे᳚दसम् |

ह॒व्यानो᳚वक्षदानु॒षक् || {8.8.34.2}, {10.176.2}, {10.12.25.2}
1232 अ॒यमु॒ष्यप्रदे᳚व॒युर्होता᳚य॒ज्ञाय॑नीयते |

रथो॒योर॒भीवृ॑तो॒घृणी᳚वाञ्चेतति॒त्मना᳚ || {8.8.34.3}, {10.176.3}, {10.12.25.3}
1233 अ॒यम॒ग्निरु॑रुष्यत्य॒मृता᳚दिव॒जन्म॑नः |

सह॑सश्चि॒त्सही᳚यान्दे॒वोजी॒वात॑वेकृ॒तः || {8.8.34.4}, {10.176.4}, {10.12.25.4}
[132] (१-३) तृचस्य सूक्तस्य प्राजापत्यः पतङ्ग ऋषिः | मायाभेदो देवता | (१) प्रथम! जगती, (२-३) द्वितीयातृतीययोश्च त्रिष्टुप् छन्दसी ||
1234 प॒तं॒गम॒क्तमसु॑रस्यमा॒यया᳚हृ॒दाप॑श्यन्ति॒मन॑साविप॒श्चितः॑ |

स॒मु॒द्रेऽ‌अ॒न्तःक॒वयो॒विच॑क्षते॒मरी᳚चीनांप॒दमि॑च्छन्तिवे॒धसः॑ || {8.8.35.1}, {10.177.1}, {10.12.26.1}
1235 प॒तं॒गोवाचं॒मन॑साबिभर्ति॒तांग᳚न्ध॒र्वो᳚ऽवद॒द्गर्भे᳚ऽ‌अ॒न्तः |

तांद्योत॑मानांस्व॒र्यं᳚मनी॒षामृ॒तस्य॑प॒देक॒वयो॒निपा᳚न्ति || {8.8.35.2}, {10.177.2}, {10.12.26.2}
1236 अप॑श्यंगो॒पामनि॑पद्यमान॒माच॒परा᳚प॒थिभि॒श्चर᳚न्तम् |

स॒ध्रीचीः॒विषू᳚ची॒र्वसा᳚न॒ऽ‌व॑रीवर्ति॒भुव॑नेष्व॒न्तः || {8.8.35.3}, {10.177.3}, {10.12.26.3}
[133] (१-३) तृचस्य सूक्तस्य तार्योऽरिष्टनेमि ऋषिः | ताक्ष्यों देवता | त्रिष्टुप् छन्दः ||
1237 त्यमू॒षुवा॒जिनं᳚दे॒वजू᳚तंस॒हावा᳚नंतरु॒तारं॒रथा᳚नाम् |

अरि॑ष्टनेमिंपृत॒नाज॑मा॒शुंस्व॒स्तये॒तार्क्ष्य॑मि॒हाहु॑वेम || {8.8.36.1}, {10.178.1}, {10.12.27.1}
1238 इन्द्र॑स्येवरा॒तिमा॒जोहु॑वानाःस्व॒स्तये॒नाव॑मि॒वारु॑हेम |

उर्वी॒पृथ्वी॒बहु॑ले॒गभी᳚रे॒मावा॒मेतौ॒मापरे᳚तौरिषाम || {8.8.36.2}, {10.178.2}, {10.12.27.2}
1239 स॒द्यश्चि॒द्यःशव॑सा॒पञ्च॑कृ॒ष्टीःसूर्य॑ऽ‌इव॒ज्योति॑षा॒पस्त॒तान॑ |

स॒ह॒स्र॒साःश॑त॒साऽ‌अ॑स्य॒रंहि॒र्नस्मा᳚वरन्तेयुव॒तिंशर्या᳚म् || {8.8.36.3}, {10.178.3}, {10.12.27.3}
[134] (१-३) तृचस्य सूक्तस्य (१) प्रथमर्च औशीनरः शिबिः, (२) द्वितीयायाः काशिराजः प्रतर्दनः, ३ तृतीयायाश्च रौहिदश्वो वसुमना (ऋषयः) इन्द्रो देवता | (१) प्रथमर्चोऽनुष्टुप्, (२-३) द्वितीयातृतीययोश्च त्रिष्टुप् छन्दसी ||
1240 उत्ति॑ष्ठ॒ताव॑पश्य॒तेन्द्र॑स्यभा॒गमृ॒त्विय᳚म् |

यदि॑श्रा॒तोजु॒होत॑न॒यद्यश्रा᳚तोमम॒त्तन॑ || {8.8.37.1}, {10.179.1}, {10.12.28.1}
1241 श्रा॒तंह॒विरोष्वि᳚न्द्र॒प्रया᳚हिज॒गाम॒सूरो॒ऽ‌अध्व॑नो॒विम॑ध्यम् |

परि॑त्वासतेनि॒धिभिः॒सखा᳚यःकुल॒पाव्रा॒जप॑तिं॒चर᳚न्तम् || {8.8.37.2}, {10.179.2}, {10.12.28.2}
1242 श्रा॒तंम᳚न्य॒ऽ‌ऊध॑निश्रा॒तम॒ग्नौसुश्रा᳚तंमन्ये॒तदृ॒तंनवी᳚यः |

माध्यं᳚दिनस्य॒सव॑नस्यद॒ध्नःपिबे᳚न्द्रवज्रिन्‌पुरुकृज्जुषा॒णः || {8.8.37.3}, {10.179.3}, {10.12.28.3}
[135] (१-३) तृचस्य सूक्तस्यैन्द्रो जय ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1243 प्रस॑साहिषेपुरुहूत॒शत्रू॒ञ्ज्येष्ठ॑स्ते॒शुष्म॑ऽ‌इ॒हरा॒तिर॑स्तु |

इन्द्राभ॑र॒दक्षि॑णेना॒वसू᳚नि॒पतिः॒सिन्धू᳚नामसिरे॒वती᳚नाम् || {8.8.38.1}, {10.180.1}, {10.12.29.1}
1244 मृ॒गोभी॒मःकु॑च॒रोगि॑रि॒ष्ठाःप॑रा॒वत॒ऽ‌ज॑गन्था॒पर॑स्याः |

सृ॒कंसं॒शाय॑प॒विमि᳚न्द्रति॒ग्मंविशत्रू᳚न्ताळ्हि॒विमृधो᳚नुदस्व || {8.8.38.2}, {10.180.2}, {10.12.29.2}
1245 इन्द्र॑क्ष॒त्रम॒भिवा॒ममोजोऽजा᳚यथावृषभचर्षणी॒नाम् |

अपा᳚नुदो॒जन॑ममित्र॒यन्त॑मु॒रुंदे॒वेभ्यो᳚ऽ‌अकृणोरुलो॒कम् || {8.8.38.3}, {10.180.3}, {10.12.29.3}
[136] (१-३) तृचस्य सूक्तस्य (१) प्रथम] वासिष्ठः प्रथः, (२) द्वितीयाया भारद्वाजः सप्रथः, (३) तृतीयायाश्च सौर्यो धर्म (ऋषयः) विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1246 प्रथ॑श्च॒यस्य॑स॒प्रथ॑श्च॒नामानु॑ष्टुभस्यह॒विषो᳚ह॒विर्यत् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो᳚रथंत॒रमाज॑भारा॒वसि॑ष्ठः || {8.8.39.1}, {10.181.1}, {10.12.30.1}
1247 अवि᳚न्द॒न्तेऽ‌अति॑हितं॒यदासी᳚द्‌य॒ज्ञस्य॒धाम॑पर॒मंगुहा॒यत् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो᳚र्भ॒रद्वा᳚जोबृ॒हदाच॑क्रेऽ‌अ॒ग्नेः || {8.8.39.2}, {10.181.2}, {10.12.30.2}
1248 ते᳚ऽविन्द॒न्मन॑सा॒दीध्या᳚ना॒यजुः॑ष्क॒न्नंप्र॑थ॒मंदे᳚व॒यान᳚म् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒विष्णो॒रासूर्या᳚दभरन्घ॒र्ममे॒ते || {8.8.39.3}, {10.181.3}, {10.12.30.3}
[137] (१-३) तृचस्य सूक्तस्य बार्हस्पत्यस्तपुमधू ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
1249 बृह॒स्पति᳚र्नयतुदु॒र्गहा᳚ति॒रःपुन᳚र्नेषद॒घशं᳚साय॒मन्म॑ |

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || {8.8.40.1}, {10.182.1}, {10.12.31.1}
1250 नरा॒शंसो᳚नोऽवतुप्रया॒जेशंनो᳚ऽ‌अस्त्वनुया॒जोहवे᳚षु |

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || {8.8.40.2}, {10.182.2}, {10.12.31.2}
1251 तपु᳚र्मूर्धातपतुर॒क्षसो॒येब्र᳚ह्म॒द्विषः॒शर॑वे॒हन्त॒वाऽ‌उ॑ |

क्षि॒पदश॑स्ति॒मप॑दुर्म॒तिंह॒न्नथा᳚कर॒द्यज॑मानाय॒शंयोः || {8.8.40.3}, {10.182.3}, {10.12.31.3}
[138] (१-३) तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः (१) प्रथम] यजमानः, (२) द्वितीयाया यजमानपत्नी, (३) तृतीयायाश्च होत्राशिषो देवताः | त्रिष्टुप् छन्दः ||
1252 अप॑श्यंत्वा॒मन॑सा॒चेकि॑तानं॒तप॑सोजा॒तंतप॑सो॒विभू᳚तम् |

इ॒हप्र॒जामि॒हर॒यिंररा᳚णः॒प्रजा᳚यस्वप्र॒जया᳚पुत्रकाम || {8.8.41.1}, {10.183.1}, {10.12.32.1}
1253 अप॑श्यंत्वा॒मन॑सा॒दीध्या᳚नां॒स्वायां᳚त॒नूऋत्व्ये॒नाध॑मानाम् |

उप॒मामु॒च्चायु॑व॒तिर्ब॑भूयाः॒प्रजा᳚यस्वप्र॒जया᳚पुत्रकामे || {8.8.41.2}, {10.183.2}, {10.12.32.2}
1254 अ॒हंगर्भ॑मदधा॒मोष॑धीष्व॒हंविश्वे᳚षु॒भुव॑नेष्व॒न्तः |

अ॒हंप्र॒जाऽ‌अ॑जनयंपृथि॒व्याम॒हंजनि॑भ्योऽ‌अप॒रीषु॑पु॒त्रान् || {8.8.41.3}, {10.183.3}, {10.12.32.3}
[139] (१-३) तृचस्य सूक्तस्य गर्भकर्ता त्वष्टा प्राजापत्यो विष्ण, ऋषिः | (१) प्रथम] विष्णत्वष्ट्रपज पतिधातारः, (२) द्वितीयायाः सिनीवालीसरस्वत्यश्विनः, (३) तृतीयायाश्चाश्विनौ देवताः | अनुष्टुप् छन्दः ||
1255 विष्णु॒र्योनिं᳚कल्पयतु॒त्वष्टा᳚रू॒पाणि॑पिंशतु |

सि᳚ञ्चतुप्र॒जाप॑तिर्धा॒तागर्भं᳚दधातुते || {8.8.42.1}, {10.184.1}, {10.12.33.1}
1256 गर्भं᳚धेहिसिनीवालि॒गर्भं᳚धेहिसरस्वति |

गर्भं᳚तेऽ‌अ॒श्विनौ᳚दे॒वावाध॑त्तां॒पुष्क॑रस्रजा || {8.8.42.2}, {10.184.2}, {10.12.33.2}
1257 हि॒र॒ण्ययी᳚ऽ‌अ॒रणी॒यंनि॒र्मन्थ॑तोऽ‌अ॒श्विना᳚ |

तंते॒गर्भं᳚हवामहेदश॒मेमा॒सिसूत॑वे || {8.8.42.3}, {10.184.3}, {10.12.33.3}
[140] (१-३) तृचस्य सूक्तस्य वारणिः सत्यधृतिषिः, आदित्यो देवता | गायत्री छन्दः ||
1258 महि॑त्री॒णामवो᳚ऽस्तुद्यु॒क्षंमि॒त्रस्या᳚र्य॒म्णः |

दु॒रा॒धर्षं॒वरु॑णस्य || {8.8.43.1}, {10.185.1}, {10.12.34.1}
1259 न॒हितेषा᳚म॒माच॒ननाध्व॑सुवार॒णेषु॑ |

ईशे᳚रि॒पुर॒घशं᳚सः || {8.8.43.2}, {10.185.2}, {10.12.34.2}
1260 यस्मै᳚पु॒त्रासो॒ऽ‌अदि॑तेः॒प्रजी॒वसे॒मर्त्या᳚य |

ज्योति॒र्यच्छ॒न्त्यज॑स्रम् || {8.8.43.3}, {10.185.3}, {10.12.34.3}
[141] (१-३) तृचस्य सूक्तस्य वातायन उल ऋषिः | वायदर्वे ता। गायत्री छन्दः ||
1261 वात॒ऽ‌वा᳚तुभेष॒जंश॒म्भुम॑यो॒भुनो᳚हृ॒दे |

प्रण॒ऽ‌आयूं᳚षितारिषत् || {8.8.44.1}, {10.186.1}, {10.12.35.1}
1262 उ॒तवा᳚तपि॒तासि॑नऽ‌उ॒तभ्रातो॒तनः॒सखा᳚ |

नो᳚जी॒वात॑वेकृधि || {8.8.44.2}, {10.186.2}, {10.12.35.2}
1263 यद॒दोवा᳚ततेगृ॒हे॒३॑(ए॒)ऽमृत॑स्यनि॒धिर्हि॒तः |

ततो᳚नोदेहिजी॒वसे᳚ || {8.8.44.3}, {10.186.3}, {10.12.35.3}
[142] (१-५) पञ्चर्चस्य सूक्तस्याग्नेयो वत्स ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1264 प्राग्नये॒वाच॑मीरयवृष॒भाय॑क्षिती॒नाम् |

नः॑पर्ष॒दति॒द्विषः॑ || {8.8.45.1}, {10.187.1}, {10.12.36.1}
1265 यःपर॑स्याःपरा॒वत॑स्ति॒रोधन्वा᳚ति॒रोच॑ते |

नः॑पर्ष॒दति॒द्विषः॑ || {8.8.45.2}, {10.187.2}, {10.12.36.2}
1266 योरक्षां᳚सिनि॒जूर्व॑ति॒वृषा᳚शु॒क्रेण॑शो॒चिषा᳚ |

नः॑पर्ष॒दति॒द्विषः॑ || {8.8.45.3}, {10.187.3}, {10.12.36.3}
1267 योविश्वा॒भिवि॒पश्य॑ति॒भुव॑ना॒संच॒पश्य॑ति |

नः॑पर्ष॒दति॒द्विषः॑ || {8.8.45.4}, {10.187.4}, {10.12.36.4}
1268 योऽ‌अ॒स्यपा॒रेरज॑सःशु॒क्रोऽ‌अ॒ग्निरजा᳚यत |

नः॑पर्ष॒दति॒द्विषः॑ || {8.8.45.5}, {10.187.5}, {10.12.36.5}
[143] (१-३) तृचस्य सूक्तस्याग्नेयः श्येन ऋषिः | जातवेदा अग्निर्देवता | गायत्री छन्दः ||
1269 प्रनू॒नंजा॒तवे᳚दस॒मश्वं᳚हिनोतवा॒जिन᳚म् |

इ॒दंनो᳚ब॒र्हिरा॒सदे᳚ || {8.8.46.1}, {10.188.1}, {10.12.37.1}
1270 अ॒स्यप्रजा॒तवे᳚दसो॒विप्र॑वीरस्यमी॒ळ्हुषः॑ |

म॒हीमि॑यर्मिसुष्टु॒तिम् || {8.8.46.2}, {10.188.2}, {10.12.37.2}
1271 यारुचो᳚जा॒तवे᳚दसोदेव॒त्राह᳚व्य॒वाह॑नीः |

ताभि᳚र्नोय॒ज्ञमि᳚न्वतु || {8.8.46.3}, {10.188.3}, {10.12.37.3}
[144] (१-३) तृचस्य सूक्तस्य सार्पराज्ञी षिका, आत्मा सूर्यो वा देवता | गायत्री छन्दः ||
1272 आयंगौःपृश्नि॑रक्रमी॒दस॑दन्मा॒तरं᳚पु॒रः |

पि॒तरं᳚प्र॒यन्‌त्स्वः॑ || {8.8.47.1}, {10.189.1}, {10.12.38.1}
1273 अ॒न्तश्च॑रतिरोच॒नास्यप्रा॒णाद॑पान॒ती |

व्य॑ख्यन्महि॒षोदिव᳚म् || {8.8.47.2}, {10.189.2}, {10.12.38.2}
1274 त्रिं॒शद्धाम॒विरा᳚जति॒वाक्प॑तं॒गाय॑धीयते |

प्रति॒वस्तो॒रह॒द्युभिः॑ || {8.8.47.3}, {10.189.3}, {10.12.38.3}
[145] (१-३) तृचस्य सूक्तस्य माधुच्छन्दसोऽघमर्षण ऋषिः | भाववृत्तं देवता | अनुष्टुप् छन्दः ||
1275 ऋ॒तंच॑स॒त्यंचा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत |

ततो॒रात्र्य॑जायत॒ततः॑समु॒द्रोऽ‌अ᳚र्ण॒वः || {8.8.48.1}, {10.190.1}, {10.12.39.1}
1276 स॒मु॒द्राद᳚र्ण॒वादधि॑संवत्स॒रोऽ‌अ॑जायत |

अ॒हो॒रा॒त्राणि॑वि॒दध॒द्विश्व॑स्यमिष॒तोव॒शी || {8.8.48.2}, {10.190.2}, {10.12.39.2}
1277 सू॒र्या॒च॒न्द्र॒मसौ᳚धा॒ताय॑थापू॒र्वम॑कल्पयत् |

दिवं᳚पृथि॒वींचा॒न्तरि॑क्ष॒मथो॒स्वः॑ || {8.8.48.3}, {10.190.3}, {10.12.39.3}
[146] (१-४) चतुरृचस्य सूक्तस्य आङ्गिरसः संवनन ऋषिः | (१) प्रथमर्चोऽग्निः, (२-४) द्वितीयादितृचस्य च सञ्ज्ञानं देवते | (१-२, ४) प्रथमाद्वितीयाचतुर्थीनामृचामनुष्टुप् (३) तृतीयायाश्च त्रिष्टुप् छन्दसी ||
1278 संस॒मिद्यु॑वसेवृष॒न्नग्ने॒विश्वा᳚न्य॒र्यऽ‌ |

इ॒ळस्प॒देसमि॑ध्यसे॒नो॒वसू॒न्याभ॑र || {8.8.49.1}, {10.191.1}, {10.12.40.1}
1279 संग॑च्छध्वं॒संव॑दध्वं॒संवो॒मनां᳚सिजानताम् |

दे॒वाभा॒गंयथा॒पूर्वे᳚संजाना॒नाऽ‌उ॒पास॑ते || {8.8.49.2}, {10.191.2}, {10.12.40.2}
1280 स॒मा॒नोमन्त्रः॒समि॑तिःसमा॒नीस॑मा॒नंमनः॑स॒हचि॒त्तमे᳚षाम् |

स॒मा॒नंमन्त्र॑म॒भिम᳚न्त्रयेवःसमा॒नेन॑वोह॒विषा᳚जुहोमि || {8.8.49.3}, {10.191.3}, {10.12.40.3}
1281 स॒मा॒नीव॒ऽ‌आकू᳚तिःसमा॒नाहृद॑यानिवः |

स॒मा॒नम॑स्तुवो॒मनो॒यथा᳚वः॒सुस॒हास॑ति || {8.8.49.4}, {10.191.4}, {10.12.40.4}