|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-९) अग्निमीळ इति नवर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1 अ॒ग्निमी᳚ळे पु॒रोहि॑तं य॒ज्ञस्य॑ दे॒वमृ॒त्विज᳚म् |

होता᳚रं रत्न॒धात॑मम् ||{1.1.1}, {1.1.1.1}, {1.1.1.1}
2 अ॒ग्निः पूर्वे᳚भि॒रृषि॑भि॒रीड्यो॒ नूत॑नैरु॒त |

स दे॒वाँ एह व॑क्षति ||{1.1.2}, {1.1.1.2}, {1.1.1.2}
3 अ॒ग्निना᳚ र॒यिम॑श्नव॒त्पोष॑मे॒व दि॒वेदि॑वे |

य॒शसं᳚ वी॒रव॑त्तमम् ||{1.1.3}, {1.1.1.3}, {1.1.1.3}
4 अग्ने॒ यं य॒ज्ञम॑ध्व॒रं वि॒श्वतः॑ परि॒भूरसि॑ |

स इद्दे॒वेषु॑ गच्छति ||{1.1.4}, {1.1.1.4}, {1.1.1.4}
5 अ॒ग्निर्होता᳚ क॒विक्र॑तुः स॒त्यश्चि॒त्रश्र॑वस्तमः |

दे॒वो दे॒वेभि॒रा ग॑मत् ||{1.1.5}, {1.1.1.5}, {1.1.1.5}
6 यद॒ङ्ग दा॒शुषे॒ त्वमग्ने᳚ भ॒द्रं क॑रि॒ष्यसि॑ |

तवेत्तत्स॒त्यम᳚ङ्गिरः ||{1.1.6}, {1.1.1.6}, {1.1.2.1}
7 उप॑ त्वाग्ने दि॒वेदि॑वे॒ दोषा᳚वस्तर्धि॒या व॒यम् |

नमो॒ भर᳚न्त॒ एम॑सि ||{1.1.7}, {1.1.1.7}, {1.1.2.2}
8 राज᳚न्तमध्व॒राणां᳚ गो॒पामृ॒तस्य॒ दीदि॑विम् |

वर्ध॑मानं॒ स्वे दमे᳚ ||{1.1.8}, {1.1.1.8}, {1.1.2.3}
9 स नः॑ पि॒तेव॑ सू॒नवेऽग्ने᳚ सूपाय॒नो भ॑व |

सच॑स्वा नः स्व॒स्तये᳚ ||{1.1.9}, {1.1.1.9}, {1.1.2.4}
[2] (१-९) वायवेति नवर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | (१-३) आद्यतृचस्य वायुः (४-६) द्वितीयतृचस्येन्द्रवायू (७-९) तृतीयतृचस्य च मित्रावरुणौ देवताः | गायत्री छन्दः ||
10 वाय॒वा या᳚हि दर्शते॒मे सोमा॒ अरं᳚कृताः |

तेषां᳚ पाहि श्रु॒धी हव᳚म् ||{1.2.1}, {1.1.2.1}, {1.1.3.1}
11 वाय॑ उ॒क्थेभि॑र्जरन्ते॒ त्वामच्छा᳚ जरि॒तारः॑ |

सु॒तसो᳚मा अह॒र्विदः॑ ||{1.2.2}, {1.1.2.2}, {1.1.3.2}
12 वायो॒ तव॑ प्रपृञ्च॒ती धेना᳚ जिगाति दा॒शुषे᳚ |

उ॒रू॒ची सोम॑पीतये ||{1.2.3}, {1.1.2.3}, {1.1.3.3}
13 इन्द्र॑वायू इ॒मे सु॒ता उप॒ प्रयो᳚भि॒रा ग॑तम् |

इन्द॑वो वामु॒शन्ति॒ हि ||{1.2.4}, {1.1.2.4}, {1.1.3.4}
14 वाय॒विन्द्र॑श्च चेतथः सु॒तानां᳚ वाजिनीवसू |

तावा या᳚त॒मुप॑ द्र॒वत् ||{1.2.5}, {1.1.2.5}, {1.1.3.5}
15 वाय॒विन्द्र॑श्च सुन्व॒त आ या᳚त॒मुप॑ निष्कृ॒तम् |

म॒क्ष्वि१॑(इ॒)त्था धि॒या न॑रा ||{1.2.6}, {1.1.2.6}, {1.1.4.1}
16 मि॒त्रं हु॑वे पू॒तद॑क्षं॒ वरु॑णं च रि॒शाद॑सम् |

धियं᳚ घृ॒ताचीं॒ साध᳚न्ता ||{1.2.7}, {1.1.2.7}, {1.1.4.2}
17 ऋ॒तेन॑ मित्रावरुणावृतावृधावृतस्पृशा |

क्रतुं᳚ बृ॒हन्त॑माशाथे ||{1.2.8}, {1.1.2.8}, {1.1.4.3}
18 क॒वी नो᳚ मि॒त्रावरु॑णा तुविजा॒ता उ॑रु॒क्षया᳚ |

दक्षं᳚ दधाते अ॒पस᳚म् ||{1.2.9}, {1.1.2.9}, {1.1.4.4}
[3] (१-१२) अश्विना इति द्वादशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | (१-३) आद्यतृचस्याश्विनौ (४-६) द्वितीयतृचस्येन्द्रः (७-९) तृतीयतृचस्य विश्वे देवाः (१०-१२) चतुथर्त्रचस्य च सरस्वती देवताः | गायत्री छन्दः ||
19 अश्वि॑ना॒ यज्व॑री॒रिषो॒ द्रव॑त्पाणी॒ शुभ॑स्पती |

पुरु॑भुजा चन॒स्यत᳚म् ||{1.3.1}, {1.1.3.1}, {1.1.5.1}
20 अश्वि॑ना॒ पुरु॑दंससा॒ नरा॒ शवी᳚रया धि॒या |

धिष्ण्या॒ वन॑तं॒ गिरः॑ ||{1.3.2}, {1.1.3.2}, {1.1.5.2}
21 दस्रा᳚ यु॒वाक॑वः सु॒ता नास॑त्या वृ॒क्तब॑र्हिषः |

आ या᳚तं रुद्रवर्तनी ||{1.3.3}, {1.1.3.3}, {1.1.5.3}
22 इन्द्रा या᳚हि चित्रभानो सु॒ता इ॒मे त्वा॒यवः॑ |

अण्वी᳚भि॒स्तना᳚ पू॒तासः॑ ||{1.3.4}, {1.1.3.4}, {1.1.5.4}
23 इन्द्रा या᳚हि धि॒येषि॒तो विप्र॑जूतः सु॒ताव॑तः |

उप॒ ब्रह्मा᳚णि वा॒घतः॑ ||{1.3.5}, {1.1.3.5}, {1.1.5.5}
24 इन्द्रा या᳚हि॒ तूतु॑जान॒ उप॒ ब्रह्मा᳚णि हरिवः |

सु॒ते द॑धिष्व न॒श्चनः॑ ||{1.3.6}, {1.1.3.6}, {1.1.5.6}
25 ओमा᳚सश्चर्षणीधृतो॒ विश्वे᳚ देवास॒ आ ग॑त |

दा॒श्वांसो᳚ दा॒शुषः॑ सु॒तम् ||{1.3.7}, {1.1.3.7}, {1.1.6.1}
26 विश्वे᳚ दे॒वासो᳚ अ॒प्तुरः॑ सु॒तमा ग᳚न्त॒ तूर्ण॑यः |

उ॒स्रा इ॑व॒ स्वस॑राणि ||{1.3.8}, {1.1.3.8}, {1.1.6.2}
27 विश्वे᳚ दे॒वासो᳚ अ॒स्रिध॒ एहि॑मायासो अ॒द्रुहः॑ |

मेधं᳚ जुषन्त॒ वह्न॑यः ||{1.3.9}, {1.1.3.9}, {1.1.6.3}
28 पा॒व॒का नः॒ सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |

य॒ज्ञं व॑ष्टु धि॒याव॑सुः ||{1.3.10}, {1.1.3.10}, {1.1.6.4}
29 चो॒द॒यि॒त्री सू॒नृता᳚नां॒ चेत᳚न्ती सुमती॒नाम् |

य॒ज्ञं द॑धे॒ सर॑स्वती ||{1.3.11}, {1.1.3.11}, {1.1.6.5}
30 म॒हो अर्णः॒ सर॑स्वती॒ऽप्र चे᳚तयति के॒तुना᳚ |

धियो॒ विश्वा॒ वि रा᳚जति ||{1.3.12}, {1.1.3.12}, {1.1.6.6}
[4] (१-१०) सुरूपकृत्नुमिति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
31 सु॒रू॒प॒कृ॒त्नुमू॒तये᳚ सु॒दुघा᳚मिव गो॒दुहे᳚ |

जु॒हू॒मसि॒ द्यवि॑द्यवि ||{1.4.1}, {1.2.1.1}, {1.1.7.1}
32 उप॑ नः॒ सव॒ना ग॑हि॒ सोम॑स्य सोमपाः पिब |

गो॒दा इद्रे॒वतो॒ मदः॑ ||{1.4.2}, {1.2.1.2}, {1.1.7.2}
33 अथा᳚ ते॒ अन्त॑मानां वि॒द्याम॑ सुमती॒नाम् |

मा नो॒ अति॑ ख्य॒ आ ग॑हि ||{1.4.3}, {1.2.1.3}, {1.1.7.3}
34 परे᳚हि॒ विग्र॒मस्तृ॑त॒मिन्द्रं᳚ पृच्छा विप॒श्चित᳚म् |

यस्ते॒ सखि॑भ्य॒ आ वर᳚म् ||{1.4.4}, {1.2.1.4}, {1.1.7.4}
35 उ॒त ब्रु॑वन्तु नो॒ निदो॒ निर॒न्यत॑श्चिदारत |

दधा᳚ना॒ इन्द्र॒ इद्दुवः॑ ||{1.4.5}, {1.2.1.5}, {1.1.7.5}
36 उ॒त नः॑ सु॒भगाँ᳚ अ॒रिर्वो॒चेयु॑र्दस्म कृ॒ष्टयः॑ |

स्यामेदिन्द्र॑स्य॒ शर्म॑णि ||{1.4.6}, {1.2.1.6}, {1.1.8.1}
37 एमा॒शुमा॒शवे᳚ भर यज्ञ॒श्रियं᳚ नृ॒माद॑नम् |

प॒त॒यन्म᳚न्द॒यत्स॑खम् ||{1.4.7}, {1.2.1.7}, {1.1.8.2}
38 अ॒स्य पी॒त्वा श॑तक्रतो घ॒नो वृ॒त्राणा᳚मभवः |

प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ||{1.4.8}, {1.2.1.8}, {1.1.8.3}
39 तं त्वा॒ वाजे᳚षु वा॒जिनं᳚ वा॒जया᳚मः शतक्रतो |

धना᳚नामिन्द्र सा॒तये᳚ ||{1.4.9}, {1.2.1.9}, {1.1.8.4}
40 यो रा॒यो॒३॑(ओ॒)वनि᳚र्म॒हान्सु॑पा॒रः सु᳚न्व॒तः सखा᳚ |

तस्मा॒ इन्द्रा᳚य गायत ||{1.4.10}, {1.2.1.10}, {1.1.8.5}
[5] (१-१०) आत्वेतेति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
41 आ त्वेता॒ नि षी᳚द॒तेन्द्र॑म॒भि प्र गा᳚यत |

सखा᳚यः॒ स्तोम॑वाहसः ||{1.5.1}, {1.2.2.1}, {1.1.9.1}
42 पु॒रू॒तमं᳚ पुरू॒णामीशा᳚नं॒ वार्या᳚णाम् |

इन्द्रं॒ सोमे॒ सचा᳚ सु॒ते ||{1.5.2}, {1.2.2.2}, {1.1.9.2}
43 स घा᳚ नो॒ योग॒ आ भु॑व॒त्स रा॒ये स पुरं᳚ध्याम् |

गम॒द्वाजे᳚भि॒रा स नः॑ ||{1.5.3}, {1.2.2.3}, {1.1.9.3}
44 यस्य॑ सं॒स्थे न वृ॒ण्वते॒ हरी᳚ स॒मत्सु॒ शत्र॑वः |

तस्मा॒ इन्द्रा᳚य गायत ||{1.5.4}, {1.2.2.4}, {1.1.9.4}
45 सु॒त॒पाव्ने᳚ सु॒ता इ॒मे शुच॑यो यन्ति वी॒तये᳚ |

सोमा᳚सो॒ दध्या᳚शिरः ||{1.5.5}, {1.2.2.5}, {1.1.9.5}
46 त्वं सु॒तस्य॑ पी॒तये᳚ स॒द्यो वृ॒द्धो अ॑जायथाः |

इन्द्र॒ ज्यैष्ठ्या᳚य सुक्रतो ||{1.5.6}, {1.2.2.6}, {1.1.10.1}
47 आ त्वा᳚ विशन्त्वा॒शवः॒ सोमा᳚स इन्द्र गिर्वणः |

शं ते᳚ सन्तु॒ प्रचे᳚तसे ||{1.5.7}, {1.2.2.7}, {1.1.10.2}
48 त्वां स्तोमा᳚ अवीवृध॒न्त्वामु॒क्था श॑तक्रतो |

त्वां व॑र्धन्तु नो॒ गिरः॑ ||{1.5.8}, {1.2.2.8}, {1.1.10.3}
49 अक्षि॑तोतिः सनेदि॒मं वाज॒मिन्द्रः॑ सह॒स्रिण᳚म् |

यस्मि॒न्विश्वा᳚नि॒ पौंस्या᳚ ||{1.5.9}, {1.2.2.9}, {1.1.10.4}
50 मा नो॒ मर्ता᳚ अ॒भि द्रु॑हन्त॒नूना᳚मिन्द्र गिर्वणः |

ईशा᳚नो यवया व॒धम् ||{1.5.10}, {1.2.2.10}, {1.1.10.5}
[6] (१-१०) युञ्जन्तीति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | (१-३, १०) आद्यानां तिसृणां दशम्याश्चेन्द्रः (४-९) चतुर्थीतः षण्णां मरुतः, तत्रापि (५, ७) पञ्चमीसप्तम्योश्चेन्द्रो देवताः | गायत्री छन्दः ||
51 यु॒ञ्जन्ति॑ ब्र॒ध्नम॑रु॒षं चर᳚न्तं॒ परि॑ त॒स्थुषः॑ |

रोच᳚न्ते रोच॒ना दि॒वि ||{1.6.1}, {1.2.3.1}, {1.1.11.1}
52 यु॒ञ्जन्त्य॑स्य॒ काम्या॒ हरी॒ विप॑क्षसा॒ रथे᳚ |

शोणा᳚ धृ॒ष्णू नृ॒वाह॑सा ||{1.6.2}, {1.2.3.2}, {1.1.11.2}
53 के॒तुं कृ॒ण्वन्न॑के॒तवे॒ पेशो᳚ मर्या अपे॒शसे᳚ |

समु॒षद्भि॑रजायथाः ||{1.6.3}, {1.2.3.3}, {1.1.11.3}
54 आदह॑ स्व॒धामनु॒ पुन॑र्गर्भ॒त्वमे᳚रि॒रे |

दधा᳚ना॒ नाम॑ य॒ज्ञिय᳚म् ||{1.6.4}, {1.2.3.4}, {1.1.11.4}
55 वी॒ळु चि॑दारुज॒त्नुभि॒र्गुहा᳚ चिदिन्द्र॒ वह्नि॑भिः |

अवि᳚न्द उ॒स्रिया॒ अनु॑ ||{1.6.5}, {1.2.3.5}, {1.1.11.5}
56 दे॒व॒यन्तो॒ यथा᳚ म॒तिमच्छा᳚ वि॒दद्व॑सुं॒ गिरः॑ |

म॒हाम॑नूषत श्रु॒तम् ||{1.6.6}, {1.2.3.6}, {1.1.12.1}
57 इन्द्रे᳚ण॒ सं हि दृक्ष॑से संजग्मा॒नो अबि॑भ्युषा |

म॒न्दू स॑मा॒नव॑र्चसा ||{1.6.7}, {1.2.3.7}, {1.1.12.2}
58 अ॒न॒व॒द्यैर॒भिद्यु॑भिर्म॒खः सह॑स्वदर्चति |

ग॒णैरिन्द्र॑स्य॒ काम्यैः᳚ ||{1.6.8}, {1.2.3.8}, {1.1.12.3}
59 अतः॑ परिज्म॒न्ना ग॑हि दि॒वो वा᳚ रोच॒नादधि॑ |

सम॑स्मिन्नृञ्जते॒ गिरः॑ ||{1.6.9}, {1.2.3.9}, {1.1.12.4}
60 इ॒तो वा᳚ सा॒तिमीम॑हे दि॒वो वा॒ पार्थि॑वा॒दधि॑ |

इन्द्रं᳚ म॒हो वा॒ रज॑सः ||{1.6.10}, {1.2.3.10}, {1.1.12.5}
[7] (१-१०) इन्द्रमिदिति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
61 इन्द्र॒मिद्गा॒थिनो᳚ बृ॒हदिन्द्र॑म॒र्केभि॑र॒र्किणः॑ |

इन्द्रं॒ वाणी᳚रनूषत ||{1.7.1}, {1.2.4.1}, {1.1.13.1}
62 इन्द्र॒ इद्धर्योः॒ सचा॒ सम्मि॑श्ल॒ आ व॑चो॒युजा᳚ |

इन्द्रो᳚ व॒ज्री हि॑र॒ण्ययः॑ ||{1.7.2}, {1.2.4.2}, {1.1.13.2}
63 इन्द्रो᳚ दी॒र्घाय॒ चक्ष॑स॒ आ सूर्यं᳚ रोहयद्दि॒वि |

वि गोभि॒रद्रि॑मैरयत् ||{1.7.3}, {1.2.4.3}, {1.1.13.3}
64 इन्द्र॒ वाजे᳚षु नोव स॒हस्र॑प्रधनेषु च |

उ॒ग्र उ॒ग्राभि॑रू॒तिभिः॑ ||{1.7.4}, {1.2.4.4}, {1.1.13.4}
65 इन्द्रं᳚ व॒यं म॑हाध॒न इन्द्र॒मर्भे᳚ हवामहे |

युजं᳚ वृ॒त्रेषु॑ व॒ज्रिण᳚म् ||{1.7.5}, {1.2.4.5}, {1.1.13.5}
66 स नो᳚ वृषन्न॒मुं च॒रुं सत्रा᳚दाव॒न्नपा᳚ वृधि |

अ॒स्मभ्य॒मप्र॑तिष्कुतः ||{1.7.6}, {1.2.4.6}, {1.1.14.1}
67 तु॒ञ्जेतु᳚ञ्जे॒ य उत्त॑रे॒ स्तोमा॒ इन्द्र॑स्य व॒ज्रिणः॑ |

न वि᳚न्धे अस्य सुष्टु॒तिम् ||{1.7.7}, {1.2.4.7}, {1.1.14.2}
68 वृषा᳚ यू॒थेव॒ वंस॑गः कृ॒ष्टीरि॑य॒र्त्योज॑सा |

ईशा᳚नो॒ अप्र॑तिष्कुतः ||{1.7.8}, {1.2.4.8}, {1.1.14.3}
69 य एक॑श्चर्षणी॒नां वसू᳚नामिर॒ज्यति॑ |

इन्द्रः॒ पञ्च॑ क्षिती॒नाम् ||{1.7.9}, {1.2.4.9}, {1.1.14.4}
70 इन्द्रं᳚ वो वि॒श्वत॒स्परि॒ हवा᳚महे॒ जने᳚भ्यः |

अ॒स्माक॑मस्तु॒ केव॑लः ||{1.7.10}, {1.2.4.10}, {1.1.14.5}
[8] (१-१०) एन्द्रसानसिमिति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
71 एन्द्र॑ सान॒सिं र॒यिं स॒जित्वा᳚नं सदा॒सह᳚म् |

वर्षि॑ष्ठमू॒तये᳚ भर ||{1.8.1}, {1.3.1.1}, {1.1.15.1}
72 नि येन॑ मुष्टिह॒त्यया॒ नि वृ॒त्रा रु॒णधा᳚महै |

त्वोता᳚सो॒ न्यर्व॑ता ||{1.8.2}, {1.3.1.2}, {1.1.15.2}
73 इन्द्र॒ त्वोता᳚स॒ आ व॒यं वज्रं᳚ घ॒ना द॑दीमहि |

जये᳚म॒ सं यु॒धि स्पृधः॑ ||{1.8.3}, {1.3.1.3}, {1.1.15.3}
74 व॒यं शूरे᳚भि॒रस्तृ॑भि॒रिन्द्र॒ त्वया᳚ यु॒जा व॒यम् |

सा॒स॒ह्याम॑ पृतन्य॒तः ||{1.8.4}, {1.3.1.4}, {1.1.15.4}
75 म॒हाँ इन्द्रः॑ प॒रश्च॒ नु म॑हि॒त्वम॑स्तु व॒ज्रिणे᳚ |

द्यौर्न प्र॑थि॒ना शवः॑ ||{1.8.5}, {1.3.1.5}, {1.1.15.5}
76 स॒मो॒हे वा॒ य आश॑त॒ नर॑स्तो॒कस्य॒ सनि॑तौ |

विप्रा᳚सो वा धिया॒यवः॑ ||{1.8.6}, {1.3.1.6}, {1.1.16.1}
77 यः कु॒क्षिः सो᳚म॒पात॑मः समु॒द्र इ॑व॒ पिन्व॑ते |

उ॒र्वीरापो॒ न का॒कुदः॑ ||{1.8.7}, {1.3.1.7}, {1.1.16.2}
78 ए॒वा ह्य॑स्य सू॒नृता᳚ विर॒प्शी गोम॑ती म॒ही |

प॒क्वा शाखा॒ न दा॒शुषे᳚ ||{1.8.8}, {1.3.1.8}, {1.1.16.3}
79 ए॒वा हि ते॒ विभू᳚तय ऊ॒तय॑ इन्द्र॒ माव॑ते |

स॒द्यश्चि॒त्सन्ति॑ दा॒शुषे᳚ ||{1.8.9}, {1.3.1.9}, {1.1.16.4}
80 ए॒वा ह्य॑स्य॒ काम्या॒ स्तोम॑ उ॒क्थं च॒ शंस्या᳚ |

इन्द्रा᳚य॒ सोम॑पीतये ||{1.8.10}, {1.3.1.10}, {1.1.16.5}
[9] (१-१०) इन्द्रेहीति दशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
81 इन्द्रेहि॒ मत्स्यन्ध॑सो॒ विश्वे᳚भिः सोम॒पर्व॑भिः |

म॒हाँ अ॑भि॒ष्टिरोज॑सा ||{1.9.1}, {1.3.2.1}, {1.1.17.1}
82 एमे᳚नं सृजता सु॒ते म॒न्दिमिन्द्रा᳚य म॒न्दिने᳚ |

चक्रिं॒ विश्वा᳚नि॒ चक्र॑ये ||{1.9.2}, {1.3.2.2}, {1.1.17.2}
83 मत्स्वा᳚ सुशिप्र म॒न्दिभिः॒ स्तोमे᳚भिर्विश्वचर्षणे |

सचै॒षु सव॑ने॒ष्वा ||{1.9.3}, {1.3.2.3}, {1.1.17.3}
84 असृ॑ग्रमिन्द्र ते॒ गिरः॒ प्रति॒ त्वामुद॑हासत |

अजो᳚षा वृष॒भं पति᳚म् ||{1.9.4}, {1.3.2.4}, {1.1.17.4}
85 सं चो᳚दय चि॒त्रम॒र्वाग्राध॑ इन्द्र॒ वरे᳚ण्यम् |

अस॒दित्ते᳚ वि॒भु प्र॒भु ||{1.9.5}, {1.3.2.5}, {1.1.17.5}
86 अ॒स्मान्सु तत्र॑ चोद॒येन्द्र॑ रा॒ये रभ॑स्वतः |

तुवि॑द्युम्न॒ यश॑स्वतः ||{1.9.6}, {1.3.2.6}, {1.1.18.1}
87 सं गोम॑दिन्द्र॒ वाज॑वद॒स्मे पृ॒थु श्रवो᳚ बृ॒हत् |

वि॒श्वायु॑र्धे॒ह्यक्षि॑तम् ||{1.9.7}, {1.3.2.7}, {1.1.18.2}
88 अ॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हद्द्यु॒म्नं स॑हस्र॒सात॑मम् |

इन्द्र॒ ता र॒थिनी॒रिषः॑ ||{1.9.8}, {1.3.2.8}, {1.1.18.3}
89 वसो॒रिन्द्रं॒ वसु॑पतिं गी॒र्भिर्गृ॒णन्त॑ ऋ॒ग्मिय᳚म् |

होम॒ गन्ता᳚रमू॒तये᳚ ||{1.9.9}, {1.3.2.9}, {1.1.18.4}
90 सु॒तेसु॑ते॒ न्यो᳚कसे बृ॒हद्बृ॑ह॒त एद॒रिः |

इन्द्रा᳚य शू॒षम॑र्चति ||{1.9.10}, {1.3.2.10}, {1.1.18.5}
[10] (१-१२) गायन्तीति द्वादशर्चस्य सूक्तस्य वैश्वामित्रो मधुच्छन्दा ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
91 गाय᳚न्ति त्वा गाय॒त्रिणोऽर्च᳚न्त्य॒र्कम॒र्किणः॑ |

ब्र॒ह्माण॑स्त्वा शतक्रत॒ उद्वं॒शमि॑व येमिरे ||{1.10.1}, {1.3.3.1}, {1.1.19.1}
92 यत्सानोः॒ सानु॒मारु॑ह॒द्भूर्यस्प॑ष्ट॒ कर्त्व᳚म् |

तदिन्द्रो॒ अर्थं᳚ चेतति यू॒थेन॑ वृ॒ष्णिरे᳚जति ||{1.10.2}, {1.3.3.2}, {1.1.19.2}
93 यु॒क्ष्वा हि के॒शिना॒ हरी॒ वृष॑णा कक्ष्य॒प्रा |

अथा᳚ न इन्द्र सोमपा गि॒रामुप॑श्रुतिं चर ||{1.10.3}, {1.3.3.3}, {1.1.19.3}
94 एहि॒ स्तोमाँ᳚ अ॒भि स्व॑रा॒भि गृ॑णी॒ह्या रु॑व |

ब्रह्म॑ च नो वसो॒ सचेन्द्र॑ य॒ज्ञं च॑ वर्धय ||{1.10.4}, {1.3.3.4}, {1.1.19.4}
95 उ॒क्थमिन्द्रा᳚य॒ शंस्यं॒ वर्ध॑नं पुरुनि॒ष्षिधे᳚ |

श॒क्रो यथा᳚ सु॒तेषु॑ णो रा॒रण॑त्स॒ख्येषु॑ च ||{1.10.5}, {1.3.3.5}, {1.1.19.5}
96 तमित्स॑खि॒त्व ई᳚महे॒ तं रा॒ये तं सु॒वीर्ये᳚ |

स श॒क्र उ॒त नः॑ शक॒दिन्द्रो॒ वसु॒ दय॑मानः ||{1.10.6}, {1.3.3.6}, {1.1.19.6}
97 सु॒वि॒वृतं᳚ सुनि॒रज॒मिन्द्र॒ त्वादा᳚त॒मिद्यशः॑ |

गवा॒मप᳚ व्र॒जं वृ॑धि कृणु॒ष्व राधो᳚ अद्रिवः ||{1.10.7}, {1.3.3.7}, {1.1.20.1}
98 न॒हि त्वा॒ रोद॑सी उ॒भे ऋ॑घा॒यमा᳚ण॒मिन्व॑तः |

जेषः॒ स्व᳚र्वतीर॒पः सं गा अ॒स्मभ्यं᳚ धूनुहि ||{1.10.8}, {1.3.3.8}, {1.1.20.2}
99 आश्रु॑त्कर्ण श्रु॒धी हवं॒ नू चि॑द्दधिष्व मे॒ गिरः॑ |

इन्द्र॒ स्तोम॑मि॒मं मम॑ कृ॒ष्वा यु॒जश्चि॒दन्त॑रम् ||{1.10.9}, {1.3.3.9}, {1.1.20.3}
100 वि॒द्मा हि त्वा॒ वृष᳚न्तमं॒ वाजे᳚षु हवन॒श्रुत᳚म् |

वृष᳚न्तमस्य हूमह ऊ॒तिं स॑हस्र॒सात॑माम् ||{1.10.10}, {1.3.3.10}, {1.1.20.4}
101 आ तू न॑ इन्द्र कौशिक मन्दसा॒नः सु॒तं पि॑ब |

नव्य॒मायुः॒ प्र सू ति॑र कृ॒धी स॑हस्र॒सामृषि᳚म् ||{1.10.11}, {1.3.3.11}, {1.1.20.5}
102 परि॑ त्वा गिर्वणो॒ गिर॑ इ॒मा भ॑वन्तु वि॒श्वतः॑ |

वृ॒द्धायु॒मनु॒ वृद्ध॑यो॒ जुष्टा᳚ भवन्तु॒ जुष्ट॑यः ||{1.10.12}, {1.3.3.12}, {1.1.20.6}
[11] (१-८) इन्द्रंविश्वा इति अष्टर्चस्य सूक्तस्य माधुच्छन्दसो जेता ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
103 इन्द्रं॒ विश्वा᳚ अवीवृधन्समु॒द्रव्य॑चसं॒ गिरः॑ |

र॒थीत॑मं र॒थीनां॒ वाजा᳚नां॒ सत्प॑तिं॒ पति᳚म् ||{1.11.1}, {1.3.4.1}, {1.1.21.1}
104 स॒ख्ये त॑ इन्द्र वा॒जिनो॒ मा भे᳚म शवसस्पते |

त्वाम॒भि प्र णो᳚नुमो॒ जेता᳚र॒मप॑राजितम् ||{1.11.2}, {1.3.4.2}, {1.1.21.2}
105 पू॒र्वीरिन्द्र॑स्य रा॒तयो॒ न वि द॑स्यन्त्यू॒तयः॑ |

यदी॒ वाज॑स्य॒ गोम॑तः स्तो॒तृभ्यो॒ मंह॑ते म॒घम् ||{1.11.3}, {1.3.4.3}, {1.1.21.3}
106 पु॒रां भि॒न्दुर्युवा᳚ क॒विरमि॑तौजा अजायत |

इन्द्रो॒ विश्व॑स्य॒ कर्म॑णो ध॒र्ता व॒ज्री पु॑रुष्टु॒तः ||{1.11.4}, {1.3.4.4}, {1.1.21.4}
107 त्वं व॒लस्य॒ गोम॒तोऽपा᳚वरद्रिवो॒ बिल᳚म् |

त्वां दे॒वा अबि॑भ्युषस्तु॒ज्यमा᳚नास आविषुः ||{1.11.5}, {1.3.4.5}, {1.1.21.5}
108 तवा॒हं शू᳚र रा॒तिभिः॒ प्रत्या᳚यं॒ सिन्धु॑मा॒वद॑न् |

उपा᳚तिष्ठन्त गिर्वणो वि॒दुष्टे॒ तस्य॑ का॒रवः॑ ||{1.11.6}, {1.3.4.6}, {1.1.21.6}
109 मा॒याभि॑रिन्द्र मा॒यिनं॒ त्वं शुष्ण॒मवा᳚तिरः |

वि॒दुष्टे॒ तस्य॒ मेधि॑रा॒स्तेषां॒ श्रवां॒स्युत्ति॑र ||{1.11.7}, {1.3.4.7}, {1.1.21.7}
110 इन्द्र॒मीशा᳚न॒मोज॑सा॒भि स्तोमा᳚ अनूषत |

स॒हस्रं॒ यस्य॑ रा॒तय॑ उ॒त वा॒ सन्ति॒ भूय॑सीः ||{1.11.8}, {1.3.4.8}, {1.1.21.8}
[12] (१-१२) अग्निंदूतमिति द्वादशर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | अग्निर्देवता, तत्रापि (६) षष्ठ्या ऋच आद्यपादस्य निर्मथ्याहवनीयावग्नी देवते | गायत्री छन्दः ||
111 अ॒ग्निं दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसम् |

अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ||{1.12.1}, {1.4.1.1}, {1.1.22.1}
112 अ॒ग्निम॑ग्निं॒ हवी᳚मभिः॒ सदा᳚ हवन्त वि॒श्पति᳚म् |

ह॒व्य॒वाहं᳚ पुरुप्रि॒यम् ||{1.12.2}, {1.4.1.2}, {1.1.22.2}
113 अग्ने᳚ दे॒वाँ इ॒हा व॑ह जज्ञा॒नो वृ॒क्तब॑र्हिषे |

असि॒ होता᳚ न॒ ईड्यः॑ ||{1.12.3}, {1.4.1.3}, {1.1.22.3}
114 ताँ उ॑श॒तो वि बो᳚धय॒ यद॑ग्ने॒ यासि॑ दू॒त्य᳚म् |

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{1.12.4}, {1.4.1.4}, {1.1.22.4}
115 घृता᳚हवन दीदिवः॒ प्रति॑ ष्म॒ रिष॑तो दह |

अग्ने॒ त्वं र॑क्ष॒स्विनः॑ ||{1.12.5}, {1.4.1.5}, {1.1.22.5}
116 अ॒ग्निना॒ग्निः समि॑ध्यते क॒विर्गृ॒हप॑ति॒र्युवा᳚ |

ह॒व्य॒वाड्जु॒ह्वा᳚स्यः ||{1.12.6}, {1.4.1.6}, {1.1.22.6}
117 क॒विम॒ग्निमुप॑ स्तुहि स॒त्यध᳚र्माणमध्व॒रे |

दे॒वम॑मीव॒चात॑नम् ||{1.12.7}, {1.4.1.7}, {1.1.23.1}
118 यस्त्वाम॑ग्ने ह॒विष्प॑तिर्दू॒तं दे᳚व सप॒र्यति॑ |

तस्य॑ स्म प्रावि॒ता भ॑व ||{1.12.8}, {1.4.1.8}, {1.1.23.2}
119 यो अ॒ग्निं दे॒ववी᳚तये ह॒विष्माँ᳚ आ॒विवा᳚सति |

तस्मै᳚ पावक मृळय ||{1.12.9}, {1.4.1.9}, {1.1.23.3}
120 स नः॑ पावक दीदि॒वोऽग्ने᳚ दे॒वाँ इ॒हा व॑ह |

उप॑ य॒ज्ञं ह॒विश्च॑ नः ||{1.12.10}, {1.4.1.10}, {1.1.23.4}
121 स नः॒ स्तवा᳚न॒ आ भ॑र गाय॒त्रेण॒ नवी᳚यसा |

र॒यिं वी॒रव॑ती॒मिष᳚म् ||{1.12.11}, {1.4.1.11}, {1.1.23.5}
122 अग्ने᳚ शु॒क्रेण॑ शो॒चिषा॒ विश्वा᳚भिर्दे॒वहू᳚तिभिः |

इ॒मं स्तोमं᳚ जुषस्व नः ||{1.12.12}, {1.4.1.12}, {1.1.23.6}
[13] (१-१२) सुसमिद्ध इति द्वादशर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१) आद्याया ऋच इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया नराशंसः (४) चतुर्थ्या इळः (५) पञ्चम्या बर्हिः (६) षष्ठ्या देवीर्द्वारः (७) सप्तम्या उषासानक्ता (८) अष्टम्या दैव्यौ होतारौ प्रचेतसौ (९) नवम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (१०) दशम्यास्त्वष्टा (११) एकादश्या वनस्पतिः (१२) द्वादश्याश्च स्वाहाकृतयोऽग्निरूपा देवताः | गायत्री छन्दः (एतदाप्रीसूक्तम्) ||
123 सुस॑मिद्धो न॒ आ व॑ह दे॒वाँ अ॑ग्ने ह॒विष्म॑ते |

होतः॑ पावक॒ यक्षि॑ च ||{1.13.1}, {1.4.2.1}, {1.1.24.1}
124 मधु॑मन्तं तनूनपाद्य॒ज्ञं दे॒वेषु॑ नः कवे |

अ॒द्या कृ॑णुहि वी॒तये᳚ ||{1.13.2}, {1.4.2.2}, {1.1.24.2}
125 नरा॒शंस॑मि॒ह प्रि॒यम॒स्मिन्य॒ज्ञ उप॑ ह्वये |

मधु॑जिह्वं हवि॒ष्कृत᳚म् ||{1.13.3}, {1.4.2.3}, {1.1.24.3}
126 अग्ने᳚ सु॒खत॑मे॒ रथे᳚ दे॒वाँ ई᳚ळि॒त आ व॑ह |

असि॒ होता॒ मनु॑र्हितः ||{1.13.4}, {1.4.2.4}, {1.1.24.4}
127 स्तृ॒णी॒त ब॒र्हिरा᳚नु॒षग्घृ॒तपृ॑ष्ठं मनीषिणः |

यत्रा॒मृत॑स्य॒ चक्ष॑णम् ||{1.13.5}, {1.4.2.5}, {1.1.24.5}
128 वि श्र॑यन्तामृता॒वृधो॒ द्वारो᳚ दे॒वीर॑स॒श्चतः॑ |

अ॒द्या नू॒नं च॒ यष्ट॑वे ||{1.13.6}, {1.4.2.6}, {1.1.24.6}
129 नक्तो॒षासा᳚ सु॒पेश॑सा॒स्मिन्य॒ज्ञ उप॑ ह्वये |

इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{1.13.7}, {1.4.2.7}, {1.1.25.1}
130 ता सु॑जि॒ह्वा उप॑ ह्वये॒ होता᳚रा॒ दैव्या᳚ क॒वी |

य॒ज्ञं नो᳚ यक्षतामि॒मम् ||{1.13.8}, {1.4.2.8}, {1.1.25.2}
131 इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ |

ब॒र्हिः सी᳚दन्त्व॒स्रिधः॑ ||{1.13.9}, {1.4.2.9}, {1.1.25.3}
132 इ॒ह त्वष्टा᳚रमग्रि॒यं वि॒श्वरू᳚प॒मुप॑ ह्वये |

अ॒स्माक॑मस्तु॒ केव॑लः ||{1.13.10}, {1.4.2.10}, {1.1.25.4}
133 अव॑ सृजा वनस्पते॒ देव॑ दे॒वेभ्यो᳚ ह॒विः |

प्र दा॒तुर॑स्तु॒ चेत॑नम् ||{1.13.11}, {1.4.2.11}, {1.1.25.5}
134 स्वाहा᳚ य॒ज्ञं कृ॑णोत॒नेन्द्रा᳚य॒ यज्व॑नो गृ॒हे |

तत्र॑ दे॒वाँ उप॑ ह्वये ||{1.13.12}, {1.4.2.12}, {1.1.25.6}
[14] (१-१२) ऐभिरग्न इति द्वादशर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | विश्वे देवा देवताः | गायत्री छन्दः ||
135 ऐभि॑रग्ने॒ दुवो॒ गिरो॒ विश्वे᳚भिः॒ सोम॑पीतये |

दे॒वेभि᳚र्याहि॒ यक्षि॑ च ||{1.14.1}, {1.4.3.1}, {1.1.26.1}
136 आ त्वा॒ कण्वा᳚ अहूषत गृ॒णन्ति॑ विप्र ते॒ धियः॑ |

दे॒वेभि॑रग्न॒ आ ग॑हि ||{1.14.2}, {1.4.3.2}, {1.1.26.2}
137 इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ मि॒त्राग्निं पू॒षणं॒ भग᳚म् |

आ॒दि॒त्यान्मारु॑तं ग॒णम् ||{1.14.3}, {1.4.3.3}, {1.1.26.3}
138 प्र वो᳚ भ्रियन्त॒ इन्द॑वो मत्स॒रा मा᳚दयि॒ष्णवः॑ |

द्र॒प्सा मध्व॑श्चमू॒षदः॑ ||{1.14.4}, {1.4.3.4}, {1.1.26.4}
139 ईळ॑ते॒ त्वाम॑व॒स्यवः॒ कण्वा᳚सो वृ॒क्तब॑र्हिषः |

ह॒विष्म᳚न्तो अरं॒कृतः॑ ||{1.14.5}, {1.4.3.5}, {1.1.26.5}
140 घृ॒तपृ॑ष्ठा मनो॒युजो॒ ये त्वा॒ वह᳚न्ति॒ वह्न॑यः |

आ दे॒वान्सोम॑पीतये ||{1.14.6}, {1.4.3.6}, {1.1.26.6}
141 तान्यज॑त्राँ ऋता॒वृधोऽग्ने॒ पत्नी᳚वतस्कृधि |

मध्वः॑ सुजिह्व पायय ||{1.14.7}, {1.4.3.7}, {1.1.27.1}
142 ये यज॑त्रा॒ य ईड्या॒स्ते ते᳚ पिबन्तु जि॒ह्वया᳚ |

मधो᳚रग्ने॒ वष॑ट्कृति ||{1.14.8}, {1.4.3.8}, {1.1.27.2}
143 आकीं॒ सूर्य॑स्य रोच॒नाद्विश्वा᳚न्‌दे॒वाँ उ॑ष॒र्बुधः॑ |

विप्रो॒ होते॒ह व॑क्षति ||{1.14.9}, {1.4.3.9}, {1.1.27.3}
144 विश्वे᳚भिः सो॒म्यं मध्वग्न॒ इन्द्रे᳚ण वा॒युना᳚ |

पिबा᳚ मि॒त्रस्य॒ धाम॑भिः ||{1.14.10}, {1.4.3.10}, {1.1.27.4}
145 त्वं होता॒ मनु॑र्हि॒तोऽग्ने᳚ य॒ज्ञेषु॑ सीदसि |

सेमं नो᳚ अध्व॒रं य॑ज ||{1.14.11}, {1.4.3.11}, {1.1.27.5}
146 यु॒क्ष्वा ह्यरु॑षी॒ रथे᳚ ह॒रितो᳚ देव रो॒हितः॑ |

ताभि᳚र्दे॒वाँ इ॒हा व॑ह ||{1.14.12}, {1.4.3.12}, {1.1.27.6}
[15] (१-१२) इन्द्रसोममिति द्वादशर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१) आद्याया ऋच इन्द्रः (२) द्वितीयाया मरुतः (३) तृतीयायास्त्वष्टा (४) चतुर्थ्या अग्निः (५) पञ्चम्या इन्द्रः (६) षष्ट्या मित्रावरुणौ (७-१०) सप्तमीतश्चतसृणां द्रविणोदा अग्निः (११) एकादश्या अश्विनौ (१२) द्वादश्याश्चाग्निर्देवताः | (ऋतुदेवता एताः) गायत्री छन्दः ||
147 इन्द्र॒ सोमं॒ पिब॑ ऋ॒तुना त्वा᳚ विश॒न्त्विन्द॑वः |

म॒त्स॒रास॒स्तदो᳚कसः ||{1.15.1}, {1.4.4.1}, {1.1.28.1}
148 मरु॑तः॒ पिब॑त ऋ॒तुना᳚ पो॒त्राद्य॒ज्ञं पु॑नीतन |

यू॒यं हि ष्ठा सु॑दानवः ||{1.15.2}, {1.4.4.2}, {1.1.28.2}
149 अ॒भि य॒ज्ञं गृ॑णीहि नो॒ ग्नावो॒ नेष्टः॒ पिब॑ ऋ॒तुना᳚ |

त्वं हि र॑त्न॒धा असि॑ ||{1.15.3}, {1.4.4.3}, {1.1.28.3}
150 अग्ने᳚ दे॒वाँ इ॒हा व॑ह सा॒दया॒ योनि॑षु त्रि॒षु |

परि॑ भूष॒ पिब॑ ऋ॒तुना᳚ ||{1.15.4}, {1.4.4.4}, {1.1.28.4}
151 ब्राह्म॑णादिन्द्र॒ राध॑सः॒ पिबा॒ सोम॑मृ॒तूँरनु॑ |

तवेद्धि स॒ख्यमस्तृ॑तम् ||{1.15.5}, {1.4.4.5}, {1.1.28.5}
152 यु॒वं दक्षं᳚ धृतव्रत॒ मित्रा᳚वरुण दू॒ळभ᳚म् |

ऋ॒तुना᳚ य॒ज्ञमा᳚शाथे ||{1.15.6}, {1.4.4.6}, {1.1.28.6}
153 द्र॒वि॒णो॒दा द्रवि॑णसो॒ ग्राव॑हस्तासो अध्व॒रे |

य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{1.15.7}, {1.4.4.7}, {1.1.29.1}
154 द्र॒वि॒णो॒दा द॑दातु नो॒ वसू᳚नि॒ यानि॑ शृण्वि॒रे |

दे॒वेषु॒ ता व॑नामहे ||{1.15.8}, {1.4.4.8}, {1.1.29.2}
155 द्र॒वि॒णो॒दाः पि॑पीषति जु॒होत॒ प्र च॑ तिष्ठत |

ने॒ष्ट्रादृ॒तुभि॑रिष्यत ||{1.15.9}, {1.4.4.9}, {1.1.29.3}
156 यत्त्वा᳚ तु॒रीय॑मृ॒तुभि॒र्द्रवि॑णोदो॒ यजा᳚महे |

अध॑ स्मा नो द॒दिर्भ॑व ||{1.15.10}, {1.4.4.10}, {1.1.29.4}
157 अश्वि॑ना॒ पिब॑तं॒ मधु॒ दीद्य॑ग्नी शुचिव्रता |

ऋ॒तुना᳚ यज्ञवाहसा ||{1.15.11}, {1.4.4.11}, {1.1.29.5}
158 गार्ह॑पत्येन सन्त्य ऋ॒तुना᳚ यज्ञ॒नीर॑सि |

दे॒वान्दे᳚वय॒ते य॑ज ||{1.15.12}, {1.4.4.12}, {1.1.29.6}
[16] (१-९) आत्वावहन्त्विति नवर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
159 आ त्वा᳚ वहन्तु॒ हर॑यो॒ वृष॑णं॒ सोम॑पीतये |

इन्द्र॑ त्वा॒ सूर॑चक्षसः ||{1.16.1}, {1.4.5.1}, {1.1.30.1}
160 इ॒मा धा॒ना घृ॑त॒स्नुवो॒ हरी᳚ इ॒होप॑ वक्षतः |

इन्द्रं᳚ सु॒खत॑मे॒ रथे᳚ ||{1.16.2}, {1.4.5.2}, {1.1.30.2}
161 इन्द्रं᳚ प्रा॒तर्ह॑वामह॒ इन्द्रं᳚ प्रय॒त्य॑ध्व॒रे |

इन्द्रं॒ सोम॑स्य पी॒तये᳚ ||{1.16.3}, {1.4.5.3}, {1.1.30.3}
162 उप॑ नः सु॒तमा ग॑हि॒ हरि॑भिरिन्द्र के॒शिभिः॑ |

सु॒ते हि त्वा॒ हवा᳚महे ||{1.16.4}, {1.4.5.4}, {1.1.30.4}
163 सेमं नः॒ स्तोम॒मा ग॒ह्युपे॒दं सव॑नं सु॒तम् |

गौ॒रो न तृ॑षि॒तः पि॑ब ||{1.16.5}, {1.4.5.5}, {1.1.30.5}
164 इ॒मे सोमा᳚स॒ इन्द॑वः सु॒तासो॒ अधि॑ ब॒र्हिषि॑ |

ताँ इ᳚न्द्र॒ सह॑से पिब ||{1.16.6}, {1.4.5.6}, {1.1.31.1}
165 अ॒यं ते॒ स्तोमो᳚ अग्रि॒यो हृ॑दि॒स्पृग॑स्तु॒ शंत॑मः |

अथा॒ सोमं᳚ सु॒तं पि॑ब ||{1.16.7}, {1.4.5.7}, {1.1.31.2}
166 विश्व॒मित्सव॑नं सु॒तमिन्द्रो॒ मदा᳚य गच्छति |

वृ॒त्र॒हा सोम॑पीतये ||{1.16.8}, {1.4.5.8}, {1.1.31.3}
167 सेमं नः॒ काम॒मा पृ॑ण॒ गोभि॒रश्वैः᳚ शतक्रतो |

स्तवा᳚म त्वा स्वा॒ध्यः॑ ||{1.16.9}, {1.4.5.9}, {1.1.31.4}
[17] (१-९) इन्द्रावरुणयोरिति नवर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | इन्द्रावरुणो देवते | (१-३, ६-९) प्रथमतृचस्य षष्ठ्यादिचतुर्‌ऋचाञ्च गायत्री (४-५) चतुर्थीपञ्चम्योश्च पादनिच्रत् (५) पञ्चम्या हसीयसी वा गायत्री छन्दसी ||
168 इन्द्रा॒वरु॑णयोर॒हं स॒म्राजो॒रव॒ आ वृ॑णे |

ता नो᳚ मृळात ई॒दृशे᳚ ||{1.17.1}, {1.4.6.1}, {1.1.32.1}
169 गन्ता᳚रा॒ हि स्थोव॑से॒ हवं॒ विप्र॑स्य॒ माव॑तः |

ध॒र्तारा᳚ चर्षणी॒नाम् ||{1.17.2}, {1.4.6.2}, {1.1.32.2}
170 अ॒नु॒का॒मं त॑र्पयेथा॒मिन्द्रा᳚वरुण रा॒य आ |

ता वां॒ नेदि॑ष्ठमीमहे ||{1.17.3}, {1.4.6.3}, {1.1.32.3}
171 यु॒वाकु॒ हि शची᳚नां यु॒वाकु॑ सुमती॒नाम् |

भू॒याम॑ वाज॒दाव्ना᳚म् ||{1.17.4}, {1.4.6.4}, {1.1.32.4}
172 इन्द्रः॑ सहस्र॒दाव्नां॒ वरु॑णः॒ शंस्या᳚नाम् |

क्रतु॑र्भवत्यु॒क्थ्यः॑ ||{1.17.5}, {1.4.6.5}, {1.1.32.5}
173 तयो॒रिदव॑सा व॒यं स॒नेम॒ नि च॑ धीमहि |

स्यादु॒त प्र॒रेच॑नम् ||{1.17.6}, {1.4.6.6}, {1.1.33.1}
174 इन्द्रा᳚वरुण वाम॒हं हु॒वे चि॒त्राय॒ राध॑से |

अ॒स्मान्सु जि॒ग्युष॑स्कृतम् ||{1.17.7}, {1.4.6.7}, {1.1.33.2}
175 इन्द्रा᳚वरुण॒ नू नु वां॒ सिषा᳚सन्तीषु धी॒ष्वा |

अ॒स्मभ्यं॒ शर्म॑ यच्छतम् ||{1.17.8}, {1.4.6.8}, {1.1.33.3}
176 प्र वा᳚मश्नोतु सुष्टु॒तिरिन्द्रा᳚वरुण॒ यां हु॒वे |

यामृ॒धाथे᳚ स॒धस्तु॑तिम् ||{1.17.9}, {1.4.6.9}, {1.1.33.4}
[18] (१-९) सोमानमिति नवर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१-३) प्रथमतृचस्य ब्रह्मणस्पतिः (४) चतुर्थ्या इन्द्रो ब्रह्मणस्पतिः सोमश्च (५) पञ्चम्या ब्रह्मणस्पतिः सोम इन्द्रो दक्षिणा च (६-८) षष्ठ्यादितृचस्य सदसस्पतिः (९) नवम्याः सदसस्पतिर्नराशंसो वा देवताः | गायत्री छन्दः ||
177 सो॒मानं॒ स्वर॑णं कृणु॒हि ब्र᳚ह्मणस्पते |

क॒क्षीव᳚न्तं॒ याउ᳚शि॒जः ||{1.18.1}, {1.5.1.1}, {1.1.34.1}
178 यो रे॒वान्यो अ॑मीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः |

स नः॑ सिषक्तु॒ यस्तु॒रः ||{1.18.2}, {1.5.1.2}, {1.1.34.2}
179 मा नः॒ शंसो॒ अर॑रुषो धू॒र्तिः प्रण॒ङ् मर्त्य॑स्य |

रक्षा᳚ णो ब्रह्मणस्पते ||{1.18.3}, {1.5.1.3}, {1.1.34.3}
180 स घा᳚ वी॒रो न रि॑ष्यति॒ यमिन्द्रो॒ ब्रह्म॑ण॒स्पतिः॑ |

सोमो᳚ हि॒नोति॒ मर्त्य᳚म् ||{1.18.4}, {1.5.1.4}, {1.1.34.4}
181 त्वं तं ब्र᳚ह्मणस्पते॒ सोम॒ इन्द्र॑श्च॒ मर्त्य᳚म् |

दक्षि॑णा पा॒त्वंह॑सः ||{1.18.5}, {1.5.1.5}, {1.1.34.5}
182 सद॑स॒स्पति॒मद्भु॑तं प्रि॒यमिन्द्र॑स्य॒ काम्य᳚म् |

स॒निं मे॒धाम॑यासिषम् ||{1.18.6}, {1.5.1.6}, {1.1.35.1}
183 यस्मा᳚दृ॒ते न सिध्य॑ति य॒ज्ञो वि॑प॒श्चित॑श्च॒न |

स धी॒नां योग॑मिन्वति ||{1.18.7}, {1.5.1.7}, {1.1.35.2}
184 आदृ॑ध्नोति ह॒विष्कृ॑तिं॒ प्राञ्चं᳚ कृणोत्यध्व॒रम् |

होत्रा᳚ दे॒वेषु॑ गच्छति ||{1.18.8}, {1.5.1.8}, {1.1.35.3}
185 नरा॒शंसं᳚ सु॒धृष्ट॑म॒मप॑श्यं स॒प्रथ॑स्तमम् |

दि॒वो न सद्म॑मखसम् ||{1.18.9}, {1.5.1.9}, {1.1.35.4}
[19] (१-९) प्रतित्यमिति नवर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | अग्निर्मरुतश्च देवताः | गायत्री छन्दः ||
186 प्रति॒ त्यं चारु॑मध्व॒रं गो᳚पी॒थाय॒ प्र हू᳚यसे |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.1}, {1.5.2.1}, {1.1.36.1}
187 न॒हि दे॒वो न मर्त्यो᳚ म॒हस्तव॒ क्रतुं᳚ प॒रः |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.2}, {1.5.2.2}, {1.1.36.2}
188 ये म॒हो रज॑सो वि॒दुर्विश्वे᳚ दे॒वासो᳚ अ॒द्रुहः॑ |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.3}, {1.5.2.3}, {1.1.36.3}
189 य उ॒ग्रा अ॒र्कमा᳚नृ॒चुरना᳚धृष्टास॒ ओज॑सा |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.4}, {1.5.2.4}, {1.1.36.4}
190 ये शु॒भ्रा घो॒रव॑र्पसः सुक्ष॒त्रासो᳚ रि॒शाद॑सः |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.5}, {1.5.2.5}, {1.1.36.5}
191 ये नाक॒स्याधि॑ रोच॒ने दि॒वि दे॒वास॒ आस॑ते |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.6}, {1.5.2.6}, {1.1.37.1}
192 य ई॒ङ्खय᳚न्ति॒ पर्व॑तान्ति॒रः स॑मु॒द्रम᳚र्ण॒वम् |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.7}, {1.5.2.7}, {1.1.37.2}
193 आ ये त॒न्वन्ति॑ र॒श्मिभि॑स्ति॒रः स॑मु॒द्रमोज॑सा |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.8}, {1.5.2.8}, {1.1.37.3}
194 अ॒भि त्वा᳚ पू॒र्वपी᳚तये सृ॒जामि॑ सो॒म्यं मधु॑ |

म॒रुद्भि॑रग्न॒ आ ग॑हि ||{1.19.9}, {1.5.2.9}, {1.1.37.4}
[20] (१-८) अयंदेवायेति अष्टर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | ऋभवो देवताः | गायत्री छन्दः ||
195 अ॒यं दे॒वाय॒ जन्म॑ने॒ स्तोमो॒ विप्रे᳚भिरास॒या |

अका᳚रि रत्न॒धात॑मः ||{1.20.1}, {1.5.3.1}, {1.2.1.1}
196 य इन्द्रा᳚य वचो॒युजा᳚ तत॒क्षुर्मन॑सा॒ हरी᳚ |

शमी᳚भिर्य॒ज्ञमा᳚शत ||{1.20.2}, {1.5.3.2}, {1.2.1.2}
197 तक्ष॒न्नास॑त्याभ्यां॒ परि॑ज्मानं सु॒खं रथ᳚म् |

तक्ष᳚न्धे॒नुं स॑ब॒र्दुघा᳚म् ||{1.20.3}, {1.5.3.3}, {1.2.1.3}
198 युवा᳚ना पि॒तरा॒ पुनः॑ स॒त्यम᳚न्त्रा ऋजू॒यवः॑ |

ऋ॒भवो᳚ वि॒ष्ट्य॑क्रत ||{1.20.4}, {1.5.3.4}, {1.2.1.4}
199 सं वो॒ मदा᳚सो अग्म॒तेन्द्रे᳚ण च म॒रुत्व॑ता |

आ॒दि॒त्येभि॑श्च॒ राज॑भिः ||{1.20.5}, {1.5.3.5}, {1.2.1.5}
200 उ॒त त्यं च॑म॒सं नवं॒ त्वष्टु॑र्दे॒वस्य॒ निष्कृ॑तम् |

अक॑र्त च॒तुरः॒ पुनः॑ ||{1.20.6}, {1.5.3.6}, {1.2.2.1}
201 ते नो॒ रत्ना᳚नि धत्तन॒ त्रिरा साप्ता᳚नि सुन्व॒ते |

एक॑मेकं सुश॒स्तिभिः॑ ||{1.20.7}, {1.5.3.7}, {1.2.2.2}
202 अधा᳚रयन्त॒ वह्न॒योऽभ॑जन्त सुकृ॒त्यया᳚ |

भा॒गं दे॒वेषु॑ य॒ज्ञिय᳚म् ||{1.20.8}, {1.5.3.8}, {1.2.2.3}
[21] (१-६) इहेन्द्राग्नी इति षळृर्चस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | इन्द्राग्नी देवते | गायत्री छन्दः ||
203 इ॒हेन्द्रा॒ग्नी उप॑ ह्वये॒ तयो॒रित्स्तोम॑मुश्मसि |

ता सोमं᳚ सोम॒पात॑मा ||{1.21.1}, {1.5.4.1}, {1.2.3.1}
204 ता य॒ज्ञेषु॒ प्र शं᳚सतेन्द्रा॒ग्नी शु᳚म्भता नरः |

ता गा᳚य॒त्रेषु॑ गायत ||{1.21.2}, {1.5.4.2}, {1.2.3.2}
205 ता मि॒त्रस्य॒ प्रश॑स्तय इन्द्रा॒ग्नी ता ह॑वामहे |

सो॒म॒पा सोम॑पीतये ||{1.21.3}, {1.5.4.3}, {1.2.3.3}
206 उ॒ग्रा सन्ता᳚ हवामह॒ उपे॒दं सव॑नं सु॒तम् |

इ॒न्द्रा॒ग्नी एह ग॑च्छताम् ||{1.21.4}, {1.5.4.4}, {1.2.3.4}
207 ता म॒हान्ता॒ सद॒स्पती॒ इन्द्रा᳚ग्नी॒ रक्ष॑ उब्जतम् |

अप्र॑जाः सन्त्व॒त्रिणः॑ ||{1.21.5}, {1.5.4.5}, {1.2.3.5}
208 तेन॑ स॒त्येन॑ जागृत॒मधि॑ प्रचे॒तुने᳚ प॒दे |

इन्द्रा᳚ग्नी॒ शर्म॑ यच्छतम् ||{1.21.6}, {1.5.4.6}, {1.2.3.6}
[22] (१-२१) प्रातर्युजेति एकविंशत्यृचस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामश्विनौ (५-८) पञ्चम्यादिचतसृणां सविता (९-१०) नवमीदशम्योरग्निः (११) एकादश्या देव्यः (१२) द्वादश्या इन्द्राणीवरुणान्यग्नाय्यः (१३-१४) त्रयोदशीचतुर्दश्योर्द्यावापृथिव्यौ (१५) पञ्चदश्याः पृथिवी (१६) षोडश्या विष्णुर्देवा वा (१७-२१) सप्तदश्यादिपञ्चानाञ्च विष्णुदेवताः | गायत्री छन्दः ||
209 प्रा॒त॒र्युजा॒ वि बो᳚धया॒श्विना॒वेह ग॑च्छताम् |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{1.22.1}, {1.5.5.1}, {1.2.4.1}
210 या सु॒रथा᳚ र॒थीत॑मो॒भा दे॒वा दि॑वि॒स्पृशा᳚ |

अ॒श्विना॒ ता ह॑वामहे ||{1.22.2}, {1.5.5.2}, {1.2.4.2}
211 या वां॒ कशा॒ मधु॑म॒त्यश्वि॑ना सू॒नृता᳚वती |

तया᳚ य॒ज्ञं मि॑मिक्षतम् ||{1.22.3}, {1.5.5.3}, {1.2.4.3}
212 न॒हि वा॒मस्ति॑ दूर॒के यत्रा॒ रथे᳚न॒ गच्छ॑थः |

अश्वि॑ना सो॒मिनो᳚ गृ॒हम् ||{1.22.4}, {1.5.5.4}, {1.2.4.4}
213 हिर᳚ण्यपाणिमू॒तये᳚ सवि॒तार॒मुप॑ ह्वये |

स चेत्ता᳚ दे॒वता᳚ प॒दम् ||{1.22.5}, {1.5.5.5}, {1.2.4.5}
214 अ॒पां नपा᳚त॒मव॑से सवि॒तार॒मुप॑ स्तुहि |

तस्य᳚ व्र॒तान्यु॑श्मसि ||{1.22.6}, {1.5.5.6}, {1.2.5.1}
215 वि॒भ॒क्तारं᳚ हवामहे॒ वसो᳚श्चि॒त्रस्य॒ राध॑सः |

स॒वि॒तारं᳚ नृ॒चक्ष॑सम् ||{1.22.7}, {1.5.5.7}, {1.2.5.2}
216 सखा᳚य॒ आ नि षी᳚दत सवि॒ता स्तोम्यो॒ नु नः॑ |

दाता॒ राधां᳚सि शुम्भति ||{1.22.8}, {1.5.5.8}, {1.2.5.3}
217 अग्ने॒ पत्नी᳚रि॒हा व॑ह दे॒वाना᳚मुश॒तीरुप॑ |

त्वष्टा᳚रं॒ सोम॑पीतये ||{1.22.9}, {1.5.5.9}, {1.2.5.4}
218 आ ग्ना अ॑ग्न इ॒हाव॑से॒ होत्रां᳚ यविष्ठ॒ भार॑तीम् |

वरू᳚त्रीं धि॒षणां᳚ वह ||{1.22.10}, {1.5.5.10}, {1.2.5.5}
219 अ॒भि नो᳚ दे॒वीरव॑सा म॒हः शर्म॑णा नृ॒पत्नीः᳚ |

अच्छि᳚न्नपत्राः सचन्ताम् ||{1.22.11}, {1.5.5.11}, {1.2.6.1}
220 इ॒हेन्द्रा॒णीमुप॑ ह्वये वरुणा॒नीं स्व॒स्तये᳚ |

अ॒ग्नायीं॒ सोम॑पीतये ||{1.22.12}, {1.5.5.12}, {1.2.6.2}
221 म॒ही द्यौः पृ॑थि॒वी च॑ न इ॒मं य॒ज्ञं मि॑मिक्षताम् |

पि॒पृ॒तां नो॒ भरी᳚मभिः ||{1.22.13}, {1.5.5.13}, {1.2.6.3}
222 तयो॒रिद्घृ॒तव॒त्पयो॒ विप्रा᳚ रिहन्ति धी॒तिभिः॑ |

ग॒न्ध॒र्वस्य॑ ध्रु॒वे प॒दे ||{1.22.14}, {1.5.5.14}, {1.2.6.4}
223 स्यो॒ना पृ॑थिवि भवानृक्ष॒रा नि॒वेश॑नी |

यच्छा᳚ नः॒ शर्म॑ स॒प्रथः॑ ||{1.22.15}, {1.5.5.15}, {1.2.6.5}
224 अतो᳚ दे॒वा अ॑वन्तु नो॒ यतो॒ विष्णु᳚र्विचक्र॒मे |

पृ॒थि॒व्याः स॒प्त धाम॑भिः ||{1.22.16}, {1.5.5.16}, {1.2.7.1}
225 इ॒दं विष्णु॒र्वि च॑क्रमे त्रे॒धा नि द॑धे प॒दम् |

समू᳚ळ्हमस्य पांसु॒रे ||{1.22.17}, {1.5.5.17}, {1.2.7.2}
226 त्रीणि॑ प॒दा वि च॑क्रमे॒ विष्णु॑र्गो॒पा अदा᳚भ्यः |

अतो॒ धर्मा᳚णि धा॒रय॑न् ||{1.22.18}, {1.5.5.18}, {1.2.7.3}
227 विष्णोः॒ कर्मा᳚णि पश्यत॒ यतो᳚ व्र॒तानि॑ पस्प॒शे |

इन्द्र॑स्य॒ युज्यः॒ सखा᳚ ||{1.22.19}, {1.5.5.19}, {1.2.7.4}
228 तद्विष्णोः᳚ पर॒मं प॒दं सदा᳚ पश्यन्ति सू॒रयः॑ |

दि॒वी᳚व॒ चक्षु॒रात॑तम् ||{1.22.20}, {1.5.5.20}, {1.2.7.5}
229 तद्विप्रा᳚सो विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |

विष्णो॒र्यत्प॑र॒मं प॒दम् ||{1.22.21}, {1.5.5.21}, {1.2.7.6}
[23] (१-२४) तीव्राःसोमास इति चतुर्विंशत्यृचस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | (१) प्रथमाया ऋचो वायुः (२-३) द्वितीयातृतीययोरिन्द्रवायू (४-६) चतुर्थ्यादितृचस्य मित्रावरुणौ (७-९) सप्तम्यादितृचस्येन्द्रो मरुत्वान् (१०-१२) दशम्यादितृचस्य विश्वे देवाः (१३-१५) त्रयोदश्यादितृचस्य पूषा (१६-२२, २३) षोडश्यादिसप्तानां त्रयोविंश्याः पूर्वार्धस्य चापः (२३, २४) त्रयोविंश्याः परार्धस्य चतुर्विंश्याश्चाग्निर्देवताः | (१-१८) प्रथमाद्यष्टादशर्चाम् गायत्री (१९) एकोनविंश्याः पुरउष्णिक् (२१) एकविंश्याः प्रतिष्ठा (२०, २२-२४) विंश्या द्वाविंश्यादितृचस्य चानुष्टप् छन्दांसि ||
230 ती॒व्राः सोमा᳚स॒ आ ग॑ह्या॒शीर्व᳚न्तः सु॒ता इ॒मे |

वायो॒ तान्प्रस्थि॑तान्पिब ||{1.23.1}, {1.5.6.1}, {1.2.8.1}
231 उ॒भा दे॒वा दि॑वि॒स्पृशे᳚न्द्रवा॒यू ह॑वामहे |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{1.23.2}, {1.5.6.2}, {1.2.8.2}
232 इ॒न्द्र॒वा॒यू म॑नो॒जुवा॒ विप्रा᳚ हवन्त ऊ॒तये᳚ |

स॒ह॒स्रा॒क्षा धि॒यस्पती᳚ ||{1.23.3}, {1.5.6.3}, {1.2.8.3}
233 मि॒त्रं व॒यं ह॑वामहे॒ वरु॑णं॒ सोम॑पीतये |

ज॒ज्ञा॒ना पू॒तद॑क्षसा ||{1.23.4}, {1.5.6.4}, {1.2.8.4}
234 ऋ॒तेन॒ यावृ॑ता॒वृधा᳚वृ॒तस्य॒ ज्योति॑ष॒स्पती᳚ |

ता मि॒त्रावरु॑णा हुवे ||{1.23.5}, {1.5.6.5}, {1.2.8.5}
235 वरु॑णः प्रावि॒ता भु॑वन्मि॒त्रो विश्वा᳚भिरू॒तिभिः॑ |

कर॑तां नः सु॒राध॑सः ||{1.23.6}, {1.5.6.6}, {1.2.9.1}
236 म॒रुत्व᳚न्तं हवामह॒ इन्द्र॒मा सोम॑पीतये |

स॒जूर्ग॒णेन॑ तृम्पतु ||{1.23.7}, {1.5.6.7}, {1.2.9.2}
237 इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा᳚सः॒ पूष॑रातयः |

विश्वे॒ मम॑ श्रुता॒ हव᳚म् ||{1.23.8}, {1.5.6.8}, {1.2.9.3}
238 ह॒त वृ॒त्रं सु॑दानव॒ इन्द्रे᳚ण॒ सह॑सा यु॒जा |

मा नो᳚ दुः॒शंस॑ ईशत ||{1.23.9}, {1.5.6.9}, {1.2.9.4}
239 विश्वा᳚न्दे॒वान्ह॑वामहे म॒रुतः॒ सोम॑पीतये |

उ॒ग्रा हि पृश्नि॑मातरः ||{1.23.10}, {1.5.6.10}, {1.2.9.5}
240 जय॑तामिव तन्य॒तुर्म॒रुता᳚मेति धृष्णु॒या |

यच्छुभं᳚ या॒थना᳚ नरः ||{1.23.11}, {1.5.6.11}, {1.2.10.1}
241 ह॒स्का॒राद्वि॒द्युत॒स्पर्यतो᳚ जा॒ता अ॑वन्तु नः |

म॒रुतो᳚ मृळयन्तु नः ||{1.23.12}, {1.5.6.12}, {1.2.10.2}
242 आ पू᳚षञ्चि॒त्रब॑र्हिष॒माघृ॑णे ध॒रुणं᳚ दि॒वः |

आजा᳚ न॒ष्टं यथा᳚ प॒शुम् ||{1.23.13}, {1.5.6.13}, {1.2.10.3}
243 पू॒षा राजा᳚न॒माघृ॑णि॒रप॑गूळ्हं॒ गुहा᳚ हि॒तम् |

अवि᳚न्दच्चि॒त्रब॑र्हिषम् ||{1.23.14}, {1.5.6.14}, {1.2.10.4}
244 उ॒तो स मह्य॒मिन्दु॑भिः॒ षड्यु॒क्ताँ अ॑नु॒सेषि॑धत् |

गोभि॒र्यवं॒ न च॑र्कृषत् ||{1.23.15}, {1.5.6.15}, {1.2.10.5}
245 अ॒म्बयो᳚ य॒न्त्यध्व॑भिर्जा॒मयो᳚ अध्वरीय॒ताम् |

पृ॒ञ्च॒तीर्मधु॑ना॒ पयः॑ ||{1.23.16}, {1.5.6.16}, {1.2.11.1}
246 अ॒मूर्या उप॒ सूर्ये॒ याभि᳚र्वा॒ सूर्यः॑ स॒ह |

ता नो᳚ हिन्वन्त्वध्व॒रम् ||{1.23.17}, {1.5.6.17}, {1.2.11.2}
247 अ॒पो दे॒वीरुप॑ ह्वये॒ यत्र॒ गावः॒ पिब᳚न्ति नः |

सिन्धु॑भ्यः॒ कर्त्वं᳚ ह॒विः ||{1.23.18}, {1.5.6.18}, {1.2.11.3}
248 अ॒प्स्व१॑(अ॒)'न्तर॒मृत॑म॒प्सु भे᳚ष॒जम॒पामु॒त प्रश॑स्तये |

देवा॒ भव॑त वा॒जिनः॑ ||{1.23.19}, {1.5.6.19}, {1.2.11.4}
249 अ॒प्सु मे॒ सोमो᳚ अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |

अ॒ग्निं च॑ वि॒श्वश᳚म्भुव॒माप॑श्च वि॒श्वभे᳚षजीः ||{1.23.20}, {1.5.6.20}, {1.2.11.5}
250 आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॑(ए॒) मम॑ |

ज्योक्च॒ सूर्यं᳚ दृ॒शे ||{1.23.21}, {1.5.6.21}, {1.2.12.1}
251 इ॒दमा᳚पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ |

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तम् ||{1.23.22}, {1.5.6.22}, {1.2.12.2}
252 आपो᳚ अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि |

पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||{1.23.23}, {1.5.6.23}, {1.2.12.3}
253 सं मा᳚ग्ने॒ वर्च॑सा सृज॒ सं प्र॒जया॒ समायु॑षा |

वि॒द्युर्मे᳚ अस्य दे॒वा इन्द्रो᳚ विद्यात्स॒ह ऋषि॑भिः ||{1.23.24}, {1.5.6.24}, {1.2.12.4}
[24] (१-१५) कस्यनूनमिति पञ्चदशर्चस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | (१) प्रथमाया ऋचः कः (प्रजापतिः) (२) द्वितीयाया अग्निः (३-५) तृतीयादितृचस्य सविता (५) पञ्चम्या भगो वा (६-१५) षष्ठ्यादिदशर्चाञ्च वरुणो देवताः | (१-२, ६-१५) आद्ययोद्वर्यचोः षष्ठ्यादिदशर्चाञ्च त्रिष्टुप् (३-५) तृतीयादितृचस्य च गायत्री छन्दसी ||
254 कस्य॑ नू॒नं क॑त॒मस्या॒मृता᳚नां॒ मना᳚महे॒ चारु॑ दे॒वस्य॒ नाम॑ |

को नो᳚ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं᳚ च दृ॒शेयं᳚ मा॒तरं᳚ च ||{1.24.1}, {1.6.1.1}, {1.2.13.1}
255 अ॒ग्नेर्व॒यं प्र॑थ॒मस्या॒मृता᳚नां॒ मना᳚महे॒ चारु॑ दे॒वस्य॒ नाम॑ |

स नो᳚ म॒ह्या अदि॑तये॒ पुन॑र्दात्पि॒तरं᳚ च दृ॒शेयं᳚ मा॒तरं᳚ च ||{1.24.2}, {1.6.1.2}, {1.2.13.2}
256 अ॒भि त्वा᳚ देव सवित॒रीशा᳚नं॒ वार्या᳚णाम् |

सदा᳚वन्भा॒गमी᳚महे ||{1.24.3}, {1.6.1.3}, {1.2.13.3}
257 यश्चि॒द्धि त॑ इ॒त्था भगः॑ शशमा॒नः पु॒रा नि॒दः |

अ॒द्वे॒षो हस्त॑योर्द॒धे ||{1.24.4}, {1.6.1.4}, {1.2.13.4}
258 भग॑भक्तस्य ते व॒यमुद॑शेम॒ तवाव॑सा |

मू॒र्धानं᳚ रा॒य आ॒रभे᳚ ||{1.24.5}, {1.6.1.5}, {1.2.13.5}
259 न॒हि ते᳚ क्ष॒त्रं न सहो॒ न म॒न्युं वय॑श्च॒नामी प॒तय᳚न्त आ॒पुः |

नेमा आपो᳚ अनिमि॒षं चर᳚न्ती॒र्न ये वात॑स्य प्रमि॒नन्त्यभ्व᳚म् ||{1.24.6}, {1.6.1.6}, {1.2.14.1}
260 अ॒बु॒ध्ने राजा॒ वरु॑णो॒ वन॑स्यो॒र्ध्वं स्तूपं᳚ ददते पू॒तद॑क्षः |

नी॒चीनाः᳚ स्थुरु॒परि॑ बु॒ध्न ए᳚षाम॒स्मे अ॒न्तर्निहि॑ताः के॒तवः॑ स्युः ||{1.24.7}, {1.6.1.7}, {1.2.14.2}
261 उ॒रुं हि राजा॒ वरु॑णश्च॒कार॒ सूर्या᳚य॒ पन्था॒मन्वे᳚त॒वा उ॑ |

अ॒पदे॒ पादा॒ प्रति॑धातवेऽकरु॒ताप॑व॒क्ता हृ॑दया॒विध॑श्चित् ||{1.24.8}, {1.6.1.8}, {1.2.14.3}
262 श॒तं ते᳚ राजन्भि॒षजः॑ स॒हस्र॑मु॒र्वी ग॑भी॒रा सु॑म॒तिष्टे᳚ अस्तु |

बाध॑स्व दू॒रे निरृ॑तिं परा॒चैः कृ॒तं चि॒देनः॒ प्र मु॑मुग्ध्य॒स्मत् ||{1.24.9}, {1.6.1.9}, {1.2.14.4}
263 अ॒मी य ऋक्षा॒ निहि॑तास उ॒च्चा नक्तं॒ ददृ॑श्रे॒ कुह॑ चि॒द्दिवे᳚युः |

अद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ वि॒चाक॑शच्च॒न्द्रमा॒ नक्त॑मेति ||{1.24.10}, {1.6.1.10}, {1.2.14.5}
264 तत्त्वा᳚ यामि॒ ब्रह्म॑णा॒ वन्द॑मान॒स्तदा शा᳚स्ते॒ यज॑मानो ह॒विर्भिः॑ |

अहे᳚ळमानो वरुणे॒ह बो॒ध्युरु॑शंस॒ मा न॒ आयुः॒ प्र मो᳚षीः ||{1.24.11}, {1.6.1.11}, {1.2.15.1}
265 तदिन्नक्तं॒ तद्दिवा॒ मह्य॑माहु॒स्तद॒यं केतो᳚ हृ॒द आ वि च॑ष्टे |

शुनः॒शेपो॒ यमह्व॑द्गृभी॒तः सो अ॒स्मान्राजा॒ वरु॑णो मुमोक्तु ||{1.24.12}, {1.6.1.12}, {1.2.15.2}
266 शुनः॒शेपो॒ ह्यह्व॑द्गृभी॒तस्त्रि॒ष्वा᳚दि॒त्यं द्रु॑प॒देषु॑ ब॒द्धः |

अवै᳚नं॒ राजा॒ वरु॑णः ससृज्याद्वि॒द्वाँ अद॑ब्धो॒ वि मु॑मोक्तु॒ पाशा॑न् ||{1.24.13}, {1.6.1.13}, {1.2.15.3}
267 अव॑ ते॒ हेळो᳚ वरुण॒ नमो᳚भि॒रव॑ य॒ज्ञेभि॑रीमहे ह॒विर्भिः॑ |

क्षय᳚न्न॒स्मभ्य॑मसुर प्रचेता॒ राज॒न्नेनां᳚सि शिश्रथः कृ॒तानि॑ ||{1.24.14}, {1.6.1.14}, {1.2.15.4}
268 उदु॑त्त॒मं व॑रुण॒ पाश॑म॒स्मदवा᳚ध॒मं वि म॑ध्य॒मं श्र॑थाय |

अथा᳚ व॒यमा᳚दित्य व्र॒ते तवाना᳚गसो॒ अदि॑तये स्याम ||{1.24.15}, {1.6.1.15}, {1.2.15.5}
[25] (१-२१) यच्चिद्दीति एकविंशत्यृचस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | वरुणो देवता | गायत्री छन्दः ||
269 यच्चि॒द्धि ते॒ विशो᳚ यथा॒ प्र दे᳚व वरुण व्र॒तम् |

मि॒नी॒मसि॒ द्यवि॑द्यवि ||{1.25.1}, {1.6.2.1}, {1.2.16.1}
270 मा नो᳚ व॒धाय॑ ह॒त्नवे᳚ जिहीळा॒नस्य॑ रीरधः |

मा हृ॑णा॒नस्य॑ म॒न्यवे᳚ ||{1.25.2}, {1.6.2.2}, {1.2.16.2}
271 वि मृ॑ळी॒काय॑ ते॒ मनो᳚ र॒थीरश्वं॒ न संदि॑तम् |

गी॒र्भिर्व॑रुण सीमहि ||{1.25.3}, {1.6.2.3}, {1.2.16.3}
272 परा॒ हि मे॒ विम᳚न्यवः॒ पत᳚न्ति॒ वस्य॑इष्टये |

वयो॒ न व॑स॒तीरुप॑ ||{1.25.4}, {1.6.2.4}, {1.2.16.4}
273 क॒दा क्ष॑त्र॒श्रियं॒ नर॒मा वरु॑णं करामहे |

मृ॒ळी॒कायो᳚रु॒चक्ष॑सम् ||{1.25.5}, {1.6.2.5}, {1.2.16.5}
274 तदित्स॑मा॒नमा᳚शाते॒ वेन᳚न्ता॒ न प्र यु॑च्छतः |

धृ॒तव्र॑ताय दा॒शुषे᳚ ||{1.25.6}, {1.6.2.6}, {1.2.17.1}
275 वेदा॒ यो वी॒नां प॒दम॒न्तरि॑क्षेण॒ पत॑ताम् |

वेद॑ ना॒वः स॑मु॒द्रियः॑ ||{1.25.7}, {1.6.2.7}, {1.2.17.2}
276 वेद॑ मा॒सो धृ॒तव्र॑तो॒ द्वाद॑श प्र॒जाव॑तः |

वेदा॒ य उ॑प॒जाय॑ते ||{1.25.8}, {1.6.2.8}, {1.2.17.3}
277 वेद॒ वात॑स्य वर्त॒निमु॒रोरृ॒ष्वस्य॑ बृह॒तः |

वेदा॒ ये अ॒ध्यास॑ते ||{1.25.9}, {1.6.2.9}, {1.2.17.4}
278 नि ष॑साद धृ॒तव्र॑तो॒ वरु॑णः प॒स्त्या॒३॑(आ॒)स्वा |

साम्रा᳚ज्याय सु॒क्रतुः॑ ||{1.25.10}, {1.6.2.10}, {1.2.17.5}
279 अतो॒ विश्वा॒न्यद्भु॑ता चिकि॒त्वाँ अ॒भि प॑श्यति |

कृ॒तानि॒ या च॒ कर्त्वा᳚ ||{1.25.11}, {1.6.2.11}, {1.2.18.1}
280 स नो᳚ वि॒श्वाहा᳚ सु॒क्रतु॑रादि॒त्यः सु॒पथा᳚ करत् |

प्र ण॒ आयूं᳚षि तारिषत् ||{1.25.12}, {1.6.2.12}, {1.2.18.2}
281 बिभ्र॑द्द्रा॒पिं हि॑र॒ण्ययं॒ वरु॑णो वस्त नि॒र्णिज᳚म् |

परि॒ स्पशो॒ नि षे᳚दिरे ||{1.25.13}, {1.6.2.13}, {1.2.18.3}
282 न यं दिप्स᳚न्ति दि॒प्सवो॒ न द्रुह्वा᳚णो॒ जना᳚नाम् |

न दे॒वम॒भिमा᳚तयः ||{1.25.14}, {1.6.2.14}, {1.2.18.4}
283 उ॒त यो मानु॑षे॒ष्वा यश॑श्च॒क्रे असा॒म्या |

अ॒स्माक॑मु॒दरे॒ष्वा ||{1.25.15}, {1.6.2.15}, {1.2.18.5}
284 परा᳚ मे यन्ति धी॒तयो॒ गावो॒ न गव्यू᳚ती॒रनु॑ |

इ॒च्छन्ती᳚रुरु॒चक्ष॑सम् ||{1.25.16}, {1.6.2.16}, {1.2.19.1}
285 सं नु वो᳚चावहै॒ पुन॒र्यतो᳚ मे॒ मध्वाभृ॑तम् |

होते᳚व॒ क्षद॑से प्रि॒यम् ||{1.25.17}, {1.6.2.17}, {1.2.19.2}
286 दर्शं॒ नु वि॒श्वद॑र्शतं॒ दर्शं॒ रथ॒मधि॒ क्षमि॑ |

ए॒ता जु॑षत मे॒ गिरः॑ ||{1.25.18}, {1.6.2.18}, {1.2.19.3}
287 इ॒मं मे᳚ वरुण श्रुधी॒ हव॑म॒द्या च॑ मृळय |

त्वाम॑व॒स्युरा च॑के ||{1.25.19}, {1.6.2.19}, {1.2.19.4}
288 त्वं विश्व॑स्य मेधिर दि॒वश्च॒ ग्मश्च॑ राजसि |

स याम॑नि॒ प्रति॑ श्रुधि ||{1.25.20}, {1.6.2.20}, {1.2.19.5}
289 उदु॑त्त॒मं मु॑मुग्धि नो॒ वि पाशं᳚ मध्य॒मं चृ॑त |

अवा᳚ध॒मानि॑ जी॒वसे᳚ ||{1.25.21}, {1.6.2.21}, {1.2.19.6}
[26] (१-१०) वसिष्वेति दशर्चस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
290 वसि॑ष्वा॒ हि मि॑येध्य॒ वस्त्रा᳚ण्यूर्जां पते |

सेमं नो᳚ अध्व॒रं य॑ज ||{1.26.1}, {1.6.3.1}, {1.2.20.1}
291 नि नो॒ होता॒ वरे᳚ण्यः॒ सदा᳚ यविष्ठ॒ मन्म॑भिः |

अग्ने᳚ दि॒वित्म॑ता॒ वचः॑ ||{1.26.2}, {1.6.3.2}, {1.2.20.2}
292 आ हि ष्मा᳚ सू॒नवे᳚ पि॒तापिर्यज॑त्या॒पये᳚ |

सखा॒ सख्ये॒ वरे᳚ण्यः ||{1.26.3}, {1.6.3.3}, {1.2.20.3}
293 आ नो᳚ ब॒र्ही रि॒शाद॑सो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

सीद᳚न्तु॒ मनु॑षो यथा ||{1.26.4}, {1.6.3.4}, {1.2.20.4}
294 पूर्व्य॑ होतर॒स्य नो॒ मन्द॑स्व स॒ख्यस्य॑ च |

इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ||{1.26.5}, {1.6.3.5}, {1.2.20.5}
295 यच्चि॒द्धि शश्व॑ता॒ तना᳚ दे॒वंदे᳚वं॒ यजा᳚महे |

त्वे इद्धू᳚यते ह॒विः ||{1.26.6}, {1.6.3.6}, {1.2.21.1}
296 प्रि॒यो नो᳚ अस्तु वि॒श्पति॒र्होता᳚ म॒न्द्रो वरे᳚ण्यः |

प्रि॒याः स्व॒ग्नयो᳚ व॒यम् ||{1.26.7}, {1.6.3.7}, {1.2.21.2}
297 स्व॒ग्नयो॒ हि वार्यं᳚ दे॒वासो᳚ दधि॒रे च॑ नः |

स्व॒ग्नयो᳚ मनामहे ||{1.26.8}, {1.6.3.8}, {1.2.21.3}
298 अथा᳚ न उ॒भये᳚षा॒ममृ॑त॒ मर्त्या᳚नाम् |

मि॒थः स᳚न्तु॒ प्रश॑स्तयः ||{1.26.9}, {1.6.3.9}, {1.2.21.4}
299 विश्वे᳚भिरग्ने अ॒ग्निभि॑रि॒मं य॒ज्ञमि॒दं वचः॑ |

चनो᳚ धाः सहसो यहो ||{1.26.10}, {1.6.3.10}, {1.2.21.5}
[27] (१-१३) अश्वंनेति त्रयोदशर्चस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | (१-१२) प्रथमादिद्वादशर्चामग्निः (१३) त्रयोदश्याश्च देवा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् गायत्री (१३) त्रयोदश्याश्च त्रिष्टुप् छन्दसी ||
300 अश्वं॒ न त्वा॒ वार॑वन्तं व॒न्दध्या᳚ अ॒ग्निं नमो᳚भिः |

स॒म्राज᳚न्तमध्व॒राणा᳚म् ||{1.27.1}, {1.6.4.1}, {1.2.22.1}
301 स घा᳚ नः सू॒नुः शव॑सा पृ॒थुप्र॑गामा सु॒शेवः॑ |

मी॒ढ्वाँ अ॒स्माकं᳚ बभूयात् ||{1.27.2}, {1.6.4.2}, {1.2.22.2}
302 स नो᳚ दू॒राच्चा॒साच्च॒ नि मर्त्या᳚दघा॒योः |

पा॒हि सद॒मिद्वि॒श्वायुः॑ ||{1.27.3}, {1.6.4.3}, {1.2.22.3}
303 इ॒ममू॒ षु त्वम॒स्माकं᳚ स॒निं गा᳚य॒त्रं नव्यां᳚सम् |

अग्ने᳚ दे॒वेषु॒ प्र वो᳚चः ||{1.27.4}, {1.6.4.4}, {1.2.22.4}
304 आ नो᳚ भज पर॒मेष्वा वाजे᳚षु मध्य॒मेषु॑ |

शिक्षा॒ वस्वो॒ अन्त॑मस्य ||{1.27.5}, {1.6.4.5}, {1.2.22.5}
305 वि॒भ॒क्तासि॑ चित्रभानो॒ सिन्धो᳚रू॒र्मा उ॑पा॒क आ |

स॒द्यो दा॒शुषे᳚ क्षरसि ||{1.27.6}, {1.6.4.6}, {1.2.23.1}
306 यम॑ग्ने पृ॒त्सु मर्त्य॒मवा॒ वाजे᳚षु॒ यं जु॒नाः |

स यन्ता॒ शश्व॑ती॒रिषः॑ ||{1.27.7}, {1.6.4.7}, {1.2.23.2}
307 नकि॑रस्य सहन्त्य पर्ये॒ता कय॑स्य चित् |

वाजो᳚ अस्ति श्र॒वाय्यः॑ ||{1.27.8}, {1.6.4.8}, {1.2.23.3}
308 स वाजं᳚ वि॒श्वच॑र्षणि॒रर्व॑द्भिरस्तु॒ तरु॑ता |

विप्रे᳚भिरस्तु॒ सनि॑ता ||{1.27.9}, {1.6.4.9}, {1.2.23.4}
309 जरा᳚बोध॒ तद्वि॑विड्ढि वि॒शेवि॑शे य॒ज्ञिया᳚य |

स्तोमं᳚ रु॒द्राय॒ दृशी᳚कम् ||{1.27.10}, {1.6.4.10}, {1.2.23.5}
310 स नो᳚ म॒हाँ अ॑निमा॒नो धू॒मके᳚तुः पुरुश्च॒न्द्रः |

धि॒ये वाजा᳚य हिन्वतु ||{1.27.11}, {1.6.4.11}, {1.2.24.1}
311 स रे॒वाँ इ॑व वि॒श्पति॒र्दैव्यः॑ के॒तुः शृ॑णोतु नः |

उ॒क्थैर॒ग्निर्बृ॒हद्भा᳚नुः ||{1.27.12}, {1.6.4.12}, {1.2.24.2}
312 नमो᳚ म॒हद्भ्यो॒ नमो᳚ अर्भ॒केभ्यो॒ नमो॒ युव॑भ्यो॒ नम॑ आशि॒नेभ्यः॑ |

यजा᳚म दे॒वान्यदि॑ श॒क्नवा᳚म॒ मा ज्याय॑सः॒ शंस॒मा वृ॑क्षि देवाः ||{1.27.13}, {1.6.4.13}, {1.2.24.3}
[28] (१-९) यत्रग्रावेति नवर्चस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामिन्द्रः (५-६) पञ्चमीषष्ठ्योरुलूखलम् (७-८) सप्तम्यष्टम्योरुलूखलमुसले (९) नवम्याश्च प्रजापतिर्हरिश्चन्द्रः अधिषवणचर्म सोमो वा देवताः | (१-६) प्रथमादिषडृचामनुष्टुप् (७-९) अन्त्यतृचस्य च गायत्री छन्दसी ||
313 यत्र॒ ग्रावा᳚ पृ॒थुबु॑ध्न ऊ॒र्ध्वो भव॑ति॒ सोत॑वे |

उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{1.28.1}, {1.6.5.1}, {1.2.25.1}
314 यत्र॒ द्वावि॑व ज॒घना᳚धिषव॒ण्या᳚ कृ॒ता |

उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{1.28.2}, {1.6.5.2}, {1.2.25.2}
315 यत्र॒ नार्य॑पच्य॒वमु॑पच्य॒वं च॒ शिक्ष॑ते |

उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{1.28.3}, {1.6.5.3}, {1.2.25.3}
316 यत्र॒ मन्थां᳚ विब॒ध्नते᳚ र॒श्मीन्यमि॑त॒वा इ॑व |

उ॒लूख॑लसुताना॒मवेद्वि᳚न्द्र जल्गुलः ||{1.28.4}, {1.6.5.4}, {1.2.25.4}
317 यच्चि॒द्धि त्वं गृ॒हेगृ॑ह॒ उलू᳚खलक यु॒ज्यसे᳚ |

इ॒ह द्यु॒मत्त॑मं वद॒ जय॑तामिव दुन्दु॒भिः ||{1.28.5}, {1.6.5.5}, {1.2.25.5}
318 उ॒त स्म॑ ते वनस्पते॒ वातो॒ वि वा॒त्यग्र॒मित् |

अथो॒ इन्द्रा᳚य॒ पात॑वे सु॒नु सोम॑मुलूखल ||{1.28.6}, {1.6.5.6}, {1.2.26.1}
319 आ॒य॒जी वा᳚ज॒सात॑मा॒ ता ह्यु१॑(उ॒)च्चा वि॑जर्भृ॒तः |

हरी᳚ इ॒वान्धां᳚सि॒ बप्स॑ता ||{1.28.7}, {1.6.5.7}, {1.2.26.2}
320 ता नो᳚ अ॒द्य व॑नस्पती ऋ॒ष्वावृ॒ष्वेभिः॑ सो॒तृभिः॑ |

इन्द्रा᳚य॒ मधु॑मत्सुतम् ||{1.28.8}, {1.6.5.8}, {1.2.26.3}
321 उच्छि॒ष्टं च॒म्वो᳚र्भर॒ सोमं᳚ प॒वित्र॒ आ सृ॑ज |

नि धे᳚हि॒ गोरधि॑ त्व॒चि ||{1.28.9}, {1.6.5.9}, {1.2.26.4}
[29] (१-७) यच्चिद्धीति सप्तर्चस्य सूक्तस्य आजीगर्तिः शुनःशेप (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | इन्द्रो देवता | प‌ङ्क्तिश्छन्दः ||
322 यच्चि॒द्धि स॑त्य सोमपा अनाश॒स्ता इ॑व॒ स्मसि॑ |

आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1.29.1}, {1.6.6.1}, {1.2.27.1}
323 शिप्रि᳚न्वाजानां पते॒ शची᳚व॒स्तव॑ दं॒सना᳚ |

आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1.29.2}, {1.6.6.2}, {1.2.27.2}
324 नि ष्वा᳚पया मिथू॒दृशा᳚ स॒स्तामबु॑ध्यमाने |

आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1.29.3}, {1.6.6.3}, {1.2.27.3}
325 स॒सन्तु॒ त्या अरा᳚तयो॒ बोध᳚न्तु शूर रा॒तयः॑ |

आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1.29.4}, {1.6.6.4}, {1.2.27.4}
326 समि᳚न्द्र गर्द॒भं मृ॑ण नु॒वन्तं᳚ पा॒पया᳚मु॒या |

आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1.29.5}, {1.6.6.5}, {1.2.27.5}
327 पता᳚ति कुण्डृ॒णाच्या᳚ दू॒रं वातो॒ वना॒दधि॑ |

आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1.29.6}, {1.6.6.6}, {1.2.27.6}
328 सर्वं᳚ परिक्रो॒शं ज॑हि ज॒म्भया᳚ कृकदा॒श्व᳚म् |

आ तू न॑ इन्द्र शंसय॒ गोष्वश्वे᳚षु शु॒भ्रिषु॑ स॒हस्रे᳚षु तुवीमघ ||{1.29.7}, {1.6.6.7}, {1.2.27.7}
[30] (१-२२) आव इन्द्रमिति द्वाविंशत्यृचस्य सूक्तस्य आजीगर्तिः शुनःशेपः (स कृत्रिमो वैश्वामित्रो देवरातः) ऋषिः | (१-१६) प्रथमादिषोडशर्चामिन्द्रः (१७-१९) सप्तदश्यादितृचस्याश्विनौ (२०-२२) विंश्यादितृचस्य च उषा देवताः | (१-१०, १२-१५, १७-२२) प्रथमादिदशर्चाम् द्वादश्यादिचतुर्‌ऋचाम् सप्तदश्यादिषळृचाञ्च गायत्री (११) एकादश्याः पादनिचृद्गायत्री (१६) षोडश्याश्च त्रिष्टुप् छन्दांसि ||
329 आ व॒ इन्द्रं॒ क्रिविं᳚ यथा वाज॒यन्तः॑ श॒तक्र॑तुम् |

मंहि॑ष्ठं सिञ्च॒ इन्दु॑भिः ||{1.30.1}, {1.6.7.1}, {1.2.28.1}
330 श॒तं वा॒ यः शुची᳚नां स॒हस्रं᳚ वा॒ समा᳚शिराम् |

एदु॑ नि॒म्नं न री᳚यते ||{1.30.2}, {1.6.7.2}, {1.2.28.2}
331 सं यन्मदा᳚य शु॒ष्मिण॑ ए॒ना ह्य॑स्यो॒दरे᳚ |

स॒मु॒द्रो न व्यचो᳚ द॒धे ||{1.30.3}, {1.6.7.3}, {1.2.28.3}
332 अ॒यमु॑ ते॒ सम॑तसि क॒पोत॑ इव गर्भ॒धिम् |

वच॒स्तच्चि᳚न्न ओहसे ||{1.30.4}, {1.6.7.4}, {1.2.28.4}
333 स्तो॒त्रं रा᳚धानां पते॒ गिर्वा᳚हो वीर॒ यस्य॑ ते |

विभू᳚तिरस्तु सू॒नृता᳚ ||{1.30.5}, {1.6.7.5}, {1.2.28.5}
334 ऊ॒र्ध्वस्ति॑ष्ठा न ऊ॒तये॒ऽस्मिन्वाजे᳚ शतक्रतो |

सम॒न्येषु॑ ब्रवावहै ||{1.30.6}, {1.6.7.6}, {1.2.29.1}
335 योगे᳚योगे त॒वस्त॑रं॒ वाजे᳚वाजे हवामहे |

सखा᳚य॒ इन्द्र॑मू॒तये᳚ ||{1.30.7}, {1.6.7.7}, {1.2.29.2}
336 आ घा᳚ गम॒द्यदि॒ श्रव॑त्सह॒स्रिणी᳚भिरू॒तिभिः॑ |

वाजे᳚भि॒रुप॑ नो॒ हव᳚म् ||{1.30.8}, {1.6.7.8}, {1.2.29.3}
337 अनु॑ प्र॒त्नस्यौक॑सो हु॒वे तु॑विप्र॒तिं नर᳚म् |

यं ते॒ पूर्वं᳚ पि॒ता हु॒वे ||{1.30.9}, {1.6.7.9}, {1.2.29.4}
338 तं त्वा᳚ व॒यं वि॑श्ववा॒रा शा᳚स्महे पुरुहूत |

सखे᳚ वसो जरि॒तृभ्यः॑ ||{1.30.10}, {1.6.7.10}, {1.2.29.5}
339 अ॒स्माकं᳚ शि॒प्रिणी᳚नां॒ सोम॑पाः सोम॒पाव्ना᳚म् |

सखे᳚ वज्रि॒न्सखी᳚नाम् ||{1.30.11}, {1.6.7.11}, {1.2.30.1}
340 तथा॒ तद॑स्तु सोमपाः॒ सखे᳚ वज्रि॒न्तथा᳚ कृणु |

यथा᳚ त उ॒श्मसी॒ष्टये᳚ ||{1.30.12}, {1.6.7.12}, {1.2.30.2}
341 रे॒वती᳚र्नः सध॒माद॒ इन्द्रे᳚ सन्तु तु॒विवा᳚जाः |

क्षु॒मन्तो॒ याभि॒र्मदे᳚म ||{1.30.13}, {1.6.7.13}, {1.2.30.3}
342 आ घ॒ त्वावा॒न्त्मना॒प्तः स्तो॒तृभ्यो᳚ धृष्णविया॒नः |

ऋ॒णोरक्षं॒ न च॒क्र्योः᳚ ||{1.30.14}, {1.6.7.14}, {1.2.30.4}
343 आ यद्दुवः॑ शतक्रत॒वा कामं᳚ जरितॄ॒णाम् |

ऋ॒णोरक्षं॒ न शची᳚भिः ||{1.30.15}, {1.6.7.15}, {1.2.30.5}
344 शश्व॒दिन्द्रः॒ पोप्रु॑थद्भिर्जिगाय॒ नान॑दद्भिः॒ शाश्व॑सद्भि॒र्धना᳚नि |

स नो᳚ हिरण्यर॒थं दं॒सना᳚वा॒न्स नः॑ सनि॒ता स॒नये॒ स नो᳚ऽदात् ||{1.30.16}, {1.6.7.16}, {1.2.31.1}
345 आश्वि॑ना॒वश्वा᳚वत्ये॒षा या᳚तं॒ शवी᳚रया |

गोम॑द्दस्रा॒ हिर᳚ण्यवत् ||{1.30.17}, {1.6.7.17}, {1.2.31.2}
346 स॒मा॒नयो᳚जनो॒ हि वां॒ रथो᳚ दस्रा॒वम॑र्त्यः |

स॒मु॒द्रे अ॑श्वि॒नेय॑ते ||{1.30.18}, {1.6.7.18}, {1.2.31.3}
347 न्य१॑(अ॒)घ्न्यस्य॑ मू॒र्धनि॑ च॒क्रं रथ॑स्य येमथुः |

परि॒ द्याम॒न्यदी᳚यते ||{1.30.19}, {1.6.7.19}, {1.2.31.4}
348 कस्त॑ उषः कधप्रिये भु॒जे मर्तो᳚ अमर्त्ये |

कं न॑क्षसे विभावरि ||{1.30.20}, {1.6.7.20}, {1.2.31.5}
349 व॒यं हि ते॒ अम᳚न्म॒ह्यान्ता॒दा प॑रा॒कात् |

अश्वे॒ न चि॑त्रे अरुषि ||{1.30.21}, {1.6.7.21}, {1.2.31.6}
350 त्वं त्येभि॒रा ग॑हि॒ वाजे᳚भिर्दुहितर्दिवः |

अ॒स्मे र॒यिं नि धा᳚रय ||{1.30.22}, {1.6.7.22}, {1.2.31.7}
[31] (१-१८) त्वमग्न इति अष्टादशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | अग्निर्देवता | (१-७, ९-१५, १७) प्रथमादिसप्तर्चाम् नवम्यादिसप्तर्चाम् सप्तदश्याश्च जगतीः (८, १६, १८) अष्टमीषोडश्योरष्टादश्याश्च त्रिष्टुप् छन्दसी ||
351 त्वम॑ग्ने प्रथ॒मो अङ्गि॑रा॒ ऋषि॑र्दे॒वो दे॒वाना᳚मभवः शि॒वः सखा᳚ |

तव᳚ व्र॒ते क॒वयो᳚ विद्म॒नाप॒सोऽजा᳚यन्त म॒रुतो॒ भ्राज॑दृष्टयः ||{1.31.1}, {1.7.1.1}, {1.2.32.1}
352 त्वम॑ग्ने प्रथ॒मो अङ्गि॑रस्तमः क॒विर्दे॒वानां॒ परि॑ भूषसि व्र॒तम् |

वि॒भुर्विश्व॑स्मै॒ भुव॑नाय॒ मेधि॑रो द्विमा॒ता श॒युः क॑ति॒धा चि॑दा॒यवे᳚ ||{1.31.2}, {1.7.1.2}, {1.2.32.2}
353 त्वम॑ग्ने प्रथ॒मो मा᳚त॒रिश्व॑न आ॒विर्भ॑व सुक्रतू॒या वि॒वस्व॑ते |

अरे᳚जेतां॒ रोद॑सी होतृ॒वूर्येऽस॑घ्नोर्भा॒रमय॑जो म॒हो व॑सो ||{1.31.3}, {1.7.1.3}, {1.2.32.3}
354 त्वम॑ग्ने॒ मन॑वे॒ द्याम॑वाशयः पुरू॒रव॑से सु॒कृते᳚ सु॒कृत्त॑रः |

श्वा॒त्रेण॒ यत्पि॒त्रोर्मुच्य॑से॒ पर्या त्वा॒ पूर्व॑मनय॒न्नाप॑रं॒ पुनः॑ ||{1.31.4}, {1.7.1.4}, {1.2.32.4}
355 त्वम॑ग्ने वृष॒भः पु॑ष्टि॒वर्ध॑न॒ उद्य॑तस्रुचे भवसि श्र॒वाय्यः॑ |

य आहु॑तिं॒ परि॒ वेदा॒ वष॑ट्कृति॒मेका᳚यु॒रग्रे॒ विश॑ आ॒विवा᳚ससि ||{1.31.5}, {1.7.1.5}, {1.2.32.5}
356 त्वम॑ग्ने वृजि॒नव॑र्तनिं॒ नरं॒ सक्म᳚न्पिपर्षि वि॒दथे᳚ विचर्षणे |

यः शूर॑साता॒ परि॑तक्म्ये॒ धने᳚ द॒भ्रेभि॑श्चि॒त्समृ॑ता॒ हंसि॒ भूय॑सः ||{1.31.6}, {1.7.1.6}, {1.2.33.1}
357 त्वं तम॑ग्ने अमृत॒त्व उ॑त्त॒मे मर्तं᳚ दधासि॒ श्रव॑से दि॒वेदि॑वे |

यस्ता᳚तृषा॒ण उ॒भया᳚य॒ जन्म॑ने॒ मयः॑ कृ॒णोषि॒ प्रय॒ आ च॑ सू॒रये᳚ ||{1.31.7}, {1.7.1.7}, {1.2.33.2}
358 त्वं नो᳚ अग्ने स॒नये॒ धना᳚नां य॒शसं᳚ का॒रुं कृ॑णुहि॒ स्तवा᳚नः |

ऋ॒ध्याम॒ कर्मा॒पसा॒ नवे᳚न दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{1.31.8}, {1.7.1.8}, {1.2.33.3}
359 त्वं नो᳚ अग्ने पि॒त्रोरु॒पस्थ॒ आ दे॒वो दे॒वेष्व॑नवद्य॒ जागृ॑विः |

त॒नू॒कृद्बो᳚धि॒ प्रम॑तिश्च का॒रवे॒ त्वं क᳚ल्याण॒ वसु॒ विश्व॒मोपि॑षे ||{1.31.9}, {1.7.1.9}, {1.2.33.4}
360 त्वम॑ग्ने॒ प्रम॑ति॒स्त्वं पि॒तासि॑ न॒स्त्वं व॑य॒स्कृत्तव॑ जा॒मयो᳚ व॒यम् |

सं त्वा॒ रायः॑ श॒तिनः॒ सं स॑ह॒स्रिणः॑ सु॒वीरं᳚ यन्ति व्रत॒पाम॑दाभ्य ||{1.31.10}, {1.7.1.10}, {1.2.33.5}
361 त्वाम॑ग्ने प्रथ॒ममा॒युमा॒यवे᳚ दे॒वा अ॑कृण्व॒न्नहु॑षस्य वि॒श्पति᳚म् |

इळा᳚मकृण्व॒न्मनु॑षस्य॒ शास॑नीं पि॒तुर्यत्पु॒त्रो मम॑कस्य॒ जाय॑ते ||{1.31.11}, {1.7.1.11}, {1.2.34.1}
362 त्वं नो᳚ अग्ने॒ तव॑ देव पा॒युभि᳚र्म॒घोनो᳚ रक्ष त॒न्व॑श्च वन्द्य |

त्रा॒ता तो॒कस्य॒ तन॑ये॒ गवा᳚म॒स्यनि॑मेषं॒ रक्ष॑माण॒स्तव᳚ व्र॒ते ||{1.31.12}, {1.7.1.12}, {1.2.34.2}
363 त्वम॑ग्ने॒ यज्य॑वे पा॒युरन्त॑रोऽनिष॒ङ्गाय॑ चतुर॒क्ष इ॑ध्यसे |

यो रा॒तह᳚व्योऽवृ॒काय॒ धाय॑से की॒रेश्चि॒न्मन्त्रं॒ मन॑सा व॒नोषि॒ तम् ||{1.31.13}, {1.7.1.13}, {1.2.34.3}
364 त्वम॑ग्न उरु॒शंसा᳚य वा॒घते᳚ स्पा॒र्हं यद्रेक्णः॑ पर॒मं व॒नोषि॒ तत् |

आ॒ध्रस्य॑ चि॒त्प्रम॑तिरुच्यसे पि॒ता प्र पाकं॒ शास्सि॒ प्र दिशो᳚ वि॒दुष्ट॑रः ||{1.31.14}, {1.7.1.14}, {1.2.34.4}
365 त्वम॑ग्ने॒ प्रय॑तदक्षिणं॒ नरं॒ वर्मे᳚व स्यू॒तं परि॑ पासि वि॒श्वतः॑ |

स्वा॒दु॒क्षद्मा॒ यो व॑स॒तौ स्यो᳚न॒कृज्जी᳚वया॒जं यज॑ते॒ सोप॒मा दि॒वः ||{1.31.15}, {1.7.1.15}, {1.2.34.5}
366 इ॒माम॑ग्ने श॒रणिं᳚ मीमृषो न इ॒ममध्वा᳚नं॒ यमगा᳚म दू॒रात् |

आ॒पिः पि॒ता प्रम॑तिः सो॒म्यानां॒ भृमि॑रस्यृषि॒कृन्मर्त्या᳚नाम् ||{1.31.16}, {1.7.1.16}, {1.2.35.1}
367 म॒नु॒ष्वद॑ग्ने अङ्गिर॒स्वद᳚ङ्गिरो ययाति॒वत्सद॑ने पूर्व॒वच्छु॑चे |

अच्छ॑ या॒ह्या व॑हा॒ दैव्यं॒ जन॒मा सा᳚दय ब॒र्हिषि॒ यक्षि॑ च प्रि॒यम् ||{1.31.17}, {1.7.1.17}, {1.2.35.2}
368 ए॒तेना᳚ग्ने॒ ब्रह्म॑णा वावृधस्व॒ शक्ती᳚ वा॒ यत्ते᳚ चकृ॒मा वि॒दा वा᳚ |

उ॒त प्र णे᳚ष्य॒भि वस्यो᳚ अ॒स्मान्सं नः॑ सृज सुम॒त्या वाज॑वत्या ||{1.31.18}, {1.7.1.18}, {1.2.35.3}
[32] (१-१५) इन्द्रस्य इति पञ्चदशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
369 इन्द्र॑स्य॒ नु वी॒र्या᳚णि॒ प्र वो᳚चं॒ यानि॑ च॒कार॑ प्रथ॒मानि॑ व॒ज्री |

अह॒न्नहि॒मन्व॒पस्त॑तर्द॒ प्र व॒क्षणा᳚ अभिन॒त्पर्व॑तानाम् ||{1.32.1}, {1.7.2.1}, {1.2.36.1}
370 अह॒न्नहिं॒ पर्व॑ते शिश्रिया॒णं त्वष्टा᳚स्मै॒ वज्रं᳚ स्व॒र्यं᳚ ततक्ष |

वा॒श्रा इ॑व धे॒नवः॒ स्यन्द॑माना॒ अञ्जः॑ समु॒द्रमव॑ जग्मु॒रापः॑ ||{1.32.2}, {1.7.2.2}, {1.2.36.2}
371 वृ॒षा॒यमा᳚णोऽवृणीत॒ सोमं॒ त्रिक॑द्रुकेष्वपिबत्सु॒तस्य॑ |

आ साय॑कं म॒घवा᳚दत्त॒ वज्र॒मह᳚न्नेनं प्रथम॒जामही᳚नाम् ||{1.32.3}, {1.7.2.3}, {1.2.36.3}
372 यदि॒न्द्राह᳚न्प्रथम॒जामही᳚ना॒मान्मा॒यिना॒ममि॑नाः॒ प्रोत मा॒याः |

आत्सूर्यं᳚ ज॒नय॒न्द्यामु॒षासं᳚ ता॒दीत्ना॒ शत्रुं॒ न किला᳚ विवित्से ||{1.32.4}, {1.7.2.4}, {1.2.36.4}
373 अह᳚न्वृ॒त्रं वृ॑त्र॒तरं॒ व्यं᳚स॒मिन्द्रो॒ वज्रे᳚ण मह॒ता व॒धेन॑ |

स्कन्धां᳚सीव॒ कुलि॑शेना॒ विवृ॒क्णाहिः॑ शयत उप॒पृक्पृ॑थि॒व्याः ||{1.32.5}, {1.7.2.5}, {1.2.36.5}
374 अ॒यो॒द्धेव॑ दु॒र्मद॒ आ हि जु॒ह्वे म॑हावी॒रं तु॑विबा॒धमृ॑जी॒षम् |

नाता᳚रीदस्य॒ समृ॑तिं व॒धानां॒ सं रु॒जानाः᳚ पिपिष॒ इन्द्र॑शत्रुः ||{1.32.6}, {1.7.2.6}, {1.2.37.1}
375 अ॒पाद॑ह॒स्तो अ॑पृतन्य॒दिन्द्र॒मास्य॒ वज्र॒मधि॒ सानौ᳚ जघान |

वृष्णो॒ वध्रिः॑ प्रति॒मानं॒ बुभू᳚षन्पुरु॒त्रा वृ॒त्रो अ॑शय॒द्व्य॑स्तः ||{1.32.7}, {1.7.2.7}, {1.2.37.2}
376 न॒दं न भि॒न्नम॑मु॒या शया᳚नं॒ मनो॒ रुहा᳚णा॒ अति॑ य॒न्त्यापः॑ |

याश्चि॑द्वृ॒त्रो म॑हि॒ना प॒र्यति॑ष्ठ॒त्तासा॒महिः॑ पत्सुतः॒शीर्ब॑भूव ||{1.32.8}, {1.7.2.8}, {1.2.37.3}
377 नी॒चाव॑या अभवद्वृ॒त्रपु॒त्रेन्द्रो᳚ अस्या॒ अव॒ वध॑र्जभार |

उत्त॑रा॒ सूरध॑रः पु॒त्र आ᳚सी॒द्दानुः॑ शये स॒हव॑त्सा॒ न धे॒नुः ||{1.32.9}, {1.7.2.9}, {1.2.37.4}
378 अति॑ष्ठन्तीनामनिवेश॒नानां॒ काष्ठा᳚नां॒ मध्ये॒ निहि॑तं॒ शरी᳚रम् |

वृ॒त्रस्य॑ नि॒ण्यं वि च॑र॒न्त्यापो᳚ दी॒र्घं तम॒ आश॑य॒दिन्द्र॑शत्रुः ||{1.32.10}, {1.7.2.10}, {1.2.37.5}
379 दा॒सप॑त्नी॒रहि॑गोपा अतिष्ठ॒न्निरु॑द्धा॒ आपः॑ प॒णिने᳚व॒ गावः॑ |

अ॒पां बिल॒मपि॑हितं॒ यदासी᳚द्वृ॒त्रं ज॑घ॒न्वाँ अप॒ तद्व॑वार ||{1.32.11}, {1.7.2.11}, {1.2.38.1}
380 अश्व्यो॒ वारो᳚ अभव॒स्तदि᳚न्द्र सृ॒के यत्त्वा᳚ प्र॒त्यह᳚न्दे॒व एकः॑ |

अज॑यो॒ गा अज॑यः शूर॒ सोम॒मवा᳚सृजः॒ सर्त॑वे स॒प्त सिन्धू॑न् ||{1.32.12}, {1.7.2.12}, {1.2.38.2}
381 नास्मै᳚ वि॒द्युन्न त᳚न्य॒तुः सि॑षेध॒ न यां मिह॒मकि॑रद्ध्रा॒दुनिं᳚ च |

इन्द्र॑श्च॒ यद्यु॑यु॒धाते॒ अहि॑श्चो॒ताप॒रीभ्यो᳚ म॒घवा॒ वि जि॑ग्ये ||{1.32.13}, {1.7.2.13}, {1.2.38.3}
382 अहे᳚र्या॒तारं॒ कम॑पश्य इन्द्र हृ॒दि यत्ते᳚ ज॒घ्नुषो॒ भीरग॑च्छत् |

नव॑ च॒ यन्न॑व॒तिं च॒ स्रव᳚न्तीः श्ये॒नो न भी॒तो अत॑रो॒ रजां᳚सि ||{1.32.14}, {1.7.2.14}, {1.2.38.4}
383 इन्द्रो᳚ या॒तोऽव॑सितस्य॒ राजा॒ शम॑स्य च शृ॒ङ्गिणो॒ वज्र॑बाहुः |

सेदु॒ राजा᳚ क्षयति चर्षणी॒नाम॒रान्न ने॒मिः परि॒ ता ब॑भूव ||{1.32.15}, {1.7.2.15}, {1.2.38.5}
[33] (१-१५) एतायामेति पञ्चदशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
384 एताया॒मोप॑ ग॒व्यन्त॒ इन्द्र॑म॒स्माकं॒ सु प्रम॑तिं वावृधाति |

अ॒ना॒मृ॒णः कु॒विदाद॒स्य रा॒यो गवां॒ केतं॒ पर॑मा॒वर्ज॑ते नः ||{1.33.1}, {1.7.3.1}, {1.3.1.1}
385 उपेद॒हं ध॑न॒दामप्र॑तीतं॒ जुष्टां॒ न श्ये॒नो व॑स॒तिं प॑तामि |

इन्द्रं᳚ नम॒स्यन्नु॑प॒मेभि॑र॒र्कैर्यः स्तो॒तृभ्यो॒ हव्यो॒ अस्ति॒ याम॑न् ||{1.33.2}, {1.7.3.2}, {1.3.1.2}
386 नि सर्व॑सेन इषु॒धीँर॑सक्त॒ सम॒र्यो गा अ॑जति॒ यस्य॒ वष्टि॑ |

चो॒ष्कू॒यमा᳚ण इन्द्र॒ भूरि॑ वा॒मं मा प॒णिर्भू᳚र॒स्मदधि॑ प्रवृद्ध ||{1.33.3}, {1.7.3.3}, {1.3.1.3}
387 वधी॒र्हि दस्युं᳚ ध॒निनं᳚ घ॒नेनँ॒ एक॒श्चर᳚न्नुपशा॒केभि॑रिन्द्र |

धनो॒रधि॑ विषु॒णक्ते व्या᳚य॒न्नय॑ज्वानः सन॒काः प्रेति॑मीयुः ||{1.33.4}, {1.7.3.4}, {1.3.1.4}
388 परा᳚ चिच्छी॒र्षा व॑वृजु॒स्त इ॒न्द्राय॑ज्वानो॒ यज्व॑भिः॒ स्पर्ध॑मानाः |

प्र यद्दि॒वो ह॑रिवः स्थातरुग्र॒ निर᳚व्र॒ताँ अ॑धमो॒ रोद॑स्योः ||{1.33.5}, {1.7.3.5}, {1.3.1.5}
389 अयु॑युत्सन्ननव॒द्यस्य॒ सेना॒मया᳚तयन्त क्षि॒तयो॒ नव॑ग्वाः |

वृ॒षा॒युधो॒ न वध्र॑यो॒ निर॑ष्टाः प्र॒वद्भि॒रिन्द्रा᳚च्चि॒तय᳚न्त आयन् ||{1.33.6}, {1.7.3.6}, {1.3.2.1}
390 त्वमे॒तान्रु॑द॒तो जक्ष॑त॒श्चायो᳚धयो॒ रज॑स इन्द्र पा॒रे |

अवा᳚दहो दि॒व आ दस्यु॑मु॒च्चा# प्र सु᳚न्व॒तः स्तु॑व॒तः शंस॑मावः ||{1.33.7}, {1.7.3.7}, {1.3.2.2}
391 च॒क्रा॒णासः॑ परी॒णहं᳚ पृथि॒व्या हिर᳚ण्येन म॒णिना॒ शुम्भ॑मानाः |

न हि᳚न्वा॒नास॑स्तितिरु॒स्त इन्द्रं॒ परि॒ स्पशो᳚ अदधा॒त्सूर्ये᳚ण ||{1.33.8}, {1.7.3.8}, {1.3.2.3}
392 परि॒ यदि᳚न्द्र॒ रोद॑सी उ॒भे अबु॑भोजीर्महि॒ना वि॒श्वतः॑ सीम् |

अम᳚न्यमानाँ अ॒भि मन्य॑मानै॒र्निर्ब्र॒ह्मभि॑रधमो॒ दस्यु॑मिन्द्र ||{1.33.9}, {1.7.3.9}, {1.3.2.4}
393 न ये दि॒वः पृ॑थि॒व्या अन्त॑मा॒पुर्न मा॒याभि॑र्धन॒दां प॒र्यभू᳚वन् |

युजं॒ वज्रं᳚ वृष॒भश्च॑क्र॒ इन्द्रो॒ निर्ज्योति॑षा॒ तम॑सो॒ गा अ॑दुक्षत् ||{1.33.10}, {1.7.3.10}, {1.3.2.5}
394 अनु॑ स्व॒धाम॑क्षर॒न्नापो᳚ अ॒स्याव॑र्धत॒ मध्य॒ आ ना॒व्या᳚नाम् |

स॒ध्री॒चीने᳚न॒ मन॑सा॒ तमिन्द्र॒ ओजि॑ष्ठेन॒ हन्म॑नाहन्न॒भि द्यून् ||{1.33.11}, {1.7.3.11}, {1.3.3.1}
395 न्या᳚विध्यदिली॒बिश॑स्य दृ॒ळ्हा वि शृ॒ङ्गिण॑मभिन॒च्छुष्ण॒मिन्द्रः॑ |

याव॒त्तरो᳚ मघव॒न्याव॒दोजो॒ वज्रे᳚ण॒ शत्रु॑मवधीः पृत॒न्युम् ||{1.33.12}, {1.7.3.12}, {1.3.3.2}
396 अ॒भि सि॒ध्मो अ॑जिगादस्य॒ शत्रू॒न्वि ति॒ग्मेन॑ वृष॒भेणा॒ पुरो᳚ऽभेत् |

सं वज्रे᳚णासृजद्वृ॒त्रमिन्द्रः॒ प्र स्वां म॒तिम॑तिर॒च्छाश॑दानः ||{1.33.13}, {1.7.3.13}, {1.3.3.3}
397 आवः॒ कुत्स॑मिन्द्र॒ यस्मि᳚ञ्चा॒कन्प्रावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम् |

श॒फच्यु॑तो रे॒णुर्न॑क्षत॒ द्यामुच्छ्वै᳚त्रे॒यो नृ॒षाह्या᳚य तस्थौ ||{1.33.14}, {1.7.3.14}, {1.3.3.4}
398 आवः॒ शमं᳚ वृष॒भं तुग्र्या᳚सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् |

ज्योक्चि॒दत्र॑ तस्थि॒वांसो᳚ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ||{1.33.15}, {1.7.3.15}, {1.3.3.5}
[34] (१-१२) त्रिश्चिन्न इति द्वादशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | अश्विनौ देवते | (१-८, १०-११) प्रथमाद्यष्टर्चाम् दशम्येकादश्योश्च जगती (९, १२) नवमीद्वादश्योश्च त्रिष्टुप् छन्दसी ||
399 त्रिश्चि᳚न्नो अ॒द्या भ॑वतं नवेदसा वि॒भुर्वां॒ याम॑ उ॒त रा॒तिर॑श्विना |

यु॒वोर्हि य॒न्त्रं हि॒म्येव॒ वास॑सोऽभ्यायं॒सेन्या᳚ भवतं मनी॒षिभिः॑ ||{1.34.1}, {1.7.4.1}, {1.3.4.1}
400 त्रयः॑ प॒वयो᳚ मधु॒वाह॑ने॒ रथे॒ सोम॑स्य वे॒नामनु॒ विश्व॒ इद्वि॑दुः |

त्रयः॑ स्क॒म्भासः॑ स्कभि॒तास॑ आ॒रभे॒# त्रिर्नक्तं᳚ या॒थस्त्रिर्व॑श्विना॒ दिवा᳚ ||{1.34.2}, {1.7.4.2}, {1.3.4.2}
401 स॒मा॒ने अह॒न्त्रिर॑वद्यगोहना॒ त्रिर॒द्य य॒ज्ञं मधु॑ना मिमिक्षतम् |

त्रिर्वाज॑वती॒रिषो᳚ अश्विना यु॒वं दो॒षा अ॒स्मभ्य॑मु॒षस॑श्च पिन्वतम् ||{1.34.3}, {1.7.4.3}, {1.3.4.3}
402 त्रिर्व॒र्तिर्या᳚तं॒ त्रिरनु᳚व्रते ज॒ने त्रिः सु॑प्रा॒व्ये᳚ त्रे॒धेव॑ शिक्षतम् |

त्रिर्ना॒न्द्यं᳚ वहतमश्विना यु॒वं त्रिः पृक्षो᳚ अ॒स्मे अ॒क्षरे᳚व पिन्वतम् ||{1.34.4}, {1.7.4.4}, {1.3.4.4}
403 त्रिर्नो᳚ र॒यिं व॑हतमश्विना यु॒वं त्रिर्दे॒वता᳚ता॒# त्रिरु॒ताव॑तं॒ धियः॑ |

त्रिः सौ᳚भग॒त्वं त्रिरु॒त श्रवां᳚सि नस्त्रि॒ष्ठं वां॒ सूरे᳚ दुहि॒ता रु॑ह॒द्रथ᳚म् ||{1.34.5}, {1.7.4.5}, {1.3.4.5}
404 त्रिर्नो᳚ अश्विना दि॒व्यानि॑ भेष॒जा# त्रिः पार्थि॑वानि॒ त्रिरु॑ दत्तम॒द्भ्यः |

ओ॒मानं᳚ शं॒योर्मम॑काय सू॒नवे᳚ त्रि॒धातु॒ शर्म॑ वहतं शुभस्पती ||{1.34.6}, {1.7.4.6}, {1.3.4.6}
405 त्रिर्नो᳚ अश्विना यज॒ता दि॒वेदि॑वे॒ परि॑ त्रि॒धातु॑ पृथि॒वीम॑शायतम् |

ति॒स्रो ना᳚सत्या रथ्या परा॒वत॑ आ॒त्मेव॒ वातः॒ स्वस॑राणि गच्छतम् ||{1.34.7}, {1.7.4.7}, {1.3.5.1}
406 त्रिर॑श्विना॒ सिन्धु॑भिः स॒प्तमा᳚तृभि॒स्त्रय॑ आहा॒वास्त्रे॒धा ह॒विष्कृ॒तम् |

ति॒स्रः पृ॑थि॒वीरु॒परि॑ प्र॒वा दि॒वो नाकं᳚ रक्षेथे॒# द्युभि॑र॒क्तुभि॑र्हि॒तम् ||{1.34.8}, {1.7.4.8}, {1.3.5.2}
407 क्व१॑(अ॒) त्री च॒क्रा त्रि॒वृतो॒ रथ॑स्य॒ क्व१॑(अ॒) त्रयो᳚ व॒न्धुरो॒ ये सनी᳚ळाः |

क॒दा योगो᳚ वा॒जिनो॒ रास॑भस्य॒ येन॑ य॒ज्ञं ना᳚सत्योपया॒थः ||{1.34.9}, {1.7.4.9}, {1.3.5.3}
408 आ ना᳚सत्या॒# गच्छ॑तं हू॒यते᳚ ह॒विर्मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभिः॑ |

यु॒वोर्हि पूर्वं᳚ सवि॒तोषसो॒ रथ॑मृ॒ताय॑ चि॒त्रं घृ॒तव᳚न्त॒मिष्य॑ति ||{1.34.10}, {1.7.4.10}, {1.3.5.4}
409 आ ना᳚सत्या# त्रि॒भिरे᳚काद॒शैरि॒ह दे॒वेभि᳚र्यातं मधु॒पेय॑मश्विना |

प्रायु॒स्तारि॑ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा᳚ ||{1.34.11}, {1.7.4.11}, {1.3.5.5}
410 आ नो᳚ अश्विना# त्रि॒वृता॒ रथे᳚ना॒र्वाञ्चं᳚ र॒यिं व॑हतं सु॒वीर᳚म् |

शृ॒ण्वन्ता᳚ वा॒मव॑से जोहवीमि वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ||{1.34.12}, {1.7.4.12}, {1.3.5.6}
[35] (१-११) ह्वयामीति एकादशर्चस्य सूक्तस्य आङ्गिरसो हिरण्यस्तूप ऋषिः | (१) प्रथमर्चः (पादक्रमेण) अग्निर्मित्रावरुणौ रात्रिः सविता च (२-११) द्वितीयादिदशानाञ्च सविता देवताः | (१, ९) प्रथमानवम्योर्‌ऋचोर्जगती (२-८, १०-११) द्वितीयादिसप्तानां दशम्येकादश्योश्च त्रिष्टुप् छन्दसी ||
411 ह्वया᳚म्य॒ग्निं प्र॑थ॒मं# स्व॒स्तये॒ ह्वया᳚मि मि॒त्रावरु॑णावि॒हाव॑से |

ह्वया᳚मि॒ रात्रीं॒ जग॑तो नि॒वेश॑नीं॒ ह्वया᳚मि दे॒वं स॑वि॒तार॑मू॒तये᳚ ||{1.35.1}, {1.7.5.1}, {1.3.6.1}
412 आ कृ॒ष्णेन॒ रज॑सा॒ वर्त॑मानो निवे॒शय᳚न्न॒मृतं॒ मर्त्यं᳚ च |

हि॒र॒ण्यये᳚न सवि॒ता रथे॒ना दे॒वो या᳚ति॒ भुव॑नानि॒ पश्य॑न् ||{1.35.2}, {1.7.5.2}, {1.3.6.2}
413 याति॑ दे॒वः प्र॒वता॒ यात्यु॒द्वता॒ याति॑ शु॒भ्राभ्यां᳚ यज॒तो हरि॑भ्याम् |

आ दे॒वो या᳚ति सवि॒ता प॑रा॒वतोऽप॒ विश्वा᳚ दुरि॒ता बाध॑मानः ||{1.35.3}, {1.7.5.3}, {1.3.6.3}
414 अ॒भीवृ॑तं॒ कृश॑नैर्वि॒श्वरू᳚पं॒ हिर᳚ण्यशम्यं यज॒तो बृ॒हन्त᳚म् |

आस्था॒द्रथं᳚ सवि॒ता चि॒त्रभा᳚नुः कृ॒ष्णा रजां᳚सि॒ तवि॑षीं॒ दधा᳚नः ||{1.35.4}, {1.7.5.4}, {1.3.6.4}
415 वि जना᳚ञ्छ्या॒वाः# शि॑ति॒पादो᳚ अख्य॒न्रथं॒ हिर᳚ण्यप्र‌उगं॒ वह᳚न्तः |

शश्व॒द्विशः॑ सवि॒तुर्दैव्य॑स्यो॒पस्थे॒ विश्वा॒ भुव॑नानि तस्थुः ||{1.35.5}, {1.7.5.5}, {1.3.6.5}
416 ति॒स्रो द्यावः॑ सवि॒तुर्द्वा उ॒पस्थाँ॒ एका᳚ य॒मस्य॒ भुव॑ने विरा॒षाट् |

आ॒णिं न रथ्य॑म॒मृताधि॑ तस्थुरि॒ह ब्र॑वीतु॒ य उ॒ तच्चिके᳚तत् ||{1.35.6}, {1.7.5.6}, {1.3.6.6}
417 वि सु॑प॒र्णो अ॒न्तरि॑क्षाण्यख्यद्गभी॒रवे᳚पा॒ असु॑रः सुनी॒थः |

क्वे॒३॑(ए॒)दानीं॒ सूर्यः॒ कश्चि॑केत कत॒मां द्यां र॒श्मिर॒स्या त॑तान ||{1.35.7}, {1.7.5.7}, {1.3.7.1}
418 अ॒ष्टौ व्य॑ख्यत्क॒कुभः॑ पृथि॒व्यास्त्री धन्व॒ योज॑ना स॒प्त सिन्धू॑न् |

हि॒र॒ण्या॒क्षः स॑वि॒ता दे॒व आगा॒द्दध॒द्रत्ना᳚ दा॒शुषे॒ वार्या᳚णि ||{1.35.8}, {1.7.5.8}, {1.3.7.2}
419 हिर᳚ण्यपाणिः सवि॒ता विच॑र्षणिरु॒भे द्यावा᳚पृथि॒वी अ॒न्तरी᳚यते |

अपामी᳚वां॒ बाध॑ते॒ वेति॒ सूर्य॑म॒भि कृ॒ष्णेन॒ रज॑सा॒# द्यामृ॑णोति ||{1.35.9}, {1.7.5.9}, {1.3.7.3}
420 हिर᳚ण्यहस्तो॒ असु॑रः सुनी॒थः सु॑मृळी॒कः स्ववाँ᳚ यात्व॒र्वाङ् |

अ॒प॒सेध᳚न्र॒क्षसो᳚ यातु॒धाना॒नस्था᳚द्दे॒वः प्र॑तिदो॒षं गृ॑णा॒नः ||{1.35.10}, {1.7.5.10}, {1.3.7.4}
421 ये ते॒ पन्थाः᳚ सवितः पू॒र्व्यासो᳚ऽरे॒णवः॒ सुकृ॑ता अ॒न्तरि॑क्षे |

तेभि᳚र्नो अ॒द्य प॒थिभिः॑ सु॒गेभी॒ रक्षा᳚ च नो॒ अधि॑ च ब्रूहि देव ||{1.35.11}, {1.7.5.11}, {1.3.7.5}
[36] (१-२०) प्रवोयह्वमिति विंशत्यृचस्य सूक्तस्य घौरः कण्व ऋषिः | (१-२०) प्रथमादिविंशत्र्यचामग्निः (१३-१४) त्रयोदशीचतुर्दश्योर्यूपो वा देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
422 प्र वो᳚ य॒ह्वं पु॑रू॒णां वि॒शां दे᳚वय॒तीना᳚म् |

अ॒ग्निं सू॒क्तेभि॒र्वचो᳚भिरीमहे॒ यं सी॒मिद॒न्य ईळ॑ते ||{1.36.1}, {1.8.1.1}, {1.3.8.1}
423 जना᳚सो अ॒ग्निं द॑धिरे सहो॒वृधं᳚ ह॒विष्म᳚न्तो विधेम ते |

स त्वं नो᳚ अ॒द्य सु॒मना᳚ इ॒हावि॒ता भवा॒ वाजे᳚षु सन्त्य ||{1.36.2}, {1.8.1.2}, {1.3.8.2}
424 प्र त्वा᳚ दू॒तं वृ॑णीमहे॒ होता᳚रं वि॒श्ववे᳚दसम् |

म॒हस्ते᳚ स॒तो वि च॑रन्त्य॒र्चयो᳚ दि॒वि स्पृ॑शन्ति भा॒नवः॑ ||{1.36.3}, {1.8.1.3}, {1.3.8.3}
425 दे॒वास॑स्त्वा॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा सं दू॒तं प्र॒त्नमि᳚न्धते |

विश्वं॒ सो अ॑ग्ने जयति॒ त्वया॒ धनं॒ यस्ते᳚ द॒दाश॒ मर्त्यः॑ ||{1.36.4}, {1.8.1.4}, {1.3.8.4}
426 म॒न्द्रो होता᳚ गृ॒हप॑ति॒रग्ने᳚ दू॒तो वि॒शाम॑सि |

त्वे विश्वा॒ संग॑तानि व्र॒ता ध्रु॒वा यानि॑ दे॒वा अकृ᳚ण्वत ||{1.36.5}, {1.8.1.5}, {1.3.8.5}
427 त्वे इद॑ग्ने सु॒भगे᳚ यविष्ठ्य॒ विश्व॒मा हू᳚यते ह॒विः |

स त्वं नो᳚ अ॒द्य सु॒मना᳚ उ॒ताप॒रं यक्षि॑ दे॒वान्सु॒वीर्या᳚ ||{1.36.6}, {1.8.1.6}, {1.3.9.1}
428 तं घे᳚मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते |

होत्रा᳚भिर॒ग्निं मनु॑षः॒ समि᳚न्धते तिति॒र्वांसो॒ अति॒ स्रिधः॑ ||{1.36.7}, {1.8.1.7}, {1.3.9.2}
429 घ्नन्तो᳚ वृ॒त्रम॑तर॒न्रोद॑सी अ॒प उ॒रु क्षया᳚य चक्रिरे |

भुव॒त्कण्वे॒ वृषा᳚ द्यु॒म्न्याहु॑तः॒ क्रन्द॒दश्वो॒ गवि॑ष्टिषु ||{1.36.8}, {1.8.1.8}, {1.3.9.3}
430 सं सी᳚दस्व म॒हाँ अ॑सि॒ शोच॑स्व देव॒वीत॑मः |

वि धू॒मम॑ग्ने अरु॒षं मि॑येध्य सृ॒ज प्र॑शस्त दर्श॒तम् ||{1.36.9}, {1.8.1.9}, {1.3.9.4}
431 यं त्वा᳚ दे॒वासो॒ मन॑वे द॒धुरि॒ह यजि॑ष्ठं हव्यवाहन |

यं कण्वो॒ मेध्या᳚तिथिर्धन॒स्पृतं॒ यं वृषा॒ यमु॑पस्तु॒तः ||{1.36.10}, {1.8.1.10}, {1.3.9.5}
432 यम॒ग्निं मेध्या᳚तिथिः॒ कण्व॑ ई॒ध ऋ॒तादधि॑ |

तस्य॒ प्रेषो᳚ दीदियु॒स्तमि॒मा ऋच॒स्तम॒ग्निं व॑र्धयामसि ||{1.36.11}, {1.8.1.11}, {1.3.10.1}
433 रा॒यस्पू᳚र्धि स्वधा॒वोऽस्ति॒ हि तेऽग्ने᳚ दे॒वेष्वाप्य᳚म् |

त्वं वाज॑स्य॒ श्रुत्य॑स्य राजसि॒ स नो᳚ मृळ म॒हाँ अ॑सि ||{1.36.12}, {1.8.1.12}, {1.3.10.2}
434 ऊ॒र्ध्व ऊ॒ षु ण॑ ऊ॒तये॒ तिष्ठा᳚ दे॒वो न स॑वि॒ता |

ऊ॒र्ध्वो वाज॑स्य॒ सनि॑ता॒ यद॒ञ्जिभि᳚र्वा॒घद्भि᳚र्वि॒ह्वया᳚महे ||{1.36.13}, {1.8.1.13}, {1.3.10.3}
435 ऊ॒र्ध्वो नः॑ पा॒ह्यंह॑सो॒ नि के॒तुना॒ विश्वं॒ सम॒त्रिणं᳚ दह |

कृ॒धी न॑ ऊ॒र्ध्वाञ्च॒रथा᳚य जी॒वसे᳚ वि॒दा दे॒वेषु॑ नो॒ दुवः॑ ||{1.36.14}, {1.8.1.14}, {1.3.10.4}
436 पा॒हि नो᳚ अग्ने र॒क्षसः॑ पा॒हि धू॒र्तेररा᳚व्णः |

पा॒हि रीष॑त उ॒त वा॒ जिघां᳚सतो॒ बृह॑द्भानो॒ यवि॑ष्ठ्य ||{1.36.15}, {1.8.1.15}, {1.3.10.5}
437 घ॒नेव॒ विष्व॒ग्वि ज॒ह्यरा᳚व्ण॒स्तपु॑र्जम्भ॒ यो अ॑स्म॒ध्रुक् |

यो मर्त्यः॒ शिशी᳚ते॒ अत्य॒क्तुभि॒र्मा नः॒ स रि॒पुरी᳚शत ||{1.36.16}, {1.8.1.16}, {1.3.11.1}
438 अ॒ग्निर्व᳚व्ने सु॒वीर्य॑म॒ग्निः कण्वा᳚य॒ सौभ॑गम् |

अ॒ग्निः प्राव᳚न्मि॒त्रोत मेध्या᳚तिथिम॒ग्निः सा॒ता उ॑पस्तु॒तम् ||{1.36.17}, {1.8.1.17}, {1.3.11.2}
439 अ॒ग्निना᳚ तु॒र्वशं॒ यदुं᳚ परा॒वत॑ उ॒ग्रादे᳚वं हवामहे |

अ॒ग्निर्न॑य॒न्नव॑वास्त्वं बृ॒हद्र॑थं तु॒र्वीतिं॒ दस्य॑वे॒ सहः॑ ||{1.36.18}, {1.8.1.18}, {1.3.11.3}
440 नि त्वाम॑ग्ने॒ मनु॑र्दधे॒ ज्योति॒र्जना᳚य॒ शश्व॑ते |

दी॒देथ॒ कण्व॑ ऋ॒तजा᳚त उक्षि॒तो यं न॑म॒स्यन्ति॑ कृ॒ष्टयः॑ ||{1.36.19}, {1.8.1.19}, {1.3.11.4}
441 त्वे॒षासो᳚ अ॒ग्नेरम॑वन्तो अ॒र्चयो᳚ भी॒मासो॒ न प्रती᳚तये |

र॒क्ष॒स्विनः॒ सद॒मिद्या᳚तु॒माव॑तो॒ विश्वं॒ सम॒त्रिणं᳚ दह ||{1.36.20}, {1.8.1.20}, {1.3.11.5}
[37] (१-१५) क्रीळंव इति पञ्चदशर्चस्य सूक्तस्य घौरः कण्व ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
442 क्री॒ळं वः॒ शर्धो॒ मारु॑तमन॒र्वाणं᳚ रथे॒शुभ᳚म् |

कण्वा᳚ अ॒भि प्र गा᳚यत ||{1.37.1}, {1.8.2.1}, {1.3.12.1}
443 ये पृष॑तीभिरृ॒ष्टिभिः॑ सा॒कं वाशी᳚भिर॒ञ्जिभिः॑ |

अजा᳚यन्त॒ स्वभा᳚नवः ||{1.37.2}, {1.8.2.2}, {1.3.12.2}
444 इ॒हेव॑ शृण्व एषां॒ कशा॒ हस्ते᳚षु॒ यद्वदा॑न् |

नि याम᳚ञ्चि॒त्रमृ᳚ञ्जते ||{1.37.3}, {1.8.2.3}, {1.3.12.3}
445 प्र वः॒ शर्धा᳚य॒ घृष्व॑ये# त्वे॒षद्यु᳚म्नाय शु॒ष्मिणे᳚ |

दे॒वत्तं॒ ब्रह्म॑ गायत ||{1.37.4}, {1.8.2.4}, {1.3.12.4}
446 प्र शं᳚सा॒ गोष्वघ्न्यं᳚ क्री॒ळं यच्छर्धो॒ मारु॑तम् |

जम्भे॒ रस॑स्य वावृधे ||{1.37.5}, {1.8.2.5}, {1.3.12.5}
447 को वो॒ वर्षि॑ष्ठ॒ आ न॑रो दि॒वश्च॒ ग्मश्च॑ धूतयः |

यत्सी॒मन्तं॒ न धू᳚नु॒थ ||{1.37.6}, {1.8.2.6}, {1.3.13.1}
448 नि वो॒ यामा᳚य॒ मानु॑षो द॒ध्र उ॒ग्राय॑ म॒न्यवे᳚ |

जिही᳚त॒ पर्व॑तो गि॒रिः ||{1.37.7}, {1.8.2.7}, {1.3.13.2}
449 येषा॒मज्मे᳚षु पृथि॒वी जु॑जु॒र्वाँ इ॑व वि॒श्पतिः॑ |

भि॒या यामे᳚षु॒ रेज॑ते ||{1.37.8}, {1.8.2.8}, {1.3.13.3}
450 स्थि॒रं हि जान॑मेषां॒ वयो᳚ मा॒तुर्निरे᳚तवे |

यत्सी॒मनु॑ द्वि॒ता शवः॑ ||{1.37.9}, {1.8.2.9}, {1.3.13.4}
451 उदु॒ त्ये सू॒नवो॒ गिरः॒ काष्ठा॒ अज्मे᳚ष्वत्नत |

वा॒श्रा अ॑भि॒ज्ञु यात॑वे ||{1.37.10}, {1.8.2.10}, {1.3.13.5}
452 त्यं चि॑द्घा दी॒र्घं पृ॒थुं मि॒हो नपा᳚त॒ममृ॑ध्रम् |

प्र च्या᳚वयन्ति॒ याम॑भिः ||{1.37.11}, {1.8.2.11}, {1.3.14.1}
453 मरु॑तो॒ यद्ध॑ वो॒ बलं॒ जनाँ᳚ अचुच्यवीतन |

गि॒रीँर॑चुच्यवीतन ||{1.37.12}, {1.8.2.12}, {1.3.14.2}
454 यद्ध॒ यान्ति॑ म॒रुतः॒ सं ह॑ ब्रुव॒तेऽध्व॒न्ना |

शृ॒णोति॒ कश्चि॑देषाम् ||{1.37.13}, {1.8.2.13}, {1.3.14.3}
455 प्र या᳚त॒ शीभ॑मा॒शुभिः॒ सन्ति॒ कण्वे᳚षु वो॒ दुवः॑ |

तत्रो॒ षु मा᳚दयाध्वै ||{1.37.14}, {1.8.2.14}, {1.3.14.4}
456 अस्ति॒ हि ष्मा॒ मदा᳚य वः॒ स्मसि॑ ष्मा व॒यमे᳚षाम् |

विश्वं᳚ चि॒दायु॑र्जी॒वसे᳚ ||{1.37.15}, {1.8.2.15}, {1.3.14.5}
[38] (१-१५) कद्धनूनमिति पञ्चदशर्चस्य सूक्तस्य घौरः कण्व ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
457 कद्ध॑ नू॒नं क॑धप्रियः पि॒ता पु॒त्रं न हस्त॑योः |

द॒धि॒ध्वे वृ॑क्तबर्हिषः ||{1.38.1}, {1.8.3.1}, {1.3.15.1}
458 क्व॑ नू॒नं कद्वो॒ अर्थं॒ गन्ता᳚ दि॒वो न पृ॑थि॒व्याः |

क्व॑ वो॒ गावो॒ न र᳚ण्यन्ति ||{1.38.2}, {1.8.3.2}, {1.3.15.2}
459 क्व॑ वः सु॒म्ना नव्यां᳚सि॒ मरु॑तः॒ क्व॑ सुवि॒ता |

क्वो॒३॑(ओ॒) विश्वा᳚नि॒ सौभ॑गा ||{1.38.3}, {1.8.3.3}, {1.3.15.3}
460 यद्यू॒यं पृ॑श्निमातरो॒ मर्ता᳚सः॒ स्यात॑न |

स्तो॒ता वो᳚ अ॒मृतः॑ स्यात् ||{1.38.4}, {1.8.3.4}, {1.3.15.4}
461 मा वो᳚ मृ॒गो न यव॑से जरि॒ता भू॒दजो᳚ष्यः |

प॒था य॒मस्य॑ गा॒दुप॑ ||{1.38.5}, {1.8.3.5}, {1.3.15.5}
462 मो षु णः॒ परा᳚परा॒ निरृ॑तिर्दु॒र्हणा᳚ वधीत् |

प॒दी॒ष्ट तृष्ण॑या स॒ह ||{1.38.6}, {1.8.3.6}, {1.3.16.1}
463 स॒त्यं त्वे॒षा अम॑वन्तो॒ धन्व᳚ञ्चि॒दा रु॒द्रिया᳚सः |

मिहं᳚ कृण्वन्त्यवा॒ताम् ||{1.38.7}, {1.8.3.7}, {1.3.16.2}
464 वा॒श्रेव॑ वि॒द्युन्मि॑माति व॒त्सं न मा॒ता सि॑षक्ति |

यदे᳚षां वृ॒ष्टिरस॑र्जि ||{1.38.8}, {1.8.3.8}, {1.3.16.3}
465 दिवा᳚ चि॒त्तमः॑ कृण्वन्ति प॒र्जन्ये᳚नोदवा॒हेन॑ |

यत्पृ॑थि॒वीं व्यु॒न्दन्ति॑ ||{1.38.9}, {1.8.3.9}, {1.3.16.4}
466 अध॑ स्व॒नान्म॒रुतां॒ विश्व॒मा सद्म॒ पार्थि॑वम् |

अरे᳚जन्त॒ प्र मानु॑षाः ||{1.38.10}, {1.8.3.10}, {1.3.16.5}
467 मरु॑तो वीळुपा॒णिभि॑श्चि॒त्रा रोध॑स्वती॒रनु॑ |

या॒तेमखि॑द्रयामभिः ||{1.38.11}, {1.8.3.11}, {1.3.17.1}
468 स्थि॒रा वः॑ सन्तु ने॒मयो॒ रथा॒ अश्वा᳚स एषाम् |

सुसं᳚स्कृता अ॒भीश॑वः ||{1.38.12}, {1.8.3.12}, {1.3.17.2}
469 अच्छा᳚ वदा॒ तना᳚ गि॒रा ज॒रायै॒ ब्रह्म॑ण॒स्पति᳚म् |

अ॒ग्निं मि॒त्रं न द॑र्श॒तम् ||{1.38.13}, {1.8.3.13}, {1.3.17.3}
470 मि॒मी॒हि श्लोक॑मा॒स्ये᳚ प॒र्जन्य॑ इव ततनः |

गाय॑ गाय॒त्रमु॒क्थ्य᳚म् ||{1.38.14}, {1.8.3.14}, {1.3.17.4}
471 वन्द॑स्व॒ मारु॑तं ग॒णं त्वे॒षं प॑न॒स्युम॒र्किण᳚म् |

अ॒स्मे वृ॒द्धा अ॑सन्नि॒ह ||{1.38.15}, {1.8.3.15}, {1.3.17.5}
[39] (१-१०) प्रयदित्ते इति दशर्चस्य सूक्तस्य घौरः कण्वः ऋषिः | मरुतो देवताः | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
472 प्र यदि॒त्था प॑रा॒वतः॑ शो॒चिर्न मान॒मस्य॑थ |

कस्य॒ क्रत्वा᳚ मरुतः॒ कस्य॒ वर्प॑सा॒ कं या᳚थ॒ कं ह॑ धूतयः ||{1.39.1}, {1.8.4.1}, {1.3.18.1}
473 स्थि॒रा वः॑ स॒न्त्वायु॑धा परा॒णुदे᳚ वी॒ळू उ॒त प्र॑ति॒ष्कभे᳚ |

यु॒ष्माक॑मस्तु॒ तवि॑षी॒ पनी᳚यसी॒ मा मर्त्य॑स्य मा॒यिनः॑ ||{1.39.2}, {1.8.4.2}, {1.3.18.2}
474 परा᳚ ह॒ यत्स्थि॒रं ह॒थ नरो᳚ व॒र्तय॑था गु॒रु |

वि या᳚थन व॒निनः॑ पृथि॒व्या व्याशाः॒ पर्व॑तानाम् ||{1.39.3}, {1.8.4.3}, {1.3.18.3}
475 न॒हि वः॒ शत्रु᳚र्विवि॒दे अधि॒ द्यवि॒ न भूम्यां᳚ रिशादसः |

यु॒ष्माक॑मस्तु॒ तवि॑षी॒ तना᳚ यु॒जा रुद्रा᳚सो॒ नू चि॑दा॒धृषे᳚ ||{1.39.4}, {1.8.4.4}, {1.3.18.4}
476 प्र वे᳚पयन्ति॒ पर्व॑ता॒न्वि वि᳚ञ्चन्ति॒ वन॒स्पती॑न् |

प्रो आ᳚रत मरुतो दु॒र्मदा᳚ इव॒ देवा᳚सः॒ सर्व॑या वि॒शा ||{1.39.5}, {1.8.4.5}, {1.3.18.5}
477 उपो॒ रथे᳚षु॒ पृष॑तीरयुग्ध्वं॒ प्रष्टि᳚र्वहति॒ रोहि॑तः |

आ वो॒ यामा᳚य पृथि॒वी चि॑दश्रो॒दबी᳚भयन्त॒ मानु॑षाः ||{1.39.6}, {1.8.4.6}, {1.3.19.1}
478 आ वो᳚ म॒क्षू तना᳚य॒ कं रुद्रा॒ अवो᳚ वृणीमहे |

गन्ता᳚ नू॒नं नोऽव॑सा॒ यथा᳚ पु॒रेत्था कण्वा᳚य बि॒भ्युषे᳚ ||{1.39.7}, {1.8.4.7}, {1.3.19.2}
479 यु॒ष्मेषि॑तो मरुतो॒ मर्त्ये᳚षित॒ आ यो नो॒ अभ्व॒ ईष॑ते |

वि तं यु॑योत॒ शव॑सा॒ व्योज॑सा॒ वि यु॒ष्माका᳚भिरू॒तिभिः॑ ||{1.39.8}, {1.8.4.8}, {1.3.19.3}
480 असा᳚मि॒ हि प्र॑यज्यवः॒ कण्वं᳚ द॒द प्र॑चेतसः |

असा᳚मिभिर्मरुत॒ आ न॑ ऊ॒तिभि॒र्गन्ता᳚ वृ॒ष्टिं न वि॒द्युतः॑ ||{1.39.9}, {1.8.4.9}, {1.3.19.4}
481 असा॒म्योजो᳚ बिभृथा सुदान॒वोऽसा᳚मि धूतयः॒ शवः॑ |

ऋ॒षि॒द्विषे᳚ मरुतः परिम॒न्यव॒ इषुं॒ न सृ॑जत॒ द्विष᳚म् ||{1.39.10}, {1.8.4.10}, {1.3.19.5}
[40] (१-८) उत्तिष्ठेति अष्टर्चस्य सूक्तस्य घौरः कण्व ऋषिः | ब्रह्मणस्पतिर्देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
482 उत्ति॑ष्ठ ब्रह्मणस्पते देव॒यन्त॑स्त्वेमहे |

उप॒ प्र य᳚न्तु म॒रुतः॑ सु॒दान॑व॒ इन्द्र॑ प्रा॒शूर्भ॑वा॒ सचा᳚ ||{1.40.1}, {1.8.5.1}, {1.3.20.1}
483 त्वामिद्धि स॑हसस्पुत्र॒ मर्त्य॑ उपब्रू॒ते धने᳚ हि॒ते |

सु॒वीर्यं᳚ मरुत॒ आ स्वश्व्यं॒ दधी᳚त॒ यो व॑ आच॒के ||{1.40.2}, {1.8.5.2}, {1.3.20.2}
484 प्रैतु॒ ब्रह्म॑ण॒स्पतिः॒ प्र दे॒व्ये᳚तु सू॒नृता᳚ |

अच्छा᳚ वी॒रं नर्यं᳚ प॒ङ्क्तिरा᳚धसं दे॒वा य॒ज्ञं न॑यन्तु नः ||{1.40.3}, {1.8.5.3}, {1.3.20.3}
485 यो वा॒घते॒ ददा᳚ति सू॒नरं॒ वसु॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ |

तस्मा॒ इळां᳚ सु॒वीरा॒मा य॑जामहे सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{1.40.4}, {1.8.5.4}, {1.3.20.4}
486 प्र नू॒नं ब्रह्म॑ण॒स्पति॒र्मन्त्रं᳚ वदत्यु॒क्थ्य᳚म् |

यस्मि॒न्निन्द्रो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा दे॒वा ओकां᳚सि चक्रि॒रे ||{1.40.5}, {1.8.5.5}, {1.3.20.5}
487 तमिद्वो᳚चेमा वि॒दथे᳚षु श॒म्भुवं॒ मन्त्रं᳚ देवा अने॒हस᳚म् |

इ॒मां च॒ वाचं᳚ प्रति॒हर्य॑था नरो॒ विश्वेद्वा॒मा वो᳚ अश्नवत् ||{1.40.6}, {1.8.5.6}, {1.3.21.1}
488 को दे᳚व॒यन्त॑मश्नव॒ज्जनं॒ को वृ॒क्तब॑र्हिषम् |

प्रप्र॑ दा॒श्वान्प॒स्त्या᳚भिरस्थिताऽन्‌त॒र्वाव॒त्क्षयं᳚ दधे ||{1.40.7}, {1.8.5.7}, {1.3.21.2}
489 उप॑ क्ष॒त्रं पृ᳚ञ्ची॒त हन्ति॒ राज॑भिर्भ॒ये चि॑त्सुक्षि॒तिं द॑धे |

नास्य॑ व॒र्ता न त॑रु॒ता म॑हाध॒ने नार्भे᳚ अस्ति व॒ज्रिणः॑ ||{1.40.8}, {1.8.5.8}, {1.3.21.3}
[41] (१-९) यंरक्Sअन्तीति नवर्चस्य सूक्तस्य घौरः कण्व ऋषिः | (१-३, ७-९) प्रथमा अन्तिमतृचयोर्वरुणमित्रार्यमणः (४-६) द्वितीयतृचस्यच आदित्या देवताः | गायत्री छन्दः ||
490 यं रक्ष᳚न्ति॒ प्रचे᳚तसो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

नू चि॒त्स द॑भ्यते॒ जनः॑ ||{1.41.1}, {1.8.6.1}, {1.3.22.1}
491 यं बा॒हुते᳚व॒ पिप्र॑ति॒ पान्ति॒ मर्त्यं᳚ रि॒षः |

अरि॑ष्टः॒ सर्व॑ एधते ||{1.41.2}, {1.8.6.2}, {1.3.22.2}
492 वि दु॒र्गा वि द्विषः॑ पु॒रो घ्नन्ति॒ राजा᳚न एषाम् |

नय᳚न्ति दुरि॒ता ति॒रः ||{1.41.3}, {1.8.6.3}, {1.3.22.3}
493 सु॒गः पन्था᳚ अनृक्ष॒र आदि॑त्यास ऋ॒तं य॒ते |

नात्रा᳚वखा॒दो अ॑स्ति वः ||{1.41.4}, {1.8.6.4}, {1.3.22.4}
494 यं य॒ज्ञं नय॑था नर॒ आदि॑त्या ऋ॒जुना᳚ प॒था |

प्र वः॒ स धी॒तये᳚ नशत् ||{1.41.5}, {1.8.6.5}, {1.3.22.5}
495 स रत्नं॒ मर्त्यो॒ वसु॒ विश्वं᳚ तो॒कमु॒त त्मना᳚ |

अच्छा᳚ गच्छ॒त्यस्तृ॑तः ||{1.41.6}, {1.8.6.6}, {1.3.23.1}
496 क॒था रा᳚धाम सखायः॒ स्तोमं᳚ मि॒त्रस्या᳚र्य॒म्णः |

महि॒ प्सरो॒ वरु॑णस्य ||{1.41.7}, {1.8.6.7}, {1.3.23.2}
497 मा वो॒ घ्नन्तं॒ मा शप᳚न्तं॒ प्रति॑ वोचे देव॒यन्त᳚म् |

सु॒म्नैरिद्व॒ आ वि॑वासे ||{1.41.8}, {1.8.6.8}, {1.3.23.3}
498 च॒तुर॑श्चि॒द्दद॑मानाद्बिभी॒यादा निधा᳚तोः |

न दु॑रु॒क्ताय॑ स्पृहयेत् ||{1.41.9}, {1.8.6.9}, {1.3.23.4}
[42] (१-१०) संपूषन्निति दशर्चस्य सूक्तस्य घौरः कण्व ऋषिः | पूषा देवता | गायत्री छन्दः ||
499 सं पू᳚ष॒न्नध्व॑नस्तिर॒ व्यंहो᳚ विमुचो नपात् |

सक्ष्वा᳚ देव॒ प्र ण॑स्पु॒रः ||{1.42.1}, {1.8.7.1}, {1.3.24.1}
500 यो नः॑ पूषन्न॒घो वृको᳚ दुः॒शेव॑ आ॒दिदे᳚शति |

अप॑ स्म॒ तं प॒थो ज॑हि ||{1.42.2}, {1.8.7.2}, {1.3.24.2}
501 अप॒ त्यं प॑रिप॒न्थिनं᳚ मुषी॒वाणं᳚ हुर॒श्चित᳚म् |

दू॒रमधि॑ स्रु॒तेर॑ज ||{1.42.3}, {1.8.7.3}, {1.3.24.3}
502 त्वं तस्य॑ द्वया॒विनो॒ऽघशं᳚सस्य॒ कस्य॑ चित् |

प॒दाभि ति॑ष्ठ॒ तपु॑षिम् ||{1.42.4}, {1.8.7.4}, {1.3.24.4}
503 आ तत्ते᳚ दस्र मन्तुमः॒ पूष॒न्नवो᳚ वृणीमहे |

येन॑ पि॒तॄनचो᳚दयः ||{1.42.5}, {1.8.7.5}, {1.3.24.5}
504 अधा᳚ नो विश्वसौभग॒ हिर᳚ण्यवाशीमत्तम |

धना᳚नि सु॒षणा᳚ कृधि ||{1.42.6}, {1.8.7.6}, {1.3.25.1}
505 अति॑ नः स॒श्चतो᳚ नय सु॒गा नः॑ सु॒पथा᳚ कृणु |

पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{1.42.7}, {1.8.7.7}, {1.3.25.2}
506 अ॒भि सू॒यव॑सं नय॒ न न॑वज्वा॒रो अध्व॑ने |

पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{1.42.8}, {1.8.7.8}, {1.3.25.3}
507 श॒ग्धि पू॒र्धि प्र यं᳚सि च शिशी॒हि प्रास्यु॒दर᳚म् |

पूष᳚न्नि॒ह क्रतुं᳚ विदः ||{1.42.9}, {1.8.7.9}, {1.3.25.4}
508 न पू॒षणं᳚ मेथामसि सू॒क्तैर॒भि गृ॑णीमसि |

वसू᳚नि द॒स्ममी᳚महे ||{1.42.10}, {1.8.7.10}, {1.3.25.5}
[43] (१-९) कद्रुद्रायेति नवर्चस्य सूक्तस्य घौरः कण्व ऋषिः | (१-२, ४-६) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्य च रुद्रः (३) तृतीयाया रुद्रो मित्रावरुणौ च (७-९) सप्तम्यादितृचस्य च सोमो देवताः | (१-८) प्रथमाद्यश्टर्चाम् गायत्री (९) नवम्याश्चानुष्टप् छन्दसी ||
509 कद्रु॒द्राय॒ प्रचे᳚तसे मी॒ळ्हुष्ट॑माय॒ तव्य॑से |

वो॒चेम॒ शंत॑मं हृ॒दे ||{1.43.1}, {1.8.8.1}, {1.3.26.1}
510 यथा᳚ नो॒ अदि॑तिः॒ कर॒त्पश्वे॒ नृभ्यो॒ यथा॒ गवे᳚ |

यथा᳚ तो॒काय॑ रु॒द्रिय᳚म् ||{1.43.2}, {1.8.8.2}, {1.3.26.2}
511 यथा᳚ नो मि॒त्रो वरु॑णो॒ यथा᳚ रु॒द्रश्चिके᳚तति |

यथा॒ विश्वे᳚ स॒जोष॑सः ||{1.43.3}, {1.8.8.3}, {1.3.26.3}
512 गा॒थप॑तिं मे॒धप॑तिं रु॒द्रं जला᳚षभेषजम् |

तच्छं॒योः सु॒म्नमी᳚महे ||{1.43.4}, {1.8.8.4}, {1.3.26.4}
513 यः शु॒क्र इ॑व॒ सूर्यो॒ हिर᳚ण्यमिव॒ रोच॑ते |

श्रेष्ठो᳚ दे॒वानां॒ वसुः॑ ||{1.43.5}, {1.8.8.5}, {1.3.26.5}
514 शं नः॑ कर॒त्यर्व॑ते सु॒गं मे॒षाय॑ मे॒ष्ये᳚ |

नृभ्यो॒ नारि॑भ्यो॒ गवे᳚ ||{1.43.6}, {1.8.8.6}, {1.3.27.1}
515 अ॒स्मे सो᳚म॒ श्रिय॒मधि॒ नि धे᳚हि श॒तस्य॑ नृ॒णाम् |

महि॒ श्रव॑स्तुविनृ॒म्णम् ||{1.43.7}, {1.8.8.7}, {1.3.27.2}
516 मा नः॑ सोमपरि॒बाधो॒ मारा᳚तयो जुहुरन्त |

आ न॑ इन्दो॒ वाजे᳚ भज ||{1.43.8}, {1.8.8.8}, {1.3.27.3}
517 यास्ते᳚ प्र॒जा अ॒मृत॑स्य॒ पर॑स्मि॒न्धाम᳚न्नृ॒तस्य॑ |

मू॒र्धा नाभा᳚ सोम वेन आ॒भूष᳚न्तीः सोम वेदः ||{1.43.9}, {1.8.8.9}, {1.3.27.4}
[44] (१-१४) अग्नेविवस्वदिति चतुर्दशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | (१-२) प्रथमाद्वितीययोर्‌ऋचोरग्निरश्विनावुषाश्च (३-१४) तृतीयादिद्वादशानाञ्चाग्निर्देवताः | प्रगाथः (विषमा बृहती, समर्चाम् सतोबृहती) छन्दः ||
518 अग्ने॒ विव॑स्वदु॒षस॑श्चि॒त्रं राधो᳚ अमर्त्य |

आ दा॒शुषे᳚ जातवेदो वहा॒ त्वम॒द्या दे॒वाँ उ॑ष॒र्बुधः॑ ||{1.44.1}, {1.9.1.1}, {1.3.28.1}
519 जुष्टो॒ हि दू॒तो असि॑ हव्य॒वाह॒नोऽग्ने᳚ र॒थीर॑ध्व॒राणा᳚म् |

स॒जूर॒श्विभ्या᳚मु॒षसा᳚ सु॒वीर्य॑म॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हत् ||{1.44.2}, {1.9.1.2}, {1.3.28.2}
520 अ॒द्या दू॒तं वृ॑णीमहे॒ वसु॑म॒ग्निं पु॑रुप्रि॒यम् |

धू॒मके᳚तुं॒ भाऋ॑जीकं॒ व्यु॑ष्टिषु य॒ज्ञाना᳚मध्वर॒श्रिय᳚म् ||{1.44.3}, {1.9.1.3}, {1.3.28.3}
521 श्रेष्ठं॒ यवि॑ष्ठ॒मति॑थिं॒ स्वा᳚हुतं॒ जुष्टं॒ जना᳚य दा॒शुषे᳚ |

दे॒वाँ अच्छा॒ यात॑वे जा॒तवे᳚दसम॒ग्निमी᳚ळे॒ व्यु॑ष्टिषु ||{1.44.4}, {1.9.1.4}, {1.3.28.4}
522 स्त॒वि॒ष्यामि॒ त्वाम॒हं विश्व॑स्यामृत भोजन |

अग्ने᳚ त्रा॒तार॑म॒मृतं᳚ मियेध्य॒ यजि॑ष्ठं हव्यवाहन ||{1.44.5}, {1.9.1.5}, {1.3.28.5}
523 सु॒शंसो᳚ बोधि गृण॒ते य॑विष्ठ्य॒ मधु॑जिह्वः॒ स्वा᳚हुतः |

प्रस्क᳚ण्वस्य प्रति॒रन्नायु॑र्‌जी॒वसे᳚ नम॒स्या दैव्यं॒ जन᳚म् ||{1.44.6}, {1.9.1.6}, {1.3.29.1}
524 होता᳚रं वि॒श्ववे᳚दसं॒ सं हि त्वा॒ विश॑ इ॒न्धते᳚ |

स आ व॑ह पुरुहूत॒ प्रचे᳚त॒सोऽग्ने᳚ दे॒वाँ इ॒ह द्र॒वत् ||{1.44.7}, {1.9.1.7}, {1.3.29.2}
525 स॒वि॒तार॑मु॒षस॑म॒श्विना॒ भग॑म॒ग्निं व्यु॑ष्टिषु॒ क्षपः॑ |

कण्वा᳚सस्त्वा सु॒तसो᳚मास इन्धते हव्य॒वाहं᳚ स्वध्वर ||{1.44.8}, {1.9.1.8}, {1.3.29.3}
526 पति॒र्ह्य॑ध्व॒राणा॒मग्ने᳚ दू॒तो वि॒शामसि॑ |

उ॒ष॒र्बुध॒ आ व॑ह॒ सोम॑पीतये दे॒वाँ अ॒द्य स्व॒र्दृशः॑ ||{1.44.9}, {1.9.1.9}, {1.3.29.4}
527 अग्ने॒ पूर्वा॒ अनू॒षसो᳚ विभावसो दी॒देथ॑ वि॒श्वद॑र्शतः |

असि॒ ग्रामे᳚ष्ववि॒ता पु॒रोहि॒तोऽसि॑ य॒ज्ञेषु॒ मानु॑षः ||{1.44.10}, {1.9.1.10}, {1.3.29.5}
528 नि त्वा᳚ य॒ज्ञस्य॒ साध॑न॒मग्ने॒ होता᳚रमृ॒त्विज᳚म् |

म॒नु॒ष्वद्दे᳚व धीमहि॒ प्रचे᳚तसं जी॒रं दू॒तमम॑र्त्यम् ||{1.44.11}, {1.9.1.11}, {1.3.30.1}
529 यद्दे॒वानां᳚ मित्रमहः पु॒रोहि॒तोऽन्त॑रो॒ यासि॑ दू॒त्य᳚म् |

सिन्धो᳚रिव॒ प्रस्व॑नितास ऊ॒र्मयो॒ऽग्नेर्‌भ्रा᳚जन्ते अ॒र्चयः॑ ||{1.44.12}, {1.9.1.12}, {1.3.30.2}
530 श्रु॒धि श्रु॑त्कर्ण॒ वह्नि॑भिर्‌दे॒वैर॑ग्ने स॒याव॑भिः |

आ सी᳚दन्तु ब॒र्हिषि॑ मि॒त्रो अ᳚र्य॒मा प्रा᳚त॒र्यावा᳚णो अध्व॒रम् ||{1.44.13}, {1.9.1.13}, {1.3.30.3}
531 शृ॒ण्वन्तु॒ स्तोमं᳚ म॒रुतः॑ सु॒दान॑वोऽग्निजि॒ह्वा ऋ॑ता॒वृधः॑ |

पिब॑तु॒ सोमं॒ वरु॑णो धृ॒तव्र॑तो॒ऽश्विभ्या᳚मु॒षसा᳚ स॒जूः ||{1.44.14}, {1.9.1.14}, {1.3.30.4}
[45] (१-१०) त्वमग्न इति दशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | (१-९, १०) प्रथमादिनवर्चाम् दशम्याः पूर्वार्धस्य चाग्निः (१०) दशम्या उत्तरार्धस्य च देवा देवताः | अनुष्टुप् छन्दः ||
532 त्वम॑ग्ने॒ वसूँ᳚रि॒ह रु॒द्राँ आ᳚दि॒त्याँ उ॒त |

यजा᳚ स्वध्व॒रं जनं॒ मनु॑जातं घृत॒प्रुष᳚म् ||{1.45.1}, {1.9.2.1}, {1.3.31.1}
533 श्रु॒ष्टी॒वानो॒ हि दा॒शुषे᳚ दे॒वा अ॑ग्ने॒ विचे᳚तसः |

तान्रो᳚हिदश्व गिर्वण॒स्त्रय॑स्त्रिंशत॒मा व॑ह ||{1.45.2}, {1.9.2.2}, {1.3.31.2}
534 प्रि॒य॒मे॒ध॒वद॑त्रि॒वज्जात॑वेदो विरूप॒वत् |

अ॒ङ्गि॒र॒स्वन्म॑हिव्रत॒ प्रस्क᳚ण्वस्य श्रुधी॒ हव᳚म् ||{1.45.3}, {1.9.2.3}, {1.3.31.3}
535 महि॑केरव ऊ॒तये᳚ प्रि॒यमे᳚धा अहूषत |

राज᳚न्तमध्व॒राणा᳚म॒ग्निं शु॒क्रेण॑ शो॒चिषा᳚ ||{1.45.4}, {1.9.2.4}, {1.3.31.4}
536 घृता᳚हवन सन्त्ये॒मा उ॒ षु श्रु॑धी॒ गिरः॑ |

याभिः॒ कण्व॑स्य सू॒नवो॒ हव॒न्तेऽव॑से त्वा ||{1.45.5}, {1.9.2.5}, {1.3.31.5}
537 त्वां चि॑त्रश्रवस्तम॒ हव᳚न्ते वि॒क्षु ज॒न्तवः॑ |

शो॒चिष्के᳚शं पुरुप्रि॒याग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ||{1.45.6}, {1.9.2.6}, {1.3.32.1}
538 नि त्वा॒ होता᳚रमृ॒त्विजं᳚ दधि॒रे व॑सु॒वित्त॑मम् |

श्रुत्क᳚र्णं स॒प्रथ॑स्तमं॒ विप्रा᳚ अग्ने॒ दिवि॑ष्टिषु ||{1.45.7}, {1.9.2.7}, {1.3.32.2}
539 आ त्वा॒ विप्रा᳚ अचुच्यवुः सु॒तसो᳚मा अ॒भि प्रयः॑ |

बृ॒हद्भा बिभ्र॑तो ह॒विरग्ने॒ मर्ता᳚य दा॒शुषे᳚ ||{1.45.8}, {1.9.2.8}, {1.3.32.3}
540 प्रा॒त॒र्याव्णः॑ सहस्कृत सोम॒पेया᳚य सन्त्य |

इ॒हाद्य दैव्यं॒ जनं᳚ ब॒र्हिरा सा᳚दया वसो ||{1.45.9}, {1.9.2.9}, {1.3.32.4}
541 अ॒र्वाञ्चं॒ दैव्यं॒ जन॒मग्ने॒ यक्ष्व॒ सहू᳚तिभिः |

अ॒यं सोमः॑ सुदानव॒स्तं पा᳚त ति॒रो अ᳚ह्न्यम् ||{1.45.10}, {1.9.2.10}, {1.3.32.5}
[46] (१-१५) एषो उषा इति पञ्चदशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | अश्विनौ देवते | गायत्री छन्दः ||
542 ए॒षो उ॒षा अपू᳚र्व्या॒ व्यु॑च्छति प्रि॒या दि॒वः |

स्तु॒षे वा᳚मश्विना बृ॒हत् ||{1.46.1}, {1.9.3.1}, {1.3.33.1}
543 या द॒स्रा सिन्धु॑मातरा मनो॒तरा᳚ रयी॒णाम् |

धि॒या दे॒वा व॑सु॒विदा᳚ ||{1.46.2}, {1.9.3.2}, {1.3.33.2}
544 व॒च्यन्ते᳚ वां ककु॒हासो᳚ जू॒र्णाया॒मधि॑ वि॒ष्टपि॑ |

यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ||{1.46.3}, {1.9.3.3}, {1.3.33.3}
545 ह॒विषा᳚ जा॒रो अ॒पां पिप॑र्ति॒ पपु॑रिर्नरा |

पि॒ता कुट॑स्य चर्ष॒णिः ||{1.46.4}, {1.9.3.4}, {1.3.33.4}
546 आ॒दा॒रो वां᳚ मती॒नां नास॑त्या मतवचसा |

पा॒तं सोम॑स्य धृष्णु॒या ||{1.46.5}, {1.9.3.5}, {1.3.33.5}
547 या नः॒ पीप॑रदश्विना॒ ज्योति॑ष्मती॒ तम॑स्ति॒रः |

ताम॒स्मे रा᳚साथा॒मिष᳚म् ||{1.46.6}, {1.9.3.6}, {1.3.34.1}
548 आ नो᳚ ना॒वा म॑ती॒नां या॒तं पा॒राय॒ गन्त॑वे |

यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् ||{1.46.7}, {1.9.3.7}, {1.3.34.2}
549 अ॒रित्रं᳚ वां दि॒वस्पृ॒थु ती॒र्थे सिन्धू᳚नां॒ रथः॑ |

धि॒या यु॑युज्र॒ इन्द॑वः ||{1.46.8}, {1.9.3.8}, {1.3.34.3}
550 दि॒वस्क᳚ण्वास॒ इन्द॑वो॒ वसु॒ सिन्धू᳚नां प॒दे |

स्वं व॒व्रिं कुह॑ धित्सथः ||{1.46.9}, {1.9.3.9}, {1.3.34.4}
551 अभू᳚दु॒ भा उ॑ अं॒शवे॒ हिर᳚ण्यं॒ प्रति॒ सूर्यः॑ |

व्य॑ख्यज्जि॒ह्वयासि॑तः ||{1.46.10}, {1.9.3.10}, {1.3.34.5}
552 अभू᳚दु पा॒रमेत॑वे॒ पन्था᳚ ऋ॒तस्य॑ साधु॒या |

अद॑र्शि॒ वि स्रु॒तिर्दि॒वः ||{1.46.11}, {1.9.3.11}, {1.3.35.1}
553 तत्त॒दिद॒श्विनो॒रवो᳚ जरि॒ता# प्रति॑ भूषति |

मदे॒ सोम॑स्य॒ पिप्र॑तोः ||{1.46.12}, {1.9.3.12}, {1.3.35.2}
554 वा॒व॒सा॒ना वि॒वस्व॑ति॒ सोम॑स्य पी॒त्या गि॒रा |

म॒नु॒ष्वच्छ᳚म्भू॒ आ ग॑तम् ||{1.46.13}, {1.9.3.13}, {1.3.35.3}
555 यु॒वोरु॒षा अनु॒ श्रियं॒ परि॑ज्मनोरु॒पाच॑रत् |

ऋ॒ता व॑नथो अ॒क्तुभिः॑ ||{1.46.14}, {1.9.3.14}, {1.3.35.4}
556 उ॒भा पि॑बतमश्विनो॒भा नः॒ शर्म॑ यच्छतम् |

अ॒वि॒द्रि॒याभि॑रू॒तिभिः॑ ||{1.46.15}, {1.9.3.15}, {1.3.35.5}
[47] (१-१०) अयंवामिति दशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | अश्विनौ देवते | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
557 अ॒यं वां॒ मधु॑मत्तमः सु॒तः सोम॑ ऋतावृधा |

तम॑श्विना पिबतं ति॒रोअ᳚ह्न्यं ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{1.47.1}, {1.9.4.1}, {1.4.1.1}
558 त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता᳚ सु॒पेश॑सा॒ रथे॒ना या᳚तमश्विना |

कण्वा᳚सो वां॒ ब्रह्म॑ कृण्वन्त्यध्व॒रे तेषां॒ सु शृ॑णुतं॒ हव᳚म् ||{1.47.2}, {1.9.4.2}, {1.4.1.2}
559 अश्वि॑ना॒ मधु॑मत्तमं पा॒तं सोम॑मृतावृधा |

अथा॒द्य द॑स्रा॒ वसु॒ बिभ्र॑ता॒ रथे᳚ दा॒श्वांस॒मुप॑ गच्छतम् ||{1.47.3}, {1.9.4.3}, {1.4.1.3}
560 त्रि॒ष॒ध॒स्थे ब॒र्हिषि॑ विश्ववेदसा॒ मध्वा᳚ य॒ज्ञं मि॑मिक्षतम् |

कण्वा᳚सो वां सु॒तसो᳚मा अ॒भिद्य॑वो यु॒वां ह॑वन्ते अश्विना ||{1.47.4}, {1.9.4.4}, {1.4.1.4}
561 याभिः॒ कण्व॑म॒भिष्टि॑भिः॒ प्राव॑तं यु॒वम॑श्विना |

ताभिः॒ ष्व१॑(अ॒)स्माँ अ॑वतं शुभस्पती पा॒तं सोम॑मृतावृधा ||{1.47.5}, {1.9.4.5}, {1.4.1.5}
562 सु॒दासे᳚ दस्रा॒ वसु॒ बिभ्र॑ता॒ रथे॒ पृक्षो᳚ वहतमश्विना |

र॒यिं स॑मु॒द्रादु॒त वा᳚ दि॒वस्पर्य॒स्मे ध॑त्तं पुरु॒स्पृह᳚म् ||{1.47.6}, {1.9.4.6}, {1.4.2.1}
563 यन्ना᳚सत्या परा॒वति॒ यद्वा॒ स्थो अधि॑ तु॒र्वशे᳚ |

अतो॒ रथे᳚न सु॒वृता᳚ न॒ आ ग॑तं सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ||{1.47.7}, {1.9.4.7}, {1.4.2.2}
564 अ॒र्वाञ्चा᳚ वां॒ सप्त॑योऽध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप॑ |

इषं᳚ पृ॒ञ्चन्ता᳚ सु॒कृते᳚ सु॒दान॑व॒ आ ब॒र्हिः सी᳚दतं नरा ||{1.47.8}, {1.9.4.8}, {1.4.2.3}
565 तेन॑ नास॒त्या ग॑तं॒ रथे᳚न॒ सूर्य॑त्वचा |

येन॒ शश्व॑दू॒हथु॑र्दा॒शुषे॒ वसु॒ मध्वः॒ सोम॑स्य पी॒तये᳚ ||{1.47.9}, {1.9.4.9}, {1.4.2.4}
566 उ॒क्थेभि॑र॒र्वागव॑से पुरू॒वसू᳚ अ॒र्कैश्च॒ नि ह्व॑यामहे |

शश्व॒त्कण्वा᳚नां॒ सद॑सि प्रि॒ये हि कं॒ सोमं᳚ प॒पथु॑रश्विना ||{1.47.10}, {1.9.4.10}, {1.4.2.5}
[48] (१-१६) सह वामेन इति षोळशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | उषा देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
567 स॒ह वा॒मेन॑ न उषो॒ व्यु॑च्छा दुहितर्दिवः |

स॒ह द्यु॒म्नेन॑ बृह॒ता वि॑भावरि रा॒या दे᳚वि॒ दास्व॑ती ||{1.48.1}, {1.9.5.1}, {1.4.3.1}
568 अश्वा᳚वती॒र्गोम॑तीर्विश्वसु॒विदो॒ भूरि॑ च्यवन्त॒ वस्त॑वे |

उदी᳚रय॒ प्रति॑ मा सू॒नृता᳚ उष॒श्चोद॒ राधो᳚ म॒घोना᳚म् ||{1.48.2}, {1.9.5.2}, {1.4.3.2}
569 उ॒वासो॒षा उ॒च्छाच्च॒ नु दे॒वी जी॒रा रथा᳚नाम् |

ये अ॑स्या आ॒चर॑णेषु दध्रि॒रे स॑मु॒द्रे न श्र॑व॒स्यवः॑ ||{1.48.3}, {1.9.5.3}, {1.4.3.3}
570 उषो॒ ये ते॒ प्र यामे᳚षु यु॒ञ्जते॒ मनो᳚ दा॒नाय॑ सू॒रयः॑ |

अत्राह॒ तत्कण्व॑ एषां॒ कण्व॑तमो॒ नाम॑ गृणाति नृ॒णाम् ||{1.48.4}, {1.9.5.4}, {1.4.3.4}
571 आ घा॒ योषे᳚व सू॒नर्यु॒षा या᳚ति प्रभुञ्ज॒ती |

ज॒रय᳚न्ती॒ वृज॑नं प॒द्वदी᳚यत॒ उत्पा᳚तयति प॒क्षिणः॑ ||{1.48.5}, {1.9.5.5}, {1.4.3.5}
572 वि या सृ॒जति॒ सम॑नं॒ व्य१॑(अ॒)र्थिनः॑ प॒दं न वे॒त्योद॑ती |

वयो॒ नकि॑ष्टे पप्ति॒वांस॑ आसते॒ व्यु॑ष्टौ वाजिनीवति ||{1.48.6}, {1.9.5.6}, {1.4.4.1}
573 ए॒षायु॑क्त परा॒वतः॒ सूर्य॑स्यो॒दय॑ना॒दधि॑ |

श॒तं रथे᳚भिः सु॒भगो॒षा इ॒यं वि या᳚त्य॒भि मानु॑षान् ||{1.48.7}, {1.9.5.7}, {1.4.4.2}
574 विश्व॑मस्या नानाम॒ चक्ष॑से॒ जग॒ज्ज्योति॑ष्कृणोति सू॒नरी᳚ |

अप॒ द्वेषो᳚ म॒घोनी᳚ दुहि॒ता दि॒व उ॒षा उ॑च्छ॒दप॒ स्रिधः॑ ||{1.48.8}, {1.9.5.8}, {1.4.4.3}
575 उष॒ आ भा᳚हि भा॒नुना᳚ च॒न्द्रेण॑ दुहितर्दिवः |

आ॒वह᳚न्ती॒ भूर्य॒स्मभ्यं॒ सौभ॑गं व्यु॒च्छन्ती॒ दिवि॑ष्टिषु ||{1.48.9}, {1.9.5.9}, {1.4.4.4}
576 विश्व॑स्य॒ हि प्राण॑नं॒ जीव॑नं॒ त्वे वि यदु॒च्छसि॑ सूनरि |

सा नो॒ रथे᳚न बृह॒ता वि॑भावरि श्रु॒धि चि॑त्रामघे॒ हव᳚म् ||{1.48.10}, {1.9.5.10}, {1.4.4.5}
577 उषो॒ वाजं॒ हि वंस्व॒ यश्चि॒त्रो मानु॑षे॒ जने᳚ |

तेना व॑ह सु॒कृतो᳚ अध्व॒राँ उप॒ ये त्वा᳚ गृ॒णन्ति॒ वह्न॑यः ||{1.48.11}, {1.9.5.11}, {1.4.5.1}
578 विश्वा᳚न्दे॒वाँ आ व॑ह॒ सोम॑पीतये॒ऽन्तरि॑क्षादुष॒स्त्वम् |

सास्मासु॑ धा॒ गोम॒दश्वा᳚वदु॒क्थ्य१॑(अ॒)मुषो॒ वाजं᳚ सु॒वीर्य᳚म् ||{1.48.12}, {1.9.5.12}, {1.4.5.2}
579 यस्या॒ रुश᳚न्तो अ॒र्चयः॒ प्रति॑ भ॒द्रा अदृ॑क्षत |

सा नो᳚ र॒यिं वि॒श्ववा᳚रं सु॒पेश॑समु॒षा द॑दातु॒ सुग्म्य᳚म् ||{1.48.13}, {1.9.5.13}, {1.4.5.3}
580 ये चि॒द्धि त्वामृष॑यः॒ पूर्व॑ ऊ॒तये᳚ जुहू॒रेऽव॑से महि |

सा नः॒ स्तोमाँ᳚ अ॒भि गृ॑णीहि॒ राध॒सोषः॑ शु॒क्रेण॑ शो॒चिषा᳚ ||{1.48.14}, {1.9.5.14}, {1.4.5.4}
581 उषो॒ यद॒द्य भा॒नुना॒ वि द्वारा᳚वृ॒णवो᳚ दि॒वः |

प्र नो᳚ यच्छतादवृ॒कं पृ॒थु च्छ॒र्दिः प्र दे᳚वि॒ गोम॑ती॒रिषः॑ ||{1.48.15}, {1.9.5.15}, {1.4.5.5}
582 सं नो᳚ रा॒या बृ॑ह॒ता वि॒श्वपे᳚शसा मिमि॒क्ष्वा समिळा᳚भि॒रा |

सं द्यु॒म्नेन॑ विश्व॒तुरो᳚षो महि॒ सं वाजै᳚र्वाजिनीवति ||{1.48.16}, {1.9.5.16}, {1.4.5.6}
[49] (१-४) उषोभद्रेभिरिति चतुरृचस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | उषा देवता | अनुष्टुप् छन्दः ||
583 उषो᳚ भ॒द्रेभि॒रा ग॑हि दि॒वश्चि॑द्रोच॒नादधि॑ |

वह᳚न्त्वरु॒णप्स॑व॒ उप॑ त्वा सो॒मिनो᳚ गृ॒हम् ||{1.49.1}, {1.9.6.1}, {1.4.6.1}
584 सु॒पेश॑सं सु॒खं रथं॒ यम॒ध्यस्था᳚ उष॒स्त्वम् |

तेना᳚ सु॒श्रव॑सं॒ जनं॒ प्रावा॒द्य दु॑हितर्दिवः ||{1.49.2}, {1.9.6.2}, {1.4.6.2}
585 वय॑श्चित्ते पत॒त्रिणो᳚ द्वि॒पच्चतु॑ष्पदर्जुनि |

उषः॒ प्रार᳚न्नृ॒तूँरनु॑ दि॒वो अन्ते᳚भ्य॒स्परि॑ ||{1.49.3}, {1.9.6.3}, {1.4.6.3}
586 व्यु॒च्छन्ती॒ हि र॒श्मिभि॒र्विश्व॑मा॒भासि॑ रोच॒नम् |

तां त्वामु॑षर्वसू॒यवो᳚ गी॒र्भिः कण्वा᳚ अहूषत ||{1.49.4}, {1.9.6.4}, {1.4.6.4}
[50] (१-१३) उदुत्यमिति त्रयोदशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | सूर्यो देवता | (१-९) प्रथमादिनवर्चाम् गायत्री (१०-१३) दशम्यादिचतसृणाञ्चानुष्टप् छन्दसी ||
587 उदु॒ त्यं जा॒तवे᳚दसं दे॒वं व॑हन्ति के॒तवः॑ |

दृ॒शे विश्वा᳚य॒ सूर्य᳚म् ||{1.50.1}, {1.9.7.1}, {1.4.7.1}
588 अप॒ त्ये ता॒यवो᳚ यथा॒ नक्ष॑त्रा यन्त्य॒क्तुभिः॑ |

सूरा᳚य वि॒श्वच॑क्षसे ||{1.50.2}, {1.9.7.2}, {1.4.7.2}
589 अदृ॑श्रमस्य के॒तवो॒ वि र॒श्मयो॒ जनाँ॒ अनु॑ |

भ्राज᳚न्तो अ॒ग्नयो᳚ यथा ||{1.50.3}, {1.9.7.3}, {1.4.7.3}
590 त॒रणि᳚र्वि॒श्वद॑र्शतो ज्योति॒ष्कृद॑सि सूर्य |

विश्व॒मा भा᳚सि रोच॒नम् ||{1.50.4}, {1.9.7.4}, {1.4.7.4}
591 प्र॒त्यङ्दे॒वानां॒ विशः॑ प्र॒त्यङ्ङुदे᳚षि॒ मानु॑षान् |

प्र॒त्यङ्विश्वं॒ स्व॑र्दृ॒शे ||{1.50.5}, {1.9.7.5}, {1.4.7.5}
592 येना᳚ पावक॒ चक्ष॑सा भुर॒ण्यन्तं॒ जनाँ॒ अनु॑ |

त्वं व॑रुण॒ पश्य॑सि ||{1.50.6}, {1.9.7.6}, {1.4.8.1}
593 वि द्यामे᳚षि॒ रज॑स्पृ॒थ्वहा॒ मिमा᳚नो अ॒क्तुभिः॑ |

पश्य॒ञ्जन्मा᳚नि सूर्य ||{1.50.7}, {1.9.7.7}, {1.4.8.2}
594 स॒प्त त्वा᳚ ह॒रितो॒ रथे॒ वह᳚न्ति देव सूर्य |

शो॒चिष्के᳚शं विचक्षण ||{1.50.8}, {1.9.7.8}, {1.4.8.3}
595 अयु॑क्त स॒प्त शु॒न्ध्युवः॒ सूरो॒ रथ॑स्य न॒प्त्यः॑ |

ताभि᳚र्याति॒ स्वयु॑क्तिभिः ||{1.50.9}, {1.9.7.9}, {1.4.8.4}
596 उद्व॒यं तम॑स॒स्परि॒ ज्योति॒ष्पश्य᳚न्त॒ उत्त॑रम् |

दे॒वं दे᳚व॒त्रा सूर्य॒मग᳚न्म॒ ज्योति॑रुत्त॒मम् ||{1.50.10}, {1.9.7.10}, {1.4.8.5}
597 उ॒द्यन्न॒द्य मि॑त्रमह आ॒रोह॒न्नुत्त॑रां॒ दिव᳚म् |

हृ॒द्रो॒गं मम॑ सूर्य हरि॒माणं᳚ च नाशय ||{1.50.11}, {1.9.7.11}, {1.4.8.6}
598 शुके᳚षु मे हरि॒माणं᳚ रोप॒णाका᳚सु दध्मसि |

अथो᳚ हारिद्र॒वेषु॑ मे हरि॒माणं॒ नि द॑ध्मसि ||{1.50.12}, {1.9.7.12}, {1.4.8.7}
599 उद॑गाद॒यमा᳚दि॒त्यो विश्वे᳚न॒ सह॑सा स॒ह |

द्वि॒षन्तं॒ मह्यं᳚ र॒न्धय॒न्मो अ॒हं द्वि॑ष॒ते र॑धम् ||{1.50.13}, {1.9.7.13}, {1.4.8.8}
[51] (१-१५) पञ्चदशर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | (१-१३) प्रथमादित्रयोदशर्चाम् जगती (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
600 अ॒भि त्यं मे॒षं पु॑रुहू॒तमृ॒ग्मिय॒मिन्द्रं᳚ गी॒र्भिर्म॑दता॒ वस्वो᳚ अर्ण॒वम् |

यस्य॒ द्यावो॒ न वि॒चर᳚न्ति॒ मानु॑षा भु॒जे मंहि॑ष्ठम॒भि विप्र॑मर्चत ||{1.51.1}, {1.10.1.1}, {1.4.9.1}
601 अ॒भीम॑वन्वन्स्वभि॒ष्टिमू॒तयो᳚ऽन्तरिक्ष॒प्रां तवि॑षीभि॒रावृ॑तम् |

इन्द्रं॒ दक्षा᳚स ऋ॒भवो᳚ मद॒च्युतं᳚ श॒तक्र॑तुं॒ जव॑नी सू॒नृतारु॑हत् ||{1.51.2}, {1.10.1.2}, {1.4.9.2}
602 त्वं गो॒त्रमङ्गि॑रोभ्योऽवृणो॒रपो॒तात्र॑ये श॒तदु॑रेषु गातु॒वित् |

स॒सेन॑ चिद्विम॒दाया᳚वहो॒ वस्वा॒जावद्रिं᳚ वावसा॒नस्य॑ न॒र्तय॑न् ||{1.51.3}, {1.10.1.3}, {1.4.9.3}
603 त्वम॒पाम॑पि॒धाना᳚वृणो॒रपाधा᳚रयः॒ पर्व॑ते॒ दानु॑म॒द्वसु॑ |

वृ॒त्रं यदि᳚न्द्र॒ शव॒साव॑धी॒रहि॒मादित्सूर्यं᳚ दि॒व्यारो᳚हयो दृ॒शे ||{1.51.4}, {1.10.1.4}, {1.4.9.4}
604 त्वं मा॒याभि॒रप॑ मा॒यिनो᳚ऽधमः स्व॒धाभि॒र्ये अधि॒ शुप्ता॒वजु॑ह्वत |

त्वं पिप्रो᳚र्नृमणः॒ प्रारु॑जः॒ पुरः॒ प्र ऋ॒जिश्वा᳚नं दस्यु॒हत्ये᳚ष्वाविथ ||{1.51.5}, {1.10.1.5}, {1.4.9.5}
605 त्वं कुत्सं᳚ शुष्ण॒हत्ये᳚ष्वावि॒थार᳚न्धयोऽतिथि॒ग्वाय॒ शम्ब॑रम् |

म॒हान्तं᳚ चिदर्बु॒दं नि क्र॑मीः प॒दा स॒नादे॒व द॑स्यु॒हत्या᳚य जज्ञिषे ||{1.51.6}, {1.10.1.6}, {1.4.10.1}
606 त्वे विश्वा॒ तवि॑षी स॒ध्र्य॑ग्घि॒ता तव॒ राधः॑ सोमपी॒थाय॑ हर्षते |

तव॒ वज्र॑श्चिकिते बा॒ह्वोर्हि॒तो वृ॒श्चा शत्रो॒रव॒ विश्वा᳚नि॒ वृष्ण्या᳚ ||{1.51.7}, {1.10.1.7}, {1.4.10.2}
607 वि जा᳚नी॒ह्यार्या॒न्ये च॒ दस्य॑वो ब॒र्हिष्म॑ते रन्धया॒ शास॑दव्र॒तान् |

शाकी᳚ भव॒ यज॑मानस्य चोदि॒ता विश्वेत्ता ते᳚ सध॒मादे᳚षु चाकन ||{1.51.8}, {1.10.1.8}, {1.4.10.3}
608 अनु᳚व्रताय र॒न्धय॒न्नप᳚व्रताना॒भूभि॒रिन्द्रः॑ श्न॒थय॒न्नना᳚भुवः |

वृ॒द्धस्य॑ चि॒द्वर्ध॑तो॒ द्यामिन॑क्षतः॒ स्तवा᳚नो व॒म्रो वि ज॑घान सं॒दिहः॑ ||{1.51.9}, {1.10.1.9}, {1.4.10.4}
609 तक्ष॒द्यत्त॑ उ॒शना॒ सह॑सा॒ सहो॒ वि रोद॑सी म॒ज्मना᳚ बाधते॒ शवः॑ |

आ त्वा॒ वात॑स्य नृमणो मनो॒युज॒ आ पूर्य॑माणमवहन्न॒भि श्रवः॑ ||{1.51.10}, {1.10.1.10}, {1.4.10.5}
610 मन्दि॑ष्ट॒ यदु॒शने᳚ का॒व्ये सचाँ॒ इन्द्रो᳚ व॒ङ्कू व᳚ङ्कु॒तराधि॑ तिष्ठति |

उ॒ग्रो य॒यिं निर॒पः स्रोत॑सासृज॒द्वि शुष्ण॑स्य दृंहि॒ता ऐ᳚रय॒त्पुरः॑ ||{1.51.11}, {1.10.1.11}, {1.4.11.1}
611 आ स्मा॒ रथं᳚ वृष॒पाणे᳚षु तिष्ठसि शार्या॒तस्य॒ प्रभृ॑ता॒ येषु॒ मन्द॑से |

इन्द्र॒ यथा᳚ सु॒तसो᳚मेषु चा॒कनो᳚ऽन॒र्वाणं॒ श्लोक॒मा रो᳚हसे दि॒वि ||{1.51.12}, {1.10.1.12}, {1.4.11.2}
612 अद॑दा॒ अर्भां᳚ मह॒ते व॑च॒स्यवे᳚ क॒क्षीव॑ते वृच॒यामि᳚न्द्र सुन्व॒ते |

मेना᳚भवो वृषण॒श्वस्य॑ सुक्रतो॒ विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या᳚ ||{1.51.13}, {1.10.1.13}, {1.4.11.3}
613 इन्द्रो᳚ अश्रायि सु॒ध्यो᳚ निरे॒के प॒ज्रेषु॒ स्तोमो॒ दुर्यो॒ न यूपः॑ |

अ॒श्व॒युर्ग॒व्यू र॑थ॒युर्व॑सू॒युरिन्द्र॒ इद्रा॒यः क्ष॑यति प्रय॒न्ता ||{1.51.14}, {1.10.1.14}, {1.4.11.4}
614 इ॒दं नमो᳚ वृष॒भाय॑ स्व॒राजे᳚ स॒त्यशु॑ष्माय त॒वसे᳚ऽवाचि |

अ॒स्मिन्नि᳚न्द्र वृ॒जने॒ सर्व॑वीराः॒ स्मत्सू॒रिभि॒स्तव॒ शर्म᳚न्स्याम ||{1.51.15}, {1.10.1.15}, {1.4.11.5}
[52] (१-१५) पञ्चदशर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | (१-१२, १४) प्रथमादिद्वादशर्चाम् चतुर्दर्श्याश्च जगती (१३, १५) त्रयोदशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
615 त्यं सु मे॒षं म॑हया स्व॒र्विदं᳚ श॒तं यस्य॑ सु॒भ्वः॑ सा॒कमीर॑ते |

अत्यं॒ न वाजं᳚ हवन॒स्यदं॒ रथ॒मेन्द्रं᳚ ववृत्या॒मव॑से सुवृ॒क्तिभिः॑ ||{1.52.1}, {1.10.2.1}, {1.4.12.1}
616 स पर्व॑तो॒ न ध॒रुणे॒ष्वच्यु॑तः स॒हस्र॑मूति॒स्तवि॑षीषु वावृधे |

इन्द्रो॒ यद्वृ॒त्रमव॑धीन्नदी॒वृत॑मु॒ब्जन्नर्णां᳚सि॒ जर्हृ॑षाणो॒ अन्ध॑सा ||{1.52.2}, {1.10.2.2}, {1.4.12.2}
617 स हि द्व॒रो द्व॒रिषु॑ व॒व्र ऊध॑नि च॒न्द्रबु॑ध्नो॒ मद॑वृद्धो मनी॒षिभिः॑ |

इन्द्रं॒ तम॑ह्वे स्वप॒स्यया᳚ धि॒या मंहि॑ष्ठरातिं॒ स हि पप्रि॒रन्ध॑सः ||{1.52.3}, {1.10.2.3}, {1.4.12.3}
618 आ यं पृ॒णन्ति॑ दि॒वि सद्म॑बर्हिषः समु॒द्रं न सु॒भ्व१॑(अ॒)ः स्वा अ॒भिष्ट॑यः |

तं वृ॑त्र॒हत्ये॒ अनु॑ तस्थुरू॒तयः॒ शुष्मा॒ इन्द्र॑मवा॒ता अह्रु॑तप्सवः ||{1.52.4}, {1.10.2.4}, {1.4.12.4}
619 अ॒भि स्ववृ॑ष्टिं॒ मदे᳚ अस्य॒ युध्य॑तो र॒घ्वीरि॑व प्रव॒णे स॑स्रुरू॒तयः॑ |

इन्द्रो॒ यद्व॒ज्री धृ॒षमा᳚णो॒ अन्ध॑सा भि॒नद्व॒लस्य॑ परि॒धीँरि॑व त्रि॒तः ||{1.52.5}, {1.10.2.5}, {1.4.12.5}
620 परीं᳚ घृ॒णा च॑रति तित्वि॒षे शवो॒ऽपो वृ॒त्वी रज॑सो बु॒ध्नमाश॑यत् |

वृ॒त्रस्य॒ यत्प्र॑व॒णे दु॒र्गृभि॑श्वनो निज॒घन्थ॒ हन्वो᳚रिन्द्र तन्य॒तुम् ||{1.52.6}, {1.10.2.6}, {1.4.13.1}
621 ह्र॒दं न हि त्वा᳚ न्यृ॒षन्त्यू॒र्मयो॒ ब्रह्मा᳚णीन्द्र॒ तव॒ यानि॒ वर्ध॑ना |

त्वष्टा᳚ चित्ते॒ युज्यं᳚ वावृधे॒ शव॑स्त॒तक्ष॒ वज्र॑म॒भिभू᳚त्योजसम् ||{1.52.7}, {1.10.2.7}, {1.4.13.2}
622 ज॒घ॒न्वाँ उ॒ हरि॑भिः सम्भृतक्रत॒विन्द्र॑ वृ॒त्रं मनु॑षे गातु॒यन्न॒पः |

अय॑च्छथा बा॒ह्वोर्वज्र॑माय॒समधा᳚रयो दि॒व्या सूर्यं᳚ दृ॒शे ||{1.52.8}, {1.10.2.8}, {1.4.13.3}
623 बृ॒हत्स्वश्च᳚न्द्र॒मम॑व॒द्यदु॒क्थ्य१॑(अ॒)मकृ᳚ण्वत भि॒यसा॒ रोह॑णं दि॒वः |

यन्मानु॑षप्रधना॒ इन्द्र॑मू॒तयः॒ स्व᳚र्नृ॒षाचो᳚ म॒रुतोऽम॑द॒न्ननु॑ ||{1.52.9}, {1.10.2.9}, {1.4.13.4}
624 द्यौश्चि॑द॒स्याम॑वाँ॒ अहेः᳚ स्व॒नादयो᳚यवीद्भि॒यसा॒ वज्र॑ इन्द्र ते |

वृ॒त्रस्य॒ यद्ब॑द्बधा॒नस्य॑ रोदसी॒ मदे᳚ सु॒तस्य॒ शव॒साभि॑न॒च्छिरः॑ ||{1.52.10}, {1.10.2.10}, {1.4.13.5}
625 यदिन्न्वि᳚न्द्र पृथि॒वी दश॑भुजि॒रहा᳚नि॒ विश्वा᳚ त॒तन᳚न्त कृ॒ष्टयः॑ |

अत्राह॑ ते मघव॒न्विश्रु॑तं॒ सहो॒ द्यामनु॒ शव॑सा ब॒र्हणा᳚ भुवत् ||{1.52.11}, {1.10.2.11}, {1.4.14.1}
626 त्वम॒स्य पा॒रे रज॑सो॒ व्यो᳚मनः॒ स्वभू᳚त्योजा॒ अव॑से धृषन्मनः |

च॒कृ॒षे भूमिं᳚ प्रति॒मान॒मोज॑सो॒ऽपः स्वः॑ परि॒भूरे॒ष्या दिव᳚म् ||{1.52.12}, {1.10.2.12}, {1.4.14.2}
627 त्वं भु॑वः प्रति॒मानं᳚ पृथि॒व्या ऋ॒ष्ववी᳚रस्य बृह॒तः पति॑र्भूः |

विश्व॒माप्रा᳚ अ॒न्तरि॑क्षं महि॒त्वा स॒त्यम॒द्धा नकि॑र॒न्यस्त्वावा॑न् ||{1.52.13}, {1.10.2.13}, {1.4.14.3}
628 न यस्य॒ द्यावा᳚पृथि॒वी अनु॒ व्यचो॒ न सिन्ध॑वो॒ रज॑सो॒ अन्त॑मान॒शुः |

नोत स्ववृ॑ष्टिं॒ मदे᳚ अस्य॒ युध्य॑त॒ एको᳚ अ॒न्यच्च॑कृषे॒ विश्व॑मानु॒षक् ||{1.52.14}, {1.10.2.14}, {1.4.14.4}
629 आर्च॒न्नत्र॑ म॒रुतः॒ सस्मि᳚न्ना॒जौ विश्वे᳚ दे॒वासो᳚ अमद॒न्ननु॑ त्वा |

वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता᳚ व॒धेन॒ नि त्वमि᳚न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ||{1.52.15}, {1.10.2.15}, {1.4.14.5}
[53] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवर्चाम् जगती (१०-११) दशम्येकादश्योश्च त्रिष्टुप् छन्दसी ||
630 न्यू॒३॑(ऊ॒) षु वाचं॒ प्र म॒हे भ॑रामहे॒ गिर॒ इन्द्रा᳚य॒ सद॑ने वि॒वस्व॑तः |

नू चि॒द्धि रत्नं᳚ सस॒तामि॒वावि॑द॒न्न दु॑ष्टु॒तिर्द्र॑विणो॒देषु॑ शस्यते ||{1.53.1}, {1.10.3.1}, {1.4.15.1}
631 दु॒रो अश्व॑स्य दु॒र इ᳚न्द्र॒ गोर॑सि दु॒रो यव॑स्य॒ वसु॑न इ॒नस्पतिः॑ |

शि॒क्षा॒न॒रः प्र॒दिवो॒ अका᳚मकर्शनः॒ सखा॒ सखि॑भ्य॒स्तमि॒दं गृ॑णीमसि ||{1.53.2}, {1.10.3.2}, {1.4.15.2}
632 शची᳚व इन्द्र पुरुकृद्द्युमत्तम॒ तवेदि॒दम॒भित॑श्चेकिते॒ वसु॑ |

अतः॑ सं॒गृभ्या᳚भिभूत॒ आ भ॑र॒ मा त्वा᳚य॒तो ज॑रि॒तुः काम॑मूनयीः ||{1.53.3}, {1.10.3.3}, {1.4.15.3}
633 ए॒भिर्द्युभिः॑ सु॒मना᳚ ए॒भिरिन्दु॑भिर्निरुन्धा॒नो अम॑तिं॒ गोभि॑र॒श्विना᳚ |

इन्द्रे᳚ण॒ दस्युं᳚ द॒रय᳚न्त॒ इन्दु॑भिर्यु॒तद्वे᳚षसः॒ समि॒षा र॑भेमहि ||{1.53.4}, {1.10.3.4}, {1.4.15.4}
634 समि᳚न्द्र रा॒या समि॒षा र॑भेमहि॒ सं वाजे᳚भिः पुरुश्च॒न्द्रैर॒भिद्यु॑भिः |

सं दे॒व्या प्रम॑त्या वी॒रशु॑ष्मया॒ गोअ॑ग्र॒याश्वा᳚वत्या रभेमहि ||{1.53.5}, {1.10.3.5}, {1.4.15.5}
635 ते त्वा॒ मदा᳚ अमद॒न्तानि॒ वृष्ण्या॒ ते सोमा᳚सो वृत्र॒हत्ये᳚षु सत्पते |

यत्का॒रवे॒ दश॑ वृ॒त्राण्य॑प्र॒ति ब॒र्हिष्म॑ते॒ नि स॒हस्रा᳚णि ब॒र्हयः॑ ||{1.53.6}, {1.10.3.6}, {1.4.16.1}
636 यु॒धा युध॒मुप॒ घेदे᳚षि धृष्णु॒या पु॒रा पुरं॒ समि॒दं हं॒स्योज॑सा |

नम्या॒ यदि᳚न्द्र॒ सख्या᳚ परा॒वति॑ निब॒र्हयो॒ नमु॑चिं॒ नाम॑ मा॒यिन᳚म् ||{1.53.7}, {1.10.3.7}, {1.4.16.2}
637 त्वं कर᳚ञ्जमु॒त प॒र्णयं᳚ वधी॒स्तेजि॑ष्ठयातिथि॒ग्वस्य॑ वर्त॒नी |

त्वं श॒ता वङ्गृ॑दस्याभिन॒त्पुरो᳚ऽनानु॒दः परि॑षूता ऋ॒जिश्व॑ना ||{1.53.8}, {1.10.3.8}, {1.4.16.3}
638 त्वमे॒ताञ्ज॑न॒राज्ञो॒ द्विर्दशा᳚ब॒न्धुना᳚ सु॒श्रव॑सोपज॒ग्मुषः॑ |

ष॒ष्टिं स॒हस्रा᳚ नव॒तिं नव॑ श्रु॒तो नि च॒क्रेण॒ रथ्या᳚ दु॒ष्पदा᳚वृणक् ||{1.53.9}, {1.10.3.9}, {1.4.16.4}
639 त्वमा᳚विथ सु॒श्रव॑सं॒ तवो॒तिभि॒स्तव॒ त्राम॑भिरिन्द्र॒ तूर्व॑याणम् |

त्वम॑स्मै॒ कुत्स॑मतिथि॒ग्वमा॒युं म॒हे राज्ञे॒ यूने᳚ अरन्धनायः ||{1.53.10}, {1.10.3.10}, {1.4.16.5}
640 य उ॒दृची᳚न्द्र दे॒वगो᳚पाः॒ सखा᳚यस्ते शि॒वत॑मा॒ असा᳚म |

त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{1.53.11}, {1.10.3.11}, {1.4.16.6}
[54] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | (१-५, ७, १०) प्रथमादिपञ्चर्चाम् सप्तमीदशम्योश्च जगती (६, ८-९, ११) षष्ठ्यष्टमीनवम्येकादशीनाञ्च त्रिष्टुप् छन्दसी ||
641 मा नो᳚ अ॒स्मिन्म॑घवन्पृ॒त्स्वंह॑सि न॒हि ते॒ अन्तः॒ शव॑सः परी॒णशे᳚ |

अक्र᳚न्दयो न॒द्यो॒३॑(ओ॒) रोरु॑व॒द्वना᳚ क॒था न क्षो॒णीर्भि॒यसा॒ समा᳚रत ||{1.54.1}, {1.10.4.1}, {1.4.17.1}
642 अर्चा᳚ श॒क्राय॑ शा॒किने॒ शची᳚वते शृ॒ण्वन्त॒मिन्द्रं᳚ म॒हय᳚न्न॒भि ष्टु॑हि |

यो धृ॒ष्णुना॒ शव॑सा॒ रोद॑सी उ॒भे वृषा᳚ वृष॒त्वा वृ॑ष॒भो न्यृ॒ञ्जते᳚ ||{1.54.2}, {1.10.4.2}, {1.4.17.2}
643 अर्चा᳚ दि॒वे बृ॑ह॒ते शू॒ष्य१॑(अ॒) अंवचः॒ स्वक्ष॑त्रं॒ यस्य॑ धृष॒तो धृ॒षन्मनः॑ |

बृ॒हच्छ्र॑वा॒ असु॑रो ब॒र्हणा᳚ कृ॒तः पु॒रो हरि॑भ्यां वृष॒भो रथो॒ हि षः ||{1.54.3}, {1.10.4.3}, {1.4.17.3}
644 त्वं दि॒वो बृ॑ह॒तः सानु॑ कोप॒योऽव॒ त्मना᳚ धृष॒ता शम्ब॑रं भिनत् |

यन्मा॒यिनो᳚ व्र॒न्दिनो᳚ म॒न्दिना᳚ धृ॒षच्छि॒तां गभ॑स्तिम॒शनिं᳚ पृत॒न्यसि॑ ||{1.54.4}, {1.10.4.4}, {1.4.17.4}
645 नि यद्वृ॒णक्षि॑ श्वस॒नस्य॑ मू॒र्धनि॒ शुष्ण॑स्य चिद्व्र॒न्दिनो॒ रोरु॑व॒द्वना᳚ |

प्रा॒चीने᳚न॒ मन॑सा ब॒र्हणा᳚वता॒ यद॒द्या चि॑त्कृ॒णवः॒ कस्त्वा॒ परि॑ ||{1.54.5}, {1.10.4.5}, {1.4.17.5}
646 त्वमा᳚विथ॒ नर्यं᳚ तु॒र्वशं॒ यदुं॒ त्वं तु॒र्वीतिं᳚ व॒य्यं᳚ शतक्रतो |

त्वं रथ॒मेत॑शं॒ कृत्व्ये॒ धने॒ त्वं पुरो᳚ नव॒तिं द᳚म्भयो॒ नव॑ ||{1.54.6}, {1.10.4.6}, {1.4.18.1}
647 स घा॒ राजा॒ सत्प॑तिः शूशुव॒ज्जनो᳚ रा॒तह᳚व्यः॒ प्रति॒ यः शास॒मिन्व॑ति |

उ॒क्था वा॒ यो अ॑भिगृ॒णाति॒ राध॑सा॒ दानु॑रस्मा॒ उप॑रा पिन्वते दि॒वः ||{1.54.7}, {1.10.4.7}, {1.4.18.2}
648 अस॑मं क्ष॒त्रमस॑मा मनी॒षा प्र सो᳚म॒पा अप॑सा सन्तु॒ नेमे᳚ |

ये त॑ इन्द्र द॒दुषो᳚ व॒र्धय᳚न्ति॒ महि॑ क्ष॒त्रं स्थवि॑रं॒ वृष्ण्यं᳚ च ||{1.54.8}, {1.10.4.8}, {1.4.18.3}
649 तुभ्येदे॒ते ब॑हु॒ला अद्रि॑दुग्धाश्चमू॒षद॑श्चम॒सा इ᳚न्द्र॒पानाः᳚ |

व्य॑श्नुहि त॒र्पया॒ काम॑मेषा॒मथा॒ मनो᳚ वसु॒देया᳚य कृष्व ||{1.54.9}, {1.10.4.9}, {1.4.18.4}
650 अ॒पाम॑तिष्ठद्ध॒रुण॑ह्वरं॒ तमो॒ऽन्तर्वृ॒त्रस्य॑ ज॒ठरे᳚षु॒ पर्व॑तः |

अ॒भीमिन्द्रो᳚ न॒द्यो᳚ व॒व्रिणा᳚ हि॒ता विश्वा᳚ अनु॒ष्ठाः प्र॑व॒णेषु॑ जिघ्नते ||{1.54.10}, {1.10.4.10}, {1.4.18.5}
651 स शेवृ॑ध॒मधि॑ धा द्यु॒म्नम॒स्मे महि॑ क्ष॒त्रं ज॑ना॒षाळि᳚न्द्र॒ तव्य᳚म् |

रक्षा᳚ च नो म॒घोनः॑ पा॒हि सू॒रीन्रा॒ये च॑ नः स्वप॒त्या इ॒षे धाः᳚ ||{1.54.11}, {1.10.4.11}, {1.4.18.6}
[55] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | जगती छन्दः ||
652 दि॒वश्चि॑दस्य वरि॒मा वि प॑प्रथ॒ इन्द्रं॒ न म॒ह्ना पृ॑थि॒वी च॒न प्रति॑ |

भी॒मस्तुवि॑ष्माञ्चर्ष॒णिभ्य॑ आत॒पः शिशी᳚ते॒ वज्रं॒ तेज॑से॒ न वंस॑गः ||{1.55.1}, {1.10.5.1}, {1.4.19.1}
653 सो अ᳚र्ण॒वो न न॒द्यः॑ समु॒द्रियः॒ प्रति॑ गृभ्णाति॒ विश्रि॑ता॒ वरी᳚मभिः |

इन्द्रः॒ सोम॑स्य पी॒तये᳚ वृषायते स॒नात्स यु॒ध्म ओज॑सा पनस्यते ||{1.55.2}, {1.10.5.2}, {1.4.19.2}
654 त्वं तमि᳚न्द्र॒ पर्व॑तं॒ न भोज॑से म॒हो नृ॒म्णस्य॒ धर्म॑णामिरज्यसि |

प्र वी॒र्ये᳚ण दे॒वताति॑ चेकिते॒ विश्व॑स्मा उ॒ग्रः कर्म॑णे पु॒रोहि॑तः ||{1.55.3}, {1.10.5.3}, {1.4.19.3}
655 स इद्वने᳚ नम॒स्युभि᳚र्वचस्यते॒ चारु॒ जने᳚षु प्रब्रुवा॒ण इ᳚न्द्रि॒यम् |

वृषा॒ छन्दु॑र्भवति हर्य॒तो वृषा॒ क्षेमे᳚ण॒ धेनां᳚ म॒घवा॒ यदिन्व॑ति ||{1.55.4}, {1.10.5.4}, {1.4.19.4}
656 स इन्म॒हानि॑ समि॒थानि॑ म॒ज्मना᳚ कृ॒णोति॑ यु॒ध्म ओज॑सा॒ जने᳚भ्यः |

अधा᳚ च॒न श्रद्द॑धति॒ त्विषी᳚मत॒ इन्द्रा᳚य॒ वज्रं᳚ नि॒घनि॑घ्नते व॒धम् ||{1.55.5}, {1.10.5.5}, {1.4.19.5}
657 स हि श्र॑व॒स्युः सद॑नानि कृ॒त्रिमा᳚ क्ष्म॒या वृ॑धा॒न ओज॑सा विना॒शय॑न् |

ज्योतीं᳚षि कृ॒ण्वन्न॑वृ॒काणि॒ यज्य॒वेऽव॑ सु॒क्रतुः॒ सर्त॒वा अ॒पः सृ॑जत् ||{1.55.6}, {1.10.5.6}, {1.4.20.1}
658 दा॒नाय॒ मनः॑ सोमपावन्नस्तु ते॒ऽर्वाञ्चा॒ हरी᳚ वन्दनश्रु॒दा कृ॑धि |

यमि॑ष्ठासः॒ सार॑थयो॒ य इ᳚न्द्र ते॒ न त्वा॒ केता॒ आ द॑भ्नुवन्ति॒ भूर्ण॑यः ||{1.55.7}, {1.10.5.7}, {1.4.20.2}
659 अप्र॑क्षितं॒ वसु॑ बिभर्षि॒ हस्त॑यो॒रषा᳚ळ्हं॒ सह॑स्त॒न्वि॑ श्रु॒तो द॑धे |

आवृ॑तासोऽव॒तासो॒ न क॒र्तृभि॑स्त॒नूषु॑ ते॒ क्रत॑व इन्द्र॒ भूर॑यः ||{1.55.8}, {1.10.5.8}, {1.4.20.3}
[56] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | जगती छन्दः ||
660 ए॒ष प्र पू॒र्वीरव॒ तस्य॑ च॒म्रिषोऽत्यो॒ न योषा॒मुद॑यंस्त भु॒र्वणिः॑ |

दक्षं᳚ म॒हे पा᳚ययते हिर॒ण्ययं॒ रथ॑मा॒वृत्या॒ हरि॑योग॒मृभ्व॑सम् ||{1.56.1}, {1.10.6.1}, {1.4.21.1}
661 तं गू॒र्तयो᳚ नेम॒न्निषः॒ परी᳚णसः समु॒द्रं न सं॒चर॑णे सनि॒ष्यवः॑ |

पतिं॒ दक्ष॑स्य वि॒दथ॑स्य॒ नू सहो᳚ गि॒रिं न वे॒ना अधि॑ रोह॒ तेज॑सा ||{1.56.2}, {1.10.6.2}, {1.4.21.2}
662 स तु॒र्वणि᳚र्म॒हाँ अ॑रे॒णु पौंस्ये᳚ गि॒रेर्भृ॒ष्टिर्न भ्रा᳚जते तु॒जा शवः॑ |

येन॒ शुष्णं᳚ मा॒यिन॑माय॒सो मदे᳚ दु॒ध्र आ॒भूषु॑ रा॒मय॒न्नि दाम॑नि ||{1.56.3}, {1.10.6.3}, {1.4.21.3}
663 दे॒वी यदि॒ तवि॑षी॒ त्वावृ॑धो॒तय॒ इन्द्रं॒ सिष॑क्त्यु॒षसं॒ न सूर्यः॑ |

यो धृ॒ष्णुना॒ शव॑सा॒ बाध॑ते॒ तम॒ इय॑र्ति रे॒णुं बृ॒हद॑र्हरि॒ष्वणिः॑ ||{1.56.4}, {1.10.6.4}, {1.4.21.4}
664 वि यत्ति॒रो ध॒रुण॒मच्यु॑तं॒ रजोऽति॑ष्ठिपो दि॒व आता᳚सु ब॒र्हणा᳚ |

स्व᳚र्मीळ्हे॒ यन्मद॑ इन्द्र॒ हर्ष्याह᳚न्वृ॒त्रं निर॒पामौ᳚ब्जो अर्ण॒वम् ||{1.56.5}, {1.10.6.5}, {1.4.21.5}
665 त्वं दि॒वो ध॒रुणं᳚ धिष॒ ओज॑सा पृथि॒व्या इ᳚न्द्र॒ सद॑नेषु॒ माहि॑नः |

त्वं सु॒तस्य॒ मदे᳚ अरिणा अ॒पो वि वृ॒त्रस्य॑ स॒मया᳚ पा॒ष्या᳚रुजः ||{1.56.6}, {1.10.6.6}, {1.4.21.6}
[57] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः सव्य ऋषिः | इन्द्रो देवता | जगती छन्दः ||
666 प्र मंहि॑ष्ठाय बृह॒ते बृ॒हद्र॑ये स॒त्यशु॑ष्माय त॒वसे᳚ म॒तिं भ॑रे |

अ॒पामि॑व प्रव॒णे यस्य॑ दु॒र्धरं॒ राधो᳚ वि॒श्वायु॒ शव॑से॒ अपा᳚वृतम् ||{1.57.1}, {1.10.7.1}, {1.4.22.1}
667 अध॑ ते॒ विश्व॒मनु॑ हासदि॒ष्टय॒ आपो᳚ नि॒म्नेव॒ सव॑ना ह॒विष्म॑तः |

यत्पर्व॑ते॒ न स॒मशी᳚त हर्य॒त इन्द्र॑स्य॒ वज्रः॒ श्नथि॑ता हिर॒ण्ययः॑ ||{1.57.2}, {1.10.7.2}, {1.4.22.2}
668 अ॒स्मै भी॒माय॒ नम॑सा॒ सम॑ध्व॒र उषो॒ न शु॑भ्र॒ आ भ॑रा॒ पनी᳚यसे |

यस्य॒ धाम॒ श्रव॑से॒ नामे᳚न्द्रि॒यं ज्योति॒रका᳚रि ह॒रितो॒ नाय॑से ||{1.57.3}, {1.10.7.3}, {1.4.22.3}
669 इ॒मे त॑ इन्द्र॒ ते व॒यं पु॑रुष्टुत॒ ये त्वा॒रभ्य॒ चरा᳚मसि प्रभूवसो |

न॒हि त्वद॒न्यो गि᳚र्वणो॒ गिरः॒ सघ॑त्क्षो॒णीरि॑व॒ प्रति॑ नो हर्य॒ तद्वचः॑ ||{1.57.4}, {1.10.7.4}, {1.4.22.4}
670 भूरि॑ त इन्द्र वी॒र्य१॑(अ॒) अंतव॑ स्मस्य॒स्य स्तो॒तुर्म॑घव॒न्काम॒मा पृ॑ण |

अनु॑ ते॒ द्यौर्बृ॑ह॒ती वी॒र्यं᳚ मम इ॒यं च॑ ते पृथि॒वी ने᳚म॒ ओज॑से ||{1.57.5}, {1.10.7.5}, {1.4.22.5}
671 त्वं तमि᳚न्द्र॒ पर्व॑तं म॒हामु॒रुं वज्रे᳚ण वज्रिन्पर्व॒शश्च॑कर्तिथ |

अवा᳚सृजो॒ निवृ॑ताः॒ सर्त॒वा अ॒पः स॒त्रा विश्वं᳚ दधिषे॒ केव॑लं॒ सहः॑ ||{1.57.6}, {1.10.7.6}, {1.4.22.6}
[58] (१-९) नवर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् जगती (६-९) षष्ठ्यादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
672 नू चि॑त्सहो॒जा अ॒मृतो॒ नि तु᳚न्दते॒ होता॒ यद्दू॒तो अभ॑वद्वि॒वस्व॑तः |

वि साधि॑ष्ठेभिः प॒थिभी॒ रजो᳚ मम॒ आ दे॒वता᳚ता ह॒विषा᳚ विवासति ||{1.58.1}, {1.11.1.1}, {1.4.23.1}
673 आ स्वमद्म॑ यु॒वमा᳚नो अ॒जर॑स्तृ॒ष्व॑वि॒ष्यन्न॑त॒सेषु॑ तिष्ठति |

अत्यो॒ न पृ॒ष्ठं प्रु॑षि॒तस्य॑ रोचते दि॒वो न सानु॑ स्त॒नय᳚न्नचिक्रदत् ||{1.58.2}, {1.11.1.2}, {1.4.23.2}
674 क्रा॒णा रु॒द्रेभि॒र्वसु॑भिः पु॒रोहि॑तो॒ होता॒ निष॑त्तो रयि॒षाळम॑र्त्यः |

रथो॒ न वि॒क्ष्वृ᳚ञ्जसा॒न आ॒युषु॒ व्या᳚नु॒षग्वार्या᳚ दे॒व ऋ᳚ण्वति ||{1.58.3}, {1.11.1.3}, {1.4.23.3}
675 वि वात॑जूतो अत॒सेषु॑ तिष्ठते॒ वृथा᳚ जु॒हूभिः॒ सृण्या᳚ तुवि॒ष्वणिः॑ |

तृ॒षु यद॑ग्ने व॒निनो᳚ वृषा॒यसे᳚ कृ॒ष्णं त॒ एम॒ रुश॑दूर्मे अजर ||{1.58.4}, {1.11.1.4}, {1.4.23.4}
676 तपु॑र्जम्भो॒ वन॒ आ वात॑चोदितो यू॒थे न सा॒ह्वाँ अव॑ वाति॒ वंस॑गः |

अ॒भि॒व्रज॒न्नक्षि॑तं॒ पाज॑सा॒ रजः॑ स्था॒तुश्च॒रथं᳚ भयते पत॒त्रिणः॑ ||{1.58.5}, {1.11.1.5}, {1.4.23.5}
677 द॒धुष्ट्वा॒ भृग॑वो॒ मानु॑षे॒ष्वा र॒यिं न चारुं᳚ सु॒हवं॒ जने᳚भ्यः |

होता᳚रमग्ने॒ अति॑थिं॒ वरे᳚ण्यं मि॒त्रं न शेवं᳚ दि॒व्याय॒ जन्म॑ने ||{1.58.6}, {1.11.1.6}, {1.4.24.1}
678 होता᳚रं स॒प्त जु॒ह्वो॒३॑(ओ॒) यजि॑ष्ठं॒ यं वा॒घतो᳚ वृ॒णते᳚ अध्व॒रेषु॑ |

अ॒ग्निं विश्वे᳚षामर॒तिं वसू᳚नां सप॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न᳚म् ||{1.58.7}, {1.11.1.7}, {1.4.24.2}
679 अच्छि॑द्रा सूनो सहसो नो अ॒द्य स्तो॒तृभ्यो᳚ मित्रमहः॒ शर्म॑ यच्छ |

अग्ने᳚ गृ॒णन्त॒मंह॑स उरु॒ष्योर्जो᳚ नपात्पू॒र्भिराय॑सीभिः ||{1.58.8}, {1.11.1.8}, {1.4.24.3}
680 भवा॒ वरू᳚थं गृण॒ते वि॑भावो॒ भवा᳚ मघवन्म॒घव॑द्भ्यः॒ शर्म॑ |

उ॒रु॒ष्याग्ने॒ अंह॑सो गृ॒णन्तं᳚ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{1.58.9}, {1.11.1.9}, {1.4.24.4}
[59] (१-७) सप्तर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | अग्निर्वैश्वानरो देवता | त्रिष्टुप् छन्दः ||
681 व॒या इद॑ग्ने अ॒ग्नय॑स्ते अ॒न्ये त्वे विश्वे᳚ अ॒मृता᳚ मादयन्ते |

वैश्वा᳚नर॒ नाभि॑रसि क्षिती॒नां स्थूणे᳚व॒ जनाँ᳚ उप॒मिद्य॑यन्थ ||{1.59.1}, {1.11.2.1}, {1.4.25.1}
682 मू॒र्धा दि॒वो नाभि॑र॒ग्निः पृ॑थि॒व्या अथा᳚भवदर॒ती रोद॑स्योः |

तं त्वा᳚ दे॒वासो᳚ऽजनयन्त दे॒वं वैश्वा᳚नर॒ ज्योति॒रिदार्या᳚य ||{1.59.2}, {1.11.2.2}, {1.4.25.2}
683 आ सूर्ये॒ न र॒श्मयो᳚ ध्रु॒वासो᳚ वैश्वान॒रे द॑धिरे॒ऽग्ना वसू᳚नि |

या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु या मानु॑षे॒ष्वसि॒ तस्य॒ राजा᳚ ||{1.59.3}, {1.11.2.3}, {1.4.25.3}
684 बृ॒ह॒ती इ॑व सू॒नवे॒ रोद॑सी॒ गिरो॒ होता᳚ मनु॒ष्यो॒३॑(ओ॒) न दक्षः॑ |

स्व᳚र्वते स॒त्यशु॑ष्माय पू॒र्वीर्वै᳚श्वान॒राय॒ नृत॑माय य॒ह्वीः ||{1.59.4}, {1.11.2.4}, {1.4.25.4}
685 दि॒वश्चि॑त्ते बृह॒तो जा᳚तवेदो॒ वैश्वा᳚नर॒ प्र रि॑रिचे महि॒त्वम् |

राजा᳚ कृष्टी॒नाम॑सि॒ मानु॑षीणां यु॒धा दे॒वेभ्यो॒ वरि॑वश्चकर्थ ||{1.59.5}, {1.11.2.5}, {1.4.25.5}
686 प्र नू म॑हि॒त्वं वृ॑ष॒भस्य॑ वोचं॒ यं पू॒रवो᳚ वृत्र॒हणं॒ सच᳚न्ते |

वै॒श्वा॒न॒रो दस्यु॑म॒ग्निर्ज॑घ॒न्वाँ अधू᳚नो॒त्काष्ठा॒ अव॒ शम्ब॑रं भेत् ||{1.59.6}, {1.11.2.6}, {1.4.25.6}
687 वै॒श्वा॒न॒रो म॑हि॒म्ना वि॒श्वकृ॑ष्टिर्भ॒रद्वा᳚जेषु यज॒तो वि॒भावा᳚ |

शा॒त॒व॒ने॒ये श॒तिनी᳚भिर॒ग्निः पु॑रुणी॒थे ज॑रते सू॒नृता᳚वान् ||{1.59.7}, {1.11.2.7}, {1.4.25.7}
[60] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
688 वह्निं᳚ य॒शसं᳚ वि॒दथ॑स्य के॒तुं सु॑प्रा॒व्यं᳚ दू॒तं स॒द्योअ॑र्थम् |

द्वि॒जन्मा᳚नं र॒यिमि॑व प्रश॒स्तं रा॒तिं भ॑र॒द्भृग॑वे मात॒रिश्वा᳚ ||{1.60.1}, {1.11.3.1}, {1.4.26.1}
689 अ॒स्य शासु॑रु॒भया᳚सः सचन्ते ह॒विष्म᳚न्त उ॒शिजो॒ ये च॒ मर्ताः᳚ |

दि॒वश्चि॒त्पूर्वो॒ न्य॑सादि॒ होता॒पृच्छ्यो᳚ वि॒श्पति᳚र्वि॒क्षु वे॒धाः ||{1.60.2}, {1.11.3.2}, {1.4.26.2}
690 तं नव्य॑सी हृ॒द आ जाय॑मानम॒स्मत्सु॑की॒र्तिर्मधु॑जिह्वमश्याः |

यमृ॒त्विजो᳚ वृ॒जने॒ मानु॑षासः॒ प्रय॑स्वन्त आ॒यवो॒ जीज॑नन्त ||{1.60.3}, {1.11.3.3}, {1.4.26.3}
691 उ॒शिक्पा᳚व॒को वसु॒र्मानु॑षेषु॒ वरे᳚ण्यो॒ होता᳚धायि वि॒क्षु |

दमू᳚ना गृ॒हप॑ति॒र्दम॒ आँ अ॒ग्निर्भु॑वद्रयि॒पती᳚ रयी॒णाम् ||{1.60.4}, {1.11.3.4}, {1.4.26.4}
692 तं त्वा᳚ व॒यं पति॑मग्ने रयी॒णां प्र शं᳚सामो म॒तिभि॒र्गोत॑मासः |

आ॒शुं न वा᳚जम्भ॒रं म॒र्जय᳚न्तः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{1.60.5}, {1.11.3.5}, {1.4.26.5}
[61] (१-१६) षोळशर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
693 अ॒स्मा इदु॒ प्र त॒वसे᳚ तु॒राय॒ प्रयो॒ न ह᳚र्मि॒ स्तोमं॒ माहि॑नाय |

ऋची᳚षमा॒याध्रि॑गव॒ ओह॒मिन्द्रा᳚य॒ ब्रह्मा᳚णि रा॒तत॑मा ||{1.61.1}, {1.11.4.1}, {1.4.27.1}
694 अ॒स्मा इदु॒ प्रय॑ इव॒ प्र यं᳚सि॒ भरा᳚म्याङ्गू॒षं बाधे᳚ सुवृ॒क्ति |

इन्द्रा᳚य हृ॒दा मन॑सा मनी॒षा प्र॒त्नाय॒ पत्ये॒ धियो᳚ मर्जयन्त ||{1.61.2}, {1.11.4.2}, {1.4.27.2}
695 अ॒स्मा इदु॒ त्यमु॑प॒मं स्व॒र्षां भरा᳚म्याङ्गू॒षमा॒स्ये᳚न |

मंहि॑ष्ठ॒मच्छो᳚क्तिभिर्मती॒नां सु॑वृ॒क्तिभिः॑ सू॒रिं वा᳚वृ॒धध्यै᳚ ||{1.61.3}, {1.11.4.3}, {1.4.27.3}
696 अ॒स्मा इदु॒ स्तोमं॒ सं हि॑नोमि॒ रथं॒ न तष्टे᳚व॒ तत्सि॑नाय |

गिर॑श्च॒ गिर्वा᳚हसे सुवृ॒क्तीन्द्रा᳚य विश्वमि॒न्वं मेधि॑राय ||{1.61.4}, {1.11.4.4}, {1.4.27.4}
697 अ॒स्मा इदु॒ सप्ति॑मिव श्रव॒स्येन्द्रा᳚या॒र्कं जु॒ह्वा॒३॑(आ॒) सम᳚ञ्जे |

वी॒रं दा॒नौक॑सं व॒न्दध्यै᳚ पु॒रां गू॒र्तश्र॑वसं द॒र्माण᳚म् ||{1.61.5}, {1.11.4.5}, {1.4.27.5}
698 अ॒स्मा इदु॒ त्वष्टा᳚ तक्ष॒द्वज्रं॒ स्वप॑स्तमं स्व॒र्य१॑(अ॒) अंरणा᳚य |

वृ॒त्रस्य॑ चिद्वि॒दद्येन॒ मर्म॑ तु॒जन्नीशा᳚नस्तुज॒ता कि॑ये॒धाः ||{1.61.6}, {1.11.4.6}, {1.4.28.1}
699 अ॒स्येदु॑ मा॒तुः सव॑नेषु स॒द्यो म॒हः पि॒तुं प॑पि॒वाञ्चार्वन्ना᳚ |

मु॒षा॒यद्विष्णुः॑ पच॒तं सही᳚या॒न्विध्य॑द्वरा॒हं ति॒रो अद्रि॒मस्ता᳚ ||{1.61.7}, {1.11.4.7}, {1.4.28.2}
700 अ॒स्मा इदु॒ ग्नाश्चि॑द्दे॒वप॑त्नी॒रिन्द्रा᳚या॒र्कम॑हि॒हत्य॑ ऊवुः |

परि॒ द्यावा᳚पृथि॒वी ज॑भ्र उ॒र्वी नास्य॒ ते म॑हि॒मानं॒ परि॑ ष्टः ||{1.61.8}, {1.11.4.8}, {1.4.28.3}
701 अ॒स्येदे॒व प्र रि॑रिचे महि॒त्वं दि॒वस्पृ॑थि॒व्याः पर्य॒न्तरि॑क्षात् |

स्व॒राळिन्द्रो॒ दम॒ आ वि॒श्वगू᳚र्तः स्व॒रिरम॑त्रो ववक्षे॒ रणा᳚य ||{1.61.9}, {1.11.4.9}, {1.4.28.4}
702 अ॒स्येदे॒व शव॑सा शु॒षन्तं॒ वि वृ॑श्च॒द्वज्रे᳚ण वृ॒त्रमिन्द्रः॑ |

गा न व्रा॒णा अ॒वनी᳚रमुञ्चद॒भि श्रवो᳚ दा॒वने॒ सचे᳚ताः ||{1.61.10}, {1.11.4.10}, {1.4.28.5}
703 अ॒स्येदु॑ त्वे॒षसा᳚ रन्त॒ सिन्ध॑वः॒ परि॒ यद्वज्रे᳚ण सी॒मय॑च्छत् |

ई॒शा॒न॒कृद्दा॒शुषे᳚ दश॒स्यन्तु॒र्वीत॑ये गा॒धं तु॒र्वणिः॑ कः ||{1.61.11}, {1.11.4.11}, {1.4.29.1}
704 अ॒स्मा इदु॒ प्र भ॑रा॒ तूतु॑जानो वृ॒त्राय॒ वज्र॒मीशा᳚नः किये॒धाः |

गोर्न पर्व॒ वि र॑दा तिर॒श्चेष्य॒न्नर्णां᳚स्य॒पां च॒रध्यै᳚ ||{1.61.12}, {1.11.4.12}, {1.4.29.2}
705 अ॒स्येदु॒ प्र ब्रू᳚हि पू॒र्व्याणि॑ तु॒रस्य॒ कर्मा᳚णि॒ नव्य॑ उ॒क्थैः |

यु॒धे यदि॑ष्णा॒न आयु॑धान्यृघा॒यमा᳚णो निरि॒णाति॒ शत्रू॑न् ||{1.61.13}, {1.11.4.13}, {1.4.29.3}
706 अ॒स्येदु॑ भि॒या गि॒रय॑श्च दृ॒ळ्हा द्यावा᳚ च॒ भूमा᳚ ज॒नुष॑स्तुजेते |

उपो᳚ वे॒नस्य॒ जोगु॑वान ओ॒णिं स॒द्यो भु॑वद्वी॒र्या᳚य नो॒धाः ||{1.61.14}, {1.11.4.14}, {1.4.29.4}
707 अ॒स्मा इदु॒ त्यदनु॑ दाय्येषा॒मेको॒ यद्व॒व्ने भूरे॒रीशा᳚नः |

प्रैत॑शं॒ सूर्ये᳚ पस्पृधा॒नं सौव॑श्व्ये॒ सुष्वि॑माव॒दिन्द्रः॑ ||{1.61.15}, {1.11.4.15}, {1.4.29.5}
708 ए॒वा ते᳚ हारियोजना सुवृ॒क्तीन्द्र॒ ब्रह्मा᳚णि॒ गोत॑मासो अक्रन् |

ऐषु॑ वि॒श्वपे᳚शसं॒ धियं᳚ धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{1.61.16}, {1.11.4.16}, {1.4.29.6}
[62] (१-१३) त्रयोदशर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
709 प्र म᳚न्महे शवसा॒नाय॑ शू॒षमा᳚ङ्गू॒षं गिर्व॑णसे अङ्गिर॒स्वत् |

सु॒वृ॒क्तिभिः॑ स्तुव॒त ऋ॑ग्मि॒यायार्चा᳚मा॒र्कं नरे॒ विश्रु॑ताय ||{1.62.1}, {1.11.5.1}, {1.5.1.1}
710 प्र वो᳚ म॒हे महि॒ नमो᳚ भरध्वमाङ्गू॒ष्यं᳚ शवसा॒नाय॒ साम॑ |

येना᳚ नः॒ पूर्वे᳚ पि॒तरः॑ पद॒ज्ञा अर्च᳚न्तो॒ अङ्गि॑रसो॒ गा अवि᳚न्दन् ||{1.62.2}, {1.11.5.2}, {1.5.1.2}
711 इन्द्र॒स्याङ्गि॑रसां चे॒ष्टौ वि॒दत्स॒रमा॒ तन॑याय धा॒सिम् |

बृह॒स्पति॑र्भि॒नदद्रिं᳚ वि॒दद्गाः समु॒स्रिया᳚भिर्वावशन्त॒ नरः॑ ||{1.62.3}, {1.11.5.3}, {1.5.1.3}
712 स सु॒ष्टुभा॒ स स्तु॒भा स॒प्त विप्रैः᳚ स्व॒रेणाद्रिं᳚ स्व॒र्यो॒३॑(ओ॒) नव॑ग्वैः |

स॒र॒ण्युभिः॑ फलि॒गमि᳚न्द्र शक्र व॒लं रवे᳚ण दरयो॒ दश॑ग्वैः ||{1.62.4}, {1.11.5.4}, {1.5.1.4}
713 गृ॒णा॒नो अङ्गि॑रोभिर्दस्म॒ वि व॑रु॒षसा॒ सूर्ये᳚ण॒ गोभि॒रन्धः॑ |

वि भूम्या᳚ अप्रथय इन्द्र॒ सानु॑ दि॒वो रज॒ उप॑रमस्तभायः ||{1.62.5}, {1.11.5.5}, {1.5.1.5}
714 तदु॒ प्रय॑क्षतममस्य॒ कर्म॑ द॒स्मस्य॒ चारु॑तममस्ति॒ दंसः॑ |

उ॒प॒ह्व॒रे यदुप॑रा॒ अपि᳚न्व॒न्मध्व᳚र्णसो न॒द्य१॑(अ॒)श्चत॑स्रः ||{1.62.6}, {1.11.5.6}, {1.5.2.1}
715 द्वि॒ता वि व᳚व्रे स॒नजा॒ सनी᳚ळे अ॒यास्यः॒ स्तव॑मानेभिर॒र्कैः |

भगो॒ न मेने᳚ पर॒मे व्यो᳚म॒न्नधा᳚रय॒द्रोद॑सी सु॒दंसाः᳚ ||{1.62.7}, {1.11.5.7}, {1.5.2.2}
716 स॒नाद्दिवं॒ परि॒ भूमा॒ विरू᳚पे पुन॒र्भुवा᳚ युव॒ती स्वेभि॒रेवैः᳚ |

कृ॒ष्णेभि॑र॒क्तोषा रुश॑द्भि॒र्वपु॑र्भि॒रा च॑रतो अ॒न्यान्या᳚ ||{1.62.8}, {1.11.5.8}, {1.5.2.3}
717 सने᳚मि स॒ख्यं स्व॑प॒स्यमा᳚नः सू॒नुर्दा᳚धार॒ शव॑सा सु॒दंसाः᳚ |

आ॒मासु॑ चिद्दधिषे प॒क्वम॒न्तः पयः॑ कृ॒ष्णासु॒ रुश॒द्रोहि॑णीषु ||{1.62.9}, {1.11.5.9}, {1.5.2.4}
718 स॒नात्सनी᳚ळा अ॒वनी᳚रवा॒ता व्र॒ता र॑क्षन्ते अ॒मृताः॒ सहो᳚भिः |

पु॒रू स॒हस्रा॒ जन॑यो॒ न पत्नी᳚र्दुव॒स्यन्ति॒ स्वसा᳚रो॒ अह्र॑याणम् ||{1.62.10}, {1.11.5.10}, {1.5.2.5}
719 स॒ना॒युवो॒ नम॑सा॒ नव्यो᳚ अ॒र्कैर्व॑सू॒यवो᳚ म॒तयो᳚ दस्म दद्रुः |

पतिं॒ न पत्नी᳚रुश॒तीरु॒शन्तं᳚ स्पृ॒शन्ति॑ त्वा शवसावन्मनी॒षाः ||{1.62.11}, {1.11.5.11}, {1.5.2.6}
720 स॒नादे॒व तव॒ रायो॒ गभ॑स्तौ॒ न क्षीय᳚न्ते॒ नोप॑ दस्यन्ति दस्म |

द्यु॒माँ अ॑सि॒ क्रतु॑माँ इन्द्र॒ धीरः॒ शिक्षा᳚ शचीव॒स्तव॑ नः॒ शची᳚भिः ||{1.62.12}, {1.11.5.12}, {1.5.3.1}
721 स॒ना॒य॒ते गोत॑म इन्द्र॒ नव्य॒मत॑क्ष॒द्ब्रह्म॑ हरि॒योज॑नाय |

सु॒नी॒थाय॑ नः शवसान नो॒धाः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{1.62.13}, {1.11.5.13}, {1.5.3.2}
[63] (१-९) नवर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
722 त्वं म॒हाँ इ᳚न्द्र॒ यो ह॒ शुष्मै॒र्द्यावा᳚ जज्ञा॒नः पृ॑थि॒वी अमे᳚ धाः |

यद्ध॑ ते॒ विश्वा᳚ गि॒रय॑श्चि॒दभ्वा᳚ भि॒या दृ॒ळ्हासः॑ कि॒रणा॒ नैज॑न् ||{1.63.1}, {1.11.6.1}, {1.5.4.1}
723 आ यद्धरी᳚ इन्द्र॒ विव्र॑ता॒ वेरा ते॒ वज्रं᳚ जरि॒ता बा॒ह्वोर्धा᳚त् |

येना᳚विहर्यतक्रतो अ॒मित्रा॒न्पुर॑ इ॒ष्णासि॑ पुरुहूत पू॒र्वीः ||{1.63.2}, {1.11.6.2}, {1.5.4.2}
724 त्वं स॒त्य इ᳚न्द्र धृ॒ष्णुरे॒तान्त्वमृ॑भु॒क्षा नर्य॒स्त्वं षाट् |

त्वं शुष्णं᳚ वृ॒जने᳚ पृ॒क्ष आ॒णौ यूने॒ कुत्सा᳚य द्यु॒मते॒ सचा᳚हन् ||{1.63.3}, {1.11.6.3}, {1.5.4.3}
725 त्वं ह॒ त्यदि᳚न्द्र चोदीः॒ सखा᳚ वृ॒त्रं यद्व॑ज्रिन्वृषकर्मन्नु॒भ्नाः |

यद्ध॑ शूर वृषमणः परा॒चैर्वि दस्यूँ॒र्योना॒वकृ॑तो वृथा॒षाट् ||{1.63.4}, {1.11.6.4}, {1.5.4.4}
726 त्वं ह॒ त्यदि॒न्द्रारि॑षण्यन्दृ॒ळ्हस्य॑ चि॒न्मर्ता᳚ना॒मजु॑ष्टौ |

व्य१॑(अ॒)स्मदा काष्ठा॒ अर्व॑ते वर्घ॒नेव॑ वज्रिञ्छ्नथिह्य॒मित्रा॑न् ||{1.63.5}, {1.11.6.5}, {1.5.4.5}
727 त्वां ह॒ त्यदि॒न्द्रार्ण॑सातौ॒ स्व᳚र्मीळ्हे॒ नर॑ आ॒जा ह॑वन्ते |

तव॑ स्वधाव इ॒यमा स॑म॒र्य ऊ॒तिर्वाजे᳚ष्वत॒साय्या᳚ भूत् ||{1.63.6}, {1.11.6.6}, {1.5.5.1}
728 त्वं ह॒ त्यदि᳚न्द्र स॒प्त युध्य॒न्पुरो᳚ वज्रिन्पुरु॒कुत्सा᳚य दर्दः |

ब॒र्हिर्न यत्सु॒दासे॒ वृथा॒ वर्गं॒हो रा᳚ज॒न्वरि॑वः पू॒रवे᳚ कः ||{1.63.7}, {1.11.6.7}, {1.5.5.2}
729 त्वं त्यां न॑ इन्द्र देव चि॒त्रामिष॒मापो॒ न पी᳚पयः॒ परि॑ज्मन् |

यया᳚ शूर॒ प्रत्य॒स्मभ्यं॒ यंसि॒ त्मन॒मूर्जं॒ न वि॒श्वध॒ क्षर॑ध्यै ||{1.63.8}, {1.11.6.8}, {1.5.5.3}
730 अका᳚रि त इन्द्र॒ गोत॑मेभि॒र्ब्रह्मा॒ण्योक्ता॒ नम॑सा॒ हरि॑भ्याम् |

सु॒पेश॑सं॒ वाज॒मा भ॑रा नः प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{1.63.9}, {1.11.6.9}, {1.5.5.4}
[64] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | मरुतो देवताः | (१-१४) प्रथमादिचतुर्दशर्चाम् जगती (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
731 वृष्णे॒ शर्धा᳚य॒ सुम॑खाय वे॒धसे॒ नोधः॑ सुवृ॒क्तिं प्र भ॑रा म॒रुद्भ्यः॑ |

अ॒पो न धीरो॒ मन॑सा सु॒हस्त्यो॒ गिरः॒ सम᳚ञ्जे वि॒दथे᳚ष्वा॒भुवः॑ ||{1.64.1}, {1.11.7.1}, {1.5.6.1}
732 ते ज॑ज्ञिरे दि॒व ऋ॒ष्वास॑ उ॒क्षणो᳚ रु॒द्रस्य॒ मर्या॒ असु॑रा अरे॒पसः॑ |

पा॒व॒कासः॒ शुच॑यः॒ सूर्या᳚ इव॒ सत्वा᳚नो॒ न द्र॒प्सिनो᳚ घो॒रव॑र्पसः ||{1.64.2}, {1.11.7.2}, {1.5.6.2}
733 युवा᳚नो रु॒द्रा अ॒जरा᳚ अभो॒ग्घनो᳚ वव॒क्षुरध्रि॑गावः॒ पर्व॑ता इव |

दृ॒ळ्हा चि॒द्विश्वा॒ भुव॑नानि॒ पार्थि॑वा॒ प्र च्या᳚वयन्ति दि॒व्यानि॑ म॒ज्मना᳚ ||{1.64.3}, {1.11.7.3}, {1.5.6.3}
734 चि॒त्रैर॒ञ्जिभि॒र्वपु॑षे॒ व्य᳚ञ्जते॒ वक्ष॑स्सु रु॒क्माँ अधि॑ येतिरे शु॒भे |

अंसे᳚ष्वेषां॒ नि मि॑मृक्षुरृ॒ष्टयः॑ सा॒कं ज॑ज्ञिरे स्व॒धया᳚ दि॒वो नरः॑ ||{1.64.4}, {1.11.7.4}, {1.5.6.4}
735 ई॒शा॒न॒कृतो॒ धुन॑यो रि॒शाद॑सो॒ वाता᳚न्वि॒द्युत॒स्तवि॑षीभिरक्रत |

दु॒हन्त्यूध॑र्दि॒व्यानि॒ धूत॑यो॒ भूमिं᳚ पिन्वन्ति॒ पय॑सा॒ परि॑ज्रयः ||{1.64.5}, {1.11.7.5}, {1.5.6.5}
736 पिन्व᳚न्त्य॒पो म॒रुतः॑ सु॒दान॑वः॒ पयो᳚ घृ॒तव॑द्वि॒दथे᳚ष्वा॒भुवः॑ |

अत्यं॒ न मि॒हे वि न॑यन्ति वा॒जिन॒मुत्सं᳚ दुहन्ति स्त॒नय᳚न्त॒मक्षि॑तम् ||{1.64.6}, {1.11.7.6}, {1.5.7.1}
737 म॒हि॒षासो᳚ मा॒यिन॑श्चि॒त्रभा᳚नवो गि॒रयो॒ न स्वत॑वसो रघु॒ष्यदः॑ |

मृ॒गा इ॑व ह॒स्तिनः॑ खादथा॒ वना॒ यदारु॑णीषु॒ तवि॑षी॒रयु॑ग्ध्वम् ||{1.64.7}, {1.11.7.7}, {1.5.7.2}
738 सिं॒हा इ॑व नानदति॒ प्रचे᳚तसः पि॒शा इ॑व सु॒पिशो᳚ वि॒श्ववे᳚दसः |

क्षपो॒ जिन्व᳚न्तः॒ पृष॑तीभिरृ॒ष्टिभिः॒ समित्स॒बाधः॒ शव॒साहि॑मन्यवः ||{1.64.8}, {1.11.7.8}, {1.5.7.3}
739 रोद॑सी॒ आ व॑दता गणश्रियो॒ नृषा᳚चः शूराः॒ शव॒साहि॑मन्यवः |

आ व॒न्धुरे᳚ष्व॒मति॒र्न द॑र्श॒ता वि॒द्युन्न त॑स्थौ मरुतो॒ रथे᳚षु वः ||{1.64.9}, {1.11.7.9}, {1.5.7.4}
740 वि॒श्ववे᳚दसो र॒यिभिः॒ समो᳚कसः॒ सम्मि॑श्लास॒स्तवि॑षीभिर्विर॒प्शिनः॑ |

अस्ता᳚र॒ इषुं᳚ दधिरे॒ गभ॑स्त्योरन॒न्तशु॑ष्मा॒ वृष॑खादयो॒ नरः॑ ||{1.64.10}, {1.11.7.10}, {1.5.7.5}
741 हि॒र॒ण्यये᳚भिः प॒विभिः॑ पयो॒वृध॒ उज्जि॑घ्नन्त आप॒थ्यो॒३॑(ओ॒) न पर्व॑तान् |

म॒खा अ॒यासः॑ स्व॒सृतो᳚ ध्रुव॒च्युतो᳚ दुध्र॒कृतो᳚ म॒रुतो॒ भ्राज॑दृष्टयः ||{1.64.11}, {1.11.7.11}, {1.5.8.1}
742 घृषुं᳚ पाव॒कं व॒निनं॒ विच॑र्षणिं रु॒द्रस्य॑ सू॒नुं ह॒वसा᳚ गृणीमसि |

र॒ज॒स्तुरं᳚ त॒वसं॒ मारु॑तं ग॒णमृ॑जी॒षिणं॒ वृष॑णं सश्चत श्रि॒ये ||{1.64.12}, {1.11.7.12}, {1.5.8.2}
743 प्र नू स मर्तः॒ शव॑सा॒ जनाँ॒ अति॑ त॒स्थौ व॑ ऊ॒ती म॑रुतो॒ यमाव॑त |

अर्व॑द्भि॒र्वाजं᳚ भरते॒ धना॒ नृभि॑रा॒पृच्छ्यं॒ क्रतु॒मा क्षे᳚ति॒ पुष्य॑ति ||{1.64.13}, {1.11.7.13}, {1.5.8.3}
744 च॒र्कृत्यं᳚ मरुतः पृ॒त्सु दु॒ष्टरं᳚ द्यु॒मन्तं॒ शुष्मं᳚ म॒घव॑त्सु धत्तन |

ध॒न॒स्पृत॑मु॒क्थ्यं᳚ वि॒श्वच॑र्षणिं तो॒कं पु॑ष्येम॒ तन॑यं श॒तं हिमाः᳚ ||{1.64.14}, {1.11.7.14}, {1.5.8.4}
745 नू ष्ठि॒रं म॑रुतो वी॒रव᳚न्तमृती॒षाहं᳚ र॒यिम॒स्मासु॑ धत्त |

स॒ह॒स्रिणं᳚ श॒तिनं᳚ शूशु॒वांसं᳚ प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{1.64.15}, {1.11.7.15}, {1.5.8.5}
[65] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
746 प॒श्वा न ता॒युं गुहा॒ चत᳚न्तं॒ नमो᳚ युजा॒नं नमो॒ वह᳚न्तम् ||{1.65.1}, {1.12.1.1}, {1.5.9.1}
747 स॒जोषा॒ धीराः᳚ प॒दैरनु॑ ग्म॒न्नुप॑ त्वा सीद॒न्विश्वे॒ यज॑त्राः ||{1.65.2}, {1.12.1.2}, {1.5.9.2}
748 ऋ॒तस्य॑ दे॒वा अनु᳚ व्र॒ता गु॒र्भुव॒त्परि॑ष्टि॒र्द्यौर्न भूम॑ ||{1.65.3}, {1.12.1.3}, {1.5.9.3}
749 वर्ध᳚न्ती॒मापः॑ प॒न्वा सुशि॑श्विमृ॒तस्य॒ योना॒ गर्भे॒ सुजा᳚तम् ||{1.65.4}, {1.12.1.4}, {1.5.9.4}
750 पु॒ष्टिर्न र॒ण्वा क्षि॒तिर्न पृ॒थ्वी गि॒रिर्न भुज्म॒ क्षोदो॒ न श॒म्भु ||{1.65.5}, {1.12.1.5}, {1.5.9.5}
751 अत्यो॒ नाज्म॒न्सर्ग॑प्रतक्तः॒ सिन्धु॒र्न क्षोदः॒ क ईं᳚ वराते ||{1.65.6}, {1.12.1.6}, {1.5.9.6}
752 जा॒मिः सिन्धू᳚नां॒ भ्राते᳚व॒ स्वस्रा॒मिभ्या॒न्न राजा॒ वना᳚न्यत्ति ||{1.65.7}, {1.12.1.7}, {1.5.9.7}
753 यद्वात॑जूतो॒ वना॒ व्यस्था᳚द॒ग्निर्ह॑ दाति॒ रोमा᳚ पृथि॒व्याः ||{1.65.8}, {1.12.1.8}, {1.5.9.8}
754 श्वसि॑त्य॒प्सु हं॒सो न सीद॒न्क्रत्वा॒ चेति॑ष्ठो वि॒शामु॑ष॒र्भुत् ||{1.65.9}, {1.12.1.9}, {1.5.9.9}
755 सोमो॒ न वे॒धा ऋ॒तप्र॑जातः प॒शुर्न शिश्वा᳚ वि॒भुर्दू॒रेभाः᳚ ||{1.65.10}, {1.12.1.10}, {1.5.9.10}
[66] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
756 र॒यिर्न चि॒त्रा सूरो॒ न सं॒दृगायु॒र्न प्रा॒णो नित्यो॒ न सू॒नुः ||{1.66.1}, {1.12.2.1}, {1.5.10.1}
757 तक्वा॒ न भूर्णि॒र्वना᳚ सिषक्ति॒ पयो॒ न धे॒नुः शुचि᳚र्वि॒भावा᳚ ||{1.66.2}, {1.12.2.2}, {1.5.10.2}
758 दा॒धार॒ क्षेम॒मोको॒ न र॒ण्वो यवो॒ न प॒क्वो जेता॒ जना᳚नाम् ||{1.66.3}, {1.12.2.3}, {1.5.10.3}
759 ऋषि॒र्न स्तुभ्वा᳚ वि॒क्षु प्र॑श॒स्तो वा॒जी न प्री॒तो वयो᳚ दधाति ||{1.66.4}, {1.12.2.4}, {1.5.10.4}
760 दु॒रोक॑शोचिः॒ क्रतु॒र्न नित्यो᳚ जा॒येव॒ योना॒वरं॒ विश्व॑स्मै ||{1.66.5}, {1.12.2.5}, {1.5.10.5}
761 चि॒त्रो यदभ्रा᳚ट् छ्वे॒तो न वि॒क्षु रथो॒ न रु॒क्मी त्वे॒षः स॒मत्सु॑ ||{1.66.6}, {1.12.2.6}, {1.5.10.6}
762 सेने᳚व सृ॒ष्टामं᳚ दधा॒त्यस्तु॒र्न दि॒द्युत्त्वे॒षप्र॑तीका ||{1.66.7}, {1.12.2.7}, {1.5.10.7}
763 य॒मो ह॑ जा॒तो य॒मो जनि॑त्वं जा॒रः क॒नीनां॒ पति॒र्जनी᳚नाम् ||{1.66.8}, {1.12.2.8}, {1.5.10.8}
764 तं व॑श्च॒राथा᳚ व॒यं व॑स॒त्यास्तं॒ न गावो॒ नक्ष᳚न्त इ॒द्धम् ||{1.66.9}, {1.12.2.9}, {1.5.10.9}
765 सिन्धु॒र्न क्षोदः॒ प्र नीची᳚रैनो॒न्नव᳚न्त॒ गावः॒ स्व१॑(अ॒)र्दृशी᳚के ||{1.66.10}, {1.12.2.10}, {1.5.10.10}
[67] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
766 वने᳚षु जा॒युर्मर्ते᳚षु मि॒त्रो वृ॑णी॒ते श्रु॒ष्टिं राजे᳚वाजु॒र्यम् ||{1.67.1}, {1.12.3.1}, {1.5.11.1}
767 क्षेमो॒ न सा॒धुः क्रतु॒र्न भ॒द्रो भुव॑त्स्वा॒धीर्होता᳚ हव्य॒वाट् ||{1.67.2}, {1.12.3.2}, {1.5.11.2}
768 हस्ते॒ दधा᳚नो नृ॒म्णा विश्वा॒न्यमे᳚ दे॒वान्धा॒द्गुहा᳚ नि॒षीद॑न् ||{1.67.3}, {1.12.3.3}, {1.5.11.3}
769 वि॒दन्ती॒मत्र॒ नरो᳚ धियं॒धा हृ॒दा यत्त॒ष्टान्मन्त्राँ॒ अशं᳚सन् ||{1.67.4}, {1.12.3.4}, {1.5.11.4}
770 अ॒जो न क्षां दा॒धार॑ पृथि॒वीं त॒स्तम्भ॒ द्यां मन्त्रे᳚भिः स॒त्यैः ||{1.67.5}, {1.12.3.5}, {1.5.11.5}
771 प्रि॒या प॒दानि॑ प॒श्वो नि पा᳚हि वि॒श्वायु॑रग्ने गु॒हा गुहं᳚ गाः ||{1.67.6}, {1.12.3.6}, {1.5.11.6}
772 य ईं᳚ चि॒केत॒ गुहा॒ भव᳚न्त॒मा यः स॒साद॒ धारा᳚मृ॒तस्य॑ ||{1.67.7}, {1.12.3.7}, {1.5.11.7}
773 वि ये चृ॒तन्त्यृ॒ता सप᳚न्त॒ आदिद्वसू᳚नि॒ प्र व॑वाचास्मै ||{1.67.8}, {1.12.3.8}, {1.5.11.8}
774 वि यो वी॒रुत्सु॒ रोध᳚न्महि॒त्वोत प्र॒जा उ॒त प्र॒सूष्व॒न्तः ||{1.67.9}, {1.12.3.9}, {1.5.11.9}
775 चित्ति॑र॒पां दमे᳚ वि॒श्वायुः॒ सद्मे᳚व॒ धीराः᳚ स॒म्माय॑ चक्रुः ||{1.67.10}, {1.12.3.10}, {1.5.11.10}
[68] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
776 श्री॒णन्नुप॑ स्था॒द्दिवं᳚ भुर॒ण्युः स्था॒तुश्च॒रथ॑म॒क्तून्व्यू᳚र्णोत् ||{1.68.1}, {1.12.4.1}, {1.5.12.1}
777 परि॒ यदे᳚षा॒मेको॒ विश्वे᳚षां॒ भुव॑द्दे॒वो दे॒वानां᳚ महि॒त्वा ||{1.68.2}, {1.12.4.2}, {1.5.12.2}
778 आदित्ते॒ विश्वे॒ क्रतुं᳚ जुषन्त॒ शुष्का॒द्यद्दे᳚व जी॒वो जनि॑ष्ठाः ||{1.68.3}, {1.12.4.3}, {1.5.12.3}
779 भज᳚न्त॒ विश्वे᳚ देव॒त्वं नाम॑ ऋ॒तं सप᳚न्तो अ॒मृत॒मेवैः᳚ ||{1.68.4}, {1.12.4.4}, {1.5.12.4}
780 ऋ॒तस्य॒ प्रेषा᳚ ऋ॒तस्य॑ धी॒तिर्वि॒श्वायु॒र्विश्वे॒ अपां᳚सि चक्रुः ||{1.68.5}, {1.12.4.5}, {1.5.12.5}
781 यस्तुभ्यं॒ दाशा॒द्यो वा᳚ ते॒ शिक्षा॒त्तस्मै᳚ चिकि॒त्वान्र॒यिं द॑यस्व ||{1.68.6}, {1.12.4.6}, {1.5.12.6}
782 होता॒ निष॑त्तो॒ मनो॒रप॑त्ये॒ स चि॒न्न्वा᳚सां॒ पती᳚ रयी॒णाम् ||{1.68.7}, {1.12.4.7}, {1.5.12.7}
783 इ॒च्छन्त॒ रेतो᳚ मि॒थस्त॒नूषु॒ सं जा᳚नत॒ स्वैर्दक्षै॒रमू᳚राः ||{1.68.8}, {1.12.4.8}, {1.5.12.8}
784 पि॒तुर्न पु॒त्राः क्रतुं᳚ जुषन्त॒ श्रोष॒न्ये अ॑स्य॒ शासं᳚ तु॒रासः॑ ||{1.68.9}, {1.12.4.9}, {1.5.12.9}
785 वि राय॑ और्णो॒द्दुरः॑ पुरु॒क्षुः पि॒पेश॒ नाकं॒ स्तृभि॒र्दमू᳚नाः ||{1.68.10}, {1.12.4.10}, {1.5.12.10}
[69] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
786 शु॒क्रः शु॑शु॒क्वाँ उ॒षो न जा॒रः प॒प्रा स॑मी॒ची दि॒वो न ज्योतिः॑ ||{1.69.1}, {1.12.5.1}, {1.5.13.1}
787 परि॒ प्रजा᳚तः॒ क्रत्वा᳚ बभूथ॒ भुवो᳚ दे॒वानां᳚ पि॒ता पु॒त्रः सन् ||{1.69.2}, {1.12.5.2}, {1.5.13.2}
788 वे॒धा अदृ॑प्तो अ॒ग्निर्वि॑जा॒नन्नूध॒र्न गोनां॒ स्वाद्मा᳚ पितू॒नाम् ||{1.69.3}, {1.12.5.3}, {1.5.13.3}
789 जने॒ न शेव॑ आ॒हूर्यः॒ सन्मध्ये॒ निष॑त्तो र॒ण्वो दु॑रो॒णे ||{1.69.4}, {1.12.5.4}, {1.5.13.4}
790 पु॒त्रो न जा॒तो र॒ण्वो दु॑रो॒णे वा॒जी न प्री॒तो विशो॒ वि ता᳚रीत् ||{1.69.5}, {1.12.5.5}, {1.5.13.5}
791 विशो॒ यदह्वे॒ नृभिः॒ सनी᳚ळा अ॒ग्निर्दे᳚व॒त्वा विश्वा᳚न्यश्याः ||{1.69.6}, {1.12.5.6}, {1.5.13.6}
792 नकि॑ष्ट ए॒ता व्र॒ता मि॑नन्ति॒ नृभ्यो॒ यदे॒भ्यः श्रु॒ष्टिं च॒कर्थ॑ ||{1.69.7}, {1.12.5.7}, {1.5.13.7}
793 तत्तु ते॒ दंसो॒ यदह᳚न्समा॒नैर्नृभि॒र्यद्यु॒क्तो वि॒वे रपां᳚सि ||{1.69.8}, {1.12.5.8}, {1.5.13.8}
794 उ॒षो न जा॒रो वि॒भावो॒स्रः संज्ञा᳚तरूप॒श्चिके᳚तदस्मै ||{1.69.9}, {1.12.5.9}, {1.5.13.9}
795 त्मना॒ वह᳚न्तो॒ दुरो॒ व्यृ᳚ण्व॒न्नव᳚न्त॒ विश्वे॒ स्व१॑(अ॒)र्दृशी᳚के ||{1.69.10}, {1.12.5.10}, {1.5.13.10}
[70] (१-११) एकादशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | द्विपदा विराट् छन्दः ||
796 व॒नेम॑ पू॒र्वीर॒र्यो म॑नी॒षा अ॒ग्निः सु॒शोको॒ विश्वा᳚न्यश्याः ||{1.70.1}, {1.12.6.1}, {1.5.14.1}
797 आ दैव्या᳚नि व्र॒ता चि॑कि॒त्वाना मानु॑षस्य॒ जन॑स्य॒ जन्म॑ ||{1.70.2}, {1.12.6.2}, {1.5.14.2}
798 गर्भो॒ यो अ॒पां गर्भो॒ वना᳚नां॒ गर्भ॑श्च स्था॒तां गर्भ॑श्च॒रथा᳚म् ||{1.70.3}, {1.12.6.3}, {1.5.14.3}
799 अद्रौ᳚ चिदस्मा अ॒न्तर्दु॑रो॒णे वि॒शां न विश्वो᳚ अ॒मृतः॑ स्वा॒धीः ||{1.70.4}, {1.12.6.4}, {1.5.14.4}
800 स हि क्ष॒पावाँ᳚ अ॒ग्नी र॑यी॒णां दाश॒द्यो अ॑स्मा॒ अरं᳚ सू॒क्तैः ||{1.70.5}, {1.12.6.5}, {1.5.14.5}
801 ए॒ता चि॑कित्वो॒ भूमा॒ नि पा᳚हि दे॒वानां॒ जन्म॒ मर्ताँ᳚श्च वि॒द्वान् ||{1.70.6}, {1.12.6.6}, {1.5.14.6}
802 वर्धा॒न्यं पू॒र्वीः क्ष॒पो विरू᳚पाः स्था॒तुश्च॒ रथ॑मृ॒तप्र॑वीतम् ||{1.70.7}, {1.12.6.7}, {1.5.14.7}
803 अरा᳚धि॒ होता॒ स्व१॑(अ॒)'र्निष॑त्तः कृ॒ण्वन्विश्वा॒न्यपां᳚सि स॒त्या ||{1.70.8}, {1.12.6.8}, {1.5.14.8}
804 गोषु॒ प्रश॑स्तिं॒ वने᳚षु धिषे॒ भर᳚न्त॒ विश्वे᳚ ब॒लिं स्व᳚र्णः ||{1.70.9}, {1.12.6.9}, {1.5.14.9}
805 वि त्वा॒ नरः॑ पुरु॒त्रा स॑पर्यन्पि॒तुर्न जिव्रे॒र्वि वेदो᳚ भरन्त ||{1.70.10}, {1.12.6.10}, {1.5.14.10}
806 सा॒धुर्न गृ॒ध्नुरस्ते᳚व॒ शूरो॒ याते᳚व भी॒मस्त्वे॒षः स॒मत्सु॑ ||{1.70.11}, {1.12.6.11}, {1.5.14.11}
[71] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
807 उप॒ प्र जि᳚न्वन्नुश॒तीरु॒शन्तं॒ पतिं॒ न नित्यं॒ जन॑यः॒ सनी᳚ळाः |

स्वसा᳚रः॒ श्यावी॒मरु॑षीमजुष्रञ्चि॒त्रमु॒च्छन्ती᳚मु॒षसं॒ न गावः॑ ||{1.71.1}, {1.12.7.1}, {1.5.15.1}
808 वी॒ळु चि॑द्दृ॒ळ्हा पि॒तरो᳚ न उ॒क्थैरद्रिं᳚ रुज॒न्नङ्गि॑रसो॒ रवे᳚ण |

च॒क्रुर्दि॒वो बृ॑ह॒तो गा॒तुम॒स्मे अहः॒ स्व᳚र्विविदुः के॒तुमु॒स्राः ||{1.71.2}, {1.12.7.2}, {1.5.15.2}
809 दध᳚न्नृ॒तं ध॒नय᳚न्नस्य धी॒तिमादिद॒र्यो दि॑धि॒ष्वो॒३॑(ओ॒) विभृ॑त्राः |

अतृ॑ष्यन्तीर॒पसो᳚ य॒न्त्यच्छा᳚ दे॒वाञ्जन्म॒ प्रय॑सा व॒र्धय᳚न्तीः ||{1.71.3}, {1.12.7.3}, {1.5.15.3}
810 मथी॒द्यदीं॒ विभृ॑तो मात॒रिश्वा᳚ गृ॒हेगृ॑हे श्ये॒तो जेन्यो॒ भूत् |

आदीं॒ राज्ञे॒ न सही᳚यसे॒ सचा॒ सन्ना दू॒त्य१॑(अ॒) अंभृग॑वाणो विवाय ||{1.71.4}, {1.12.7.4}, {1.5.15.4}
811 म॒हे यत्पि॒त्र ईं॒ रसं᳚ दि॒वे करव॑ त्सरत्पृश॒न्य॑श्चिकि॒त्वान् |

सृ॒जदस्ता᳚ धृष॒ता दि॒द्युम॑स्मै॒ स्वायां᳚ दे॒वो दु॑हि॒तरि॒ त्विषिं᳚ धात् ||{1.71.5}, {1.12.7.5}, {1.5.15.5}
812 स्व आ यस्तुभ्यं॒ दम॒ आ वि॒भाति॒ नमो᳚ वा॒ दाशा᳚दुश॒तो अनु॒ द्यून् |

वर्धो᳚ अग्ने॒ वयो᳚ अस्य द्वि॒बर्हा॒ यास॑द्रा॒या स॒रथं॒ यं जु॒नासि॑ ||{1.71.6}, {1.12.7.6}, {1.5.16.1}
813 अ॒ग्निं विश्वा᳚ अ॒भि पृक्षः॑ सचन्ते समु॒द्रं न स्र॒वतः॑ स॒प्त य॒ह्वीः |

न जा॒मिभि॒र्वि चि॑किते॒ वयो᳚ नो वि॒दा दे॒वेषु॒ प्रम॑तिं चिकि॒त्वान् ||{1.71.7}, {1.12.7.7}, {1.5.16.2}
814 आ यदि॒षे नृ॒पतिं॒ तेज॒ आन॒ट् छुचि॒ रेतो॒ निषि॑क्तं॒ द्यौर॒भीके᳚ |

अ॒ग्निः शर्ध॑मनव॒द्यं युवा᳚नं स्वा॒ध्यं᳚ जनयत्सू॒दय॑च्च ||{1.71.8}, {1.12.7.8}, {1.5.16.3}
815 मनो॒ न योऽध्व॑नः स॒द्य एत्येकः॑ स॒त्रा सूरो॒ वस्व॑ ईशे |

राजा᳚ना मि॒त्रावरु॑णा सुपा॒णी गोषु॑ प्रि॒यम॒मृतं॒ रक्ष॑माणा ||{1.71.9}, {1.12.7.9}, {1.5.16.4}
816 मा नो᳚ अग्ने स॒ख्या पित्र्या᳚णि॒ प्र म॑र्षिष्ठा अ॒भि वि॒दुष्क॒विः सन् |

नभो॒ न रू॒पं ज॑रि॒मा मि॑नाति पु॒रा तस्या᳚ अ॒भिश॑स्ते॒रधी᳚हि ||{1.71.10}, {1.12.7.10}, {1.5.16.5}
[72] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
817 नि काव्या᳚ वे॒धसः॒ शश्व॑तस्क॒र्हस्ते॒ दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ |

अ॒ग्निर्भु॑वद्रयि॒पती᳚ रयी॒णां स॒त्रा च॑क्रा॒णो अ॒मृता᳚नि॒ विश्वा᳚ ||{1.72.1}, {1.12.8.1}, {1.5.17.1}
818 अ॒स्मे व॒त्सं परि॒ षन्तं॒ न वि᳚न्दन्नि॒च्छन्तो॒ विश्वे᳚ अ॒मृता॒ अमू᳚राः |

श्र॒म॒युवः॑ पद॒व्यो᳚ धियं॒धास्त॒स्थुः प॒दे प॑र॒मे चार्व॒ग्नेः ||{1.72.2}, {1.12.8.2}, {1.5.17.2}
819 ति॒स्रो यद॑ग्ने श॒रद॒स्त्वामिच्छुचिं᳚ घृ॒तेन॒ शुच॑यः सप॒र्यान् |

नामा᳚नि चिद्दधिरे य॒ज्ञिया॒न्यसू᳚दयन्त त॒न्व१॑(अ॒)ः सुजा᳚ताः ||{1.72.3}, {1.12.8.3}, {1.5.17.3}
820 आ रोद॑सी बृह॒ती वेवि॑दानाः॒ प्र रु॒द्रिया᳚ जभ्रिरे य॒ज्ञिया᳚सः |

वि॒दन्मर्तो᳚ ने॒मधि॑ता चिकि॒त्वान॒ग्निं प॒दे प॑र॒मे त॑स्थि॒वांस᳚म् ||{1.72.4}, {1.12.8.4}, {1.5.17.4}
821 सं॒जा॒ना॒ना उप॑ सीदन्नभि॒ज्ञु पत्नी᳚वन्तो नम॒स्यं᳚ नमस्यन् |

रि॒रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ स्वाः सखा॒ सख्यु᳚र्नि॒मिषि॒ रक्ष॑माणाः ||{1.72.5}, {1.12.8.5}, {1.5.17.5}
822 त्रिः स॒प्त यद्गुह्या᳚नि॒ त्वे इत्प॒दावि॑द॒न्निहि॑ता य॒ज्ञिया᳚सः |

तेभी᳚ रक्षन्ते अ॒मृतं᳚ स॒जोषाः᳚ प॒शूञ्च॑ स्था॒तॄञ्च॒रथं᳚ च पाहि ||{1.72.6}, {1.12.8.6}, {1.5.18.1}
823 वि॒द्वाँ अ॑ग्ने व॒युना᳚नि क्षिती॒नां व्या᳚नु॒षक्छु॒रुधो᳚ जी॒वसे᳚ धाः |

अ॒न्त॒र्वि॒द्वाँ अध्व॑नो देव॒याना॒नत᳚न्द्रो दू॒तो अ॑भवो हवि॒र्वाट् ||{1.72.7}, {1.12.8.7}, {1.5.18.2}
824 स्वा॒ध्यो᳚ दि॒व आ स॒प्त य॒ह्वी रा॒यो दुरो॒ व्यृ॑त॒ज्ञा अ॑जानन् |

वि॒दद्गव्यं᳚ स॒रमा᳚ दृ॒ळ्हमू॒र्वं येना॒ नु कं॒ मानु॑षी॒ भोज॑ते॒ विट् ||{1.72.8}, {1.12.8.8}, {1.5.18.3}
825 आ ये विश्वा᳚ स्वप॒त्यानि॑ त॒स्थुः कृ᳚ण्वा॒नासो᳚ अमृत॒त्वाय॑ गा॒तुम् |

म॒ह्ना म॒हद्भिः॑ पृथि॒वी वि त॑स्थे मा॒ता पु॒त्रैरदि॑ति॒र्धाय॑से॒ वेः ||{1.72.9}, {1.12.8.9}, {1.5.18.4}
826 अधि॒ श्रियं॒ नि द॑धु॒श्चारु॑मस्मिन्दि॒वो यद॒क्षी अ॒मृता॒ अकृ᳚ण्वन् |

अध॑ क्षरन्ति॒ सिन्ध॑वो॒ न सृ॒ष्टाः प्र नीची᳚रग्ने॒ अरु॑षीरजानन् ||{1.72.10}, {1.12.8.10}, {1.5.18.5}
[73] (१-१०) दशर्चस्य सूक्तस्य शाक्त्यः पराशर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
827 र॒यिर्न यः पि॑तृवि॒त्तो व॑यो॒धाः सु॒प्रणी᳚तिश्चिकि॒तुषो॒ न शासुः॑ |

स्यो॒न॒शीरति॑थि॒र्न प्री᳚णा॒नो होते᳚व॒ सद्म॑ विध॒तो वि ता᳚रीत् ||{1.73.1}, {1.12.9.1}, {1.5.19.1}
828 दे॒वो न यः स॑वि॒ता स॒त्यम᳚न्मा॒ क्रत्वा᳚ नि॒पाति॑ वृ॒जना᳚नि॒ विश्वा᳚ |

पु॒रु॒प्र॒श॒स्तो अ॒मति॒र्न स॒त्य आ॒त्मेव॒ शेवो᳚ दिधि॒षाय्यो᳚ भूत् ||{1.73.2}, {1.12.9.2}, {1.5.19.2}
829 दे॒वो न यः पृ॑थि॒वीं वि॒श्वधा᳚या उप॒क्षेति॑ हि॒तमि॑त्रो॒ न राजा᳚ |

पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा अ॑नव॒द्या पति॑जुष्टेव॒ नारी᳚ ||{1.73.3}, {1.12.9.3}, {1.5.19.3}
830 तं त्वा॒ नरो॒ दम॒ आ नित्य॑मि॒द्धमग्ने॒ सच᳚न्त क्षि॒तिषु॑ ध्रु॒वासु॑ |

अधि॑ द्यु॒म्नं नि द॑धु॒र्भूर्य॑स्मि॒न्भवा᳚ वि॒श्वायु॑र्ध॒रुणो᳚ रयी॒णाम् ||{1.73.4}, {1.12.9.4}, {1.5.19.4}
831 वि पृक्षो᳚ अग्ने म॒घवा᳚नो अश्यु॒र्वि सू॒रयो॒ दद॑तो॒ विश्व॒मायुः॑ |

स॒नेम॒ वाजं᳚ समि॒थेष्व॒र्यो भा॒गं दे॒वेषु॒ श्रव॑से॒ दधा᳚नाः ||{1.73.5}, {1.12.9.5}, {1.5.19.5}
832 ऋ॒तस्य॒ हि धे॒नवो᳚ वावशा॒नाः स्मदू᳚ध्नीः पी॒पय᳚न्त॒ द्युभ॑क्ताः |

प॒रा॒वतः॑ सुम॒तिं भिक्ष॑माणा॒ वि सिन्ध॑वः स॒मया᳚ सस्रु॒रद्रि᳚म् ||{1.73.6}, {1.12.9.6}, {1.5.20.1}
833 त्वे अ॑ग्ने सुम॒तिं भिक्ष॑माणा दि॒वि श्रवो᳚ दधिरे य॒ज्ञिया᳚सः |

नक्ता᳚ च च॒क्रुरु॒षसा॒ विरू᳚पे कृ॒ष्णं च॒ वर्ण॑मरु॒णं च॒ सं धुः॑ ||{1.73.7}, {1.12.9.7}, {1.5.20.2}
834 यान्रा॒ये मर्ता॒न्सुषू᳚दो अग्ने॒ ते स्या᳚म म॒घवा᳚नो व॒यं च॑ |

छा॒येव॒ विश्वं॒ भुव॑नं सिसक्ष्यापप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् ||{1.73.8}, {1.12.9.8}, {1.5.20.3}
835 अर्व॑द्भिरग्ने॒ अर्व॑तो॒ नृभि॒र्नॄन्वी॒रैर्वी॒रान्व॑नुयामा॒ त्वोताः᳚ |

ई॒शा॒नासः॑ पितृवि॒त्तस्य॑ रा॒यो वि सू॒रयः॑ श॒तहि॑मा नो अश्युः ||{1.73.9}, {1.12.9.9}, {1.5.20.4}
836 ए॒ता ते᳚ अग्न उ॒चथा᳚नि वेधो॒ जुष्टा᳚नि सन्तु॒ मन॑से हृ॒दे च॑ |

श॒केम॑ रा॒यः सु॒धुरो॒ यमं॒ तेऽधि॒ श्रवो᳚ दे॒वभ॑क्तं॒ दधा᳚नाः ||{1.73.10}, {1.12.9.10}, {1.5.20.5}
[74] (१-९) नवर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
837 उ॒प॒प्र॒यन्तो᳚ अध्व॒रं मन्त्रं᳚ वोचेमा॒ग्नये᳚ |

आ॒रे अ॒स्मे च॑ शृण्व॒ते ||{1.74.1}, {1.13.1.1}, {1.5.21.1}
838 यः स्नीहि॑तीषु पू॒र्व्यः सं᳚जग्मा॒नासु॑ कृ॒ष्टिषु॑ |

अर॑क्षद्दा॒शुषे॒ गय᳚म् ||{1.74.2}, {1.13.1.2}, {1.5.21.2}
839 उ॒त ब्रु॑वन्तु ज॒न्तव॒ उद॒ग्निर्वृ॑त्र॒हाज॑नि |

ध॒नं॒ज॒यो रणे᳚रणे ||{1.74.3}, {1.13.1.3}, {1.5.21.3}
840 यस्य॑ दू॒तो असि॒ क्षये॒ वेषि॑ ह॒व्यानि॑ वी॒तये᳚ |

द॒स्मत्कृ॒णोष्य॑ध्व॒रम् ||{1.74.4}, {1.13.1.4}, {1.5.21.4}
841 तमित्सु॑ह॒व्यम᳚ङ्गिरः सुदे॒वं स॑हसो यहो |

जना᳚ आहुः सुब॒र्हिष᳚म् ||{1.74.5}, {1.13.1.5}, {1.5.21.5}
842 आ च॒ वहा᳚सि॒ ताँ इ॒ह दे॒वाँ उप॒ प्रश॑स्तये |

ह॒व्या सु॑श्चन्द्र वी॒तये᳚ ||{1.74.6}, {1.13.1.6}, {1.5.22.1}
843 न योरु॑प॒ब्दिरश्व्यः॑ शृ॒ण्वे रथ॑स्य॒ कच्च॒न |

यद॑ग्ने॒ यासि॑ दू॒त्य᳚म् ||{1.74.7}, {1.13.1.7}, {1.5.22.2}
844 त्वोतो᳚ वा॒ज्यह्र॑यो॒ऽभि पूर्व॑स्मा॒दप॑रः |

प्र दा॒श्वाँ अ॑ग्ने अस्थात् ||{1.74.8}, {1.13.1.8}, {1.5.22.3}
845 उ॒त द्यु॒मत्सु॒वीर्यं᳚ बृ॒हद॑ग्ने विवाससि |

दे॒वेभ्यो᳚ देव दा॒शुषे᳚ ||{1.74.9}, {1.13.1.9}, {1.5.22.4}
[75] (१-५) पञ्चर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
846 जु॒षस्व॑ स॒प्रथ॑स्तमं॒ वचो᳚ दे॒वप्स॑रस्तमम् |

ह॒व्या जुह्वा᳚न आ॒सनि॑ ||{1.75.1}, {1.13.2.1}, {1.5.23.1}
847 अथा᳚ ते अङ्गिरस्त॒माग्ने᳚ वेधस्तम प्रि॒यम् |

वो॒चेम॒ ब्रह्म॑ सान॒सि ||{1.75.2}, {1.13.2.2}, {1.5.23.2}
848 कस्ते᳚ जा॒मिर्जना᳚ना॒मग्ने॒ को दा॒श्व॑ध्वरः |

को ह॒ कस्मि᳚न्नसि श्रि॒तः ||{1.75.3}, {1.13.2.3}, {1.5.23.3}
849 त्वं जा॒मिर्जना᳚ना॒मग्ने᳚ मि॒त्रो अ॑सि प्रि॒यः |

सखा॒ सखि॑भ्य॒ ईड्यः॑ ||{1.75.4}, {1.13.2.4}, {1.5.23.4}
850 यजा᳚ नो मि॒त्रावरु॑णा॒ यजा᳚ दे॒वाँ ऋ॒तं बृ॒हत् |

अग्ने॒ यक्षि॒ स्वं दम᳚म् ||{1.75.5}, {1.13.2.5}, {1.5.23.5}
[76] (१-५) पञ्चर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
851 का त॒ उपे᳚ति॒र्मन॑सो॒ वरा᳚य॒ भुव॑दग्ने॒ शंत॑मा॒ का म॑नी॒षा |

को वा᳚ य॒ज्ञैः परि॒ दक्षं᳚ त आप॒ केन॑ वा ते॒ मन॑सा दाशेम ||{1.76.1}, {1.13.3.1}, {1.5.24.1}
852 एह्य॑ग्न इ॒ह होता॒ नि षी॒दाद॑ब्धः॒ सु पु॑रए॒ता भ॑वा नः |

अव॑तां त्वा॒ रोद॑सी विश्वमि॒न्वे यजा᳚ म॒हे सौ᳚मन॒साय॑ दे॒वान् ||{1.76.2}, {1.13.3.2}, {1.5.24.2}
853 प्र सु विश्वा᳚न्र॒क्षसो॒ धक्ष्य॑ग्ने॒ भवा᳚ य॒ज्ञाना᳚मभिशस्ति॒पावा᳚ |

अथा व॑ह॒ सोम॑पतिं॒ हरि॑भ्यामाति॒थ्यम॑स्मै चकृमा सु॒दाव्ने᳚ ||{1.76.3}, {1.13.3.3}, {1.5.24.3}
854 प्र॒जाव॑ता॒ वच॑सा॒ वह्नि॑रा॒सा च॑ हु॒वे नि च॑ सत्सी॒ह दे॒वैः |

वेषि॑ हो॒त्रमु॒त पो॒त्रं य॑जत्र बो॒धि प्र॑यन्तर्जनित॒र्वसू᳚नाम् ||{1.76.4}, {1.13.3.4}, {1.5.24.4}
855 यथा॒ विप्र॑स्य॒ मनु॑षो ह॒विर्भि॑र्दे॒वाँ अय॑जः क॒विभिः॑ क॒विः सन् |

ए॒वा हो᳚तः सत्यतर॒ त्वम॒द्याग्ने᳚ म॒न्द्रया᳚ जु॒ह्वा᳚ यजस्व ||{1.76.5}, {1.13.3.5}, {1.5.24.5}
[77] (१-५) पञ्चर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
856 क॒था दा᳚शेमा॒ग्नये॒ कास्मै᳚ दे॒वजु॑ष्टोच्यते भा॒मिने॒ गीः |

यो मर्त्ये᳚ष्व॒मृत॑ ऋ॒तावा॒ होता॒ यजि॑ष्ठ॒ इत्कृ॒णोति॑ दे॒वान् ||{1.77.1}, {1.13.4.1}, {1.5.25.1}
857 यो अ॑ध्व॒रेषु॒ शंत॑म ऋ॒तावा॒ होता॒ तमू॒ नमो᳚भि॒रा कृ॑णुध्वम् |

अ॒ग्निर्यद्वेर्मर्ता᳚य दे॒वान्स चा॒ बोधा᳚ति॒ मन॑सा यजाति ||{1.77.2}, {1.13.4.2}, {1.5.25.2}
858 स हि क्रतुः॒ स मर्यः॒ स सा॒धुर्मि॒त्रो न भू॒दद्भु॑तस्य र॒थीः |

तं मेधे᳚षु प्रथ॒मं दे᳚व॒यन्ती॒र्विश॒ उप॑ ब्रुवते द॒स्ममारीः᳚ ||{1.77.3}, {1.13.4.3}, {1.5.25.3}
859 स नो᳚ नृ॒णां नृत॑मो रि॒शादा᳚ अ॒ग्निर्गिरोऽव॑सा वेतु धी॒तिम् |

तना᳚ च॒ ये म॒घवा᳚नः॒ शवि॑ष्ठा॒ वाज॑प्रसूता इ॒षय᳚न्त॒ मन्म॑ ||{1.77.4}, {1.13.4.4}, {1.5.25.4}
860 ए॒वाग्निर्गोत॑मेभिरृ॒तावा॒ विप्रे᳚भिरस्तोष्ट जा॒तवे᳚दाः |

स ए᳚षु द्यु॒म्नं पी᳚पय॒त्स वाजं॒ स पु॒ष्टिं या᳚ति॒ जोष॒मा चि॑कि॒त्वान् ||{1.77.5}, {1.13.4.5}, {1.5.25.5}
[78] (१-५) पञ्चर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्निदेवता | गायत्री छन्दः ||
861 अ॒भि त्वा॒ गोत॑मा गि॒रा जात॑वेदो॒ विच॑र्षणे |

द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{1.78.1}, {1.13.5.1}, {1.5.26.1}
862 तमु॑ त्वा॒ गोत॑मो गि॒रा रा॒यस्का᳚मो दुवस्यति |

द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{1.78.2}, {1.13.5.2}, {1.5.26.2}
863 तमु॑ त्वा वाज॒सात॑ममङ्गिर॒स्वद्ध॑वामहे |

द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{1.78.3}, {1.13.5.3}, {1.5.26.3}
864 तमु॑ त्वा वृत्र॒हन्त॑मं॒ यो दस्यूँ᳚रवधूनु॒षे |

द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{1.78.4}, {1.13.5.4}, {1.5.26.4}
865 अवो᳚चाम॒ रहू᳚गणा अ॒ग्नये॒ मधु॑म॒द्वचः॑ |

द्यु॒म्नैर॒भि प्र णो᳚नुमः ||{1.78.5}, {1.13.5.5}, {1.5.26.5}
[79] (१-१२) द्वादशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | (१-३) प्रथमतृचस्याग्निर्मध्यमोऽग्निर्वा (४-१२) चतुर्थ्यादिनवर्चाञ्चाग्निदेर्वता (१-३) प्रथमतृचस्य त्रिष्टुप् (४-६) द्वितीयतृचस्योष्णिक् (७-१२) तृतीयचतुर्थत्रचयोश्च गायत्री छन्दांसि ||
866 हिर᳚ण्यकेशो॒ रज॑सो विसा॒रेऽहि॒र्धुनि॒र्वात॑ इव॒ ध्रजी᳚मान् |

शुचि॑भ्राजा उ॒षसो॒ नवे᳚दा॒ यश॑स्वतीरप॒स्युवो॒ न स॒त्याः ||{1.79.1}, {1.13.6.1}, {1.5.27.1}
867 आ ते᳚ सुप॒र्णा अ॑मिनन्तँ॒ एवैः᳚ कृ॒ष्णो नो᳚नाव वृष॒भो यदी॒दम् |

शि॒वाभि॒र्न स्मय॑मानाभि॒रागा॒त्पत᳚न्ति॒ मिहः॑ स्त॒नय᳚न्त्य॒भ्रा ||{1.79.2}, {1.13.6.2}, {1.5.27.2}
868 यदी᳚मृ॒तस्य॒ पय॑सा॒ पिया᳚नो॒ नय᳚न्नृ॒तस्य॑ प॒थिभी॒ रजि॑ष्ठैः |

अ॒र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा॒ त्वचं᳚ पृञ्च॒न्त्युप॑रस्य॒ योनौ᳚ ||{1.79.3}, {1.13.6.3}, {1.5.27.3}
869 अग्ने॒ वाज॑स्य॒ गोम॑त॒ ईशा᳚नः सहसो यहो |

अ॒स्मे धे᳚हि जातवेदो॒ महि॒ श्रवः॑ ||{1.79.4}, {1.13.6.4}, {1.5.27.4}
870 स इ॑धा॒नो वसु॑ष्क॒विर॒ग्निरी॒ळेन्यो᳚ गि॒रा |

रे॒वद॒स्मभ्यं᳚ पुर्वणीक दीदिहि ||{1.79.5}, {1.13.6.5}, {1.5.27.5}
871 क्ष॒पो रा᳚जन्नु॒त त्मनाग्ने॒ वस्तो᳚रु॒तोषसः॑ |

स ति॑ग्मजम्भ र॒क्षसो᳚ दह॒ प्रति॑ ||{1.79.6}, {1.13.6.6}, {1.5.27.6}
872 अवा᳚ नो अग्न ऊ॒तिभि॑र्गाय॒त्रस्य॒ प्रभ᳚र्मणि |

विश्वा᳚सु धी॒षु व᳚न्द्य ||{1.79.7}, {1.13.6.7}, {1.5.28.1}
873 आ नो᳚ अग्ने र॒यिं भ॑र सत्रा॒साहं॒ वरे᳚ण्यम् |

विश्वा᳚सु पृ॒त्सु दु॒ष्टर᳚म् ||{1.79.8}, {1.13.6.8}, {1.5.28.2}
874 आ नो᳚ अग्ने सुचे॒तुना᳚ र॒यिं वि॒श्वायु॑पोषसम् |

मा॒र्डी॒कं धे᳚हि जी॒वसे᳚ ||{1.79.9}, {1.13.6.9}, {1.5.28.3}
875 प्र पू॒तास्ति॒ग्मशो᳚चिषे॒ वाचो᳚ गोतमा॒ग्नये᳚ |

भर॑स्व सुम्न॒युर्गिरः॑ ||{1.79.10}, {1.13.6.10}, {1.5.28.4}
876 यो नो᳚ अग्नेऽभि॒दास॒त्यन्ति॑ दू॒रे प॑दी॒ष्ट सः |

अ॒स्माक॒मिद्वृ॒धे भ॑व ||{1.79.11}, {1.13.6.11}, {1.5.28.5}
877 स॒ह॒स्रा॒क्षो विच॑र्षणिर॒ग्नी रक्षां᳚सि सेधति |

होता᳚ गृणीत उ॒क्थ्यः॑ ||{1.79.12}, {1.13.6.12}, {1.5.28.6}
[80] (१-१६) षोळशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | (१-१५) प्रथमादिपञ्चदशर्चामिन्द्रः (१६) षोडश्याश्चेन्द्रोऽथर्वा मनुर्दद्यङ् च देवताः | प‌ङ्क्तिश्छन्दः ||
878 इ॒त्था हि सोम॒ इन्मदे᳚ ब्र॒ह्मा च॒कार॒ वर्ध॑नम् |

शवि॑ष्ठ वज्रि॒न्नोज॑सा पृथि॒व्या निः श॑शा॒ अहि॒मर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.1}, {1.13.7.1}, {1.5.29.1}
879 स त्वा᳚मद॒द्वृषा॒ मदः॒ सोमः॑ श्ये॒नाभृ॑तः सु॒तः |

येना᳚ वृ॒त्रं निर॒द्भ्यो ज॒घन्थ॑ वज्रि॒न्नोज॒सार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.2}, {1.13.7.2}, {1.5.29.2}
880 प्रेह्य॒भी᳚हि धृष्णु॒हि न ते॒ वज्रो॒ नि यं᳚सते |

इन्द्र॑ नृ॒म्णं हि ते॒ शवो॒ हनो᳚ वृ॒त्रं जया᳚ अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.3}, {1.13.7.3}, {1.5.29.3}
881 निरि᳚न्द्र॒ भूम्या॒ अधि॑ वृ॒त्रं ज॑घन्थ॒ निर्दि॒वः |

सृ॒जा म॒रुत्व॑ती॒रव॑ जी॒वध᳚न्या इ॒मा अ॒पोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.4}, {1.13.7.4}, {1.5.29.4}
882 इन्द्रो᳚ वृ॒त्रस्य॒ दोध॑तः॒ सानुं॒ वज्रे᳚ण हीळि॒तः |

अ॒भि॒क्रम्याव॑ जिघ्नते॒ऽपः सर्मा᳚य चो॒दय॒न्नर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.5}, {1.13.7.5}, {1.5.29.5}
883 अधि॒ सानौ॒ नि जि॑घ्नते॒ वज्रे᳚ण श॒तप᳚र्वणा |

म॒न्दा॒न इन्द्रो॒ अन्ध॑सः॒ सखि॑भ्यो गा॒तुमि॑च्छ॒त्यर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.6}, {1.13.7.6}, {1.5.30.1}
884 इन्द्र॒ तुभ्य॒मिद॑द्रि॒वोऽनु॑त्तं वज्रिन्वी॒र्य᳚म् |

यद्ध॒ त्यं मा॒यिनं᳚ मृ॒गं तमु॒ त्वं मा॒यया᳚वधी॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.7}, {1.13.7.7}, {1.5.30.2}
885 वि ते॒ वज्रा᳚सो अस्थिरन्नव॒तिं ना॒व्या॒३॑(आ॒) अनु॑ |

म॒हत्त॑ इन्द्र वी॒र्यं᳚ बा॒ह्वोस्ते॒ बलं᳚ हि॒तमर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.8}, {1.13.7.8}, {1.5.30.3}
886 स॒हस्रं᳚ सा॒कम॑र्चत॒ परि॑ ष्टोभत विंश॒तिः |

श॒तैन॒मन्व॑नोनवु॒रिन्द्रा᳚य॒ ब्रह्मोद्य॑त॒मर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.9}, {1.13.7.9}, {1.5.30.4}
887 इन्द्रो᳚ वृ॒त्रस्य॒ तवि॑षीं॒ निर॑ह॒न्सह॑सा॒ सहः॑ |

म॒हत्तद॑स्य॒ पौंस्यं᳚ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒दर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.10}, {1.13.7.10}, {1.5.30.5}
888 इ॒मे चि॒त्तव॑ म॒न्यवे॒ वेपे᳚ते भि॒यसा᳚ म॒ही |

यदि᳚न्द्र वज्रि॒न्नोज॑सा वृ॒त्रं म॒रुत्वाँ॒ अव॑धी॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.11}, {1.13.7.11}, {1.5.31.1}
889 न वेप॑सा॒ न त᳚न्य॒तेन्द्रं᳚ वृ॒त्रो वि बी᳚भयत् |

अ॒भ्ये᳚नं॒ वज्र॑ आय॒सः स॒हस्र॑भृष्टिराय॒तार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.12}, {1.13.7.12}, {1.5.31.2}
890 यद्वृ॒त्रं तव॑ चा॒शनिं॒ वज्रे᳚ण स॒मयो᳚धयः |

अहि॑मिन्द्र॒ जिघां᳚सतो दि॒वि ते᳚ बद्बधे॒ शवोऽर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.13}, {1.13.7.13}, {1.5.31.3}
891 अ॒भि॒ष्ट॒ने ते᳚ अद्रिवो॒ यत्स्था जग॑च्च रेजते |

त्वष्टा᳚ चि॒त्तव॑ म॒न्यव॒ इन्द्र॑ वेवि॒ज्यते᳚ भि॒यार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.14}, {1.13.7.14}, {1.5.31.4}
892 न॒हि नु याद॑धी॒मसीन्द्रं॒ को वी॒र्या᳚ प॒रः |

तस्मि᳚न्नृ॒म्णमु॒त क्रतुं᳚ दे॒वा ओजां᳚सि॒ सं द॑धु॒रर्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.15}, {1.13.7.15}, {1.5.31.5}
893 यामथ᳚र्वा॒ मनु॑ष्पि॒ता द॒ध्यङ्धिय॒मत्न॑त |

तस्मि॒न्ब्रह्मा᳚णि पू॒र्वथेन्द्र॑ उ॒क्था सम॑ग्म॒तार्च॒न्ननु॑ स्व॒राज्य᳚म् ||{1.80.16}, {1.13.7.16}, {1.5.31.6}
[81] (१-९) नवर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | इन्द्रो देवता | प‌ङ्क्तिश्छन्दः ||
894 इन्द्रो॒ मदा᳚य वावृधे॒ शव॑से वृत्र॒हा नृभिः॑ |

तमिन्म॒हत्स्वा॒जिषू॒तेमर्भे᳚ हवामहे॒ स वाजे᳚षु॒ प्र नो᳚ऽविषत् ||{1.81.1}, {1.13.8.1}, {1.6.1.1}
895 असि॒ हि वी᳚र॒ सेन्योऽसि॒ भूरि॑ पराद॒दिः |

असि॑ द॒भ्रस्य॑ चिद्वृ॒धो यज॑मानाय शिक्षसि सुन्व॒ते भूरि॑ ते॒ वसु॑ ||{1.81.2}, {1.13.8.2}, {1.6.1.2}
896 यदु॒दीर॑त आ॒जयो᳚ धृ॒ष्णवे᳚ धीयते॒ धना᳚ |

यु॒क्ष्वा म॑द॒च्युता॒ हरी॒ कं हनः॒ कं वसौ᳚ दधो॒ऽस्माँ इ᳚न्द्र॒ वसौ᳚ दधः ||{1.81.3}, {1.13.8.3}, {1.6.1.3}
897 क्रत्वा᳚ म॒हाँ अ॑नुष्व॒धं भी॒म आ वा᳚वृधे॒ शवः॑ |

श्रि॒य ऋ॒ष्व उ॑पा॒कयो॒र्नि शि॒प्री हरि॑वान्दधे॒ हस्त॑यो॒र्वज्र॑माय॒सम् ||{1.81.4}, {1.13.8.4}, {1.6.1.4}
898 आ प॑प्रौ॒ पार्थि॑वं॒ रजो᳚ बद्ब॒धे रो᳚च॒ना दि॒वि |

न त्वावाँ᳚ इन्द्र॒ कश्च॒न न जा॒तो न ज॑निष्य॒तेऽति॒ विश्वं᳚ ववक्षिथ ||{1.81.5}, {1.13.8.5}, {1.6.1.5}
899 यो अ॒र्यो म॑र्त॒भोज॑नं परा॒ददा᳚ति दा॒शुषे᳚ |

इन्द्रो᳚ अ॒स्मभ्यं᳚ शिक्षतु॒ वि भ॑जा॒ भूरि॑ ते॒ वसु॑ भक्षी॒य तव॒ राध॑सः ||{1.81.6}, {1.13.8.6}, {1.6.2.1}
900 मदे᳚मदे॒ हि नो᳚ द॒दिर्यू॒था गवा᳚मृजु॒क्रतुः॑ |

सं गृ॑भाय पु॒रू श॒तोभ॑याह॒स्त्या वसु॑ शिशी॒हि रा॒य आ भ॑र ||{1.81.7}, {1.13.8.7}, {1.6.2.2}
901 मा॒दय॑स्व सु॒ते सचा॒ शव॑से शूर॒ राध॑से |

वि॒द्मा हि त्वा᳚ पुरू॒वसु॒मुप॒ कामा᳚न्ससृ॒ज्महेऽथा᳚ नोऽवि॒ता भ॑व ||{1.81.8}, {1.13.8.8}, {1.6.2.3}
902 ए॒ते त॑ इन्द्र ज॒न्तवो॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् |

अ॒न्तर्हि ख्यो जना᳚नाम॒र्यो वेदो॒ अदा᳚शुषां॒ तेषां᳚ नो॒ वेद॒ आ भ॑र ||{1.81.9}, {1.13.8.9}, {1.6.2.4}
[82] (१-६) षळृर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्चर्चाम् प‌ङ्क्तिः (६) षष्ठ्याश्च जगती छन्दसी ||
903 उपो॒ षु शृ॑णु॒ही गिरो॒ मघ॑व॒न्मात॑था इव |

य॒दा नः॑ सू॒नृता᳚वतः॒ कर॒ आद॒र्थया᳚स॒ इद्योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{1.82.1}, {1.13.9.1}, {1.6.3.1}
904 अक्ष॒न्नमी᳚मदन्त॒ ह्यव॑ प्रि॒या अ॑धूषत |

अस्तो᳚षत॒ स्वभा᳚नवो॒ विप्रा॒ नवि॑ष्ठया म॒ती योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{1.82.2}, {1.13.9.2}, {1.6.3.2}
905 सु॒सं॒दृशं᳚ त्वा व॒यं मघ॑वन्वन्दिषी॒महि॑ |

प्र नू॒नं पू॒र्णव᳚न्धुरः स्तु॒तो या᳚हि॒ वशाँ॒ अनु॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{1.82.3}, {1.13.9.3}, {1.6.3.3}
906 स घा॒ तं वृष॑णं॒ रथ॒मधि॑ तिष्ठाति गो॒विद᳚म् |

यः पात्रं᳚ हारियोज॒नं पू॒र्णमि᳚न्द्र॒ चिके᳚तति॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{1.82.4}, {1.13.9.4}, {1.6.3.4}
907 यु॒क्तस्ते᳚ अस्तु॒ दक्षि॑ण उ॒त स॒व्यः श॑तक्रतो |

तेन॑ जा॒यामुप॑ प्रि॒यां म᳚न्दा॒नो या॒ह्यन्ध॑सो॒ योजा॒ न्वि᳚न्द्र ते॒ हरी᳚ ||{1.82.5}, {1.13.9.5}, {1.6.3.5}
908 यु॒नज्मि॑ ते॒ ब्रह्म॑णा के॒शिना॒ हरी॒ उप॒ प्र या᳚हि दधि॒षे गभ॑स्त्योः |

उत्त्वा᳚ सु॒तासो᳚ रभ॒सा अ॑मन्दिषुः पूष॒ण्वान्व॑ज्रि॒न्समु॒ पत्न्या᳚मदः ||{1.82.6}, {1.13.9.6}, {1.6.3.6}
[83] (१-६) षळृर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | इन्द्रो देवता | जगती छन्दः ||
909 अश्वा᳚वति प्रथ॒मो गोषु॑ गच्छति सुप्रा॒वीरि᳚न्द्र॒ मर्त्य॒स्तवो॒तिभिः॑ |

तमित्पृ॑णक्षि॒ वसु॑ना॒ भवी᳚यसा॒ सिन्धु॒मापो॒ यथा॒भितो॒ विचे᳚तसः ||{1.83.1}, {1.13.10.1}, {1.6.4.1}
910 आपो॒ न दे॒वीरुप॑ यन्ति हो॒त्रिय॑म॒वः प॑श्यन्ति॒ वित॑तं॒ यथा॒ रजः॑ |

प्रा॒चैर्दे॒वासः॒ प्र ण॑यन्ति देव॒युं ब्र᳚ह्म॒प्रियं᳚ जोषयन्ते व॒रा इ॑व ||{1.83.2}, {1.13.10.2}, {1.6.4.2}
911 अधि॒ द्वयो᳚रदधा उ॒क्थ्य१॑(अ॒) अंवचो᳚ य॒तस्रु॑चा मिथु॒ना या स॑प॒र्यतः॑ |

असं᳚यत्तो व्र॒ते ते᳚ क्षेति॒ पुष्य॑ति भ॒द्रा श॒क्तिर्यज॑मानाय सुन्व॒ते ||{1.83.3}, {1.13.10.3}, {1.6.4.3}
912 आदङ्गि॑राः प्रथ॒मं द॑धिरे॒ वय॑ इ॒द्धाग्न॑यः॒ शम्या॒ ये सु॑कृ॒त्यया᳚ |

सर्वं᳚ प॒णेः सम॑विन्दन्त॒ भोज॑न॒मश्वा᳚वन्तं॒ गोम᳚न्त॒मा प॒शुं नरः॑ ||{1.83.4}, {1.13.10.4}, {1.6.4.4}
913 य॒ज्ञैरथ᳚र्वा प्रथ॒मः प॒थस्त॑ते॒ ततः॒ सूर्यो᳚ व्रत॒पा वे॒न आज॑नि |

आ गा आ᳚जदु॒शना᳚ का॒व्यः सचा᳚ य॒मस्य॑ जा॒तम॒मृतं᳚ यजामहे ||{1.83.5}, {1.13.10.5}, {1.6.4.5}
914 ब॒र्हिर्वा॒ यत्स्व॑प॒त्याय॑ वृ॒ज्यते॒ऽर्को वा॒ श्लोक॑मा॒घोष॑ते दि॒वि |

ग्रावा॒ यत्र॒ वद॑ति का॒रुरु॒क्थ्य१॑(अ॒)स्तस्येदिन्द्रो᳚ अभिपि॒त्वेषु॑ रण्यति ||{1.83.6}, {1.13.10.6}, {1.6.4.6}
[84] (१-२०) विंशत्यृचस्य सूक्तस्य रहूगणो गोतम ऋषिः | इन्द्रो देवता | (१-६) प्रथमद्वितीयतृचयोरनुष्टुप् (७-९) तृतीयतृचस्योष्णिक् (१०-१२) चतुथर्त्रचस्य प‌ङ्क्तिः (१३-१५) पञ्चमतृचस्य गायत्री (१६-१८) षष्ठतृचस्य त्रिष्टुप् (१९-२०) एकोनविंश्या विंश्याश्च प्रगाथः (विषमाया बृहती, समायाः सतोबृहती) छन्दांसि ||
915 असा᳚वि॒ सोम॑ इन्द्र ते॒ शवि॑ष्ठ धृष्ण॒वा ग॑हि |

आ त्वा᳚ पृणक्त्विन्द्रि॒यं रजः॒ सूर्यो॒ न र॒श्मिभिः॑ ||{1.84.1}, {1.13.11.1}, {1.6.5.1}
916 इन्द्र॒मिद्धरी᳚ वह॒तोऽप्र॑तिधृष्टशवसम् |

ऋषी᳚णां च स्तु॒तीरुप॑ य॒ज्ञं च॒ मानु॑षाणाम् ||{1.84.2}, {1.13.11.2}, {1.6.5.2}
917 आ ति॑ष्ठ वृत्रह॒न्रथं᳚ यु॒क्ता ते॒ ब्रह्म॑णा॒ हरी᳚ |

अ॒र्वा॒चीनं॒ सु ते॒ मनो॒ ग्रावा᳚ कृणोतु व॒ग्नुना᳚ ||{1.84.3}, {1.13.11.3}, {1.6.5.3}
918 इ॒ममि᳚न्द्र सु॒तं पि॑ब॒ ज्येष्ठ॒मम॑र्त्यं॒ मद᳚म् |

शु॒क्रस्य॑ त्वा॒भ्य॑क्षर॒न्धारा᳚ ऋ॒तस्य॒ साद॑ने ||{1.84.4}, {1.13.11.4}, {1.6.5.4}
919 इन्द्रा᳚य नू॒नम॑र्चतो॒क्थानि॑ च ब्रवीतन |

सु॒ता अ॑मत्सु॒रिन्द॑वो॒ ज्येष्ठं᳚ नमस्यता॒ सहः॑ ||{1.84.5}, {1.13.11.5}, {1.6.5.5}
920 नकि॒ष्ट्वद्र॒थीत॑रो॒ हरी॒ यदि᳚न्द्र॒ यच्छ॑से |

नकि॒ष्ट्वानु॑ म॒ज्मना॒ नकिः॒ स्वश्व॑ आनशे ||{1.84.6}, {1.13.11.6}, {1.6.6.1}
921 य एक॒ इद्वि॒दय॑ते॒ वसु॒ मर्ता᳚य दा॒शुषे᳚ |

ईशा᳚नो॒ अप्र॑तिष्कुत॒ इन्द्रो᳚ अ॒ङ्ग ||{1.84.7}, {1.13.11.7}, {1.6.6.2}
922 क॒दा मर्त॑मरा॒धसं᳚ प॒दा क्षुम्प॑मिव स्फुरत् |

क॒दा नः॑ शुश्रव॒द्गिर॒ इन्द्रो᳚ अ॒ङ्ग ||{1.84.8}, {1.13.11.8}, {1.6.6.3}
923 यश्चि॒द्धि त्वा᳚ ब॒हुभ्य॒ आ सु॒तावाँ᳚ आ॒विवा᳚सति |

उ॒ग्रं तत्प॑त्यते॒ शव॒ इन्द्रो᳚ अ॒ङ्ग ||{1.84.9}, {1.13.11.9}, {1.6.6.4}
924 स्वा॒दोरि॒त्था वि॑षू॒वतो॒ मध्वः॑ पिबन्ति गौ॒र्यः॑ |

या इन्द्रे᳚ण स॒याव॑री॒र्वृष्णा॒ मद᳚न्ति शो॒भसे॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{1.84.10}, {1.13.11.10}, {1.6.6.5}
925 ता अ॑स्य पृशना॒युवः॒ सोमं᳚ श्रीणन्ति॒ पृश्न॑यः |

प्रि॒या इन्द्र॑स्य धे॒नवो॒ वज्रं᳚ हिन्वन्ति॒ साय॑कं॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{1.84.11}, {1.13.11.11}, {1.6.7.1}
926 ता अ॑स्य॒ नम॑सा॒ सहः॑ सप॒र्यन्ति॒ प्रचे᳚तसः |

व्र॒तान्य॑स्य सश्चिरे पु॒रूणि॑ पू॒र्वचि॑त्तये॒ वस्वी॒रनु॑ स्व॒राज्य᳚म् ||{1.84.12}, {1.13.11.12}, {1.6.7.2}
927 इन्द्रो᳚ दधी॒चो अ॒स्थभि᳚र्वृ॒त्राण्यप्र॑तिष्कुतः |

ज॒घान॑ नव॒तीर्नव॑ ||{1.84.13}, {1.13.11.13}, {1.6.7.3}
928 इ॒च्छन्नश्व॑स्य॒ यच्छिरः॒ पर्व॑ते॒ष्वप॑श्रितम् |

तद्वि॑दच्छर्य॒णाव॑ति ||{1.84.14}, {1.13.11.14}, {1.6.7.4}
929 अत्राह॒ गोर॑मन्वत॒ नाम॒ त्वष्टु॑रपी॒च्य᳚म् |

इ॒त्था च॒न्द्रम॑सो गृ॒हे ||{1.84.15}, {1.13.11.15}, {1.6.7.5}
930 को अ॒द्य यु᳚ङ्क्ते धु॒रि गा ऋ॒तस्य॒ शिमी᳚वतो भा॒मिनो᳚ दुर्हृणा॒यून् |

आ॒सन्नि॑षून्हृ॒त्स्वसो᳚ मयो॒भून्य ए᳚षां भृ॒त्यामृ॒णध॒त्स जी᳚वात् ||{1.84.16}, {1.13.11.16}, {1.6.8.1}
931 क ई᳚षते तु॒ज्यते॒ को बि॑भाय॒ को मं᳚सते॒ सन्त॒मिन्द्रं॒ को अन्ति॑ |

कस्तो॒काय॒ क इभा᳚यो॒त रा॒येऽधि॑ ब्रवत्त॒न्वे॒३॑(ए॒) को जना᳚य ||{1.84.17}, {1.13.11.17}, {1.6.8.2}
932 को अ॒ग्निमी᳚ट्टे ह॒विषा᳚ घृ॒तेन॑ स्रु॒चा य॑जाता ऋ॒तुभि॑र्ध्रु॒वेभिः॑ |

कस्मै᳚ दे॒वा आ व॑हाना॒शु होम॒ को मं᳚सते वी॒तिहो᳚त्रः सुदे॒वः ||{1.84.18}, {1.13.11.18}, {1.6.8.3}
933 त्वम॒ङ्ग प्र शं᳚सिषो दे॒वः श॑विष्ठ॒ मर्त्य᳚म् |

न त्वद॒न्यो म॑घवन्नस्ति मर्डि॒तेन्द्र॒ ब्रवी᳚मि ते॒ वचः॑ ||{1.84.19}, {1.13.11.19}, {1.6.8.4}
934 मा ते॒ राधां᳚सि॒ मा त॑ ऊ॒तयो᳚ वसो॒ऽस्मान्कदा᳚ च॒ना द॑भन् |

विश्वा᳚ च न उपमिमी॒हि मा᳚नुष॒ वसू᳚नि चर्ष॒णिभ्य॒ आ ||{1.84.20}, {1.13.11.20}, {1.6.8.5}
[85] (१-१२) द्वादशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | मरुतो देवताः | (१-४, ६-११) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादिषण्णाञ्च जगती (५, १२) पञ्चमीद्वादश्योश्च त्रिष्टुप् छन्दसी ||
935 प्र ये शुम्भ᳚न्ते॒ जन॑यो॒ न सप्त॑यो॒ याम᳚न्रु॒द्रस्य॑ सू॒नवः॑ सु॒दंस॑सः |

रोद॑सी॒ हि म॒रुत॑श्चक्रि॒रे वृ॒धे मद᳚न्ति वी॒रा वि॒दथे᳚षु॒ घृष्व॑यः ||{1.85.1}, {1.14.1.1}, {1.6.9.1}
936 त उ॑क्षि॒तासो᳚ महि॒मान॑माशत दि॒वि रु॒द्रासो॒ अधि॑ चक्रिरे॒ सदः॑ |

अर्च᳚न्तो अ॒र्कं ज॒नय᳚न्त इन्द्रि॒यमधि॒ श्रियो᳚ दधिरे॒ पृश्नि॑मातरः ||{1.85.2}, {1.14.1.2}, {1.6.9.2}
937 गोमा᳚तरो॒ यच्छु॒भय᳚न्ते अ॒ञ्जिभि॑स्त॒नूषु॑ शु॒भ्रा द॑धिरे वि॒रुक्म॑तः |

बाध᳚न्ते॒ विश्व॑मभिमा॒तिन॒मप॒ वर्त्मा᳚न्येषा॒मनु॑ रीयते घृ॒तम् ||{1.85.3}, {1.14.1.3}, {1.6.9.3}
938 वि ये भ्राज᳚न्ते॒ सुम॑खास ऋ॒ष्टिभिः॑ प्रच्या॒वय᳚न्तो॒ अच्यु॑ता चि॒दोज॑सा |

म॒नो॒जुवो॒ यन्म॑रुतो॒ रथे॒ष्वा वृष᳚व्रातासः॒ पृष॑ती॒रयु॑ग्ध्वम् ||{1.85.4}, {1.14.1.4}, {1.6.9.4}
939 प्र यद्रथे᳚षु॒ पृष॑ती॒रयु॑ग्ध्वं॒ वाजे॒ अद्रिं᳚ मरुतो रं॒हय᳚न्तः |

उ॒तारु॒षस्य॒ वि ष्य᳚न्ति॒ धारा॒श्चर्मे᳚वो॒दभि॒र्व्यु᳚न्दन्ति॒ भूम॑ ||{1.85.5}, {1.14.1.5}, {1.6.9.5}
940 आ वो᳚ वहन्तु॒ सप्त॑यो रघु॒ष्यदो᳚ रघु॒पत्वा᳚नः॒ प्र जि॑गात बा॒हुभिः॑ |

सीद॒ता ब॒र्हिरु॒रु वः॒ सद॑स्कृ॒तं मा॒दय॑ध्वं मरुतो॒ मध्वो॒ अन्ध॑सः ||{1.85.6}, {1.14.1.6}, {1.6.9.6}
941 ते᳚ऽवर्धन्त॒ स्वत॑वसो महित्व॒ना नाकं᳚ त॒स्थुरु॒रु च॑क्रिरे॒ सदः॑ |

विष्णु॒र्यद्धाव॒द्वृष॑णं मद॒च्युतं॒ वयो॒ न सी᳚द॒न्नधि॑ ब॒र्हिषि॑ प्रि॒ये ||{1.85.7}, {1.14.1.7}, {1.6.10.1}
942 शूरा᳚ इ॒वेद्युयु॑धयो॒ न जग्म॑यः श्रव॒स्यवो॒ न पृत॑नासु येतिरे |

भय᳚न्ते॒ विश्वा॒ भुव॑ना म॒रुद्भ्यो॒ राजा᳚न इव त्वे॒षसं᳚दृशो॒ नरः॑ ||{1.85.8}, {1.14.1.8}, {1.6.10.2}
943 त्वष्टा॒ यद्वज्रं॒ सुकृ॑तं हिर॒ण्ययं᳚ स॒हस्र॑भृष्टिं॒ स्वपा॒ अव॑र्तयत् |

ध॒त्त इन्द्रो॒ नर्यपां᳚सि॒ कर्त॒वेऽह᳚न्वृ॒त्रं निर॒पामौ᳚ब्जदर्ण॒वम् ||{1.85.9}, {1.14.1.9}, {1.6.10.3}
944 ऊ॒र्ध्वं नु॑नुद्रेऽव॒तं त ओज॑सा दादृहा॒णं चि॑द्बिभिदु॒र्वि पर्व॑तम् |

धम᳚न्तो वा॒णं म॒रुतः॑ सु॒दान॑वो॒ मदे॒ सोम॑स्य॒ रण्या᳚नि चक्रिरे ||{1.85.10}, {1.14.1.10}, {1.6.10.4}
945 जि॒ह्मं नु॑नुद्रेऽव॒तं तया᳚ दि॒शासि᳚ञ्च॒न्नुत्सं॒ गोत॑माय तृ॒ष्णजे᳚ |

आ ग॑च्छन्ती॒मव॑सा चि॒त्रभा᳚नवः॒ कामं॒ विप्र॑स्य तर्पयन्त॒ धाम॑भिः ||{1.85.11}, {1.14.1.11}, {1.6.10.5}
946 या वः॒ शर्म॑ शशमा॒नाय॒ सन्ति॑ त्रि॒धातू᳚नि दा॒शुषे᳚ यच्छ॒ताधि॑ |

अ॒स्मभ्यं॒ तानि॑ मरुतो॒ वि य᳚न्त र॒यिं नो᳚ धत्त वृषणः सु॒वीर᳚म् ||{1.85.12}, {1.14.1.12}, {1.6.10.6}
[86] (१-१०) दशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
947 मरु॑तो॒ यस्य॒ हि क्षये᳚ पा॒था दि॒वो वि॑महसः |

स सु॑गो॒पात॑मो॒ जनः॑ ||{1.86.1}, {1.14.2.1}, {1.6.11.1}
948 य॒ज्ञैर्वा᳚ यज्ञवाहसो॒ विप्र॑स्य वा मती॒नाम् |

मरु॑तः शृणु॒ता हव᳚म् ||{1.86.2}, {1.14.2.2}, {1.6.11.2}
949 उ॒त वा॒ यस्य॑ वा॒जिनोऽनु॒ विप्र॒मत॑क्षत |

स गन्ता॒ गोम॑ति व्र॒जे ||{1.86.3}, {1.14.2.3}, {1.6.11.3}
950 अ॒स्य वी॒रस्य॑ ब॒र्हिषि॑ सु॒तः सोमो॒ दिवि॑ष्टिषु |

उ॒क्थं मद॑श्च शस्यते ||{1.86.4}, {1.14.2.4}, {1.6.11.4}
951 अ॒स्य श्रो᳚ष॒न्त्वा भुवो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि |

सूरं᳚ चित्स॒स्रुषी॒रिषः॑ ||{1.86.5}, {1.14.2.5}, {1.6.11.5}
952 पू॒र्वीभि॒र्हि द॑दाशि॒म श॒रद्भि᳚र्मरुतो व॒यम् |

अवो᳚भिश्चर्षणी॒नाम् ||{1.86.6}, {1.14.2.6}, {1.6.12.1}
953 सु॒भगः॒ स प्र॑यज्यवो॒ मरु॑तो अस्तु॒ मर्त्यः॑ |

यस्य॒ प्रयां᳚सि॒ पर्ष॑थ ||{1.86.7}, {1.14.2.7}, {1.6.12.2}
954 श॒श॒मा॒नस्य॑ वा नरः॒ स्वेद॑स्य सत्यशवसः |

वि॒दा काम॑स्य॒ वेन॑तः ||{1.86.8}, {1.14.2.8}, {1.6.12.3}
955 यू॒यं तत्स॑त्यशवस आ॒विष्क॑र्त महित्व॒ना |

विध्य॑ता वि॒द्युता॒ रक्षः॑ ||{1.86.9}, {1.14.2.9}, {1.6.12.4}
956 गूह॑ता॒ गुह्यं॒ तमो॒ वि या᳚त॒ विश्व॑म॒त्रिण᳚म् |

ज्योति॑ष्कर्ता॒ यदु॒श्मसि॑ ||{1.86.10}, {1.14.2.10}, {1.6.12.5}
[87] (१-६) षळृर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | मरुतो देवताः | जगती छन्दः ||
957 प्रत्व॑क्षसः॒ प्रत॑वसो विर॒प्शिनोऽना᳚नता॒ अवि॑थुरा ऋजी॒षिणः॑ |

जुष्ट॑तमासो॒ नृत॑मासो अ॒ञ्जिभि॒र्व्या᳚नज्रे॒ के चि॑दु॒स्रा इ॑व॒ स्तृभिः॑ ||{1.87.1}, {1.14.3.1}, {1.6.13.1}
958 उ॒प॒ह्व॒रेषु॒ यदचि॑ध्वं य॒यिं वय॑ इव मरुतः॒ केन॑ चित्प॒था |

श्चोत᳚न्ति॒ कोशा॒ उप॑ वो॒ रथे॒ष्वा घृ॒तमु॑क्षता॒ मधु॑वर्ण॒मर्च॑ते ||{1.87.2}, {1.14.3.2}, {1.6.13.2}
959 प्रैषा॒मज्मे᳚षु विथु॒रेव॑ रेजते॒ भूमि॒र्यामे᳚षु॒ यद्ध॑ यु॒ञ्जते᳚ शु॒भे |

ते क्री॒ळयो॒ धुन॑यो॒ भ्राज॑दृष्टयः स्व॒यं म॑हि॒त्वं प॑नयन्त॒ धूत॑यः ||{1.87.3}, {1.14.3.3}, {1.6.13.3}
960 स हि स्व॒सृत्पृष॑दश्वो॒ युवा᳚ ग॒णो॒३॑(ओ॒)ऽया ई᳚शा॒नस्तवि॑षीभि॒रावृ॑तः |

असि॑ स॒त्य ऋ॑ण॒यावाने᳚द्यो॒ऽस्या धि॒यः प्रा᳚वि॒ताथा॒ वृषा᳚ ग॒णः ||{1.87.4}, {1.14.3.4}, {1.6.13.4}
961 पि॒तुः प्र॒त्नस्य॒ जन्म॑ना वदामसि॒ सोम॑स्य जि॒ह्वा प्र जि॑गाति॒ चक्ष॑सा |

यदी॒मिन्द्रं॒ शम्यृक्वा᳚ण॒ आश॒तादिन्नामा᳚नि य॒ज्ञिया᳚नि दधिरे ||{1.87.5}, {1.14.3.5}, {1.6.13.5}
962 श्रि॒यसे॒ कं भा॒नुभिः॒ सं मि॑मिक्षिरे॒ ते र॒श्मिभि॒स्त ऋक्व॑भिः सुखा॒दयः॑ |

ते वाशी᳚मन्त इ॒ष्मिणो॒ अभी᳚रवो वि॒द्रे प्रि॒यस्य॒ मारु॑तस्य॒ धाम्नः॑ ||{1.87.6}, {1.14.3.6}, {1.6.13.6}
[88] (१-६) षळृर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | मरुतो देवताः | (१, ६) प्रथमाषष्ठ्योर्‌ऋचोः प्रस्तारप‌ङ्क्तिः (२-४) द्वितीयादितृचस्य त्रिष्टुप् (५) पञ्चम्याश्च विराड्रूपा छन्दांसि ||
963 आ वि॒द्युन्म॑द्भिर्मरुतः स्व॒र्कै रथे᳚भिर्यात ऋष्टि॒मद्भि॒रश्व॑पर्णैः |

आ वर्षि॑ष्ठया न इ॒षा वयो॒ न प॑प्तता सुमायाः ||{1.88.1}, {1.14.4.1}, {1.6.14.1}
964 ते᳚ऽरु॒णेभि॒र्वर॒मा पि॒शङ्गैः᳚ शु॒भे कं या᳚न्ति रथ॒तूर्भि॒रश्वैः᳚ |

रु॒क्मो न चि॒त्रः स्वधि॑तीवान्प॒व्या रथ॑स्य जङ्घनन्त॒ भूम॑ ||{1.88.2}, {1.14.4.2}, {1.6.14.2}
965 श्रि॒ये कं वो॒ अधि॑ त॒नूषु॒ वाशी᳚र्मे॒धा वना॒ न कृ॑णवन्त ऊ॒र्ध्वा |

यु॒ष्मभ्यं॒ कं म॑रुतः सुजातास्तुविद्यु॒म्नासो᳚ धनयन्ते॒ अद्रि᳚म् ||{1.88.3}, {1.14.4.3}, {1.6.14.3}
966 अहा᳚नि॒ गृध्राः॒ पर्या व॒ आगु॑रि॒मां धियं᳚ वार्का॒र्यां च॑ दे॒वीम् |

ब्रह्म॑ कृ॒ण्वन्तो॒ गोत॑मासो अ॒र्कैरू॒र्ध्वं नु॑नुद्र उत्स॒धिं पिब॑ध्यै ||{1.88.4}, {1.14.4.4}, {1.6.14.4}
967 ए॒तत्त्यन्न योज॑नमचेति स॒स्वर्ह॒ यन्म॑रुतो॒ गोत॑मो वः |

पश्य॒न्हिर᳚ण्यचक्रा॒नयो᳚दंष्ट्रान्वि॒धाव॑तो व॒राहू॑न् ||{1.88.5}, {1.14.4.5}, {1.6.14.5}
968 ए॒षा स्या वो᳚ मरुतोऽनुभ॒र्त्री प्रति॑ ष्टोभति वा॒घतो॒ न वाणी᳚ |

अस्तो᳚भय॒द्वृथा᳚सा॒मनु॑ स्व॒धां गभ॑स्त्योः ||{1.88.6}, {1.14.4.6}, {1.6.14.6}
[89] (१-१०) दशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | विश्वे देवा देवताः | (१-५, ७) प्रथमादिपञ्चर्चाम् सप्तम्याश्च जगती (६) षष्ठ्या विराट्स्थाना (८-१०) अष्टम्यादितृचस्य च त्रिष्टुप् छन्दांसि ||
969 आ नो᳚ भ॒द्राः क्रत॑वो यन्तु वि॒श्वतोऽद॑ब्धासो॒ अप॑रीतास उ॒द्भिदः॑ |

दे॒वा नो॒ यथा॒ सद॒मिद्वृ॒धे अस॒न्नप्रा᳚युवो रक्षि॒तारो᳚ दि॒वेदि॑वे ||{1.89.1}, {1.14.5.1}, {1.6.15.1}
970 दे॒वानां᳚ भ॒द्रा सु॑म॒तिरृ॑जूय॒तां दे॒वानां᳚ रा॒तिर॒भि नो॒ नि व॑र्तताम् |

दे॒वानां᳚ स॒ख्यमुप॑ सेदिमा व॒यं दे॒वा न॒ आयुः॒ प्र ति॑रन्तु जी॒वसे᳚ ||{1.89.2}, {1.14.5.2}, {1.6.15.2}
971 तान्पूर्व॑या नि॒विदा᳚ हूमहे व॒यं भगं᳚ मि॒त्रमदि॑तिं॒ दक्ष॑म॒स्रिध᳚म् |

अ॒र्य॒मणं॒ वरु॑णं॒ सोम॑म॒श्विना॒ सर॑स्वती नः सु॒भगा॒ मय॑स्करत् ||{1.89.3}, {1.14.5.3}, {1.6.15.3}
972 तन्नो॒ वातो᳚ मयो॒भु वा᳚तु भेष॒जं तन्मा॒ता पृ॑थि॒वी तत्पि॒ता द्यौः |

तद्ग्रावा᳚णः सोम॒सुतो᳚ मयो॒भुव॒स्तद॑श्विना शृणुतं धिष्ण्या यु॒वम् ||{1.89.4}, {1.14.5.4}, {1.6.15.4}
973 तमीशा᳚नं॒ जग॑तस्त॒स्थुष॒स्पतिं᳚ धियंजि॒न्वमव॑से हूमहे व॒यम् |

पू॒षा नो॒ यथा॒ वेद॑सा॒मस॑द्वृ॒धे र॑क्षि॒ता पा॒युरद॑ब्धः स्व॒स्तये᳚ ||{1.89.5}, {1.14.5.5}, {1.6.15.5}
974 स्व॒स्ति न॒ इन्द्रो᳚ वृ॒द्धश्र॑वाः स्व॒स्ति नः॑ पू॒षा वि॒श्ववे᳚दाः |

स्व॒स्ति न॒स्तार्क्ष्यो॒ अरि॑ष्टनेमिः स्व॒स्ति नो॒ बृह॒स्पति॑र्दधातु ||{1.89.6}, {1.14.5.6}, {1.6.16.1}
975 पृष॑दश्वा म॒रुतः॒ पृश्नि॑मातरः शुभं॒यावा᳚नो वि॒दथे᳚षु॒ जग्म॑यः |

अ॒ग्नि॒जि॒ह्वा मन॑वः॒ सूर॑चक्षसो॒ विश्वे᳚ नो दे॒वा अव॒सा ग॑मन्नि॒ह ||{1.89.7}, {1.14.5.7}, {1.6.16.2}
976 भ॒द्रं कर्णे᳚भिः शृणुयाम देवा भ॒द्रं प॑श्येमा॒क्षभि᳚र्यजत्राः |

स्थि॒रैरङ्गै᳚स्तुष्टु॒वांस॑स्त॒नूभि॒र्व्य॑शेम दे॒वहि॑तं॒ यदायुः॑ ||{1.89.8}, {1.14.5.8}, {1.6.16.3}
977 श॒तमिन्नु श॒रदो॒ अन्ति॑ देवा॒ यत्रा᳚ नश्च॒क्रा ज॒रसं᳚ त॒नूना᳚म् |

पु॒त्रासो॒ यत्र॑ पि॒तरो॒ भव᳚न्ति॒ मा नो᳚ म॒ध्या री᳚रिष॒तायु॒र्गन्तोः᳚ ||{1.89.9}, {1.14.5.9}, {1.6.16.4}
978 अदि॑ति॒र्द्यौरदि॑तिर॒न्तरि॑क्ष॒मदि॑तिर्मा॒ता स पि॒ता स पु॒त्रः |

विश्वे᳚ दे॒वा अदि॑तिः॒ पञ्च॒ जना॒ अदि॑तिर्जा॒तमदि॑ति॒र्जनि॑त्वम् ||{1.89.10}, {1.14.5.10}, {1.6.16.5}
[90] (१-९) नवर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | विश्वे देवा देवताः | (१-८) प्रथमाद्यष्टर्चाम् गायत्री (९) नवम्याश्चानुष्टप् छन्दसी ||
979 ऋ॒जु॒नी॒ती नो॒ वरु॑णो मि॒त्रो न॑यतु वि॒द्वान् |

अ॒र्य॒मा दे॒वैः स॒जोषाः᳚ ||{1.90.1}, {1.14.6.1}, {1.6.17.1}
980 ते हि वस्वो॒ वस॑वाना॒स्ते अप्र॑मूरा॒ महो᳚भिः |

व्र॒ता र॑क्षन्ते वि॒श्वाहा᳚ ||{1.90.2}, {1.14.6.2}, {1.6.17.2}
981 ते अ॒स्मभ्यं॒ शर्म॑ यंसन्न॒मृता॒ मर्त्ये᳚भ्यः |

बाध॑माना॒ अप॒ द्विषः॑ ||{1.90.3}, {1.14.6.3}, {1.6.17.3}
982 वि नः॑ प॒थः सु॑वि॒ताय॑ चि॒यन्त्विन्द्रो᳚ म॒रुतः॑ |

पू॒षा भगो॒ वन्द्या᳚सः ||{1.90.4}, {1.14.6.4}, {1.6.17.4}
983 उ॒त नो॒ धियो॒ गोअ॑ग्राः॒ पूष॒न्विष्ण॒वेव॑यावः |

कर्ता᳚ नः स्वस्ति॒मतः॑ ||{1.90.5}, {1.14.6.5}, {1.6.17.5}
984 मधु॒ वाता᳚ ऋताय॒ते मधु॑ क्षरन्ति॒ सिन्ध॑वः |

माध्वी᳚र्नः स॒न्त्वोष॑धीः ||{1.90.6}, {1.14.6.6}, {1.6.18.1}
985 मधु॒ नक्त॑मु॒तोषसो॒ मधु॑म॒त्पार्थि॑वं॒ रजः॑ |

मधु॒ द्यौर॑स्तु नः पि॒ता ||{1.90.7}, {1.14.6.7}, {1.6.18.2}
986 मधु॑मान्नो॒ वन॒स्पति॒र्मधु॑माँ अस्तु॒ सूर्यः॑ |

माध्वी॒र्गावो᳚ भवन्तु नः ||{1.90.8}, {1.14.6.8}, {1.6.18.3}
987 शं नो᳚ मि॒त्रः शं वरु॑णः॒ शं नो᳚ भवत्वर्य॒मा |

शं न॒ इन्द्रो॒ बृह॒स्पतिः॒ शं नो॒ विष्णु॑रुरुक्र॒मः ||{1.90.9}, {1.14.6.9}, {1.6.18.4}
[91] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य रहूगणो गोतम ऋषिः | सोमो देवता | (१-४, १८-२३) प्रथमादिचतुर्‌ऋचामष्टादष्यादिषण्णाञ्च त्रिष्टुप् (५-१६) पञ्चम्यादिद्वादशानां गायत्री (१७) सप्तदश्याश्चोष्णिक् छन्दांसि ||
988 त्वं सो᳚म॒ प्र चि॑कितो मनी॒षा त्वं रजि॑ष्ठ॒मनु॑ नेषि॒ पन्था᳚म् |

तव॒ प्रणी᳚ती पि॒तरो᳚ न इन्दो दे॒वेषु॒ रत्न॑मभजन्त॒ धीराः᳚ ||{1.91.1}, {1.14.7.1}, {1.6.19.1}
989 त्वं सो᳚म॒ क्रतु॑भिः सु॒क्रतु॑र्भू॒स्त्वं दक्षैः᳚ सु॒दक्षो᳚ वि॒श्ववे᳚दाः |

त्वं वृषा᳚ वृष॒त्वेभि᳚र्महि॒त्वा द्यु॒म्नेभि॑र्द्यु॒म्न्य॑भवो नृ॒चक्षाः᳚ ||{1.91.2}, {1.14.7.2}, {1.6.19.2}
990 राज्ञो॒ नु ते॒ वरु॑णस्य व्र॒तानि॑ बृ॒हद्ग॑भी॒रं तव॑ सोम॒ धाम॑ |

शुचि॒ष्ट्वम॑सि प्रि॒यो न मि॒त्रो द॒क्षाय्यो᳚ अर्य॒मेवा᳚सि सोम ||{1.91.3}, {1.14.7.3}, {1.6.19.3}
991 या ते॒ धामा᳚नि दि॒वि या पृ॑थि॒व्यां या पर्व॑ते॒ष्वोष॑धीष्व॒प्सु |

तेभि᳚र्नो॒ विश्वैः᳚ सु॒मना॒ अहे᳚ळ॒न्राज᳚न्सोम॒ प्रति॑ ह॒व्या गृ॑भाय ||{1.91.4}, {1.14.7.4}, {1.6.19.4}
992 त्वं सो᳚मासि॒ सत्प॑ति॒स्त्वं राजो॒त वृ॑त्र॒हा |

त्वं भ॒द्रो अ॑सि॒ क्रतुः॑ ||{1.91.5}, {1.14.7.5}, {1.6.19.5}
993 त्वं च॑ सोम नो॒ वशो᳚ जी॒वातुं॒ न म॑रामहे |

प्रि॒यस्तो᳚त्रो॒ वन॒स्पतिः॑ ||{1.91.6}, {1.14.7.6}, {1.6.20.1}
994 त्वं सो᳚म म॒हे भगं॒ त्वं यून॑ ऋताय॒ते |

दक्षं᳚ दधासि जी॒वसे᳚ ||{1.91.7}, {1.14.7.7}, {1.6.20.2}
995 त्वं नः॑ सोम वि॒श्वतो॒ रक्षा᳚ राजन्नघाय॒तः |

न रि॑ष्ये॒त्त्वाव॑तः॒ सखा᳚ ||{1.91.8}, {1.14.7.8}, {1.6.20.3}
996 सोम॒ यास्ते᳚ मयो॒भुव॑ ऊ॒तयः॒ सन्ति॑ दा॒शुषे᳚ |

ताभि᳚र्नोऽवि॒ता भ॑व ||{1.91.9}, {1.14.7.9}, {1.6.20.4}
997 इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग॑हि |

सोम॒ त्वं नो᳚ वृ॒धे भ॑व ||{1.91.10}, {1.14.7.10}, {1.6.20.5}
998 सोम॑ गी॒र्भिष्ट्वा᳚ व॒यं व॒र्धया᳚मो वचो॒विदः॑ |

सु॒मृ॒ळी॒को न॒ आ वि॑श ||{1.91.11}, {1.14.7.11}, {1.6.21.1}
999 ग॒य॒स्फानो᳚ अमीव॒हा व॑सु॒वित्पु॑ष्टि॒वर्ध॑नः |

सु॒मि॒त्रः सो᳚म नो भव ||{1.91.12}, {1.14.7.12}, {1.6.21.2}
1000 सोम॑ रार॒न्धि नो᳚ हृ॒दि गावो॒ न यव॑से॒ष्वा |

मर्य॑ इव॒ स्व ओ॒क्ये᳚ ||{1.91.13}, {1.14.7.13}, {1.6.21.3}
1001 यः सो᳚म स॒ख्ये तव॑ रा॒रण॑द्देव॒ मर्त्यः॑ |

तं दक्षः॑ सचते क॒विः ||{1.91.14}, {1.14.7.14}, {1.6.21.4}
1002 उ॒रु॒ष्या णो᳚ अ॒भिश॑स्तेः॒ सोम॒ नि पा॒ह्यंह॑सः |

सखा᳚ सु॒शेव॑ एधि नः ||{1.91.15}, {1.14.7.15}, {1.6.21.5}
1003 आ प्या᳚यस्व॒ समे᳚तु ते वि॒श्वतः॑ सोम॒ वृष्ण्य᳚म् |

भवा॒ वाज॑स्य संग॒थे ||{1.91.16}, {1.14.7.16}, {1.6.22.1}
1004 आ प्या᳚यस्व मदिन्तम॒ सोम॒ विश्वे᳚भिरं॒शुभिः॑ |

भवा᳚ नः सु॒श्रव॑स्तमः॒ सखा᳚ वृ॒धे ||{1.91.17}, {1.14.7.17}, {1.6.22.2}
1005 सं ते॒ पयां᳚सि॒ समु॑ यन्तु॒ वाजाः॒ सं वृष्ण्या᳚न्यभिमाति॒षाहः॑ |

आ॒प्याय॑मानो अ॒मृता᳚य सोम दि॒वि श्रवां᳚स्युत्त॒मानि॑ धिष्व ||{1.91.18}, {1.14.7.18}, {1.6.22.3}
1006 या ते॒ धामा᳚नि ह॒विषा॒ यज᳚न्ति॒ ता ते॒ विश्वा᳚ परि॒भूर॑स्तु य॒ज्ञम् |

ग॒य॒स्फानः॑ प्र॒तर॑णः सु॒वीरोऽवी᳚रहा॒ प्र च॑रा सोम॒ दुर्या॑न् ||{1.91.19}, {1.14.7.19}, {1.6.22.4}
1007 सोमो᳚ धे॒नुं सोमो॒ अर्व᳚न्तमा॒शुं सोमो᳚ वी॒रं क᳚र्म॒ण्यं᳚ ददाति |

सा॒द॒न्यं᳚ विद॒थ्यं᳚ स॒भेयं᳚ पितृ॒श्रव॑णं॒ यो ददा᳚शदस्मै ||{1.91.20}, {1.14.7.20}, {1.6.22.5}
1008 अषा᳚ळ्हं यु॒त्सु पृत॑नासु॒ पप्रिं᳚ स्व॒र्षाम॒प्सां वृ॒जन॑स्य गो॒पाम् |

भ॒रे॒षु॒जां सु॑क्षि॒तिं सु॒श्रव॑सं॒ जय᳚न्तं॒ त्वामनु॑ मदेम सोम ||{1.91.21}, {1.14.7.21}, {1.6.23.1}
1009 त्वमि॒मा ओष॑धीः सोम॒ विश्वा॒स्त्वम॒पो अ॑जनय॒स्त्वं गाः |

त्वमा त॑तन्थो॒र्व१॑(अ॒)'न्तरि॑क्षं॒ त्वं ज्योति॑षा॒ वि तमो᳚ ववर्थ ||{1.91.22}, {1.14.7.22}, {1.6.23.2}
1010 दे॒वेन॑ नो॒ मन॑सा देव सोम रा॒यो भा॒गं स॑हसावन्न॒भि यु॑ध्य |

मा त्वा त॑न॒दीशि॑षे वी॒र्य॑स्यो॒भये᳚भ्यः॒ प्र चि॑कित्सा॒ गवि॑ष्टौ ||{1.91.23}, {1.14.7.23}, {1.6.23.3}
[92] (१-१८) अष्टादशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | (१-१५) प्रथमादिपञ्चदशर्चामुषाः (१३-१८) षोडश्यादितृचस्य चाश्विनौ देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५-१२) पञ्चम्याद्यष्टानां त्रिष्टुप् (१३-१८) त्रयोदश्यादिषण्णाञ्चोष्णिक् छन्दांसि ||
1011 ए॒ता उ॒ त्या उ॒षसः॑ के॒तुम॑क्रत॒ पूर्वे॒ अर्धे॒ रज॑सो भा॒नुम᳚ञ्जते |

नि॒ष्कृ॒ण्वा॒ना आयु॑धानीव धृ॒ष्णवः॒ प्रति॒ गावोऽरु॑षीर्यन्ति मा॒तरः॑ ||{1.92.1}, {1.14.8.1}, {1.6.24.1}
1012 उद॑पप्तन्नरु॒णा भा॒नवो॒ वृथा᳚ स्वा॒युजो॒ अरु॑षी॒र्गा अ॑युक्षत |

अक्र᳚न्नु॒षासो᳚ व॒युना᳚नि पू॒र्वथा॒ रुश᳚न्तं भा॒नुमरु॑षीरशिश्रयुः ||{1.92.2}, {1.14.8.2}, {1.6.24.2}
1013 अर्च᳚न्ति॒ नारी᳚र॒पसो॒ न वि॒ष्टिभिः॑ समा॒नेन॒ योज॑ने॒ना प॑रा॒वतः॑ |

इषं॒ वह᳚न्तीः सु॒कृते᳚ सु॒दान॑वे॒ विश्वेदह॒ यज॑मानाय सुन्व॒ते ||{1.92.3}, {1.14.8.3}, {1.6.24.3}
1014 अधि॒ पेशां᳚सि वपते नृ॒तूरि॒वापो᳚र्णुते॒ वक्ष॑ उ॒स्रेव॒ बर्ज॑हम् |

ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृण्व॒ती गावो॒ न व्र॒जं व्यु१॑(उ॒)षा आ᳚व॒र्तमः॑ ||{1.92.4}, {1.14.8.4}, {1.6.24.4}
1015 प्रत्य॒र्ची रुश॑दस्या अदर्शि॒ वि ति॑ष्ठते॒ बाध॑ते कृ॒ष्णमभ्व᳚म् |

स्वरुं॒ न पेशो᳚ वि॒दथे᳚ष्व॒ञ्जञ्चि॒त्रं दि॒वो दु॑हि॒ता भा॒नुम॑श्रेत् ||{1.92.5}, {1.14.8.5}, {1.6.24.5}
1016 अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्योषा उ॒च्छन्ती᳚ व॒युना᳚ कृणोति |

श्रि॒ये छन्दो॒ न स्म॑यते विभा॒ती सु॒प्रती᳚का सौमन॒साया᳚जीगः ||{1.92.6}, {1.14.8.6}, {1.6.25.1}
1017 भास्व॑ती ने॒त्री सू॒नृता᳚नां दि॒वः स्त॑वे दुहि॒ता गोत॑मेभिः |

प्र॒जाव॑तो नृ॒वतो॒ अश्व॑बुध्या॒नुषो॒ गोअ॑ग्राँ॒ उप॑ मासि॒ वाजा॑न् ||{1.92.7}, {1.14.8.7}, {1.6.25.2}
1018 उष॒स्तम॑श्यां य॒शसं᳚ सु॒वीरं᳚ दा॒सप्र॑वर्गं र॒यिमश्व॑बुध्यम् |

सु॒दंस॑सा॒ श्रव॑सा॒ या वि॒भासि॒ वाज॑प्रसूता सुभगे बृ॒हन्त᳚म् ||{1.92.8}, {1.14.8.8}, {1.6.25.3}
1019 विश्वा᳚नि दे॒वी भुव॑नाभि॒चक्ष्या᳚ प्रती॒ची चक्षु॑रुर्वि॒या वि भा᳚ति |

विश्वं᳚ जी॒वं च॒रसे᳚ बो॒धय᳚न्ती॒ विश्व॑स्य॒ वाच॑मविदन्मना॒योः ||{1.92.9}, {1.14.8.9}, {1.6.25.4}
1020 पुनः॑पुन॒र्जाय॑माना पुरा॒णी स॑मा॒नं वर्ण॑म॒भि शुम्भ॑माना |

श्व॒घ्नीव॑ कृ॒त्नुर्विज॑ आमिना॒ना मर्त॑स्य दे॒वी ज॒रय॒न्त्यायुः॑ ||{1.92.10}, {1.14.8.10}, {1.6.25.5}
1021 व्यू॒र्ण्व॒ती दि॒वो अन्ताँ᳚ अबो॒ध्यप॒ स्वसा᳚रं सनु॒तर्यु॑योति |

प्र॒मि॒न॒ती म॑नु॒ष्या᳚ यु॒गानि॒ योषा᳚ जा॒रस्य॒ चक्ष॑सा॒ वि भा᳚ति ||{1.92.11}, {1.14.8.11}, {1.6.26.1}
1022 प॒शून्न चि॒त्रा सु॒भगा᳚ प्रथा॒ना सिन्धु॒र्न क्षोद॑ उर्वि॒या व्य॑श्वैत् |

अमि॑नती॒ दैव्या᳚नि व्र॒तानि॒ सूर्य॑स्य चेति र॒श्मिभि॑र्दृशा॒ना ||{1.92.12}, {1.14.8.12}, {1.6.26.2}
1023 उष॒स्तच्चि॒त्रमा भ॑रा॒स्मभ्यं᳚ वाजिनीवति |

येन॑ तो॒कं च॒ तन॑यं च॒ धाम॑हे ||{1.92.13}, {1.14.8.13}, {1.6.26.3}
1024 उषो᳚ अ॒द्येह गो᳚म॒त्यश्वा᳚वति विभावरि |

रे॒वद॒स्मे व्यु॑च्छ सूनृतावति ||{1.92.14}, {1.14.8.14}, {1.6.26.4}
1025 यु॒क्ष्वा हि वा᳚जिनीव॒त्यश्वाँ᳚ अ॒द्यारु॒णाँ उ॑षः |

अथा᳚ नो॒ विश्वा॒ सौभ॑गा॒न्या व॑ह ||{1.92.15}, {1.14.8.15}, {1.6.26.5}
1026 अश्वि॑ना व॒र्तिर॒स्मदा गोम॑द्दस्रा॒ हिर᳚ण्यवत् |

अ॒र्वाग्रथं॒ सम॑नसा॒ नि य॑च्छतम् ||{1.92.16}, {1.14.8.16}, {1.6.27.1}
1027 यावि॒त्था श्लोक॒मा दि॒वो ज्योति॒र्जना᳚य च॒क्रथुः॑ |

आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वम् ||{1.92.17}, {1.14.8.17}, {1.6.27.2}
1028 एह दे॒वा म॑यो॒भुवा᳚ द॒स्रा हिर᳚ण्यवर्तनी |

उ॒ष॒र्बुधो᳚ वहन्तु॒ सोम॑पीतये ||{1.92.18}, {1.14.8.18}, {1.6.27.3}
[93] (१-१२) द्वादशर्चस्य सूक्तस्य रहूगणो गोतम ऋषिः | अग्नीषोमौ देवते | (१-३) प्रथमादितृचस्यानुष्टुप् (४-७, १२) चतुर्थ्यादिचतसृणां द्वादश्याश्च त्रिष्टुप् (८) अष्टम्या जगती त्रिष्टुप् वा (९-११) नवम्यादितृचस्य च गायत्री छन्दांसि ||
1029 अग्नी᳚षोमावि॒मं सु मे᳚ शृणु॒तं वृ॑षणा॒ हव᳚म् |

प्रति॑ सू॒क्तानि॑ हर्यतं॒ भव॑तं दा॒शुषे॒ मयः॑ ||{1.93.1}, {1.14.9.1}, {1.6.28.1}
1030 अग्नी᳚षोमा॒ यो अ॒द्य वा᳚मि॒दं वचः॑ सप॒र्यति॑ |

तस्मै᳚ धत्तं सु॒वीर्यं॒ गवां॒ पोषं॒ स्वश्व्य᳚म् ||{1.93.2}, {1.14.9.2}, {1.6.28.2}
1031 अग्नी᳚षोमा॒ य आहु॑तिं॒ यो वां॒ दाशा᳚द्ध॒विष्कृ॑तिम् |

स प्र॒जया᳚ सु॒वीर्यं॒ विश्व॒मायु॒र्व्य॑श्नवत् ||{1.93.3}, {1.14.9.3}, {1.6.28.3}
1032 अग्नी᳚षोमा॒ चेति॒ तद्वी॒र्यं᳚ वां॒ यदमु॑ष्णीतमव॒सं प॒णिं गाः |

अवा᳚तिरतं॒ बृस॑यस्य॒ शेषोऽवि᳚न्दतं॒ ज्योति॒रेकं᳚ ब॒हुभ्यः॑ ||{1.93.4}, {1.14.9.4}, {1.6.28.4}
1033 यु॒वमे॒तानि॑ दि॒वि रो᳚च॒नान्य॒ग्निश्च॑ सोम॒ सक्र॑तू अधत्तम् |

यु॒वं सिन्धूँ᳚र॒भिश॑स्तेरव॒द्यादग्नी᳚षोमा॒वमु᳚ञ्चतं गृभी॒तान् ||{1.93.5}, {1.14.9.5}, {1.6.28.5}
1034 आन्यं दि॒वो मा᳚त॒रिश्वा᳚ जभा॒राम॑थ्नाद॒न्यं परि॑ श्ये॒नो अद्रेः᳚ |

अग्नी᳚षोमा॒ ब्रह्म॑णा वावृधा॒नोरुं य॒ज्ञाय॑ चक्रथुरु लो॒कम् ||{1.93.6}, {1.14.9.6}, {1.6.28.6}
1035 अग्नी᳚षोमा ह॒विषः॒ प्रस्थि॑तस्य वी॒तं हर्य॑तं वृषणा जु॒षेथा᳚म् |

सु॒शर्मा᳚णा॒ स्वव॑सा॒ हि भू॒तमथा᳚ धत्तं॒ यज॑मानाय॒ शं योः ||{1.93.7}, {1.14.9.7}, {1.6.29.1}
1036 यो अ॒ग्नीषोमा᳚ ह॒विषा᳚ सप॒र्याद्दे᳚व॒द्रीचा॒ मन॑सा॒ यो घृ॒तेन॑ |

तस्य᳚ व्र॒तं र॑क्षतं पा॒तमंह॑सो वि॒शे जना᳚य॒ महि॒ शर्म॑ यच्छतम् ||{1.93.8}, {1.14.9.8}, {1.6.29.2}
1037 अग्नी᳚षोमा॒ सवे᳚दसा॒ सहू᳚ती वनतं॒ गिरः॑ |

सं दे᳚व॒त्रा ब॑भूवथुः ||{1.93.9}, {1.14.9.9}, {1.6.29.3}
1038 अग्नी᳚षोमाव॒नेन॑ वां॒ यो वां᳚ घृ॒तेन॒ दाश॑ति |

तस्मै᳚ दीदयतं बृ॒हत् ||{1.93.10}, {1.14.9.10}, {1.6.29.4}
1039 अग्नी᳚षोमावि॒मानि॑ नो यु॒वं ह॒व्या जु॑जोषतम् |

आ या᳚त॒मुप॑ नः॒ सचा᳚ ||{1.93.11}, {1.14.9.11}, {1.6.29.5}
1040 अग्नी᳚षोमा पिपृ॒तमर्व॑तो न॒ आ प्या᳚यन्तामु॒स्रिया᳚ हव्य॒सूदः॑ |

अ॒स्मे बला᳚नि म॒घव॑त्सु धत्तं कृणु॒तं नो᳚ अध्व॒रं श्रु॑ष्टि॒मन्त᳚म् ||{1.93.12}, {1.14.9.12}, {1.6.29.6}
[94] (१-१६) षोळशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | (१-१६) प्रथमादिषोडशर्चामग्निर्जातवेदाः, तत्रापि (८) अष्टम्याः पादत्रयस्य देवाः (१६) षोडश्या उत्तरार्धस्य मित्रवरुणादितिसिन्धुप्रथवीद्यावो वा देवताः | (१-१४) प्रथमादिचतुर्दशाम् जगती (१५-१६) पञ्चदशीषोडश्योश्च त्रिष्टुप् छन्दसी ||
1041 इ॒मं स्तोम॒मर्ह॑ते जा॒तवे᳚दसे॒ रथ॑मिव॒ सं म॑हेमा मनी॒षया᳚ |

भ॒द्रा हि नः॒ प्रम॑तिरस्य सं॒सद्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.1}, {1.15.1.1}, {1.6.30.1}
1042 यस्मै॒ त्वमा॒यज॑से॒ स सा᳚धत्यन॒र्वा क्षे᳚ति॒ दध॑ते सु॒वीर्य᳚म् |

स तू᳚ताव॒ नैन॑मश्नोत्यंह॒तिरग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.2}, {1.15.1.2}, {1.6.30.2}
1043 श॒केम॑ त्वा स॒मिधं᳚ सा॒धया॒ धिय॒स्त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् |

त्वमा᳚दि॒त्याँ आ व॑ह॒ तान्ह्यु१॑(उ॒)श्मस्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.3}, {1.15.1.3}, {1.6.30.3}
1044 भरा᳚मे॒ध्मं कृ॒णवा᳚मा ह॒वींषि॑ ते चि॒तय᳚न्तः॒ पर्व॑णापर्वणा व॒यम् |

जी॒वात॑वे प्रत॒रं सा᳚धया॒ धियोऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.4}, {1.15.1.4}, {1.6.30.4}
1045 वि॒शां गो॒पा अ॑स्य चरन्ति ज॒न्तवो᳚ द्वि॒पच्च॒ यदु॒त चतु॑ष्पद॒क्तुभिः॑ |

चि॒त्रः प्र॑के॒त उ॒षसो᳚ म॒हाँ अ॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.5}, {1.15.1.5}, {1.6.30.5}
1046 त्वम॑ध्व॒र्युरु॒त होता᳚सि पू॒र्व्यः प्र॑शा॒स्ता पोता᳚ ज॒नुषा᳚ पु॒रोहि॑तः |

विश्वा᳚ वि॒द्वाँ आर्त्वि॑ज्या धीर पुष्य॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.6}, {1.15.1.6}, {1.6.31.1}
1047 यो वि॒श्वतः॑ सु॒प्रती᳚कः स॒दृङ्ङसि॑ दू॒रे चि॒त्सन्त॒ळिदि॒वाति॑ रोचसे |

रात्र्या᳚श्चि॒दन्धो॒ अति॑ देव पश्य॒स्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.7}, {1.15.1.7}, {1.6.31.2}
1048 पूर्वो᳚ देवा भवतु सुन्व॒तो रथो॒ऽस्माकं॒ शंसो᳚ अ॒भ्य॑स्तु दू॒ढ्यः॑ |

तदा जा᳚नीतो॒त पु॑ष्यता॒ वचोऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.8}, {1.15.1.8}, {1.6.31.3}
1049 व॒धैर्दुः॒शंसाँ॒ अप॑ दू॒ढ्यो᳚ जहि दू॒रे वा॒ ये अन्ति॑ वा॒ के चि॑द॒त्रिणः॑ |

अथा᳚ य॒ज्ञाय॑ गृण॒ते सु॒गं कृ॒ध्यग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.9}, {1.15.1.9}, {1.6.31.4}
1050 यदयु॑क्था अरु॒षा रोहि॑ता॒ रथे॒ वात॑जूता वृष॒भस्ये᳚व ते॒ रवः॑ |

आदि᳚न्वसि व॒निनो᳚ धू॒मके᳚तु॒नाग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.10}, {1.15.1.10}, {1.6.31.5}
1051 अध॑ स्व॒नादु॒त बि॑भ्युः पत॒त्रिणो᳚ द्र॒प्सा यत्ते᳚ यव॒सादो॒ व्यस्थि॑रन् |

सु॒गं तत्ते᳚ ताव॒केभ्यो॒ रथे॒भ्योऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.11}, {1.15.1.11}, {1.6.32.1}
1052 अ॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाय॑सेऽवया॒तां म॒रुतां॒ हेळो॒ अद्भु॑तः |

मृ॒ळा सु नो॒ भूत्वे᳚षां॒ मनः॒ पुन॒रग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.12}, {1.15.1.12}, {1.6.32.2}
1053 दे॒वो दे॒वाना᳚मसि मि॒त्रो अद्भु॑तो॒ वसु॒र्वसू᳚नामसि॒ चारु॑रध्व॒रे |

शर्म᳚न्स्याम॒ तव॑ स॒प्रथ॑स्त॒मेऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.13}, {1.15.1.13}, {1.6.32.3}
1054 तत्ते᳚ भ॒द्रं यत्समि॑द्धः॒ स्वे दमे॒ सोमा᳚हुतो॒ जर॑से मृळ॒यत्त॑मः |

दधा᳚सि॒ रत्नं॒ द्रवि॑णं च दा॒शुषेऽग्ने᳚ स॒ख्ये मा रि॑षामा व॒यं तव॑ ||{1.94.14}, {1.15.1.14}, {1.6.32.4}
1055 यस्मै॒ त्वं सु॑द्रविणो॒ ददा᳚शोऽनागा॒स्त्वम॑दिते स॒र्वता᳚ता |

यं भ॒द्रेण॒ शव॑सा चो॒दया᳚सि प्र॒जाव॑ता॒ राध॑सा॒ ते स्या᳚म ||{1.94.15}, {1.15.1.15}, {1.6.32.5}
1056 स त्वम॑ग्ने सौभग॒त्वस्य॑ वि॒द्वान॒स्माक॒मायुः॒ प्र ति॑रे॒ह दे᳚व |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.94.16}, {1.15.1.16}, {1.6.32.6}
[95] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | अग्निरौषसोऽग्निर्वा देवता | त्रिष्टुप् छन्दः ||
1057 द्वे विरू᳚पे चरतः॒ स्वर्थे᳚ अ॒न्यान्या᳚ व॒त्समुप॑ धापयेते |

हरि॑र॒न्यस्यां॒ भव॑ति स्व॒धावा᳚ञ्छु॒क्रो अ॒न्यस्यां᳚ ददृशे सु॒वर्चाः᳚ ||{1.95.1}, {1.15.2.1}, {1.7.1.1}
1058 दशे॒मं त्वष्टु॑र्जनयन्त॒ गर्भ॒मत᳚न्द्रासो युव॒तयो॒ विभृ॑त्रम् |

ति॒ग्मानी᳚कं॒ स्वय॑शसं॒ जने᳚षु वि॒रोच॑मानं॒ परि॑ षीं नयन्ति ||{1.95.2}, {1.15.2.2}, {1.7.1.2}
1059 त्रीणि॒ जाना॒ परि॑ भूषन्त्यस्य समु॒द्र एकं᳚ दि॒व्येक॑म॒प्सु |

पूर्वा॒मनु॒ प्र दिशं॒ पार्थि॑वानामृ॒तून्प्र॒शास॒द्वि द॑धावनु॒ष्ठु ||{1.95.3}, {1.15.2.3}, {1.7.1.3}
1060 क इ॒मं वो᳚ नि॒ण्यमा चि॑केत व॒त्सो मा॒तॄर्ज॑नयत स्व॒धाभिः॑ |

ब॒ह्वी॒नां गर्भो᳚ अ॒पसा᳚मु॒पस्था᳚न्म॒हान्क॒विर्निश्च॑रति स्व॒धावा॑न् ||{1.95.4}, {1.15.2.4}, {1.7.1.4}
1061 आ॒विष्ट्यो᳚ वर्धते॒ चारु॑रासु जि॒ह्माना᳚मू॒र्ध्वः स्वय॑शा उ॒पस्थे᳚ |

उ॒भे त्वष्टु॑र्बिभ्यतु॒र्जाय॑मानात्प्रती॒ची सिं॒हं प्रति॑ जोषयेते ||{1.95.5}, {1.15.2.5}, {1.7.1.5}
1062 उ॒भे भ॒द्रे जो᳚षयेते॒ न मेने॒ गावो॒ न वा॒श्रा उप॑ तस्थु॒रेवैः᳚ |

स दक्षा᳚णां॒ दक्ष॑पतिर्बभूवा॒ञ्जन्ति॒ यं द॑क्षिण॒तो ह॒विर्भिः॑ ||{1.95.6}, {1.15.2.6}, {1.7.2.1}
1063 उद्यं᳚यमीति सवि॒तेव॑ बा॒हू उ॒भे सिचौ᳚ यतते भी॒म ऋ॒ञ्जन् |

उच्छु॒क्रमत्क॑मजते सि॒मस्मा॒न्नवा᳚ मा॒तृभ्यो॒ वस॑ना जहाति ||{1.95.7}, {1.15.2.7}, {1.7.2.2}
1064 त्वे॒षं रू॒पं कृ॑णुत॒ उत्त॑रं॒ यत्स᳚म्पृञ्चा॒नः सद॑ने॒ गोभि॑र॒द्भिः |

क॒विर्बु॒ध्नं परि॑ मर्मृज्यते॒ धीः सा दे॒वता᳚ता॒ समि॑तिर्बभूव ||{1.95.8}, {1.15.2.8}, {1.7.2.3}
1065 उ॒रु ते॒ ज्रयः॒ पर्ये᳚ति बु॒ध्नं वि॒रोच॑मानं महि॒षस्य॒ धाम॑ |

विश्वे᳚भिरग्ने॒ स्वय॑शोभिरि॒द्धोऽद॑ब्धेभिः पा॒युभिः॑ पाह्य॒स्मान् ||{1.95.9}, {1.15.2.9}, {1.7.2.4}
1066 धन्व॒न्स्रोतः॑ कृणुते गा॒तुमू॒र्मिं शु॒क्रैरू॒र्मिभि॑र॒भि न॑क्षति॒ क्षाम् |

विश्वा॒ सना᳚नि ज॒ठरे᳚षु धत्ते॒ऽन्तर्नवा᳚सु चरति प्र॒सूषु॑ ||{1.95.10}, {1.15.2.10}, {1.7.2.5}
1067 ए॒वा नो᳚ अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत्पा᳚वक॒ श्रव॑से॒ वि भा᳚हि |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.95.11}, {1.15.2.11}, {1.7.2.6}
[96] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | अग्निर्द्रविणोदा अग्निर्वा देवता | त्रिष्टुप् छन्दः ||
1068 स प्र॒त्नथा॒ सह॑सा॒ जाय॑मानः स॒द्यः काव्या᳚नि॒ बळ॑धत्त॒ विश्वा᳚ |

आप॑श्च मि॒त्रं धि॒षणा᳚ च साधन्दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ||{1.96.1}, {1.15.3.1}, {1.7.3.1}
1069 स पूर्व॑या नि॒विदा᳚ क॒व्यता॒योरि॒माः प्र॒जा अ॑जनय॒न्मनू᳚नाम् |

वि॒वस्व॑ता॒ चक्ष॑सा॒ द्याम॒पश्च॑ दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ||{1.96.2}, {1.15.3.2}, {1.7.3.2}
1070 तमी᳚ळत प्रथ॒मं य॑ज्ञ॒साधं॒ विश॒ आरी॒राहु॑तमृञ्जसा॒नम् |

ऊ॒र्जः पु॒त्रं भ॑र॒तं सृ॒प्रदा᳚नुं दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ||{1.96.3}, {1.15.3.3}, {1.7.3.3}
1071 स मा᳚त॒रिश्वा᳚ पुरु॒वार॑पुष्टिर्वि॒दद्गा॒तुं तन॑याय स्व॒र्वित् |

वि॒शां गो॒पा ज॑नि॒ता रोद॑स्योर्दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ||{1.96.4}, {1.15.3.4}, {1.7.3.4}
1072 नक्तो॒षासा॒ वर्ण॑मा॒मेम्या᳚ने धा॒पये᳚ते॒ शिशु॒मेकं᳚ समी॒ची |

द्यावा॒क्षामा᳚ रु॒क्मो अ॒न्तर्वि भा᳚ति दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ||{1.96.5}, {1.15.3.5}, {1.7.3.5}
1073 रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू᳚नां य॒ज्ञस्य॑ के॒तुर्म᳚न्म॒साध॑नो॒ वेः |

अ॒मृ॒त॒त्वं रक्ष॑माणास एनं दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ||{1.96.6}, {1.15.3.6}, {1.7.4.1}
1074 नू च॑ पु॒रा च॒ सद॑नं रयी॒णां जा॒तस्य॑ च॒ जाय॑मानस्य च॒ क्षाम् |

स॒तश्च॑ गो॒पां भव॑तश्च॒ भूरे᳚र्दे॒वा अ॒ग्निं धा᳚रयन्द्रविणो॒दाम् ||{1.96.7}, {1.15.3.7}, {1.7.4.2}
1075 द्र॒वि॒णो॒दा द्रवि॑णसस्तु॒रस्य॑ द्रविणो॒दाः सन॑रस्य॒ प्र यं᳚सत् |

द्र॒वि॒णो॒दा वी॒रव॑ती॒मिषं᳚ नो द्रविणो॒दा रा᳚सते दी॒र्घमायुः॑ ||{1.96.8}, {1.15.3.8}, {1.7.4.3}
1076 ए॒वा नो᳚ अग्ने स॒मिधा᳚ वृधा॒नो रे॒वत्पा᳚वक॒ श्रव॑से॒ वि भा᳚हि |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.96.9}, {1.15.3.9}, {1.7.4.4}
[97] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | अग्निः शुचिरग्निर्वा देवता | गायत्री छन्दः ||
1077 अप॑ नः॒ शोशु॑चद॒घमग्ने᳚ शुशु॒ग्ध्या र॒यिम् |

अप॑ नः॒ शोशु॑चद॒घम् ||{1.97.1}, {1.15.4.1}, {1.7.5.1}
1078 सु॒क्षे॒त्रि॒या सु॑गातु॒या व॑सू॒या च॑ यजामहे |

अप॑ नः॒ शोशु॑चद॒घम् ||{1.97.2}, {1.15.4.2}, {1.7.5.2}
1079 प्र यद्भन्दि॑ष्ठ एषां॒ प्रास्माका᳚सश्च सू॒रयः॑ |

अप॑ नः॒ शोशु॑चद॒घम् ||{1.97.3}, {1.15.4.3}, {1.7.5.3}
1080 प्र यत्ते᳚ अग्ने सू॒रयो॒ जाये᳚महि॒ प्र ते᳚ व॒यम् |

अप॑ नः॒ शोशु॑चद॒घम् ||{1.97.4}, {1.15.4.4}, {1.7.5.4}
1081 प्र यद॒ग्नेः सह॑स्वतो वि॒श्वतो॒ यन्ति॑ भा॒नवः॑ |

अप॑ नः॒ शोशु॑चद॒घम् ||{1.97.5}, {1.15.4.5}, {1.7.5.5}
1082 त्वं हि वि॑श्वतोमुख वि॒श्वतः॑ परि॒भूरसि॑ |

अप॑ नः॒ शोशु॑चद॒घम् ||{1.97.6}, {1.15.4.6}, {1.7.5.6}
1083 द्विषो᳚ नो विश्वतोमु॒खाति॑ ना॒वेव॑ पारय |

अप॑ नः॒ शोशु॑चद॒घम् ||{1.97.7}, {1.15.4.7}, {1.7.5.7}
1084 स नः॒ सिन्धु॑मिव ना॒वयाति॑ पर्षा स्व॒स्तये᳚ |

अप॑ नः॒ शोशु॑चद॒घम् ||{1.97.8}, {1.15.4.8}, {1.7.5.8}
[98] (१-३) तृचस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | अग्निर्वैश्वानरोऽग्निर्वा देवता | त्रिष्टुप् छन्दः ||
1085 वै॒श्वा॒न॒रस्य॑ सुम॒तौ स्या᳚म॒ राजा॒ हि कं॒ भुव॑नानामभि॒श्रीः |

इ॒तो जा॒तो विश्व॑मि॒दं वि च॑ष्टे वैश्वान॒रो य॑तते॒ सूर्ये᳚ण ||{1.98.1}, {1.15.5.1}, {1.7.6.1}
1086 पृ॒ष्टो दि॒वि पृ॒ष्टो अ॒ग्निः पृ॑थि॒व्यां पृ॒ष्टो विश्वा॒ ओष॑धी॒रा वि॑वेश |

वै॒श्वा॒न॒रः सह॑सा पृ॒ष्टो अ॒ग्निः स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ||{1.98.2}, {1.15.5.2}, {1.7.6.2}
1087 वैश्वा᳚नर॒ तव॒ तत्स॒त्यम॑स्त्व॒स्मान्रायो᳚ म॒घवा᳚नः सचन्ताम् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.98.3}, {1.15.5.3}, {1.7.6.3}
[99] (१) एकर्चस्य सूक्तस्य मारीचः कश्यप ऋषिः | अग्निर्जातवेदा अग्निर्वा देवता | त्रिष्टुप् छन्दः ||
1088 जा॒तवे᳚दसे सुनवाम॒ सोम॑मरातीय॒तो नि द॑हाति॒ वेदः॑ |

स नः॑ पर्ष॒दति॑ दु॒र्गाणि॒ विश्वा᳚ ना॒वेव॒ सिन्धुं᳚ दुरि॒तात्य॒ग्निः ||{1.99.1}, {1.15.6.1}, {1.7.7.1}
[100] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य चार्षागिरा ऋज्राश्वाम्बरीष-सहदेव-भयमान-सुराधस ऋषयः इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1089 स यो वृषा॒ वृष्ण्ये᳚भिः॒ समो᳚का म॒हो दि॒वः पृ॑थि॒व्याश्च॑ स॒म्राट् |

स॒ती॒नस॑त्वा॒ हव्यो॒ भरे᳚षु म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.1}, {1.15.7.1}, {1.7.8.1}
1090 यस्याना᳚प्तः॒ सूर्य॑स्येव॒ यामो॒ भरे᳚भरे वृत्र॒हा शुष्मो॒ अस्ति॑ |

वृष᳚न्तमः॒ सखि॑भिः॒ स्वेभि॒रेवै᳚र्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.2}, {1.15.7.2}, {1.7.8.2}
1091 दि॒वो न यस्य॒ रेत॑सो॒ दुघा᳚नाः॒ पन्था᳚सो॒ यन्ति॒ शव॒साप॑रीताः |

त॒रद्द्वे᳚षाः सास॒हिः पौंस्ये᳚भिर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.3}, {1.15.7.3}, {1.7.8.3}
1092 सो अङ्गि॑रोभि॒रङ्गि॑रस्तमो भू॒द्वृषा॒ वृष॑भिः॒ सखि॑भिः॒ सखा॒ सन् |

ऋ॒ग्मिभि॑रृ॒ग्मी गा॒तुभि॒र्ज्येष्ठो᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.4}, {1.15.7.4}, {1.7.8.4}
1093 स सू॒नुभि॒र्न रु॒द्रेभि॒रृभ्वा᳚ नृ॒षाह्ये᳚ सास॒ह्वाँ अ॒मित्रा॑न् |

सनी᳚ळेभिः श्रव॒स्या᳚नि॒ तूर्व᳚न्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.5}, {1.15.7.5}, {1.7.8.5}
1094 स म᳚न्यु॒मीः स॒मद॑नस्य क॒र्तास्माके᳚भि॒र्नृभिः॒ सूर्यं᳚ सनत् |

अ॒स्मिन्नह॒न्सत्प॑तिः पुरुहू॒तो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.6}, {1.15.7.6}, {1.7.9.1}
1095 तमू॒तयो᳚ रणय॒ञ्छूर॑सातौ॒ तं क्षेम॑स्य क्षि॒तयः॑ कृण्वत॒ त्राम् |

स विश्व॑स्य क॒रुण॑स्येश॒ एको᳚ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.7}, {1.15.7.7}, {1.7.9.2}
1096 तम॑प्सन्त॒ शव॑स उत्स॒वेषु॒ नरो॒ नर॒मव॑से॒ तं धना᳚य |

सो अ॒न्धे चि॒त्तम॑सि॒ ज्योति᳚र्विदन्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.8}, {1.15.7.8}, {1.7.9.3}
1097 स स॒व्येन॑ यमति॒ व्राध॑तश्चि॒त्स द॑क्षि॒णे संगृ॑भीता कृ॒तानि॑ |

स की॒रिणा᳚ चि॒त्सनि॑ता॒ धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.9}, {1.15.7.9}, {1.7.9.4}
1098 स ग्रामे᳚भिः॒ सनि॑ता॒ स रथे᳚भिर्वि॒दे विश्वा᳚भिः कृ॒ष्टिभि॒र्न्व१॑(अ॒)द्य |

स पौंस्ये᳚भिरभि॒भूरश॑स्तीर्म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.10}, {1.15.7.10}, {1.7.9.5}
1099 स जा॒मिभि॒र्यत्स॒मजा᳚ति मी॒ळ्हेऽजा᳚मिभिर्वा पुरुहू॒त एवैः᳚ |

अ॒पां तो॒कस्य॒ तन॑यस्य जे॒षे म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.11}, {1.15.7.11}, {1.7.10.1}
1100 स व॑ज्र॒भृद्द॑स्यु॒हा भी॒म उ॒ग्रः स॒हस्र॑चेताः श॒तनी᳚थ॒ ऋभ्वा᳚ |

च॒म्री॒षो न शव॑सा॒ पाञ्च॑जन्यो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.12}, {1.15.7.12}, {1.7.10.2}
1101 तस्य॒ वज्रः॑ क्रन्दति॒ स्मत्स्व॒र्षा दि॒वो न त्वे॒षो र॒वथः॒ शिमी᳚वान् |

तं स॑चन्ते स॒नय॒स्तं धना᳚नि म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.13}, {1.15.7.13}, {1.7.10.3}
1102 यस्याज॑स्रं॒ शव॑सा॒ मान॑मु॒क्थं प॑रिभु॒जद्रोद॑सी वि॒श्वतः॑ सीम् |

स पा᳚रिष॒त्क्रतु॑भिर्मन्दसा॒नो म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.14}, {1.15.7.14}, {1.7.10.4}
1103 न यस्य॑ दे॒वा दे॒वता॒ न मर्ता॒ आप॑श्च॒न शव॑सो॒ अन्त॑मा॒पुः |

स प्र॒रिक्वा॒ त्वक्ष॑सा॒ क्ष्मो दि॒वश्च॑ म॒रुत्वा᳚न्नो भव॒त्विन्द्र॑ ऊ॒ती ||{1.100.15}, {1.15.7.15}, {1.7.10.5}
1104 रो॒हिच्छ्या॒वा सु॒मदं᳚शुर्लला॒मीर्द्यु॒क्षा रा॒य ऋ॒ज्राश्व॑स्य |

वृष᳚ण्वन्तं॒ बिभ्र॑ती धू॒र्षु रथं᳚ म॒न्द्रा चि॑केत॒ नाहु॑षीषु वि॒क्षु ||{1.100.16}, {1.15.7.16}, {1.7.11.1}
1105 ए॒तत्त्यत्त॑ इन्द्र॒ वृष्ण॑ उ॒क्थं वा᳚र्षागि॒रा अ॒भि गृ॑णन्ति॒ राधः॑ |

ऋ॒ज्राश्वः॒ प्रष्टि॑भिरम्ब॒रीषः॑ स॒हदे᳚वो॒ भय॑मानः सु॒राधाः᳚ ||{1.100.17}, {1.15.7.17}, {1.7.11.2}
1106 दस्यू॒ञ्छिम्यूँ᳚श्च पुरुहू॒त एवै᳚र्ह॒त्वा पृ॑थि॒व्यां शर्वा॒ नि ब॑र्हीत् |

सन॒त्क्षेत्रं॒ सखि॑भिः श्वि॒त्न्येभिः॒ सन॒त्सूर्यं॒ सन॑द॒पः सु॒वज्रः॑ ||{1.100.18}, {1.15.7.18}, {1.7.11.3}
1107 वि॒श्वाहेन्द्रो᳚ अधिव॒क्ता नो᳚ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज᳚म् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.100.19}, {1.15.7.19}, {1.7.11.4}
[101] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्रो देवता | (१७) प्रथमादिसप्तर्‌ऋचाम् जगती (८-११) अष्टम्यादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
1108 प्र म॒न्दिने᳚ पितु॒मद॑र्चता॒ वचो॒ यः कृ॒ष्णग॑र्भा नि॒रह᳚न्नृ॒जिश्व॑ना |

अ॒व॒स्यवो॒ वृष॑णं॒ वज्र॑दक्षिणं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1.101.1}, {1.15.8.1}, {1.7.12.1}
1109 यो व्यं᳚सं जाहृषा॒णेन॑ म॒न्युना॒ यः शम्ब॑रं॒ यो अह॒न्पिप्रु॑मव्र॒तम् |

इन्द्रो॒ यः शुष्ण॑म॒शुषं॒ न्यावृ॑णङ् म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1.101.2}, {1.15.8.2}, {1.7.12.2}
1110 यस्य॒ द्यावा᳚पृथि॒वी पौंस्यं᳚ म॒हद्यस्य᳚ व्र॒ते वरु॑णो॒ यस्य॒ सूर्यः॑ |

यस्येन्द्र॑स्य॒ सिन्ध॑वः॒ सश्च॑ति व्र॒तं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1.101.3}, {1.15.8.3}, {1.7.12.3}
1111 यो अश्वा᳚नां॒ यो गवां॒ गोप॑तिर्व॒शी य आ᳚रि॒तः कर्म॑णिकर्मणि स्थि॒रः |

वी॒ळोश्चि॒दिन्द्रो॒ यो असु᳚न्वतो व॒धो म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1.101.4}, {1.15.8.4}, {1.7.12.4}
1112 यो विश्व॑स्य॒ जग॑तः प्राण॒तस्पति॒र्यो ब्र॒ह्मणे᳚ प्रथ॒मो गा अवि᳚न्दत् |

इन्द्रो॒ यो दस्यूँ॒रध॑राँ अ॒वाति॑रन्म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1.101.5}, {1.15.8.5}, {1.7.12.5}
1113 यः शूरे᳚भि॒र्हव्यो॒ यश्च॑ भी॒रुभि॒र्यो धाव॑द्भिर्हू॒यते॒ यश्च॑ जि॒ग्युभिः॑ |

इन्द्रं॒ यं विश्वा॒ भुव॑ना॒भि सं᳚द॒धुर्म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1.101.6}, {1.15.8.6}, {1.7.12.6}
1114 रु॒द्राणा᳚मेति प्र॒दिशा᳚ विचक्ष॒णो रु॒द्रेभि॒र्योषा᳚ तनुते पृ॒थु ज्रयः॑ |

इन्द्रं᳚ मनी॒षा अ॒भ्य॑र्चति श्रु॒तं म॒रुत्व᳚न्तं स॒ख्याय॑ हवामहे ||{1.101.7}, {1.15.8.7}, {1.7.13.1}
1115 यद्वा᳚ मरुत्वः पर॒मे स॒धस्थे॒ यद्वा᳚व॒मे वृ॒जने᳚ मा॒दया᳚से |

अत॒ आ या᳚ह्यध्व॒रं नो॒ अच्छा᳚ त्वा॒या ह॒विश्च॑कृमा सत्यराधः ||{1.101.8}, {1.15.8.8}, {1.7.13.2}
1116 त्वा॒येन्द्र॒ सोमं᳚ सुषुमा सुदक्ष त्वा॒या ह॒विश्च॑कृमा ब्रह्मवाहः |

अधा᳚ नियुत्वः॒ सग॑णो म॒रुद्भि॑र॒स्मिन्य॒ज्ञे ब॒र्हिषि॑ मादयस्व ||{1.101.9}, {1.15.8.9}, {1.7.13.3}
1117 मा॒दय॑स्व॒ हरि॑भि॒र्ये त॑ इन्द्र॒ वि ष्य॑स्व॒ शिप्रे॒ वि सृ॑जस्व॒ धेने᳚ |

आ त्वा᳚ सुशिप्र॒ हर॑यो वहन्तू॒शन्ह॒व्यानि॒ प्रति॑ नो जुषस्व ||{1.101.10}, {1.15.8.10}, {1.7.13.4}
1118 म॒रुत्स्तो᳚त्रस्य वृ॒जन॑स्य गो॒पा व॒यमिन्द्रे᳚ण सनुयाम॒ वाज᳚म् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.101.11}, {1.15.8.11}, {1.7.13.5}
[102] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्रो देवता | (१-१०) प्रथमादिदशर्चाम् जगती (११) एकादश्याश्च त्रिष्टुप् छन्दसी ||
1119 इ॒मां ते॒ धियं॒ प्र भ॑रे म॒हो म॒हीम॒स्य स्तो॒त्रे धि॒षणा॒ यत्त॑ आन॒जे |

तमु॑त्स॒वे च॑ प्रस॒वे च॑ सास॒हिमिन्द्रं᳚ दे॒वासः॒ शव॑सामद॒न्ननु॑ ||{1.102.1}, {1.15.9.1}, {1.7.14.1}
1120 अ॒स्य श्रवो᳚ न॒द्यः॑ स॒प्त बि॑भ्रति॒ द्यावा॒क्षामा᳚ पृथि॒वी द॑र्श॒तं वपुः॑ |

अ॒स्मे सू᳚र्याचन्द्र॒मसा᳚भि॒चक्षे᳚ श्र॒द्धे कमि᳚न्द्र चरतो वितर्तु॒रम् ||{1.102.2}, {1.15.9.2}, {1.7.14.2}
1121 तं स्मा॒ रथं᳚ मघव॒न्प्राव॑ सा॒तये॒ जैत्रं॒ यं ते᳚ अनु॒मदा᳚म संग॒मे |

आ॒जा न॑ इन्द्र॒ मन॑सा पुरुष्टुत त्वा॒यद्भ्यो᳚ मघव॒ञ्छर्म॑ यच्छ नः ||{1.102.3}, {1.15.9.3}, {1.7.14.3}
1122 व॒यं ज॑येम॒ त्वया᳚ यु॒जा वृत॑म॒स्माक॒मंश॒मुद॑वा॒ भरे᳚भरे |

अ॒स्मभ्य॑मिन्द्र॒ वरि॑वः सु॒गं कृ॑धि॒ प्र शत्रू᳚णां मघव॒न्वृष्ण्या᳚ रुज ||{1.102.4}, {1.15.9.4}, {1.7.14.4}
1123 नाना॒ हि त्वा॒ हव॑माना॒ जना᳚ इ॒मे धना᳚नां धर्त॒रव॑सा विप॒न्यवः॑ |

अ॒स्माकं᳚ स्मा॒ रथ॒मा ति॑ष्ठ सा॒तये॒ जैत्रं॒ ही᳚न्द्र॒ निभृ॑तं॒ मन॒स्तव॑ ||{1.102.5}, {1.15.9.5}, {1.7.14.5}
1124 गो॒जिता᳚ बा॒हू अमि॑तक्रतुः सि॒मः कर्म᳚न्कर्मञ्छ॒तमू᳚तिः खजंक॒रः |

अ॒क॒ल्प इन्द्रः॑ प्रति॒मान॒मोज॒साथा॒ जना॒ वि ह्व॑यन्ते सिषा॒सवः॑ ||{1.102.6}, {1.15.9.6}, {1.7.15.1}
1125 उत्ते᳚ श॒तान्म॑घव॒न्नुच्च॒ भूय॑स॒ उत्स॒हस्रा᳚द्रिरिचे कृ॒ष्टिषु॒ श्रवः॑ |

अ॒मा॒त्रं त्वा᳚ धि॒षणा᳚ तित्विषे म॒ह्यधा᳚ वृ॒त्राणि॑ जिघ्नसे पुरंदर ||{1.102.7}, {1.15.9.7}, {1.7.15.2}
1126 त्रि॒वि॒ष्टि॒धातु॑ प्रति॒मान॒मोज॑सस्ति॒स्रो भूमी᳚र्नृपते॒ त्रीणि॑ रोच॒ना |

अती॒दं विश्वं॒ भुव॑नं ववक्षिथाश॒त्रुरि᳚न्द्र ज॒नुषा᳚ स॒नाद॑सि ||{1.102.8}, {1.15.9.8}, {1.7.15.3}
1127 त्वां दे॒वेषु॑ प्रथ॒मं ह॑वामहे॒ त्वं ब॑भूथ॒ पृत॑नासु सास॒हिः |

सेमं नः॑ का॒रुमु॑पम॒न्युमु॒द्भिद॒मिन्द्रः॑ कृणोतु प्रस॒वे रथं᳚ पु॒रः ||{1.102.9}, {1.15.9.9}, {1.7.15.4}
1128 त्वं जि॑गेथ॒ न धना᳚ रुरोधि॒थार्भे᳚ष्वा॒जा म॑घवन्म॒हत्सु॑ च |

त्वामु॒ग्रमव॑से॒ सं शि॑शीम॒स्यथा᳚ न इन्द्र॒ हव॑नेषु चोदय ||{1.102.10}, {1.15.9.10}, {1.7.15.5}
1129 वि॒श्वाहेन्द्रो᳚ अधिव॒क्ता नो᳚ अ॒स्त्वप॑रिह्वृताः सनुयाम॒ वाज᳚म् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.102.11}, {1.15.9.11}, {1.7.15.6}
[103] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1130 तत्त॑ इन्द्रि॒यं प॑र॒मं प॑रा॒चैरधा᳚रयन्त क॒वयः॑ पु॒रेदम् |

क्ष॒मेदम॒न्यद्दि॒व्य१॑(अ॒)'न्यद॑स्य॒ समी᳚ पृच्यते सम॒नेव॑ के॒तुः ||{1.103.1}, {1.15.10.1}, {1.7.16.1}
1131 स धा᳚रयत्पृथि॒वीं प॒प्रथ॑च्च॒ वज्रे᳚ण ह॒त्वा निर॒पः स॑सर्ज |

अह॒न्नहि॒मभि॑नद्रौहि॒णं व्यह॒न्व्यं᳚सं म॒घवा॒ शची᳚भिः ||{1.103.2}, {1.15.10.2}, {1.7.16.2}
1132 स जा॒तूभ᳚र्मा श्र॒द्दधा᳚न॒ ओजः॒ पुरो᳚ विभि॒न्दन्न॑चर॒द्वि दासीः᳚ |

वि॒द्वान्व॑ज्रि॒न्दस्य॑वे हे॒तिम॒स्यार्यं॒ सहो᳚ वर्धया द्यु॒म्नमि᳚न्द्र ||{1.103.3}, {1.15.10.3}, {1.7.16.3}
1133 तदू॒चुषे॒ मानु॑षे॒मा यु॒गानि॑ की॒र्तेन्यं᳚ म॒घवा॒ नाम॒ बिभ्र॑त् |

उ॒प॒प्र॒यन्द॑स्यु॒हत्या᳚य व॒ज्री यद्ध॑ सू॒नुः श्रव॑से॒ नाम॑ द॒धे ||{1.103.4}, {1.15.10.4}, {1.7.16.4}
1134 तद॑स्ये॒दं प॑श्यता॒ भूरि॑ पु॒ष्टं श्रदिन्द्र॑स्य धत्तन वी॒र्या᳚य |

स गा अ॑विन्द॒त्सो अ॑विन्द॒दश्वा॒न्स ओष॑धीः॒ सो अ॒पः स वना᳚नि ||{1.103.5}, {1.15.10.5}, {1.7.16.5}
1135 भूरि॑कर्मणे वृष॒भाय॒ वृष्णे᳚ स॒त्यशु॑ष्माय सुनवाम॒ सोम᳚म् |

य आ॒दृत्या᳚ परिप॒न्थीव॒ शूरोऽय॑ज्वनो वि॒भज॒न्नेति॒ वेदः॑ ||{1.103.6}, {1.15.10.6}, {1.7.17.1}
1136 तदि᳚न्द्र॒ प्रेव॑ वी॒र्यं᳚ चकर्थ॒ यत्स॒सन्तं॒ वज्रे॒णाबो᳚ध॒योऽहि᳚म् |

अनु॑ त्वा॒ पत्नी᳚र्हृषि॒तं वय॑श्च॒ विश्वे᳚ दे॒वासो᳚ अमद॒न्ननु॑ त्वा ||{1.103.7}, {1.15.10.7}, {1.7.17.2}
1137 शुष्णं॒ पिप्रुं॒ कुय॑वं वृ॒त्रमि᳚न्द्र य॒दाव॑धी॒र्वि पुरः॒ शम्ब॑रस्य |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.103.8}, {1.15.10.8}, {1.7.17.3}
[104] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1138 योनि॑ष्ट इन्द्र नि॒षदे᳚ अकारि॒ तमा नि षी᳚द स्वा॒नो नार्वा᳚ |

वि॒मुच्या॒ वयो᳚ऽव॒सायाश्वा᳚न्दो॒षा वस्तो॒र्वही᳚यसः प्रपि॒त्वे ||{1.104.1}, {1.15.11.1}, {1.7.18.1}
1139 ओ त्ये नर॒ इन्द्र॑मू॒तये᳚ गु॒र्नू चि॒त्तान्स॒द्यो अध्व॑नो जगम्यात् |

दे॒वासो᳚ म॒न्युं दास॑स्य श्चम्न॒न्ते न॒ आ व॑क्षन्सुवि॒ताय॒ वर्ण᳚म् ||{1.104.2}, {1.15.11.2}, {1.7.18.2}
1140 अव॒ त्मना᳚ भरते॒ केत॑वेदा॒ अव॒ त्मना᳚ भरते॒ फेन॑मु॒दन् |

क्षी॒रेण॑ स्नातः॒ कुय॑वस्य॒ योषे᳚ ह॒ते ते स्या᳚तां प्रव॒णे शिफा᳚याः ||{1.104.3}, {1.15.11.3}, {1.7.18.3}
1141 यु॒योप॒ नाभि॒रुप॑रस्या॒योः प्र पूर्वा᳚भिस्तिरते॒ राष्टि॒ शूरः॑ |

अ॒ञ्ज॒सी कु॑लि॒शी वी॒रप॑त्नी॒ पयो᳚ हिन्वा॒ना उ॒दभि॑र्भरन्ते ||{1.104.4}, {1.15.11.4}, {1.7.18.4}
1142 प्रति॒ यत्स्या नीथाद॑र्शि॒ दस्यो॒रोको॒ नाच्छा॒ सद॑नं जान॒ती गा᳚त् |

अध॑ स्मा नो मघवञ्चर्कृ॒तादिन्मा नो᳚ म॒घेव॑ निष्ष॒पी परा᳚ दाः ||{1.104.5}, {1.15.11.5}, {1.7.18.5}
1143 स त्वं न॑ इन्द्र॒ सूर्ये॒ सो अ॒प्स्व॑नागा॒स्त्व आ भ॑ज जीवशं॒से |

मान्त॑रां॒ भुज॒मा री᳚रिषो नः॒ श्रद्धि॑तं ते मह॒त इ᳚न्द्रि॒याय॑ ||{1.104.6}, {1.15.11.6}, {1.7.19.1}
1144 अधा᳚ मन्ये॒ श्रत्ते᳚ अस्मा अधायि॒ वृषा᳚ चोदस्व मह॒ते धना᳚य |

मा नो॒ अकृ॑ते पुरुहूत॒ योना॒विन्द्र॒ क्षुध्य॑द्भ्यो॒ वय॑ आसु॒तिं दाः᳚ ||{1.104.7}, {1.15.11.7}, {1.7.19.2}
1145 मा नो᳚ वधीरिन्द्र॒ मा परा᳚ दा॒ मा नः॑ प्रि॒या भोज॑नानि॒ प्र मो᳚षीः |

आ॒ण्डा मा नो᳚ मघवञ्छक्र॒ निर्भे॒न्मा नः॒ पात्रा᳚ भेत्स॒हजा᳚नुषाणि ||{1.104.8}, {1.15.11.8}, {1.7.19.3}
1146 अ॒र्वाङेहि॒ सोम॑कामं त्वाहुर॒यं सु॒तस्तस्य॑ पिबा॒ मदा᳚य |

उ॒रु॒व्यचा᳚ ज॒ठर॒ आ वृ॑षस्व पि॒तेव॑ नः शृणुहि हू॒यमा᳚नः ||{1.104.9}, {1.15.11.9}, {1.7.19.4}
[105] (१-१९) एकोनविंशत्यृचस्य सूक्तस्याप्त्यस्त्रित आ‌ङ्गिरसः कुत्सो वा ऋषिः | विश्वे देवा देवताः | (१-७, ९-१८) प्रथमादिसप्तर्चाम् नवम्यादिदशानाञ्च प‌ङ्क्तिः (८) अष्टम्या यवमध्या महाबृहती (१९) एकोनविंश्याश्च त्रिष्टुप् छन्दांसि ||
1147 च॒न्द्रमा᳚ अ॒प्स्व१॑(अ॒)'न्तरा सु॑प॒र्णो धा᳚वते दि॒वि |

न वो᳚ हिरण्यनेमयः प॒दं वि᳚न्दन्ति विद्युतो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.1}, {1.15.12.1}, {1.7.20.1}
1148 अर्थ॒मिद्वा उ॑ अ॒र्थिन॒ आ जा॒या यु॑वते॒ पति᳚म् |

तु॒ञ्जाते॒ वृष्ण्यं॒ पयः॑ परि॒दाय॒ रसं᳚ दुहे वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.2}, {1.15.12.2}, {1.7.20.2}
1149 मो षु दे᳚वा अ॒दः स्व१॑(अ॒)रव॑ पादि दि॒वस्परि॑ |

मा सो॒म्यस्य॑ श॒म्भुवः॒ शूने᳚ भूम॒ कदा᳚ च॒न वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.3}, {1.15.12.3}, {1.7.20.3}
1150 य॒ज्ञं पृ॑च्छाम्यव॒मं स तद्दू॒तो वि वो᳚चति |

क्व॑ ऋ॒तं पू॒र्व्यं ग॒तं कस्तद्बि॑भर्ति॒ नूत॑नो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.4}, {1.15.12.4}, {1.7.20.4}
1151 अ॒मी ये दे᳚वाः॒ स्थन॑ त्रि॒ष्वा रो᳚च॒ने दि॒वः |

कद्व॑ ऋ॒तं कदनृ॑तं॒ क्व॑ प्र॒त्ना व॒ आहु॑तिर्वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.5}, {1.15.12.5}, {1.7.20.5}
1152 कद्व॑ ऋ॒तस्य॑ धर्ण॒सि कद्वरु॑णस्य॒ चक्ष॑णम् |

कद᳚र्य॒म्णो म॒हस्प॒थाति॑ क्रामेम दू॒ढ्यो᳚ वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.6}, {1.15.12.6}, {1.7.21.1}
1153 अ॒हं सो अ॑स्मि॒ यः पु॒रा सु॒ते वदा᳚मि॒ कानि॑ चित् |

तं मा᳚ व्यन्त्या॒ध्यो॒३॑(ओ॒) वृको॒ न तृ॒ष्णजं᳚ मृ॒गं वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.7}, {1.15.12.7}, {1.7.21.2}
1154 सं मा᳚ तपन्त्य॒भितः॑ स॒पत्नी᳚रिव॒ पर्श॑वः |

मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं᳚ ते शतक्रतो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.8}, {1.15.12.8}, {1.7.21.3}
1155 अ॒मी ये स॒प्त र॒श्मय॒स्तत्रा᳚ मे॒ नाभि॒रात॑ता |

त्रि॒तस्तद्वे᳚दा॒प्त्यः स जा᳚मि॒त्वाय॑ रेभति वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.9}, {1.15.12.9}, {1.7.21.4}
1156 अ॒मी ये पञ्चो॒क्षणो॒ मध्ये᳚ त॒स्थुर्म॒हो दि॒वः |

दे॒व॒त्रा नु प्र॒वाच्यं᳚ सध्रीची॒ना नि वा᳚वृतुर्वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.10}, {1.15.12.10}, {1.7.21.5}
1157 सु॒प॒र्णा ए॒त आ᳚सते॒ मध्य॑ आ॒रोध॑ने दि॒वः |

ते से᳚धन्ति प॒थो वृकं॒ तर᳚न्तं य॒ह्वती᳚र॒पो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.11}, {1.15.12.11}, {1.7.22.1}
1158 नव्यं॒ तदु॒क्थ्यं᳚ हि॒तं देवा᳚सः सुप्रवाच॒नम् |

ऋ॒तम॑र्षन्ति॒ सिन्ध॑वः स॒त्यं ता᳚तान॒ सूर्यो᳚ वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.12}, {1.15.12.12}, {1.7.22.2}
1159 अग्ने॒ तव॒ त्यदु॒क्थ्यं᳚ दे॒वेष्व॒स्त्याप्य᳚म् |

स नः॑ स॒त्तो म॑नु॒ष्वदा दे॒वान्य॑क्षि वि॒दुष्ट॑रो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.13}, {1.15.12.13}, {1.7.22.3}
1160 स॒त्तो होता᳚ मनु॒ष्वदा दे॒वाँ अच्छा᳚ वि॒दुष्ट॑रः |

अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रो वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.14}, {1.15.12.14}, {1.7.22.4}
1161 ब्रह्मा᳚ कृणोति॒ वरु॑णो गातु॒विदं॒ तमी᳚महे |

व्यू᳚र्णोति हृ॒दा म॒तिं नव्यो᳚ जायतामृ॒तं वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.15}, {1.15.12.15}, {1.7.22.5}
1162 अ॒सौ यः पन्था᳚ आदि॒त्यो दि॒वि प्र॒वाच्यं᳚ कृ॒तः |

न स दे᳚वा अति॒क्रमे॒ तं म॑र्तासो॒ न प॑श्यथ वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.16}, {1.15.12.16}, {1.7.23.1}
1163 त्रि॒तः कूपेऽव॑हितो दे॒वान्ह॑वत ऊ॒तये᳚ |

तच्छु॑श्राव॒ बृह॒स्पतिः॑ कृ॒ण्वन्नं᳚हूर॒णादु॒रु वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.17}, {1.15.12.17}, {1.7.23.2}
1164 अ॒रु॒णो मा᳚ स॒कृद्वृकः॑ प॒था यन्तं᳚ द॒दर्श॒ हि |

उज्जि॑हीते नि॒चाय्या॒ तष्टे᳚व पृष्ट्याम॒यी वि॒त्तं मे᳚ अ॒स्य रो᳚दसी ||{1.105.18}, {1.15.12.18}, {1.7.23.3}
1165 ए॒नाङ्गू॒षेण॑ व॒यमिन्द्र॑वन्तो॒ऽभि ष्या᳚म वृ॒जने॒ सर्व॑वीराः |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.105.19}, {1.15.12.19}, {1.7.23.4}
[106] (१-७) सप्तर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | विश्वे देवा देवताः | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
1166 इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमू॒तये॒ मारु॑तं॒ शर्धो॒ अदि॑तिं हवामहे |

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ||{1.106.1}, {1.16.1.1}, {1.7.24.1}
1167 त आ᳚दित्या॒ आ ग॑ता स॒र्वता᳚तये भू॒त दे᳚वा वृत्र॒तूर्ये᳚षु श॒म्भुवः॑ |

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ||{1.106.2}, {1.16.1.2}, {1.7.24.2}
1168 अव᳚न्तु नः पि॒तरः॑ सुप्रवाच॒ना उ॒त दे॒वी दे॒वपु॑त्रे ऋता॒वृधा᳚ |

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ||{1.106.3}, {1.16.1.3}, {1.7.24.3}
1169 नरा॒शंसं᳚ वा॒जिनं᳚ वा॒जय᳚न्नि॒ह क्ष॒यद्वी᳚रं पू॒षणं᳚ सु॒म्नैरी᳚महे |

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ||{1.106.4}, {1.16.1.4}, {1.7.24.4}
1170 बृह॑स्पते॒ सद॒मिन्नः॑ सु॒गं कृ॑धि॒ शं योर्यत्ते॒ मनु॑र्हितं॒ तदी᳚महे |

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ||{1.106.5}, {1.16.1.5}, {1.7.24.5}
1171 इन्द्रं॒ कुत्सो᳚ वृत्र॒हणं॒ शची॒पतिं᳚ का॒टे निबा᳚ळ्ह॒ ऋषि॑रह्वदू॒तये᳚ |

रथं॒ न दु॒र्गाद्व॑सवः सुदानवो॒ विश्व॑स्मान्नो॒ अंह॑सो॒ निष्पि॑पर्तन ||{1.106.6}, {1.16.1.6}, {1.7.24.6}
1172 दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.106.7}, {1.16.1.7}, {1.7.24.7}
[107] (१-३) तृचस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1173 य॒ज्ञो दे॒वानां॒ प्रत्ये᳚ति सु॒म्नमादि॑त्यासो॒ भव॑ता मृळ॒यन्तः॑ |

आ वो॒ऽर्वाची᳚ सुम॒तिर्व॑वृत्यादं॒होश्चि॒द्या व॑रिवो॒वित्त॒रास॑त् ||{1.107.1}, {1.16.2.1}, {1.7.25.1}
1174 उप॑ नो दे॒वा अव॒सा ग॑म॒न्त्वङ्गि॑रसां॒ साम॑भिः स्तू॒यमा᳚नाः |

इन्द्र॑ इन्द्रि॒यैर्म॒रुतो᳚ म॒रुद्भि॑रादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ||{1.107.2}, {1.16.2.2}, {1.7.25.2}
1175 तन्न॒ इन्द्र॒स्तद्वरु॑ण॒स्तद॒ग्निस्तद᳚र्य॒मा तत्स॑वि॒ता चनो᳚ धात् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.107.3}, {1.16.2.3}, {1.7.25.3}
[108] (१-१३) त्रयोदशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्राग्नी देवते | त्रिष्टुप् छन्दः ||
1176 य इ᳚न्द्राग्नी चि॒त्रत॑मो॒ रथो᳚ वाम॒भि विश्वा᳚नि॒ भुव॑नानि॒ चष्टे᳚ |

तेना या᳚तं स॒रथं᳚ तस्थि॒वांसाथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.1}, {1.16.3.1}, {1.7.26.1}
1177 याव॑दि॒दं भुव॑नं॒ विश्व॒मस्त्यु॑रु॒व्यचा᳚ वरि॒मता᳚ गभी॒रम् |

तावाँ᳚ अ॒यं पात॑वे॒ सोमो᳚ अ॒स्त्वर॑मिन्द्राग्नी॒ मन॑से यु॒वभ्या᳚म् ||{1.108.2}, {1.16.3.2}, {1.7.26.2}
1178 च॒क्राथे॒ हि स॒ध्र्य१॑(अ॒)'ङ्नाम॑ भ॒द्रं स॑ध्रीची॒ना वृ॑त्रहणा उ॒त स्थः॑ |

तावि᳚न्द्राग्नी स॒ध्र्य᳚ञ्चा नि॒षद्या॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् ||{1.108.3}, {1.16.3.3}, {1.7.26.3}
1179 समि॑द्धेष्व॒ग्निष्वा᳚नजा॒ना य॒तस्रु॑चा ब॒र्हिरु॑ तिस्तिरा॒णा |

ती॒व्रैः सोमैः॒ परि॑षिक्तेभिर॒र्वागेन्द्रा᳚ग्नी सौमन॒साय॑ यातम् ||{1.108.4}, {1.16.3.4}, {1.7.26.4}
1180 यानी᳚न्द्राग्नी च॒क्रथु᳚र्वी॒र्या᳚णि॒ यानि॑ रू॒पाण्यु॒त वृष्ण्या᳚नि |

या वां᳚ प्र॒त्नानि॑ स॒ख्या शि॒वानि॒ तेभिः॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.5}, {1.16.3.5}, {1.7.26.5}
1181 यदब्र॑वं प्रथ॒मं वां᳚ वृणा॒नो॒३॑(ओ॒)ऽयं सोमो॒ असु॑रैर्नो वि॒हव्यः॑ |

तां स॒त्यां श्र॒द्धाम॒भ्या हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.6}, {1.16.3.6}, {1.7.27.1}
1182 यदि᳚न्द्राग्नी॒ मद॑थः॒ स्वे दु॑रो॒णे यद्ब्र॒ह्मणि॒ राज॑नि वा यजत्रा |

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.7}, {1.16.3.7}, {1.7.27.2}
1183 यदि᳚न्द्राग्नी॒ यदु॑षु तु॒र्वशे᳚षु॒ यद्द्रु॒ह्युष्वनु॑षु पू॒रुषु॒ स्थः |

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.8}, {1.16.3.8}, {1.7.27.3}
1184 यदि᳚न्द्राग्नी अव॒मस्यां᳚ पृथि॒व्यां म॑ध्य॒मस्यां᳚ पर॒मस्या᳚मु॒त स्थः |

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.9}, {1.16.3.9}, {1.7.27.4}
1185 यदि᳚न्द्राग्नी पर॒मस्यां᳚ पृथि॒व्यां म॑ध्य॒मस्या᳚मव॒मस्या᳚मु॒त स्थः |

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.10}, {1.16.3.10}, {1.7.27.5}
1186 यदि᳚न्द्राग्नी दि॒वि ष्ठो यत्पृ॑थि॒व्यां यत्पर्व॑ते॒ष्वोष॑धीष्व॒प्सु |

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.11}, {1.16.3.11}, {1.7.27.6}
1187 यदि᳚न्द्राग्नी॒ उदि॑ता॒ सूर्य॑स्य॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दये᳚थे |

अतः॒ परि॑ वृषणा॒वा हि या॒तमथा॒ सोम॑स्य पिबतं सु॒तस्य॑ ||{1.108.12}, {1.16.3.12}, {1.7.27.7}
1188 ए॒वेन्द्रा᳚ग्नी पपि॒वांसा᳚ सु॒तस्य॒ विश्वा॒स्मभ्यं॒ सं ज॑यतं॒ धना᳚नि |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.108.13}, {1.16.3.13}, {1.7.27.8}
[109] (१-८) अष्टार्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | इन्द्राग्नी देवते | त्रिष्टुप् छन्दः ||
1189 वि ह्यख्यं॒ मन॑सा॒ वस्य॑ इ॒च्छन्निन्द्रा᳚ग्नी ज्ञा॒स उ॒त वा᳚ सजा॒तान् |

नान्या यु॒वत्प्रम॑तिरस्ति॒ मह्यं॒ स वां॒ धियं᳚ वाज॒यन्ती᳚मतक्षम् ||{1.109.1}, {1.16.4.1}, {1.7.28.1}
1190 अश्र॑वं॒ हि भू᳚रि॒दाव॑त्तरा वां॒ विजा᳚मातुरु॒त वा᳚ घा स्या॒लात् |

अथा॒ सोम॑स्य॒ प्रय॑ती यु॒वभ्या॒मिन्द्रा᳚ग्नी॒ स्तोमं᳚ जनयामि॒ नव्य᳚म् ||{1.109.2}, {1.16.4.2}, {1.7.28.2}
1191 मा च्छे᳚द्म र॒श्मीँरिति॒ नाध॑मानाः पितॄ॒णां श॒क्तीर॑नु॒यच्छ॑मानाः |

इ॒न्द्रा॒ग्निभ्यां॒ कं वृष॑णो मदन्ति॒ ता ह्यद्री᳚ धि॒षणा᳚या उ॒पस्थे᳚ ||{1.109.3}, {1.16.4.3}, {1.7.28.3}
1192 यु॒वाभ्यां᳚ दे॒वी धि॒षणा॒ मदा॒येन्द्रा᳚ग्नी॒ सोम॑मुश॒ती सु॑नोति |

ताव॑श्विना भद्रहस्ता सुपाणी॒ आ धा᳚वतं॒ मधु॑ना पृ॒ङ्क्तम॒प्सु ||{1.109.4}, {1.16.4.4}, {1.7.28.4}
1193 यु॒वामि᳚न्द्राग्नी॒ वसु॑नो विभा॒गे त॒वस्त॑मा शुश्रव वृत्र॒हत्ये᳚ |

तावा॒सद्या᳚ ब॒र्हिषि॑ य॒ज्ञे अ॒स्मिन्प्र च॑र्षणी मादयेथां सु॒तस्य॑ ||{1.109.5}, {1.16.4.5}, {1.7.28.5}
1194 प्र च॑र्ष॒णिभ्यः॑ पृतना॒हवे᳚षु॒ प्र पृ॑थि॒व्या रि॑रिचाथे दि॒वश्च॑ |

प्र सिन्धु॑भ्यः॒ प्र गि॒रिभ्यो᳚ महि॒त्वा प्रेन्द्रा᳚ग्नी॒ विश्वा॒ भुव॒नात्य॒न्या ||{1.109.6}, {1.16.4.6}, {1.7.29.1}
1195 आ भ॑रतं॒ शिक्ष॑तं वज्रबाहू अ॒स्माँ इ᳚न्द्राग्नी अवतं॒ शची᳚भिः |

इ॒मे नु ते र॒श्मयः॒ सूर्य॑स्य॒ येभिः॑ सपि॒त्वं पि॒तरो᳚ न॒ आस॑न् ||{1.109.7}, {1.16.4.7}, {1.7.29.2}
1196 पुरं᳚दरा॒ शिक्ष॑तं वज्रहस्ता॒स्माँ इ᳚न्द्राग्नी अवतं॒ भरे᳚षु |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.109.8}, {1.16.4.8}, {1.7.29.3}
[110] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | ऋभवो देवताः | (१-४, ६-८) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादितृचस्य च जगती (५, ९) पञ्चमीनवम्योश्च त्रिष्टुप् छन्दसी ||
1197 त॒तं मे॒ अप॒स्तदु॑ तायते॒ पुनः॒ स्वादि॑ष्ठा धी॒तिरु॒चथा᳚य शस्यते |

अ॒यं स॑मु॒द्र इ॒ह वि॒श्वदे᳚व्यः॒ स्वाहा᳚कृतस्य॒ समु॑ तृप्णुत ऋभवः ||{1.110.1}, {1.16.5.1}, {1.7.30.1}
1198 आ॒भो॒गयं॒ प्र यदि॒च्छन्त॒ ऐत॒नापा᳚काः॒ प्राञ्चो॒ मम॒ के चि॑दा॒पयः॑ |

सौध᳚न्वनासश्चरि॒तस्य॑ भू॒मनाग॑च्छत सवि॒तुर्दा॒शुषो᳚ गृ॒हम् ||{1.110.2}, {1.16.5.2}, {1.7.30.2}
1199 तत्स॑वि॒ता वो᳚ऽमृत॒त्वमासु॑व॒दगो᳚ह्यं॒ यच्छ्र॒वय᳚न्त॒ ऐत॑न |

त्यं चि॑च्चम॒समसु॑रस्य॒ भक्ष॑ण॒मेकं॒ सन्त॑मकृणुता॒ चतु᳚र्वयम् ||{1.110.3}, {1.16.5.3}, {1.7.30.3}
1200 वि॒ष्ट्वी शमी᳚ तरणि॒त्वेन॑ वा॒घतो॒ मर्ता᳚सः॒ सन्तो᳚ अमृत॒त्वमा᳚नशुः |

सौ॒ध॒न्व॒ना ऋ॒भवः॒ सूर॑चक्षसः संवत्स॒रे सम॑पृच्यन्त धी॒तिभिः॑ ||{1.110.4}, {1.16.5.4}, {1.7.30.4}
1201 क्षेत्र॑मिव॒ वि म॑मु॒स्तेज॑नेनँ॒ एकं॒ पात्र॑मृ॒भवो॒ जेह॑मानम् |

उप॑स्तुता उप॒मं नाध॑माना॒ अम॑र्त्येषु॒ श्रव॑ इ॒च्छमा᳚नाः ||{1.110.5}, {1.16.5.5}, {1.7.30.5}
1202 आ म॑नी॒षाम॒न्तरि॑क्षस्य॒ नृभ्यः॑ स्रु॒चेव॑ घृ॒तं जु॑हवाम वि॒द्मना᳚ |

त॒र॒णि॒त्वा ये पि॒तुर॑स्य सश्चि॒र ऋ॒भवो॒ वाज॑मरुहन्दि॒वो रजः॑ ||{1.110.6}, {1.16.5.6}, {1.7.31.1}
1203 ऋ॒भुर्न॒ इन्द्रः॒ शव॑सा॒ नवी᳚यानृ॒भुर्वाजे᳚भि॒र्वसु॑भि॒र्वसु॑र्द॒दिः |

यु॒ष्माकं᳚ देवा॒ अव॒साह॑नि प्रि॒ये॒३॑(ए॒)ऽभि ति॑ष्ठेम पृत्सु॒तीरसु᳚न्वताम् ||{1.110.7}, {1.16.5.7}, {1.7.31.2}
1204 निश्चर्म॑ण ऋभवो॒ गाम॑पिंशत॒ सं व॒त्सेना᳚सृजता मा॒तरं॒ पुनः॑ |

सौध᳚न्वनासः स्वप॒स्यया᳚ नरो॒ जिव्री॒ युवा᳚ना पि॒तरा᳚कृणोतन ||{1.110.8}, {1.16.5.8}, {1.7.31.3}
1205 वाजे᳚भिर्नो॒ वाज॑सातावविड्ढ्यृभु॒माँ इ᳚न्द्र चि॒त्रमा द॑र्षि॒ राधः॑ |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.110.9}, {1.16.5.9}, {1.7.31.4}
[111] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | ऋभवो देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५) पञ्चम्याश्च त्रिष्टुप् छन्दसी ||
1206 तक्ष॒न्रथं᳚ सु॒वृतं᳚ विद्म॒नाप॑स॒स्तक्ष॒न्हरी᳚ इन्द्र॒वाहा॒ वृष᳚ण्वसू |

तक्ष᳚न्पि॒तृभ्या᳚मृ॒भवो॒ युव॒द्वय॒स्तक्ष᳚न्व॒त्साय॑ मा॒तरं᳚ सचा॒भुव᳚म् ||{1.111.1}, {1.16.6.1}, {1.7.32.1}
1207 आ नो᳚ य॒ज्ञाय॑ तक्षत ऋभु॒मद्वयः॒ क्रत्वे॒ दक्षा᳚य सुप्र॒जाव॑ती॒मिष᳚म् |

यथा॒ क्षया᳚म॒ सर्व॑वीरया वि॒शा तन्नः॒ शर्धा᳚य धासथा॒ स्वि᳚न्द्रि॒यम् ||{1.111.2}, {1.16.6.2}, {1.7.32.2}
1208 आ त॑क्षत सा॒तिम॒स्मभ्य॑मृभवः सा॒तिं रथा᳚य सा॒तिमर्व॑ते नरः |

सा॒तिं नो॒ जैत्रीं॒ सं म॑हेत वि॒श्वहा᳚ जा॒मिमजा᳚मिं॒ पृत॑नासु स॒क्षणि᳚म् ||{1.111.3}, {1.16.6.3}, {1.7.32.3}
1209 ऋ॒भु॒क्षण॒मिन्द्र॒मा हु॑व ऊ॒तय॑ ऋ॒भून्वाजा᳚न्म॒रुतः॒ सोम॑पीतये |

उ॒भा मि॒त्रावरु॑णा नू॒नम॒श्विना॒ ते नो᳚ हिन्वन्तु सा॒तये᳚ धि॒ये जि॒षे ||{1.111.4}, {1.16.6.4}, {1.7.32.4}
1210 ऋ॒भुर्भरा᳚य॒ सं शि॑शातु सा॒तिं स॑मर्य॒जिद्वाजो᳚ अ॒स्माँ अ॑विष्टु |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.111.5}, {1.16.6.5}, {1.7.32.5}
[112] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | (१) प्रथमर्चः प्रथमपादस्य द्यावापृथिव्यौ द्वितीयपादस्याग्निरुत्तरार्धस्य (२-२५) द्वितीयादिचतुर्विंशतीनाञ्चाश्विनौ देवताः | (१-२३) प्रथमादित्रयोविंशतीनां जगती (२४-२५) चतुर्विशीपञ्चविंश्योश्च त्रिष्टुप् छन्दसी ||
1211 ईळे॒ द्यावा᳚पृथि॒वी पू॒र्वचि॑त्तये॒ऽग्निं घ॒र्मं सु॒रुचं॒ याम᳚न्नि॒ष्टये᳚ |

याभि॒र्भरे᳚ का॒रमंशा᳚य॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.1}, {1.16.7.1}, {1.7.33.1}
1212 यु॒वोर्दा॒नाय॑ सु॒भरा᳚ अस॒श्चतो॒ रथ॒मा त॑स्थुर्वच॒सं न मन्त॑वे |

याभि॒र्धियोऽव॑थः॒ कर्म᳚न्नि॒ष्टये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.2}, {1.16.7.2}, {1.7.33.2}
1213 यु॒वं तासां᳚ दि॒व्यस्य॑ प्र॒शास॑ने वि॒शां क्ष॑यथो अ॒मृत॑स्य म॒ज्मना᳚ |

याभि॑र्धे॒नुम॒स्व१॑(अ॒) अंपिन्व॑थो नरा॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.3}, {1.16.7.3}, {1.7.33.3}
1214 याभिः॒ परि॑ज्मा॒ तन॑यस्य म॒ज्मना᳚ द्विमा॒ता तू॒र्षु त॒रणि᳚र्वि॒भूष॑ति |

याभि॑स्त्रि॒मन्तु॒रभ॑वद्विचक्ष॒णस्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.4}, {1.16.7.4}, {1.7.33.4}
1215 याभी᳚ रे॒भं निवृ॑तं सि॒तम॒द्भ्य उद्वन्द॑न॒मैर॑यतं॒ स्व॑र्दृ॒शे |

याभिः॒ कण्वं॒ प्र सिषा᳚सन्त॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.5}, {1.16.7.5}, {1.7.33.5}
1216 याभि॒रन्त॑कं॒ जस॑मान॒मार॑णे भु॒ज्युं याभि॑रव्य॒थिभि॑र्जिजि॒न्वथुः॑ |

याभिः॑ क॒र्कन्धुं᳚ व॒य्यं᳚ च॒ जिन्व॑थ॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.6}, {1.16.7.6}, {1.7.34.1}
1217 याभिः॑ शुच॒न्तिं ध॑न॒सां सु॑षं॒सदं᳚ त॒प्तं घ॒र्ममो॒म्याव᳚न्त॒मत्र॑ये |

याभिः॒ पृश्नि॑गुं पुरु॒कुत्स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.7}, {1.16.7.7}, {1.7.34.2}
1218 याभिः॒ शची᳚भिर्वृषणा परा॒वृजं॒ प्रान्धं श्रो॒णं चक्ष॑स॒ एत॑वे कृ॒थः |

याभि॒र्वर्ति॑कां ग्रसि॒ताममु᳚ञ्चतं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.8}, {1.16.7.8}, {1.7.34.3}
1219 याभिः॒ सिन्धुं॒ मधु॑मन्त॒मस॑श्चतं॒ वसि॑ष्ठं॒ याभि॑रजरा॒वजि᳚न्वतम् |

याभिः॒ कुत्सं᳚ श्रु॒तर्यं॒ नर्य॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.9}, {1.16.7.9}, {1.7.34.4}
1220 याभि᳚र्वि॒श्पलां᳚ धन॒साम॑थ॒र्व्यं᳚ स॒हस्र॑मीळ्ह आ॒जावजि᳚न्वतम् |

याभि॒र्वश॑म॒श्व्यं प्रे॒णिमाव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.10}, {1.16.7.10}, {1.7.34.5}
1221 याभिः॑ सुदानू औशि॒जाय॑ व॒णिजे᳚ दी॒र्घश्र॑वसे॒ मधु॒ कोशो॒ अक्ष॑रत् |

क॒क्षीव᳚न्तं स्तो॒तारं॒ याभि॒राव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.11}, {1.16.7.11}, {1.7.35.1}
1222 याभी᳚ र॒सां क्षोद॑सो॒द्नः पि॑पि॒न्वथु॑रन॒श्वं याभी॒ रथ॒माव॑तं जि॒षे |

याभि॑स्त्रि॒शोक॑ उ॒स्रिया᳚ उ॒दाज॑त॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.12}, {1.16.7.12}, {1.7.35.2}
1223 याभिः॒ सूर्यं᳚ परिया॒थः प॑रा॒वति॑ मन्धा॒तारं॒ क्षैत्र॑पत्ये॒ष्वाव॑तम् |

याभि॒र्विप्रं॒ प्र भ॒रद्वा᳚ज॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.13}, {1.16.7.13}, {1.7.35.3}
1224 याभि᳚र्म॒हाम॑तिथि॒ग्वं क॑शो॒जुवं॒ दिवो᳚दासं शम्बर॒हत्य॒ आव॑तम् |

याभिः॑ पू॒र्भिद्ये᳚ त्र॒सद॑स्यु॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.14}, {1.16.7.14}, {1.7.35.4}
1225 याभि᳚र्व॒म्रं वि॑पिपा॒नमु॑पस्तु॒तं क॒लिं याभि᳚र्वि॒त्तजा᳚निं दुव॒स्यथः॑ |

याभि॒र्व्य॑श्वमु॒त पृथि॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.15}, {1.16.7.15}, {1.7.35.5}
1226 याभि᳚र्नरा श॒यवे॒ याभि॒रत्र॑ये॒ याभिः॑ पु॒रा मन॑वे गा॒तुमी॒षथुः॑ |

याभिः॒ शारी॒राज॑तं॒ स्यूम॑रश्मये॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.16}, {1.16.7.16}, {1.7.36.1}
1227 याभिः॒ पठ᳚र्वा॒ जठ॑रस्य म॒ज्मना॒ग्निर्नादी᳚देच्चि॒त इ॒द्धो अज्म॒न्ना |

याभिः॒ शर्या᳚त॒मव॑थो महाध॒ने ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.17}, {1.16.7.17}, {1.7.36.2}
1228 याभि॑रङ्गिरो॒ मन॑सा निर॒ण्यथोऽग्रं॒ गच्छ॑थो विव॒रे गोअ᳚र्णसः |

याभि॒र्मनुं॒ शूर॑मि॒षा स॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.18}, {1.16.7.18}, {1.7.36.3}
1229 याभिः॒ पत्नी᳚र्विम॒दाय॑ न्यू॒हथु॒रा घ॑ वा॒ याभि॑ररु॒णीरशि॑क्षतम् |

याभिः॑ सु॒दास॑ ऊ॒हथुः॑ सुदे॒व्य१॑(अ॒) अंताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.19}, {1.16.7.19}, {1.7.36.4}
1230 याभिः॒ शंता᳚ती॒ भव॑थो ददा॒शुषे᳚ भु॒ज्युं याभि॒रव॑थो॒ याभि॒रध्रि॑गुम् |

ओ॒म्याव॑तीं सु॒भरा᳚मृत॒स्तुभं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.20}, {1.16.7.20}, {1.7.36.5}
1231 याभिः॑ कृ॒शानु॒मस॑ने दुव॒स्यथो᳚ ज॒वे याभि॒र्यूनो॒ अर्व᳚न्त॒माव॑तम् |

मधु॑ प्रि॒यं भ॑रथो॒ यत्स॒रड्भ्य॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.21}, {1.16.7.21}, {1.7.37.1}
1232 याभि॒र्नरं᳚ गोषु॒युधं᳚ नृ॒षाह्ये॒ क्षेत्र॑स्य सा॒ता तन॑यस्य॒ जिन्व॑थः |

याभी॒ रथाँ॒ अव॑थो॒ याभि॒रर्व॑त॒स्ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.22}, {1.16.7.22}, {1.7.37.2}
1233 याभिः॒ कुत्स॑मार्जुने॒यं श॑तक्रतू॒ प्र तु॒र्वीतिं॒ प्र च॑ द॒भीति॒माव॑तम् |

याभि॑र्ध्व॒सन्तिं᳚ पुरु॒षन्ति॒माव॑तं॒ ताभि॑रू॒ षु ऊ॒तिभि॑रश्वि॒ना ग॑तम् ||{1.112.23}, {1.16.7.23}, {1.7.37.3}
1234 अप्न॑स्वतीमश्विना॒ वाच॑म॒स्मे कृ॒तं नो᳚ दस्रा वृषणा मनी॒षाम् |

अ॒द्यू॒त्येऽव॑से॒ नि ह्व॑ये वां वृ॒धे च॑ नो भवतं॒ वाज॑सातौ ||{1.112.24}, {1.16.7.24}, {1.7.37.4}
1235 द्युभि॑र॒क्तुभिः॒ परि॑ पातम॒स्मानरि॑ष्टेभिरश्विना॒ सौभ॑गेभिः |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.112.25}, {1.16.7.25}, {1.7.37.5}
[113] (१-२०) विंशत्यृचस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | (१, २-२०) प्रथमर्चः पूर्वार्धस्य द्वितीयाद्येकोनविंशतीनाञ्च उषाः (१) प्रथमाया उत्तरार्धस्य च रात्रिर्देवते | त्रिष्टुप् छन्दः ||
1236 इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॒रागा᳚च्चि॒त्रः प्र॑के॒तो अ॑जनिष्ट॒ विभ्वा᳚ |

यथा॒ प्रसू᳚ता सवि॒तुः स॒वायँ॑ ए॒वा रात्र्यु॒षसे॒ योनि॑मारैक् ||{1.113.1}, {1.16.8.1}, {1.8.1.1}
1237 रुश॑द्वत्सा॒ रुश॑ती श्वे॒त्यागा॒दारै᳚गु कृ॒ष्णा सद॑नान्यस्याः |

स॒मा॒नब᳚न्धू अ॒मृते᳚ अनू॒ची द्यावा॒ वर्णं᳚ चरत आमिना॒ने ||{1.113.2}, {1.16.8.2}, {1.8.1.2}
1238 स॒मा॒नो अध्वा॒ स्वस्रो᳚रन॒न्तस्तम॒न्यान्या᳚ चरतो दे॒वशि॑ष्टे |

न मे᳚थेते॒ न त॑स्थतुः सु॒मेके॒ नक्तो॒षासा॒ सम॑नसा॒ विरू᳚पे ||{1.113.3}, {1.16.8.3}, {1.8.1.3}
1239 भास्व॑ती ने॒त्री सू॒नृता᳚ना॒मचे᳚ति चि॒त्रा वि दुरो᳚ न आवः |

प्रार्प्या॒ जग॒द्व्यु॑ नो रा॒यो अ॑ख्यदु॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{1.113.4}, {1.16.8.4}, {1.8.1.4}
1240 जि॒ह्म॒श्ये॒३॑(ए॒) चरि॑तवे म॒घोन्या᳚भो॒गय॑ इ॒ष्टये᳚ रा॒य उ॑ त्वम् |

द॒भ्रं पश्य॑द्भ्य उर्वि॒या वि॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{1.113.5}, {1.16.8.5}, {1.8.1.5}
1241 क्ष॒त्राय॑ त्वं॒ श्रव॑से त्वं मही॒या इ॒ष्टये᳚ त्व॒मर्थ॑मिव त्वमि॒त्यै |

विस॑दृशा जीवि॒ताभि॑प्र॒चक्ष॑ उ॒षा अ॑जीग॒र्भुव॑नानि॒ विश्वा᳚ ||{1.113.6}, {1.16.8.6}, {1.8.2.1}
1242 ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि व्यु॒च्छन्ती᳚ युव॒तिः शु॒क्रवा᳚साः |

विश्व॒स्येशा᳚ना॒ पार्थि॑वस्य॒ वस्व॒ उषो᳚ अ॒द्येह सु॑भगे॒ व्यु॑च्छ ||{1.113.7}, {1.16.8.7}, {1.8.2.2}
1243 प॒रा॒य॒ती॒नामन्वे᳚ति॒ पाथ॑ आयती॒नां प्र॑थ॒मा शश्व॑तीनाम् |

व्यु॒च्छन्ती᳚ जी॒वमु॑दी॒रय᳚न्त्यु॒षा मृ॒तं कं च॒न बो॒धय᳚न्ती ||{1.113.8}, {1.16.8.8}, {1.8.2.3}
1244 उषो॒ यद॒ग्निं स॒मिधे᳚ च॒कर्थ॒ वि यदाव॒श्चक्ष॑सा॒ सूर्य॑स्य |

यन्मानु॑षान्य॒क्ष्यमा᳚णाँ॒ अजी᳚ग॒स्तद्दे॒वेषु॑ चकृषे भ॒द्रमप्नः॑ ||{1.113.9}, {1.16.8.9}, {1.8.2.4}
1245 किया॒त्या यत्स॒मया॒ भवा᳚ति॒ या व्यू॒षुर्याश्च॑ नू॒नं व्यु॒च्छान् |

अनु॒ पूर्वाः᳚ कृपते वावशा॒ना प्र॒दीध्या᳚ना॒ जोष॑म॒न्याभि॑रेति ||{1.113.10}, {1.16.8.10}, {1.8.2.5}
1246 ई॒युष्टे ये पूर्व॑तरा॒मप॑श्यन्व्यु॒च्छन्ती᳚मु॒षसं॒ मर्त्या᳚सः |

अ॒स्माभि॑रू॒ नु प्र॑ति॒चक्ष्या᳚भू॒दो ते य᳚न्ति॒ ये अ॑प॒रीषु॒ पश्या॑न् ||{1.113.11}, {1.16.8.11}, {1.8.3.1}
1247 या॒व॒यद्द्वे᳚षा ऋत॒पा ऋ॑ते॒जाः सु᳚म्ना॒वरी᳚ सू॒नृता᳚ ई॒रय᳚न्ती |

सु॒म॒ङ्ग॒लीर्बिभ्र॑ती दे॒ववी᳚तिमि॒हाद्योषः॒ श्रेष्ठ॑तमा॒ व्यु॑च्छ ||{1.113.12}, {1.16.8.12}, {1.8.3.2}
1248 शश्व॑त्पु॒रोषा व्यु॑वास दे॒व्यथो᳚ अ॒द्येदं व्या᳚वो म॒घोनी᳚ |

अथो॒ व्यु॑च्छा॒दुत्त॑राँ॒ अनु॒ द्यून॒जरा॒मृता᳚ चरति स्व॒धाभिः॑ ||{1.113.13}, {1.16.8.13}, {1.8.3.3}
1249 व्य१॑(अ॒)'ञ्जिभि॑र्दि॒व आता᳚स्वद्यौ॒दप॑ कृ॒ष्णां नि॒र्णिजं᳚ दे॒व्या᳚वः |

प्र॒बो॒धय᳚न्त्यरु॒णेभि॒रश्वै॒रोषा या᳚ति सु॒युजा॒ रथे᳚न ||{1.113.14}, {1.16.8.14}, {1.8.3.4}
1250 आ॒वह᳚न्ती॒ पोष्या॒ वार्या᳚णि चि॒त्रं के॒तुं कृ॑णुते॒ चेकि॑ताना |

ई॒युषी᳚णामुप॒मा शश्व॑तीनां विभाती॒नां प्र॑थ॒मोषा व्य॑श्वैत् ||{1.113.15}, {1.16.8.15}, {1.8.3.5}
1251 उदी᳚र्ध्वं जी॒वो असु᳚र्न॒ आगा॒दप॒ प्रागा॒त्तम॒ आ ज्योति॑रेति |

आरै॒क्पन्थां॒ यात॑वे॒ सूर्या॒याग᳚न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ||{1.113.16}, {1.16.8.16}, {1.8.4.1}
1252 स्यूम॑ना वा॒च उदि॑यर्ति॒ वह्निः॒ स्तवा᳚नो रे॒भ उ॒षसो᳚ विभा॒तीः |

अ॒द्या तदु॑च्छ गृण॒ते म॑घोन्य॒स्मे आयु॒र्नि दि॑दीहि प्र॒जाव॑त् ||{1.113.17}, {1.16.8.17}, {1.8.4.2}
1253 या गोम॑तीरु॒षसः॒ सर्व॑वीरा व्यु॒च्छन्ति॑ दा॒शुषे॒ मर्त्या᳚य |

वा॒योरि॑व सू॒नृता᳚नामुद॒र्के ता अ॑श्व॒दा अ॑श्नवत्सोम॒सुत्वा᳚ ||{1.113.18}, {1.16.8.18}, {1.8.4.3}
1254 मा॒ता दे॒वाना॒मदि॑ते॒रनी᳚कं य॒ज्ञस्य॑ के॒तुर्बृ॑ह॒ती वि भा᳚हि |

प्र॒श॒स्ति॒कृद्ब्रह्म॑णे नो॒ व्यु१॑(उ॒)च्छा नो॒ जने᳚ जनय विश्ववारे ||{1.113.19}, {1.16.8.19}, {1.8.4.4}
1255 यच्चि॒त्रमप्न॑ उ॒षसो॒ वह᳚न्तीजा॒नाय॑ शशमा॒नाय॑ भ॒द्रम् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.113.20}, {1.16.8.20}, {1.8.4.5}
[114] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | रुद्रो देवता | (१-९) प्रथमादिनवर्चाम् जगती (१०-११) दशम्येकादश्योश्च त्रिष्टुप् छन्दसी ||
1256 इ॒मा रु॒द्राय॑ त॒वसे᳚ कप॒र्दिने᳚ क्ष॒यद्वी᳚राय॒ प्र भ॑रामहे म॒तीः |

यथा॒ शमस॑द्द्वि॒पदे॒ चतु॑ष्पदे॒ विश्वं᳚ पु॒ष्टं ग्रामे᳚ अ॒स्मिन्न॑नातु॒रम् ||{1.114.1}, {1.16.9.1}, {1.8.5.1}
1257 मृ॒ळा नो᳚ रुद्रो॒त नो॒ मय॑स्कृधि क्ष॒यद्वी᳚राय॒ नम॑सा विधेम ते |

यच्छं च॒ योश्च॒ मनु॑राये॒जे पि॒ता तद॑श्याम॒ तव॑ रुद्र॒ प्रणी᳚तिषु ||{1.114.2}, {1.16.9.2}, {1.8.5.2}
1258 अ॒श्याम॑ ते सुम॒तिं दे᳚वय॒ज्यया᳚ क्ष॒यद्वी᳚रस्य॒ तव॑ रुद्र मीढ्वः |

सु॒म्ना॒यन्निद्विशो᳚ अ॒स्माक॒मा च॒रारि॑ष्टवीरा जुहवाम ते ह॒विः ||{1.114.3}, {1.16.9.3}, {1.8.5.3}
1259 त्वे॒षं व॒यं रु॒द्रं य॑ज्ञ॒साधं᳚ व॒ङ्कुं क॒विमव॑से॒ नि ह्व॑यामहे |

आ॒रे अ॒स्मद्दैव्यं॒ हेळो᳚ अस्यतु सुम॒तिमिद्व॒यम॒स्या वृ॑णीमहे ||{1.114.4}, {1.16.9.4}, {1.8.5.4}
1260 दि॒वो व॑रा॒हम॑रु॒षं क॑प॒र्दिनं᳚ त्वे॒षं रू॒पं नम॑सा॒ नि ह्व॑यामहे |

हस्ते॒ बिभ्र॑द्भेष॒जा वार्या᳚णि॒ शर्म॒ वर्म॑ च्छ॒र्दिर॒स्मभ्यं᳚ यंसत् ||{1.114.5}, {1.16.9.5}, {1.8.5.5}
1261 इ॒दं पि॒त्रे म॒रुता᳚मुच्यते॒ वचः॑ स्वा॒दोः स्वादी᳚यो रु॒द्राय॒ वर्ध॑नम् |

रास्वा᳚ च नो अमृत मर्त॒भोज॑नं॒ त्मने᳚ तो॒काय॒ तन॑याय मृळ ||{1.114.6}, {1.16.9.6}, {1.8.6.1}
1262 मा नो᳚ म॒हान्त॑मु॒त मा नो᳚ अर्भ॒कं मा न॒ उक्ष᳚न्तमु॒त मा न॑ उक्षि॒तम् |

मा नो᳚ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा नः॑ प्रि॒यास्त॒न्वो᳚ रुद्र रीरिषः ||{1.114.7}, {1.16.9.7}, {1.8.6.2}
1263 मा न॑स्तो॒के तन॑ये॒ मा न॑ आ॒यौ मा नो॒ गोषु॒ मा नो॒ अश्वे᳚षु रीरिषः |

वी॒रान्मा नो᳚ रुद्र भामि॒तो व॑धीर्ह॒विष्म᳚न्तः॒ सद॒मित्त्वा᳚ हवामहे ||{1.114.8}, {1.16.9.8}, {1.8.6.3}
1264 उप॑ ते॒ स्तोमा᳚न्पशु॒पा इ॒वाक॑रं॒ रास्वा᳚ पितर्मरुतां सु॒म्नम॒स्मे |

भ॒द्रा हि ते᳚ सुम॒तिर्मृ॑ळ॒यत्त॒माथा᳚ व॒यमव॒ इत्ते᳚ वृणीमहे ||{1.114.9}, {1.16.9.9}, {1.8.6.4}
1265 आ॒रे ते᳚ गो॒घ्नमु॒त पू᳚रुष॒घ्नं क्षय॑द्वीर सु॒म्नम॒स्मे ते᳚ अस्तु |

मृ॒ळा च॑ नो॒ अधि॑ च ब्रूहि दे॒वाधा᳚ च नः॒ शर्म॑ यच्छ द्वि॒बर्हाः᳚ ||{1.114.10}, {1.16.9.10}, {1.8.6.5}
1266 अवो᳚चाम॒ नमो᳚ अस्मा अव॒स्यवः॑ शृ॒णोतु॑ नो॒ हवं᳚ रु॒द्रो म॒रुत्वा॑न् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.114.11}, {1.16.9.11}, {1.8.6.6}
[115] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः कुत्स ऋषिः | सूर्यो देवता | त्रिष्टुप् छन्दः ||
1267 चि॒त्रं दे॒वाना॒मुद॑गा॒दनी᳚कं॒ चक्षु᳚र्मि॒त्रस्य॒ वरु॑णस्या॒ग्नेः |

आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि॑क्षं॒ सूर्य॑ आ॒त्मा जग॑तस्त॒स्थुष॑श्च ||{1.115.1}, {1.16.10.1}, {1.8.7.1}
1268 सूर्यो᳚ दे॒वीमु॒षसं॒ रोच॑मानां॒ मर्यो॒ न योषा᳚म॒भ्ये᳚ति प॒श्चात् |

यत्रा॒ नरो᳚ देव॒यन्तो᳚ यु॒गानि॑ वितन्व॒ते प्रति॑ भ॒द्राय॑ भ॒द्रम् ||{1.115.2}, {1.16.10.2}, {1.8.7.2}
1269 भ॒द्रा अश्वा᳚ ह॒रितः॒ सूर्य॑स्य चि॒त्रा एत॑ग्वा अनु॒माद्या᳚सः |

न॒म॒स्यन्तो᳚ दि॒व आ पृ॒ष्ठम॑स्थुः॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति स॒द्यः ||{1.115.3}, {1.16.10.3}, {1.8.7.3}
1270 तत्सूर्य॑स्य देव॒त्वं तन्म॑हि॒त्वं म॒ध्या कर्तो॒र्वित॑तं॒ सं ज॑भार |

य॒देदयु॑क्त ह॒रितः॑ स॒धस्था॒दाद्रात्री॒ वास॑स्तनुते सि॒मस्मै᳚ ||{1.115.4}, {1.16.10.4}, {1.8.7.4}
1271 तन्मि॒त्रस्य॒ वरु॑णस्याभि॒चक्षे॒ सूर्यो᳚ रू॒पं कृ॑णुते॒ द्योरु॒पस्थे᳚ |

अ॒न॒न्तम॒न्यद्रुश॑दस्य॒ पाजः॑ कृ॒ष्णम॒न्यद्ध॒रितः॒ सं भ॑रन्ति ||{1.115.5}, {1.16.10.5}, {1.8.7.5}
1272 अ॒द्या दे᳚वा॒ उदि॑ता॒ सूर्य॑स्य॒ निरंह॑सः पिपृ॒ता निर॑व॒द्यात् |

तन्नो᳚ मि॒त्रो वरु॑णो मामहन्ता॒मदि॑तिः॒ सिन्धुः॑ पृथि॒वी उ॒त द्यौः ||{1.115.6}, {1.16.10.6}, {1.8.7.6}
[116] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1273 नास॑त्याभ्यां ब॒र्हिरि॑व॒ प्र वृ᳚ञ्जे॒ स्तोमाँ᳚ इयर्म्य॒भ्रिये᳚व॒ वातः॑ |

यावर्भ॑गाय विम॒दाय॑ जा॒यां से᳚ना॒जुवा᳚ न्यू॒हतू॒ रथे᳚न ||{1.116.1}, {1.17.1.1}, {1.8.8.1}
1274 वी॒ळु॒पत्म॑भिराशु॒हेम॑भिर्वा दे॒वानां᳚ वा जू॒तिभिः॒ शाश॑दाना |

तद्रास॑भो नासत्या स॒हस्र॑मा॒जा य॒मस्य॑ प्र॒धने᳚ जिगाय ||{1.116.2}, {1.17.1.2}, {1.8.8.2}
1275 तुग्रो᳚ ह भु॒ज्युम॑श्विनोदमे॒घे र॒यिं न कश्चि᳚न्ममृ॒वाँ अवा᳚हाः |

तमू᳚हथुर्नौ॒भिरा᳚त्म॒न्वती᳚भिरन्तरिक्ष॒प्रुद्भि॒रपो᳚दकाभिः ||{1.116.3}, {1.17.1.3}, {1.8.8.3}
1276 ति॒स्रः क्षप॒स्त्रिरहा᳚ति॒व्रज॑द्भि॒र्नास॑त्या भु॒ज्युमू᳚हथुः पतं॒गैः |

स॒मु॒द्रस्य॒ धन्व᳚न्ना॒र्द्रस्य॑ पा॒रे त्रि॒भी रथैः᳚ श॒तप॑द्भिः॒ षळ॑श्वैः ||{1.116.4}, {1.17.1.4}, {1.8.8.4}
1277 अ॒ना॒र॒म्भ॒णे तद॑वीरयेथामनास्था॒ने अ॑ग्रभ॒णे स॑मु॒द्रे |

यद॑श्विना ऊ॒हथु॑र्भु॒ज्युमस्तं᳚ श॒तारि॑त्रां॒ नाव॑मातस्थि॒वांस᳚म् ||{1.116.5}, {1.17.1.5}, {1.8.8.5}
1278 यम॑श्विना द॒दथुः॑ श्वे॒तमश्व॑म॒घाश्वा᳚य॒ शश्व॒दित्स्व॒स्ति |

तद्वां᳚ दा॒त्रं महि॑ की॒र्तेन्यं᳚ भूत्पै॒द्वो वा॒जी सद॒मिद्धव्यो᳚ अ॒र्यः ||{1.116.6}, {1.17.1.6}, {1.8.9.1}
1279 यु॒वं न॑रा स्तुव॒ते प॑ज्रि॒याय॑ क॒क्षीव॑ते अरदतं॒ पुरं᳚धिम् |

का॒रो॒त॒राच्छ॒फादश्व॑स्य॒ वृष्णः॑ श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ सुरा᳚याः ||{1.116.7}, {1.17.1.7}, {1.8.9.2}
1280 हि॒मेना॒ग्निं घ्रं॒सम॑वारयेथां पितु॒मती॒मूर्ज॑मस्मा अधत्तम् |

ऋ॒बीसे॒ अत्रि॑मश्वि॒नाव॑नीत॒मुन्नि᳚न्यथुः॒ सर्व॑गणं स्व॒स्ति ||{1.116.8}, {1.17.1.8}, {1.8.9.3}
1281 परा᳚व॒तं ना᳚सत्यानुदेथामु॒च्चाबु॑ध्नं चक्रथुर्जि॒ह्मबा᳚रम् |

क्षर॒न्नापो॒ न पा॒यना᳚य रा॒ये स॒हस्रा᳚य॒ तृष्य॑ते॒ गोत॑मस्य ||{1.116.9}, {1.17.1.9}, {1.8.9.4}
1282 जु॒जु॒रुषो᳚ नासत्यो॒त व॒व्रिं प्रामु᳚ञ्चतं द्रा॒पिमि॑व॒ च्यवा᳚नात् |

प्राति॑रतं जहि॒तस्यायु॑र्द॒स्रादित्पति॑मकृणुतं क॒नीना᳚म् ||{1.116.10}, {1.17.1.10}, {1.8.9.5}
1283 तद्वां᳚ नरा॒ शंस्यं॒ राध्यं᳚ चाभिष्टि॒मन्ना᳚सत्या॒ वरू᳚थम् |

यद्वि॒द्वांसा᳚ नि॒धिमि॒वाप॑गूळ्ह॒मुद्द॑र्श॒तादू॒पथु॒र्वन्द॑नाय ||{1.116.11}, {1.17.1.11}, {1.8.10.1}
1284 तद्वां᳚ नरा स॒नये॒ दंस॑ उ॒ग्रमा॒विष्कृ॑णोमि तन्य॒तुर्न वृ॒ष्टिम् |

द॒ध्यङ्ह॒ यन्मध्वा᳚थर्व॒णो वा॒मश्व॑स्य शी॒र्ष्णा प्र यदी᳚मु॒वाच॑ ||{1.116.12}, {1.17.1.12}, {1.8.10.2}
1285 अजो᳚हवीन्नासत्या क॒रा वां᳚ म॒हे याम᳚न्पुरुभुजा॒ पुरं᳚धिः |

श्रु॒तं तच्छासु॑रिव वध्रिम॒त्या हिर᳚ण्यहस्तमश्विनावदत्तम् ||{1.116.13}, {1.17.1.13}, {1.8.10.3}
1286 आ॒स्नो वृक॑स्य॒ वर्ति॑काम॒भीके᳚ यु॒वं न॑रा नासत्यामुमुक्तम् |

उ॒तो क॒विं पु॑रुभुजा यु॒वं ह॒ कृप॑माणमकृणुतं वि॒चक्षे᳚ ||{1.116.14}, {1.17.1.14}, {1.8.10.4}
1287 च॒रित्रं॒ हि वेरि॒वाच्छे᳚दि प॒र्णमा॒जा खे॒लस्य॒ परि॑तक्म्यायाम् |

स॒द्यो जङ्घा॒माय॑सीं वि॒श्पला᳚यै॒ धने᳚ हि॒ते सर्त॑वे॒ प्रत्य॑धत्तम् ||{1.116.15}, {1.17.1.15}, {1.8.10.5}
1288 श॒तं मे॒षान्वृ॒क्ये᳚ चक्षदा॒नमृ॒ज्राश्वं॒ तं पि॒तान्धं च॑कार |

तस्मा᳚ अ॒क्षी ना᳚सत्या वि॒चक्ष॒ आध॑त्तं दस्रा भिषजावन॒र्वन् ||{1.116.16}, {1.17.1.16}, {1.8.11.1}
1289 आ वां॒ रथं᳚ दुहि॒ता सूर्य॑स्य॒ कार्ष्मे᳚वातिष्ठ॒दर्व॑ता॒ जय᳚न्ती |

विश्वे᳚ दे॒वा अन्व॑मन्यन्त हृ॒द्भिः समु॑ श्रि॒या ना᳚सत्या सचेथे ||{1.116.17}, {1.17.1.17}, {1.8.11.2}
1290 यदया᳚तं॒ दिवो᳚दासाय व॒र्तिर्भ॒रद्वा᳚जायाश्विना॒ हय᳚न्ता |

रे॒वदु॑वाह सच॒नो रथो᳚ वां वृष॒भश्च॑ शिंशु॒मार॑श्च यु॒क्ता ||{1.116.18}, {1.17.1.18}, {1.8.11.3}
1291 र॒यिं सु॑क्ष॒त्रं स्व॑प॒त्यमायुः॑ सु॒वीर्यं᳚ नासत्या॒ वह᳚न्ता |

आ ज॒ह्नावीं॒ सम॑न॒सोप॒ वाजै॒स्त्रिरह्नो᳚ भा॒गं दध॑तीमयातम् ||{1.116.19}, {1.17.1.19}, {1.8.11.4}
1292 परि॑विष्टं जाहु॒षं वि॒श्वतः॑ सीं सु॒गेभि॒र्नक्त॑मूहथू॒ रजो᳚भिः |

वि॒भि॒न्दुना᳚ नासत्या॒ रथे᳚न॒ वि पर्व॑ताँ अजर॒यू अ॑यातम् ||{1.116.20}, {1.17.1.20}, {1.8.11.5}
1293 एक॑स्या॒ वस्तो᳚रावतं॒ रणा᳚य॒ वश॑मश्विना स॒नये᳚ स॒हस्रा᳚ |

निर॑हतं दु॒च्छुना॒ इन्द्र॑वन्ता पृथु॒श्रव॑सो वृषणा॒वरा᳚तीः ||{1.116.21}, {1.17.1.21}, {1.8.12.1}
1294 श॒रस्य॑ चिदार्च॒त्कस्या᳚व॒तादा नी॒चादु॒च्चा च॑क्रथुः॒ पात॑वे॒ वाः |

श॒यवे᳚ चिन्नासत्या॒ शची᳚भि॒र्जसु॑रये स्त॒र्यं᳚ पिप्यथु॒र्गाम् ||{1.116.22}, {1.17.1.22}, {1.8.12.2}
1295 अ॒व॒स्य॒ते स्तु॑व॒ते कृ॑ष्णि॒याय॑ ऋजूय॒ते ना᳚सत्या॒ शची᳚भिः |

प॒शुं न न॒ष्टमि॑व॒ दर्श॑नाय विष्णा॒प्वं᳚ ददथु॒र्विश्व॑काय ||{1.116.23}, {1.17.1.23}, {1.8.12.3}
1296 दश॒ रात्री॒रशि॑वेना॒ नव॒ द्यूनव॑नद्धं श्नथि॒तम॒प्स्व१॑(अ॒)'न्तः |

विप्रु॑तं रे॒भमु॒दनि॒ प्रवृ॑क्त॒मुन्नि᳚न्यथुः॒ सोम॑मिव स्रु॒वेण॑ ||{1.116.24}, {1.17.1.24}, {1.8.12.4}
1297 प्र वां॒ दंसां᳚स्यश्विनाववोचम॒स्य पतिः॑ स्यां सु॒गवः॑ सु॒वीरः॑ |

उ॒त पश्य᳚न्नश्नु॒वन्दी॒र्घमायु॒रस्त॑मि॒वेज्ज॑रि॒माणं᳚ जगम्याम् ||{1.116.25}, {1.17.1.25}, {1.8.12.5}
[117] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1298 मध्वः॒ सोम॑स्याश्विना॒ मदा᳚य प्र॒त्नो होता वि॑वासते वाम् |

ब॒र्हिष्म॑ती रा॒तिर्विश्रि॑ता॒ गीरि॒षा या᳚तं नास॒त्योप॒ वाजैः᳚ ||{1.117.1}, {1.17.2.1}, {1.8.13.1}
1299 यो वा᳚मश्विना॒ मन॑सो॒ जवी᳚या॒न्रथः॒ स्वश्वो॒ विश॑ आ॒जिगा᳚ति |

येन॒ गच्छ॑थः सु॒कृतो᳚ दुरो॒णं तेन॑ नरा व॒र्तिर॒स्मभ्यं᳚ यातम् ||{1.117.2}, {1.17.2.2}, {1.8.13.2}
1300 ऋषिं᳚ नरा॒वंह॑सः॒ पाञ्च॑जन्यमृ॒बीसा॒दत्रिं᳚ मुञ्चथो ग॒णेन॑ |

मि॒नन्ता॒ दस्यो॒रशि॑वस्य मा॒या अ॑नुपू॒र्वं वृ॑षणा चो॒दय᳚न्ता ||{1.117.3}, {1.17.2.3}, {1.8.13.3}
1301 अश्वं॒ न गू॒ळ्हम॑श्विना दु॒रेवै॒रृषिं᳚ नरा वृषणा रे॒भम॒प्सु |

सं तं रि॑णीथो॒ विप्रु॑तं॒ दंसो᳚भि॒र्न वां᳚ जूर्यन्ति पू॒र्व्या कृ॒तानि॑ ||{1.117.4}, {1.17.2.4}, {1.8.13.4}
1302 सु॒षु॒प्वांसं॒ न निरृ॑तेरु॒पस्थे॒ सूर्यं॒ न द॑स्रा॒ तम॑सि क्षि॒यन्त᳚म् |

शु॒भे रु॒क्मं न द॑र्श॒तं निखा᳚त॒मुदू᳚पथुरश्विना॒ वन्द॑नाय ||{1.117.5}, {1.17.2.5}, {1.8.13.5}
1303 तद्वां᳚ नरा॒ शंस्यं᳚ पज्रि॒येण॑ क॒क्षीव॑ता नासत्या॒ परि॑ज्मन् |

श॒फादश्व॑स्य वा॒जिनो॒ जना᳚य श॒तं कु॒म्भाँ अ॑सिञ्चतं॒ मधू᳚नाम् ||{1.117.6}, {1.17.2.6}, {1.8.14.1}
1304 यु॒वं न॑रा स्तुव॒ते कृ॑ष्णि॒याय॑ विष्णा॒प्वं᳚ ददथु॒र्विश्व॑काय |

घोषा᳚यै चित्पितृ॒षदे᳚ दुरो॒णे पतिं॒ जूर्य᳚न्त्या अश्विनावदत्तम् ||{1.117.7}, {1.17.2.7}, {1.8.14.2}
1305 यु॒वं श्यावा᳚य॒ रुश॑तीमदत्तं म॒हः क्षो॒णस्या᳚श्विना॒ कण्वा᳚य |

प्र॒वाच्यं॒ तद्वृ॑षणा कृ॒तं वां॒ यन्ना᳚र्ष॒दाय॒ श्रवो᳚ अ॒ध्यध॑त्तम् ||{1.117.8}, {1.17.2.8}, {1.8.14.3}
1306 पु॒रू वर्पां᳚स्यश्विना॒ दधा᳚ना॒ नि पे॒दव॑ ऊहथुरा॒शुमश्व᳚म् |

स॒ह॒स्र॒सां वा॒जिन॒मप्र॑तीतमहि॒हनं᳚ श्रव॒स्य१॑(अ॒) अंतरु॑त्रम् ||{1.117.9}, {1.17.2.9}, {1.8.14.4}
1307 ए॒तानि॑ वां श्रव॒स्या᳚ सुदानू॒ ब्रह्मा᳚ङ्गू॒षं सद॑नं॒ रोद॑स्योः |

यद्वां᳚ प॒ज्रासो᳚ अश्विना॒ हव᳚न्ते या॒तमि॒षा च॑ वि॒दुषे᳚ च॒ वाज᳚म् ||{1.117.10}, {1.17.2.10}, {1.8.14.5}
1308 सू॒नोर्माने᳚नाश्विना गृणा॒ना वाजं॒ विप्रा᳚य भुरणा॒ रद᳚न्ता |

अ॒गस्त्ये॒ ब्रह्म॑णा वावृधा॒ना सं वि॒श्पलां᳚ नासत्यारिणीतम् ||{1.117.11}, {1.17.2.11}, {1.8.15.1}
1309 कुह॒ यान्ता᳚ सुष्टु॒तिं का॒व्यस्य॒ दिवो᳚ नपाता वृषणा शयु॒त्रा |

हिर᳚ण्यस्येव क॒लशं॒ निखा᳚त॒मुदू᳚पथुर्दश॒मे अ॑श्वि॒नाह॑न् ||{1.117.12}, {1.17.2.12}, {1.8.15.2}
1310 यु॒वं च्यवा᳚नमश्विना॒ जर᳚न्तं॒ पुन॒र्युवा᳚नं चक्रथुः॒ शची᳚भिः |

यु॒वो रथं᳚ दुहि॒ता सूर्य॑स्य स॒ह श्रि॒या ना᳚सत्यावृणीत ||{1.117.13}, {1.17.2.13}, {1.8.15.3}
1311 यु॒वं तुग्रा᳚य पू॒र्व्येभि॒रेवैः᳚ पुनर्म॒न्याव॑भवतं युवाना |

यु॒वं भु॒ज्युमर्ण॑सो॒ निः स॑मु॒द्राद्विभि॑रूहथुरृ॒ज्रेभि॒रश्वैः᳚ ||{1.117.14}, {1.17.2.14}, {1.8.15.4}
1312 अजो᳚हवीदश्विना तौ॒ग्र्यो वां॒ प्रोळ्हः॑ समु॒द्रम᳚व्य॒थिर्ज॑ग॒न्वान् |

निष्टमू᳚हथुः सु॒युजा॒ रथे᳚न॒ मनो᳚जवसा वृषणा स्व॒स्ति ||{1.117.15}, {1.17.2.15}, {1.8.15.5}
1313 अजो᳚हवीदश्विना॒ वर्ति॑का वामा॒स्नो यत्सी॒ममु᳚ञ्चतं॒ वृक॑स्य |

वि ज॒युषा᳚ ययथुः॒ सान्वद्रे᳚र्जा॒तं वि॒ष्वाचो᳚ अहतं वि॒षेण॑ ||{1.117.16}, {1.17.2.16}, {1.8.16.1}
1314 श॒तं मे॒षान्वृ॒क्ये᳚ मामहा॒नं तमः॒ प्रणी᳚त॒मशि॑वेन पि॒त्रा |

आक्षी ऋ॒ज्राश्वे᳚ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे᳚ ||{1.117.17}, {1.17.2.17}, {1.8.16.2}
1315 शु॒नम॒न्धाय॒ भर॑मह्वय॒त्सा वृ॒कीर॑श्विना वृषणा॒ नरेति॑ |

जा॒रः क॒नीन॑ इव चक्षदा॒न ऋ॒ज्राश्वः॑ श॒तमेकं᳚ च मे॒षान् ||{1.117.18}, {1.17.2.18}, {1.8.16.3}
1316 म॒ही वा᳚मू॒तिर॑श्विना मयो॒भूरु॒त स्रा॒मं धि॑ष्ण्या॒ सं रि॑णीथः |

अथा᳚ यु॒वामिद॑ह्वय॒त्पुरं᳚धि॒राग॑च्छतं सीं वृषणा॒ववो᳚भिः ||{1.117.19}, {1.17.2.19}, {1.8.16.4}
1317 अधे᳚नुं दस्रा स्त॒र्य१॑(अ॒) अंविष॑क्ता॒मपि᳚न्वतं श॒यवे᳚ अश्विना॒ गाम् |

यु॒वं शची᳚भिर्विम॒दाय॑ जा॒यां न्यू᳚हथुः पुरुमि॒त्रस्य॒ योषा᳚म् ||{1.117.20}, {1.17.2.20}, {1.8.16.5}
1318 यवं॒ वृके᳚णाश्विना॒ वप॒न्तेषं᳚ दु॒हन्ता॒ मनु॑षाय दस्रा |

अ॒भि दस्युं॒ बकु॑रेणा॒ धम᳚न्तो॒रु ज्योति॑श्चक्रथु॒रार्या᳚य ||{1.117.21}, {1.17.2.21}, {1.8.17.1}
1319 आ॒थ॒र्व॒णाया᳚श्विना दधी॒चेऽश्व्यं॒ शिरः॒ प्रत्यै᳚रयतम् |

स वां॒ मधु॒ प्र वो᳚चदृता॒यन्त्वा॒ष्ट्रं यद्द॑स्रावपिक॒क्ष्यं᳚ वाम् ||{1.117.22}, {1.17.2.22}, {1.8.17.2}
1320 सदा᳚ कवी सुम॒तिमा च॑के वां॒ विश्वा॒ धियो᳚ अश्विना॒ प्राव॑तं मे |

अ॒स्मे र॒यिं ना᳚सत्या बृ॒हन्त॑मपत्य॒साचं॒ श्रुत्यं᳚ रराथाम् ||{1.117.23}, {1.17.2.23}, {1.8.17.3}
1321 हिर᳚ण्यहस्तमश्विना॒ ररा᳚णा पु॒त्रं न॑रा वध्रिम॒त्या अ॑दत्तम् |

त्रिधा᳚ ह॒ श्याव॑मश्विना॒ विक॑स्त॒मुज्जी॒वस॑ ऐरयतं सुदानू ||{1.117.24}, {1.17.2.24}, {1.8.17.4}
1322 ए॒तानि॑ वामश्विना वी॒र्या᳚णि॒ प्र पू॒र्व्याण्या॒यवो᳚ऽवोचन् |

ब्रह्म॑ कृ॒ण्वन्तो᳚ वृषणा यु॒वभ्यां᳚ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{1.117.25}, {1.17.2.25}, {1.8.17.5}
[118] (१-११) एकादशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1323 आ वां॒ रथो᳚ अश्विना श्ये॒नप॑त्वा सुमृळी॒कः स्ववाँ᳚ यात्व॒र्वाङ् |

यो मर्त्य॑स्य॒ मन॑सो॒ जवी᳚यान्त्रिवन्धु॒रो वृ॑षणा॒ वात॑रंहाः ||{1.118.1}, {1.17.3.1}, {1.8.18.1}
1324 त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे᳚न त्रिच॒क्रेण॑ सु॒वृता या᳚तम॒र्वाक् |

पिन्व॑तं॒ गा जिन्व॑त॒मर्व॑तो नो व॒र्धय॑तमश्विना वी॒रम॒स्मे ||{1.118.2}, {1.17.3.2}, {1.8.18.2}
1325 प्र॒वद्या᳚मना सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः᳚ |

किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा᳚सो अश्विना पुरा॒जाः ||{1.118.3}, {1.17.3.3}, {1.8.18.3}
1326 आ वां᳚ श्ये॒नासो᳚ अश्विना वहन्तु॒ रथे᳚ यु॒क्तास॑ आ॒शवः॑ पतं॒गाः |

ये अ॒प्तुरो᳚ दि॒व्यासो॒ न गृध्रा᳚ अ॒भि प्रयो᳚ नासत्या॒ वह᳚न्ति ||{1.118.4}, {1.17.3.4}, {1.8.18.4}
1327 आ वां॒ रथं᳚ युव॒तिस्ति॑ष्ठ॒दत्र॑ जु॒ष्ट्वी न॑रा दुहि॒ता सूर्य॑स्य |

परि॑ वा॒मश्वा॒ वपु॑षः पतं॒गा वयो᳚ वहन्त्वरु॒षा अ॒भीके᳚ ||{1.118.5}, {1.17.3.5}, {1.8.18.5}
1328 उद्वन्द॑नमैरतं दं॒सना᳚भि॒रुद्रे॒भं द॑स्रा वृषणा॒ शची᳚भिः |

निष्टौ॒ग्र्यं पा᳚रयथः समु॒द्रात्पुन॒श्च्यवा᳚नं चक्रथु॒र्युवा᳚नम् ||{1.118.6}, {1.17.3.6}, {1.8.19.1}
1329 यु॒वमत्र॒येऽव॑नीताय त॒प्तमूर्ज॑मो॒मान॑मश्विनावधत्तम् |

यु॒वं कण्वा॒यापि॑रिप्ताय॒ चक्षुः॒ प्रत्य॑धत्तं सुष्टु॒तिं जु॑जुषा॒णा ||{1.118.7}, {1.17.3.7}, {1.8.19.2}
1330 यु॒वं धे॒नुं श॒यवे᳚ नाधि॒तायापि᳚न्वतमश्विना पू॒र्व्याय॑ |

अमु᳚ञ्चतं॒ वर्ति॑का॒मंह॑सो॒ निः प्रति॒ जङ्घां᳚ वि॒श्पला᳚या अधत्तम् ||{1.118.8}, {1.17.3.8}, {1.8.19.3}
1331 यु॒वं श्वे॒तं पे॒दव॒ इन्द्र॑जूतमहि॒हन॑मश्विनादत्त॒मश्व᳚म् |

जो॒हूत्र॑म॒र्यो अ॒भिभू᳚तिमु॒ग्रं स॑हस्र॒सां वृष॑णं वी॒ड्व᳚ङ्गम् ||{1.118.9}, {1.17.3.9}, {1.8.19.4}
1332 ता वां᳚ नरा॒ स्वव॑से सुजा॒ता हवा᳚महे अश्विना॒ नाध॑मानाः |

आ न॒ उप॒ वसु॑मता॒ रथे᳚न॒ गिरो᳚ जुषा॒णा सु॑वि॒ताय॑ यातम् ||{1.118.10}, {1.17.3.10}, {1.8.19.5}
1333 आ श्ये॒नस्य॒ जव॑सा॒ नूत॑नेना॒स्मे या᳚तं नासत्या स॒जोषाः᳚ |

हवे॒ हि वा᳚मश्विना रा॒तह᳚व्यः शश्वत्त॒माया᳚ उ॒षसो॒ व्यु॑ष्टौ ||{1.118.11}, {1.17.3.11}, {1.8.19.6}
[119] (१-१०) दशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान ऋषिः | अश्विनौ देवते | जगती छन्दः ||
1334 आ वां॒ रथं᳚ पुरुमा॒यं म॑नो॒जुवं᳚ जी॒राश्वं᳚ य॒ज्ञियं᳚ जी॒वसे᳚ हुवे |

स॒हस्र॑केतुं व॒निनं᳚ श॒तद्व॑सुं श्रुष्टी॒वानं᳚ वरिवो॒धाम॒भि प्रयः॑ ||{1.119.1}, {1.17.4.1}, {1.8.20.1}
1335 ऊ॒र्ध्वा धी॒तिः प्रत्य॑स्य॒ प्रया᳚म॒न्यधा᳚यि॒ शस्म॒न्सम॑यन्त॒ आ दिशः॑ |

स्वदा᳚मि घ॒र्मं प्रति॑ यन्त्यू॒तय॒ आ वा᳚मू॒र्जानी॒ रथ॑मश्विनारुहत् ||{1.119.2}, {1.17.4.2}, {1.8.20.2}
1336 सं यन्मि॒थः प॑स्पृधा॒नासो॒ अग्म॑त शु॒भे म॒खा अमि॑ता जा॒यवो॒ रणे᳚ |

यु॒वोरह॑ प्रव॒णे चे᳚किते॒ रथो॒ यद॑श्विना॒ वह॑थः सू॒रिमा वर᳚म् ||{1.119.3}, {1.17.4.3}, {1.8.20.3}
1337 यु॒वं भु॒ज्युं भु॒रमा᳚णं॒ विभि॑र्ग॒तं स्वयु॑क्तिभिर्नि॒वह᳚न्ता पि॒तृभ्य॒ आ |

या॒सि॒ष्टं व॒र्तिर्वृ॑षणा विजे॒न्य१॑(अ॒) अंदिवो᳚दासाय॒ महि॑ चेति वा॒मवः॑ ||{1.119.4}, {1.17.4.4}, {1.8.20.4}
1338 यु॒वोर॑श्विना॒ वपु॑षे युवा॒युजं॒ रथं॒ वाणी᳚ येमतुरस्य॒ शर्ध्य᳚म् |

आ वां᳚ पति॒त्वं स॒ख्याय॑ ज॒ग्मुषी॒ योषा᳚वृणीत॒ जेन्या᳚ यु॒वां पती᳚ ||{1.119.5}, {1.17.4.5}, {1.8.20.5}
1339 यु॒वं रे॒भं परि॑षूतेरुरुष्यथो हि॒मेन॑ घ॒र्मं परि॑तप्त॒मत्र॑ये |

यु॒वं श॒योर॑व॒सं पि॑प्यथु॒र्गवि॒ प्र दी॒र्घेण॒ वन्द॑नस्ता॒र्यायु॑षा ||{1.119.6}, {1.17.4.6}, {1.8.21.1}
1340 यु॒वं वन्द॑नं॒ निरृ॑तं जर॒ण्यया॒ रथं॒ न द॑स्रा कर॒णा समि᳚न्वथः |

क्षेत्रा॒दा विप्रं᳚ जनथो विप॒न्यया॒ प्र वा॒मत्र॑ विध॒ते दं॒सना᳚ भुवत् ||{1.119.7}, {1.17.4.7}, {1.8.21.2}
1341 अग॑च्छतं॒ कृप॑माणं परा॒वति॑ पि॒तुः स्वस्य॒ त्यज॑सा॒ निबा᳚धितम् |

स्व᳚र्वतीरि॒त ऊ॒तीर्यु॒वोरह॑ चि॒त्रा अ॒भीके᳚ अभवन्न॒भिष्ट॑यः ||{1.119.8}, {1.17.4.8}, {1.8.21.3}
1342 उ॒त स्या वां॒ मधु॑म॒न्मक्षि॑कारप॒न्मदे॒ सोम॑स्यौशि॒जो हु॑वन्यति |

यु॒वं द॑धी॒चो मन॒ आ वि॑वास॒थोऽथा॒ शिरः॒ प्रति॑ वा॒मश्व्यं᳚ वदत् ||{1.119.9}, {1.17.4.9}, {1.8.21.4}
1343 यु॒वं पे॒दवे᳚ पुरु॒वार॑मश्विना स्पृ॒धां श्वे॒तं त॑रु॒तारं᳚ दुवस्यथः |

शर्यै᳚र॒भिद्युं॒ पृत॑नासु दु॒ष्टरं᳚ च॒र्कृत्य॒मिन्द्र॑मिव चर्षणी॒सह᳚म् ||{1.119.10}, {1.17.4.10}, {1.8.21.5}
[120] (१-१२) द्वादशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | अश्विनौ देवते | (१, १०-१२) प्रथमर्चः दशम्यादितृचस्य च गायत्री (२) द्वितीयायाः ककप (३) तृतीयायाः काविराट् (४) चतुर्थ्या नष्टरूपी (५) पञ्चम्यास्तनशिरा (६) षष्ठ्या उष्णिक् (७) सप्तम्या विष्टारबहती (८) अष्टम्याः कृतिः (९) नवम्याश्च विराट् छन्दांसि ||
1344 का रा᳚ध॒द्धोत्रा᳚श्विना वां॒ को वां॒ जोष॑ उ॒भयोः᳚ |

क॒था वि॑धा॒त्यप्र॑चेताः ||{1.120.1}, {1.17.5.1}, {1.8.22.1}
1345 वि॒द्वांसा॒विद्दुरः॑ पृच्छे॒दवि॑द्वानि॒त्थाप॑रो अचे॒ताः |

नू चि॒न्नु मर्ते॒ अक्रौ᳚ ||{1.120.2}, {1.17.5.2}, {1.8.22.2}
1346 ता वि॒द्वांसा᳚ हवामहे वां॒ ता नो᳚ वि॒द्वांसा॒ मन्म॑ वोचेतम॒द्य |

प्रार्च॒द्दय॑मानो यु॒वाकुः॑ ||{1.120.3}, {1.17.5.3}, {1.8.22.3}
1347 वि पृ॑च्छामि पा॒क्या॒३॑(आ॒) न दे॒वान्वष॑ट्कृतस्याद्भु॒तस्य॑ दस्रा |

पा॒तं च॒ सह्य॑सो यु॒वं च॒ रभ्य॑सो नः ||{1.120.4}, {1.17.5.4}, {1.8.22.4}
1348 प्र या घोषे॒ भृग॑वाणे॒ न शोभे॒ यया᳚ वा॒चा यज॑ति पज्रि॒यो वा᳚म् |

प्रैष॒युर्न वि॒द्वान् ||{1.120.5}, {1.17.5.5}, {1.8.22.5}
1349 श्रु॒तं गा᳚य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा᳚श्विना वाम् |

आक्षी शु॑भस्पती॒ दन् ||{1.120.6}, {1.17.5.6}, {1.8.23.1}
1350 यु॒वं ह्यास्तं᳚ म॒हो रन्यु॒वं वा॒ यन्नि॒रत॑तंसतम् |

ता नो᳚ वसू सुगो॒पा स्या᳚तं पा॒तं नो॒ वृका᳚दघा॒योः ||{1.120.7}, {1.17.5.7}, {1.8.23.2}
1351 मा कस्मै᳚ धातम॒भ्य॑मि॒त्रिणे᳚ नो॒ माकुत्रा᳚ नो गृ॒हेभ्यो᳚ धे॒नवो᳚ गुः |

स्त॒ना॒भुजो॒ अशि॑श्वीः ||{1.120.8}, {1.17.5.8}, {1.8.23.3}
1352 दु॒ही॒यन्मि॒त्रधि॑तये यु॒वाकु॑ रा॒ये च॑ नो मिमी॒तं वाज॑वत्यै |

इ॒षे च॑ नो मिमीतं धेनु॒मत्यै᳚ ||{1.120.9}, {1.17.5.9}, {1.8.23.4}
1353 अ॒श्विनो᳚रसनं॒ रथ॑मन॒श्वं वा॒जिनी᳚वतोः |

तेना॒हं भूरि॑ चाकन ||{1.120.10}, {1.17.5.10}, {1.8.23.5}
1354 अ॒यं स॑मह मा तनू॒ह्याते॒ जनाँ॒ अनु॑ |

सो॒म॒पेयं᳚ सु॒खो रथः॑ ||{1.120.11}, {1.17.5.11}, {1.8.23.6}
1355 अध॒ स्वप्न॑स्य॒ निर्वि॒देऽभु᳚ञ्जतश्च रे॒वतः॑ |

उ॒भा ता बस्रि॑ नश्यतः ||{1.120.12}, {1.17.5.12}, {1.8.23.7}
[121] (१-१५) पञ्चदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | इन्द्रो विश्वे देवा वा देवताः | त्रिष्टुप् छन्दः ||
1356 कदि॒त्था नॄँः पात्रं᳚ देवय॒तां श्रव॒द्गिरो॒ अङ्गि॑रसां तुर॒ण्यन् |

प्र यदान॒ड्विश॒ आ ह॒र्म्यस्यो॒रु क्रं᳚सते अध्व॒रे यज॑त्रः ||{1.121.1}, {1.18.1.1}, {1.8.24.1}
1357 स्तम्भी᳚द्ध॒ द्यां स ध॒रुणं᳚ प्रुषायदृ॒भुर्वाजा᳚य॒ द्रवि॑णं॒ नरो॒ गोः |

अनु॑ स्व॒जां म॑हि॒षस्च॑क्षत॒ व्रां मेना॒मश्व॑स्य॒ परि॑ मा॒तरं॒ गोः ||{1.121.2}, {1.18.1.2}, {1.8.24.2}
1358 नक्ष॒द्धव॑मरु॒णीः पू॒र्व्यं राट् तु॒रो वि॒शामङ्गि॑रसा॒मनु॒ द्यून् |

तक्ष॒द्वज्रं॒ नियु॑तं त॒स्तम्भ॒द्द्यां चतु॑ष्पदे॒ नर्या᳚य द्वि॒पादे᳚ ||{1.121.3}, {1.18.1.3}, {1.8.24.3}
1359 अ॒स्य मदे᳚ स्व॒र्यं᳚ दा ऋ॒तायापी᳚वृतमु॒स्रिया᳚णा॒मनी᳚कम् |

यद्ध॑ प्र॒सर्गे᳚ त्रिक॒कुम्नि॒वर्त॒दप॒ द्रुहो॒ मानु॑षस्य॒ दुरो᳚ वः ||{1.121.4}, {1.18.1.4}, {1.8.24.4}
1360 तुभ्यं॒ पयो॒ यत्पि॒तरा॒वनी᳚तां॒ राधः॑ सु॒रेत॑स्तु॒रणे᳚ भुर॒ण्यू |

शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा᳚याः॒ पय॑ उ॒स्रिया᳚याः ||{1.121.5}, {1.18.1.5}, {1.8.24.5}
1361 अध॒ प्र ज॑ज्ञे त॒रणि᳚र्ममत्तु॒ प्र रो᳚च्य॒स्या उ॒षसो॒ न सूरः॑ |

इन्दु॒र्येभि॒राष्ट॒ स्वेदु॑हव्यैः स्रु॒वेण॑ सि॒ञ्चञ्ज॒रणा॒भि धाम॑ ||{1.121.6}, {1.18.1.6}, {1.8.25.1}
1362 स्वि॒ध्मा यद्व॒नधि॑तिरप॒स्यात्सूरो᳚ अध्व॒रे परि॒ रोध॑ना॒ गोः |

यद्ध॑ प्र॒भासि॒ कृत्व्याँ॒ अनु॒ द्यूनन᳚र्विशे प॒श्विषे᳚ तु॒राय॑ ||{1.121.7}, {1.18.1.7}, {1.8.25.2}
1363 अ॒ष्टा म॒हो दि॒व आदो॒ हरी᳚ इ॒ह द्यु᳚म्ना॒साह॑म॒भि यो᳚धा॒न उत्स᳚म् |

हरिं॒ यत्ते᳚ म॒न्दिनं᳚ दु॒क्षन्वृ॒धे गोर॑भस॒मद्रि॑भिर्वा॒ताप्य᳚म् ||{1.121.8}, {1.18.1.8}, {1.8.25.3}
1364 त्वमा᳚य॒सं प्रति॑ वर्तयो॒ गोर्दि॒वो अश्मा᳚न॒मुप॑नीत॒मृभ्वा᳚ |

कुत्सा᳚य॒ यत्र॑ पुरुहूत व॒न्वञ्छुष्ण॑मन॒न्तैः प॑रि॒यासि॑ व॒धैः ||{1.121.9}, {1.18.1.9}, {1.8.25.4}
1365 पु॒रा यत्सूर॒स्तम॑सो॒ अपी᳚ते॒स्तम॑द्रिवः फलि॒गं हे॒तिम॑स्य |

शुष्ण॑स्य चि॒त्परि॑हितं॒ यदोजो᳚ दि॒वस्परि॒ सुग्र॑थितं॒ तदादः॑ ||{1.121.10}, {1.18.1.10}, {1.8.25.5}
1366 अनु॑ त्वा म॒ही पाज॑सी अच॒क्रे द्यावा॒क्षामा᳚ मदतामिन्द्र॒ कर्म॑न् |

त्वं वृ॒त्रमा॒शया᳚नं सि॒रासु॑ म॒हो वज्रे᳚ण सिष्वपो व॒राहु᳚म् ||{1.121.11}, {1.18.1.11}, {1.8.26.1}
1367 त्वमि᳚न्द्र॒ नर्यो॒ याँ अवो॒ नॄन्तिष्ठा॒ वात॑स्य सु॒युजो॒ वहि॑ष्ठान् |

यं ते᳚ का॒व्य उ॒शना᳚ म॒न्दिनं॒ दाद्वृ॑त्र॒हणं॒ पार्यं᳚ ततक्ष॒ वज्र᳚म् ||{1.121.12}, {1.18.1.12}, {1.8.26.2}
1368 त्वं सूरो᳚ ह॒रितो᳚ रामयो॒ नॄन्भर॑च्च॒क्रमेत॑शो॒ नायमि᳚न्द्र |

प्रास्य॑ पा॒रं न॑व॒तिं ना॒व्या᳚ना॒मपि॑ क॒र्तम॑वर्त॒योऽय॑ज्यून् ||{1.121.13}, {1.18.1.13}, {1.8.26.3}
1369 त्वं नो᳚ अ॒स्या इ᳚न्द्र दु॒र्हणा᳚याः पा॒हि व॑ज्रिवो दुरि॒ताद॒भीके᳚ |

प्र नो॒ वाजा᳚न्र॒थ्यो॒३॑(ओ॒) अश्व॑बुध्यानि॒षे य᳚न्धि॒ श्रव॑से सू॒नृता᳚यै ||{1.121.14}, {1.18.1.14}, {1.8.26.4}
1370 मा सा ते᳚ अ॒स्मत्सु॑म॒तिर्वि द॑स॒द्वाज॑प्रमहः॒ समिषो᳚ वरन्त |

आ नो᳚ भज मघव॒न्गोष्व॒र्यो मंहि॑ष्ठास्ते सध॒मादः॑ स्याम ||{1.121.15}, {1.18.1.15}, {1.8.26.5}
[122] (१-१५) पञ्चदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | विश्वे देवा देवताः | (१-४, ७-१५) प्रथमादिचतुर्‌ऋचाम् सप्तम्यादिनवानाञ्च त्रिष्टुप् (५-६) पञ्चमीषष्ठ्योश्च विरारूपा छन्दसी ||
1371 प्र वः॒ पान्तं᳚ रघुमन्य॒वोऽन्धो᳚ य॒ज्ञं रु॒द्राय॑ मी॒ळ्हुषे᳚ भरध्वम् |

दि॒वो अ॑स्तो॒ष्यसु॑रस्य वी॒रैरि॑षु॒ध्येव॑ म॒रुतो॒ रोद॑स्योः ||{1.122.1}, {1.18.2.1}, {2.1.1.1}
1372 पत्नी᳚व पू॒र्वहू᳚तिं वावृ॒धध्या᳚ उ॒षासा॒नक्ता᳚ पुरु॒धा विदा᳚ने |

स्त॒रीर्नात्कं॒ व्यु॑तं॒ वसा᳚ना॒ सूर्य॑स्य श्रि॒या सु॒दृशी॒ हिर᳚ण्यैः ||{1.122.2}, {1.18.2.2}, {2.1.1.2}
1373 म॒मत्तु॑ नः॒ परि॑ज्मा वस॒र्हा म॒मत्तु॒ वातो᳚ अ॒पां वृष᳚ण्वान् |

शि॒शी॒तमि᳚न्द्रापर्वता यु॒वं न॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः ||{1.122.3}, {1.18.2.3}, {2.1.1.3}
1374 उ॒त त्या मे᳚ य॒शसा᳚ श्वेत॒नायै॒ व्यन्ता॒ पान्तौ᳚शि॒जो हु॒वध्यै᳚ |

प्र वो॒ नपा᳚तम॒पां कृ॑णुध्वं॒ प्र मा॒तरा᳚ रास्पि॒नस्या॒योः ||{1.122.4}, {1.18.2.4}, {2.1.1.4}
1375 आ वो᳚ रुव॒ण्युमौ᳚शि॒जो हु॒वध्यै॒ घोषे᳚व॒ शंस॒मर्जु॑नस्य॒ नंशे᳚ |

प्र वः॑ पू॒ष्णे दा॒वन॒ आँ अच्छा᳚ वोचेय व॒सुता᳚तिम॒ग्नेः ||{1.122.5}, {1.18.2.5}, {2.1.1.5}
1376 श्रु॒तं मे᳚ मित्रावरुणा॒ हवे॒मोत श्रु॑तं॒ सद॑ने वि॒श्वतः॑ सीम् |

श्रोतु॑ नः॒ श्रोतु॑रातिः सु॒श्रोतुः॑ सु॒क्षेत्रा॒ सिन्धु॑र॒द्भिः ||{1.122.6}, {1.18.2.6}, {2.1.2.1}
1377 स्तु॒षे सा वां᳚ वरुण मित्र रा॒तिर्गवां᳚ श॒ता पृ॒क्षया᳚मेषु प॒ज्रे |

श्रु॒तर॑थे प्रि॒यर॑थे॒ दधा᳚नाः स॒द्यः पु॒ष्टिं नि॑रुन्धा॒नासो᳚ अग्मन् ||{1.122.7}, {1.18.2.7}, {2.1.2.2}
1378 अ॒स्य स्तु॑षे॒ महि॑मघस्य॒ राधः॒ सचा᳚ सनेम॒ नहु॑षः सु॒वीराः᳚ |

जनो॒ यः प॒ज्रेभ्यो᳚ वा॒जिनी᳚वा॒नश्वा᳚वतो र॒थिनो॒ मह्यं᳚ सू॒रिः ||{1.122.8}, {1.18.2.8}, {2.1.2.3}
1379 जनो॒ यो मि॑त्रावरुणावभि॒ध्रुग॒पो न वां᳚ सु॒नोत्य॑क्ष्णया॒ध्रुक् |

स्व॒यं स यक्ष्मं॒ हृद॑ये॒ नि ध॑त्त॒ आप॒ यदीं॒ होत्रा᳚भिरृ॒तावा᳚ ||{1.122.9}, {1.18.2.9}, {2.1.2.4}
1380 स व्राध॑तो॒ नहु॑षो॒ दंसु॑जूतः॒ शर्ध॑स्तरो न॒रां गू॒र्तश्र॑वाः |

विसृ॑ष्टरातिर्याति बाळ्ह॒सृत्वा॒ विश्वा᳚सु पृ॒त्सु सद॒मिच्छूरः॑ ||{1.122.10}, {1.18.2.10}, {2.1.2.5}
1381 अध॒ ग्मन्ता॒ नहु॑षो॒ हवं᳚ सू॒रेः श्रोता᳚ राजानो अ॒मृत॑स्य मन्द्राः |

न॒भो॒जुवो॒ यन्नि॑र॒वस्य॒ राधः॒ प्रश॑स्तये महि॒ना रथ॑वते ||{1.122.11}, {1.18.2.11}, {2.1.3.1}
1382 ए॒तं शर्धं᳚ धाम॒ यस्य॑ सू॒रेरित्य॑वोच॒न्दश॑तयस्य॒ नंशे᳚ |

द्यु॒म्नानि॒ येषु॑ व॒सुता᳚ती रा॒रन्विश्वे᳚ सन्वन्तु प्रभृ॒थेषु॒ वाज᳚म् ||{1.122.12}, {1.18.2.12}, {2.1.3.2}
1383 मन्दा᳚महे॒ दश॑तयस्य धा॒सेर्द्विर्यत्पञ्च॒ बिभ्र॑तो॒ यन्त्यन्ना᳚ |

किमि॒ष्टाश्व॑ इ॒ष्टर॑श्मिरे॒त ई᳚शा॒नास॒स्तरु॑ष ऋञ्जते॒ नॄन् ||{1.122.13}, {1.18.2.13}, {2.1.3.3}
1384 हिर᳚ण्यकर्णं मणिग्रीव॒मर्ण॒स्तन्नो॒ विश्वे᳚ वरिवस्यन्तु दे॒वाः |

अ॒र्यो गिरः॑ स॒द्य आ ज॒ग्मुषी॒रोस्राश्चा᳚कन्तू॒भये᳚ष्व॒स्मे ||{1.122.14}, {1.18.2.14}, {2.1.3.4}
1385 च॒त्वारो᳚ मा मश॒र्शार॑स्य॒ शिश्व॒स्त्रयो॒ राज्ञ॒ आय॑वसस्य जि॒ष्णोः |

रथो᳚ वां मित्रावरुणा दी॒र्घाप्साः॒ स्यूम॑गभस्तिः॒ सूरो॒ नाद्यौ᳚त् ||{1.122.15}, {1.18.2.15}, {2.1.3.5}
[123] (१-१३) त्रयोदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
1386 पृ॒थू रथो॒ दक्षि॑णाया अयो॒ज्यैनं᳚ दे॒वासो᳚ अ॒मृता᳚सो अस्थुः |

कृ॒ष्णादुद॑स्थाद॒र्या॒३॑(आ॒) विहा᳚या॒श्चिकि॑त्सन्ती॒ मानु॑षाय॒ क्षया᳚य ||{1.123.1}, {1.18.3.1}, {2.1.4.1}
1387 पूर्वा॒ विश्व॑स्मा॒द्भुव॑नादबोधि॒ जय᳚न्ती॒ वाजं᳚ बृह॒ती सनु॑त्री |

उ॒च्चा व्य॑ख्यद्युव॒तिः पु॑न॒र्भूरोषा अ॑गन्प्रथ॒मा पू॒र्वहू᳚तौ ||{1.123.2}, {1.18.3.2}, {2.1.4.2}
1388 यद॒द्य भा॒गं वि॒भजा᳚सि॒ नृभ्य॒ उषो᳚ देवि मर्त्य॒त्रा सु॑जाते |

दे॒वो नो॒ अत्र॑ सवि॒ता दमू᳚ना॒ अना᳚गसो वोचति॒ सूर्या᳚य ||{1.123.3}, {1.18.3.3}, {2.1.4.3}
1389 गृ॒हंगृ॑हमह॒ना या॒त्यच्छा᳚ दि॒वेदि॑वे॒ अधि॒ नामा॒ दधा᳚ना |

सिषा᳚सन्ती द्योत॒ना शश्व॒दागा॒दग्र॑मग्र॒मिद्भ॑जते॒ वसू᳚नाम् ||{1.123.4}, {1.18.3.4}, {2.1.4.4}
1390 भग॑स्य॒ स्वसा॒ वरु॑णस्य जा॒मिरुषः॑ सूनृते प्रथ॒मा ज॑रस्व |

प॒श्चा स द॑घ्या॒ यो अ॒घस्य॑ धा॒ता जये᳚म॒ तं दक्षि॑णया॒ रथे᳚न ||{1.123.5}, {1.18.3.5}, {2.1.4.5}
1391 उदी᳚रतां सू॒नृता॒ उत्पुरं᳚धी॒रुद॒ग्नयः॑ शुशुचा॒नासो᳚ अस्थुः |

स्पा॒र्हा वसू᳚नि॒ तम॒साप॑गूळ्हा॒विष्कृ᳚ण्वन्त्यु॒षसो᳚ विभा॒तीः ||{1.123.6}, {1.18.3.6}, {2.1.5.1}
1392 अपा॒न्यदेत्य॒भ्य१॑(अ॒)'न्यदे᳚ति॒ विषु॑रूपे॒ अह॑नी॒ सं च॑रेते |

प॒रि॒क्षितो॒स्तमो᳚ अ॒न्या गुहा᳚क॒रद्यौ᳚दु॒षाः शोशु॑चता॒ रथे᳚न ||{1.123.7}, {1.18.3.7}, {2.1.5.2}
1393 स॒दृशी᳚र॒द्य स॒दृशी॒रिदु॒ श्वो दी॒र्घं स॑चन्ते॒ वरु॑णस्य॒ धाम॑ |

अ॒न॒व॒द्यास्त्रिं॒शतं॒ योज॑ना॒न्येकै᳚का॒ क्रतुं॒ परि॑ यन्ति स॒द्यः ||{1.123.8}, {1.18.3.8}, {2.1.5.3}
1394 जा॒न॒त्यह्नः॑ प्रथ॒मस्य॒ नाम॑ शु॒क्रा कृ॒ष्णाद॑जनिष्ट श्विती॒ची |

ऋ॒तस्य॒ योषा॒ न मि॑नाति॒ धामाह॑रहर्निष्कृ॒तमा॒चर᳚न्ती ||{1.123.9}, {1.18.3.9}, {2.1.5.4}
1395 क॒न्ये᳚व त॒न्वा॒३॑(आ॒) शाश॑दानाँ॒ एषि॑ देवि दे॒वमिय॑क्षमाणम् |

सं॒स्मय॑माना युव॒तिः पु॒रस्ता᳚दा॒विर्वक्षां᳚सि कृणुषे विभा॒ती ||{1.123.10}, {1.18.3.10}, {2.1.5.5}
1396 सु॒सं॒का॒शा मा॒तृमृ॑ष्टेव॒ योषा॒विस्त॒न्वं᳚ कृणुषे दृ॒शे कम् |

भ॒द्रा त्वमु॑षो वित॒रं व्यु॑च्छ॒ न तत्ते᳚ अ॒न्या उ॒षसो᳚ नशन्त ||{1.123.11}, {1.18.3.11}, {2.1.6.1}
1397 अश्वा᳚वती॒र्गोम॑तीर्वि॒श्ववा᳚रा॒ यत॑माना र॒श्मिभिः॒ सूर्य॑स्य |

परा᳚ च॒ यन्ति॒ पुन॒रा च॑ यन्ति भ॒द्रा नाम॒ वह॑माना उ॒षासः॑ ||{1.123.12}, {1.18.3.12}, {2.1.6.2}
1398 ऋ॒तस्य॑ र॒श्मिम॑नु॒यच्छ॑माना भ॒द्रम्भ॑द्रं॒ क्रतु॑म॒स्मासु॑ धेहि |

उषो᳚ नो अ॒द्य सु॒हवा॒ व्यु॑च्छा॒स्मासु॒ रायो᳚ म॒घव॑त्सु च स्युः ||{1.123.13}, {1.18.3.13}, {2.1.6.3}
[124] (१-१३) त्रयोदशर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
1399 उ॒षा उ॒च्छन्ती᳚ समिधा॒ने अ॒ग्ना उ॒द्यन्सूर्य॑ उर्वि॒या ज्योति॑रश्रेत् |

दे॒वो नो॒ अत्र॑ सवि॒ता न्वर्थं॒ प्रासा᳚वीद्द्वि॒पत्प्र चतु॑ष्पदि॒त्यै ||{1.124.1}, {1.18.4.1}, {2.1.7.1}
1400 अमि॑नती॒ दैव्या᳚नि व्र॒तानि॑ प्रमिन॒ती म॑नु॒ष्या᳚ यु॒गानि॑ |

ई॒युषी᳚णामुप॒मा शश्व॑तीनामायती॒नां प्र॑थ॒मोषा व्य॑द्यौत् ||{1.124.2}, {1.18.4.2}, {2.1.7.2}
1401 ए॒षा दि॒वो दु॑हि॒ता प्रत्य॑दर्शि॒ ज्योति॒र्वसा᳚ना सम॒ना पु॒रस्ता᳚त् |

ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति ||{1.124.3}, {1.18.4.3}, {2.1.7.3}
1402 उपो᳚ अदर्शि शु॒न्ध्युवो॒ न वक्षो᳚ नो॒धा इ॑वा॒विर॑कृत प्रि॒याणि॑ |

अ॒द्म॒सन्न स॑स॒तो बो॒धय᳚न्ती शश्वत्त॒मागा॒त्पुन॑रे॒युषी᳚णाम् ||{1.124.4}, {1.18.4.4}, {2.1.7.4}
1403 पूर्वे॒ अर्धे॒ रज॑सो अ॒प्त्यस्य॒ गवां॒ जनि॑त्र्यकृत॒ प्र के॒तुम् |

व्यु॑ प्रथते वित॒रं वरी᳚य॒ ओभा पृ॒णन्ती᳚ पि॒त्रोरु॒पस्था᳚ ||{1.124.5}, {1.18.4.5}, {2.1.7.5}
1404 ए॒वेदे॒षा पु॑रु॒तमा᳚ दृ॒शे कं नाजा᳚मिं॒ न परि॑ वृणक्ति जा॒मिम् |

अ॒रे॒पसा᳚ त॒न्वा॒३॑(आ॒) शाश॑दाना॒ नार्भा॒दीष॑ते॒ न म॒हो वि॑भा॒ती ||{1.124.6}, {1.18.4.6}, {2.1.8.1}
1405 अ॒भ्रा॒तेव॑ पुं॒स ए᳚ति प्रती॒ची ग॑र्ता॒रुगि॑व स॒नये॒ धना᳚नाम् |

जा॒येव॒ पत्य॑ उश॒ती सु॒वासा᳚ उ॒षा ह॒स्रेव॒ नि रि॑णीते॒ अप्सः॑ ||{1.124.7}, {1.18.4.7}, {2.1.8.2}
1406 स्वसा॒ स्वस्रे॒ ज्याय॑स्यै॒ योनि॑मारै॒गपै᳚त्यस्याः प्रति॒चक्ष्ये᳚व |

व्यु॒च्छन्ती᳚ र॒श्मिभिः॒ सूर्य॑स्या॒ञ्ज्य᳚ङ्क्ते समन॒गा इ॑व॒ व्राः ||{1.124.8}, {1.18.4.8}, {2.1.8.3}
1407 आ॒सां पूर्वा᳚सा॒मह॑सु॒ स्वसॄ᳚णा॒मप॑रा॒ पूर्वा᳚म॒भ्ये᳚ति प॒श्चात् |

ताः प्र॑त्न॒वन्नव्य॑सीर्नू॒नम॒स्मे रे॒वदु॑च्छन्तु सु॒दिना᳚ उ॒षासः॑ ||{1.124.9}, {1.18.4.9}, {2.1.8.4}
1408 प्र बो᳚धयोषः पृण॒तो म॑घो॒न्यबु॑ध्यमानाः प॒णयः॑ ससन्तु |

रे॒वदु॑च्छ म॒घव॑द्भ्यो मघोनि रे॒वत्स्तो॒त्रे सू᳚नृते जा॒रय᳚न्ती ||{1.124.10}, {1.18.4.10}, {2.1.8.5}
1409 अवे॒यम॑श्वैद्युव॒तिः पु॒रस्ता᳚द्यु॒ङ्क्ते गवा᳚मरु॒णाना॒मनी᳚कम् |

वि नू॒नमु॑च्छा॒दस॑ति॒ प्र के॒तुर्गृ॒हंगृ॑ह॒मुप॑ तिष्ठाते अ॒ग्निः ||{1.124.11}, {1.18.4.11}, {2.1.9.1}
1410 उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{1.124.12}, {1.18.4.12}, {2.1.9.2}
1411 अस्तो᳚ढ्वं स्तोम्या॒ ब्रह्म॑णा॒ मेऽवी᳚वृधध्वमुश॒तीरु॑षासः |

यु॒ष्माकं᳚ देवी॒रव॑सा सनेम सह॒स्रिणं᳚ च श॒तिनं᳚ च॒ वाज᳚म् ||{1.124.13}, {1.18.4.13}, {2.1.9.3}
[125] (१-७) सप्तर्चस्य सूक्तस्य औशिजो दैर्घतमसः कक्षीवान् ऋषिः | स्वनयम्य दानस्तुतिर्देवता | (१-३, ६-७) प्रथमतृचस्य षष्ठीसप्तम्योर्‌ऋचोश्च त्रिष्टुप् (४-५) चतुर्थीपञ्चम्योश्च जगती छन्दसी ||
1412 प्रा॒ता रत्नं᳚ प्रात॒रित्वा᳚ दधाति॒ तं चि॑कि॒त्वान्प्र॑ति॒गृह्या॒ नि ध॑त्ते |

तेन॑ प्र॒जां व॒र्धय॑मान॒ आयू᳚ रा॒यस्पोषे᳚ण सचते सु॒वीरः॑ ||{1.125.1}, {1.18.5.1}, {2.1.10.1}
1413 सु॒गुर॑सत्सुहिर॒ण्यः स्वश्वो᳚ बृ॒हद॑स्मै॒ वय॒ इन्द्रो᳚ दधाति |

यस्त्वा॒यन्तं॒ वसु॑ना प्रातरित्वो मु॒क्षीज॑येव॒ पदि॑मुत्सि॒नाति॑ ||{1.125.2}, {1.18.5.2}, {2.1.10.2}
1414 आय॑म॒द्य सु॒कृतं᳚ प्रा॒तरि॒च्छन्नि॒ष्टेः पु॒त्रं वसु॑मता॒ रथे᳚न |

अं॒शोः सु॒तं पा᳚यय मत्स॒रस्य॑ क्ष॒यद्वी᳚रं वर्धय सू॒नृता᳚भिः ||{1.125.3}, {1.18.5.3}, {2.1.10.3}
1415 उप॑ क्षरन्ति॒ सिन्ध॑वो मयो॒भुव॑ ईजा॒नं च॑ य॒क्ष्यमा᳚णं च धे॒नवः॑ |

पृ॒णन्तं᳚ च॒ पपु॑रिं च श्रव॒स्यवो᳚ घृ॒तस्य॒ धारा॒ उप॑ यन्ति वि॒श्वतः॑ ||{1.125.4}, {1.18.5.4}, {2.1.10.4}
1416 नाक॑स्य पृ॒ष्ठे अधि॑ तिष्ठति श्रि॒तो यः पृ॒णाति॒ स ह॑ दे॒वेषु॑ गच्छति |

तस्मा॒ आपो᳚ घृ॒तम॑र्षन्ति॒ सिन्ध॑व॒स्तस्मा᳚ इ॒यं दक्षि॑णा पिन्वते॒ सदा᳚ ||{1.125.5}, {1.18.5.5}, {2.1.10.5}
1417 दक्षि॑णावता॒मिदि॒मानि॑ चि॒त्रा दक्षि॑णावतां दि॒वि सूर्या᳚सः |

दक्षि॑णावन्तो अ॒मृतं᳚ भजन्ते॒ दक्षि॑णावन्तः॒ प्र ति॑रन्त॒ आयुः॑ ||{1.125.6}, {1.18.5.6}, {2.1.10.6}
1418 मा पृ॒णन्तो॒ दुरि॑त॒मेन॒ आर॒न्मा जा᳚रिषुः सू॒रयः॑ सुव्र॒तासः॑ |

अ॒न्यस्तेषां᳚ परि॒धिर॑स्तु॒ कश्चि॒दपृ॑णन्तम॒भि सं य᳚न्तु॒ शोकाः᳚ ||{1.125.7}, {1.18.5.7}, {2.1.10.7}
[126] (१-७) सप्तर्चस्य सूक्तस्य (१-५) प्रथमादिपञ्चर्चामौशिजो दैर्घतमसः कक्षीवान् (६) षष्ठ्याः स्वनयो भावयव्य ऋषी (७) सप्तम्याश्च रोमशा ऋषिका (१-५, ७) प्रथमादिपञ्चर्चाम् सप्तम्याश्च स्वनयो भावयव्यः (६) षष्ठ्याश्च रोमशा देवते | (१-५) प्रथमादिपञ्च! त्रिष्टुप् (६, ७) षष्ठीसप्तम्योश्चानष्टप छन्दसी ||
1419 अम᳚न्दा॒न्स्तोमा॒न्प्र भ॑रे मनी॒षा सिन्धा॒वधि॑ क्षिय॒तो भा॒व्यस्य॑ |

यो मे᳚ स॒हस्र॒ममि॑मीत स॒वान॒तूर्तो॒ राजा॒ श्रव॑ इ॒च्छमा᳚नः ||{1.126.1}, {1.18.6.1}, {2.1.11.1}
1420 श॒तं राज्ञो॒ नाध॑मानस्य नि॒ष्काञ्छ॒तमश्वा॒न्प्रय॑तान्स॒द्य आद᳚म् |

श॒तं क॒क्षीवाँ॒ असु॑रस्य॒ गोनां᳚ दि॒वि श्रवो॒ऽजर॒मा त॑तान ||{1.126.2}, {1.18.6.2}, {2.1.11.2}
1421 उप॑ मा श्या॒वाः स्व॒नये᳚न द॒त्ता व॒धूम᳚न्तो॒ दश॒ रथा᳚सो अस्थुः |

ष॒ष्टिः स॒हस्र॒मनु॒ गव्य॒मागा॒त्सन॑त्क॒क्षीवाँ᳚ अभिपि॒त्वे अह्ना᳚म् ||{1.126.3}, {1.18.6.3}, {2.1.11.3}
1422 च॒त्वा॒रिं॒शद्दश॑रथस्य॒ शोणाः᳚ स॒हस्र॒स्याग्रे॒ श्रेणिं᳚ नयन्ति |

म॒द॒च्युतः॑ कृश॒नाव॑तो॒ अत्या᳚न्क॒क्षीव᳚न्त॒ उद॑मृक्षन्त प॒ज्राः ||{1.126.4}, {1.18.6.4}, {2.1.11.4}
1423 पूर्वा॒मनु॒ प्रय॑ति॒मा द॑दे व॒स्त्रीन्यु॒क्ताँ अ॒ष्टाव॒रिधा᳚यसो॒ गाः |

सु॒बन्ध॑वो॒ ये वि॒श्या᳚ इव॒ व्रा अन॑स्वन्तः॒ श्रव॒ ऐष᳚न्त प॒ज्राः ||{1.126.5}, {1.18.6.5}, {2.1.11.5}
1424 आग॑धिता॒ परि॑गधिता॒ या क॑शी॒केव॒ जङ्ग॑हे |

ददा᳚ति॒ मह्यं॒ यादु॑री॒ याशू᳚नां भो॒ज्या᳚ श॒ता ||{1.126.6}, {1.18.6.6}, {2.1.11.6}
1425 उपो᳚प मे॒ परा᳚ मृश॒ मा मे᳚ द॒भ्राणि॑ मन्यथाः |

सर्वा॒हम॑स्मि रोम॒शा ग॒न्धारी᳚णामिवावि॒का ||{1.126.7}, {1.18.6.7}, {2.1.11.7}
[127] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | अग्निर्देवता | (१-५, ७-११) प्रथमादिपञ्चर्चाम् सप्तम्यादिपञ्चानाञ्चात्यष्टिः (६) षष्ठ्याश्चाधृतिश्छन्दसी ||
1426 अ॒ग्निं होता᳚रं मन्ये॒ दास्व᳚न्तं॒ वसुं᳚ सू॒नुं सह॑सो जा॒तवे᳚दसं॒ विप्रं॒ न जा॒तवे᳚दसम् |

य ऊ॒र्ध्वया᳚ स्वध्व॒रो दे॒वो दे॒वाच्या᳚ कृ॒पा |

घृ॒तस्य॒ विभ्रा᳚ष्टि॒मनु॑ वष्टि शो॒चिषा॒जुह्वा᳚नस्य स॒र्पिषः॑ ||{1.127.1}, {1.19.1.1}, {2.1.12.1}
1427 यजि॑ष्ठं त्वा॒ यज॑माना हुवेम॒ ज्येष्ठ॒मङ्गि॑रसां विप्र॒ मन्म॑भि॒र्विप्रे᳚भिः शुक्र॒ मन्म॑भिः |

परि॑ज्मानमिव॒ द्यां होता᳚रं चर्षणी॒नाम् |

शो॒चिष्के᳚शं॒ वृष॑णं॒ यमि॒मा विशः॒ प्राव᳚न्तु जू॒तये॒ विशः॑ ||{1.127.2}, {1.19.1.2}, {2.1.12.2}
1428 स हि पु॒रू चि॒दोज॑सा वि॒रुक्म॑ता॒ दीद्या᳚नो॒ भव॑ति द्रुहंत॒रः प॑र॒शुर्न द्रु॑हंत॒रः |

वी॒ळु चि॒द्यस्य॒ समृ॑तौ॒ श्रुव॒द्वने᳚व॒ यत्स्थि॒रम् |

निः॒षह॑माणो यमते॒ नाय॑ते धन्वा॒सहा॒ नाय॑ते ||{1.127.3}, {1.19.1.3}, {2.1.12.3}
1429 दृ॒ळ्हा चि॑दस्मा॒ अनु॑ दु॒र्यथा᳚ वि॒दे तेजि॑ष्ठाभिर॒रणि॑भिर्दा॒ष्ट्यव॑से॒ऽग्नये᳚ दा॒ष्ट्यव॑से |

प्र यः पु॒रूणि॒ गाह॑ते॒ तक्ष॒द्वने᳚व शो॒चिषा᳚ |

स्थि॒रा चि॒दन्ना॒ नि रि॑णा॒त्योज॑सा॒ नि स्थि॒राणि॑ चि॒दोज॑सा ||{1.127.4}, {1.19.1.4}, {2.1.12.4}
1430 तम॑स्य पृ॒क्षमुप॑रासु धीमहि॒ नक्तं॒ यः सु॒दर्श॑तरो॒ दिवा᳚तरा॒दप्रा᳚युषे॒ दिवा᳚तरात् |

आद॒स्यायु॒र्ग्रभ॑णवद्वी॒ळु शर्म॒ न सू॒नवे᳚ |

भ॒क्तमभ॑क्त॒मवो॒ व्यन्तो᳚ अ॒जरा᳚ अ॒ग्नयो॒ व्यन्तो᳚ अ॒जराः᳚ ||{1.127.5}, {1.19.1.5}, {2.1.12.5}
1431 स हि शर्धो॒ न मारु॑तं तुवि॒ष्वणि॒रप्न॑स्वतीषू॒र्वरा᳚स्वि॒ष्टनि॒रार्त॑नास्वि॒ष्टनिः॑ |

आद॑द्ध॒व्यान्या᳚द॒दिर्य॒ज्ञस्य॑ के॒तुर॒र्हणा᳚ |

अध॑ स्मास्य॒ हर्ष॑तो॒ हृषी᳚वतो॒ विश्वे᳚ जुषन्त॒ पन्थां॒ नरः॑ शु॒भे न पन्था᳚म् ||{1.127.6}, {1.19.1.6}, {2.1.13.1}
1432 द्वि॒ता यदीं᳚ की॒स्तासो᳚ अ॒भिद्य॑वो नम॒स्यन्त॑ उप॒वोच᳚न्त॒ भृग॑वो म॒थ्नन्तो᳚ दा॒शा भृग॑वः |

अ॒ग्निरी᳚शे॒ वसू᳚नां॒ शुचि॒र्यो ध॒र्णिरे᳚षाम् |

प्रि॒याँ अ॑पि॒धीँर्व॑निषीष्ट॒ मेधि॑र॒ आ व॑निषीष्ट॒ मेधि॑रः ||{1.127.7}, {1.19.1.7}, {2.1.13.2}
1433 विश्वा᳚सां त्वा वि॒शां पतिं᳚ हवामहे॒ सर्वा᳚सां समा॒नं दम्प॑तिं भु॒जे स॒त्यगि᳚र्वाहसं भु॒जे |

अति॑थिं॒ मानु॑षाणां पि॒तुर्न यस्या᳚स॒या |

अ॒मी च॒ विश्वे᳚ अ॒मृता᳚स॒ आ वयो᳚ ह॒व्या दे॒वेष्वा वयः॑ ||{1.127.8}, {1.19.1.8}, {2.1.13.3}
1434 त्वम॑ग्ने॒ सह॑सा॒ सह᳚न्तमः शु॒ष्मिन्त॑मो जायसे दे॒वता᳚तये र॒यिर्न दे॒वता᳚तये |

शु॒ष्मिन्त॑मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ |

अध॑ स्मा ते॒ परि॑ चरन्त्यजर श्रुष्टी॒वानो॒ नाज॑र ||{1.127.9}, {1.19.1.9}, {2.1.13.4}
1435 प्र वो᳚ म॒हे सह॑सा॒ सह॑स्वत उष॒र्बुधे᳚ पशु॒षे नाग्नये॒ स्तोमो᳚ बभूत्व॒ग्नये᳚ |

प्रति॒ यदीं᳚ ह॒विष्मा॒न्विश्वा᳚सु॒ क्षासु॒ जोगु॑वे |

अग्रे᳚ रे॒भो न ज॑रत ऋषू॒णां जूर्णि॒र्होत॑ ऋषू॒णाम् ||{1.127.10}, {1.19.1.10}, {2.1.13.5}
1436 स नो॒ नेदि॑ष्ठं॒ ददृ॑शान॒ आ भ॒राग्ने᳚ दे॒वेभिः॒ सच॑नाः सुचे॒तुना᳚ म॒हो रा॒यः सु॑चे॒तुना᳚ |

महि॑ शविष्ठ नस्कृधि सं॒चक्षे᳚ भु॒जे अ॒स्यै |

महि॑ स्तो॒तृभ्यो᳚ मघवन्सु॒वीर्यं॒ मथी᳚रु॒ग्रो न शव॑सा ||{1.127.11}, {1.19.1.11}, {2.1.13.6}
[128] (१-८) अष्टर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | अग्निर्देवता | अत्यष्टिश्छन्दः ||
1437 अ॒यं जा᳚यत॒ मनु॑षो॒ धरी᳚मणि॒ होता॒ यजि॑ष्ठ उ॒शिजा॒मनु᳚ व्र॒तम॒ग्निः स्वमनु᳚ व्र॒तम् |

वि॒श्वश्रु॑ष्टिः सखीय॒ते र॒यिरि॑व श्रवस्य॒ते |

अद॑ब्धो॒ होता॒ नि ष॑ददि॒ळस्प॒दे परि॑वीत इ॒ळस्प॒दे ||{1.128.1}, {1.19.2.1}, {2.1.14.1}
1438 तं य॑ज्ञ॒साध॒मपि॑ वातयामस्यृ॒तस्य॑ प॒था नम॑सा ह॒विष्म॑ता दे॒वता᳚ता ह॒विष्म॑ता |

स न॑ ऊ॒र्जामु॒पाभृ॑त्य॒या कृ॒पा न जू᳚र्यति |

यं मा᳚त॒रिश्वा॒ मन॑वे परा॒वतो᳚ दे॒वं भाः प॑रा॒वतः॑ ||{1.128.2}, {1.19.2.2}, {2.1.14.2}
1439 एवे᳚न स॒द्यः पर्ये᳚ति॒ पार्थि॑वं मुहु॒र्गी रेतो᳚ वृष॒भः कनि॑क्रद॒द्दध॒द्रेतः॒ कनि॑क्रदत् |

श॒तं चक्षा᳚णो अ॒क्षभि॑र्दे॒वो वने᳚षु तु॒र्वणिः॑ |

सदो॒ दधा᳚न॒ उप॑रेषु॒ सानु॑ष्व॒ग्निः परे᳚षु॒ सानु॑षु ||{1.128.3}, {1.19.2.3}, {2.1.14.3}
1440 स सु॒क्रतुः॑ पु॒रोहि॑तो॒ दमे᳚दमे॒ऽग्निर्य॒ज्ञस्या᳚ध्व॒रस्य॑ चेतति॒ क्रत्वा᳚ य॒ज्ञस्य॑ चेतति |

क्रत्वा᳚ वे॒धा इ॑षूय॒ते विश्वा᳚ जा॒तानि॑ पस्पशे |

यतो᳚ घृत॒श्रीरति॑थि॒रजा᳚यत॒ वह्नि᳚र्वे॒धा अजा᳚यत ||{1.128.4}, {1.19.2.4}, {2.1.14.4}
1441 क्रत्वा॒ यद॑स्य॒ तवि॑षीषु पृ॒ञ्चते॒ऽग्नेरवे᳚ण म॒रुतां॒ न भो॒ज्ये᳚षि॒राय॒ न भो॒ज्या᳚ |

स हि ष्मा॒ दान॒मिन्व॑ति॒ वसू᳚नां च म॒ज्मना᳚ |

स न॑स्त्रासते दुरि॒ताद॑भि॒ह्रुतः॒ शंसा᳚द॒घाद॑भि॒ह्रुतः॑ ||{1.128.5}, {1.19.2.5}, {2.1.14.5}
1442 विश्वो॒ विहा᳚या अर॒तिर्वसु॑र्दधे॒ हस्ते॒ दक्षि॑णे त॒रणि॒र्न शि॑श्रथच्छ्रव॒स्यया॒ न शि॑श्रथत् |

विश्व॑स्मा॒ इदि॑षुध्य॒ते दे᳚व॒त्रा ह॒व्यमोहि॑षे |

विश्व॑स्मा॒ इत्सु॒कृते॒ वार॑मृण्वत्य॒ग्निर्द्वारा॒ व्यृ᳚ण्वति ||{1.128.6}, {1.19.2.6}, {2.1.15.1}
1443 स मानु॑षे वृ॒जने॒ शंत॑मो हि॒तो॒३॑(ओ॒)ऽग्निर्य॒ज्ञेषु॒ जेन्यो॒ न वि॒श्पतिः॑ प्रि॒यो य॒ज्ञेषु॑ वि॒श्पतिः॑ |

स ह॒व्या मानु॑षाणामि॒ळा कृ॒तानि॑ पत्यते |

स न॑स्त्रासते॒ वरु॑णस्य धू॒र्तेर्म॒हो दे॒वस्य॑ धू॒र्तेः ||{1.128.7}, {1.19.2.7}, {2.1.15.2}
1444 अ॒ग्निं होता᳚रमीळते॒ वसु॑धितिं प्रि॒यं चेति॑ष्ठमर॒तिं न्ये᳚रिरे हव्य॒वाहं॒ न्ये᳚रिरे |

वि॒श्वायुं᳚ वि॒श्ववे᳚दसं॒ होता᳚रं यज॒तं क॒विम् |

दे॒वासो᳚ र॒ण्वमव॑से वसू॒यवो᳚ गी॒र्भी र॒ण्वं व॑सू॒यवः॑ ||{1.128.8}, {1.19.2.8}, {2.1.15.3}
[129] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५, ७-११) प्रथमादिपञ्चर्चाम् सप्तम्यादिपञ्चानाञ्चेन्द्रः (६) षष्ठ्याश्चेन्दुदर्वे ते (१-७, १०) प्रथमादिसप्तानां दशम्याश्चात्यष्टिः (८-९) अष्टमीनवम्योरतिशक्वरी (११) एकादश्याश्चाष्टिश्छन्दांसि ||
1445 यं त्वं रथ॑मिन्द्र मे॒धसा᳚तयेऽपा॒का सन्त॑मिषिर प्र॒णय॑सि॒ प्रान॑वद्य॒ नय॑सि |

स॒द्यश्चि॒त्तम॒भिष्ट॑ये॒ करो॒ वश॑श्च वा॒जिन᳚म् |

सास्माक॑मनवद्य तूतुजान वे॒धसा᳚मि॒मां वाचं॒ न वे॒धसा᳚म् ||{1.129.1}, {1.19.3.1}, {2.1.16.1}
1446 स श्रु॑धि॒ यः स्मा॒ पृत॑नासु॒ कासु॑ चिद्द॒क्षाय्य॑ इन्द्र॒ भर॑हूतये॒ नृभि॒रसि॒ प्रतू᳚र्तये॒ नृभिः॑ |

यः शूरैः॒ स्व१॑(अ॒)ः सनि॑ता॒ यो विप्रै॒र्वाजं॒ तरु॑ता |

तमी᳚शा॒नास॑ इरधन्त वा॒जिनं᳚ पृ॒क्षमत्यं॒ न वा॒जिन᳚म् ||{1.129.2}, {1.19.3.2}, {2.1.16.2}
1447 द॒स्मो हि ष्मा॒ वृष॑णं॒ पिन्व॑सि॒ त्वचं॒ कं चि॑द्यावीर॒ररुं᳚ शूर॒ मर्त्यं᳚ परिवृ॒णक्षि॒ मर्त्य᳚म् |

इन्द्रो॒त तुभ्यं॒ तद्दि॒वे तद्रु॒द्राय॒ स्वय॑शसे |

मि॒त्राय॑ वोचं॒ वरु॑णाय स॒प्रथः॑ सुमृळी॒काय॑ स॒प्रथः॑ ||{1.129.3}, {1.19.3.3}, {2.1.16.3}
1448 अ॒स्माकं᳚ व॒ इन्द्र॑मुश्मसी॒ष्टये॒ सखा᳚यं वि॒श्वायुं᳚ प्रा॒सहं॒ युजं॒ वाजे᳚षु प्रा॒सहं॒ युज᳚म् |

अ॒स्माकं॒ ब्रह्मो॒तयेऽवा᳚ पृ॒त्सुषु॒ कासु॑ चित् |

न॒हि त्वा॒ शत्रुः॒ स्तर॑ते स्तृ॒णोषि॒ यं विश्वं॒ शत्रुं᳚ स्तृ॒णोषि॒ यम् ||{1.129.4}, {1.19.3.4}, {2.1.16.4}
1449 नि षू न॒माति॑मतिं॒ कय॑स्य चि॒त्तेजि॑ष्ठाभिर॒रणि॑भि॒र्नोतिभि॑रु॒ग्राभि॑रुग्रो॒तिभिः॑ |

नेषि॑ णो॒ यथा᳚ पु॒राने॒नाः शू᳚र॒ मन्य॑से |

विश्वा᳚नि पू॒रोरप॑ पर्षि॒ वह्नि॑रा॒सा वह्नि᳚र्नो॒ अच्छ॑ ||{1.129.5}, {1.19.3.5}, {2.1.16.5}
1450 प्र तद्वो᳚चेयं॒ भव्या॒येन्द॑वे॒ हव्यो॒ न य इ॒षवा॒न्मन्म॒ रेज॑ति रक्षो॒हा मन्म॒ रेज॑ति |

स्व॒यं सो अ॒स्मदा नि॒दो व॒धैर॑जेत दुर्म॒तिम् |

अव॑ स्रवेद॒घशं᳚सोऽवत॒रमव॑ क्षु॒द्रमि॑व स्रवेत् ||{1.129.6}, {1.19.3.6}, {2.1.17.1}
1451 व॒नेम॒ तद्धोत्र॑या चि॒तन्त्या᳚ व॒नेम॑ र॒यिं र॑यिवः सु॒वीर्यं᳚ र॒ण्वं सन्तं᳚ सु॒वीर्य᳚म् |

दु॒र्मन्मा᳚नं सु॒मन्तु॑भि॒रेमि॒षा पृ॑चीमहि |

आ स॒त्याभि॒रिन्द्रं᳚ द्यु॒म्नहू᳚तिभि॒र्यज॑त्रं द्यु॒म्नहू᳚तिभिः ||{1.129.7}, {1.19.3.7}, {2.1.17.2}
1452 प्रप्रा᳚ वो अ॒स्मे स्वय॑शोभिरू॒ती प॑रिव॒र्ग इन्द्रो᳚ दुर्मती॒नां दरी᳚मन्दुर्मती॒नाम् |

स्व॒यं सा रि॑ष॒यध्यै॒ या न॑ उपे॒षे अ॒त्रैः |

ह॒तेम॑स॒न्न व॑क्षति क्षि॒प्ता जू॒र्णिर्न व॑क्षति ||{1.129.8}, {1.19.3.8}, {2.1.17.3}
1453 त्वं न॑ इन्द्र रा॒या परी᳚णसा या॒हि प॒थाँ अ॑ने॒हसा᳚ पु॒रो या᳚ह्यर॒क्षसा᳚ |

सच॑स्व नः परा॒क आ सच॑स्वास्तमी॒क आ |

पा॒हि नो᳚ दू॒रादा॒राद॒भिष्टि॑भिः॒ सदा᳚ पाह्य॒भिष्टि॑भिः ||{1.129.9}, {1.19.3.9}, {2.1.17.4}
1454 त्वं न॑ इन्द्र रा॒या तरू᳚षसो॒ग्रं चि॑त्त्वा महि॒मा स॑क्ष॒दव॑से म॒हे मि॒त्रं नाव॑से |

ओजि॑ष्ठ॒ त्रात॒रवि॑ता॒ रथं॒ कं चि॑दमर्त्य |

अ॒न्यम॒स्मद्रि॑रिषेः॒ कं चि॑दद्रिवो॒ रिरि॑क्षन्तं चिदद्रिवः ||{1.129.10}, {1.19.3.10}, {2.1.17.5}
1455 पा॒हि न॑ इन्द्र सुष्टुत स्रि॒धो᳚ऽवया॒ता सद॒मिद्दु᳚र्मती॒नां दे॒वः सन्दु᳚र्मती॒नाम् |

ह॒न्ता पा॒पस्य॑ र॒क्षस॑स्त्रा॒ता विप्र॑स्य॒ माव॑तः |

अधा॒ हि त्वा᳚ जनि॒ता जीज॑नद्वसो रक्षो॒हणं᳚ त्वा॒ जीज॑नद्वसो ||{1.129.11}, {1.19.3.11}, {2.1.17.6}
[130] (१-१०) दशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | (१९) प्रथमादिनवर्चामत्यष्टिः (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
1456 एन्द्र॑ या॒ह्युप॑ नः परा॒वतो॒ नायमच्छा᳚ वि॒दथा᳚नीव॒ सत्प॑ति॒रस्तं॒ राजे᳚व॒ सत्प॑तिः |

हवा᳚महे त्वा व॒यं प्रय॑स्वन्तः सु॒ते सचा᳚ |

पु॒त्रासो॒ न पि॒तरं॒ वाज॑सातये॒ मंहि॑ष्ठं॒ वाज॑सातये ||{1.130.1}, {1.19.4.1}, {2.1.18.1}
1457 पिबा॒ सोम॑मिन्द्र सुवा॒नमद्रि॑भिः॒ कोशे᳚न सि॒क्तम॑व॒तं न वंस॑गस्तातृषा॒णो न वंस॑गः |

मदा᳚य हर्य॒ताय॑ ते तु॒विष्ट॑माय॒ धाय॑से |

आ त्वा᳚ यच्छन्तु ह॒रितो॒ न सूर्य॒महा॒ विश्वे᳚व॒ सूर्य᳚म् ||{1.130.2}, {1.19.4.2}, {2.1.18.2}
1458 अवि᳚न्दद्दि॒वो निहि॑तं॒ गुहा᳚ नि॒धिं वेर्न गर्भं॒ परि॑वीत॒मश्म᳚न्यन॒न्ते अ॒न्तरश्म॑नि |

व्र॒जं व॒ज्री गवा᳚मिव॒ सिषा᳚स॒न्नङ्गि॑रस्तमः |

अपा᳚वृणो॒दिष॒ इन्द्रः॒ परी᳚वृता॒ द्वार॒ इषः॒ परी᳚वृताः ||{1.130.3}, {1.19.4.3}, {2.1.18.3}
1459 दा॒दृ॒हा॒णो वज्र॒मिन्द्रो॒ गभ॑स्त्योः॒ क्षद्मे᳚व ति॒ग्ममस॑नाय॒ सं श्य॑दहि॒हत्या᳚य॒ सं श्य॑त् |

सं॒वि॒व्या॒न ओज॑सा॒ शवो᳚भिरिन्द्र म॒ज्मना᳚ |

तष्टे᳚व वृ॒क्षं व॒निनो॒ नि वृ॑श्चसि पर॒श्वेव॒ नि वृ॑श्चसि ||{1.130.4}, {1.19.4.4}, {2.1.18.4}
1460 त्वं वृथा᳚ न॒द्य॑ इन्द्र॒ सर्त॒वेऽच्छा᳚ समु॒द्रम॑सृजो॒ रथाँ᳚ इव वाजय॒तो रथाँ᳚ इव |

इ॒त ऊ॒तीर॑युञ्जत समा॒नमर्थ॒मक्षि॑तम् |

धे॒नूरि॑व॒ मन॑वे वि॒श्वदो᳚हसो॒ जना᳚य वि॒श्वदो᳚हसः ||{1.130.5}, {1.19.4.5}, {2.1.18.5}
1461 इ॒मां ते॒ वाचं᳚ वसू॒यन्त॑ आ॒यवो॒ रथं॒ न धीरः॒ स्वपा᳚ अतक्षिषुः सु॒म्नाय॒ त्वाम॑तक्षिषुः |

शु॒म्भन्तो॒ जेन्यं᳚ यथा॒ वाजे᳚षु विप्र वा॒जिन᳚म् |

अत्य॑मिव॒ शव॑से सा॒तये॒ धना॒ विश्वा॒ धना᳚नि सा॒तये᳚ ||{1.130.6}, {1.19.4.6}, {2.1.19.1}
1462 भि॒नत्पुरो᳚ नव॒तिमि᳚न्द्र पू॒रवे॒ दिवो᳚दासाय॒ महि॑ दा॒शुषे᳚ नृतो॒ वज्रे᳚ण दा॒शुषे᳚ नृतो |

अ॒ति॒थि॒ग्वाय॒ शम्ब॑रं गि॒रेरु॒ग्रो अवा᳚भरत् |

म॒हो धना᳚नि॒ दय॑मान॒ ओज॑सा॒ विश्वा॒ धना॒न्योज॑सा ||{1.130.7}, {1.19.4.7}, {2.1.19.2}
1463 इन्द्रः॑ स॒मत्सु॒ यज॑मान॒मार्यं॒ प्राव॒द्विश्वे᳚षु श॒तमू᳚तिरा॒जिषु॒ स्व᳚र्मीळ्हेष्वा॒जिषु॑ |

मन॑वे॒ शास॑दव्र॒तान्त्वचं᳚ कृ॒ष्णाम॑रन्धयत् |

दक्ष॒न्न विश्वं᳚ ततृषा॒णमो᳚षति॒ न्य॑र्शसा॒नमो᳚षति ||{1.130.8}, {1.19.4.8}, {2.1.19.3}
1464 सूर॑श्च॒क्रं प्र वृ॑हज्जा॒त ओज॑सा प्रपि॒त्वे वाच॑मरु॒णो मु॑षायतीशा॒न आ मु॑षायति |

उ॒शना॒ यत्प॑रा॒वतोऽज॑गन्नू॒तये᳚ कवे |

सु॒म्नानि॒ विश्वा॒ मनु॑षेव तु॒र्वणि॒रहा॒ विश्वे᳚व तु॒र्वणिः॑ ||{1.130.9}, {1.19.4.9}, {2.1.19.4}
1465 स नो॒ नव्ये᳚भिर्वृषकर्मन्नु॒क्थैः पुरां᳚ दर्तः पा॒युभिः॑ पाहि श॒ग्मैः |

दि॒वो॒दा॒सेभि॑रिन्द्र॒ स्तवा᳚नो वावृधी॒था अहो᳚भिरिव॒ द्यौः ||{1.130.10}, {1.19.4.10}, {2.1.19.5}
[131] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | अत्यष्टिश्छन्दः ||
1466 इन्द्रा᳚य॒ हि द्यौरसु॑रो॒ अन᳚म्न॒तेन्द्रा᳚य म॒ही पृ॑थि॒वी वरी᳚मभिर्द्यु॒म्नसा᳚ता॒ वरी᳚मभिः |

इन्द्रं॒ विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दधिरे पु॒रः |

इन्द्रा᳚य॒ विश्वा॒ सव॑नानि॒ मानु॑षा रा॒तानि॑ सन्तु॒ मानु॑षा ||{1.131.1}, {1.19.5.1}, {2.1.20.1}
1467 विश्वे᳚षु॒ हि त्वा॒ सव॑नेषु तु॒ञ्जते᳚ समा॒नमेकं॒ वृष॑मण्यवः॒ पृथ॒क्स्वः॑ सनि॒ष्यवः॒ पृथ॑क् |

तं त्वा॒ नावं॒ न प॒र्षणिं᳚ शू॒षस्य॑ धु॒रि धी᳚महि |

इन्द्रं॒ न य॒ज्ञैश्चि॒तय᳚न्त आ॒यवः॒ स्तोमे᳚भि॒रिन्द्र॑मा॒यवः॑ ||{1.131.2}, {1.19.5.2}, {2.1.20.2}
1468 वि त्वा᳚ ततस्रे मिथु॒ना अ॑व॒स्यवो᳚ व्र॒जस्य॑ सा॒ता गव्य॑स्य निः॒सृजः॒ सक्ष᳚न्त इन्द्र निः॒सृजः॑ |

यद्ग॒व्यन्ता॒ द्वा जना॒ स्व१॑(अ॒)'र्यन्ता᳚ स॒मूह॑सि |

आ॒विष्करि॑क्र॒द्वृष॑णं सचा॒भुवं॒ वज्र॑मिन्द्र सचा॒भुव᳚म् ||{1.131.3}, {1.19.5.3}, {2.1.20.3}
1469 वि॒दुष्टे᳚ अ॒स्य वी॒र्य॑स्य पू॒रवः॒ पुरो॒ यदि᳚न्द्र॒ शार॑दीर॒वाति॑रः सासहा॒नो अ॒वाति॑रः |

शास॒स्तमि᳚न्द्र॒ मर्त्य॒मय॑ज्युं शवसस्पते |

म॒हीम॑मुष्णाः पृथि॒वीमि॒मा अ॒पो म᳚न्दसा॒न इ॒मा अ॒पः ||{1.131.4}, {1.19.5.4}, {2.1.20.4}
1470 आदित्ते᳚ अ॒स्य वी॒र्य॑स्य चर्किर॒न्मदे᳚षु वृषन्नु॒शिजो॒ यदावि॑थ सखीय॒तो यदावि॑थ |

च॒कर्थ॑ का॒रमे᳚भ्यः॒ पृत॑नासु॒ प्रव᳚न्तवे |

ते अ॒न्याम᳚न्यां न॒द्यं᳚ सनिष्णत श्रव॒स्यन्तः॑ सनिष्णत ||{1.131.5}, {1.19.5.5}, {2.1.20.5}
1471 उ॒तो नो᳚ अ॒स्या उ॒षसो᳚ जु॒षेत॒ ह्य१॑(अ॒)र्कस्य॑ बोधि ह॒विषो॒ हवी᳚मभिः॒ स्व॑र्षाता॒ हवी᳚मभिः |

यदि᳚न्द्र॒ हन्त॑वे॒ मृधो॒ वृषा᳚ वज्रि॒ञ्चिके᳚तसि |

आ मे᳚ अ॒स्य वे॒धसो॒ नवी᳚यसो॒ मन्म॑ श्रुधि॒ नवी᳚यसः ||{1.131.6}, {1.19.5.6}, {2.1.20.6}
1472 त्वं तमि᳚न्द्र वावृधा॒नो अ॑स्म॒युर॑मित्र॒यन्तं᳚ तुविजात॒ मर्त्यं॒ वज्रे᳚ण शूर॒ मर्त्य᳚म् |

ज॒हि यो नो᳚ अघा॒यति॑ शृणु॒ष्व सु॒श्रव॑स्तमः |

रि॒ष्टं न याम॒न्नप॑ भूतु दुर्म॒तिर्विश्वाप॑ भूतु दुर्म॒तिः ||{1.131.7}, {1.19.5.7}, {2.1.20.7}
[132] (१-६) षळृर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५, ६) प्रथमादिपञ्चर्चाम् षष्ठ्या उत्तरार्धचर्स- य चेन्द्रः (६) षष्ठ्याः पूर्वाधर्च येन्द्रापर्वतौ देवताः | अत्यष्टिश्छन्दः ||
1473 त्वया᳚ व॒यं म॑घव॒न्पूर्व्ये॒ धन॒ इन्द्र॑त्वोताः सासह्याम पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तः |

नेदि॑ष्ठे अ॒स्मिन्नह॒न्यधि॑ वोचा॒ नु सु᳚न्व॒ते |

अ॒स्मिन्य॒ज्ञे वि च॑येमा॒ भरे᳚ कृ॒तं वा᳚ज॒यन्तो॒ भरे᳚ कृ॒तम् ||{1.132.1}, {1.19.6.1}, {2.1.21.1}
1474 स्व॒र्जे॒षे भर॑ आ॒प्रस्य॒ वक्म᳚न्युष॒र्बुधः॒ स्वस्मि॒न्नञ्ज॑सि क्रा॒णस्य॒ स्वस्मि॒न्नञ्ज॑सि |

अह॒न्निन्द्रो॒ यथा᳚ वि॒दे शी॒र्ष्णाशी᳚र्ष्णोप॒वाच्यः॑ |

अ॒स्म॒त्रा ते᳚ स॒ध्र्य॑क्सन्तु रा॒तयो᳚ भ॒द्रा भ॒द्रस्य॑ रा॒तयः॑ ||{1.132.2}, {1.19.6.2}, {2.1.21.2}
1475 तत्तु प्रयः॑ प्र॒त्नथा᳚ ते शुशुक्व॒नं यस्मि᳚न्य॒ज्ञे वार॒मकृ᳚ण्वत॒ क्षय॑मृ॒तस्य॒ वार॑सि॒ क्षय᳚म् |

वि तद्वो᳚चे॒रध॑ द्वि॒तान्तः प॑श्यन्ति र॒श्मिभिः॑ |

स घा᳚ विदे॒ अन्विन्द्रो᳚ ग॒वेष॑णो बन्धु॒क्षिद्भ्यो᳚ ग॒वेष॑णः ||{1.132.3}, {1.19.6.3}, {2.1.21.3}
1476 नू इ॒त्था ते᳚ पू॒र्वथा᳚ च प्र॒वाच्यं॒ यदङ्गि॑रो॒भ्योऽवृ॑णो॒रप᳚ व्र॒जमिन्द्र॒ शिक्ष॒न्नप᳚ व्र॒जम् |

ऐभ्यः॑ समा॒न्या दि॒शास्मभ्यं᳚ जेषि॒ योत्सि॑ च |

सु॒न्वद्भ्यो᳚ रन्धया॒ कं चि॑दव्र॒तं हृ॑णा॒यन्तं᳚ चिदव्र॒तम् ||{1.132.4}, {1.19.6.4}, {2.1.21.4}
1477 सं यज्जना॒न्क्रतु॑भिः॒ शूर॑ ई॒क्षय॒द्धने᳚ हि॒ते त॑रुषन्त श्रव॒स्यवः॒ प्र य॑क्षन्त श्रव॒स्यवः॑ |

तस्मा॒ आयुः॑ प्र॒जाव॒दिद्बाधे᳚ अर्च॒न्त्योज॑सा |

इन्द्र॑ ओ॒क्यं᳚ दिधिषन्त धी॒तयो᳚ दे॒वाँ अच्छा॒ न धी॒तयः॑ ||{1.132.5}, {1.19.6.5}, {2.1.21.5}
1478 यु॒वं तमि᳚न्द्रापर्वता पुरो॒युधा॒ यो नः॑ पृत॒न्यादप॒ तंत॒मिद्ध॑तं॒ वज्रे᳚ण॒ तंत॒मिद्ध॑तम् |

दू॒रे च॒त्ताय॑ च्छन्त्स॒द्गह॑नं॒ यदिन॑क्षत् |

अ॒स्माकं॒ शत्रू॒न्परि॑ शूर वि॒श्वतो᳚ द॒र्मा द॑र्षीष्ट वि॒श्वतः॑ ||{1.132.6}, {1.19.6.6}, {2.1.21.6}
[133] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | इन्द्रो देवता | (१) प्रथमर्चस्त्रिष्टुप् (२-४) द्वितीयादितृचस्यानुष्टुप् (५) पञ्चम्या गायत्री (६) षष्ठ्या धृतिः (७) सप्तम्याश्चाष्टिश्छन्दांसि ||
1479 उ॒भे पु॑नामि॒ रोद॑सी ऋ॒तेन॒ द्रुहो᳚ दहामि॒ सं म॒हीर॑नि॒न्द्राः |

अ॒भि॒व्लग्य॒ यत्र॑ ह॒ता अ॒मित्रा᳚ वैलस्था॒नं परि॑ तृ॒ळ्हा अशे᳚रन् ||{1.133.1}, {1.19.7.1}, {2.1.22.1}
1480 अ॒भि॒व्लग्या᳚ चिदद्रिवः शी॒र्षा या᳚तु॒मती᳚नाम् |

छि॒न्धि व॑टू॒रिणा᳚ प॒दा म॒हाव॑टूरिणा प॒दा ||{1.133.2}, {1.19.7.2}, {2.1.22.2}
1481 अवा᳚सां मघवञ्जहि॒ शर्धो᳚ यातु॒मती᳚नाम् |

वै॒ल॒स्था॒न॒के अ᳚र्म॒के म॒हावै᳚लस्थे अर्म॒के ||{1.133.3}, {1.19.7.3}, {2.1.22.3}
1482 यासां᳚ ति॒स्रः प᳚ञ्चा॒शतो᳚ऽभिव्ल॒ङ्गैर॒पाव॑पः |

तत्सु ते᳚ मनायति त॒कत्सु ते᳚ मनायति ||{1.133.4}, {1.19.7.4}, {2.1.22.4}
1483 पि॒शङ्ग॑भृष्टिमम्भृ॒णं पि॒शाचि॑मिन्द्र॒ सं मृ॑ण |

सर्वं॒ रक्षो॒ नि ब॑र्हय ||{1.133.5}, {1.19.7.5}, {2.1.22.5}
1484 अ॒वर्म॒ह इ᳚न्द्र दादृ॒हि श्रु॒धी नः॑ शु॒शोच॒ हि द्यौः क्षा न भी॒षाँ अ॑द्रिवो घृ॒णान्न भी॒षाँ अ॑द्रिवः |

शु॒ष्मिन्त॑मो॒ हि शु॒ष्मिभि᳚र्व॒धैरु॒ग्रेभि॒रीय॑से |

अपू᳚रुषघ्नो अप्रतीत शूर॒ सत्व॑भिस्त्रिस॒प्तैः शू᳚र॒ सत्व॑भिः ||{1.133.6}, {1.19.7.6}, {2.1.22.6}
1485 व॒नोति॒ हि सु॒न्वन्क्षयं॒ परी᳚णसः सुन्वा॒नो हि ष्मा॒ यज॒त्यव॒ द्विषो᳚ दे॒वाना॒मव॒ द्विषः॑ |

सु॒न्वा॒न इत्सि॑षासति स॒हस्रा᳚ वा॒ज्यवृ॑तः |

सु॒न्वा॒नायेन्द्रो᳚ ददात्या॒भुवं᳚ र॒यिं द॑दात्या॒भुव᳚म् ||{1.133.7}, {1.19.7.7}, {2.1.22.7}
[134] (१-६) षळृर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | वायुदेवता | (१-५) प्रथमादिपञ्चर्चामत्यष्टिः (६) षष्ठ्याश्चाष्टिश्छन्दसी ||
1486 आ त्वा॒ जुवो᳚ रारहा॒णा अ॒भि प्रयो॒ वायो॒ वह᳚न्त्वि॒ह पू॒र्वपी᳚तये॒ सोम॑स्य पू॒र्वपी᳚तये |

ऊ॒र्ध्वा ते॒ अनु॑ सू॒नृता॒ मन॑स्तिष्ठतु जान॒ती |

नि॒युत्व॑ता॒ रथे॒ना या᳚हि दा॒वने॒ वायो᳚ म॒खस्य॑ दा॒वने᳚ ||{1.134.1}, {1.20.1.1}, {2.1.23.1}
1487 मन्द᳚न्तु त्वा म॒न्दिनो᳚ वाय॒विन्द॑वो॒ऽस्मत्क्रा॒णासः॒ सुकृ॑ता अ॒भिद्य॑वो॒ गोभिः॑ क्रा॒णा अ॒भिद्य॑वः |

यद्ध॑ क्रा॒णा इ॒रध्यै॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |

स॒ध्री॒ची॒ना नि॒युतो᳚ दा॒वने॒ धिय॒ उप॑ ब्रुवत ईं॒ धियः॑ ||{1.134.2}, {1.20.1.2}, {2.1.23.2}
1488 वा॒युर्यु᳚ङ्क्ते॒ रोहि॑ता वा॒युर॑रु॒णा वा॒यू रथे᳚ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे |

प्र बो᳚धया॒ पुरं᳚धिं जा॒र आ स॑स॒तीमि॑व |

प्र च॑क्षय॒ रोद॑सी वासयो॒षसः॒ श्रव॑से वासयो॒षसः॑ ||{1.134.3}, {1.20.1.3}, {2.1.23.3}
1489 तुभ्य॑मु॒षासः॒ शुच॑यः परा॒वति॑ भ॒द्रा वस्त्रा᳚ तन्वते॒ दंसु॑ र॒श्मिषु॑ चि॒त्रा नव्ये᳚षु र॒श्मिषु॑ |

तुभ्यं᳚ धे॒नुः स॑ब॒र्दुघा॒ विश्वा॒ वसू᳚नि दोहते |

अज॑नयो म॒रुतो᳚ व॒क्षणा᳚भ्यो दि॒व आ व॒क्षणा᳚भ्यः ||{1.134.4}, {1.20.1.4}, {2.1.23.4}
1490 तुभ्यं᳚ शु॒क्रासः॒ शुच॑यस्तुर॒ण्यवो॒ मदे᳚षू॒ग्रा इ॑षणन्त भु॒र्वण्य॒पामि॑षन्त भु॒र्वणि॑ |

त्वां त्सा॒री दस॑मानो॒ भग॑मीट्टे तक्व॒वीये᳚ |

त्वं विश्व॑स्मा॒द्भुव॑नात्पासि॒ धर्म॑णासु॒र्या᳚त्पासि॒ धर्म॑णा ||{1.134.5}, {1.20.1.5}, {2.1.23.5}
1491 त्वं नो᳚ वायवेषा॒मपू᳚र्व्यः॒ सोमा᳚नां प्रथ॒मः पी॒तिम॑र्हसि सु॒तानां᳚ पी॒तिम॑र्हसि |

उ॒तो वि॒हुत्म॑तीनां वि॒शां व॑व॒र्जुषी᳚णाम् |

विश्वा॒ इत्ते᳚ धे॒नवो᳚ दुह्र आ॒शिरं᳚ घृ॒तं दु॑ह्रत आ॒शिर᳚म् ||{1.134.6}, {1.20.1.6}, {2.1.23.6}
[135] (१-९) नवर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-३, ९) प्रथमादितृचस्य नवम्यूचश्च वायः (४-८) चतुर्थ्यादिपञ्चानाञ्चेन्द्रवायू देवताः | (१-६, ९) प्रथमादिषण्णां नवम्याश्चात्यष्टिः (७-८) सप्तम्यष्टम्योश्चाष्टिश्छन्दसी ||
1492 स्ती॒र्णं ब॒र्हिरुप॑ नो याहि वी॒तये᳚ स॒हस्रे᳚ण नि॒युता᳚ नियुत्वते श॒तिनी᳚भिर्नियुत्वते |

तुभ्यं॒ हि पू॒र्वपी᳚तये दे॒वा दे॒वाय॑ येमि॒रे |

प्र ते᳚ सु॒तासो॒ मधु॑मन्तो अस्थिर॒न्मदा᳚य॒ क्रत्वे᳚ अस्थिरन् ||{1.135.1}, {1.20.2.1}, {2.1.24.1}
1493 तुभ्या॒यं सोमः॒ परि॑पूतो॒ अद्रि॑भिः स्पा॒र्हा वसा᳚नः॒ परि॒ कोश॑मर्षति शु॒क्रा वसा᳚नो अर्षति |

तवा॒यं भा॒ग आ॒युषु॒ सोमो᳚ दे॒वेषु॑ हूयते |

वह॑ वायो नि॒युतो᳚ याह्यस्म॒युर्जु॑षा॒णो या᳚ह्यस्म॒युः ||{1.135.2}, {1.20.2.2}, {2.1.24.2}
1494 आ नो᳚ नि॒युद्भिः॑ श॒तिनी᳚भिरध्व॒रं स॑ह॒स्रिणी᳚भि॒रुप॑ याहि वी॒तये॒ वायो᳚ ह॒व्यानि॑ वी॒तये᳚ |

तवा॒यं भा॒ग ऋ॒त्वियः॒ सर॑श्मिः॒ सूर्ये॒ सचा᳚ |

अ॒ध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो᳚ शु॒क्रा अ॑यंसत ||{1.135.3}, {1.20.2.3}, {2.1.24.3}
1495 आ वां॒ रथो᳚ नि॒युत्वा᳚न्वक्ष॒दव॑से॒ऽभि प्रयां᳚सि॒ सुधि॑तानि वी॒तये॒ वायो᳚ ह॒व्यानि॑ वी॒तये᳚ |

पिब॑तं॒ मध्वो॒ अन्ध॑सः पूर्व॒पेयं॒ हि वां᳚ हि॒तम् |

वाय॒वा च॒न्द्रेण॒ राध॒सा ग॑त॒मिन्द्र॑श्च॒ राध॒सा ग॑तम् ||{1.135.4}, {1.20.2.4}, {2.1.24.4}
1496 आ वां॒ धियो᳚ ववृत्युरध्व॒राँ उपे॒ममिन्दुं᳚ मर्मृजन्त वा॒जिन॑मा॒शुमत्यं॒ न वा॒जिन᳚म् |

तेषां᳚ पिबतमस्म॒यू आ नो᳚ गन्तमि॒होत्या |

इन्द्र॑वायू सु॒ताना॒मद्रि॑भिर्यु॒वं मदा᳚य वाजदा यु॒वम् ||{1.135.5}, {1.20.2.5}, {2.1.24.5}
1497 इ॒मे वां॒ सोमा᳚ अ॒प्स्वा सु॒ता इ॒हाध्व॒र्युभि॒र्भर॑माणा अयंसत॒ वायो᳚ शु॒क्रा अ॑यंसत |

ए॒ते वा᳚म॒भ्य॑सृक्षत ति॒रः प॒वित्र॑मा॒शवः॑ |

यु॒वा॒यवोऽति॒ रोमा᳚ण्य॒व्यया॒ सोमा᳚सो॒ अत्य॒व्यया᳚ ||{1.135.6}, {1.20.2.6}, {2.1.25.1}
1498 अति॑ वायो सस॒तो या᳚हि॒ शश्व॑तो॒ यत्र॒ ग्रावा॒ वद॑ति॒ तत्र॑ गच्छतं गृ॒हमिन्द्र॑श्च गच्छतम् |

वि सू॒नृता॒ ददृ॑शे॒ रीय॑ते घृ॒तमा पू॒र्णया᳚ नि॒युता᳚ याथो अध्व॒रमिन्द्र॑श्च याथो अध्व॒रम् ||{1.135.7}, {1.20.2.7}, {2.1.25.2}
1499 अत्राह॒ तद्व॑हेथे॒ मध्व॒ आहु॑तिं॒ यम॑श्व॒त्थमु॑प॒तिष्ठ᳚न्त जा॒यवो॒ऽस्मे ते स᳚न्तु जा॒यवः॑ |

सा॒कं गावः॒ सुव॑ते॒ पच्य॑ते॒ यवो॒ न ते᳚ वाय॒ उप॑ दस्यन्ति धे॒नवो॒ नाप॑ दस्यन्ति धे॒नवः॑ ||{1.135.8}, {1.20.2.8}, {2.1.25.3}
1500 इ॒मे ये ते॒ सु वा᳚यो बा॒ह्वो᳚जसो॒ऽन्तर्न॒दी ते᳚ प॒तय᳚न्त्यु॒क्षणो॒ महि॒ व्राध᳚न्त उ॒क्षणः॑ |

धन्व᳚ञ्चि॒द्ये अ॑ना॒शवो᳚ जी॒राश्चि॒दगि॑रौकसः |

सूर्य॑स्येव र॒श्मयो᳚ दुर्नि॒यन्त॑वो॒ हस्त॑योर्दुर्नि॒यन्त॑वः ||{1.135.9}, {1.20.2.9}, {2.1.25.4}
[136] (१-७) सप्तर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् मित्रावरुणौ (६-७) षष्ठीसप्तम्योश्च लिङ्गोक्ता देवताः | (१-६) प्रथमादिषड्चामत्यष्टिः (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
1501 प्र सु ज्येष्ठं᳚ निचि॒राभ्यां᳚ बृ॒हन्नमो᳚ ह॒व्यं म॒तिं भ॑रता मृळ॒यद्भ्यां॒ स्वादि॑ष्ठं मृळ॒यद्भ्या᳚म् |

ता स॒म्राजा᳚ घृ॒तासु॑ती य॒ज्ञेय॑ज्ञ॒ उप॑स्तुता |

अथै᳚नोः क्ष॒त्रं न कुत॑श्च॒नाधृषे᳚ देव॒त्वं नू चि॑दा॒धृषे᳚ ||{1.136.1}, {1.20.3.1}, {2.1.26.1}
1502 अद॑र्शि गा॒तुरु॒रवे॒ वरी᳚यसी॒ पन्था᳚ ऋ॒तस्य॒ सम॑यंस्त र॒श्मिभि॒श्चक्षु॒र्भग॑स्य र॒श्मिभिः॑ |

द्यु॒क्षं मि॒त्रस्य॒ साद॑नमर्य॒म्णो वरु॑णस्य च |

अथा᳚ दधाते बृ॒हदु॒क्थ्य१॑(अ॒) अंवय॑ उप॒स्तुत्यं᳚ बृ॒हद्वयः॑ ||{1.136.2}, {1.20.3.2}, {2.1.26.2}
1503 ज्योति॑ष्मती॒मदि॑तिं धार॒यत्क्षि॑तिं॒ स्व᳚र्वती॒मा स॑चेते दि॒वेदि॑वे जागृ॒वांसा᳚ दि॒वेदि॑वे |

ज्योति॑ष्मत्क्ष॒त्रमा᳚शाते आदि॒त्या दानु॑न॒स्पती᳚ |

मि॒त्रस्तयो॒र्वरु॑णो यात॒यज्ज॑नोऽर्य॒मा या᳚त॒यज्ज॑नः ||{1.136.3}, {1.20.3.3}, {2.1.26.3}
1504 अ॒यं मि॒त्राय॒ वरु॑णाय॒ शंत॑मः॒ सोमो᳚ भूत्वव॒पाने॒ष्वाभ॑गो दे॒वो दे॒वेष्वाभ॑गः |

तं दे॒वासो᳚ जुषेरत॒ विश्वे᳚ अ॒द्य स॒जोष॑सः |

तथा᳚ राजाना करथो॒ यदीम॑ह॒ ऋता᳚वाना॒ यदीम॑हे ||{1.136.4}, {1.20.3.4}, {2.1.26.4}
1505 यो मि॒त्राय॒ वरु॑णा॒यावि॑ध॒ज्जनो᳚ऽन॒र्वाणं॒ तं परि॑ पातो॒ अंह॑सो दा॒श्वांसं॒ मर्त॒मंह॑सः |

तम᳚र्य॒माभि र॑क्षत्यृजू॒यन्त॒मनु᳚ व्र॒तम् |

उ॒क्थैर्य ए᳚नोः परि॒भूष॑ति व्र॒तं स्तोमै᳚रा॒भूष॑ति व्र॒तम् ||{1.136.5}, {1.20.3.5}, {2.1.26.5}
1506 नमो᳚ दि॒वे बृ॑ह॒ते रोद॑सीभ्यां मि॒त्राय॑ वोचं॒ वरु॑णाय मी॒ळ्हुषे᳚ सुमृळी॒काय॑ मी॒ळ्हुषे᳚ |

इन्द्र॑म॒ग्निमुप॑ स्तुहि द्यु॒क्षम᳚र्य॒मणं॒ भग᳚म् |

ज्योग्जीव᳚न्तः प्र॒जया᳚ सचेमहि॒ सोम॑स्यो॒ती स॑चेमहि ||{1.136.6}, {1.20.3.6}, {2.1.26.6}
1507 ऊ॒ती दे॒वानां᳚ व॒यमिन्द्र॑वन्तो मंसी॒महि॒ स्वय॑शसो म॒रुद्भिः॑ |

अ॒ग्निर्मि॒त्रो वरु॑णः॒ शर्म॑ यंस॒न्तद॑श्याम म॒घवा᳚नो व॒यं च॑ ||{1.136.7}, {1.20.3.7}, {2.1.26.7}
[137] (१-३) तृचस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | मित्रावरुणौ देवते | अतिशक्वरी छन्दः ||
1508 सु॒षु॒मा या᳚त॒मद्रि॑भि॒र्गोश्री᳚ता मत्स॒रा इ॒मे सोमा᳚सो मत्स॒रा इ॒मे |

आ रा᳚जाना दिविस्पृशास्म॒त्रा ग᳚न्त॒मुप॑ नः |

इ॒मे वां᳚ मित्रावरुणा॒ गवा᳚शिरः॒ सोमाः᳚ शु॒क्रा गवा᳚शिरः ||{1.137.1}, {1.20.4.1}, {2.2.1.1}
1509 इ॒म आ या᳚त॒मिन्द॑वः॒ सोमा᳚सो॒ दध्या᳚शिरः सु॒तासो॒ दध्या᳚शिरः |

उ॒त वा᳚मु॒षसो᳚ बु॒धि सा॒कं सूर्य॑स्य र॒श्मिभिः॑ |

सु॒तो मि॒त्राय॒ वरु॑णाय पी॒तये॒ चारु॑रृ॒ताय॑ पी॒तये᳚ ||{1.137.2}, {1.20.4.2}, {2.2.1.2}
1510 तां वां᳚ धे॒नुं न वा᳚स॒रीमं॒शुं दु॑ह॒न्त्यद्रि॑भिः॒ सोमं᳚ दुह॒न्त्यद्रि॑भिः |

अ॒स्म॒त्रा ग᳚न्त॒मुप॑ नो॒ऽर्वाञ्चा॒ सोम॑पीतये |

अ॒यं वां᳚ मित्रावरुणा॒ नृभिः॑ सु॒तः सोम॒ आ पी॒तये᳚ सु॒तः ||{1.137.3}, {1.20.4.3}, {2.2.1.3}
[138] (१-४) चतुरृचस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | पूषा देवता | अत्यष्टिश्छन्दः ||
1511 प्रप्र॑ पू॒ष्णस्तु॑विजा॒तस्य॑ शस्यते महि॒त्वम॑स्य त॒वसो॒ न त᳚न्दते स्तो॒त्रम॑स्य॒ न त᳚न्दते |

अर्चा᳚मि सुम्न॒यन्न॒हमन्त्यू᳚तिं मयो॒भुव᳚म् |

विश्व॑स्य॒ यो मन॑ आयुयु॒वे म॒खो दे॒व आ᳚युयु॒वे म॒खः ||{1.138.1}, {1.20.5.1}, {2.2.2.1}
1512 प्र हि त्वा᳚ पूषन्नजि॒रं न याम॑नि॒ स्तोमे᳚भिः कृ॒ण्व ऋ॒णवो॒ यथा॒ मृध॒ उष्ट्रो॒ न पी᳚परो॒ मृधः॑ |

हु॒वे यत्त्वा᳚ मयो॒भुवं᳚ दे॒वं स॒ख्याय॒ मर्त्यः॑ |

अ॒स्माक॑माङ्गू॒षान्द्यु॒म्निन॑स्कृधि॒ वाजे᳚षु द्यु॒म्निन॑स्कृधि ||{1.138.2}, {1.20.5.2}, {2.2.2.2}
1513 यस्य॑ ते पूषन्स॒ख्ये वि॑प॒न्यवः॒ क्रत्वा᳚ चि॒त्सन्तोऽव॑सा बुभुज्रि॒र इति॒ क्रत्वा᳚ बुभुज्रि॒रे |

तामनु॑ त्वा॒ नवी᳚यसीं नि॒युतं᳚ रा॒य ई᳚महे |

अहे᳚ळमान उरुशंस॒ सरी᳚ भव॒ वाजे᳚वाजे॒ सरी᳚ भव ||{1.138.3}, {1.20.5.3}, {2.2.2.3}
1514 अ॒स्या ऊ॒ षु ण॒ उप॑ सा॒तये᳚ भु॒वोऽहे᳚ळमानो ररि॒वाँ अ॑जाश्व श्रवस्य॒ताम॑जाश्व |

ओ षु त्वा᳚ ववृतीमहि॒ स्तोमे᳚भिर्दस्म सा॒धुभिः॑ |

न॒हि त्वा᳚ पूषन्नति॒मन्य॑ आघृणे॒ न ते᳚ स॒ख्यम॑पह्नु॒वे ||{1.138.4}, {1.20.5.4}, {2.2.2.4}
[139] (१-११) एकादशर्चस्य सूक्तस्य दैवोदासिः परुच्छेप ऋषिः | (१, ११) प्रथमर्च एकादश्याश्च विश्वे देवाः (२) द्वितीयाया मित्रावरुणौ (३-५) तृतीयादितृचस्याश्विनौ (६) षष्ठ्या इन्द्रः (७) सप्तम्या अग्निः (८) अष्टम्या मरुतः (९) नवम्या इन्द्राग्नी (१०) दशम्याश्च बृहस्पतिर्देवताः | (१-४, ६-१०) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादिपञ्चानाञ्चात्यष्टिः (५) पञ्चम्या बृहती (११) एकादश्याश्च त्रिष्टुप् छन्दांसि ||
1515 अस्तु॒ श्रौष॑ट् पु॒रो अ॒ग्निं धि॒या द॑ध॒ आ नु तच्छर्धो᳚ दि॒व्यं वृ॑णीमह इन्द्रवा॒यू वृ॑णीमहे |

यद्ध॑ क्रा॒णा वि॒वस्व॑ति॒ नाभा᳚ सं॒दायि॒ नव्य॑सी |

अध॒ प्र सू न॒ उप॑ यन्तु धी॒तयो᳚ दे॒वाँ अच्छा॒ न धी॒तयः॑ ||{1.139.1}, {1.20.6.1}, {2.2.3.1}
1516 यद्ध॒ त्यन्मि॑त्रावरुणावृ॒तादध्या᳚द॒दाथे॒ अनृ॑तं॒ स्वेन॑ म॒न्युना॒ दक्ष॑स्य॒ स्वेन॑ म॒न्युना᳚ |

यु॒वोरि॒त्थाधि॒ सद्म॒स्वप॑श्याम हिर॒ण्यय᳚म् |

धी॒भिश्च॒न मन॑सा॒ स्वेभि॑र॒क्षभिः॒ सोम॑स्य॒ स्वेभि॑र॒क्षभिः॑ ||{1.139.2}, {1.20.6.2}, {2.2.3.2}
1517 यु॒वां स्तोमे᳚भिर्देव॒यन्तो᳚ अश्विनाश्रा॒वय᳚न्त इव॒ श्लोक॑मा॒यवो᳚ यु॒वां ह॒व्याभ्या॒३॑(आ॒)यवः॑ |

यु॒वोर्विश्वा॒ अधि॒ श्रियः॒ पृक्ष॑श्च विश्ववेदसा |

प्रु॒षा॒यन्ते᳚ वां प॒वयो᳚ हिर॒ण्यये॒ रथे᳚ दस्रा हिर॒ण्यये᳚ ||{1.139.3}, {1.20.6.3}, {2.2.3.3}
1518 अचे᳚ति दस्रा॒ व्यु१॑(उ॒) नाक॑मृण्वथो यु॒ञ्जते᳚ वां रथ॒युजो॒ दिवि॑ष्टिष्वध्व॒स्मानो॒ दिवि॑ष्टिषु |

अधि॑ वां॒ स्थाम॑ व॒न्धुरे॒ रथे᳚ दस्रा हिर॒ण्यये᳚ |

प॒थेव॒ यन्ता᳚वनु॒शास॑ता॒ रजोऽञ्ज॑सा॒ शास॑ता॒ रजः॑ ||{1.139.4}, {1.20.6.4}, {2.2.3.4}
1519 शची᳚भिर्नः शचीवसू॒ दिवा॒ नक्तं᳚ दशस्यतम् |

मा वां᳚ रा॒तिरुप॑ दस॒त्कदा᳚ च॒नास्मद्रा॒तिः कदा᳚ च॒न ||{1.139.5}, {1.20.6.5}, {2.2.3.5}
1520 वृष᳚न्निन्द्र वृष॒पाणा᳚स॒ इन्द॑व इ॒मे सु॒ता अद्रि॑षुतास उ॒द्भिद॒स्तुभ्यं᳚ सु॒तास॑ उ॒द्भिदः॑ |

ते त्वा᳚ मन्दन्तु दा॒वने᳚ म॒हे चि॒त्राय॒ राध॑से |

गी॒र्भिर्गि᳚र्वाहः॒ स्तव॑मान॒ आ ग॑हि सुमृळी॒को न॒ आ ग॑हि ||{1.139.6}, {1.20.6.6}, {2.2.4.1}
1521 ओ षू णो᳚ अग्ने शृणुहि॒ त्वमी᳚ळि॒तो दे॒वेभ्यो᳚ ब्रवसि य॒ज्ञिये᳚भ्यो॒ राज॑भ्यो य॒ज्ञिये᳚भ्यः |

यद्ध॒ त्यामङ्गि॑रोभ्यो धे॒नुं दे᳚वा॒ अद॑त्तन |

वि तां दु॑ह्रे अर्य॒मा क॒र्तरी॒ सचाँ᳚ ए॒ष तां वे᳚द मे॒ सचा᳚ ||{1.139.7}, {1.20.6.7}, {2.2.4.2}
1522 मो षु वो᳚ अ॒स्मद॒भि तानि॒ पौंस्या॒ सना᳚ भूवन्द्यु॒म्नानि॒ मोत जा᳚रिषुर॒स्मत्पु॒रोत जा᳚रिषुः |

यद्व॑श्चि॒त्रं यु॒गेयु॑गे॒ नव्यं॒ घोषा॒दम॑र्त्यम् |

अ॒स्मासु॒ तन्म॑रुतो॒ यच्च॑ दु॒ष्टरं᳚ दिधृ॒ता यच्च॑ दु॒ष्टर᳚म् ||{1.139.8}, {1.20.6.8}, {2.2.4.3}
1523 द॒ध्यङ्ह॑ मे ज॒नुषं॒ पूर्वो॒ अङ्गि॑राः प्रि॒यमे᳚धः॒ कण्वो॒ अत्रि॒र्मनु᳚र्विदु॒स्ते मे॒ पूर्वे॒ मनु᳚र्विदुः |

तेषां᳚ दे॒वेष्वाय॑तिर॒स्माकं॒ तेषु॒ नाभ॑यः |

तेषां᳚ प॒देन॒ मह्या न॑मे गि॒रेन्द्रा॒ग्नी आ न॑मे गि॒रा ||{1.139.9}, {1.20.6.9}, {2.2.4.4}
1524 होता᳚ यक्षद्व॒निनो᳚ वन्त॒ वार्यं॒ बृह॒स्पति᳚र्यजति वे॒न उ॒क्षभिः॑ पुरु॒वारे᳚भिरु॒क्षभिः॑ |

ज॒गृ॒भ्मा दू॒रआ᳚दिशं॒ श्लोक॒मद्रे॒रध॒ त्मना᳚ |

अधा᳚रयदर॒रिन्दा᳚नि सु॒क्रतुः॑ पु॒रू सद्मा᳚नि सु॒क्रतुः॑ ||{1.139.10}, {1.20.6.10}, {2.2.4.5}
1525 ये दे᳚वासो दि॒व्येका᳚दश॒ स्थ पृ॑थि॒व्यामध्येका᳚दश॒ स्थ |

अ॒प्सु॒क्षितो᳚ महि॒नैका᳚दश॒ स्थ ते दे᳚वासो य॒ज्ञमि॒मं जु॑षध्वम् ||{1.139.11}, {1.20.6.11}, {2.2.4.6}
[140] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-९, ११) प्रथमादिनवर्चामेकदश्याश्च जगती (१०) दशम्या जगती त्रिष्टुब् वा (१२-१३) द्वादशीत्रयोदश्योश्च त्रिष्टुप् छन्दसी ||
1526 वे॒दि॒षदे᳚ प्रि॒यधा᳚माय सु॒द्युते᳚ धा॒सिमि॑व॒ प्र भ॑रा॒ योनि॑म॒ग्नये᳚ |

वस्त्रे᳚णेव वासया॒ मन्म॑ना॒ शुचिं᳚ ज्यो॒तीर॑थं शु॒क्रव᳚र्णं तमो॒हन᳚म् ||{1.140.1}, {1.21.1.1}, {2.2.5.1}
1527 अ॒भि द्वि॒जन्मा᳚ त्रि॒वृदन्न॑मृज्यते संवत्स॒रे वा᳚वृधे ज॒ग्धमी॒ पुनः॑ |

अ॒न्यस्या॒सा जि॒ह्वया॒ जेन्यो॒ वृषा॒ न्य१॑(अ॒)'न्येन॑ व॒निनो᳚ मृष्ट वार॒णः ||{1.140.2}, {1.21.1.2}, {2.2.5.2}
1528 कृ॒ष्ण॒प्रुतौ᳚ वेवि॒जे अ॑स्य स॒क्षिता᳚ उ॒भा त॑रेते अ॒भि मा॒तरा॒ शिशु᳚म् |

प्रा॒चाजि॑ह्वं ध्व॒सय᳚न्तं तृषु॒च्युत॒मा साच्यं॒ कुप॑यं॒ वर्ध॑नं पि॒तुः ||{1.140.3}, {1.21.1.3}, {2.2.5.3}
1529 मु॒मु॒क्ष्वो॒३॑(ओ॒) मन॑वे मानवस्य॒ते र॑घु॒द्रुवः॑ कृ॒ष्णसी᳚तास ऊ॒ जुवः॑ |

अ॒स॒म॒ना अ॑जि॒रासो᳚ रघु॒ष्यदो॒ वात॑जूता॒ उप॑ युज्यन्त आ॒शवः॑ ||{1.140.4}, {1.21.1.4}, {2.2.5.4}
1530 आद॑स्य॒ ते ध्व॒सय᳚न्तो॒ वृथे᳚रते कृ॒ष्णमभ्वं॒ महि॒ वर्पः॒ करि॑क्रतः |

यत्सीं᳚ म॒हीम॒वनिं॒ प्राभि मर्मृ॑शदभिश्व॒सन्स्त॒नय॒न्नेति॒ नान॑दत् ||{1.140.5}, {1.21.1.5}, {2.2.5.5}
1531 भूष॒न्न योऽधि॑ ब॒भ्रूषु॒ नम्न॑ते॒ वृषे᳚व॒ पत्नी᳚र॒भ्ये᳚ति॒ रोरु॑वत् |

ओ॒जा॒यमा᳚नस्त॒न्व॑श्च शुम्भते भी॒मो न शृङ्गा᳚ दविधाव दु॒र्गृभिः॑ ||{1.140.6}, {1.21.1.6}, {2.2.6.1}
1532 स सं॒स्तिरो᳚ वि॒ष्टिरः॒ सं गृ॑भायति जा॒नन्ने॒व जा᳚न॒तीर्नित्य॒ आ श॑ये |

पुन᳚र्वर्धन्ते॒ अपि॑ यन्ति दे॒व्य॑म॒न्यद्वर्पः॑ पि॒त्रोः कृ᳚ण्वते॒ सचा᳚ ||{1.140.7}, {1.21.1.7}, {2.2.6.2}
1533 तम॒ग्रुवः॑ के॒शिनीः॒ सं हि रे᳚भि॒र ऊ॒र्ध्वास्त॑स्थुर्म॒म्रुषीः॒ प्रायवे॒ पुनः॑ |

तासां᳚ ज॒रां प्र॑मु॒ञ्चन्ने᳚ति॒ नान॑द॒दसुं॒ परं᳚ ज॒नय᳚ञ्जी॒वमस्तृ॑तम् ||{1.140.8}, {1.21.1.8}, {2.2.6.3}
1534 अ॒धी॒वा॒सं परि॑ मा॒तू रि॒हन्नह॑ तुवि॒ग्रेभिः॒ सत्व॑भिर्याति॒ वि ज्रयः॑ |

वयो॒ दध॑त्प॒द्वते॒ रेरि॑ह॒त्सदानु॒ श्येनी᳚ सचते वर्त॒नीरह॑ ||{1.140.9}, {1.21.1.9}, {2.2.6.4}
1535 अ॒स्माक॑मग्ने म॒घव॑त्सु दीदि॒ह्यध॒ श्वसी᳚वान्वृष॒भो दमू᳚नाः |

अ॒वास्या॒ शिशु॑मतीरदीदे॒र्वर्मे᳚व यु॒त्सु प॑रि॒जर्भु॑राणः ||{1.140.10}, {1.21.1.10}, {2.2.6.5}
1536 इ॒दम॑ग्ने॒ सुधि॑तं॒ दुर्धि॑ता॒दधि॑ प्रि॒यादु॑ चि॒न्मन्म॑नः॒ प्रेयो᳚ अस्तु ते |

यत्ते᳚ शु॒क्रं त॒न्वो॒३॑(ओ॒) रोच॑ते॒ शुचि॒ तेना॒स्मभ्यं᳚ वनसे॒ रत्न॒मा त्वम् ||{1.140.11}, {1.21.1.11}, {2.2.7.1}
1537 रथा᳚य॒ नाव॑मु॒त नो᳚ गृ॒हाय॒ नित्या᳚रित्रां प॒द्वतीं᳚ रास्यग्ने |

अ॒स्माकं᳚ वी॒राँ उ॒त नो᳚ म॒घोनो॒ जनाँ᳚श्च॒ या पा॒रया॒च्छर्म॒ या च॑ ||{1.140.12}, {1.21.1.12}, {2.2.7.2}
1538 अ॒भी नो᳚ अग्न उ॒क्थमिज्जु॑गुर्या॒ द्यावा॒क्षामा॒ सिन्ध॑वश्च॒ स्वगू᳚र्ताः |

गव्यं॒ यव्यं॒ यन्तो᳚ दी॒र्घाहेषं॒ वर॑मरु॒ण्यो᳚ वरन्त ||{1.140.13}, {1.21.1.13}, {2.2.7.3}
[141] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-११) प्रथमाद्येकादशर्चाम् जगती (१२-१३) द्वादशीत्रयोदश्योश्च त्रिष्टुप् छन्दसी ||
1539 बळि॒त्था तद्वपु॑षे धायि दर्श॒तं दे॒वस्य॒ भर्गः॒ सह॑सो॒ यतो॒ जनि॑ |

यदी॒मुप॒ ह्वर॑ते॒ साध॑ते म॒तिरृ॒तस्य॒ धेना᳚ अनयन्त स॒स्रुतः॑ ||{1.141.1}, {1.21.2.1}, {2.2.8.1}
1540 पृ॒क्षो वपुः॑ पितु॒मान्नित्य॒ आ श॑ये द्वि॒तीय॒मा स॒प्तशि॑वासु मा॒तृषु॑ |

तृ॒तीय॑मस्य वृष॒भस्य॑ दो॒हसे॒ दश॑प्रमतिं जनयन्त॒ योष॑णः ||{1.141.2}, {1.21.2.2}, {2.2.8.2}
1541 निर्यदीं᳚ बु॒ध्नान्म॑हि॒षस्य॒ वर्प॑स ईशा॒नासः॒ शव॑सा॒ क्रन्त॑ सू॒रयः॑ |

यदी॒मनु॑ प्र॒दिवो॒ मध्व॑ आध॒वे गुहा॒ सन्तं᳚ मात॒रिश्वा᳚ मथा॒यति॑ ||{1.141.3}, {1.21.2.3}, {2.2.8.3}
1542 प्र यत्पि॒तुः प॑र॒मान्नी॒यते॒ पर्या पृ॒क्षुधो᳚ वी॒रुधो॒ दंसु॑ रोहति |

उ॒भा यद॑स्य ज॒नुषं॒ यदिन्व॑त॒ आदिद्यवि॑ष्ठो अभवद्घृ॒णा शुचिः॑ ||{1.141.4}, {1.21.2.4}, {2.2.8.4}
1543 आदिन्मा॒तॄरावि॑श॒द्यास्वा शुचि॒रहिं᳚स्यमान उर्वि॒या वि वा᳚वृधे |

अनु॒ यत्पूर्वा॒ अरु॑हत्सना॒जुवो॒ नि नव्य॑सी॒ष्वव॑रासु धावते ||{1.141.5}, {1.21.2.5}, {2.2.8.5}
1544 आदिद्धोता᳚रं वृणते॒ दिवि॑ष्टिषु॒ भग॑मिव पपृचा॒नास॑ ऋञ्जते |

दे॒वान्यत्क्रत्वा᳚ म॒ज्मना᳚ पुरुष्टु॒तो मर्तं॒ शंसं᳚ वि॒श्वधा॒ वेति॒ धाय॑से ||{1.141.6}, {1.21.2.6}, {2.2.9.1}
1545 वि यदस्था᳚द्यज॒तो वात॑चोदितो ह्वा॒रो न वक्वा᳚ ज॒रणा॒ अना᳚कृतः |

तस्य॒ पत्म᳚न्द॒क्षुषः॑ कृ॒ष्णजं᳚हसः॒ शुचि॑जन्मनो॒ रज॒ आ व्य॑ध्वनः ||{1.141.7}, {1.21.2.7}, {2.2.9.2}
1546 रथो॒ न या॒तः शिक्व॑भिः कृ॒तो द्यामङ्गे᳚भिररु॒षेभि॑रीयते |

आद॑स्य॒ ते कृ॒ष्णासो᳚ दक्षि सू॒रयः॒ शूर॑स्येव त्वे॒षथा᳚दीषते॒ वयः॑ ||{1.141.8}, {1.21.2.8}, {2.2.9.3}
1547 त्वया॒ ह्य॑ग्ने॒ वरु॑णो धृ॒तव्र॑तो मि॒त्रः शा᳚श॒द्रे अ᳚र्य॒मा सु॒दान॑वः |

यत्सी॒मनु॒ क्रतु॑ना वि॒श्वथा᳚ वि॒भुर॒रान्न ने॒मिः प॑रि॒भूरजा᳚यथाः ||{1.141.9}, {1.21.2.9}, {2.2.9.4}
1548 त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं᳚ यविष्ठ दे॒वता᳚तिमिन्वसि |

तं त्वा॒ नु नव्यं᳚ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ||{1.141.10}, {1.21.2.10}, {2.2.9.5}
1549 अ॒स्मे र॒यिं न स्वर्थं॒ दमू᳚नसं॒ भगं॒ दक्षं॒ न प॑पृचासि धर्ण॒सिम् |

र॒श्मीँरि॑व॒ यो यम॑ति॒ जन्म॑नी उ॒भे दे॒वानां॒ शंस॑मृ॒त आ च॑ सु॒क्रतुः॑ ||{1.141.11}, {1.21.2.11}, {2.2.9.6}
1550 उ॒त नः॑ सु॒द्योत्मा᳚ जी॒राश्वो॒ होता᳚ म॒न्द्रः शृ॑णवच्च॒न्द्रर॑थः |

स नो᳚ नेष॒न्नेष॑तमै॒रमू᳚रो॒ऽग्निर्वा॒मं सु॑वि॒तं वस्यो॒ अच्छ॑ ||{1.141.12}, {1.21.2.12}, {2.2.9.7}
1551 अस्ता᳚व्य॒ग्निः शिमी᳚वद्भिर॒र्कैः साम्रा᳚ज्याय प्रत॒रं दधा᳚नः |

अ॒मी च॒ ये म॒घवा᳚नो व॒यं च॒ मिहं॒ न सूरो॒ अति॒ निष्ट॑तन्युः ||{1.141.13}, {1.21.2.13}, {2.2.9.8}
[142] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तन्नपात् (३) तृतीयाया नराशंसः (४) चतुर्थ्या इळः (५) पञ्चम्या बर्हिः (६) षष्ठ्या देवीर्द्वारः (७) सप्तम्या उषासानक्ता (८) अष्टम्या दैव्यौ होतरौ प्रचेतसौ (९) नवम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (१०) दशम्यास्त्वष्टा (११) एकादश्या वनस्पतिः (१२) द्वादश्याः स्वाहाकृतयः (१३) त्रयोदश्याश्चेन्द्रो देवताः | अनुष्टुप् छन्दः ||
1552 समि॑द्धो अग्न॒ आ व॑ह दे॒वाँ अ॒द्य य॒तस्रु॑चे |

तन्तुं᳚ तनुष्व पू॒र्व्यं सु॒तसो᳚माय दा॒शुषे᳚ ||{1.142.1}, {1.21.3.1}, {2.2.10.1}
1553 घृ॒तव᳚न्त॒मुप॑ मासि॒ मधु॑मन्तं तनूनपात् |

य॒ज्ञं विप्र॑स्य॒ माव॑तः शशमा॒नस्य॑ दा॒शुषः॑ ||{1.142.2}, {1.21.3.2}, {2.2.10.2}
1554 शुचिः॑ पाव॒को अद्भु॑तो॒ मध्वा᳚ य॒ज्ञं मि॑मिक्षति |

नरा॒शंस॒स्त्रिरा दि॒वो दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{1.142.3}, {1.21.3.3}, {2.2.10.3}
1555 ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |

इ॒यं हि त्वा᳚ म॒तिर्ममाच्छा᳚ सुजिह्व व॒च्यते᳚ ||{1.142.4}, {1.21.3.4}, {2.2.10.4}
1556 स्तृ॒णा॒नासो᳚ य॒तस्रु॑चो ब॒र्हिर्य॒ज्ञे स्व॑ध्व॒रे |

वृ॒ञ्जे दे॒वव्य॑चस्तम॒मिन्द्रा᳚य॒ शर्म॑ स॒प्रथः॑ ||{1.142.5}, {1.21.3.5}, {2.2.10.5}
1557 वि श्र॑यन्तामृता॒वृधः॑ प्र॒यै दे॒वेभ्यो᳚ म॒हीः |

पा॒व॒कासः॑ पुरु॒स्पृहो॒ द्वारो᳚ दे॒वीर॑स॒श्चतः॑ ||{1.142.6}, {1.21.3.6}, {2.2.10.6}
1558 आ भन्द॑माने॒ उपा᳚के॒ नक्तो॒षासा᳚ सु॒पेश॑सा |

य॒ह्वी ऋ॒तस्य॑ मा॒तरा॒ सीद॑तां ब॒र्हिरा सु॒मत् ||{1.142.7}, {1.21.3.7}, {2.2.11.1}
1559 म॒न्द्रजि॑ह्वा जुगु॒र्वणी॒ होता᳚रा॒ दैव्या᳚ क॒वी |

य॒ज्ञं नो᳚ यक्षतामि॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् ||{1.142.8}, {1.21.3.8}, {2.2.11.2}
1560 शुचि॑र्दे॒वेष्वर्पि॑ता॒ होत्रा᳚ म॒रुत्सु॒ भार॑ती |

इळा॒ सर॑स्वती म॒ही ब॒र्हिः सी᳚दन्तु य॒ज्ञियाः᳚ ||{1.142.9}, {1.21.3.9}, {2.2.11.3}
1561 तन्न॑स्तु॒रीप॒मद्भु॑तं पु॒रु वारं᳚ पु॒रु त्मना᳚ |

त्वष्टा॒ पोषा᳚य॒ वि ष्य॑तु रा॒ये नाभा᳚ नो अस्म॒युः ||{1.142.10}, {1.21.3.10}, {2.2.11.4}
1562 अ॒व॒सृ॒जन्नुप॒ त्मना᳚ दे॒वान्य॑क्षि वनस्पते |

अ॒ग्निर्ह॒व्या सु॑षूदति दे॒वो दे॒वेषु॒ मेधि॑रः ||{1.142.11}, {1.21.3.11}, {2.2.11.5}
1563 पू॒ष॒ण्वते᳚ म॒रुत्व॑ते वि॒श्वदे᳚वाय वा॒यवे᳚ |

स्वाहा᳚ गाय॒त्रवे᳚पसे ह॒व्यमिन्द्रा᳚य कर्तन ||{1.142.12}, {1.21.3.12}, {2.2.11.6}
1564 स्वाहा᳚कृता॒न्या ग॒ह्युप॑ ह॒व्यानि॑ वी॒तये᳚ |

इन्द्रा ग॑हि श्रु॒धी हवं॒ त्वां ह॑वन्ते अध्व॒रे ||{1.142.13}, {1.21.3.13}, {2.2.11.7}
[143] (१-८) अष्टर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-७) प्रथमादिसप्तर्‌ऋचाम् जगती (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
1565 प्र तव्य॑सीं॒ नव्य॑सीं धी॒तिम॒ग्नये᳚ वा॒चो म॒तिं सह॑सः सू॒नवे᳚ भरे |

अ॒पां नपा॒द्यो वसु॑भिः स॒ह प्रि॒यो होता᳚ पृथि॒व्यां न्यसी᳚ददृ॒त्वियः॑ ||{1.143.1}, {1.21.4.1}, {2.2.12.1}
1566 स जाय॑मानः पर॒मे व्यो᳚मन्या॒विर॒ग्निर॑भवन्मात॒रिश्व॑ने |

अ॒स्य क्रत्वा᳚ समिधा॒नस्य॑ म॒ज्मना॒ प्र द्यावा᳚ शो॒चिः पृ॑थि॒वी अ॑रोचयत् ||{1.143.2}, {1.21.4.2}, {2.2.12.2}
1567 अ॒स्य त्वे॒षा अ॒जरा᳚ अ॒स्य भा॒नवः॑ सुसं॒दृशः॑ सु॒प्रती᳚कस्य सु॒द्युतः॑ |

भात्व॑क्षसो॒ अत्य॒क्तुर्न सिन्ध॑वो॒ऽग्ने रे᳚जन्ते॒ अस॑सन्तो अ॒जराः᳚ ||{1.143.3}, {1.21.4.3}, {2.2.12.3}
1568 यमे᳚रि॒रे भृग॑वो वि॒श्ववे᳚दसं॒ नाभा᳚ पृथि॒व्या भुव॑नस्य म॒ज्मना᳚ |

अ॒ग्निं तं गी॒र्भिर्हि॑नुहि॒ स्व आ दमे॒ य एको॒ वस्वो॒ वरु॑णो॒ न राज॑ति ||{1.143.4}, {1.21.4.4}, {2.2.12.4}
1569 न यो वरा᳚य म॒रुता᳚मिव स्व॒नः सेने᳚व सृ॒ष्टा दि॒व्या यथा॒शनिः॑ |

अ॒ग्निर्जम्भै᳚स्तिगि॒तैर॑त्ति॒ भर्व॑ति यो॒धो न शत्रू॒न्स वना॒ न्यृ᳚ञ्जते ||{1.143.5}, {1.21.4.5}, {2.2.12.5}
1570 कु॒विन्नो᳚ अ॒ग्निरु॒चथ॑स्य॒ वीरस॒द्वसु॑ष्कु॒विद्वसु॑भिः॒ काम॑मा॒वर॑त् |

चो॒दः कु॒वित्तु॑तु॒ज्यात्सा॒तये॒ धियः॒ शुचि॑प्रतीकं॒ तम॒या धि॒या गृ॑णे ||{1.143.6}, {1.21.4.6}, {2.2.12.6}
1571 घृ॒तप्र॑तीकं व ऋ॒तस्य॑ धू॒र्षद॑म॒ग्निं मि॒त्रं न स॑मिधा॒न ऋ᳚ञ्जते |

इन्धा᳚नो अ॒क्रो वि॒दथे᳚षु॒ दीद्य॑च्छु॒क्रव᳚र्णा॒मुदु॑ नो यंसते॒ धिय᳚म् ||{1.143.7}, {1.21.4.7}, {2.2.12.7}
1572 अप्र॑युच्छ॒न्नप्र॑युच्छद्भिरग्ने शि॒वेभि᳚र्नः पा॒युभिः॑ पाहि श॒ग्मैः |

अद॑ब्धेभि॒रदृ॑पितेभिरि॒ष्टेऽनि॑मिषद्भिः॒ परि॑ पाहि नो॒ जाः ||{1.143.8}, {1.21.4.8}, {2.2.12.8}
[144] (१-७) सप्तर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | जगती छन्दः ||
1573 एति॒ प्र होता᳚ व्र॒तम॑स्य मा॒ययो॒र्ध्वां दधा᳚नः॒ शुचि॑पेशसं॒ धिय᳚म् |

अ॒भि स्रुचः॑ क्रमते दक्षिणा॒वृतो॒ या अ॑स्य॒ धाम॑ प्रथ॒मं ह॒ निंस॑ते ||{1.144.1}, {1.21.5.1}, {2.2.13.1}
1574 अ॒भीमृ॒तस्य॑ दो॒हना᳚ अनूषत॒ योनौ᳚ दे॒वस्य॒ सद॑ने॒ परी᳚वृताः |

अ॒पामु॒पस्थे॒ विभृ॑तो॒ यदाव॑स॒दध॑ स्व॒धा अ॑धय॒द्याभि॒रीय॑ते ||{1.144.2}, {1.21.5.2}, {2.2.13.2}
1575 युयू᳚षतः॒ सव॑यसा॒ तदिद्वपुः॑ समा॒नमर्थं᳚ वि॒तरि॑त्रता मि॒थः |

आदीं॒ भगो॒ न हव्यः॒ सम॒स्मदा वोळ्हु॒र्न र॒श्मीन्सम॑यंस्त॒ सार॑थिः ||{1.144.3}, {1.21.5.3}, {2.2.13.3}
1576 यमीं॒ द्वा सव॑यसा सप॒र्यतः॑ समा॒ने योना᳚ मिथु॒ना समो᳚कसा |

दिवा॒ न नक्तं᳚ पलि॒तो युवा᳚जनि पु॒रू चर᳚न्न॒जरो॒ मानु॑षा यु॒गा ||{1.144.4}, {1.21.5.4}, {2.2.13.4}
1577 तमीं᳚ हिन्वन्ति धी॒तयो॒ दश॒ व्रिशो᳚ दे॒वं मर्ता᳚स ऊ॒तये᳚ हवामहे |

धनो॒रधि॑ प्र॒वत॒ आ स ऋ᳚ण्वत्यभि॒व्रज॑द्भिर्व॒युना॒ नवा᳚धित ||{1.144.5}, {1.21.5.5}, {2.2.13.5}
1578 त्वं ह्य॑ग्ने दि॒व्यस्य॒ राज॑सि॒ त्वं पार्थि॑वस्य पशु॒पा इ॑व॒ त्मना᳚ |

एनी᳚ त ए॒ते बृ॑ह॒ती अ॑भि॒श्रिया᳚ हिर॒ण्ययी॒ वक्व॑री ब॒र्हिरा᳚शाते ||{1.144.6}, {1.21.5.6}, {2.2.13.6}
1579 अग्ने᳚ जु॒षस्व॒ प्रति॑ हर्य॒ तद्वचो॒ मन्द्र॒ स्वधा᳚व॒ ऋत॑जात॒ सुक्र॑तो |

यो वि॒श्वतः॑ प्र॒त्यङ्ङसि॑ दर्श॒तो र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयः॑ ||{1.144.7}, {1.21.5.7}, {2.2.13.7}
[145] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५) पञ्चम्याश्च त्रिष्टुप् छन्दसी ||
1580 तं पृ॑च्छता॒ स ज॑गामा॒ स वे᳚द॒ स चि॑कि॒त्वाँ ई᳚यते॒ सा न्वी᳚यते |

तस्मि᳚न्सन्ति प्र॒शिष॒स्तस्मि᳚न्नि॒ष्टयः॒ स वाज॑स्य॒ शव॑सः शु॒ष्मिण॒स्पतिः॑ ||{1.145.1}, {1.21.6.1}, {2.2.14.1}
1581 तमित्पृ॑च्छन्ति॒ न सि॒मो वि पृ॑च्छति॒ स्वेने᳚व॒ धीरो॒ मन॑सा॒ यदग्र॑भीत् |

न मृ॑ष्यते प्रथ॒मं नाप॑रं॒ वचो॒ऽस्य क्रत्वा᳚ सचते॒ अप्र॑दृपितः ||{1.145.2}, {1.21.6.2}, {2.2.14.2}
1582 तमिद्ग॑च्छन्ति जु॒ह्व१॑(अ॒)स्तमर्व॑ती॒र्विश्वा॒न्येकः॑ शृणव॒द्वचां᳚सि मे |

पु॒रु॒प्रै॒षस्ततु॑रिर्यज्ञ॒साध॒नोऽच्छि॑द्रोतिः॒ शिशु॒राद॑त्त॒ सं रभः॑ ||{1.145.3}, {1.21.6.3}, {2.2.14.3}
1583 उ॒प॒स्थायं᳚ चरति॒ यत्स॒मार॑त स॒द्यो जा॒तस्त॑त्सार॒ युज्ये᳚भिः |

अ॒भि श्वा॒न्तं मृ॑शते ना॒न्द्ये᳚ मु॒दे यदीं॒ गच्छ᳚न्त्युश॒तीर॑पिष्ठि॒तम् ||{1.145.4}, {1.21.6.4}, {2.2.14.4}
1584 स ईं᳚ मृ॒गो अप्यो᳚ वन॒र्गुरुप॑ त्व॒च्यु॑प॒मस्यां॒ नि धा᳚यि |

व्य॑ब्रवीद्व॒युना॒ मर्त्ये᳚भ्यो॒ऽग्निर्वि॒द्वाँ ऋ॑त॒चिद्धि स॒त्यः ||{1.145.5}, {1.21.6.5}, {2.2.14.5}
[146] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1585 त्रि॒मू॒र्धानं᳚ स॒प्तर॑श्मिं गृणी॒षेऽनू᳚नम॒ग्निं पि॒त्रोरु॒पस्थे᳚ |

नि॒ष॒त्तम॑स्य॒ चर॑तो ध्रु॒वस्य॒ विश्वा᳚ दि॒वो रो᳚च॒नाप॑प्रि॒वांस᳚म् ||{1.146.1}, {1.21.7.1}, {2.2.15.1}
1586 उ॒क्षा म॒हाँ अ॒भि व॑वक्ष एने अ॒जर॑स्तस्थावि॒तऊ᳚तिरृ॒ष्वः |

उ॒र्व्याः प॒दो नि द॑धाति॒ सानौ᳚ रि॒हन्त्यूधो᳚ अरु॒षासो᳚ अस्य ||{1.146.2}, {1.21.7.2}, {2.2.15.2}
1587 स॒मा॒नं व॒त्सम॒भि सं॒चर᳚न्ती॒ विष्व॑ग्धे॒नू वि च॑रतः सु॒मेके᳚ |

अ॒न॒प॒वृ॒ज्याँ अध्व॑नो॒ मिमा᳚ने॒ विश्वा॒न्केताँ॒ अधि॑ म॒हो दधा᳚ने ||{1.146.3}, {1.21.7.3}, {2.2.15.3}
1588 धीरा᳚सः प॒दं क॒वयो᳚ नयन्ति॒ नाना᳚ हृ॒दा रक्ष॑माणा अजु॒र्यम् |

सिषा᳚सन्तः॒ पर्य॑पश्यन्त॒ सिन्धु॑मा॒विरे᳚भ्यो अभव॒त्सूर्यो॒ नॄन् ||{1.146.4}, {1.21.7.4}, {2.2.15.4}
1589 दि॒दृ॒क्षेण्यः॒ परि॒ काष्ठा᳚सु॒ जेन्य॑ ई॒ळेन्यो᳚ म॒हो अर्भा᳚य जी॒वसे᳚ |

पु॒रु॒त्रा यदभ॑व॒त्सूरहै᳚भ्यो॒ गर्भे᳚भ्यो म॒घवा᳚ वि॒श्वद॑र्शतः ||{1.146.5}, {1.21.7.5}, {2.2.15.5}
[147] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1590 क॒था ते᳚ अग्ने शु॒चय᳚न्त आ॒योर्द॑दा॒शुर्वाजे᳚भिराशुषा॒णाः |

उ॒भे यत्तो॒के तन॑ये॒ दधा᳚ना ऋ॒तस्य॒ साम᳚न्र॒णय᳚न्त दे॒वाः ||{1.147.1}, {1.21.8.1}, {2.2.16.1}
1591 बोधा᳚ मे अ॒स्य वच॑सो यविष्ठ॒ मंहि॑ष्ठस्य॒ प्रभृ॑तस्य स्वधावः |

पीय॑ति त्वो॒ अनु॑ त्वो गृणाति व॒न्दारु॑स्ते त॒न्वं᳚ वन्दे अग्ने ||{1.147.2}, {1.21.8.2}, {2.2.16.2}
1592 ये पा॒यवो᳚ मामते॒यं ते᳚ अग्ने॒ पश्य᳚न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् |

र॒रक्ष॒ तान्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ||{1.147.3}, {1.21.8.3}, {2.2.16.3}
1593 यो नो᳚ अग्ने॒ अर॑रिवाँ अघा॒युर॑राती॒वा म॒र्चय॑ति द्व॒येन॑ |

मन्त्रो᳚ गु॒रुः पुन॑रस्तु॒ सो अ॑स्मा॒ अनु॑ मृक्षीष्ट त॒न्वं᳚ दुरु॒क्तैः ||{1.147.4}, {1.21.8.4}, {2.2.16.4}
1594 उ॒त वा॒ यः स॑हस्य प्रवि॒द्वान्मर्तो॒ मर्तं᳚ म॒र्चय॑ति द्व॒येन॑ |

अतः॑ पाहि स्तवमान स्तु॒वन्त॒मग्ने॒ माकि᳚र्नो दुरि॒ताय॑ धायीः ||{1.147.5}, {1.21.8.5}, {2.2.16.5}
[148] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1595 मथी॒द्यदीं᳚ वि॒ष्टो मा᳚त॒रिश्वा॒ होता᳚रं वि॒श्वाप्सुं᳚ वि॒श्वदे᳚व्यम् |

नि यं द॒धुर्म॑नु॒ष्या᳚सु वि॒क्षु स्व१॑(अ॒)'र्ण चि॒त्रं वपु॑षे वि॒भाव᳚म् ||{1.148.1}, {1.21.9.1}, {2.2.17.1}
1596 द॒दा॒नमिन्न द॑दभन्त॒ मन्मा॒ग्निर्वरू᳚थं॒ मम॒ तस्य॑ चाकन् |

जु॒षन्त॒ विश्वा᳚न्यस्य॒ कर्मोप॑स्तुतिं॒ भर॑माणस्य का॒रोः ||{1.148.2}, {1.21.9.2}, {2.2.17.2}
1597 नित्ये᳚ चि॒न्नु यं सद॑ने जगृ॒भ्रे प्रश॑स्तिभिर्दधि॒रे य॒ज्ञिया᳚सः |

प्र सू न॑यन्त गृ॒भय᳚न्त इ॒ष्टावश्वा᳚सो॒ न र॒थ्यो᳚ रारहा॒णाः ||{1.148.3}, {1.21.9.3}, {2.2.17.3}
1598 पु॒रूणि॑ द॒स्मो नि रि॑णाति॒ जम्भै॒राद्रो᳚चते॒ वन॒ आ वि॒भावा᳚ |

आद॑स्य॒ वातो॒ अनु॑ वाति शो॒चिरस्तु॒र्न शर्या᳚मस॒नामनु॒ द्यून् ||{1.148.4}, {1.21.9.4}, {2.2.17.4}
1599 न यं रि॒पवो॒ न रि॑ष॒ण्यवो॒ गर्भे॒ सन्तं᳚ रेष॒णा रे॒षय᳚न्ति |

अ॒न्धा अ॑प॒श्या न द॑भन्नभि॒ख्या नित्या᳚स ईं प्रे॒तारो᳚ अरक्षन् ||{1.148.5}, {1.21.9.5}, {2.2.17.5}
[149] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | विराट् छन्दः ||
1600 म॒हः स रा॒य एष॑ते॒ पति॒र्दन्नि॒न इ॒नस्य॒ वसु॑नः प॒द आ |

उप॒ ध्रज᳚न्त॒मद्र॑यो वि॒धन्नित् ||{1.149.1}, {1.21.10.1}, {2.2.18.1}
1601 स यो वृषा᳚ न॒रां न रोद॑स्योः॒ श्रवो᳚भि॒रस्ति॑ जी॒वपी᳚तसर्गः |

प्र यः स॑स्रा॒णः शि॑श्री॒त योनौ᳚ ||{1.149.2}, {1.21.10.2}, {2.2.18.2}
1602 आ यः पुरं॒ नार्मि॑णी॒मदी᳚दे॒दत्यः॑ क॒विर्न॑भ॒न्यो॒३॑(ओ॒) नार्वा᳚ |

सूरो॒ न रु॑रु॒क्वाञ्छ॒तात्मा᳚ ||{1.149.3}, {1.21.10.3}, {2.2.18.3}
1603 अ॒भि द्वि॒जन्मा॒ त्री रो᳚च॒नानि॒ विश्वा॒ रजां᳚सि शुशुचा॒नो अ॑स्थात् |

होता॒ यजि॑ष्ठो अ॒पां स॒धस्थे᳚ ||{1.149.4}, {1.21.10.4}, {2.2.18.4}
1604 अ॒यं स होता॒ यो द्वि॒जन्मा॒ विश्वा᳚ द॒धे वार्या᳚णि श्रव॒स्या |

मर्तो॒ यो अ॑स्मै सु॒तुको᳚ द॒दाश॑ ||{1.149.5}, {1.21.10.5}, {2.2.18.5}
[150] (१-३) तृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अग्निर्देवता | उष्णिक् छन्दः ||
1605 पु॒रु त्वा᳚ दा॒श्वान्वो᳚चे॒ऽरिर॑ग्ने॒ तव॑ स्वि॒दा |

तो॒दस्ये᳚व शर॒ण आ म॒हस्य॑ ||{1.150.1}, {1.21.11.1}, {2.2.19.1}
1606 व्य॑नि॒नस्य॑ ध॒निनः॑ प्रहो॒षे चि॒दर॑रुषः |

क॒दा च॒न प्र॒जिग॑तो॒ अदे᳚वयोः ||{1.150.2}, {1.21.11.2}, {2.2.19.2}
1607 स च॒न्द्रो वि॑प्र॒ मर्त्यो᳚ म॒हो व्राध᳚न्तमो दि॒वि |

प्रप्रेत्ते᳚ अग्ने व॒नुषः॑ स्याम ||{1.150.3}, {1.21.11.3}, {2.2.19.3}
[151] (१-९) नवर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१) प्रथमर्ची मित्रः (२९) द्वितीयाद्यष्टानाञ्च मित्रावरुणो देवताः | जगती छन्दः ||
1608 मि॒त्रं न यं शिम्या॒ गोषु॑ ग॒व्यवः॑ स्वा॒ध्यो᳚ वि॒दथे᳚ अ॒प्सु जीज॑नन् |

अरे᳚जेतां॒ रोद॑सी॒ पाज॑सा गि॒रा प्रति॑ प्रि॒यं य॑ज॒तं ज॒नुषा॒मवः॑ ||{1.151.1}, {1.21.12.1}, {2.2.20.1}
1609 यद्ध॒ त्यद्वां᳚ पुरुमी॒ळ्हस्य॑ सो॒मिनः॒ प्र मि॒त्रासो॒ न द॑धि॒रे स्वा॒भुवः॑ |

अध॒ क्रतुं᳚ विदतं गा॒तुमर्च॑त उ॒त श्रु॑तं वृषणा प॒स्त्या᳚वतः ||{1.151.2}, {1.21.12.2}, {2.2.20.2}
1610 आ वां᳚ भूषन्क्षि॒तयो॒ जन्म॒ रोद॑स्योः प्र॒वाच्यं᳚ वृषणा॒ दक्ष॑से म॒हे |

यदी᳚मृ॒ताय॒ भर॑थो॒ यदर्व॑ते॒ प्र होत्र॑या॒ शिम्या᳚ वीथो अध्व॒रम् ||{1.151.3}, {1.21.12.3}, {2.2.20.3}
1611 प्र सा क्षि॒तिर॑सुर॒ या महि॑ प्रि॒य ऋता᳚वानावृ॒तमा घो᳚षथो बृ॒हत् |

यु॒वं दि॒वो बृ॑ह॒तो दक्ष॑मा॒भुवं॒ गां न धु॒र्युप॑ युञ्जाथे अ॒पः ||{1.151.4}, {1.21.12.4}, {2.2.20.4}
1612 म॒ही अत्र॑ महि॒ना वार॑मृण्वथोऽरे॒णव॒स्तुज॒ आ सद्म᳚न्धे॒नवः॑ |

स्वर᳚न्ति॒ ता उ॑प॒रता᳚ति॒ सूर्य॒मा नि॒म्रुच॑ उ॒षस॑स्तक्व॒वीरि॑व ||{1.151.5}, {1.21.12.5}, {2.2.20.5}
1613 आ वा᳚मृ॒ताय॑ के॒शिनी᳚रनूषत॒ मित्र॒ यत्र॒ वरु॑ण गा॒तुमर्च॑थः |

अव॒ त्मना᳚ सृ॒जतं॒ पिन्व॑तं॒ धियो᳚ यु॒वं विप्र॑स्य॒ मन्म॑नामिरज्यथः ||{1.151.6}, {1.21.12.6}, {2.2.21.1}
1614 यो वां᳚ य॒ज्ञैः श॑शमा॒नो ह॒ दाश॑ति क॒विर्होता॒ यज॑ति मन्म॒साध॑नः |

उपाह॒ तं गच्छ॑थो वी॒थो अ॑ध्व॒रमच्छा॒ गिरः॑ सुम॒तिं ग᳚न्तमस्म॒यू ||{1.151.7}, {1.21.12.7}, {2.2.21.2}
1615 यु॒वां य॒ज्ञैः प्र॑थ॒मा गोभि॑रञ्जत॒ ऋता᳚वाना॒ मन॑सो॒ न प्रयु॑क्तिषु |

भर᳚न्ति वां॒ मन्म॑ना सं॒यता॒ गिरोऽदृ॑प्यता॒ मन॑सा रे॒वदा᳚शाथे ||{1.151.8}, {1.21.12.8}, {2.2.21.3}
1616 रे॒वद्वयो᳚ दधाथे रे॒वदा᳚शाथे॒ नरा᳚ मा॒याभि॑रि॒तऊ᳚ति॒ माहि॑नम् |

न वां॒ द्यावोऽह॑भि॒र्नोत सिन्ध॑वो॒ न दे᳚व॒त्वं प॒णयो॒ नान॑शुर्म॒घम् ||{1.151.9}, {1.21.12.9}, {2.2.21.4}
[152] (१-७) सप्तर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
1617 यु॒वं वस्त्रा᳚णि पीव॒सा व॑साथे यु॒वोरच्छि॑द्रा॒ मन्त॑वो ह॒ सर्गाः᳚ |

अवा᳚तिरत॒मनृ॑तानि॒ विश्व॑ ऋ॒तेन॑ मित्रावरुणा सचेथे ||{1.152.1}, {1.21.13.1}, {2.2.22.1}
1618 ए॒तच्च॒न त्वो॒ वि चि॑केतदेषां स॒त्यो मन्त्रः॑ कविश॒स्त ऋघा᳚वान् |

त्रि॒रश्रिं᳚ हन्ति॒ चतु॑रश्रिरु॒ग्रो दे᳚व॒निदो॒ ह प्र॑थ॒मा अ॑जूर्यन् ||{1.152.2}, {1.21.13.2}, {2.2.22.2}
1619 अ॒पादे᳚ति प्रथ॒मा प॒द्वती᳚नां॒ कस्तद्वां᳚ मित्रावरु॒णा चि॑केत |

गर्भो᳚ भा॒रं भ॑र॒त्या चि॑दस्य ऋ॒तं पिप॒र्त्यनृ॑तं॒ नि ता᳚रीत् ||{1.152.3}, {1.21.13.3}, {2.2.22.3}
1620 प्र॒यन्त॒मित्परि॑ जा॒रं क॒नीनां॒ पश्या᳚मसि॒ नोप॑नि॒पद्य॑मानम् |

अन॑वपृग्णा॒ वित॑ता॒ वसा᳚नं प्रि॒यं मि॒त्रस्य॒ वरु॑णस्य॒ धाम॑ ||{1.152.4}, {1.21.13.4}, {2.2.22.4}
1621 अ॒न॒श्वो जा॒तो अ॑नभी॒शुरर्वा॒ कनि॑क्रदत्पतयदू॒र्ध्वसा᳚नुः |

अ॒चित्तं॒ ब्रह्म॑ जुजुषु॒र्युवा᳚नः॒ प्र मि॒त्रे धाम॒ वरु॑णे गृ॒णन्तः॑ ||{1.152.5}, {1.21.13.5}, {2.2.22.5}
1622 आ धे॒नवो᳚ मामते॒यमव᳚न्तीर्ब्रह्म॒प्रियं᳚ पीपय॒न्सस्मि॒न्नूध॑न् |

पि॒त्वो भि॑क्षेत व॒युना᳚नि वि॒द्वाना॒साविवा᳚स॒न्नदि॑तिमुरुष्येत् ||{1.152.6}, {1.21.13.6}, {2.2.22.6}
1623 आ वां᳚ मित्रावरुणा ह॒व्यजु॑ष्टिं॒ नम॑सा देवा॒वव॑सा ववृत्याम् |

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु सह्या अ॒स्माकं᳚ वृ॒ष्टिर्दि॒व्या सु॑पा॒रा ||{1.152.7}, {1.21.13.7}, {2.2.22.7}
[153] (१-४) चतुरृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | मित्रावरुणो देवते | त्रिष्टुप् छन्दः ||
1624 यजा᳚महे वां म॒हः स॒जोषा᳚ ह॒व्येभि᳚र्मित्रावरुणा॒ नमो᳚भिः |

घृ॒तैर्घृ॑तस्नू॒ अध॒ यद्वा᳚म॒स्मे अ॑ध्व॒र्यवो॒ न धी॒तिभि॒र्भर᳚न्ति ||{1.153.1}, {1.21.14.1}, {2.2.23.1}
1625 प्रस्तु॑तिर्वां॒ धाम॒ न प्रयु॑क्ति॒रया᳚मि मित्रावरुणा सुवृ॒क्तिः |

अ॒नक्ति॒ यद्वां᳚ वि॒दथे᳚षु॒ होता᳚ सु॒म्नं वां᳚ सू॒रिर्वृ॑षणा॒विय॑क्षन् ||{1.153.2}, {1.21.14.2}, {2.2.23.2}
1626 पी॒पाय॑ धे॒नुरदि॑तिरृ॒ताय॒ जना᳚य मित्रावरुणा हवि॒र्दे |

हि॒नोति॒ यद्वां᳚ वि॒दथे᳚ सप॒र्यन्स रा॒तह᳚व्यो॒ मानु॑षो॒ न होता᳚ ||{1.153.3}, {1.21.14.3}, {2.2.23.3}
1627 उ॒त वां᳚ वि॒क्षु मद्या॒स्वन्धो॒ गाव॒ आप॑श्च पीपयन्त दे॒वीः |

उ॒तो नो᳚ अ॒स्य पू॒र्व्यः पति॒र्दन्वी॒तं पा॒तं पय॑स उ॒स्रिया᳚याः ||{1.153.4}, {1.21.14.4}, {2.2.23.4}
[154] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | विष्णुदेवता | त्रिष्टुप् छन्दः ||
1628 विष्णो॒र्नु कं᳚ वी॒र्या᳚णि॒ प्र वो᳚चं॒ यः पार्थि॑वानि विम॒मे रजां᳚सि |

यो अस्क॑भाय॒दुत्त॑रं स॒धस्थं᳚ विचक्रमा॒णस्त्रे॒धोरु॑गा॒यः ||{1.154.1}, {1.21.15.1}, {2.2.24.1}
1629 प्र तद्विष्णुः॑ स्तवते वी॒र्ये᳚ण मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः |

यस्यो॒रुषु॑ त्रि॒षु वि॒क्रम॑णेष्वधिक्षि॒यन्ति॒ भुव॑नानि॒ विश्वा᳚ ||{1.154.2}, {1.21.15.2}, {2.2.24.2}
1630 प्र विष्ण॑वे शू॒षमे᳚तु॒ मन्म॑ गिरि॒क्षित॑ उरुगा॒याय॒ वृष्णे᳚ |

य इ॒दं दी॒र्घं प्रय॑तं स॒धस्थ॒मेको᳚ विम॒मे त्रि॒भिरित्प॒देभिः॑ ||{1.154.3}, {1.21.15.3}, {2.2.24.3}
1631 यस्य॒ त्री पू॒र्णा मधु॑ना प॒दान्यक्षी᳚यमाणा स्व॒धया॒ मद᳚न्ति |

य उ॑ त्रि॒धातु॑ पृथि॒वीमु॒त द्यामेको᳚ दा॒धार॒ भुव॑नानि॒ विश्वा᳚ ||{1.154.4}, {1.21.15.4}, {2.2.24.4}
1632 तद॑स्य प्रि॒यम॒भि पाथो᳚ अश्यां॒ नरो॒ यत्र॑ देव॒यवो॒ मद᳚न्ति |

उ॒रु॒क्र॒मस्य॒ स हि बन्धु॑रि॒त्था विष्णोः᳚ प॒दे प॑र॒मे मध्व॒ उत्सः॑ ||{1.154.5}, {1.21.15.5}, {2.2.24.5}
1633 ता वां॒ वास्तू᳚न्युश्मसि॒ गम॑ध्यै॒ यत्र॒ गावो॒ भूरि॑शृङ्गा अ॒यासः॑ |

अत्राह॒ तदु॑रुगा॒यस्य॒ वृष्णः॑ पर॒मं प॒दमव॑ भाति॒ भूरि॑ ||{1.154.6}, {1.21.15.6}, {2.2.24.6}
[155] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१-३) प्रथमतृचस्येन्द्राविष्णू (४-६) द्वितीयतृचस्य च विष्णुदेवताः | जगती छन्दः ||
1634 प्र वः॒ पान्त॒मन्ध॑सो धियाय॒ते म॒हे शूरा᳚य॒ विष्ण॑वे चार्चत |

या सानु॑नि॒ पर्व॑ताना॒मदा᳚भ्या म॒हस्त॒स्थतु॒रर्व॑तेव सा॒धुना᳚ ||{1.155.1}, {1.21.16.1}, {2.2.25.1}
1635 त्वे॒षमि॒त्था स॒मर॑णं॒ शिमी᳚वतो॒रिन्द्रा᳚विष्णू सुत॒पा वा᳚मुरुष्यति |

या मर्त्या᳚य प्रतिधी॒यमा᳚न॒मित्कृ॒शानो॒रस्तु॑रस॒नामु॑रु॒ष्यथः॑ ||{1.155.2}, {1.21.16.2}, {2.2.25.2}
1636 ता ईं᳚ वर्धन्ति॒ मह्य॑स्य॒ पौंस्यं॒ नि मा॒तरा᳚ नयति॒ रेत॑से भु॒जे |

दधा᳚ति पु॒त्रोऽव॑रं॒ परं᳚ पि॒तुर्नाम॑ तृ॒तीय॒मधि॑ रोच॒ने दि॒वः ||{1.155.3}, {1.21.16.3}, {2.2.25.3}
1637 तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसी॒नस्य॑ त्रा॒तुर॑वृ॒कस्य॑ मी॒ळ्हुषः॑ |

यः पार्थि॑वानि त्रि॒भिरिद्विगा᳚मभिरु॒रु क्रमि॑ष्टोरुगा॒याय॑ जी॒वसे᳚ ||{1.155.4}, {1.21.16.4}, {2.2.25.4}
1638 द्वे इद॑स्य॒ क्रम॑णे स्व॒र्दृशो᳚ऽभि॒ख्याय॒ मर्त्यो᳚ भुरण्यति |

तृ॒तीय॑मस्य॒ नकि॒रा द॑धर्षति॒ वय॑श्च॒न प॒तय᳚न्तः पत॒त्रिणः॑ ||{1.155.5}, {1.21.16.5}, {2.2.25.5}
1639 च॒तुर्भिः॑ सा॒कं न॑व॒तिं च॒ नाम॑भिश्च॒क्रं न वृ॒त्तं व्यतीँ᳚रवीविपत् |

बृ॒हच्छ॑रीरो वि॒मिमा᳚न॒ ऋक्व॑भि॒र्युवाकु॑मारः॒ प्रत्ये᳚त्याह॒वम् ||{1.155.6}, {1.21.16.6}, {2.2.25.6}
[156] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | विष्णदेवता | जगती छन्दः ||
1640 भवा᳚ मि॒त्रो न शेव्यो᳚ घृ॒तासु॑ति॒र्विभू᳚तद्युम्न एव॒या उ॑ स॒प्रथाः᳚ |

अधा᳚ ते विष्णो वि॒दुषा᳚ चि॒दर्ध्यः॒ स्तोमो᳚ य॒ज्ञश्च॒ राध्यो᳚ ह॒विष्म॑ता ||{1.156.1}, {1.21.17.1}, {2.2.26.1}
1641 यः पू॒र्व्याय॑ वे॒धसे॒ नवी᳚यसे सु॒मज्जा᳚नये॒ विष्ण॑वे॒ ददा᳚शति |

यो जा॒तम॑स्य मह॒तो महि॒ ब्रव॒त्सेदु॒ श्रवो᳚भि॒र्युज्यं᳚ चिद॒भ्य॑सत् ||{1.156.2}, {1.21.17.2}, {2.2.26.2}
1642 तमु॑ स्तोतारः पू॒र्व्यं यथा᳚ वि॒द ऋ॒तस्य॒ गर्भं᳚ ज॒नुषा᳚ पिपर्तन |

आस्य॑ जा॒नन्तो॒ नाम॑ चिद्विवक्तन म॒हस्ते᳚ विष्णो सुम॒तिं भ॑जामहे ||{1.156.3}, {1.21.17.3}, {2.2.26.3}
1643 तम॑स्य॒ राजा॒ वरु॑ण॒स्तम॒श्विना॒ क्रतुं᳚ सचन्त॒ मारु॑तस्य वे॒धसः॑ |

दा॒धार॒ दक्ष॑मुत्त॒मम॑ह॒र्विदं᳚ व्र॒जं च॒ विष्णुः॒ सखि॑वाँ अपोर्णु॒ते ||{1.156.4}, {1.21.17.4}, {2.2.26.4}
1644 आ यो वि॒वाय॑ स॒चथा᳚य॒ दैव्य॒ इन्द्रा᳚य॒ विष्णुः॑ सु॒कृते᳚ सु॒कृत्त॑रः |

वे॒धा अ॑जिन्वत्त्रिषध॒स्थ आर्य॑मृ॒तस्य॑ भा॒गे यज॑मान॒माभ॑जत् ||{1.156.5}, {1.21.17.5}, {2.2.26.5}
[157] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्विनौ देवते | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती (५-६) पञ्चमीषष्ठ्योश्च त्रिष्टुप् छन्दसी ||
1645 अबो᳚ध्य॒ग्निर्ज्म उदे᳚ति॒ सूर्यो॒ व्यु१॑(उ॒)षाश्च॒न्द्रा म॒ह्या᳚वो अ॒र्चिषा᳚ |

आयु॑क्षाताम॒श्विना॒ यात॑वे॒ रथं॒ प्रासा᳚वीद्दे॒वः स॑वि॒ता जग॒त्पृथ॑क् ||{1.157.1}, {1.22.1.1}, {2.2.27.1}
1646 यद्यु॒ञ्जाथे॒ वृष॑णमश्विना॒ रथं᳚ घृ॒तेन॑ नो॒ मधु॑ना क्ष॒त्रमु॑क्षतम् |

अ॒स्माकं॒ ब्रह्म॒ पृत॑नासु जिन्वतं व॒यं धना॒ शूर॑साता भजेमहि ||{1.157.2}, {1.22.1.2}, {2.2.27.2}
1647 अ॒र्वाङ्त्रि॑च॒क्रो म॑धु॒वाह॑नो॒ रथो᳚ जी॒राश्वो᳚ अ॒श्विनो᳚र्यातु॒ सुष्टु॑तः |

त्रि॒व॒न्धु॒रो म॒घवा᳚ वि॒श्वसौ᳚भगः॒ शं न॒ आ व॑क्षद्द्वि॒पदे॒ चतु॑ष्पदे ||{1.157.3}, {1.22.1.3}, {2.2.27.3}
1648 आ न॒ ऊर्जं᳚ वहतमश्विना यु॒वं मधु॑मत्या नः॒ कश॑या मिमिक्षतम् |

प्रायु॒स्तारि॑ष्टं॒ नी रपां᳚सि मृक्षतं॒ सेध॑तं॒ द्वेषो॒ भव॑तं सचा॒भुवा᳚ ||{1.157.4}, {1.22.1.4}, {2.2.27.4}
1649 यु॒वं ह॒ गर्भं॒ जग॑तीषु धत्थो यु॒वं विश्वे᳚षु॒ भुव॑नेष्व॒न्तः |

यु॒वम॒ग्निं च॑ वृषणाव॒पश्च॒ वन॒स्पतीँ᳚रश्विना॒वैर॑येथाम् ||{1.157.5}, {1.22.1.5}, {2.2.27.5}
1650 यु॒वं ह॑ स्थो भि॒षजा᳚ भेष॒जेभि॒रथो᳚ ह स्थो र॒थ्या॒३॑(आ॒) राथ्ये᳚भिः |

अथो᳚ ह क्ष॒त्रमधि॑ धत्थ उग्रा॒ यो वां᳚ ह॒विष्मा॒न्मन॑सा द॒दाश॑ ||{1.157.6}, {1.22.1.6}, {2.2.27.6}
[158] (१-६) षळृर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्विनौ देवते | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप् (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
1651 वसू᳚ रु॒द्रा पु॑रु॒मन्तू᳚ वृ॒धन्ता᳚ दश॒स्यतं᳚ नो वृषणाव॒भिष्टौ᳚ |

दस्रा᳚ ह॒ यद्रेक्ण॑ औच॒थ्यो वां॒ प्र यत्स॒स्राथे॒ अक॑वाभिरू॒ती ||{1.158.1}, {1.22.2.1}, {2.3.1.1}
1652 को वां᳚ दाशत्सुम॒तये᳚ चिद॒स्यै वसू॒ यद्धेथे॒ नम॑सा प॒दे गोः |

जि॒गृ॒तम॒स्मे रे॒वतीः॒ पुरं᳚धीः काम॒प्रेणे᳚व॒ मन॑सा॒ चर᳚न्ता ||{1.158.2}, {1.22.2.2}, {2.3.1.2}
1653 यु॒क्तो ह॒ यद्वां᳚ तौ॒ग्र्याय॑ पे॒रुर्वि मध्ये॒ अर्ण॑सो॒ धायि॑ प॒ज्रः |

उप॑ वा॒मवः॑ शर॒णं ग॑मेयं॒ शूरो॒ नाज्म॑ प॒तय॑द्भि॒रेवैः᳚ ||{1.158.3}, {1.22.2.3}, {2.3.1.3}
1654 उप॑स्तुतिरौच॒थ्यमु॑रुष्ये॒न्मा मामि॒मे प॑त॒त्रिणी॒ वि दु॑ग्धाम् |

मा मामेधो॒ दश॑तयश्चि॒तो धा॒क्प्र यद्वां᳚ ब॒द्धस्त्मनि॒ खाद॑ति॒ क्षाम् ||{1.158.4}, {1.22.2.4}, {2.3.1.4}
1655 न मा᳚ गरन्न॒द्यो᳚ मा॒तृत॑मा दा॒सा यदीं॒ सुस॑मुब्धम॒वाधुः॑ |

शिरो॒ यद॑स्य त्रैत॒नो वि॒तक्ष॑त्स्व॒यं दा॒स उरो॒ अंसा॒वपि॑ ग्ध ||{1.158.5}, {1.22.2.5}, {2.3.1.5}
1656 दी॒र्घत॑मा मामते॒यो जु॑जु॒र्वान्द॑श॒मे यु॒गे |

अ॒पामर्थं᳚ य॒तीनां᳚ ब्र॒ह्मा भ॑वति॒ सार॑थिः ||{1.158.6}, {1.22.2.6}, {2.3.1.6}
[159] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
1657 प्र द्यावा᳚ य॒ज्ञैः पृ॑थि॒वी ऋ॑ता॒वृधा᳚ म॒ही स्तु॑षे वि॒दथे᳚षु॒ प्रचे᳚तसा |

दे॒वेभि॒र्ये दे॒वपु॑त्रे सु॒दंस॑से॒त्था धि॒या वार्या᳚णि प्र॒भूष॑तः ||{1.159.1}, {1.22.3.1}, {2.3.2.1}
1658 उ॒त म᳚न्ये पि॒तुर॒द्रुहो॒ मनो᳚ मा॒तुर्महि॒ स्वत॑व॒स्तद्धवी᳚मभिः |

सु॒रेत॑सा पि॒तरा॒ भूम॑ चक्रतुरु॒रु प्र॒जाया᳚ अ॒मृतं॒ वरी᳚मभिः ||{1.159.2}, {1.22.3.2}, {2.3.2.2}
1659 ते सू॒नवः॒ स्वप॑सः सु॒दंस॑सो म॒ही ज॑ज्ञुर्मा॒तरा᳚ पू॒र्वचि॑त्तये |

स्था॒तुश्च॑ स॒त्यं जग॑तश्च॒ धर्म॑णि पु॒त्रस्य॑ पाथः प॒दमद्व॑याविनः ||{1.159.3}, {1.22.3.3}, {2.3.2.3}
1660 ते मा॒यिनो᳚ ममिरे सु॒प्रचे᳚तसो जा॒मी सयो᳚नी मिथु॒ना समो᳚कसा |

नव्यं᳚नव्यं॒ तन्तु॒मा त᳚न्वते दि॒वि स॑मु॒द्रे अ॒न्तः क॒वयः॑ सुदी॒तयः॑ ||{1.159.4}, {1.22.3.4}, {2.3.2.4}
1661 तद्राधो᳚ अ॒द्य स॑वि॒तुर्वरे᳚ण्यं व॒यं दे॒वस्य॑ प्रस॒वे म॑नामहे |

अ॒स्मभ्यं᳚ द्यावापृथिवी सुचे॒तुना᳚ र॒यिं ध॑त्तं॒ वसु॑मन्तं शत॒ग्विन᳚म् ||{1.159.5}, {1.22.3.5}, {2.3.2.5}
[160] (१-५) पञ्चर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
1662 ते हि द्यावा᳚पृथि॒वी वि॒श्वश᳚म्भुव ऋ॒ताव॑री॒ रज॑सो धार॒यत्क॑वी |

सु॒जन्म॑नी धि॒षणे᳚ अ॒न्तरी᳚यते दे॒वो दे॒वी धर्म॑णा॒ सूर्यः॒ शुचिः॑ ||{1.160.1}, {1.22.4.1}, {2.3.3.1}
1663 उ॒रु॒व्यच॑सा म॒हिनी᳚ अस॒श्चता᳚ पि॒ता मा॒ता च॒ भुव॑नानि रक्षतः |

सु॒धृष्ट॑मे वपु॒ष्ये॒३॑(ए॒) न रोद॑सी पि॒ता यत्सी᳚म॒भि रू॒पैरवा᳚सयत् ||{1.160.2}, {1.22.4.2}, {2.3.3.2}
1664 स वह्निः॑ पु॒त्रः पि॒त्रोः प॒वित्र॑वान्पु॒नाति॒ धीरो॒ भुव॑नानि मा॒यया᳚ |

धे॒नुं च॒ पृश्निं᳚ वृष॒भं सु॒रेत॑सं वि॒श्वाहा᳚ शु॒क्रं पयो᳚ अस्य दुक्षत ||{1.160.3}, {1.22.4.3}, {2.3.3.3}
1665 अ॒यं दे॒वाना᳚म॒पसा᳚म॒पस्त॑मो॒ यो ज॒जान॒ रोद॑सी वि॒श्वश᳚म्भुवा |

वि यो म॒मे रज॑सी सुक्रतू॒यया॒जरे᳚भिः॒ स्कम्भ॑नेभिः॒ समा᳚नृचे ||{1.160.4}, {1.22.4.4}, {2.3.3.4}
1666 ते नो᳚ गृणा॒ने म॑हिनी॒ महि॒ श्रवः॑ क्ष॒त्रं द्या᳚वापृथिवी धासथो बृ॒हत् |

येना॒भि कृ॒ष्टीस्त॒तना᳚म वि॒श्वहा᳚ प॒नाय्य॒मोजो᳚ अ॒स्मे समि᳚न्वतम् ||{1.160.5}, {1.22.4.5}, {2.3.3.5}
[161] (१-१४) चतुर्दशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | ऋभवो देवताः | (१-१३) प्रथमादित्रयोदशों जगती (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दसी ||
1667 किमु॒ श्रेष्ठः॒ किं यवि॑ष्ठो न॒ आज॑ग॒न्किमी᳚यते दू॒त्य१॑(अ॒) अंकद्यदू᳚चि॒म |

न नि᳚न्दिम चम॒सं यो म॑हाकु॒लोऽग्ने᳚ भ्रात॒र्द्रुण॒ इद्भू॒तिमू᳚दिम ||{1.161.1}, {1.22.5.1}, {2.3.4.1}
1668 एकं᳚ चम॒सं च॒तुरः॑ कृणोतन॒ तद्वो᳚ दे॒वा अ॑ब्रुव॒न्तद्व॒ आग॑मम् |

सौध᳚न्वना॒ यद्ये॒वा क॑रि॒ष्यथ॑ सा॒कं दे॒वैर्य॒ज्ञिया᳚सो भविष्यथ ||{1.161.2}, {1.22.5.2}, {2.3.4.2}
1669 अ॒ग्निं दू॒तं प्रति॒ यदब्र॑वीत॒नाश्वः॒ कर्त्वो॒ रथ॑ उ॒तेह कर्त्वः॑ |

धे॒नुः कर्त्वा᳚ युव॒शा कर्त्वा॒ द्वा तानि॑ भ्रात॒रनु॑ वः कृ॒त्व्येम॑सि ||{1.161.3}, {1.22.5.3}, {2.3.4.3}
1670 च॒कृ॒वांस॑ ऋभव॒स्तद॑पृच्छत॒ क्वेद॑भू॒द्यः स्य दू॒तो न॒ आज॑गन् |

य॒दावाख्य॑च्चम॒साञ्च॒तुरः॑ कृ॒तानादित्त्वष्टा॒ ग्नास्व॒न्तर्न्या᳚नजे ||{1.161.4}, {1.22.5.4}, {2.3.4.4}
1671 हना᳚मैनाँ॒ इति॒ त्वष्टा॒ यदब्र॑वीच्चम॒सं ये दे᳚व॒पान॒मनि᳚न्दिषुः |

अ॒न्या नामा᳚नि कृण्वते सु॒ते सचाँ᳚ अ॒न्यैरे᳚नान्क॒न्या॒३॑(आ॒) नाम॑भिः स्परत् ||{1.161.5}, {1.22.5.5}, {2.3.4.5}
1672 इन्द्रो॒ हरी᳚ युयु॒जे अ॒श्विना॒ रथं॒ बृह॒स्पति᳚र्वि॒श्वरू᳚पा॒मुपा᳚जत |

ऋ॒भुर्विभ्वा॒ वाजो᳚ दे॒वाँ अ॑गच्छत॒ स्वप॑सो य॒ज्ञियं᳚ भा॒गमै᳚तन ||{1.161.6}, {1.22.5.6}, {2.3.5.1}
1673 निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभि॒र्या जर᳚न्ता युव॒शा ताकृ॑णोतन |

सौध᳚न्वना॒ अश्वा॒दश्व॑मतक्षत यु॒क्त्वा रथ॒मुप॑ दे॒वाँ अ॑यातन ||{1.161.7}, {1.22.5.7}, {2.3.5.2}
1674 इ॒दमु॑द॒कं पि॑ब॒तेत्य॑ब्रवीतने॒दं वा᳚ घा पिबता मुञ्ज॒नेज॑नम् |

सौध᳚न्वना॒ यदि॒ तन्नेव॒ हर्य॑थ तृ॒तीये᳚ घा॒ सव॑ने मादयाध्वै ||{1.161.8}, {1.22.5.8}, {2.3.5.3}
1675 आपो॒ भूयि॑ष्ठा॒ इत्येको᳚ अब्रवीद॒ग्निर्भूयि॑ष्ठ॒ इत्य॒न्यो अ॑ब्रवीत् |

व॒ध॒र्यन्तीं᳚ ब॒हुभ्यः॒ प्रैको᳚ अब्रवीदृ॒ता वद᳚न्तश्चम॒साँ अ॑पिंशत ||{1.161.9}, {1.22.5.9}, {2.3.5.4}
1676 श्रो॒णामेक॑ उद॒कं गामवा᳚जति मां॒समेकः॑ पिंशति सू॒नयाभृ॑तम् |

आ नि॒म्रुचः॒ शकृ॒देको॒ अपा᳚भर॒त्किं स्वि॑त्पु॒त्रेभ्यः॑ पि॒तरा॒ उपा᳚वतुः ||{1.161.10}, {1.22.5.10}, {2.3.5.5}
1677 उ॒द्वत्स्व॑स्मा अकृणोतना॒ तृणं᳚ नि॒वत्स्व॒पः स्व॑प॒स्यया᳚ नरः |

अगो᳚ह्यस्य॒ यदस॑स्तना गृ॒हे तद॒द्येदमृ॑भवो॒ नानु॑ गच्छथ ||{1.161.11}, {1.22.5.11}, {2.3.6.1}
1678 स॒म्मील्य॒ यद्भुव॑ना प॒र्यस॑र्पत॒ क्व॑ स्वित्ता॒त्या पि॒तरा᳚ व आसतुः |

अश॑पत॒ यः क॒रस्नं᳚ व आद॒दे यः प्राब्र॑वी॒त्प्रो तस्मा᳚ अब्रवीतन ||{1.161.12}, {1.22.5.12}, {2.3.6.2}
1679 सु॒षु॒प्वांस॑ ऋभव॒स्तद॑पृच्छ॒तागो᳚ह्य॒ क इ॒दं नो᳚ अबूबुधत् |

श्वानं᳚ ब॒स्तो बो᳚धयि॒तार॑मब्रवीत्संवत्स॒र इ॒दम॒द्या व्य॑ख्यत ||{1.161.13}, {1.22.5.13}, {2.3.6.3}
1680 दि॒वा या᳚न्ति म॒रुतो॒ भूम्या॒ग्निर॒यं वातो᳚ अ॒न्तरि॑क्षेण याति |

अ॒द्भिर्या᳚ति॒ वरु॑णः समु॒द्रैर्यु॒ष्माँ इ॒च्छन्तः॑ शवसो नपातः ||{1.161.14}, {1.22.5.14}, {2.3.6.4}
[162] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्वो देवता | (१-२, ४-५, ७-२२) प्रथमाद्वितीययोश्चतुर्थीपञ्चम्योस्सप्तम्यादिषोडशर्चाञ्च त्रिष्टुप् (३, ६) तृतीयाषष्ठ्योश्च जगती छन्दसी ||
1681 मा नो᳚ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतः॒ परि॑ ख्यन् |

यद्वा॒जिनो᳚ दे॒वजा᳚तस्य॒ सप्तेः᳚ प्रव॒क्ष्यामो᳚ वि॒दथे᳚ वी॒र्या᳚णि ||{1.162.1}, {1.22.6.1}, {2.3.7.1}
1682 यन्नि॒र्णिजा॒ रेक्ण॑सा॒ प्रावृ॑तस्य रा॒तिं गृ॑भी॒तां मु॑ख॒तो नय᳚न्ति |

सुप्रा᳚ङ॒जो मेम्य॑द्वि॒श्वरू᳚प इन्द्रापू॒ष्णोः प्रि॒यमप्ये᳚ति॒ पाथः॑ ||{1.162.2}, {1.22.6.2}, {2.3.7.2}
1683 ए॒ष च्छागः॑ पु॒रो अश्वे᳚न वा॒जिना᳚ पू॒ष्णो भा॒गो नी᳚यते वि॒श्वदे᳚व्यः |

अ॒भि॒प्रियं॒ यत्पु॑रो॒ळाश॒मर्व॑ता॒ त्वष्टेदे᳚नं सौश्रव॒साय॑ जिन्वति ||{1.162.3}, {1.22.6.3}, {2.3.7.3}
1684 यद्ध॑वि॒ष्य॑मृतु॒शो दे᳚व॒यानं॒ त्रिर्मानु॑षाः॒ पर्यश्वं॒ नय᳚न्ति |

अत्रा᳚ पू॒ष्णः प्र॑थ॒मो भा॒ग ए᳚ति य॒ज्ञं दे॒वेभ्यः॑ प्रतिवे॒दय᳚न्न॒जः ||{1.162.4}, {1.22.6.4}, {2.3.7.4}
1685 होता᳚ध्व॒र्युराव॑या अग्निमि॒न्धो ग्रा᳚वग्रा॒भ उ॒त शंस्ता॒ सुवि॑प्रः |

तेन॑ य॒ज्ञेन॒ स्व॑रंकृतेन॒ स्वि॑ष्टेन व॒क्षणा॒ आ पृ॑णध्वम् ||{1.162.5}, {1.22.6.5}, {2.3.7.5}
1686 यू॒प॒व्र॒स्का उ॒त ये यू᳚पवा॒हाश्च॒षालं॒ ये अ॑श्वयू॒पाय॒ तक्ष॑ति |

ये चार्व॑ते॒ पच॑नं स॒म्भर᳚न्त्यु॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ||{1.162.6}, {1.22.6.6}, {2.3.8.1}
1687 उप॒ प्रागा᳚त्सु॒मन्मे᳚ऽधायि॒ मन्म॑ दे॒वाना॒माशा॒ उप॑ वी॒तपृ॑ष्ठः |

अन्वे᳚नं॒ विप्रा॒ ऋष॑यो मदन्ति दे॒वानां᳚ पु॒ष्टे च॑कृमा सु॒बन्धु᳚म् ||{1.162.7}, {1.22.6.7}, {2.3.8.2}
1688 यद्वा॒जिनो॒ दाम॑ सं॒दान॒मर्व॑तो॒ या शी᳚र्ष॒ण्या᳚ रश॒ना रज्जु॑रस्य |

यद्वा᳚ घास्य॒ प्रभृ॑तमा॒स्ये॒३॑(ए॒) तृणं॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ||{1.162.8}, {1.22.6.8}, {2.3.8.3}
1689 यदश्व॑स्य क्र॒विषो॒ मक्षि॒काश॒ यद्वा॒ स्वरौ॒ स्वधि॑तौ रि॒प्तमस्ति॑ |

यद्धस्त॑योः शमि॒तुर्यन्न॒खेषु॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ||{1.162.9}, {1.22.6.9}, {2.3.8.4}
1690 यदूव॑ध्यमु॒दर॑स्याप॒वाति॒ य आ॒मस्य॑ क्र॒विषो᳚ ग॒न्धो अस्ति॑ |

सु॒कृ॒ता तच्छ॑मि॒तारः॑ कृण्वन्तू॒त मेधं᳚ शृत॒पाकं᳚ पचन्तु ||{1.162.10}, {1.22.6.10}, {2.3.8.5}
1691 यत्ते॒ गात्रा᳚द॒ग्निना᳚ प॒च्यमा᳚नाद॒भि शूलं॒ निह॑तस्याव॒धाव॑ति |

मा तद्भूम्या॒मा श्रि॑ष॒न्मा तृणे᳚षु दे॒वेभ्य॒स्तदु॒शद्भ्यो᳚ रा॒तम॑स्तु ||{1.162.11}, {1.22.6.11}, {2.3.9.1}
1692 ये वा॒जिनं᳚ परि॒पश्य᳚न्ति प॒क्वं य ई᳚मा॒हुः सु॑र॒भिर्निर्ह॒रेति॑ |

ये चार्व॑तो मांसभि॒क्षामु॒पास॑त उ॒तो तेषा᳚म॒भिगू᳚र्तिर्न इन्वतु ||{1.162.12}, {1.22.6.12}, {2.3.9.2}
1693 यन्नीक्ष॑णं माँ॒स्पच᳚न्या उ॒खाया॒ या पात्रा᳚णि यू॒ष्ण आ॒सेच॑नानि |

ऊ॒ष्म॒ण्या᳚पि॒धाना᳚ चरू॒णाम॒ङ्काः सू॒नाः परि॑ भूष॒न्त्यश्व᳚म् ||{1.162.13}, {1.22.6.13}, {2.3.9.3}
1694 नि॒क्रम॑णं नि॒षद॑नं वि॒वर्त॑नं॒ यच्च॒ पड्बी᳚श॒मर्व॑तः |

यच्च॑ प॒पौ यच्च॑ घा॒सिं ज॒घास॒ सर्वा॒ ता ते॒ अपि॑ दे॒वेष्व॑स्तु ||{1.162.14}, {1.22.6.14}, {2.3.9.4}
1695 मा त्वा॒ग्निर्ध्व॑नयीद्धू॒मग᳚न्धि॒र्मोखा भ्राज᳚न्त्य॒भि वि॑क्त॒ जघ्रिः॑ |

इ॒ष्टं वी॒तम॒भिगू᳚र्तं॒ वष॑ट्कृतं॒ तं दे॒वासः॒ प्रति॑ गृभ्ण॒न्त्यश्व᳚म् ||{1.162.15}, {1.22.6.15}, {2.3.9.5}
1696 यदश्वा᳚य॒ वास॑ उपस्तृ॒णन्त्य॑धीवा॒सं या हिर᳚ण्यान्यस्मै |

सं॒दान॒मर्व᳚न्तं॒ पड्बी᳚शं प्रि॒या दे॒वेष्वा या᳚मयन्ति ||{1.162.16}, {1.22.6.16}, {2.3.10.1}
1697 यत्ते᳚ सा॒दे मह॑सा॒ शूकृ॑तस्य॒ पार्ष्ण्या᳚ वा॒ कश॑या वा तु॒तोद॑ |

स्रु॒चेव॒ ता ह॒विषो᳚ अध्व॒रेषु॒ सर्वा॒ ता ते॒ ब्रह्म॑णा सूदयामि ||{1.162.17}, {1.22.6.17}, {2.3.10.2}
1698 चतु॑स्त्रिंशद्वा॒जिनो᳚ दे॒वब᳚न्धो॒र्वङ्क्री॒रश्व॑स्य॒ स्वधि॑तिः॒ समे᳚ति |

अच्छि॑द्रा॒ गात्रा᳚ व॒युना᳚ कृणोत॒ परु॑ष्परुरनु॒घुष्या॒ वि श॑स्त ||{1.162.18}, {1.22.6.18}, {2.3.10.3}
1699 एक॒स्त्वष्टु॒रश्व॑स्या विश॒स्ता द्वा य॒न्तारा᳚ भवत॒स्तथ॑ ऋ॒तुः |

या ते॒ गात्रा᳚णामृतु॒था कृ॒णोमि॒ ताता॒ पिण्डा᳚नां॒ प्र जु॑होम्य॒ग्नौ ||{1.162.19}, {1.22.6.19}, {2.3.10.4}
1700 मा त्वा᳚ तपत्प्रि॒य आ॒त्मापि॒यन्तं॒ मा स्वधि॑तिस्त॒न्व१॑(अ॒) आ ति॑ष्ठिपत्ते |

मा ते᳚ गृ॒ध्नुर॑विश॒स्ताति॒हाय॑ छि॒द्रा गात्रा᳚ण्य॒सिना॒ मिथू᳚ कः ||{1.162.20}, {1.22.6.20}, {2.3.10.5}
1701 न वा उ॑ ए॒तन्म्रि॑यसे॒ न रि॑ष्यसि दे॒वाँ इदे᳚षि प॒थिभिः॑ सु॒गेभिः॑ |

हरी᳚ ते॒ युञ्जा॒ पृष॑ती अभूता॒मुपा᳚स्थाद्वा॒जी धु॒रि रास॑भस्य ||{1.162.21}, {1.22.6.21}, {2.3.10.6}
1702 सु॒गव्यं᳚ नो वा॒जी स्वश्व्यं᳚ पुं॒सः पु॒त्राँ उ॒त वि॑श्वा॒पुषं᳚ र॒यिम् |

अ॒ना॒गा॒स्त्वं नो॒ अदि॑तिः कृणोतु क्ष॒त्रं नो॒ अश्वो᳚ वनतां ह॒विष्मा॑न् ||{1.162.22}, {1.22.6.22}, {2.3.10.7}
[163] (१-१३) त्रयोदशर्चस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | अश्वो देवता | त्रिष्टुप् छन्दः ||
1703 यदक्र᳚न्दः प्रथ॒मं जाय॑मान उ॒द्यन्स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |

श्ये॒नस्य॑ प॒क्षा ह॑रि॒णस्य॑ बा॒हू उ॑प॒स्तुत्यं॒ महि॑ जा॒तं ते᳚ अर्वन् ||{1.163.1}, {1.22.7.1}, {2.3.11.1}
1704 य॒मेन॑ द॒त्तं त्रि॒त ए᳚नमायुन॒गिन्द्र॑ एणं प्रथ॒मो अध्य॑तिष्ठत् |

ग॒न्ध॒र्वो अ॑स्य रश॒नाम॑गृभ्णा॒त्सूरा॒दश्वं᳚ वसवो॒ निर॑तष्ट ||{1.163.2}, {1.22.7.2}, {2.3.11.2}
1705 असि॑ य॒मो अस्या᳚दि॒त्यो अ᳚र्व॒न्नसि॑ त्रि॒तो गुह्ये᳚न व्र॒तेन॑ |

असि॒ सोमे᳚न स॒मया॒ विपृ॑क्त आ॒हुस्ते॒ त्रीणि॑ दि॒वि बन्ध॑नानि ||{1.163.3}, {1.22.7.3}, {2.3.11.3}
1706 त्रीणि॑ त आहुर्दि॒वि बन्ध॑नानि॒ त्रीण्य॒प्सु त्रीण्य॒न्तः स॑मु॒द्रे |

उ॒तेव॑ मे॒ वरु॑णश्छन्त्स्यर्व॒न्यत्रा᳚ त आ॒हुः प॑र॒मं ज॒नित्र᳚म् ||{1.163.4}, {1.22.7.4}, {2.3.11.4}
1707 इ॒मा ते᳚ वाजिन्नव॒मार्ज॑नानी॒मा श॒फानां᳚ सनि॒तुर्नि॒धाना᳚ |

अत्रा᳚ ते भ॒द्रा र॑श॒ना अ॑पश्यमृ॒तस्य॒ या अ॑भि॒रक्ष᳚न्ति गो॒पाः ||{1.163.5}, {1.22.7.5}, {2.3.11.5}
1708 आ॒त्मानं᳚ ते॒ मन॑सा॒राद॑जानाम॒वो दि॒वा प॒तय᳚न्तं पतं॒गम् |

शिरो᳚ अपश्यं प॒थिभिः॑ सु॒गेभि॑ररे॒णुभि॒र्जेह॑मानं पत॒त्रि ||{1.163.6}, {1.22.7.6}, {2.3.12.1}
1709 अत्रा᳚ ते रू॒पमु॑त्त॒मम॑पश्यं॒ जिगी᳚षमाणमि॒ष आ प॒दे गोः |

य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ळादिद्ग्रसि॑ष्ठ॒ ओष॑धीरजीगः ||{1.163.7}, {1.22.7.7}, {2.3.12.2}
1710 अनु॑ त्वा॒ रथो॒ अनु॒ मर्यो᳚ अर्व॒न्ननु॒ गावोऽनु॒ भगः॑ क॒नीना᳚म् |

अनु॒ व्राता᳚स॒स्तव॑ स॒ख्यमी᳚यु॒रनु॑ दे॒वा म॑मिरे वी॒र्यं᳚ ते ||{1.163.8}, {1.22.7.8}, {2.3.12.3}
1711 हिर᳚ण्यशृ॒ङ्गोऽयो᳚ अस्य॒ पादा॒ मनो᳚जवा॒ अव॑र॒ इन्द्र॑ आसीत् |

दे॒वा इद॑स्य हवि॒रद्य॑माय॒न्यो अर्व᳚न्तं प्रथ॒मो अ॒ध्यति॑ष्ठत् ||{1.163.9}, {1.22.7.9}, {2.3.12.4}
1712 ई॒र्मान्ता᳚सः॒ सिलि॑कमध्यमासः॒ सं शूर॑णासो दि॒व्यासो॒ अत्याः᳚ |

हं॒सा इ॑व श्रेणि॒शो य॑तन्ते॒ यदाक्षि॑षुर्दि॒व्यमज्म॒मश्वाः᳚ ||{1.163.10}, {1.22.7.10}, {2.3.12.5}
1713 तव॒ शरी᳚रं पतयि॒ष्ण्व᳚र्व॒न्तव॑ चि॒त्तं वात॑ इव॒ ध्रजी᳚मान् |

तव॒ शृङ्गा᳚णि॒ विष्ठि॑ता पुरु॒त्रार᳚ण्येषु॒ जर्भु॑राणा चरन्ति ||{1.163.11}, {1.22.7.11}, {2.3.13.1}
1714 उप॒ प्रागा॒च्छस॑नं वा॒ज्यर्वा᳚ देव॒द्रीचा॒ मन॑सा॒ दीध्या᳚नः |

अ॒जः पु॒रो नी᳚यते॒ नाभि॑र॒स्यानु॑ प॒श्चात्क॒वयो᳚ यन्ति रे॒भाः ||{1.163.12}, {1.22.7.12}, {2.3.13.2}
1715 उप॒ प्रागा᳚त्पर॒मं यत्स॒धस्थ॒मर्वाँ॒ अच्छा᳚ पि॒तरं᳚ मा॒तरं᳚ च |

अ॒द्या दे॒वाञ्जुष्ट॑तमो॒ हि ग॒म्या अथा शा᳚स्ते दा॒शुषे॒ वार्या᳚णि ||{1.163.13}, {1.22.7.13}, {2.3.13.3}
[164] (१-५२) द्विपञ्चाशदृचस्य सूक्तस्य औचथ्यो दीर्घतमा ऋषिः | (१-४१) प्रथमायेकचत्वारिंशदृचां विश्वे देवाः (४२) द्विचत्वारिंश्याः पूर्वार्धस्य वाक् उत्तरार्धस्य चापः (४३) त्रिचत्वारिंश्याः पूर्वार्धस्य शकधमः उत्तरार्धस्य च सोमः (४४) चतश्चत्वारिंश्याः केशिनः (अग्निः सूर्यो वायश्च) (४५) पञ्चचत्वारिंश्या वाक् (४६-४७) षट्चत्वारिंशीसप्तचत्वारिंश्योः सूयः (४८) अष्टचत्वारिंश्याः संवत्सरकालचक्रम् (४९) एकोनपञ्चाश्याः सरस्वती (५०) पञ्चाश्याः साध्याः (५१) एकपञ्चाश्याः सूयः पर्जन्याग्नी वा (५२) द्विपञ्चाश्याश्च सरस्वान् सूर्यो वा देवताः | (१-११, १३-१४, १६-२२, २४-२८, ३०-३५, ३७-४०, ४३-५०, ५२) प्रथमायेकादश! त्रयोदशीचतुर्दश्योः षोडश्यादिसप्तानां चतुर्विंश्यादिपञ्चानां त्रिंश्यादिषण्णां सप्तत्रिंश्यादिचतसृणां त्रिचत्वारिंश्याद्यष्टानां द्विपञ्चाश्याश्च त्रिष्टुप् (१२, १५, २३, २९, ३६, ४१) द्वादशीपञ्चदशीत्रयोविंश्येकोनत्रिंशीषविशं येकचत्वारिंशीनां जगती (४२) द्विचत्वारिंश्याः प्रस्तारप‌ङ्क्तिः (५१) एकपञ्चाश्याश्चानुष्टप् छन्दांसि ||
1716 अ॒स्य वा॒मस्य॑ पलि॒तस्य॒ होतु॒स्तस्य॒ भ्राता᳚ मध्य॒मो अ॒स्त्यश्नः॑ |

तृ॒तीयो॒ भ्राता᳚ घृ॒तपृ॑ष्ठो अ॒स्यात्रा᳚पश्यं वि॒श्पतिं᳚ स॒प्तपु॑त्रम् ||{1.164.1}, {1.22.8.1}, {2.3.14.1}
1717 स॒प्त यु᳚ञ्जन्ति॒ रथ॒मेक॑चक्र॒मेको॒ अश्वो᳚ वहति स॒प्तना᳚मा |

त्रि॒नाभि॑ च॒क्रम॒जर॑मन॒र्वं यत्रे॒मा विश्वा॒ भुव॒नाधि॑ त॒स्थुः ||{1.164.2}, {1.22.8.2}, {2.3.14.2}
1718 इ॒मं रथ॒मधि॒ ये स॒प्त त॒स्थुः स॒प्तच॑क्रं स॒प्त व॑ह॒न्त्यश्वाः᳚ |

स॒प्त स्वसा᳚रो अ॒भि सं न॑वन्ते॒ यत्र॒ गवां॒ निहि॑ता स॒प्त नाम॑ ||{1.164.3}, {1.22.8.3}, {2.3.14.3}
1719 को द॑दर्श प्रथ॒मं जाय॑मानमस्थ॒न्वन्तं॒ यद॑न॒स्था बिभ॑र्ति |

भूम्या॒ असु॒रसृ॑गा॒त्मा क्व॑ स्वि॒त्को वि॒द्वांस॒मुप॑ गा॒त्प्रष्टु॑मे॒तत् ||{1.164.4}, {1.22.8.4}, {2.3.14.4}
1720 पाकः॑ पृच्छामि॒ मन॒सावि॑जानन्दे॒वाना᳚मे॒ना निहि॑ता प॒दानि॑ |

व॒त्से ब॒ष्कयेऽधि॑ स॒प्त तन्तू॒न्वि त॑त्निरे क॒वय॒ ओत॒वा उ॑ ||{1.164.5}, {1.22.8.5}, {2.3.14.5}
1721 अचि॑कित्वाञ्चिकि॒तुष॑श्चि॒दत्र॑ क॒वीन्पृ॑च्छामि वि॒द्मने॒ न वि॒द्वान् |

वि यस्त॒स्तम्भ॒ षळि॒मा रजां᳚स्य॒जस्य॑ रू॒पे किमपि॑ स्वि॒देक᳚म् ||{1.164.6}, {1.22.8.6}, {2.3.15.1}
1722 इ॒ह ब्र॑वीतु॒ य ई᳚म॒ङ्ग वेदा॒स्य वा॒मस्य॒ निहि॑तं प॒दं वेः |

शी॒र्ष्णः क्षी॒रं दु॑ह्रते॒ गावो᳚ अस्य व॒व्रिं वसा᳚ना उद॒कं प॒दापुः॑ ||{1.164.7}, {1.22.8.7}, {2.3.15.2}
1723 मा॒ता पि॒तर॑मृ॒त आ ब॑भाज धी॒त्यग्रे॒ मन॑सा॒ सं हि ज॒ग्मे |

सा बी᳚भ॒त्सुर्गर्भ॑रसा॒ निवि॑द्धा॒ नम॑स्वन्त॒ इदु॑पवा॒कमी᳚युः ||{1.164.8}, {1.22.8.8}, {2.3.15.3}
1724 यु॒क्ता मा॒तासी᳚द्धु॒रि दक्षि॑णाया॒ अति॑ष्ठ॒द्गर्भो᳚ वृज॒नीष्व॒न्तः |

अमी᳚मेद्व॒त्सो अनु॒ गाम॑पश्यद्विश्वरू॒प्यं᳚ त्रि॒षु योज॑नेषु ||{1.164.9}, {1.22.8.9}, {2.3.15.4}
1725 ति॒स्रो मा॒तॄस्त्रीन्पि॒तॄन्बिभ्र॒देक॑ ऊ॒र्ध्वस्त॑स्थौ॒ नेमव॑ ग्लापयन्ति |

म॒न्त्रय᳚न्ते दि॒वो अ॒मुष्य॑ पृ॒ष्ठे वि॑श्व॒विदं॒ वाच॒मवि॑श्वमिन्वाम् ||{1.164.10}, {1.22.8.10}, {2.3.15.5}
1726 द्वाद॑शारं न॒हि तज्जरा᳚य॒ वर्व॑र्ति च॒क्रं परि॒ द्यामृ॒तस्य॑ |

आ पु॒त्रा अ॑ग्ने मिथु॒नासो॒ अत्र॑ स॒प्त श॒तानि॑ विंश॒तिश्च॑ तस्थुः ||{1.164.11}, {1.22.8.11}, {2.3.16.1}
1727 पञ्च॑पादं पि॒तरं॒ द्वाद॑शाकृतिं दि॒व आ᳚हुः॒ परे॒ अर्धे᳚ पुरी॒षिण᳚म् |

अथे॒मे अ॒न्य उप॑रे विचक्ष॒णं स॒प्तच॑क्रे॒ षळ॑र आहु॒रर्पि॑तम् ||{1.164.12}, {1.22.8.12}, {2.3.16.2}
1728 पञ्चा᳚रे च॒क्रे प॑रि॒वर्त॑माने॒ तस्मि॒न्ना त॑स्थु॒र्भुव॑नानि॒ विश्वा᳚ |

तस्य॒ नाक्ष॑स्तप्यते॒ भूरि॑भारः स॒नादे॒व न शी᳚र्यते॒ सना᳚भिः ||{1.164.13}, {1.22.8.13}, {2.3.16.3}
1729 सने᳚मि च॒क्रम॒जरं॒ वि वा᳚वृत उत्ता॒नायां॒ दश॑ यु॒क्ता व॑हन्ति |

सूर्य॑स्य॒ चक्षू॒ रज॑सै॒त्यावृ॑तं॒ तस्मि॒न्नार्पि॑ता॒ भुव॑नानि॒ विश्वा᳚ ||{1.164.14}, {1.22.8.14}, {2.3.16.4}
1730 सा॒कं॒जानां᳚ स॒प्तथ॑माहुरेक॒जं षळिद्य॒मा ऋष॑यो देव॒जा इति॑ |

तेषा᳚मि॒ष्टानि॒ विहि॑तानि धाम॒शः स्था॒त्रे रे᳚जन्ते॒ विकृ॑तानि रूप॒शः ||{1.164.15}, {1.22.8.15}, {2.3.16.5}
1731 स्त्रियः॑ स॒तीस्ताँ उ॑ मे पुं॒स आ᳚हुः॒ पश्य॑दक्ष॒ण्वान्न वि चे᳚तद॒न्धः |

क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ||{1.164.16}, {1.22.8.16}, {2.3.17.1}
1732 अ॒वः परे᳚ण प॒र ए॒नाव॑रेण प॒दा व॒त्सं बिभ्र॑ती॒ गौरुद॑स्थात् |

सा क॒द्रीची॒ कं स्वि॒दर्धं॒ परा᳚गा॒त्क्व॑ स्वित्सूते न॒हि यू॒थे अ॒न्तः ||{1.164.17}, {1.22.8.17}, {2.3.17.2}
1733 अ॒वः परे᳚ण पि॒तरं॒ यो अ॑स्यानु॒वेद॑ प॒र ए॒नाव॑रेण |

क॒वी॒यमा᳚नः॒ क इ॒ह प्र वो᳚चद्दे॒वं मनः॒ कुतो॒ अधि॒ प्रजा᳚तम् ||{1.164.18}, {1.22.8.18}, {2.3.17.3}
1734 ये अ॒र्वाञ्च॒स्ताँ उ॒ परा᳚च आहु॒र्ये परा᳚ञ्च॒स्ताँ उ॑ अ॒र्वाच॑ आहुः |

इन्द्र॑श्च॒ या च॒क्रथुः॑ सोम॒ तानि॑ धु॒रा न यु॒क्ता रज॑सो वहन्ति ||{1.164.19}, {1.22.8.19}, {2.3.17.4}
1735 द्वा सु॑प॒र्णा स॒युजा॒ सखा᳚या समा॒नं वृ॒क्षं परि॑ षस्वजाते |

तयो᳚र॒न्यः पिप्प॑लं स्वा॒द्वत्त्यन॑श्नन्न॒न्यो अ॒भि चा᳚कशीति ||{1.164.20}, {1.22.8.20}, {2.3.17.5}
1736 यत्रा᳚ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा᳚भि॒स्वर᳚न्ति |

इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीरः॒ पाक॒मत्रा वि॑वेश ||{1.164.21}, {1.22.8.21}, {2.3.18.1}
1737 यस्मि᳚न्वृ॒क्षे म॒ध्वदः॑ सुप॒र्णा नि॑वि॒शन्ते॒ सुव॑ते॒ चाधि॒ विश्वे᳚ |

तस्येदा᳚हुः॒ पिप्प॑लं स्वा॒द्वग्रे॒ तन्नोन्न॑श॒द्यः पि॒तरं॒ न वेद॑ ||{1.164.22}, {1.22.8.22}, {2.3.18.2}
1738 यद्गा᳚य॒त्रे अधि॑ गाय॒त्रमाहि॑तं॒ त्रैष्टु॑भाद्वा॒ त्रैष्टु॑भं नि॒रत॑क्षत |

यद्वा॒ जग॒ज्जग॒त्याहि॑तं प॒दं य इत्तद्वि॒दुस्ते अ॑मृत॒त्वमा᳚नशुः ||{1.164.23}, {1.22.8.23}, {2.3.18.3}
1739 गा॒य॒त्रेण॒ प्रति॑ मिमीते अ॒र्कम॒र्केण॒ साम॒ त्रैष्टु॑भेन वा॒कम् |

वा॒केन॑ वा॒कं द्वि॒पदा॒ चतु॑ष्पदा॒क्षरे᳚ण मिमते स॒प्त वाणीः᳚ ||{1.164.24}, {1.22.8.24}, {2.3.18.4}
1740 जग॑ता॒ सिन्धुं᳚ दि॒व्य॑स्तभायद्रथंत॒रे सूर्यं॒ पर्य॑पश्यत् |

गा॒य॒त्रस्य॑ स॒मिध॑स्ति॒स्र आ᳚हु॒स्ततो᳚ म॒ह्ना प्र रि॑रिचे महि॒त्वा ||{1.164.25}, {1.22.8.25}, {2.3.18.5}
1741 उप॑ ह्वये सु॒दुघां᳚ धे॒नुमे॒तां सु॒हस्तो᳚ गो॒धुगु॒त दो᳚हदेनाम् |

श्रेष्ठं᳚ स॒वं स॑वि॒ता सा᳚विषन्नो॒ऽभी᳚द्धो घ॒र्मस्तदु॒ षु प्र वो᳚चम् ||{1.164.26}, {1.22.8.26}, {2.3.19.1}
1742 हि॒ङ्कृ॒ण्व॒ती व॑सु॒पत्नी॒ वसू᳚नां व॒त्समि॒च्छन्ती॒ मन॑सा॒भ्यागा᳚त् |

दु॒हाम॒श्विभ्यां॒ पयो᳚ अ॒घ्न्येयं सा व॑र्धतां मह॒ते सौभ॑गाय ||{1.164.27}, {1.22.8.27}, {2.3.19.2}
1743 गौर॑मीमे॒दनु॑ व॒त्सं मि॒षन्तं᳚ मू॒र्धानं॒ हिङ्ङ॑कृणो॒न्मात॒वा उ॑ |

सृक्वा᳚णं घ॒र्मम॒भि वा᳚वशा॒ना मिमा᳚ति मा॒युं पय॑ते॒ पयो᳚भिः ||{1.164.28}, {1.22.8.28}, {2.3.19.3}
1744 अ॒यं स शि᳚ङ्क्ते॒ येन॒ गौर॒भीवृ॑ता॒ मिमा᳚ति मा॒युं ध्व॒सना॒वधि॑ श्रि॒ता |

सा चि॒त्तिभि॒र्नि हि च॒कार॒ मर्त्यं᳚ वि॒द्युद्भव᳚न्ती॒ प्रति॑ व॒व्रिमौ᳚हत ||{1.164.29}, {1.22.8.29}, {2.3.19.4}
1745 अ॒नच्छ॑ये तु॒रगा᳚तु जी॒वमेज॑द्ध्रु॒वं मध्य॒ आ प॒स्त्या᳚नाम् |

जी॒वो मृ॒तस्य॑ चरति स्व॒धाभि॒रम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः ||{1.164.30}, {1.22.8.30}, {2.3.19.5}
1746 अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् |

स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ||{1.164.31}, {1.22.8.31}, {2.3.20.1}
1747 य ईं᳚ च॒कार॒ न सो अ॒स्य वे᳚द॒ य ईं᳚ द॒दर्श॒ हिरु॒गिन्नु तस्मा᳚त् |

स मा॒तुर्योना॒ परि॑वीतो अ॒न्तर्ब॑हुप्र॒जा निरृ॑ति॒मा वि॑वेश ||{1.164.32}, {1.22.8.32}, {2.3.20.2}
1748 द्यौर्मे᳚ पि॒ता ज॑नि॒ता नाभि॒रत्र॒ बन्धु᳚र्मे मा॒ता पृ॑थि॒वी म॒हीयम् |

उ॒त्ता॒नयो᳚श्च॒म्वो॒३॑(ओ॒)'र्योनि॑र॒न्तरत्रा᳚ पि॒ता दु॑हि॒तुर्गर्भ॒माधा᳚त् ||{1.164.33}, {1.22.8.33}, {2.3.20.3}
1749 पृ॒च्छामि॑ त्वा॒ पर॒मन्तं᳚ पृथि॒व्याः पृ॒च्छामि॒ यत्र॒ भुव॑नस्य॒ नाभिः॑ |

पृ॒च्छामि॑ त्वा॒ वृष्णो॒ अश्व॑स्य॒ रेतः॑ पृ॒च्छामि॑ वा॒चः प॑र॒मं व्यो᳚म ||{1.164.34}, {1.22.8.34}, {2.3.20.4}
1750 इ॒यं वेदिः॒ परो॒ अन्तः॑ पृथि॒व्या अ॒यं य॒ज्ञो भुव॑नस्य॒ नाभिः॑ |

अ॒यं सोमो॒ वृष्णो॒ अश्व॑स्य॒ रेतो᳚ ब्र॒ह्मायं वा॒चः प॑र॒मं व्यो᳚म ||{1.164.35}, {1.22.8.35}, {2.3.20.5}
1751 स॒प्तार्ध॑ग॒र्भा भुव॑नस्य॒ रेतो॒ विष्णो᳚स्तिष्ठन्ति प्र॒दिशा॒ विध᳚र्मणि |

ते धी॒तिभि॒र्मन॑सा॒ ते वि॑प॒श्चितः॑ परि॒भुवः॒ परि॑ भवन्ति वि॒श्वतः॑ ||{1.164.36}, {1.22.8.36}, {2.3.21.1}
1752 न वि जा᳚नामि॒ यदि॑वे॒दमस्मि॑ नि॒ण्यः संन॑द्धो॒ मन॑सा चरामि |

य॒दा माग᳚न्प्रथम॒जा ऋ॒तस्यादिद्वा॒चो अ॑श्नुवे भा॒गम॒स्याः ||{1.164.37}, {1.22.8.37}, {2.3.21.2}
1753 अपा॒ङ्प्राङे᳚ति स्व॒धया᳚ गृभी॒तोऽम॑र्त्यो॒ मर्त्ये᳚ना॒ सयो᳚निः |

ता शश्व᳚न्ता विषू॒चीना᳚ वि॒यन्ता॒ न्य१॑(अ॒)'न्यं चि॒क्युर्न नि चि॑क्युर॒न्यम् ||{1.164.38}, {1.22.8.38}, {2.3.21.3}
1754 ऋ॒चो अ॒क्षरे᳚ पर॒मे व्यो᳚म॒न्यस्मि᳚न्दे॒वा अधि॒ विश्वे᳚ निषे॒दुः |

यस्तन्न वेद॒ किमृ॒चा क॑रिष्यति॒ य इत्तद्वि॒दुस्त इ॒मे समा᳚सते ||{1.164.39}, {1.22.8.39}, {2.3.21.4}
1755 सू॒य॒व॒साद्भग॑वती॒ हि भू॒या अथो᳚ व॒यं भग॑वन्तः स्याम |

अ॒द्धि तृण॑मघ्न्ये विश्व॒दानीं॒ पिब॑ शु॒द्धमु॑द॒कमा॒चर᳚न्ती ||{1.164.40}, {1.22.8.40}, {2.3.21.5}
1756 गौ॒रीर्मि॑माय सलि॒लानि॒ तक्ष॒त्येक॑पदी द्वि॒पदी॒ सा चतु॑ष्पदी |

अ॒ष्टाप॑दी॒ नव॑पदी बभू॒वुषी᳚ स॒हस्रा᳚क्षरा पर॒मे व्यो᳚मन् ||{1.164.41}, {1.22.8.41}, {2.3.22.1}
1757 तस्याः᳚ समु॒द्रा अधि॒ वि क्ष॑रन्ति॒ तेन॑ जीवन्ति प्र॒दिश॒श्चत॑स्रः |

ततः॑ क्षरत्य॒क्षरं॒ तद्विश्व॒मुप॑ जीवति ||{1.164.42}, {1.22.8.42}, {2.3.22.2}
1758 श॒क॒मयं᳚ धू॒ममा॒राद॑पश्यं विषू॒वता᳚ प॒र ए॒नाव॑रेण |

उ॒क्षाणं॒ पृश्नि॑मपचन्त वी॒रास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् ||{1.164.43}, {1.22.8.43}, {2.3.22.3}
1759 त्रयः॑ के॒शिन॑ ऋतु॒था वि च॑क्षते संवत्स॒रे व॑पत॒ एक॑ एषाम् |

विश्व॒मेको᳚ अ॒भि च॑ष्टे॒ शची᳚भि॒र्ध्राजि॒रेक॑स्य ददृशे॒ न रू॒पम् ||{1.164.44}, {1.22.8.44}, {2.3.22.4}
1760 च॒त्वारि॒ वाक्परि॑मिता प॒दानि॒ तानि॑ विदुर्ब्राह्म॒णा ये म॑नी॒षिणः॑ |

गुहा॒ त्रीणि॒ निहि॑ता॒ नेङ्ग॑यन्ति तु॒रीयं᳚ वा॒चो म॑नु॒ष्या᳚ वदन्ति ||{1.164.45}, {1.22.8.45}, {2.3.22.5}
1761 इन्द्रं᳚ मि॒त्रं वरु॑णम॒ग्निमा᳚हु॒रथो᳚ दि॒व्यः स सु॑प॒र्णो ग॒रुत्मा॑न् |

एकं॒ सद्विप्रा᳚ बहु॒धा व॑दन्त्य॒ग्निं य॒मं मा᳚त॒रिश्वा᳚नमाहुः ||{1.164.46}, {1.22.8.46}, {2.3.22.6}
1762 कृ॒ष्णं नि॒यानं॒ हर॑यः सुप॒र्णा अ॒पो वसा᳚ना॒ दिव॒मुत्प॑तन्ति |

त आव॑वृत्र॒न्सद॑नादृ॒तस्यादिद्घृ॒तेन॑ पृथि॒वी व्यु॑द्यते ||{1.164.47}, {1.22.8.47}, {2.3.23.1}
1763 द्वाद॑श प्र॒धय॑श्च॒क्रमेकं॒ त्रीणि॒ नभ्या᳚नि॒ क उ॒ तच्चि॑केत |

तस्मि᳚न्सा॒कं त्रि॑श॒ता न श॒ङ्कवो᳚ऽर्पि॒ताः ष॒ष्टिर्न च॑लाच॒लासः॑ ||{1.164.48}, {1.22.8.48}, {2.3.23.2}
1764 यस्ते॒ स्तनः॑ शश॒यो यो म॑यो॒भूर्येन॒ विश्वा॒ पुष्य॑सि॒ वार्या᳚णि |

यो र॑त्न॒धा व॑सु॒विद्यः सु॒दत्रः॒ सर॑स्वति॒ तमि॒ह धात॑वे कः ||{1.164.49}, {1.22.8.49}, {2.3.23.3}
1765 य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |

ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{1.164.50}, {1.22.8.50}, {2.3.23.4}
1766 स॒मा॒नमे॒तदु॑द॒कमुच्चैत्यव॒ चाह॑भिः |

भूमिं᳚ प॒र्जन्या॒ जिन्व᳚न्ति॒ दिवं᳚ जिन्वन्त्य॒ग्नयः॑ ||{1.164.51}, {1.22.8.51}, {2.3.23.5}
1767 दि॒व्यं सु॑प॒र्णं वा᳚य॒सं बृ॒हन्त॑म॒पां गर्भं᳚ दर्श॒तमोष॑धीनाम् |

अ॒भी॒प॒तो वृ॒ष्टिभि॑स्त॒र्पय᳚न्तं॒ सर॑स्वन्त॒मव॑से जोहवीमि ||{1.164.52}, {1.22.8.52}, {2.3.23.6}
[165] (१-१५) पञ्चदशर्चस्य सूक्तस्य (१-२, ४, ६, ८, १०-१२) प्रथमाद्वितीययोजृचोश्चतुर्थीषष्ठ्यष्टमीनां दशम्यादितृचस्य चेन्द्रः (३, ५, ७, ९) तृतीयापञ्चमीसप्तमीनवमीनां मरुतः (१३-१५) त्रयोदश्यादितृचस्य च मैत्रावरुणिरगस्त्य ऋषयः मरुत्वानिन्द्रो देवता | त्रिष्टुप् छन्दः ||
1768 कया᳚ शु॒भा सव॑यसः॒ सनी᳚ळाः समा॒न्या म॒रुतः॒ सं मि॑मिक्षुः |

कया᳚ म॒ती कुत॒ एता᳚स ए॒तेऽर्च᳚न्ति॒ शुष्मं॒ वृष॑णो वसू॒या ||{1.165.1}, {1.23.1.1}, {2.3.24.1}
1769 कस्य॒ ब्रह्मा᳚णि जुजुषु॒र्युवा᳚नः॒ को अ॑ध्व॒रे म॒रुत॒ आ व॑वर्त |

श्ये॒नाँ इ॑व॒ ध्रज॑तो अ॒न्तरि॑क्षे॒ केन॑ म॒हा मन॑सा रीरमाम ||{1.165.2}, {1.23.1.2}, {2.3.24.2}
1770 कुत॒स्त्वमि᳚न्द्र॒ माहि॑नः॒ सन्नेको᳚ यासि सत्पते॒ किं त॑ इ॒त्था |

सं पृ॑च्छसे समरा॒णः शु॑भा॒नैर्वो॒चेस्तन्नो᳚ हरिवो॒ यत्ते᳚ अ॒स्मे ||{1.165.3}, {1.23.1.3}, {2.3.24.3}
1771 ब्रह्मा᳚णि मे म॒तयः॒ शं सु॒तासः॒ शुष्म॑ इयर्ति॒ प्रभृ॑तो मे॒ अद्रिः॑ |

आ शा᳚सते॒ प्रति॑ हर्यन्त्यु॒क्थेमा हरी᳚ वहत॒स्ता नो॒ अच्छ॑ ||{1.165.4}, {1.23.1.4}, {2.3.24.4}
1772 अतो᳚ व॒यम᳚न्त॒मेभि᳚र्युजा॒नाः स्वक्ष॑त्रेभिस्त॒न्व१॑(अ॒)ः शुम्भ॑मानाः |

महो᳚भि॒रेताँ॒ उप॑ युज्महे॒ न्विन्द्र॑ स्व॒धामनु॒ हि नो᳚ ब॒भूथ॑ ||{1.165.5}, {1.23.1.5}, {2.3.24.5}
1773 क्व१॑(अ॒) स्या वो᳚ मरुतः स्व॒धासी॒द्यन्मामेकं᳚ स॒मध॑त्ताहि॒हत्ये᳚ |

अ॒हं ह्यु१॑(उ॒)ग्रस्त॑वि॒षस्तुवि॑ष्मा॒न्विश्व॑स्य॒ शत्रो॒रन॑मं वध॒स्नैः ||{1.165.6}, {1.23.1.6}, {2.3.25.1}
1774 भूरि॑ चकर्थ॒ युज्ये᳚भिर॒स्मे स॑मा॒नेभि᳚र्वृषभ॒ पौंस्ये᳚भिः |

भूरी᳚णि॒ हि कृ॒णवा᳚मा शवि॒ष्ठेन्द्र॒ क्रत्वा᳚ मरुतो॒ यद्वशा᳚म ||{1.165.7}, {1.23.1.7}, {2.3.25.2}
1775 वधीं᳚ वृ॒त्रं म॑रुत इन्द्रि॒येण॒ स्वेन॒ भामे᳚न तवि॒षो ब॑भू॒वान् |

अ॒हमे॒ता मन॑वे वि॒श्वश्च᳚न्द्राः सु॒गा अ॒पश्च॑कर॒ वज्र॑बाहुः ||{1.165.8}, {1.23.1.8}, {2.3.25.3}
1776 अनु॑त्त॒मा ते᳚ मघव॒न्नकि॒र्नु न त्वावाँ᳚ अस्ति दे॒वता॒ विदा᳚नः |

न जाय॑मानो॒ नश॑ते॒ न जा॒तो यानि॑ करि॒ष्या कृ॑णु॒हि प्र॑वृद्ध ||{1.165.9}, {1.23.1.9}, {2.3.25.4}
1777 एक॑स्य चिन्मे वि॒भ्व१॑(अ॒)स्त्वोजो॒ या नु द॑धृ॒ष्वान्कृ॒णवै᳚ मनी॒षा |

अ॒हं ह्यु१॑(उ॒)ग्रो म॑रुतो॒ विदा᳚नो॒ यानि॒ च्यव॒मिन्द्र॒ इदी᳚श एषाम् ||{1.165.10}, {1.23.1.10}, {2.3.25.5}
1778 अम᳚न्दन्मा मरुतः॒ स्तोमो॒ अत्र॒ यन्मे᳚ नरः॒ श्रुत्यं॒ ब्रह्म॑ च॒क्र |

इन्द्रा᳚य॒ वृष्णे॒ सुम॑खाय॒ मह्यं॒ सख्ये॒ सखा᳚यस्त॒न्वे᳚ त॒नूभिः॑ ||{1.165.11}, {1.23.1.11}, {2.3.26.1}
1779 ए॒वेदे॒ते प्रति॑ मा॒ रोच॑माना॒ अने᳚द्यः॒ श्रव॒ एषो॒ दधा᳚नाः |

सं॒चक्ष्या᳚ मरुतश्च॒न्द्रव᳚र्णा॒ अच्छा᳚न्त मे छ॒दया᳚था च नू॒नम् ||{1.165.12}, {1.23.1.12}, {2.3.26.2}
1780 को न्वत्र॑ मरुतो मामहे वः॒ प्र या᳚तन॒ सखीँ॒रच्छा᳚ सखायः |

मन्मा᳚नि चित्रा अपिवा॒तय᳚न्त ए॒षां भू᳚त॒ नवे᳚दा म ऋ॒ताना᳚म् ||{1.165.13}, {1.23.1.13}, {2.3.26.3}
1781 आ यद्दु॑व॒स्याद्दु॒वसे॒ न का॒रुर॒स्माञ्च॒क्रे मा॒न्यस्य॑ मे॒धा |

ओ षु व॑र्त्त मरुतो॒ विप्र॒मच्छे॒मा ब्रह्मा᳚णि जरि॒ता वो᳚ अर्चत् ||{1.165.14}, {1.23.1.14}, {2.3.26.4}
1782 ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.165.15}, {1.23.1.15}, {2.3.26.5}
[166] (१-१५) पञ्चदर्शस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | मरुतो देवताः | (१-१३) प्रथमादित्रयोदशों जगती (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
1783 तन्नु वो᳚चाम रभ॒साय॒ जन्म॑ने॒ पूर्वं᳚ महि॒त्वं वृ॑ष॒भस्य॑ के॒तवे᳚ |

ऐ॒धेव॒ याम᳚न्मरुतस्तुविष्वणो यु॒धेव॑ शक्रास्तवि॒षाणि॑ कर्तन ||{1.166.1}, {1.23.2.1}, {2.4.1.1}
1784 नित्यं॒ न सू॒नुं मधु॒ बिभ्र॑त॒ उप॒ क्रीळ᳚न्ति क्री॒ळा वि॒दथे᳚षु॒ घृष्व॑यः |

नक्ष᳚न्ति रु॒द्रा अव॑सा नम॒स्विनं॒ न म॑र्धन्ति॒ स्वत॑वसो हवि॒ष्कृत᳚म् ||{1.166.2}, {1.23.2.2}, {2.4.1.2}
1785 यस्मा॒ ऊमा᳚सो अ॒मृता॒ अरा᳚सत रा॒यस्पोषं᳚ च ह॒विषा᳚ ददा॒शुषे᳚ |

उ॒क्षन्त्य॑स्मै म॒रुतो᳚ हि॒ता इ॑व पु॒रू रजां᳚सि॒ पय॑सा मयो॒भुवः॑ ||{1.166.3}, {1.23.2.3}, {2.4.1.3}
1786 आ ये रजां᳚सि॒ तवि॑षीभि॒रव्य॑त॒ प्र व॒ एवा᳚सः॒ स्वय॑तासो अध्रजन् |

भय᳚न्ते॒ विश्वा॒ भुव॑नानि ह॒र्म्या चि॒त्रो वो॒ यामः॒ प्रय॑तास्वृ॒ष्टिषु॑ ||{1.166.4}, {1.23.2.4}, {2.4.1.4}
1787 यत्त्वे॒षया᳚मा न॒दय᳚न्त॒ पर्व॑तान्दि॒वो वा᳚ पृ॒ष्ठं नर्या॒ अचु॑च्यवुः |

विश्वो᳚ वो॒ अज्म᳚न्भयते॒ वन॒स्पती᳚ रथी॒यन्ती᳚व॒ प्र जि॑हीत॒ ओष॑धिः ||{1.166.5}, {1.23.2.5}, {2.4.1.5}
1788 यू॒यं न॑ उग्रा मरुतः सुचे॒तुनारि॑ष्टग्रामाः सुम॒तिं पि॑पर्तन |

यत्रा᳚ वो दि॒द्युद्रद॑ति॒ क्रिवि॑र्दती रि॒णाति॑ प॒श्वः सुधि॑तेव ब॒र्हणा᳚ ||{1.166.6}, {1.23.2.6}, {2.4.2.1}
1789 प्र स्क॒म्भदे᳚ष्णा अनव॒भ्ररा᳚धसोऽलातृ॒णासो᳚ वि॒दथे᳚षु॒ सुष्टु॑ताः |

अर्च᳚न्त्य॒र्कं म॑दि॒रस्य॑ पी॒तये᳚ वि॒दुर्वी॒रस्य॑ प्रथ॒मानि॒ पौंस्या᳚ ||{1.166.7}, {1.23.2.7}, {2.4.2.2}
1790 श॒तभु॑जिभि॒स्तम॒भिह्रु॑तेर॒घात्पू॒र्भी र॑क्षता मरुतो॒ यमाव॑त |

जनं॒ यमु॑ग्रास्तवसो विरप्शिनः पा॒थना॒ शंसा॒त्तन॑यस्य पु॒ष्टिषु॑ ||{1.166.8}, {1.23.2.8}, {2.4.2.3}
1791 विश्वा᳚नि भ॒द्रा म॑रुतो॒ रथे᳚षु वो मिथ॒स्पृध्ये᳚व तवि॒षाण्याहि॑ता |

अंसे॒ष्वा वः॒ प्रप॑थेषु खा॒दयोऽक्षो᳚ वश्च॒क्रा स॒मया॒ वि वा᳚वृते ||{1.166.9}, {1.23.2.9}, {2.4.2.4}
1792 भूरी᳚णि भ॒द्रा नर्ये᳚षु बा॒हुषु॒ वक्ष॑स्सु रु॒क्मा र॑भ॒सासो᳚ अ॒ञ्जयः॑ |

अंसे॒ष्वेताः᳚ प॒विषु॑ क्षु॒रा अधि॒ वयो॒ न प॒क्षान्व्यनु॒ श्रियो᳚ धिरे ||{1.166.10}, {1.23.2.10}, {2.4.2.5}
1793 म॒हान्तो᳚ म॒ह्ना वि॒भ्वो॒३॑(ओ॒) विभू᳚तयो दूरे॒दृशो॒ ये दि॒व्या इ॑व॒ स्तृभिः॑ |

म॒न्द्राः सु॑जि॒ह्वाः स्वरि॑तार आ॒सभिः॒ सम्मि॑श्ला॒ इन्द्रे᳚ म॒रुतः॑ परि॒ष्टुभः॑ ||{1.166.11}, {1.23.2.11}, {2.4.3.1}
1794 तद्वः॑ सुजाता मरुतो महित्व॒नं दी॒र्घं वो᳚ दा॒त्रमदि॑तेरिव व्र॒तम् |

इन्द्र॑श्च॒न त्यज॑सा॒ वि ह्रु॑णाति॒ तज्जना᳚य॒ यस्मै᳚ सु॒कृते॒ अरा᳚ध्वम् ||{1.166.12}, {1.23.2.12}, {2.4.3.2}
1795 तद्वो᳚ जामि॒त्वं म॑रुतः॒ परे᳚ यु॒गे पु॒रू यच्छंस॑ममृतास॒ आव॑त |

अ॒या धि॒या मन॑वे श्रु॒ष्टिमाव्या᳚ सा॒कं नरो᳚ दं॒सनै॒रा चि॑कित्रिरे ||{1.166.13}, {1.23.2.13}, {2.4.3.3}
1796 येन॑ दी॒र्घं म॑रुतः शू॒शवा᳚म यु॒ष्माके᳚न॒ परी᳚णसा तुरासः |

आ यत्त॒तन᳚न्वृ॒जने॒ जना᳚स ए॒भिर्य॒ज्ञेभि॒स्तद॒भीष्टि॑मश्याम् ||{1.166.14}, {1.23.2.14}, {2.4.3.4}
1797 ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.166.15}, {1.23.2.15}, {2.4.3.5}
[167] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१) प्रथमर्च इन्द्रः (२-११) द्वितीयादिदशानाञ्च मरुतो देवताः | त्रिष्टुप् छन्दः ||
1798 स॒हस्रं᳚ त इन्द्रो॒तयो᳚ नः स॒हस्र॒मिषो᳚ हरिवो गू॒र्तत॑माः |

स॒हस्रं॒ रायो᳚ माद॒यध्यै᳚ सह॒स्रिण॒ उप॑ नो यन्तु॒ वाजाः᳚ ||{1.167.1}, {1.23.3.1}, {2.4.4.1}
1799 आ नोऽवो᳚भिर्म॒रुतो᳚ या॒न्त्वच्छा॒ ज्येष्ठे᳚भिर्वा बृ॒हद्दि॑वैः सुमा॒याः |

अध॒ यदे᳚षां नि॒युतः॑ पर॒माः स॑मु॒द्रस्य॑ चिद्ध॒नय᳚न्त पा॒रे ||{1.167.2}, {1.23.3.2}, {2.4.4.2}
1800 मि॒म्यक्ष॒ येषु॒ सुधि॑ता घृ॒ताची॒ हिर᳚ण्यनिर्णि॒गुप॑रा॒ न ऋ॒ष्टिः |

गुहा॒ चर᳚न्ती॒ मनु॑षो॒ न योषा᳚ स॒भाव॑ती विद॒थ्ये᳚व॒ सं वाक् ||{1.167.3}, {1.23.3.3}, {2.4.4.3}
1801 परा᳚ शु॒भ्रा अ॒यासो᳚ य॒व्या सा᳚धार॒ण्येव॑ म॒रुतो᳚ मिमिक्षुः |

न रो᳚द॒सी अप॑ नुदन्त घो॒रा जु॒षन्त॒ वृधं᳚ स॒ख्याय॑ दे॒वाः ||{1.167.4}, {1.23.3.4}, {2.4.4.4}
1802 जोष॒द्यदी᳚मसु॒र्या᳚ स॒चध्यै॒ विषि॑तस्तुका रोद॒सी नृ॒मणाः᳚ |

आ सू॒र्येव॑ विध॒तो रथं᳚ गात्त्वे॒षप्र॑तीका॒ नभ॑सो॒ नेत्या ||{1.167.5}, {1.23.3.5}, {2.4.4.5}
1803 आस्था᳚पयन्त युव॒तिं युवा᳚नः शु॒भे निमि॑श्लां वि॒दथे᳚षु प॒ज्राम् |

अ॒र्को यद्वो᳚ मरुतो ह॒विष्मा॒न्गाय॑द्गा॒थं सु॒तसो᳚मो दुव॒स्यन् ||{1.167.6}, {1.23.3.6}, {2.4.5.1}
1804 प्र तं वि॑वक्मि॒ वक्म्यो॒ य ए᳚षां म॒रुतां᳚ महि॒मा स॒त्यो अस्ति॑ |

सचा॒ यदीं॒ वृष॑मणा अहं॒युः स्थि॒रा चि॒ज्जनी॒र्वह॑ते सुभा॒गाः ||{1.167.7}, {1.23.3.7}, {2.4.5.2}
1805 पान्ति॑ मि॒त्रावरु॑णावव॒द्याच्चय॑त ईमर्य॒मो अप्र॑शस्तान् |

उ॒त च्य॑वन्ते॒ अच्यु॑ता ध्रु॒वाणि॑ वावृ॒ध ईं᳚ मरुतो॒ दाति॑वारः ||{1.167.8}, {1.23.3.8}, {2.4.5.3}
1806 न॒ही नु वो᳚ मरुतो॒ अन्त्य॒स्मे आ॒रात्ता᳚च्चि॒च्छव॑सो॒ अन्त॑मा॒पुः |

ते धृ॒ष्णुना॒ शव॑सा शूशु॒वांसोऽर्णो॒ न द्वेषो᳚ धृष॒ता परि॑ ष्ठुः ||{1.167.9}, {1.23.3.9}, {2.4.5.4}
1807 व॒यम॒द्येन्द्र॑स्य॒ प्रेष्ठा᳚ व॒यं श्वो वो᳚चेमहि सम॒र्ये |

व॒यं पु॒रा महि॑ च नो॒ अनु॒ द्यून्तन्न॑ ऋभु॒क्षा न॒रामनु॑ ष्यात् ||{1.167.10}, {1.23.3.10}, {2.4.5.5}
1808 ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.167.11}, {1.23.3.11}, {2.4.5.6}
[168] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | मरुतो देवताः | (१-७) प्रथमादिसप्ता जगती (८-१०) अष्टम्यादितृचस्य च त्रिष्टुप् छन्दसी ||
1809 य॒ज्ञाय॑ज्ञा वः सम॒ना तु॑तु॒र्वणि॒र्धियं᳚धियं वो देव॒या उ॑ दधिध्वे |

आ वो॒ऽर्वाचः॑ सुवि॒ताय॒ रोद॑स्योर्म॒हे व॑वृत्या॒मव॑से सुवृ॒क्तिभिः॑ ||{1.168.1}, {1.23.4.1}, {2.4.6.1}
1810 व॒व्रासो॒ न ये स्व॒जाः स्वत॑वस॒ इषं॒ स्व॑रभि॒जाय᳚न्त॒ धूत॑यः |

स॒ह॒स्रिया᳚सो अ॒पां नोर्मय॑ आ॒सा गावो॒ वन्द्या᳚सो॒ नोक्षणः॑ ||{1.168.2}, {1.23.4.2}, {2.4.6.2}
1811 सोमा᳚सो॒ न ये सु॒तास्तृ॒प्तांश॑वो हृ॒त्सु पी॒तासो᳚ दु॒वसो॒ नास॑ते |

ऐषा॒मंसे᳚षु र॒म्भिणी᳚व रारभे॒ हस्ते᳚षु खा॒दिश्च॑ कृ॒तिश्च॒ सं द॑धे ||{1.168.3}, {1.23.4.3}, {2.4.6.3}
1812 अव॒ स्वयु॑क्ता दि॒व आ वृथा᳚ ययु॒रम॑र्त्याः॒ कश॑या चोदत॒ त्मना᳚ |

अ॒रे॒णव॑स्तुविजा॒ता अ॑चुच्यवुर्दृ॒ळ्हानि॑ चिन्म॒रुतो॒ भ्राज॑दृष्टयः ||{1.168.4}, {1.23.4.4}, {2.4.6.4}
1813 को वो॒ऽन्तर्म॑रुत ऋष्टिविद्युतो॒ रेज॑ति॒ त्मना॒ हन्वे᳚व जि॒ह्वया᳚ |

ध॒न्व॒च्युत॑ इ॒षां न याम॑नि पुरु॒प्रैषा᳚ अह॒न्यो॒३॑(ओ॒) नैत॑शः ||{1.168.5}, {1.23.4.5}, {2.4.6.5}
1814 क्व॑ स्विद॒स्य रज॑सो म॒हस्परं॒ क्वाव॑रं मरुतो॒ यस्मि᳚न्नाय॒य |

यच्च्या॒वय॑थ विथु॒रेव॒ संहि॑तं॒ व्यद्रि॑णा पतथ त्वे॒षम᳚र्ण॒वम् ||{1.168.6}, {1.23.4.6}, {2.4.7.1}
1815 सा॒तिर्न वोऽम॑वती॒ स्व᳚र्वती त्वे॒षा विपा᳚का मरुतः॒ पिपि॑ष्वती |

भ॒द्रा वो᳚ रा॒तिः पृ॑ण॒तो न दक्षि॑णा पृथु॒ज्रयी᳚ असु॒र्ये᳚व॒ जञ्ज॑ती ||{1.168.7}, {1.23.4.7}, {2.4.7.2}
1816 प्रति॑ ष्टोभन्ति॒ सिन्ध॑वः प॒विभ्यो॒ यद॒भ्रियां॒ वाच॑मुदी॒रय᳚न्ति |

अव॑ स्मयन्त वि॒द्युतः॑ पृथि॒व्यां यदी᳚ घृ॒तं म॒रुतः॑ प्रुष्णु॒वन्ति॑ ||{1.168.8}, {1.23.4.8}, {2.4.7.3}
1817 असू᳚त॒ पृश्नि᳚र्मह॒ते रणा᳚य त्वे॒षम॒यासां᳚ म॒रुता॒मनी᳚कम् |

ते स॑प्स॒रासो᳚ऽजनय॒न्ताभ्व॒मादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ||{1.168.9}, {1.23.4.9}, {2.4.7.4}
1818 ए॒ष वः॒ स्तोमो᳚ मरुत इ॒यं गीर्मा᳚न्दा॒र्यस्य॑ मा॒न्यस्य॑ का॒रोः |

एषा या᳚सीष्ट त॒न्वे᳚ व॒यां वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.168.10}, {1.23.4.10}, {2.4.7.5}
[169] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१, ३८) प्रथमर्चः तृतीयादिषण्णाञ्च त्रिष्टुप् (२) द्वितीयायाश्च चतुष्पदा विराट् छन्दसी ||
1819 म॒हश्चि॒त्त्वमि᳚न्द्र य॒त ए॒तान्म॒हश्चि॑दसि॒ त्यज॑सो वरू॒ता |

स नो᳚ वेधो म॒रुतां᳚ चिकि॒त्वान्सु॒म्ना व॑नुष्व॒ तव॒ हि प्रेष्ठा᳚ ||{1.169.1}, {1.23.5.1}, {2.4.8.1}
1820 अयु॑ज्रन्त इन्द्र वि॒श्वकृ॑ष्टीर्विदा॒नासो᳚ नि॒ष्षिधो᳚ मर्त्य॒त्रा |

म॒रुतां᳚ पृत्सु॒तिर्हास॑माना॒ स्व᳚र्मीळ्हस्य प्र॒धन॑स्य सा॒तौ ||{1.169.2}, {1.23.5.2}, {2.4.8.2}
1821 अम्य॒क्सा त॑ इन्द्र ऋ॒ष्टिर॒स्मे सने॒म्यभ्वं᳚ म॒रुतो᳚ जुनन्ति |

अ॒ग्निश्चि॒द्धि ष्मा᳚त॒से शु॑शु॒क्वानापो॒ न द्वी॒पं दध॑ति॒ प्रयां᳚सि ||{1.169.3}, {1.23.5.3}, {2.4.8.3}
1822 त्वं तू न॑ इन्द्र॒ तं र॒यिं दा॒ ओजि॑ष्ठया॒ दक्षि॑णयेव रा॒तिम् |

स्तुत॑श्च॒ यास्ते᳚ च॒कन᳚न्त वा॒योः स्तनं॒ न मध्वः॑ पीपयन्त॒ वाजैः᳚ ||{1.169.4}, {1.23.5.4}, {2.4.8.4}
1823 त्वे राय॑ इन्द्र तो॒शत॑माः प्रणे॒तारः॒ कस्य॑ चिदृता॒योः |

ते षु णो᳚ म॒रुतो᳚ मृळयन्तु॒ ये स्मा᳚ पु॒रा गा᳚तू॒यन्ती᳚व दे॒वाः ||{1.169.5}, {1.23.5.5}, {2.4.8.5}
1824 प्रति॒ प्र या᳚हीन्द्र मी॒ळ्हुषो॒ नॄन्म॒हः पार्थि॑वे॒ सद॑ने यतस्व |

अध॒ यदे᳚षां पृथुबु॒ध्नास॒ एता᳚स्ती॒र्थे नार्यः पौंस्या᳚नि त॒स्थुः ||{1.169.6}, {1.23.5.6}, {2.4.9.1}
1825 प्रति॑ घो॒राणा॒मेता᳚नाम॒यासां᳚ म॒रुतां᳚ शृण्व आय॒तामु॑प॒ब्दिः |

ये मर्त्यं᳚ पृतना॒यन्त॒मूमै᳚रृणा॒वानं॒ न प॒तय᳚न्त॒ सर्गैः᳚ ||{1.169.7}, {1.23.5.7}, {2.4.9.2}
1826 त्वं माने᳚भ्य इन्द्र वि॒श्वज᳚न्या॒ रदा᳚ म॒रुद्भिः॑ शु॒रुधो॒ गोअ॑ग्राः |

स्तवा᳚नेभिः स्तवसे देव दे॒वैर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.169.8}, {1.23.5.8}, {2.4.9.3}
[170] (१-५) पञ्चर्चस्य सूक्तस्य (१, ३, ४) प्रथमातृतीयाचतुर्थीनामृचामिन्द्रश्चता अगस्त्यो वा (२, ५) द्वितीयापञ्चम्योश्च मैत्रावरुणिरगस्त्य ऋषी इन्द्रो देवता | (१) प्रथम! बृहती (२-४) द्वितीयादितृचस्यानुष्टप् (५) पञ्चम्याश्च त्रिष्टुप् छन्दांसि ||
1827 न नू॒नमस्ति॒ नो श्वः कस्तद्वे᳚द॒ यदद्भु॑तम् |

अ॒न्यस्य॑ चि॒त्तम॒भि सं᳚च॒रेण्य॑मु॒ताधी᳚तं॒ वि न॑श्यति ||{1.170.1}, {1.23.6.1}, {2.4.10.1}
1828 किं न॑ इन्द्र जिघांससि॒ भ्रात॑रो म॒रुत॒स्तव॑ |

तेभिः॑ कल्पस्व साधु॒या मा नः॑ स॒मर॑णे वधीः ||{1.170.2}, {1.23.6.2}, {2.4.10.2}
1829 किं नो᳚ भ्रातरगस्त्य॒ सखा॒ सन्नति॑ मन्यसे |

वि॒द्मा हि ते॒ यथा॒ मनो॒ऽस्मभ्य॒मिन्न दि॑त्ससि ||{1.170.3}, {1.23.6.3}, {2.4.10.3}
1830 अरं᳚ कृण्वन्तु॒ वेदिं॒ सम॒ग्निमि᳚न्धतां पु॒रः |

तत्रा॒मृत॑स्य॒ चेत॑नं य॒ज्ञं ते᳚ तनवावहै ||{1.170.4}, {1.23.6.4}, {2.4.10.4}
1831 त्वमी᳚शिषे वसुपते॒ वसू᳚नां॒ त्वं मि॒त्राणां᳚ मित्रपते॒ धेष्ठः॑ |

इन्द्र॒ त्वं म॒रुद्भिः॒ सं व॑द॒स्वाध॒ प्राशा᳚न ऋतु॒था ह॒वींषि॑ ||{1.170.5}, {1.23.6.5}, {2.4.10.5}
[171] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१-२) प्रथमाद्वितीययोजृचोर्मरुतः (३-६) तृतीयादिचतसृणाञ्च मरुत्वानिन्द्रो देवताः | त्रिष्टुप् छन्दः ||
1832 प्रति॑ व ए॒ना नम॑सा॒हमे᳚मि सू॒क्तेन॑ भिक्षे सुम॒तिं तु॒राणा᳚म् |

र॒रा॒णता᳚ मरुतो वे॒द्याभि॒र्नि हेळो᳚ ध॒त्त वि मु॑चध्व॒मश्वा॑न् ||{1.171.1}, {1.23.7.1}, {2.4.11.1}
1833 ए॒ष वः॒ स्तोमो᳚ मरुतो॒ नम॑स्वान्हृ॒दा त॒ष्टो मन॑सा धायि देवाः |

उपे॒मा या᳚त॒ मन॑सा जुषा॒णा यू॒यं हि ष्ठा नम॑स॒ इद्वृ॒धासः॑ ||{1.171.2}, {1.23.7.2}, {2.4.11.2}
1834 स्तु॒तासो᳚ नो म॒रुतो᳚ मृळयन्तू॒त स्तु॒तो म॒घवा॒ शम्भ॑विष्ठः |

ऊ॒र्ध्वा नः॑ सन्तु को॒म्या वना॒न्यहा᳚नि॒ विश्वा᳚ मरुतो जिगी॒षा ||{1.171.3}, {1.23.7.3}, {2.4.11.3}
1835 अ॒स्माद॒हं त॑वि॒षादीष॑माण॒ इन्द्रा᳚द्भि॒या म॑रुतो॒ रेज॑मानः |

यु॒ष्मभ्यं᳚ ह॒व्या निशि॑तान्यास॒न्तान्या॒रे च॑कृमा मृ॒ळता᳚ नः ||{1.171.4}, {1.23.7.4}, {2.4.11.4}
1836 येन॒ माना᳚सश्चि॒तय᳚न्त उ॒स्रा व्यु॑ष्टिषु॒ शव॑सा॒ शश्व॑तीनाम् |

स नो᳚ म॒रुद्भि᳚र्वृषभ॒ श्रवो᳚ धा उ॒ग्र उ॒ग्रेभिः॒ स्थवि॑रः सहो॒दाः ||{1.171.5}, {1.23.7.5}, {2.4.11.5}
1837 त्वं पा᳚हीन्द्र॒ सही᳚यसो॒ नॄन्भवा᳚ म॒रुद्भि॒रव॑यातहेळाः |

सु॒प्र॒के॒तेभिः॑ सास॒हिर्दधा᳚नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.171.6}, {1.23.7.6}, {2.4.11.6}
[172] (१-३) तृचस्य सूक्तस्य मैत्रावरणिरगस्त्य ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
1838 चि॒त्रो वो᳚ऽस्तु॒ याम॑श्चि॒त्र ऊ॒ती सु॑दानवः |

मरु॑तो॒ अहि॑भानवः ||{1.172.1}, {1.23.8.1}, {2.4.12.1}
1839 आ॒रे सा वः॑ सुदानवो॒ मरु॑त ऋञ्ज॒ती शरुः॑ |

आ॒रे अश्मा॒ यमस्य॑थ ||{1.172.2}, {1.23.8.2}, {2.4.12.2}
1840 तृ॒ण॒स्क॒न्दस्य॒ नु विशः॒ परि॑ वृङ्क्त सुदानवः |

ऊ॒र्ध्वान्नः॑ कर्त जी॒वसे᳚ ||{1.172.3}, {1.23.8.3}, {2.4.12.3}
[173] (१-१३) त्रयोदशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1841 गाय॒त्साम॑ नभ॒न्य१॑(अ॒) अंयथा॒ वेरर्चा᳚म॒ तद्वा᳚वृधा॒नं स्व᳚र्वत् |

गावो᳚ धे॒नवो᳚ ब॒र्हिष्यद॑ब्धा॒ आ यत्स॒द्मानं᳚ दि॒व्यं विवा᳚सान् ||{1.173.1}, {1.23.9.1}, {2.4.13.1}
1842 अर्च॒द्वृषा॒ वृष॑भिः॒ स्वेदु॑हव्यैर्मृ॒गो नाश्नो॒ अति॒ यज्जु॑गु॒र्यात् |

प्र म᳚न्द॒युर्म॒नां गू᳚र्त॒ होता॒ भर॑ते॒ मर्यो᳚ मिथु॒ना यज॑त्रः ||{1.173.2}, {1.23.9.2}, {2.4.13.2}
1843 नक्ष॒द्धोता॒ परि॒ सद्म॑ मि॒ता यन्भर॒द्गर्भ॒मा श॒रदः॑ पृथि॒व्याः |

क्रन्द॒दश्वो॒ नय॑मानो रु॒वद्गौर॒न्तर्दू॒तो न रोद॑सी चर॒द्वाक् ||{1.173.3}, {1.23.9.3}, {2.4.13.3}
1844 ता क॒र्माष॑तरास्मै॒ प्र च्यौ॒त्नानि॑ देव॒यन्तो᳚ भरन्ते |

जुजो᳚ष॒दिन्द्रो᳚ द॒स्मव॑र्चा॒ नास॑त्येव॒ सुग्म्यो᳚ रथे॒ष्ठाः ||{1.173.4}, {1.23.9.4}, {2.4.13.4}
1845 तमु॑ ष्टु॒हीन्द्रं॒ यो ह॒ सत्वा॒ यः शूरो᳚ म॒घवा॒ यो र॑थे॒ष्ठाः |

प्र॒ती॒चश्चि॒द्योधी᳚या॒न्वृष᳚ण्वान्वव॒व्रुष॑श्चि॒त्तम॑सो विह॒न्ता ||{1.173.5}, {1.23.9.5}, {2.4.13.5}
1846 प्र यदि॒त्था म॑हि॒ना नृभ्यो॒ अस्त्यरं॒ रोद॑सी क॒क्ष्ये॒३॑(ए॒) नास्मै᳚ |

सं वि᳚व्य॒ इन्द्रो᳚ वृ॒जनं॒ न भूमा॒ भर्ति॑ स्व॒धावाँ᳚ ओप॒शमि॑व॒ द्याम् ||{1.173.6}, {1.23.9.6}, {2.4.14.1}
1847 स॒मत्सु॑ त्वा शूर स॒तामु॑रा॒णं प्र॑प॒थिन्त॑मं परितंस॒यध्यै᳚ |

स॒जोष॑स॒ इन्द्रं॒ मदे᳚ क्षो॒णीः सू॒रिं चि॒द्ये अ॑नु॒मद᳚न्ति॒ वाजैः᳚ ||{1.173.7}, {1.23.9.7}, {2.4.14.2}
1848 ए॒वा हि ते॒ शं सव॑ना समु॒द्र आपो॒ यत्त॑ आ॒सु मद᳚न्ति दे॒वीः |

विश्वा᳚ ते॒ अनु॒ जोष्या᳚ भू॒द्गौः सू॒रीँश्चि॒द्यदि॑ धि॒षा वेषि॒ जना॑न् ||{1.173.8}, {1.23.9.8}, {2.4.14.3}
1849 असा᳚म॒ यथा᳚ सुष॒खाय॑ एन स्वभि॒ष्टयो᳚ न॒रां न शंसैः᳚ |

अस॒द्यथा᳚ न॒ इन्द्रो᳚ वन्दने॒ष्ठास्तु॒रो न कर्म॒ नय॑मान उ॒क्था ||{1.173.9}, {1.23.9.9}, {2.4.14.4}
1850 विष्प॑र्धसो न॒रां न शंसै᳚र॒स्माका᳚स॒दिन्द्रो॒ वज्र॑हस्तः |

मि॒त्रा॒युवो॒ न पूर्प॑तिं॒ सुशि॑ष्टौ मध्या॒युव॒ उप॑ शिक्षन्ति य॒ज्ञैः ||{1.173.10}, {1.23.9.10}, {2.4.14.5}
1851 य॒ज्ञो हि ष्मेन्द्रं॒ कश्चि॑दृ॒न्धञ्जु॑हुरा॒णश्चि॒न्मन॑सा परि॒यन् |

ती॒र्थे नाच्छा᳚ तातृषा॒णमोको᳚ दी॒र्घो न सि॒ध्रमा कृ॑णो॒त्यध्वा᳚ ||{1.173.11}, {1.23.9.11}, {2.4.15.1}
1852 मो षू ण॑ इ॒न्द्रात्र॑ पृ॒त्सु दे॒वैरस्ति॒ हि ष्मा᳚ ते शुष्मिन्नव॒याः |

म॒हश्चि॒द्यस्य॑ मी॒ळ्हुषो᳚ य॒व्या ह॒विष्म॑तो म॒रुतो॒ वन्द॑ते॒ गीः ||{1.173.12}, {1.23.9.12}, {2.4.15.2}
1853 ए॒ष स्तोम॑ इन्द्र॒ तुभ्य॑म॒स्मे ए॒तेन॑ गा॒तुं ह॑रिवो विदो नः |

आ नो᳚ ववृत्याः सुवि॒ताय॑ देव वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.173.13}, {1.23.9.13}, {2.4.15.3}
[174] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1854 त्वं राजे᳚न्द्र॒ ये च॑ दे॒वा रक्षा॒ नॄन्पा॒ह्य॑सुर॒ त्वम॒स्मान् |

त्वं सत्प॑तिर्म॒घवा᳚ न॒स्तरु॑त्र॒स्त्वं स॒त्यो वस॑वानः सहो॒दाः ||{1.174.1}, {1.23.10.1}, {2.4.16.1}
1855 दनो॒ विश॑ इन्द्र मृ॒ध्रवा᳚चः स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्त् |

ऋ॒णोर॒पो अ॑नव॒द्यार्णा॒ यूने᳚ वृ॒त्रं पु॑रु॒कुत्सा᳚य रन्धीः ||{1.174.2}, {1.23.10.2}, {2.4.16.2}
1856 अजा॒ वृत॑ इन्द्र॒ शूर॑पत्नी॒र्द्यां च॒ येभिः॑ पुरुहूत नू॒नम् |

रक्षो᳚ अ॒ग्निम॒शुषं॒ तूर्व॑याणं सिं॒हो न दमे॒ अपां᳚सि॒ वस्तोः᳚ ||{1.174.3}, {1.23.10.3}, {2.4.16.3}
1857 शेष॒न्नु त इ᳚न्द्र॒ सस्मि॒न्योनौ॒ प्रश॑स्तये॒ पवी᳚रवस्य म॒ह्ना |

सृ॒जदर्णां॒स्यव॒ यद्यु॒धा गास्तिष्ठ॒द्धरी᳚ धृष॒ता मृ॑ष्ट॒ वाजा॑न् ||{1.174.4}, {1.23.10.4}, {2.4.16.4}
1858 वह॒ कुत्स॑मिन्द्र॒ यस्मि᳚ञ्चा॒कन्स्यू᳚म॒न्यू ऋ॒ज्रा वात॒स्याश्वा᳚ |

प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके॒ऽभि स्पृधो᳚ यासिष॒द्वज्र॑बाहुः ||{1.174.5}, {1.23.10.5}, {2.4.16.5}
1859 ज॒घ॒न्वाँ इ᳚न्द्र मि॒त्रेरू᳚ञ्चो॒दप्र॑वृद्धो हरिवो॒ अदा᳚शून् |

प्र ये पश्य᳚न्नर्य॒मणं॒ सचा॒योस्त्वया᳚ शू॒र्ता वह॑माना॒ अप॑त्यम् ||{1.174.6}, {1.23.10.6}, {2.4.17.1}
1860 रप॑त्क॒विरि᳚न्द्रा॒र्कसा᳚तौ॒ क्षां दा॒सायो᳚प॒बर्ह॑णीं कः |

कर॑त्ति॒स्रो म॒घवा॒ दानु॑चित्रा॒ नि दु᳚र्यो॒णे कुय॑वाचं मृ॒धि श्रे᳚त् ||{1.174.7}, {1.23.10.7}, {2.4.17.2}
1861 सना॒ ता त॑ इन्द्र॒ नव्या॒ आगुः॒ सहो॒ नभोऽवि॑रणाय पू॒र्वीः |

भि॒नत्पुरो॒ न भिदो॒ अदे᳚वीर्न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ||{1.174.8}, {1.23.10.8}, {2.4.17.3}
1862 त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{1.174.9}, {1.23.10.9}, {2.4.17.4}
1863 त्वम॒स्माक॑मिन्द्र वि॒श्वध॑ स्या अवृ॒कत॑मो न॒रां नृ॑पा॒ता |

स नो॒ विश्वा᳚सां स्पृ॒धां स॑हो॒दा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.174.10}, {1.23.10.10}, {2.4.17.5}
[175] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१) प्रथमर्चः स्कन्धोग्रीवी बृहती (२-५) द्वितीयादिचतसृणामनुष्टप् (६) षष्ठ्याश्च त्रिष्टुप् छन्दांसि ||
1864 मत्स्यपा᳚यि ते॒ महः॒ पात्र॑स्येव हरिवो मत्स॒रो मदः॑ |

वृषा᳚ ते॒ वृष्ण॒ इन्दु᳚र्वा॒जी स॑हस्र॒सात॑मः ||{1.175.1}, {1.23.11.1}, {2.4.18.1}
1865 आ न॑स्ते गन्तु मत्स॒रो वृषा॒ मदो॒ वरे᳚ण्यः |

स॒हावाँ᳚ इन्द्र सान॒सिः पृ॑तना॒षाळम॑र्त्यः ||{1.175.2}, {1.23.11.2}, {2.4.18.2}
1866 त्वं हि शूरः॒ सनि॑ता चो॒दयो॒ मनु॑षो॒ रथ᳚म् |

स॒हावा॒न्दस्यु॑मव्र॒तमोषः॒ पात्रं॒ न शो॒चिषा᳚ ||{1.175.3}, {1.23.11.3}, {2.4.18.3}
1867 मु॒षा॒य सूर्यं᳚ कवे च॒क्रमीशा᳚न॒ ओज॑सा |

वह॒ शुष्णा᳚य व॒धं कुत्सं॒ वात॒स्याश्वैः᳚ ||{1.175.4}, {1.23.11.4}, {2.4.18.4}
1868 शु॒ष्मिन्त॑मो॒ हि ते॒ मदो᳚ द्यु॒म्निन्त॑म उ॒त क्रतुः॑ |

वृ॒त्र॒घ्ना व॑रिवो॒विदा᳚ मंसी॒ष्ठा अ॑श्व॒सात॑मः ||{1.175.5}, {1.23.11.5}, {2.4.18.5}
1869 यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ |

तामनु॑ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.175.6}, {1.23.11.6}, {2.4.18.6}
[176] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप् (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
1870 मत्सि॑ नो॒ वस्य॑ इष्टय॒ इन्द्र॑मिन्दो॒ वृषा वि॑श |

ऋ॒घा॒यमा᳚ण इन्वसि॒ शत्रु॒मन्ति॒ न वि᳚न्दसि ||{1.176.1}, {1.23.12.1}, {2.4.19.1}
1871 तस्मि॒न्ना वे᳚शया॒ गिरो॒ य एक॑श्चर्षणी॒नाम् |

अनु॑ स्व॒धा यमु॒प्यते॒ यवं॒ न चर्कृ॑ष॒द्वृषा᳚ ||{1.176.2}, {1.23.12.2}, {2.4.19.2}
1872 यस्य॒ विश्वा᳚नि॒ हस्त॑योः॒ पञ्च॑ क्षिती॒नां वसु॑ |

स्पा॒शय॑स्व॒ यो अ॑स्म॒ध्रुग्दि॒व्येवा॒शनि॑र्जहि ||{1.176.3}, {1.23.12.3}, {2.4.19.3}
1873 असु᳚न्वन्तं समं जहि दू॒णाशं॒ यो न ते॒ मयः॑ |

अ॒स्मभ्य॑मस्य॒ वेद॑नं द॒द्धि सू॒रिश्चि॑दोहते ||{1.176.4}, {1.23.12.4}, {2.4.19.4}
1874 आवो॒ यस्य॑ द्वि॒बर्ह॑सो॒ऽर्केषु॑ सानु॒षगस॑त् |

आ॒जाविन्द्र॑स्येन्दो॒ प्रावो॒ वाजे᳚षु वा॒जिन᳚म् ||{1.176.5}, {1.23.12.5}, {2.4.19.5}
1875 यथा॒ पूर्वे᳚भ्यो जरि॒तृभ्य॑ इन्द्र॒ मय॑ इ॒वापो॒ न तृष्य॑ते ब॒भूथ॑ |

तामनु॑ त्वा नि॒विदं᳚ जोहवीमि वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.176.6}, {1.23.12.6}, {2.4.19.6}
[177] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1876 आ च॑र्षणि॒प्रा वृ॑ष॒भो जना᳚नां॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |

स्तु॒तः श्र॑व॒स्यन्नव॒सोप॑ म॒द्रिग्यु॒क्त्वा हरी॒ वृष॒णा या᳚ह्य॒र्वाङ् ||{1.177.1}, {1.23.13.1}, {2.4.20.1}
1877 ये ते॒ वृष॑णो वृष॒भास॑ इन्द्र ब्रह्म॒युजो॒ वृष॑रथासो॒ अत्याः᳚ |

ताँ आ ति॑ष्ठ॒ तेभि॒रा या᳚ह्य॒र्वाङ्हवा᳚महे त्वा सु॒त इ᳚न्द्र॒ सोमे᳚ ||{1.177.2}, {1.23.13.2}, {2.4.20.2}
1878 आ ति॑ष्ठ॒ रथं॒ वृष॑णं॒ वृषा᳚ ते सु॒तः सोमः॒ परि॑षिक्ता॒ मधू᳚नि |

यु॒क्त्वा वृष॑भ्यां वृषभ क्षिती॒नां हरि॑भ्यां याहि प्र॒वतोप॑ म॒द्रिक् ||{1.177.3}, {1.23.13.3}, {2.4.20.3}
1879 अ॒यं य॒ज्ञो दे᳚व॒या अ॒यं मि॒येध॑ इ॒मा ब्रह्मा᳚ण्य॒यमि᳚न्द्र॒ सोमः॑ |

स्ती॒र्णं ब॒र्हिरा तु श॑क्र॒ प्र या᳚हि॒ पिबा᳚ नि॒षद्य॒ वि मु॑चा॒ हरी᳚ इ॒ह ||{1.177.4}, {1.23.13.4}, {2.4.20.4}
1880 ओ सुष्टु॑त इन्द्र याह्य॒र्वाङुप॒ ब्रह्मा᳚णि मा॒न्यस्य॑ का॒रोः |

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.177.5}, {1.23.13.5}, {2.4.20.5}
[178] (१-५) पञ्चर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1881 यद्ध॒ स्या त॑ इन्द्र श्रु॒ष्टिरस्ति॒ यया᳚ ब॒भूथ॑ जरि॒तृभ्य॑ ऊ॒ती |

मा नः॒ कामं᳚ म॒हय᳚न्त॒मा ध॒ग्विश्वा᳚ ते अश्यां॒ पर्याप॑ आ॒योः ||{1.178.1}, {1.23.14.1}, {2.4.21.1}
1882 न घा॒ राजेन्द्र॒ आ द॑भन्नो॒ या नु स्वसा᳚रा कृ॒णव᳚न्त॒ योनौ᳚ |

आप॑श्चिदस्मै सु॒तुका᳚ अवेष॒न्गम᳚न्न॒ इन्द्रः॑ स॒ख्या वय॑श्च ||{1.178.2}, {1.23.14.2}, {2.4.21.2}
1883 जेता॒ नृभि॒रिन्द्रः॑ पृ॒त्सु शूरः॒ श्रोता॒ हवं॒ नाध॑मानस्य का॒रोः |

प्रभ॑र्ता॒ रथं᳚ दा॒शुष॑ उपा॒क उद्य᳚न्ता॒ गिरो॒ यदि॑ च॒ त्मना॒ भूत् ||{1.178.3}, {1.23.14.3}, {2.4.21.3}
1884 ए॒वा नृभि॒रिन्द्रः॑ सुश्रव॒स्या प्र॑खा॒दः पृ॒क्षो अ॒भि मि॒त्रिणो᳚ भूत् |

स॒म॒र्य इ॒षः स्त॑वते॒ विवा᳚चि सत्राक॒रो यज॑मानस्य॒ शंसः॑ ||{1.178.4}, {1.23.14.4}, {2.4.21.4}
1885 त्वया᳚ व॒यं म॑घवन्निन्द्र॒ शत्रू᳚न॒भि ष्या᳚म मह॒तो मन्य॑मानान् |

त्वं त्रा॒ता त्वमु॑ नो वृ॒धे भू᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.178.5}, {1.23.14.5}, {2.4.21.5}
[179] (१-६) षळृर्चस्य सूक्तस्य (१-२) प्रथमाद्वितीययोर्‌ऋचोर्लोपामुद्रा ऋषिका (३-४) तृतीयाचतुर्योम! वरुणिरगस्त्यः (५-६) पञ्चमीषष्ठ्योश्चागस्त्यान्तेवासी ब्रह्मचारी ऋषी रतिदेवता | (१-४, ६) प्रथमादिचतुर्‌ऋचाम् षष्ठ्याश्च त्रिष्टुप् (५) पञ्चम्याश्च बृहती छन्दसी ||
1886 पू॒र्वीर॒हं श॒रदः॑ शश्रमा॒णा दो॒षा वस्तो᳚रु॒षसो᳚ ज॒रय᳚न्तीः |

मि॒नाति॒ श्रियं᳚ जरि॒मा त॒नूना॒मप्यू॒ नु पत्नी॒र्वृष॑णो जगम्युः ||{1.179.1}, {1.23.15.1}, {2.4.22.1}
1887 ये चि॒द्धि पूर्व॑ ऋत॒साप॒ आस᳚न्सा॒कं दे॒वेभि॒रव॑दन्नृ॒तानि॑ |

ते चि॒दवा᳚सुर्न॒ह्यन्त॑मा॒पुः समू॒ नु पत्नी॒र्वृष॑भिर्जगम्युः ||{1.179.2}, {1.23.15.2}, {2.4.22.2}
1888 न मृषा᳚ श्रा॒न्तं यदव᳚न्ति दे॒वा विश्वा॒ इत्स्पृधो᳚ अ॒भ्य॑श्नवाव |

जया॒वेदत्र॑ श॒तनी᳚थमा॒जिं यत्स॒म्यञ्चा᳚ मिथु॒नाव॒भ्यजा᳚व ||{1.179.3}, {1.23.15.3}, {2.4.22.3}
1889 न॒दस्य॑ मा रुध॒तः काम॒ आग᳚न्नि॒त आजा᳚तो अ॒मुतः॒ कुत॑श्चित् |

लोपा᳚मुद्रा॒ वृष॑णं॒ नी रि॑णाति॒ धीर॒मधी᳚रा धयति श्व॒सन्त᳚म् ||{1.179.4}, {1.23.15.4}, {2.4.22.4}
1890 इ॒मं नु सोम॒मन्ति॑तो हृ॒त्सु पी॒तमुप॑ ब्रुवे |

यत्सी॒माग॑श्चकृ॒मा तत्सु मृ॑ळतु पुलु॒कामो॒ हि मर्त्यः॑ ||{1.179.5}, {1.23.15.5}, {2.4.22.5}
1891 अ॒गस्त्यः॒ खन॑मानः ख॒नित्रैः᳚ प्र॒जामप॑त्यं॒ बल॑मि॒च्छमा᳚नः |

उ॒भौ वर्णा॒वृषि॑रु॒ग्रः पु॑पोष स॒त्या दे॒वेष्वा॒शिषो᳚ जगाम ||{1.179.6}, {1.23.15.6}, {2.4.22.6}
[180] (१-१०) दशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1892 यु॒वो रजां᳚सि सु॒यमा᳚सो॒ अश्वा॒ रथो॒ यद्वां॒ पर्यर्णां᳚सि॒ दीय॑त् |

हि॒र॒ण्यया᳚ वां प॒वयः॑ प्रुषाय॒न्मध्वः॒ पिब᳚न्ता उ॒षसः॑ सचेथे ||{1.180.1}, {1.24.1.1}, {2.4.23.1}
1893 यु॒वमत्य॒स्याव॑ नक्षथो॒ यद्विप॑त्मनो॒ नर्य॑स्य॒ प्रय॑ज्योः |

स्वसा॒ यद्वां᳚ विश्वगूर्ती॒ भरा᳚ति॒ वाजा॒येट्टे᳚ मधुपावि॒षे च॑ ||{1.180.2}, {1.24.1.2}, {2.4.23.2}
1894 यु॒वं पय॑ उ॒स्रिया᳚यामधत्तं प॒क्वमा॒माया॒मव॒ पूर्व्यं॒ गोः |

अ॒न्तर्यद्व॒निनो᳚ वामृतप्सू ह्वा॒रो न शुचि॒र्यज॑ते ह॒विष्मा॑न् ||{1.180.3}, {1.24.1.3}, {2.4.23.3}
1895 यु॒वं ह॑ घ॒र्मं मधु॑मन्त॒मत्र॑ये॒ऽपो न क्षोदो᳚ऽवृणीतमे॒षे |

तद्वां᳚ नरावश्विना॒ पश्व॑इष्टी॒ रथ्ये᳚व च॒क्रा प्रति॑ यन्ति॒ मध्वः॑ ||{1.180.4}, {1.24.1.4}, {2.4.23.4}
1896 आ वां᳚ दा॒नाय॑ ववृतीय दस्रा॒ गोरोहे᳚ण तौ॒ग्र्यो न जिव्रिः॑ |

अ॒पः क्षो॒णी स॑चते॒ माहि॑ना वां जू॒र्णो वा॒मक्षु॒रंह॑सो यजत्रा ||{1.180.5}, {1.24.1.5}, {2.4.23.5}
1897 नि यद्यु॒वेथे᳚ नि॒युतः॑ सुदानू॒ उप॑ स्व॒धाभिः॑ सृजथः॒ पुरं᳚धिम् |

प्रेष॒द्वेष॒द्वातो॒ न सू॒रिरा म॒हे द॑दे सुव्र॒तो न वाज᳚म् ||{1.180.6}, {1.24.1.6}, {2.4.24.1}
1898 व॒यं चि॒द्धि वां᳚ जरि॒तारः॑ स॒त्या वि॑प॒न्याम॑हे॒ वि प॒णिर्हि॒तावा॑न् |

अधा᳚ चि॒द्धि ष्मा᳚श्विनावनिन्द्या पा॒थो हि ष्मा᳚ वृषणा॒वन्ति॑देवम् ||{1.180.7}, {1.24.1.7}, {2.4.24.2}
1899 यु॒वां चि॒द्धि ष्मा᳚श्विना॒वनु॒ द्यून्विरु॑द्रस्य प्र॒स्रव॑णस्य सा॒तौ |

अ॒गस्त्यो᳚ न॒रां नृषु॒ प्रश॑स्तः॒ कारा᳚धुनीव चितयत्स॒हस्रैः᳚ ||{1.180.8}, {1.24.1.8}, {2.4.24.3}
1900 प्र यद्वहे᳚थे महि॒ना रथ॑स्य॒ प्र स्य᳚न्द्रा याथो॒ मनु॑षो॒ न होता᳚ |

ध॒त्तं सू॒रिभ्य॑ उ॒त वा॒ स्वश्व्यं॒ नास॑त्या रयि॒षाचः॑ स्याम ||{1.180.9}, {1.24.1.9}, {2.4.24.4}
1901 तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम॒ स्तोमै᳚रश्विना सुवि॒ताय॒ नव्य᳚म् |

अरि॑ष्टनेमिं॒ परि॒ द्यामि॑या॒नं वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.180.10}, {1.24.1.10}, {2.4.24.5}
[181] (१-९) नवर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1902 कदु॒ प्रेष्टा᳚वि॒षां र॑यी॒णाम॑ध्व॒र्यन्ता॒ यदु᳚न्निनी॒थो अ॒पाम् |

अ॒यं वां᳚ य॒ज्ञो अ॑कृत॒ प्रश॑स्तिं॒ वसु॑धिती॒ अवि॑तारा जनानाम् ||{1.181.1}, {1.24.2.1}, {2.4.25.1}
1903 आ वा॒मश्वा᳚सः॒ शुच॑यः पय॒स्पा वात॑रंहसो दि॒व्यासो॒ अत्याः᳚ |

म॒नो॒जुवो॒ वृष॑णो वी॒तपृ॑ष्ठा॒ एह स्व॒राजो᳚ अ॒श्विना᳚ वहन्तु ||{1.181.2}, {1.24.2.2}, {2.4.25.2}
1904 आ वां॒ रथो॒ऽवनि॒र्न प्र॒वत्वा᳚न्सृ॒प्रव᳚न्धुरः सुवि॒ताय॑ गम्याः |

वृष्णः॑ स्थातारा॒ मन॑सो॒ जवी᳚यानहम्पू॒र्वो य॑ज॒तो धि॑ष्ण्या॒ यः ||{1.181.3}, {1.24.2.3}, {2.4.25.3}
1905 इ॒हेह॑ जा॒ता सम॑वावशीतामरे॒पसा᳚ त॒न्वा॒३॑(आ॒) नाम॑भिः॒ स्वैः |

जि॒ष्णुर्वा᳚म॒न्यः सुम॑खस्य सू॒रिर्दि॒वो अ॒न्यः सु॒भगः॑ पु॒त्र ऊ᳚हे ||{1.181.4}, {1.24.2.4}, {2.4.25.4}
1906 प्र वां᳚ निचे॒रुः क॑कु॒हो वशाँ॒ अनु॑ पि॒शङ्ग॑रूपः॒ सद॑नानि गम्याः |

हरी᳚ अ॒न्यस्य॑ पी॒पय᳚न्त॒ वाजै᳚र्म॒थ्रा रजां᳚स्यश्विना॒ वि घोषैः᳚ ||{1.181.5}, {1.24.2.5}, {2.4.25.5}
1907 प्र वां᳚ श॒रद्वा᳚न्वृष॒भो न नि॒ष्षाट् पू॒र्वीरिष॑श्चरति॒ मध्व॑ इ॒ष्णन् |

एवै᳚र॒न्यस्य॑ पी॒पय᳚न्त॒ वाजै॒र्वेष᳚न्तीरू॒र्ध्वा न॒द्यो᳚ न॒ आगुः॑ ||{1.181.6}, {1.24.2.6}, {2.4.26.1}
1908 अस॑र्जि वां॒ स्थवि॑रा वेधसा॒ गीर्बा॒ळ्हे अ॑श्विना त्रे॒धा क्षर᳚न्ती |

उप॑स्तुताववतं॒ नाध॑मानं॒ याम॒न्नया᳚मञ्छृणुतं॒ हवं᳚ मे ||{1.181.7}, {1.24.2.7}, {2.4.26.2}
1909 उ॒त स्या वां॒ रुश॑तो॒ वप्स॑सो॒ गीस्त्रि॑ब॒र्हिषि॒ सद॑सि पिन्वते॒ नॄन् |

वृषा᳚ वां मे॒घो वृ॑षणा पीपाय॒ गोर्न सेके॒ मनु॑षो दश॒स्यन् ||{1.181.8}, {1.24.2.8}, {2.4.26.3}
1910 यु॒वां पू॒षेवा᳚श्विना॒ पुरं᳚धिर॒ग्निमु॒षां न ज॑रते ह॒विष्मा॑न् |

हु॒वे यद्वां᳚ वरिव॒स्या गृ॑णा॒नो वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.181.9}, {1.24.2.9}, {2.4.26.4}
[182] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | (१-५, ७) प्रथमादिपञ्चर्चाम् सप्तम्याश्च जगती (६, ८) षष्ठ्यष्टम्योश्च त्रिष्टुप् छन्दसी ||
1911 अभू᳚दि॒दं व॒युन॒मो षु भू᳚षता॒ रथो॒ वृष᳚ण्वा॒न्मद॑ता मनीषिणः |

धि॒यं॒जि॒न्वा धिष्ण्या᳚ वि॒श्पला᳚वसू दि॒वो नपा᳚ता सु॒कृते॒ शुचि᳚व्रता ||{1.182.1}, {1.24.3.1}, {2.4.27.1}
1912 इन्द्र॑तमा॒ हि धिष्ण्या᳚ म॒रुत्त॑मा द॒स्रा दंसि॑ष्ठा र॒थ्या᳚ र॒थीत॑मा |

पू॒र्णं रथं᳚ वहेथे॒ मध्व॒ आचि॑तं॒ तेन॑ दा॒श्वांस॒मुप॑ याथो अश्विना ||{1.182.2}, {1.24.3.2}, {2.4.27.2}
1913 किमत्र॑ दस्रा कृणुथः॒ किमा᳚साथे॒ जनो॒ यः कश्चि॒दह॑विर्मही॒यते᳚ |

अति॑ क्रमिष्टं जु॒रतं᳚ प॒णेरसुं॒ ज्योति॒र्विप्रा᳚य कृणुतं वच॒स्यवे᳚ ||{1.182.3}, {1.24.3.3}, {2.4.27.3}
1914 ज॒म्भय॑तम॒भितो॒ राय॑तः॒ शुनो᳚ ह॒तं मृधो᳚ वि॒दथु॒स्तान्य॑श्विना |

वाचं᳚वाचं जरि॒तू र॒त्निनीं᳚ कृतमु॒भा शंसं᳚ नासत्यावतं॒ मम॑ ||{1.182.4}, {1.24.3.4}, {2.4.27.4}
1915 यु॒वमे॒तं च॑क्रथुः॒ सिन्धु॑षु प्ल॒वमा᳚त्म॒न्वन्तं᳚ प॒क्षिणं᳚ तौ॒ग्र्याय॒ कम् |

येन॑ देव॒त्रा मन॑सा निरू॒हथुः॑ सुपप्त॒नी पे᳚तथुः॒ क्षोद॑सो म॒हः ||{1.182.5}, {1.24.3.5}, {2.4.27.5}
1916 अव॑विद्धं तौ॒ग्र्यम॒प्स्व१॑(अ॒)'न्तर॑नारम्भ॒णे तम॑सि॒ प्रवि॑द्धम् |

चत॑स्रो॒ नावो॒ जठ॑लस्य॒ जुष्टा॒ उद॒श्विभ्या᳚मिषि॒ताः पा᳚रयन्ति ||{1.182.6}, {1.24.3.6}, {2.4.28.1}
1917 कः स्वि॑द्वृ॒क्षो निष्ठि॑तो॒ मध्ये॒ अर्ण॑सो॒ यं तौ॒ग्र्यो ना᳚धि॒तः प॒र्यष॑स्वजत् |

प॒र्णा मृ॒गस्य॑ प॒तरो᳚रिवा॒रभ॒ उद॑श्विना ऊहथुः॒ श्रोम॑ताय॒ कम् ||{1.182.7}, {1.24.3.7}, {2.4.28.2}
1918 तद्वां᳚ नरा नासत्या॒वनु॑ ष्या॒द्यद्वां॒ माना᳚स उ॒चथ॒मवो᳚चन् |

अ॒स्माद॒द्य सद॑सः सो॒म्यादा वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.182.8}, {1.24.3.8}, {2.4.28.3}
[183] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1919 तं यु᳚ञ्जाथां॒ मन॑सो॒ यो जवी᳚यान्त्रिवन्धु॒रो वृ॑षणा॒ यस्त्रि॑च॒क्रः |

येनो᳚पया॒थः सु॒कृतो᳚ दुरो॒णं त्रि॒धातु॑ना पतथो॒ विर्न प॒र्णैः ||{1.183.1}, {1.24.4.1}, {2.4.29.1}
1920 सु॒वृद्रथो᳚ वर्तते॒ यन्न॒भि क्षां यत्तिष्ठ॑थः॒ क्रतु॑म॒न्तानु॑ पृ॒क्षे |

वपु᳚र्वपु॒ष्या स॑चतामि॒यं गीर्दि॒वो दु॑हि॒त्रोषसा᳚ सचेथे ||{1.183.2}, {1.24.4.2}, {2.4.29.2}
1921 आ ति॑ष्ठतं सु॒वृतं॒ यो रथो᳚ वा॒मनु᳚ व्र॒तानि॒ वर्त॑ते ह॒विष्मा॑न् |

येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{1.183.3}, {1.24.4.3}, {2.4.29.3}
1922 मा वां॒ वृको॒ मा वृ॒कीरा द॑धर्षी॒न्मा परि॑ वर्क्तमु॒त माति॑ धक्तम् |

अ॒यं वां᳚ भा॒गो निहि॑त इ॒यं गीर्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{1.183.4}, {1.24.4.4}, {2.4.29.4}
1923 यु॒वां गोत॑मः पुरुमी॒ळ्हो अत्रि॒र्दस्रा॒ हव॒तेऽव॑से ह॒विष्मा॑न् |

दिशं॒ न दि॒ष्टामृ॑जू॒येव॒ यन्ता मे॒ हवं᳚ नास॒त्योप॑ यातम् ||{1.183.5}, {1.24.4.5}, {2.4.29.5}
1924 अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो᳚ अश्विनावधायि |

एह या᳚तं प॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.183.6}, {1.24.4.6}, {2.4.29.6}
[184] (१-६) षळृर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1925 ता वा᳚म॒द्य ताव॑प॒रं हु॑वेमो॒च्छन्त्या᳚मु॒षसि॒ वह्नि॑रु॒क्थैः |

नास॑त्या॒ कुह॑ चि॒त्सन्ता᳚व॒र्यो दि॒वो नपा᳚ता सु॒दास्त॑राय ||{1.184.1}, {1.24.5.1}, {2.5.1.1}
1926 अ॒स्मे ऊ॒ षु वृ॑षणा मादयेथा॒मुत्प॒णीँर्ह॑तमू॒र्म्या मद᳚न्ता |

श्रु॒तं मे॒ अच्छो᳚क्तिभिर्मती॒नामेष्टा᳚ नरा॒ निचे᳚तारा च॒ कर्णैः᳚ ||{1.184.2}, {1.24.5.2}, {2.5.1.2}
1927 श्रि॒ये पू᳚षन्निषु॒कृते᳚व दे॒वा नास॑त्या वह॒तुं सू॒र्यायाः᳚ |

व॒च्यन्ते᳚ वां ककु॒हा अ॒प्सु जा॒ता यु॒गा जू॒र्णेव॒ वरु॑णस्य॒ भूरेः᳚ ||{1.184.3}, {1.24.5.3}, {2.5.1.3}
1928 अ॒स्मे सा वां᳚ माध्वी रा॒तिर॑स्तु॒ स्तोमं᳚ हिनोतं मा॒न्यस्य॑ का॒रोः |

अनु॒ यद्वां᳚ श्रव॒स्या᳚ सुदानू सु॒वीर्या᳚य चर्ष॒णयो॒ मद᳚न्ति ||{1.184.4}, {1.24.5.4}, {2.5.1.4}
1929 ए॒ष वां॒ स्तोमो᳚ अश्विनावकारि॒ माने᳚भिर्मघवाना सुवृ॒क्ति |

या॒तं व॒र्तिस्तन॑याय॒ त्मने᳚ चा॒गस्त्ये᳚ नासत्या॒ मद᳚न्ता ||{1.184.5}, {1.24.5.5}, {2.5.1.5}
1930 अता᳚रिष्म॒ तम॑सस्पा॒रम॒स्य प्रति॑ वां॒ स्तोमो᳚ अश्विनावधायि |

एह या᳚तं प॒थिभि॑र्देव॒यानै᳚र्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.184.6}, {1.24.5.6}, {2.5.1.6}
[185] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | द्यावापृथिव्यौ देवते | त्रिष्टुप् छन्दः ||
1931 क॒त॒रा पूर्वा᳚ कत॒राप॑रा॒योः क॒था जा॒ते क॑वयः॒ को वि वे᳚द |

विश्वं॒ त्मना᳚ बिभृतो॒ यद्ध॒ नाम॒ वि व॑र्तेते॒ अह॑नी च॒क्रिये᳚व ||{1.185.1}, {1.24.6.1}, {2.5.2.1}
1932 भूरिं॒ द्वे अच॑रन्ती॒ चर᳚न्तं प॒द्वन्तं॒ गर्भ॑म॒पदी᳚ दधाते |

नित्यं॒ न सू॒नुं पि॒त्रोरु॒पस्थे॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{1.185.2}, {1.24.6.2}, {2.5.2.2}
1933 अ॒ने॒हो दा॒त्रमदि॑तेरन॒र्वं हु॒वे स्व᳚र्वदव॒धं नम॑स्वत् |

तद्रो᳚दसी जनयतं जरि॒त्रे द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{1.185.3}, {1.24.6.3}, {2.5.2.3}
1934 अत॑प्यमाने॒ अव॒साव᳚न्ती॒ अनु॑ ष्याम॒ रोद॑सी दे॒वपु॑त्रे |

उ॒भे दे॒वाना᳚मु॒भये᳚भि॒रह्नां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{1.185.4}, {1.24.6.4}, {2.5.2.4}
1935 सं॒गच्छ॑माने युव॒ती सम᳚न्ते॒ स्वसा᳚रा जा॒मी पि॒त्रोरु॒पस्थे᳚ |

अ॒भि॒जिघ्र᳚न्ती॒ भुव॑नस्य॒ नाभिं॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{1.185.5}, {1.24.6.5}, {2.5.2.5}
1936 उ॒र्वी सद्म॑नी बृह॒ती ऋ॒तेन॑ हु॒वे दे॒वाना॒मव॑सा॒ जनि॑त्री |

द॒धाते॒ ये अ॒मृतं᳚ सु॒प्रती᳚के॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{1.185.6}, {1.24.6.6}, {2.5.3.1}
1937 उ॒र्वी पृ॒थ्वी ब॑हु॒ले दू॒रेअ᳚न्ते॒ उप॑ ब्रुवे॒ नम॑सा य॒ज्ञे अ॒स्मिन् |

द॒धाते॒ ये सु॒भगे᳚ सु॒प्रतू᳚र्ती॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{1.185.7}, {1.24.6.7}, {2.5.3.2}
1938 दे॒वान्वा॒ यच्च॑कृ॒मा कच्चि॒दागः॒ सखा᳚यं वा॒ सद॒मिज्जास्प॑तिं वा |

इ॒यं धीर्भू᳚या अव॒यान॑मेषां॒ द्यावा॒ रक्ष॑तं पृथिवी नो॒ अभ्वा᳚त् ||{1.185.8}, {1.24.6.8}, {2.5.3.3}
1939 उ॒भा शंसा॒ नर्या॒ माम॑विष्टामु॒भे मामू॒ती अव॑सा सचेताम् |

भूरि॑ चिद॒र्यः सु॒दास्त॑राये॒षा मद᳚न्त इषयेम देवाः ||{1.185.9}, {1.24.6.9}, {2.5.3.4}
1940 ऋ॒तं दि॒वे तद॑वोचं पृथि॒व्या अ॑भिश्रा॒वाय॑ प्रथ॒मं सु॑मे॒धाः |

पा॒ताम॑व॒द्याद्दु॑रि॒ताद॒भीके᳚ पि॒ता मा॒ता च॑ रक्षता॒मवो᳚भिः ||{1.185.10}, {1.24.6.10}, {2.5.3.5}
1941 इ॒दं द्या᳚वापृथिवी स॒त्यम॑स्तु॒ पित॒र्मात॒र्यदि॒होप॑ब्रु॒वे वा᳚म् |

भू॒तं दे॒वाना᳚मव॒मे अवो᳚भिर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.185.11}, {1.24.6.11}, {2.5.3.6}
[186] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1942 आ न॒ इळा᳚भिर्वि॒दथे᳚ सुश॒स्ति वि॒श्वान॑रः सवि॒ता दे॒व ए᳚तु |

अपि॒ यथा᳚ युवानो॒ मत्स॑था नो॒ विश्वं॒ जग॑दभिपि॒त्वे म॑नी॒षा ||{1.186.1}, {1.24.7.1}, {2.5.4.1}
1943 आ नो॒ विश्व॒ आस्क्रा᳚ गमन्तु दे॒वा मि॒त्रो अ᳚र्य॒मा वरु॑णः स॒जोषाः᳚ |

भुव॒न्यथा᳚ नो॒ विश्वे᳚ वृ॒धासः॒ कर᳚न्सु॒षाहा᳚ विथु॒रं न शवः॑ ||{1.186.2}, {1.24.7.2}, {2.5.4.2}
1944 प्रेष्ठं᳚ वो॒ अति॑थिं गृणीषे॒ऽग्निं श॒स्तिभि॑स्तु॒र्वणिः॑ स॒जोषाः᳚ |

अस॒द्यथा᳚ नो॒ वरु॑णः सुकी॒र्तिरिष॑श्च पर्षदरिगू॒र्तः सू॒रिः ||{1.186.3}, {1.24.7.3}, {2.5.4.3}
1945 उप॑ व॒ एषे॒ नम॑सा जिगी॒षोषासा॒नक्ता᳚ सु॒दुघे᳚व धे॒नुः |

स॒मा॒ने अह᳚न्वि॒मिमा᳚नो अ॒र्कं विषु॑रूपे॒ पय॑सि॒ सस्मि॒न्नूध॑न् ||{1.186.4}, {1.24.7.4}, {2.5.4.4}
1946 उ॒त नोऽहि॑र्बु॒ध्न्यो॒३॑(ओ॒) मय॑स्कः॒ शिशुं॒ न पि॒प्युषी᳚व वेति॒ सिन्धुः॑ |

येन॒ नपा᳚तम॒पां जु॒नाम॑ मनो॒जुवो॒ वृष॑णो॒ यं वह᳚न्ति ||{1.186.5}, {1.24.7.5}, {2.5.4.5}
1947 उ॒त न॑ ईं॒ त्वष्टा ग॒न्त्वच्छा॒ स्मत्सू॒रिभि॑रभिपि॒त्वे स॒जोषाः᳚ |

आ वृ॑त्र॒हेन्द्र॑श्चर्षणि॒प्रास्तु॒विष्ट॑मो न॒रां न॑ इ॒ह ग᳚म्याः ||{1.186.6}, {1.24.7.6}, {2.5.5.1}
1948 उ॒त न॑ ईं म॒तयोऽश्व॑योगाः॒ शिशुं॒ न गाव॒स्तरु॑णं रिहन्ति |

तमीं॒ गिरो॒ जन॑यो॒ न पत्नीः᳚ सुर॒भिष्ट॑मं न॒रां न॑सन्त ||{1.186.7}, {1.24.7.7}, {2.5.5.2}
1949 उ॒त न॑ ईं म॒रुतो᳚ वृ॒द्धसे᳚नाः॒ स्मद्रोद॑सी॒ सम॑नसः सदन्तु |

पृष॑दश्वासो॒ऽवन॑यो॒ न रथा᳚ रि॒शाद॑सो मित्र॒युजो॒ न दे॒वाः ||{1.186.8}, {1.24.7.8}, {2.5.5.3}
1950 प्र नु यदे᳚षां महि॒ना चि॑कि॒त्रे प्र यु᳚ञ्जते प्र॒युज॒स्ते सु॑वृ॒क्ति |

अध॒ यदे᳚षां सु॒दिने॒ न शरु॒र्विश्व॒मेरि॑णं प्रुषा॒यन्त॒ सेनाः᳚ ||{1.186.9}, {1.24.7.9}, {2.5.5.4}
1951 प्रो अ॒श्विना॒वव॑से कृणुध्वं॒ प्र पू॒षणं॒ स्वत॑वसो॒ हि सन्ति॑ |

अ॒द्वे॒षो विष्णु॒र्वात॑ ऋभु॒क्षा अच्छा᳚ सु॒म्नाय॑ ववृतीय दे॒वान् ||{1.186.10}, {1.24.7.10}, {2.5.5.5}
1952 इ॒यं सा वो᳚ अ॒स्मे दीधि॑तिर्यजत्रा अपि॒प्राणी᳚ च॒ सद॑नी च भूयाः |

नि या दे॒वेषु॒ यत॑ते वसू॒युर्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.186.11}, {1.24.7.11}, {2.5.5.6}
[187] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अन्नं देवता | (१) प्रथमर्चोऽनुष्ट गर्भोष्णिक् (३, ५-७, ११) तृतीयायाः पञ्चम्यादितृचस्यैकादश्याश्चानुष्टुप् (११) एकादश्या बृहती वा (२, ४, ८-१०) द्वितीयाचतुर्योरष्टम्यादितृचस्य च गायत्री छन्दांसि ||
1953 पि॒तुं नु स्तो᳚षं म॒हो ध॒र्माणं॒ तवि॑षीम् |

यस्य॑ त्रि॒तो व्योज॑सा वृ॒त्रं विप᳚र्वम॒र्दय॑त् ||{1.187.1}, {1.24.8.1}, {2.5.6.1}
1954 स्वादो᳚ पितो॒ मधो᳚ पितो व॒यं त्वा᳚ ववृमहे |

अ॒स्माक॑मवि॒ता भ॑व ||{1.187.2}, {1.24.8.2}, {2.5.6.2}
1955 उप॑ नः पित॒वा च॑र शि॒वः शि॒वाभि॑रू॒तिभिः॑ |

म॒यो॒भुर॑द्विषे॒ण्यः सखा᳚ सु॒शेवो॒ अद्व॑याः ||{1.187.3}, {1.24.8.3}, {2.5.6.3}
1956 तव॒ त्ये पि॑तो॒ रसा॒ रजां॒स्यनु॒ विष्ठि॑ताः |

दि॒वि वाता᳚ इव श्रि॒ताः ||{1.187.4}, {1.24.8.4}, {2.5.6.4}
1957 तव॒ त्ये पि॑तो॒ दद॑त॒स्तव॑ स्वादिष्ठ॒ ते पि॑तो |

प्र स्वा॒द्मानो॒ रसा᳚नां तुवि॒ग्रीवा᳚ इवेरते ||{1.187.5}, {1.24.8.5}, {2.5.6.5}
1958 त्वे पि॑तो म॒हानां᳚ दे॒वानां॒ मनो᳚ हि॒तम् |

अका᳚रि॒ चारु॑ के॒तुना॒ तवाहि॒मव॑सावधीत् ||{1.187.6}, {1.24.8.6}, {2.5.7.1}
1959 यद॒दो पि॑तो॒ अज॑गन्वि॒वस्व॒ पर्व॑तानाम् |

अत्रा᳚ चिन्नो मधो पि॒तोऽरं᳚ भ॒क्षाय॑ गम्याः ||{1.187.7}, {1.24.8.7}, {2.5.7.2}
1960 यद॒पामोष॑धीनां परिं॒शमा᳚रि॒शाम॑हे |

वाता᳚पे॒ पीव॒ इद्भ॑व ||{1.187.8}, {1.24.8.8}, {2.5.7.3}
1961 यत्ते᳚ सोम॒ गवा᳚शिरो॒ यवा᳚शिरो॒ भजा᳚महे |

वाता᳚पे॒ पीव॒ इद्भ॑व ||{1.187.9}, {1.24.8.9}, {2.5.7.4}
1962 क॒र॒म्भ ओ᳚षधे भव॒ पीवो᳚ वृ॒क्क उ॑दार॒थिः |

वाता᳚पे॒ पीव॒ इद्भ॑व ||{1.187.10}, {1.24.8.10}, {2.5.7.5}
1963 तं त्वा᳚ व॒यं पि॑तो॒ वचो᳚भि॒र्गावो॒ न ह॒व्या सु॑षूदिम |

दे॒वेभ्य॑स्त्वा सध॒माद॑म॒स्मभ्यं᳚ त्वा सध॒माद᳚म् ||{1.187.11}, {1.24.8.11}, {2.5.7.6}
[188] (१-११) एकादशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीभरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | गायत्री छन्दः ||
1964 समि॑द्धो अ॒द्य रा᳚जसि दे॒वो दे॒वैः स॑हस्रजित् |

दू॒तो ह॒व्या क॒विर्व॑ह ||{1.188.1}, {1.24.9.1}, {2.5.8.1}
1965 तनू᳚नपादृ॒तं य॒ते मध्वा᳚ य॒ज्ञः सम॑ज्यते |

दध॑त्सह॒स्रिणी॒रिषः॑ ||{1.188.2}, {1.24.9.2}, {2.5.8.2}
1966 आ॒जुह्वा᳚नो न॒ ईड्यो᳚ दे॒वाँ आ व॑क्षि य॒ज्ञिया॑न् |

अग्ने᳚ सहस्र॒सा अ॑सि ||{1.188.3}, {1.24.9.3}, {2.5.8.3}
1967 प्रा॒चीनं᳚ ब॒र्हिरोज॑सा स॒हस्र॑वीरमस्तृणन् |

यत्रा᳚दित्या वि॒राज॑थ ||{1.188.4}, {1.24.9.4}, {2.5.8.4}
1968 वि॒राट् स॒म्राड्वि॒भ्वीः प्र॒भ्वीर्ब॒ह्वीश्च॒ भूय॑सीश्च॒ याः |

दुरो᳚ घृ॒तान्य॑क्षरन् ||{1.188.5}, {1.24.9.5}, {2.5.8.5}
1969 सु॒रु॒क्मे हि सु॒पेश॒साधि॑ श्रि॒या वि॒राज॑तः |

उ॒षासा॒वेह सी᳚दताम् ||{1.188.6}, {1.24.9.6}, {2.5.9.1}
1970 प्र॒थ॒मा हि सु॒वाच॑सा॒ होता᳚रा॒ दैव्या᳚ क॒वी |

य॒ज्ञं नो᳚ यक्षतामि॒मम् ||{1.188.7}, {1.24.9.7}, {2.5.9.2}
1971 भार॒तीळे॒ सर॑स्वति॒ या वः॒ सर्वा᳚ उपब्रु॒वे |

ता न॑श्चोदयत श्रि॒ये ||{1.188.8}, {1.24.9.8}, {2.5.9.3}
1972 त्वष्टा᳚ रू॒पाणि॒ हि प्र॒भुः प॒शून्विश्वा᳚न्समान॒जे |

तेषां᳚ नः स्फा॒तिमा य॑ज ||{1.188.9}, {1.24.9.9}, {2.5.9.4}
1973 उप॒ त्मन्या᳚ वनस्पते॒ पाथो᳚ दे॒वेभ्यः॑ सृज |

अ॒ग्निर्ह॒व्यानि॑ सिष्वदत् ||{1.188.10}, {1.24.9.10}, {2.5.9.5}
1974 पु॒रो॒गा अ॒ग्निर्दे॒वानां᳚ गाय॒त्रेण॒ सम॑ज्यते |

स्वाहा᳚कृतीषु रोचते ||{1.188.11}, {1.24.9.11}, {2.5.9.6}
[189] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1975 अग्ने॒ नय॑ सु॒पथा᳚ रा॒ये अ॒स्मान्विश्वा᳚नि देव व॒युना᳚नि वि॒द्वान् |

यु॒यो॒ध्य१॑(अ॒)स्मज्जु॑हुरा॒णमेनो॒ भूयि॑ष्ठां ते॒ नम॑उक्तिं विधेम ||{1.189.1}, {1.24.10.1}, {2.5.10.1}
1976 अग्ने॒ त्वं पा᳚रया॒ नव्यो᳚ अ॒स्मान्स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ |

पूश्च॑ पृ॒थ्वी ब॑हु॒ला न॑ उ॒र्वी भवा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{1.189.2}, {1.24.10.2}, {2.5.10.2}
1977 अग्ने॒ त्वम॒स्मद्यु॑यो॒ध्यमी᳚वा॒ अन॑ग्नित्रा अ॒भ्यम᳚न्त कृ॒ष्टीः |

पुन॑र॒स्मभ्यं᳚ सुवि॒ताय॑ देव॒ क्षां विश्वे᳚भिर॒मृते᳚भिर्यजत्र ||{1.189.3}, {1.24.10.3}, {2.5.10.3}
1978 पा॒हि नो᳚ अग्ने पा॒युभि॒रज॑स्रैरु॒त प्रि॒ये सद॑न॒ आ शु॑शु॒क्वान् |

मा ते᳚ भ॒यं ज॑रि॒तारं᳚ यविष्ठ नू॒नं वि॑द॒न्माप॒रं स॑हस्वः ||{1.189.4}, {1.24.10.4}, {2.5.10.4}
1979 मा नो᳚ अ॒ग्नेऽव॑ सृजो अ॒घाया᳚वि॒ष्यवे᳚ रि॒पवे᳚ दु॒च्छुना᳚यै |

मा द॒त्वते॒ दश॑ते॒ मादते᳚ नो॒ मा रीष॑ते सहसाव॒न्परा᳚ दाः ||{1.189.5}, {1.24.10.5}, {2.5.10.5}
1980 वि घ॒ त्वावाँ᳚ ऋतजात यंसद्गृणा॒नो अ॑ग्ने त॒न्वे॒३॑(ए॒) वरू᳚थम् |

विश्वा᳚द्रिरि॒क्षोरु॒त वा᳚ निनि॒त्सोर॑भि॒ह्रुता॒मसि॒ हि दे᳚व वि॒ष्पट् ||{1.189.6}, {1.24.10.6}, {2.5.11.1}
1981 त्वं ताँ अ॑ग्न उ॒भया॒न्वि वि॒द्वान्वेषि॑ प्रपि॒त्वे मनु॑षो यजत्र |

अ॒भि॒पि॒त्वे मन॑वे॒ शास्यो᳚ भूर्मर्मृ॒जेन्य॑ उ॒शिग्भि॒र्नाक्रः ||{1.189.7}, {1.24.10.7}, {2.5.11.2}
1982 अवो᳚चाम नि॒वच॑नान्यस्मि॒न्मान॑स्य सू॒नुः स॑हसा॒ने अ॒ग्नौ |

व॒यं स॒हस्र॒मृषि॑भिः सनेम वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.189.8}, {1.24.10.8}, {2.5.11.3}
[190] (१-८) अष्टर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | बृहस्पतिर्देवता | त्रिष्टुप् छन्दः ||
1983 अ॒न॒र्वाणं᳚ वृष॒भं म॒न्द्रजि॑ह्वं॒ बृह॒स्पतिं᳚ वर्धया॒ नव्य॑म॒र्कैः |

गा॒था॒न्यः॑ सु॒रुचो॒ यस्य॑ दे॒वा आ᳚शृ॒ण्वन्ति॒ नव॑मानस्य॒ मर्ताः᳚ ||{1.190.1}, {1.24.11.1}, {2.5.12.1}
1984 तमृ॒त्विया॒ उप॒ वाचः॑ सचन्ते॒ सर्गो॒ न यो दे᳚वय॒तामस॑र्जि |

बृह॒स्पतिः॒ स ह्यञ्जो॒ वरां᳚सि॒ विभ्वाभ॑व॒त्समृ॒ते मा᳚त॒रिश्वा᳚ ||{1.190.2}, {1.24.11.2}, {2.5.12.2}
1985 उप॑स्तुतिं॒ नम॑स॒ उद्य॑तिं च॒ श्लोकं᳚ यंसत्सवि॒तेव॒ प्र बा॒हू |

अ॒स्य क्रत्वा᳚ह॒न्यो॒३॑(ओ॒) यो अस्ति॑ मृ॒गो न भी॒मो अ॑र॒क्षस॒स्तुवि॑ष्मान् ||{1.190.3}, {1.24.11.3}, {2.5.12.3}
1986 अ॒स्य श्लोको᳚ दि॒वीय॑ते पृथि॒व्यामत्यो॒ न यं᳚सद्यक्ष॒भृद्विचे᳚ताः |

मृ॒गाणां॒ न हे॒तयो॒ यन्ति॑ चे॒मा बृह॒स्पते॒रहि॑मायाँ अ॒भि द्यून् ||{1.190.4}, {1.24.11.4}, {2.5.12.4}
1987 ये त्वा᳚ देवोस्रि॒कं मन्य॑मानाः पा॒पा भ॒द्रमु॑प॒जीव᳚न्ति प॒ज्राः |

न दू॒ढ्ये॒३॑(ए॒) अनु॑ ददासि वा॒मं बृह॑स्पते॒ चय॑स॒ इत्पिया᳚रुम् ||{1.190.5}, {1.24.11.5}, {2.5.12.5}
1988 सु॒प्रैतुः॑ सू॒यव॑सो॒ न पन्था᳚ दुर्नि॒यन्तुः॒ परि॑प्रीतो॒ न मि॒त्रः |

अ॒न॒र्वाणो᳚ अ॒भि ये चक्ष॑ते॒ नोऽपी᳚वृता अपोर्णु॒वन्तो᳚ अस्थुः ||{1.190.6}, {1.24.11.6}, {2.5.13.1}
1989 सं यं स्तुभो॒ऽवन॑यो॒ न यन्ति॑ समु॒द्रं न स्र॒वतो॒ रोध॑चक्राः |

स वि॒द्वाँ उ॒भयं᳚ चष्टे अ॒न्तर्बृह॒स्पति॒स्तर॒ आप॑श्च॒ गृध्रः॑ ||{1.190.7}, {1.24.11.7}, {2.5.13.2}
1990 ए॒वा म॒हस्तु॑विजा॒तस्तुवि॑ष्मा॒न्बृह॒स्पति᳚र्वृष॒भो धा᳚यि दे॒वः |

स नः॑ स्तु॒तो वी॒रव॑द्धातु॒ गोम॑द्वि॒द्यामे॒षं वृ॒जनं᳚ जी॒रदा᳚नुम् ||{1.190.8}, {1.24.11.8}, {2.5.13.3}
[191] (१-१६) षोळशर्चस्य सूक्तस्य मैत्रावरुणिरगस्त्य ऋषिः | अतृणसूर्या देवताः | (१-९, १४-१६) प्रथमादिनवर्चाम् चतुदर्श यादितृचस्य चानुष्टप् (१०-१२) दशम्यादितृचस्य महाप‌ङ्क्तिः (१३) त्रयोदश्याश्च महाबृहती छन्दांसि ||
1991 कङ्क॑तो॒ न कङ्क॒तोऽथो᳚ सती॒नक᳚ङ्कतः |

द्वाविति॒ प्लुषी॒ इति॒ न्य१॑(अ॒)दृष्टा᳚ अलिप्सत ||{1.191.1}, {1.24.12.1}, {2.5.14.1}
1992 अ॒दृष्टा᳚न्हन्त्याय॒त्यथो᳚ हन्ति पराय॒ती |

अथो᳚ अवघ्न॒ती ह॒न्त्यथो᳚ पिनष्टि पिंष॒ती ||{1.191.2}, {1.24.12.2}, {2.5.14.2}
1993 श॒रासः॒ कुश॑रासो द॒र्भासः॑ सै॒र्या उ॒त |

मौ॒ञ्जा अ॒दृष्टा᳚ वैरि॒णाः सर्वे᳚ सा॒कं न्य॑लिप्सत ||{1.191.3}, {1.24.12.3}, {2.5.14.3}
1994 नि गावो᳚ गो॒ष्ठे अ॑सद॒न्नि मृ॒गासो᳚ अविक्षत |

नि के॒तवो॒ जना᳚नां॒ न्य१॑(अ॒)दृष्टा᳚ अलिप्सत ||{1.191.4}, {1.24.12.4}, {2.5.14.4}
1995 ए॒त उ॒ त्ये प्रत्य॑दृश्रन्प्रदो॒षं तस्क॑रा इव |

अदृ॑ष्टा॒ विश्व॑दृष्टाः॒ प्रति॑बुद्धा अभूतन ||{1.191.5}, {1.24.12.5}, {2.5.14.5}
1996 द्यौर्वः॑ पि॒ता पृ॑थि॒वी मा॒ता सोमो॒ भ्रातादि॑तिः॒ स्वसा᳚ |

अदृ॑ष्टा॒ विश्व॑दृष्टा॒स्तिष्ठ॑ते॒लय॑ता॒ सु क᳚म् ||{1.191.6}, {1.24.12.6}, {2.5.15.1}
1997 ये अंस्या॒ ये अङ्ग्याः᳚ सू॒चीका॒ ये प्र॑कङ्क॒ताः |

अदृ॑ष्टाः॒ किं च॒नेह वः॒ सर्वे᳚ सा॒कं नि ज॑स्यत ||{1.191.7}, {1.24.12.7}, {2.5.15.2}
1998 उत्पु॒रस्ता॒त्सूर्य॑ एति वि॒श्वदृ॑ष्टो अदृष्ट॒हा |

अ॒दृष्टा॒न्सर्वा᳚ञ्ज॒म्भय॒न्सर्वा᳚श्च यातुधा॒न्यः॑ ||{1.191.8}, {1.24.12.8}, {2.5.15.3}
1999 उद॑पप्तद॒सौ सूर्यः॑ पु॒रु विश्वा᳚नि॒ जूर्व॑न् |

आ॒दि॒त्यः पर्व॑तेभ्यो वि॒श्वदृ॑ष्टो अदृष्ट॒हा ||{1.191.9}, {1.24.12.9}, {2.5.15.4}
2000 सूर्ये᳚ वि॒षमा स॑जामि॒ दृतिं॒ सुरा᳚वतो गृ॒हे |

सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{1.191.10}, {1.24.12.10}, {2.5.15.5}
2001 इ॒य॒त्ति॒का श॑कुन्ति॒का स॒का ज॑घास ते वि॒षम् |

सो चि॒न्नु न म॑राति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{1.191.11}, {1.24.12.11}, {2.5.16.1}
2002 त्रिः स॒प्त वि॑ष्पुलिङ्ग॒का वि॒षस्य॒ पुष्य॑मक्षन् |

ताश्चि॒न्नु न म॑रन्ति॒ नो व॒यं म॑रामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{1.191.12}, {1.24.12.12}, {2.5.16.2}
2003 न॒वा॒नां न॑वती॒नां वि॒षस्य॒ रोपु॑षीणाम् |

सर्वा᳚सामग्रभं॒ नामा॒रे अ॑स्य॒ योज॑नं हरि॒ष्ठा मधु॑ त्वा मधु॒ला च॑कार ||{1.191.13}, {1.24.12.13}, {2.5.16.3}
2004 त्रिः स॒प्त म॑यू॒र्यः॑ स॒प्त स्वसा᳚रो अ॒ग्रुवः॑ |

तास्ते᳚ वि॒षं वि ज॑भ्रिर उद॒कं कु॒म्भिनी᳚रिव ||{1.191.14}, {1.24.12.14}, {2.5.16.4}
2005 इ॒य॒त्त॒कः कु॑षुम्भ॒कस्त॒कं भि॑न॒द्म्यश्म॑ना |

ततो᳚ वि॒षं प्र वा᳚वृते॒ परा᳚ची॒रनु॑ सं॒वतः॑ ||{1.191.15}, {1.24.12.15}, {2.5.16.5}
2006 कु॒षु॒म्भ॒कस्तद॑ब्रवीद्गि॒रेः प्र॑वर्तमान॒कः |

वृश्चि॑कस्यार॒सं वि॒षम॑र॒सं वृ॑श्चिक ते वि॒षम् ||{1.191.16}, {1.24.12.16}, {2.5.16.6}