|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-७) सप्तर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 अग्रे᳚ बृ॒हन्नु॒षसा᳚मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा᳚त् |

अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा᳚न्यप्राः ||{10.1.1}, {10.1.1.1}, {7.5.29.1}
2 स जा॒तो गर्भो᳚ असि॒ रोद॑स्यो॒रग्ने॒ चारु॒र्विभृ॑त॒ ओष॑धीषु |

चि॒त्रः शिशुः॒ परि॒ तमां᳚स्य॒क्तून्प्र मा॒तृभ्यो॒ अधि॒ कनि॑क्रदद्गाः ||{10.1.2}, {10.1.1.2}, {7.5.29.2}
3 विष्णु॑रि॒त्था प॑र॒मम॑स्य वि॒द्वाञ्जा॒तो बृ॒हन्न॒भि पा᳚ति तृ॒तीय᳚म् |

आ॒सा यद॑स्य॒ पयो॒ अक्र॑त॒ स्वं सचे᳚तसो अ॒भ्य॑र्च॒न्त्यत्र॑ ||{10.1.3}, {10.1.1.3}, {7.5.29.3}
4 अत॑ उ त्वा पितु॒भृतो॒ जनि॑त्रीरन्ना॒वृधं॒ प्रति॑ चर॒न्त्यन्नैः᳚ |

ता ईं॒ प्रत्ये᳚षि॒ पुन॑र॒न्यरू᳚पा॒ असि॒ त्वं वि॒क्षु मानु॑षीषु॒ होता᳚ ||{10.1.4}, {10.1.1.4}, {7.5.29.4}
5 होता᳚रं चि॒त्रर॑थमध्व॒रस्य॑ य॒ज्ञस्य॑यज्ञस्य के॒तुं रुश᳚न्तम् |

प्रत्य॑र्धिं दे॒वस्य॑देवस्य म॒ह्ना श्रि॒या त्व१॑(अ॒)ग्निमति॑थिं॒ जना᳚नाम् ||{10.1.5}, {10.1.1.5}, {7.5.29.5}
6 स तु वस्त्रा॒ण्यध॒ पेश॑नानि॒ वसा᳚नो अ॒ग्निर्नाभा᳚ पृथि॒व्याः |

अ॒रु॒षो जा॒तः प॒द इळा᳚याः पु॒रोहि॑तो राजन्यक्षी॒ह दे॒वान् ||{10.1.6}, {10.1.1.6}, {7.5.29.6}
7 आ हि द्यावा᳚पृथि॒वी अ॑ग्न उ॒भे सदा᳚ पु॒त्रो न मा॒तरा᳚ त॒तन्थ॑ |

प्र या॒ह्यच्छो᳚श॒तो य॑वि॒ष्ठाथा व॑ह सहस्ये॒ह दे॒वान् ||{10.1.7}, {10.1.1.7}, {7.5.29.7}
[2] (१-७) सप्तर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
8 पि॒प्री॒हि दे॒वाँ उ॑श॒तो य॑विष्ठ वि॒द्वाँ ऋ॒तूँरृ॑तुपते यजे॒ह |

ये दैव्या᳚ ऋ॒त्विज॒स्तेभि॑रग्ने॒ त्वं होतॄ᳚णाम॒स्याय॑जिष्ठः ||{10.2.1}, {10.1.2.1}, {7.5.30.1}
9 वेषि॑ हो॒त्रमु॒त पो॒त्रं जना᳚नां मन्धा॒तासि॑ द्रविणो॒दा ऋ॒तावा᳚ |

स्वाहा᳚ व॒यं कृ॒णवा᳚मा ह॒वींषि॑ दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ||{10.2.2}, {10.1.2.2}, {7.5.30.2}
10 आ दे॒वाना॒मपि॒ पन्था᳚मगन्म॒ यच्छ॒क्नवा᳚म॒ तदनु॒ प्रवो᳚ळ्हुम् |

अ॒ग्निर्वि॒द्वान्स य॑जा॒त्सेदु॒ होता॒ सो अ॑ध्व॒रान्स ऋ॒तून्क॑ल्पयाति ||{10.2.3}, {10.1.2.3}, {7.5.30.3}
11 यद्वो᳚ व॒यं प्र॑मि॒नाम᳚ व्र॒तानि॑ वि॒दुषां᳚ देवा॒ अवि॑दुष्टरासः |

अ॒ग्निष्टद्विश्व॒मा पृ॑णाति वि॒द्वान्येभि॑र्दे॒वाँ ऋ॒तुभिः॑ क॒ल्पया᳚ति ||{10.2.4}, {10.1.2.4}, {7.5.30.4}
12 यत्पा᳚क॒त्रा मन॑सा दी॒नद॑क्षा॒ न य॒ज्ञस्य॑ मन्व॒ते मर्त्या᳚सः |

अ॒ग्निष्टद्धोता᳚ क्रतु॒विद्वि॑जा॒नन्यजि॑ष्ठो दे॒वाँ ऋ॑तु॒शो य॑जाति ||{10.2.5}, {10.1.2.5}, {7.5.30.5}
13 विश्वे᳚षां॒ ह्य॑ध्व॒राणा॒मनी᳚कं चि॒त्रं के॒तुं जनि॑ता त्वा ज॒जान॑ |

स आ य॑जस्व नृ॒वती॒रनु॒ क्षाः स्पा॒र्हा इषः॑ क्षु॒मती᳚र्वि॒श्वज᳚न्याः ||{10.2.6}, {10.1.2.6}, {7.5.30.6}
14 यं त्वा॒ द्यावा᳚पृथि॒वी यं त्वाप॒स्त्वष्टा॒ यं त्वा᳚ सु॒जनि॑मा ज॒जान॑ |

पन्था॒मनु॑ प्रवि॒द्वान्पि॑तृ॒याणं᳚ द्यु॒मद॑ग्ने समिधा॒नो वि भा᳚हि ||{10.2.7}, {10.1.2.7}, {7.5.30.7}
[3] (१-७) सप्तर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
15 इ॒नो रा᳚जन्नर॒तिः समि॑द्धो॒ रौद्रो॒ दक्षा᳚य सुषु॒माँ अ॑दर्शि |

चि॒किद्वि भा᳚ति भा॒सा बृ॑ह॒तासि॑क्नीमेति॒ रुश॑तीम॒पाज॑न् ||{10.3.1}, {10.1.3.1}, {7.5.31.1}
16 कृ॒ष्णां यदेनी᳚म॒भि वर्प॑सा॒ भूज्ज॒नय॒न्योषां᳚ बृह॒तः पि॒तुर्जाम् |

ऊ॒र्ध्वं भा॒नुं सूर्य॑स्य स्तभा॒यन्दि॒वो वसु॑भिरर॒तिर्वि भा᳚ति ||{10.3.2}, {10.1.3.2}, {7.5.31.2}
17 भ॒द्रो भ॒द्रया॒ सच॑मान॒ आगा॒त्स्वसा᳚रं जा॒रो अ॒भ्ये᳚ति प॒श्चात् |

सु॒प्र॒के॒तैर्द्युभि॑र॒ग्निर्वि॒तिष्ठ॒न्रुश॑द्भि॒र्वर्णै᳚र॒भि रा॒मम॑स्थात् ||{10.3.3}, {10.1.3.3}, {7.5.31.3}
18 अ॒स्य यामा᳚सो बृह॒तो न व॒ग्नूनिन्धा᳚ना अ॒ग्नेः सख्युः॑ शि॒वस्य॑ |

ईड्य॑स्य॒ वृष्णो᳚ बृह॒तः स्वासो॒ भामा᳚सो॒ याम᳚न्न॒क्तव॑श्चिकित्रे ||{10.3.4}, {10.1.3.4}, {7.5.31.4}
19 स्व॒ना न यस्य॒ भामा᳚सः॒ पव᳚न्ते॒ रोच॑मानस्य बृह॒तः सु॒दिवः॑ |

ज्येष्ठे᳚भि॒र्यस्तेजि॑ष्ठैः क्रीळु॒मद्भि॒र्वर्षि॑ष्ठेभिर्भा॒नुभि॒र्नक्ष॑ति॒ द्याम् ||{10.3.5}, {10.1.3.5}, {7.5.31.5}
20 अ॒स्य शुष्मा᳚सो ददृशा॒नप॑वे॒र्जेह॑मानस्य स्वनयन्नि॒युद्भिः॑ |

प्र॒त्नेभि॒र्यो रुश॑द्भिर्दे॒वत॑मो॒ वि रेभ॑द्भिरर॒तिर्भाति॒ विभ्वा᳚ ||{10.3.6}, {10.1.3.6}, {7.5.31.6}
21 स आ व॑क्षि॒ महि॑ न॒ आ च॑ सत्सि दि॒वस्पृ॑थि॒व्योर॑र॒तिर्यु॑व॒त्योः |

अ॒ग्निः सु॒तुकः॑ सु॒तुके᳚भि॒रश्वै॒ रभ॑स्वद्भी॒ रभ॑स्वाँ॒ एह ग᳚म्याः ||{10.3.7}, {10.1.3.7}, {7.5.31.7}
[4] (१-७) सप्तर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
22 प्र ते᳚ यक्षि॒ प्र त॑ इयर्मि॒ मन्म॒ भुवो॒ यथा॒ वन्द्यो᳚ नो॒ हवे᳚षु |

धन्व᳚न्निव प्र॒पा अ॑सि॒ त्वम॑ग्न इय॒क्षवे᳚ पू॒रवे᳚ प्रत्न राजन् ||{10.4.1}, {10.1.4.1}, {7.5.32.1}
23 यं त्वा॒ जना᳚सो अ॒भि सं॒चर᳚न्ति॒ गाव॑ उ॒ष्णमि॑व व्र॒जं य॑विष्ठ |

दू॒तो दे॒वाना᳚मसि॒ मर्त्या᳚नाम॒न्तर्म॒हाँश्च॑रसि रोच॒नेन॑ ||{10.4.2}, {10.1.4.2}, {7.5.32.2}
24 शिशुं॒ न त्वा॒ जेन्यं᳚ व॒र्धय᳚न्ती मा॒ता बि॑भर्ति सचन॒स्यमा᳚ना |

धनो॒रधि॑ प्र॒वता᳚ यासि॒ हर्य॒ञ्जिगी᳚षसे प॒शुरि॒वाव॑सृष्टः ||{10.4.3}, {10.1.4.3}, {7.5.32.3}
25 मू॒रा अ॑मूर॒ न व॒यं चि॑कित्वो महि॒त्वम॑ग्ने॒ त्वम॒ङ्ग वि॑त्से |

शये᳚ व॒व्रिश्चर॑ति जि॒ह्वया॒दन्रे᳚रि॒ह्यते᳚ युव॒तिं वि॒श्पतिः॒ सन् ||{10.4.4}, {10.1.4.4}, {7.5.32.4}
26 कूचि॑ज्जायते॒ सन॑यासु॒ नव्यो॒ वने᳚ तस्थौ पलि॒तो धू॒मके᳚तुः |

अ॒स्ना॒तापो᳚ वृष॒भो न प्र वे᳚ति॒ सचे᳚तसो॒ यं प्र॒णय᳚न्त॒ मर्ताः᳚ ||{10.4.5}, {10.1.4.5}, {7.5.32.5}
27 त॒नू॒त्यजे᳚व॒ तस्क॑रा वन॒र्गू र॑श॒नाभि॑र्द॒शभि॑र॒भ्य॑धीताम् |

इ॒यं ते᳚ अग्ने॒ नव्य॑सी मनी॒षा यु॒क्ष्वा रथं॒ न शु॒चय॑द्भि॒रङ्गैः᳚ ||{10.4.6}, {10.1.4.6}, {7.5.32.6}
28 ब्रह्म॑ च ते जातवेदो॒ नम॑श्चे॒यं च॒ गीः सद॒मिद्वर्ध॑नी भूत् |

रक्षा᳚ णो अग्ने॒ तन॑यानि तो॒का रक्षो॒त न॑स्त॒न्वो॒३॑(ओ॒) अप्र॑युच्छन् ||{10.4.7}, {10.1.4.7}, {7.5.32.7}
[5] (१-७) सप्तर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
29 एकः॑ समु॒द्रो ध॒रुणो᳚ रयी॒णाम॒स्मद्धृ॒दो भूरि॑जन्मा॒ वि च॑ष्टे |

सिष॒क्त्यूध᳚र्नि॒ण्योरु॒पस्थ॒ उत्स॑स्य॒ मध्ये॒ निहि॑तं प॒दं वेः ||{10.5.1}, {10.1.5.1}, {7.5.33.1}
30 स॒मा॒नं नी॒ळं वृष॑णो॒ वसा᳚नाः॒ सं ज॑ग्मिरे महि॒षा अर्व॑तीभिः |

ऋ॒तस्य॑ प॒दं क॒वयो॒ नि पा᳚न्ति॒ गुहा॒ नामा᳚नि दधिरे॒ परा᳚णि ||{10.5.2}, {10.1.5.2}, {7.5.33.2}
31 ऋ॒ता॒यिनी᳚ मा॒यिनी॒ सं द॑धाते मि॒त्वा शिशुं᳚ जज्ञतुर्व॒र्धय᳚न्ती |

विश्व॑स्य॒ नाभिं॒ चर॑तो ध्रु॒वस्य॑ क॒वेश्चि॒त्तन्तुं॒ मन॑सा वि॒यन्तः॑ ||{10.5.3}, {10.1.5.3}, {7.5.33.3}
32 ऋ॒तस्य॒ हि व॑र्त॒नयः॒ सुजा᳚त॒मिषो॒ वाजा᳚य प्र॒दिवः॒ सच᳚न्ते |

अ॒धी॒वा॒सं रोद॑सी वावसा॒ने घृ॒तैरन्नै᳚र्वावृधाते॒ मधू᳚नाम् ||{10.5.4}, {10.1.5.4}, {7.5.33.4}
33 स॒प्त स्वसॄ॒ररु॑षीर्वावशा॒नो वि॒द्वान्मध्व॒ उज्ज॑भारा दृ॒शे कम् |

अ॒न्तर्ये᳚मे अ॒न्तरि॑क्षे पुरा॒जा इ॒च्छन्व॒व्रिम॑विदत्पूष॒णस्य॑ ||{10.5.5}, {10.1.5.5}, {7.5.33.5}
34 स॒प्त म॒र्यादाः᳚ क॒वय॑स्ततक्षु॒स्तासा॒मेका॒मिद॒भ्यं᳚हु॒रो गा᳚त् |

आ॒योर्ह॑ स्क॒म्भ उ॑प॒मस्य॑ नी॒ळे प॒थां वि॑स॒र्गे ध॒रुणे᳚षु तस्थौ ||{10.5.6}, {10.1.5.6}, {7.5.33.6}
35 अस॑च्च॒ सच्च॑ पर॒मे व्यो᳚म॒न्दक्ष॑स्य॒ जन्म॒न्नदि॑तेरु॒पस्थे᳚ |

अ॒ग्निर्ह॑ नः प्रथम॒जा ऋ॒तस्य॒ पूर्व॒ आयु॑नि वृष॒भश्च॑ धे॒नुः ||{10.5.7}, {10.1.5.7}, {7.5.33.7}
[6] (१-७) सप्तर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
36 अ॒यं स यस्य॒ शर्म॒न्नवो᳚भिर॒ग्नेरेध॑ते जरि॒ताभिष्टौ᳚ |

ज्येष्ठे᳚भि॒र्यो भा॒नुभि॑रृषू॒णां प॒र्येति॒ परि॑वीतो वि॒भावा᳚ ||{10.6.1}, {10.1.6.1}, {7.6.1.1}
37 यो भा॒नुभि᳚र्वि॒भावा᳚ वि॒भात्य॒ग्निर्दे॒वेभि॑रृ॒तावाज॑स्रः |

आ यो वि॒वाय॑ स॒ख्या सखि॒भ्योऽप॑रिह्वृतो॒ अत्यो॒ न सप्तिः॑ ||{10.6.2}, {10.1.6.2}, {7.6.1.2}
38 ईशे॒ यो विश्व॑स्या दे॒ववी᳚ते॒रीशे᳚ वि॒श्वायु॑रु॒षसो॒ व्यु॑ष्टौ |

आ यस्मि᳚न्म॒ना ह॒वींष्य॒ग्नावरि॑ष्टरथः स्क॒भ्नाति॑ शू॒षैः ||{10.6.3}, {10.1.6.3}, {7.6.1.3}
39 शू॒षेभि᳚र्वृ॒धो जु॑षा॒णो अ॒र्कैर्दे॒वाँ अच्छा᳚ रघु॒पत्वा᳚ जिगाति |

म॒न्द्रो होता॒ स जु॒ह्वा॒३॑(आ॒) यजि॑ष्ठः॒ सम्मि॑श्लो अ॒ग्निरा जि॑घर्ति दे॒वान् ||{10.6.4}, {10.1.6.4}, {7.6.1.4}
40 तमु॒स्रामिन्द्रं॒ न रेज॑मानम॒ग्निं गी॒र्भिर्नमो᳚भि॒रा कृ॑णुध्वम् |

आ यं विप्रा᳚सो म॒तिभि॑र्गृ॒णन्ति॑ जा॒तवे᳚दसं जु॒ह्वं᳚ स॒हाना᳚म् ||{10.6.5}, {10.1.6.5}, {7.6.1.5}
41 सं यस्मि॒न्विश्वा॒ वसू᳚नि ज॒ग्मुर्वाजे॒ नाश्वाः॒ सप्ती᳚वन्त॒ एवैः᳚ |

अ॒स्मे ऊ॒तीरिन्द्र॑वाततमा अर्वाची॒ना अ॑ग्न॒ आ कृ॑णुष्व ||{10.6.6}, {10.1.6.6}, {7.6.1.6}
42 अधा॒ ह्य॑ग्ने म॒ह्ना नि॒षद्या᳚ स॒द्यो ज॑ज्ञा॒नो हव्यो᳚ ब॒भूथ॑ |

तं ते᳚ दे॒वासो॒ अनु॒ केत॑माय॒न्नधा᳚वर्धन्त प्रथ॒मास॒ ऊमाः᳚ ||{10.6.7}, {10.1.6.7}, {7.6.1.7}
[7] (१-७) सप्तर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
43 स्व॒स्ति नो᳚ दि॒वो अ॑ग्ने पृथि॒व्या वि॒श्वायु॑र्धेहि य॒जथा᳚य देव |

सचे᳚महि॒ तव॑ दस्म प्रके॒तैरु॑रु॒ष्या ण॑ उ॒रुभि॑र्देव॒ शंसैः᳚ ||{10.7.1}, {10.1.7.1}, {7.6.2.1}
44 इ॒मा अ॑ग्ने म॒तय॒स्तुभ्यं᳚ जा॒ता गोभि॒रश्वै᳚र॒भि गृ॑णन्ति॒ राधः॑ |

य॒दा ते॒ मर्तो॒ अनु॒ भोग॒मान॒ड्वसो॒ दधा᳚नो म॒तिभिः॑ सुजात ||{10.7.2}, {10.1.7.2}, {7.6.2.2}
45 अ॒ग्निं म᳚न्ये पि॒तर॑म॒ग्निमा॒पिम॒ग्निं भ्रात॑रं॒ सद॒मित्सखा᳚यम् |

अ॒ग्नेरनी᳚कं बृह॒तः स॑पर्यं दि॒वि शु॒क्रं य॑ज॒तं सूर्य॑स्य ||{10.7.3}, {10.1.7.3}, {7.6.2.3}
46 सि॒ध्रा अ॑ग्ने॒ धियो᳚ अ॒स्मे सनु॑त्री॒र्यं त्राय॑से॒ दम॒ आ नित्य॑होता |

ऋ॒तावा॒ स रो॒हिद॑श्वः पुरु॒क्षुर्द्युभि॑रस्मा॒ अह॑भिर्वा॒मम॑स्तु ||{10.7.4}, {10.1.7.4}, {7.6.2.4}
47 द्युभि॑र्हि॒तं मि॒त्रमि॑व प्र॒योगं᳚ प्र॒त्नमृ॒त्विज॑मध्व॒रस्य॑ जा॒रम् |

बा॒हुभ्या᳚म॒ग्निमा॒यवो᳚ऽजनन्त वि॒क्षु होता᳚रं॒ न्य॑सादयन्त ||{10.7.5}, {10.1.7.5}, {7.6.2.5}
48 स्व॒यं य॑जस्व दि॒वि दे᳚व दे॒वान्किं ते॒ पाकः॑ कृणव॒दप्र॑चेताः |

यथाय॑ज ऋ॒तुभि॑र्देव दे॒वाने॒वा य॑जस्व त॒न्वं᳚ सुजात ||{10.7.6}, {10.1.7.6}, {7.6.2.6}
49 भवा᳚ नो अग्नेऽवि॒तोत गो॒पा भवा᳚ वय॒स्कृदु॒त नो᳚ वयो॒धाः |

रास्वा᳚ च नः सुमहो ह॒व्यदा᳚तिं॒ त्रास्वो॒त न॑स्त॒न्वो॒३॑(ओ॒) अप्र॑युच्छन् ||{10.7.7}, {10.1.7.7}, {7.6.2.7}
[8] (१-९) नवर्चस्य सूक्तस्य त्वाष्ट्रस्त्रिशिरा ऋषिः | (१-६) प्रथमादितृचद्वयस्याग्निः, (७-९) सप्तम्यादितृचस्य चेन्द्रो देव ||
50 प्र के॒तुना᳚ बृह॒ता या᳚त्य॒ग्निरा रोद॑सी वृष॒भो रो᳚रवीति |

दि॒वश्चि॒दन्ताँ᳚ उप॒माँ उदा᳚नळ॒पामु॒पस्थे᳚ महि॒षो व॑वर्ध ||{10.8.1}, {10.1.8.1}, {7.6.3.1}
51 मु॒मोद॒ गर्भो᳚ वृष॒भः क॒कुद्मा᳚नस्रे॒मा व॒त्सः शिमी᳚वाँ अरावीत् |

स दे॒वता॒त्युद्य॑तानि कृ॒ण्वन्स्वेषु॒ क्षये᳚षु प्रथ॒मो जि॑गाति ||{10.8.2}, {10.1.8.2}, {7.6.3.2}
52 आ यो मू॒र्धानं᳚ पि॒त्रोरर॑ब्ध॒ न्य॑ध्व॒रे द॑धिरे॒ सूरो॒ अर्णः॑ |

अस्य॒ पत्म॒न्नरु॑षी॒रश्व॑बुध्ना ऋ॒तस्य॒ योनौ᳚ त॒न्वो᳚ जुषन्त ||{10.8.3}, {10.1.8.3}, {7.6.3.3}
53 उ॒षौ᳚षो॒ हि व॑सो॒ अग्र॒मेषि॒ त्वं य॒मयो᳚रभवो वि॒भावा᳚ |

ऋ॒ताय॑ स॒प्त द॑धिषे प॒दानि॑ ज॒नय᳚न्मि॒त्रं त॒न्वे॒३॑(ए॒) स्वायै᳚ ||{10.8.4}, {10.1.8.4}, {7.6.3.4}
54 भुव॒श्चक्षु᳚र्म॒ह ऋ॒तस्य॑ गो॒पा भुवो॒ वरु॑णो॒ यदृ॒ताय॒ वेषि॑ |

भुवो᳚ अ॒पां नपा᳚ज्जातवेदो॒ भुवो᳚ दू॒तो यस्य॑ ह॒व्यं जुजो᳚षः ||{10.8.5}, {10.1.8.5}, {7.6.3.5}
55 भुवो᳚ य॒ज्ञस्य॒ रज॑सश्च ने॒ता यत्रा᳚ नि॒युद्भिः॒ सच॑से शि॒वाभिः॑ |

दि॒वि मू॒र्धानं᳚ दधिषे स्व॒र्षां जि॒ह्वाम॑ग्ने चकृषे हव्य॒वाह᳚म् ||{10.8.6}, {10.1.8.6}, {7.6.4.1}
56 अ॒स्य त्रि॒तः क्रतु॑ना व॒व्रे अ॒न्तरि॒च्छन्धी॒तिं पि॒तुरेवैः॒ पर॑स्य |

स॒च॒स्यमा᳚नः पि॒त्रोरु॒पस्थे᳚ जा॒मि ब्रु॑वा॒ण आयु॑धानि वेति ||{10.8.7}, {10.1.8.7}, {7.6.4.2}
57 स पित्र्या॒ण्यायु॑धानि वि॒द्वानिन्द्रे᳚षित आ॒प्त्यो अ॒भ्य॑युध्यत् |

त्रि॒शी॒र्षाणं᳚ स॒प्तर॑श्मिं जघ॒न्वान्त्वा॒ष्ट्रस्य॑ चि॒न्निः स॑सृजे त्रि॒तो गाः ||{10.8.8}, {10.1.8.8}, {7.6.4.3}
58 भूरीदिन्द्र॑ उ॒दिन॑क्षन्त॒मोजोऽवा᳚भिन॒त्सत्प॑ति॒र्मन्य॑मानम् |

त्वा॒ष्ट्रस्य॑ चिद्वि॒श्वरू᳚पस्य॒ गोना᳚माचक्रा॒णस्त्रीणि॑ शी॒र्षा परा᳚ वर्क् ||{10.8.9}, {10.1.8.9}, {7.6.4.4}
[9] (१-९) नवर्चस्य सूक्तस्याम्बरीषः सिन्धद्वीपस्त्वाष्ट्रस्त्रिशिरा वा ऋषिः | आपो देवताः | (१-४, ६) प्रथमादिचतुर्‌ऋचामा, षष्ट्याश्च गायत्री, (५) पञ्चम्या वर्धमाना गायत्री, (७) सप्तम्याः प्रतिष्ठा गायत्री, (८-९) अष्टमीनवम्योश्चानुष्टप छन्दांसि ||
59 आपो॒ हि ष्ठा म॑यो॒भुव॒स्ता न॑ ऊ॒र्जे द॑धातन |

म॒हे रणा᳚य॒ चक्ष॑से ||{10.9.1}, {10.1.9.1}, {7.6.5.1}
60 यो वः॑ शि॒वत॑मो॒ रस॒स्तस्य॑ भाजयते॒ह नः॑ |

उ॒श॒तीरि॑व मा॒तरः॑ ||{10.9.2}, {10.1.9.2}, {7.6.5.2}
61 तस्मा॒ अरं᳚ गमाम वो॒ यस्य॒ क्षया᳚य॒ जिन्व॑थ |

आपो᳚ ज॒नय॑था च नः ||{10.9.3}, {10.1.9.3}, {7.6.5.3}
62 शं नो᳚ दे॒वीर॒भिष्ट॑य॒ आपो᳚ भवन्तु पी॒तये᳚ |

शं योर॒भि स्र॑वन्तु नः ||{10.9.4}, {10.1.9.4}, {7.6.5.4}
63 ईशा᳚ना॒ वार्या᳚णां॒ क्षय᳚न्तीश्चर्षणी॒नाम् |

अ॒पो या᳚चामि भेष॒जम् ||{10.9.5}, {10.1.9.5}, {7.6.5.5}
64 अ॒प्सु मे॒ सोमो᳚ अब्रवीद॒न्तर्विश्वा᳚नि भेष॒जा |

अ॒ग्निं च॑ वि॒श्वश᳚म्भुवम् ||{10.9.6}, {10.1.9.6}, {7.6.5.6}
65 आपः॑ पृणी॒त भे᳚ष॒जं वरू᳚थं त॒न्वे॒३॑(ए॒) मम॑ |

ज्योक्च॒ सूर्यं᳚ दृ॒शे ||{10.9.7}, {10.1.9.7}, {7.6.5.7}
66 इ॒दमा᳚पः॒ प्र व॑हत॒ यत्किं च॑ दुरि॒तं मयि॑ |

यद्वा॒हम॑भिदु॒द्रोह॒ यद्वा᳚ शे॒प उ॒तानृ॑तम् ||{10.9.8}, {10.1.9.8}, {7.6.5.8}
67 आपो᳚ अ॒द्यान्व॑चारिषं॒ रसे᳚न॒ सम॑गस्महि |

पय॑स्वानग्न॒ आ ग॑हि॒ तं मा॒ सं सृ॑ज॒ वर्च॑सा ||{10.9.9}, {10.1.9.9}, {7.6.5.9}
[10] (१-१४) चतुर्दशर्चस्य सूक्तस्य (१, ३, ५-७, ११, १३) प्रथमातृतीययोर्‌ऋचोः पञ्चम्यादितृचस्यैकादशीत्रयोदश्योश्च वैवस्वती यमी (ऋषिका) (२, ४, ८-१०, १२, १४) द्वितीयाचतुओरष्टम्यादितृचस्य द्वादशीचतुदर्श योश्च वैवस्वतो यम ऋषिः | (१, ३, ५-७, ११, १३) प्रथमातृतीययोः पञ्चम्यादितृचस्यैकादशीत्रयोदश्योश्च यमः, (२, ४, ८-१०, १२, १४) द्वितीयाचतुर्योरष्टम्यादितृचस्य द्वादशीचतुदर्श योश्च यमी देवते | (१-१२, १४) प्रथमादिद्वादशर्चाम् चतुर्दर्श्याश्च त्रिष्टुप, (१३) त्रयोदश्याश्च विराट्स्थाना छन्दसी ||
68 ओ चि॒त्सखा᳚यं स॒ख्या व॑वृत्यां ति॒रः पु॒रू चि॑दर्ण॒वं ज॑ग॒न्वान् |

पि॒तुर्नपा᳚त॒मा द॑धीत वे॒धा अधि॒ क्षमि॑ प्रत॒रं दीध्या᳚नः ||{10.10.1}, {10.1.10.1}, {7.6.6.1}
69 न ते॒ सखा᳚ स॒ख्यं व॑ष्ट्ये॒तत्सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति |

म॒हस्पु॒त्रासो॒ असु॑रस्य वी॒रा दि॒वो ध॒र्तार॑ उर्वि॒या परि॑ ख्यन् ||{10.10.2}, {10.1.10.2}, {7.6.6.2}
70 उ॒शन्ति॑ घा॒ ते अ॒मृता᳚स ए॒तदेक॑स्य चित्त्य॒जसं॒ मर्त्य॑स्य |

नि ते॒ मनो॒ मन॑सि धाय्य॒स्मे जन्युः॒ पति॑स्त॒न्व१॑(अ॒)मा वि॑विश्याः ||{10.10.3}, {10.1.10.3}, {7.6.6.3}
71 न यत्पु॒रा च॑कृ॒मा कद्ध॑ नू॒नमृ॒ता वद᳚न्तो॒ अनृ॑तं रपेम |

ग॒न्ध॒र्वो अ॒प्स्वप्या᳚ च॒ योषा॒ सा नो॒ नाभिः॑ पर॒मं जा॒मि तन्नौ᳚ ||{10.10.4}, {10.1.10.4}, {7.6.6.4}
72 गर्भे॒ नु नौ᳚ जनि॒ता दम्प॑ती कर्दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः |

नकि॑रस्य॒ प्र मि॑नन्ति व्र॒तानि॒ वेद॑ नाव॒स्य पृ॑थि॒वी उ॒त द्यौः ||{10.10.5}, {10.1.10.5}, {7.6.6.5}
73 को अ॒स्य वे᳚द प्रथ॒मस्याह्नः॒ क ईं᳚ ददर्श॒ क इ॒ह प्र वो᳚चत् |

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ कदु॑ ब्रव आहनो॒ वीच्या॒ नॄन् ||{10.10.6}, {10.1.10.6}, {7.6.7.1}
74 य॒मस्य॑ मा य॒म्य१॑(अ॒) अंकाम॒ आग᳚न्समा॒ने योनौ᳚ सह॒शेय्या᳚य |

जा॒येव॒ पत्ये᳚ त॒न्वं᳚ रिरिच्यां॒ वि चि॑द्वृहेव॒ रथ्ये᳚व च॒क्रा ||{10.10.7}, {10.1.10.7}, {7.6.7.2}
75 न ति॑ष्ठन्ति॒ न नि मि॑षन्त्ये॒ते दे॒वानां॒ स्पश॑ इ॒ह ये चर᳚न्ति |

अ॒न्येन॒ मदा᳚हनो याहि॒ तूयं॒ तेन॒ वि वृ॑ह॒ रथ्ये᳚व च॒क्रा ||{10.10.8}, {10.1.10.8}, {7.6.7.3}
76 रात्री᳚भिरस्मा॒ अह॑भिर्दशस्ये॒त्सूर्य॑स्य॒ चक्षु॒र्मुहु॒रुन्मि॑मीयात् |

दि॒वा पृ॑थि॒व्या मि॑थु॒ना सब᳚न्धू य॒मीर्य॒मस्य॑ बिभृया॒दजा᳚मि ||{10.10.9}, {10.1.10.9}, {7.6.7.4}
77 आ घा॒ ता ग॑च्छा॒नुत्त॑रा यु॒गानि॒ यत्र॑ जा॒मयः॑ कृ॒णव॒न्नजा᳚मि |

उप॑ बर्बृहि वृष॒भाय॑ बा॒हुम॒न्यमि॑च्छस्व सुभगे॒ पतिं॒ मत् ||{10.10.10}, {10.1.10.10}, {7.6.7.5}
78 किं भ्राता᳚स॒द्यद॑ना॒थं भवा᳚ति॒ किमु॒ स्वसा॒ यन्निरृ॑तिर्नि॒गच्छा᳚त् |

काम॑मूता ब॒ह्वे॒३॑(ए॒)तद्र॑पामि त॒न्वा᳚ मे त॒न्व१॑(अ॒) अंसं पि॑पृग्धि ||{10.10.11}, {10.1.10.11}, {7.6.8.1}
79 न वा उ॑ ते त॒न्वा᳚ त॒न्व१॑(अ॒) अंसं प॑पृच्यां पा॒पमा᳚हु॒र्यः स्वसा᳚रं नि॒गच्छा᳚त् |

अ॒न्येन॒ मत्प्र॒मुदः॑ कल्पयस्व॒ न ते॒ भ्राता᳚ सुभगे वष्ट्ये॒तत् ||{10.10.12}, {10.1.10.12}, {7.6.8.2}
80 ब॒तो ब॑तासि यम॒ नैव ते॒ मनो॒ हृद॑यं चाविदाम |

अ॒न्या किल॒ त्वां क॒क्ष्ये᳚व यु॒क्तं परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् ||{10.10.13}, {10.1.10.13}, {7.6.8.3}
81 अ॒न्यमू॒ षु त्वं य᳚म्य॒न्य उ॒ त्वां परि॑ ष्वजाते॒ लिबु॑जेव वृ॒क्षम् |

तस्य॑ वा॒ त्वं मन॑ इ॒च्छा स वा॒ तवाधा᳚ कृणुष्व सं॒विदं॒ सुभ॑द्राम् ||{10.10.14}, {10.1.10.14}, {7.6.8.4}
[11] (१-९) नवर्चस्य सूक्तस्याङ्गिर्हविर्धान ऋषिः | अग्निर्देवता | (१-६) प्रथमादितृचद्वयस्य जगती, (७-९) सप्तम्यादितृचस्य च त्रिष्टुप् छन्दसी ||
82 वृषा॒ वृष्णे᳚ दुदुहे॒ दोह॑सा दि॒वः पयां᳚सि य॒ह्वो अदि॑ते॒रदा᳚भ्यः |

विश्वं॒ स वे᳚द॒ वरु॑णो॒ यथा᳚ धि॒या स य॒ज्ञियो᳚ यजतु य॒ज्ञियाँ᳚ ऋ॒तून् ||{10.11.1}, {10.1.11.1}, {7.6.9.1}
83 रप॑द्गन्ध॒र्वीरप्या᳚ च॒ योष॑णा न॒दस्य॑ ना॒दे परि॑ पातु मे॒ मनः॑ |

इ॒ष्टस्य॒ मध्ये॒ अदि॑ति॒र्नि धा᳚तु नो॒ भ्राता᳚ नो ज्ये॒ष्ठः प्र॑थ॒मो वि वो᳚चति ||{10.11.2}, {10.1.11.2}, {7.6.9.2}
84 सो चि॒न्नु भ॒द्रा क्षु॒मती॒ यश॑स्वत्यु॒षा उ॑वास॒ मन॑वे॒ स्व᳚र्वती |

यदी᳚मु॒शन्त॑मुश॒तामनु॒ क्रतु॑म॒ग्निं होता᳚रं वि॒दथा᳚य॒ जीज॑नन् ||{10.11.3}, {10.1.11.3}, {7.6.9.3}
85 अध॒ त्यं द्र॒प्सं वि॒भ्वं᳚ विचक्ष॒णं विराभ॑रदिषि॒तः श्ये॒नो अ॑ध्व॒रे |

यदी॒ विशो᳚ वृ॒णते᳚ द॒स्ममार्या᳚ अ॒ग्निं होता᳚र॒मध॒ धीर॑जायत ||{10.11.4}, {10.1.11.4}, {7.6.9.4}
86 सदा᳚सि र॒ण्वो यव॑सेव॒ पुष्य॑ते॒ होत्रा᳚भिरग्ने॒ मनु॑षः स्वध्व॒रः |

विप्र॑स्य वा॒ यच्छ॑शमा॒न उ॒क्थ्य१॑(अ॒) अंवाजं᳚ सस॒वाँ उ॑प॒यासि॒ भूरि॑भिः ||{10.11.5}, {10.1.11.5}, {7.6.9.5}
87 उदी᳚रय पि॒तरा᳚ जा॒र आ भग॒मिय॑क्षति हर्य॒तो हृ॒त्त इ॑ष्यति |

विव॑क्ति॒ वह्निः॑ स्वप॒स्यते᳚ म॒खस्त॑वि॒ष्यते॒ असु॑रो॒ वेप॑ते म॒ती ||{10.11.6}, {10.1.11.6}, {7.6.10.1}
88 यस्ते᳚ अग्ने सुम॒तिं मर्तो॒ अक्ष॒त्सह॑सः सूनो॒ अति॒ स प्र शृ᳚ण्वे |

इषं॒ दधा᳚नो॒ वह॑मानो॒ अश्वै॒रा स द्यु॒माँ अम॑वान्भूषति॒ द्यून् ||{10.11.7}, {10.1.11.7}, {7.6.10.2}
89 यद॑ग्न ए॒षा समि॑ति॒र्भवा᳚ति दे॒वी दे॒वेषु॑ यज॒ता य॑जत्र |

रत्ना᳚ च॒ यद्वि॒भजा᳚सि स्वधावो भा॒गं नो॒ अत्र॒ वसु॑मन्तं वीतात् ||{10.11.8}, {10.1.11.8}, {7.6.10.3}
90 श्रु॒धी नो᳚ अग्ने॒ सद॑ने स॒धस्थे᳚ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् |

आ नो᳚ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः᳚ ||{10.11.9}, {10.1.11.9}, {7.6.10.4}
[12] (१-९) नवर्चस्य सूक्तस्याङ्गिर्हविर्धान ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
91 द्यावा᳚ ह॒ क्षामा᳚ प्रथ॒मे ऋ॒तेना᳚भिश्रा॒वे भ॑वतः सत्य॒वाचा᳚ |

दे॒वो यन्मर्ता᳚न्य॒जथा᳚य कृ॒ण्वन्सीद॒द्धोता᳚ प्र॒त्यङ्स्वमसुं॒ यन् ||{10.12.1}, {10.1.12.1}, {7.6.11.1}
92 दे॒वो दे॒वान्प॑रि॒भूरृ॒तेन॒ वहा᳚ नो ह॒व्यं प्र॑थ॒मश्चि॑कि॒त्वान् |

धू॒मके᳚तुः स॒मिधा॒ भाऋ॑जीको म॒न्द्रो होता॒ नित्यो᳚ वा॒चा यजी᳚यान् ||{10.12.2}, {10.1.12.2}, {7.6.11.2}
93 स्वावृ॑ग्दे॒वस्या॒मृतं॒ यदी॒ गोरतो᳚ जा॒तासो᳚ धारयन्त उ॒र्वी |

विश्वे᳚ दे॒वा अनु॒ तत्ते॒ यजु॑र्गुर्दु॒हे यदेनी᳚ दि॒व्यं घृ॒तं वाः ||{10.12.3}, {10.1.12.3}, {7.6.11.3}
94 अर्चा᳚मि वां॒ वर्धा॒यापो᳚ घृतस्नू॒ द्यावा᳚भूमी शृणु॒तं रो᳚दसी मे |

अहा॒ यद्द्यावोऽसु॑नीति॒मय॒न्मध्वा᳚ नो॒ अत्र॑ पि॒तरा᳚ शिशीताम् ||{10.12.4}, {10.1.12.4}, {7.6.11.4}
95 किं स्वि᳚न्नो॒ राजा᳚ जगृहे॒ कद॒स्याति᳚ व्र॒तं च॑कृमा॒ को वि वे᳚द |

मि॒त्रश्चि॒द्धि ष्मा᳚ जुहुरा॒णो दे॒वाञ्छ्लोको॒ न या॒तामपि॒ वाजो॒ अस्ति॑ ||{10.12.5}, {10.1.12.5}, {7.6.11.5}
96 दु॒र्मन्त्वत्रा॒मृत॑स्य॒ नाम॒ सल॑क्ष्मा॒ यद्विषु॑रूपा॒ भवा᳚ति |

य॒मस्य॒ यो म॒नव॑ते सु॒मन्त्वग्ने॒ तमृ॑ष्व पा॒ह्यप्र॑युच्छन् ||{10.12.6}, {10.1.12.6}, {7.6.12.1}
97 यस्मि᳚न्दे॒वा वि॒दथे᳚ मा॒दय᳚न्ते वि॒वस्व॑तः॒ सद॑ने धा॒रय᳚न्ते |

सूर्ये॒ ज्योति॒रद॑धुर्मा॒स्य१॑(अ॒)क्तून्परि॑ द्योत॒निं च॑रतो॒ अज॑स्रा ||{10.12.7}, {10.1.12.7}, {7.6.12.2}
98 यस्मि᳚न्दे॒वा मन्म॑नि सं॒चर᳚न्त्यपी॒च्ये॒३॑(ए॒) न व॒यम॑स्य विद्म |

मि॒त्रो नो॒ अत्रादि॑ति॒रना᳚गान्सवि॒ता दे॒वो वरु॑णाय वोचत् ||{10.12.8}, {10.1.12.8}, {7.6.12.3}
99 श्रु॒धी नो᳚ अग्ने॒ सद॑ने स॒धस्थे᳚ यु॒क्ष्वा रथ॑म॒मृत॑स्य द्रवि॒त्नुम् |

आ नो᳚ वह॒ रोद॑सी दे॒वपु॑त्रे॒ माकि॑र्दे॒वाना॒मप॑ भूरि॒ह स्याः᳚ ||{10.12.9}, {10.1.12.9}, {7.6.12.4}
[13] (१-५) पञ्चर्चस्य सूक्तस्यादित्यो विवस्वानाङ्गिहविर्धानो वा ऋषिः | हविर्धाने शकटे देवते | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप्, (५) पञ्चम्याश्च जगती छन्दसी ||
100 यु॒जे वां॒ ब्रह्म॑ पू॒र्व्यं नमो᳚भि॒र्वि श्लोक॑ एतु प॒थ्ये᳚व सू॒रेः |

शृ॒ण्वन्तु॒ विश्वे᳚ अ॒मृत॑स्य पु॒त्रा आ ये धामा᳚नि दि॒व्यानि॑ त॒स्थुः ||{10.13.1}, {10.1.13.1}, {7.6.13.1}
101 य॒मे इ॑व॒ यत॑माने॒ यदैतं॒ प्र वां᳚ भर॒न्मानु॑षा देव॒यन्तः॑ |

आ सी᳚दतं॒ स्वमु॑ लो॒कं विदा᳚ने स्वास॒स्थे भ॑वत॒मिन्द॑वे नः ||{10.13.2}, {10.1.13.2}, {7.6.13.2}
102 पञ्च॑ प॒दानि॑ रु॒पो अन्व॑रोहं॒ चतु॑ष्पदी॒मन्वे᳚मि व्र॒तेन॑ |

अ॒क्षरे᳚ण॒ प्रति॑ मिम ए॒तामृ॒तस्य॒ नाभा॒वधि॒ सं पु॑नामि ||{10.13.3}, {10.1.13.3}, {7.6.13.3}
103 दे॒वेभ्यः॒ कम॑वृणीत मृ॒त्युं प्र॒जायै॒ कम॒मृतं॒ नावृ॑णीत |

बृह॒स्पतिं᳚ य॒ज्ञम॑कृण्वत॒ ऋषिं᳚ प्रि॒यां य॒मस्त॒न्व१॑(अ॒) अंप्रारि॑रेचीत् ||{10.13.4}, {10.1.13.4}, {7.6.13.4}
104 स॒प्त क्ष॑रन्ति॒ शिश॑वे म॒रुत्व॑ते पि॒त्रे पु॒त्रासो॒ अप्य॑वीवतन्नृ॒तम् |

उ॒भे इद॑स्यो॒भय॑स्य राजत उ॒भे य॑तेते उ॒भय॑स्य पुष्यतः ||{10.13.5}, {10.1.13.5}, {7.6.13.5}
[14] (१-१६) षोळशर्चस्य सूक्तस्य वैवस्वतो यम ऋषिः | (१-५, १३-१६) प्रथमादिपञ्चर्चाम् त्रयोदश्यादिचतसृणाञ्च यमः, (६) षष्ठ्या अङ्गिरःपित्रथर्वभगृ वः, (७-९) सप्तम्यादितृचस्य लिङ्गोक्ताः पितरो वा, (१०-१२) दशम्यादितृचस्य च सारमेयौ श्वानौ देवताः | (१-१२) प्रथमादिद्वादशर्चाम् त्रिष्टुप्, (१३-१४, १६) त्रयोदशीचतुर्दशीषोडशीनामनुष्टुप्, (१५) पञ्चदश्याश्च बृहती छन्दांसि ||
105 प॒रे॒यि॒वांसं᳚ प्र॒वतो᳚ म॒हीरनु॑ ब॒हुभ्यः॒ पन्था᳚मनुपस्पशा॒नम् |

वै॒व॒स्व॒तं सं॒गम॑नं॒ जना᳚नां य॒मं राजा᳚नं ह॒विषा᳚ दुवस्य ||{10.14.1}, {10.1.14.1}, {7.6.14.1}
106 य॒मो नो᳚ गा॒तुं प्र॑थ॒मो वि॑वेद॒ नैषा गव्यू᳚ति॒रप॑भर्त॒वा उ॑ |

यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युरे॒ना ज॑ज्ञा॒नाः प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{10.14.2}, {10.1.14.2}, {7.6.14.2}
107 मात॑ली क॒व्यैर्य॒मो अङ्गि॑रोभि॒र्बृह॒स्पति॒रृक्व॑भिर्वावृधा॒नः |

याँश्च॑ दे॒वा वा᳚वृ॒धुर्ये च॑ दे॒वान्स्वाहा॒न्ये स्व॒धया॒न्ये म॑दन्ति ||{10.14.3}, {10.1.14.3}, {7.6.14.3}
108 इ॒मं य॑म प्रस्त॒रमा हि सीदाङ्गि॑रोभिः पि॒तृभिः॑ संविदा॒नः |

आ त्वा॒ मन्त्राः᳚ कविश॒स्ता व॑हन्त्वे॒ना रा᳚जन्ह॒विषा᳚ मादयस्व ||{10.14.4}, {10.1.14.4}, {7.6.14.4}
109 अङ्गि॑रोभि॒रा ग॑हि य॒ज्ञिये᳚भि॒र्यम॑ वैरू॒पैरि॒ह मा᳚दयस्व |

विव॑स्वन्तं हुवे॒ यः पि॒ता ते॒ऽस्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्य॑ ||{10.14.5}, {10.1.14.5}, {7.6.14.5}
110 अङ्गि॑रसो नः पि॒तरो॒ नव॑ग्वा॒ अथ᳚र्वाणो॒ भृग॑वः सो॒म्यासः॑ |

तेषां᳚ व॒यं सु॑म॒तौ य॒ज्ञिया᳚ना॒मपि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{10.14.6}, {10.1.14.6}, {7.6.15.1}
111 प्रेहि॒ प्रेहि॑ प॒थिभिः॑ पू॒र्व्येभि॒र्यत्रा᳚ नः॒ पूर्वे᳚ पि॒तरः॑ परे॒युः |

उ॒भा राजा᳚ना स्व॒धया॒ मद᳚न्ता य॒मं प॑श्यासि॒ वरु॑णं च दे॒वम् ||{10.14.7}, {10.1.14.7}, {7.6.15.2}
112 सं ग॑च्छस्व पि॒तृभिः॒ सं य॒मेने᳚ष्टापू॒र्तेन॑ पर॒मे व्यो᳚मन् |

हि॒त्वाया᳚व॒द्यं पुन॒रस्त॒मेहि॒ सं ग॑च्छस्व त॒न्वा᳚ सु॒वर्चाः᳚ ||{10.14.8}, {10.1.14.8}, {7.6.15.3}
113 अपे᳚त॒ वी᳚त॒ वि च॑ सर्प॒तातो॒ऽस्मा ए॒तं पि॒तरो᳚ लो॒कम॑क्रन् |

अहो᳚भिर॒द्भिर॒क्तुभि॒र्व्य॑क्तं य॒मो द॑दात्यव॒सान॑मस्मै ||{10.14.9}, {10.1.14.9}, {7.6.15.4}
114 अति॑ द्रव सारमे॒यौ श्वानौ᳚ चतुर॒क्षौ श॒बलौ᳚ सा॒धुना᳚ प॒था |

अथा᳚ पि॒तॄन्सु॑वि॒दत्राँ॒ उपे᳚हि य॒मेन॒ ये स॑ध॒मादं॒ मद᳚न्ति ||{10.14.10}, {10.1.14.10}, {7.6.15.5}
115 यौ ते॒ श्वानौ᳚ यम रक्षि॒तारौ᳚ चतुर॒क्षौ प॑थि॒रक्षी᳚ नृ॒चक्ष॑सौ |

ताभ्या᳚मेनं॒ परि॑ देहि राजन्स्व॒स्ति चा᳚स्मा अनमी॒वं च॑ धेहि ||{10.14.11}, {10.1.14.11}, {7.6.16.1}
116 उ॒रू॒ण॒साव॑सु॒तृपा᳚ उदुम्ब॒लौ य॒मस्य॑ दू॒तौ च॑रतो॒ जनाँ॒ अनु॑ |

ताव॒स्मभ्यं᳚ दृ॒शये॒ सूर्या᳚य॒ पुन॑र्दाता॒मसु॑म॒द्येह भ॒द्रम् ||{10.14.12}, {10.1.14.12}, {7.6.16.2}
117 य॒माय॒ सोमं᳚ सुनुत य॒माय॑ जुहुता ह॒विः |

य॒मं ह॑ य॒ज्ञो ग॑च्छत्य॒ग्निदू᳚तो॒ अरं᳚कृतः ||{10.14.13}, {10.1.14.13}, {7.6.16.3}
118 य॒माय॑ घृ॒तव॑द्ध॒विर्जु॒होत॒ प्र च॑ तिष्ठत |

स नो᳚ दे॒वेष्वा य॑मद्दी॒र्घमायुः॒ प्र जी॒वसे᳚ ||{10.14.14}, {10.1.14.14}, {7.6.16.4}
119 य॒माय॒ मधु॑मत्तमं॒ राज्ञे᳚ ह॒व्यं जु॑होतन |

इ॒दं नम॒ ऋषि॑भ्यः पूर्व॒जेभ्यः॒ पूर्वे᳚भ्यः पथि॒कृद्भ्यः॑ ||{10.14.15}, {10.1.14.15}, {7.6.16.5}
120 त्रिक॑द्रुकेभिः पतति॒ षळु॒र्वीरेक॒मिद्बृ॒हत् |

त्रि॒ष्टुब्गा᳚य॒त्री छन्दां᳚सि॒ सर्वा॒ ता य॒म आहि॑ता ||{10.14.16}, {10.1.14.16}, {7.6.16.6}
[15] (१-१४) चतुर्दशर्चस्य सूक्तस्य यामायनः शत ऋषिः | पितरो देवताः | (११०, १२-१४) प्रथमादिदशर्चाम् द्वादश्यादितृचस्य च त्रिष्टुप्, (११) एकादश्याश्च जगती छन्दसी ||
121 उदी᳚रता॒मव॑र॒ उत्परा᳚स॒ उन्म॑ध्य॒माः पि॒तरः॑ सो॒म्यासः॑ |

असुं॒ य ई॒युर॑वृ॒का ऋ॑त॒ज्ञास्ते नो᳚ऽवन्तु पि॒तरो॒ हवे᳚षु ||{10.15.1}, {10.1.15.1}, {7.6.17.1}
122 इ॒दं पि॒तृभ्यो॒ नमो᳚ अस्त्व॒द्य ये पूर्वा᳚सो॒ य उप॑रास ई॒युः |

ये पार्थि॑वे॒ रज॒स्या निष॑त्ता॒ ये वा᳚ नू॒नं सु॑वृ॒जना᳚सु वि॒क्षु ||{10.15.2}, {10.1.15.2}, {7.6.17.2}
123 आहं पि॒तॄन्सु॑वि॒दत्राँ᳚ अवित्सि॒ नपा᳚तं च वि॒क्रम॑णं च॒ विष्णोः᳚ |

ब॒र्हि॒षदो॒ ये स्व॒धया᳚ सु॒तस्य॒ भज᳚न्त पि॒त्वस्त इ॒हाग॑मिष्ठाः ||{10.15.3}, {10.1.15.3}, {7.6.17.3}
124 बर्हि॑षदः पितर ऊ॒त्य१॑(अ॒)'र्वागि॒मा वो᳚ ह॒व्या च॑कृमा जु॒षध्व᳚म् |

त आ ग॒ताव॑सा॒ शंत॑मे॒नाथा᳚ नः॒ शं योर॑र॒पो द॑धात ||{10.15.4}, {10.1.15.4}, {7.6.17.4}
125 उप॑हूताः पि॒तरः॑ सो॒म्यासो᳚ बर्हि॒ष्ये᳚षु नि॒धिषु॑ प्रि॒येषु॑ |

त आ ग॑मन्तु॒ त इ॒ह श्रु॑व॒न्त्वधि॑ ब्रुवन्तु॒ ते᳚ऽवन्त्व॒स्मान् ||{10.15.5}, {10.1.15.5}, {7.6.17.5}
126 आच्या॒ जानु॑ दक्षिण॒तो नि॒षद्ये॒मं य॒ज्ञम॒भि गृ॑णीत॒ विश्वे᳚ |

मा हिं᳚सिष्ट पितरः॒ केन॑ चिन्नो॒ यद्व॒ आगः॑ पुरु॒षता॒ करा᳚म ||{10.15.6}, {10.1.15.6}, {7.6.18.1}
127 आसी᳚नासो अरु॒णीना᳚मु॒पस्थे᳚ र॒यिं ध॑त्त दा॒शुषे॒ मर्त्या᳚य |

पु॒त्रेभ्यः॑ पितर॒स्तस्य॒ वस्वः॒ प्र य॑च्छत॒ त इ॒होर्जं᳚ दधात ||{10.15.7}, {10.1.15.7}, {7.6.18.2}
128 ये नः॒ पूर्वे᳚ पि॒तरः॑ सो॒म्यासो᳚ऽनूहि॒रे सो᳚मपी॒थं वसि॑ष्ठाः |

तेभि᳚र्य॒मः सं᳚ररा॒णो ह॒वींष्यु॒शन्नु॒शद्भिः॑ प्रतिका॒मम॑त्तु ||{10.15.8}, {10.1.15.8}, {7.6.18.3}
129 ये ता᳚तृ॒षुर्दे᳚व॒त्रा जेह॑माना होत्रा॒विदः॒ स्तोम॑तष्टासो अ॒र्कैः |

आग्ने᳚ याहि सुवि॒दत्रे᳚भिर॒र्वाङ्स॒त्यैः क॒व्यैः पि॒तृभि॑र्घर्म॒सद्भिः॑ ||{10.15.9}, {10.1.15.9}, {7.6.18.4}
130 ये स॒त्यासो᳚ हवि॒रदो᳚ हवि॒ष्पा इन्द्रे᳚ण दे॒वैः स॒रथं॒ दधा᳚नाः |

आग्ने᳚ याहि स॒हस्रं᳚ देवव॒न्दैः परैः॒ पूर्वैः᳚ पि॒तृभि॑र्घर्म॒सद्भिः॑ ||{10.15.10}, {10.1.15.10}, {7.6.18.5}
131 अग्नि॑ष्वात्ताः पितर॒ एह ग॑च्छत॒ सदः॑सदः सदत सुप्रणीतयः |

अ॒त्ता ह॒वींषि॒ प्रय॑तानि ब॒र्हिष्यथा᳚ र॒यिं सर्व॑वीरं दधातन ||{10.15.11}, {10.1.15.11}, {7.6.19.1}
132 त्वम॑ग्न ईळि॒तो जा᳚तवे॒दोऽवा᳚ड्ढ॒व्यानि॑ सुर॒भीणि॑ कृ॒त्वी |

प्रादाः᳚ पि॒तृभ्यः॑ स्व॒धया॒ ते अ॑क्षन्न॒द्धि त्वं दे᳚व॒ प्रय॑ता ह॒वींषि॑ ||{10.15.12}, {10.1.15.12}, {7.6.19.2}
133 ये चे॒ह पि॒तरो॒ ये च॒ नेह याँश्च॑ वि॒द्म याँ उ॑ च॒ न प्र॑वि॒द्म |

त्वं वे᳚त्थ॒ यति॒ ते जा᳚तवेदः स्व॒धाभि᳚र्य॒ज्ञं सुकृ॑तं जुषस्व ||{10.15.13}, {10.1.15.13}, {7.6.19.3}
134 ये अ॑ग्निद॒ग्धा ये अन॑ग्निदग्धा॒ मध्ये᳚ दि॒वः स्व॒धया᳚ मा॒दय᳚न्ते |

तेभिः॑ स्व॒राळसु॑नीतिमे॒तां य॑थाव॒शं त॒न्वं᳚ कल्पयस्व ||{10.15.14}, {10.1.15.14}, {7.6.19.4}
[16] (१-१४) चतुर्दशर्चस्य सूक्तस्य यामायनो दमन ऋषिः | अग्निर्देवता | (११०) प्रथमादिदशर्चाम् त्रिष्टुप, (११-१४) एकादश्यादिचतसृणाञ्चानुष्टुप्, छन्दसी ||
135 मैन॑मग्ने॒ वि द॑हो॒ माभि शो᳚चो॒ मास्य॒ त्वचं᳚ चिक्षिपो॒ मा शरी᳚रम् |

य॒दा शृ॒तं कृ॒णवो᳚ जातवे॒दोऽथे᳚मेनं॒ प्र हि॑णुतात्पि॒तृभ्यः॑ ||{10.16.1}, {10.1.16.1}, {7.6.20.1}
136 शृ॒तं य॒दा कर॑सि जातवे॒दोऽथे᳚मेनं॒ परि॑ दत्तात्पि॒तृभ्यः॑ |

य॒दा गच्छा॒त्यसु॑नीतिमे॒तामथा᳚ दे॒वानां᳚ वश॒नीर्भ॑वाति ||{10.16.2}, {10.1.16.2}, {7.6.20.2}
137 सूर्यं॒ चक्षु॑र्गच्छतु॒ वात॑मा॒त्मा द्यां च॑ गच्छ पृथि॒वीं च॒ धर्म॑णा |

अ॒पो वा᳚ गच्छ॒ यदि॒ तत्र॑ ते हि॒तमोष॑धीषु॒ प्रति॑ तिष्ठा॒ शरी᳚रैः ||{10.16.3}, {10.1.16.3}, {7.6.20.3}
138 अ॒जो भा॒गस्तप॑सा॒ तं त॑पस्व॒ तं ते᳚ शो॒चिस्त॑पतु॒ तं ते᳚ अ॒र्चिः |

यास्ते᳚ शि॒वास्त॒न्वो᳚ जातवेद॒स्ताभि᳚र्वहैनं सु॒कृता᳚मु लो॒कम् ||{10.16.4}, {10.1.16.4}, {7.6.20.4}
139 अव॑ सृज॒ पुन॑रग्ने पि॒तृभ्यो॒ यस्त॒ आहु॑त॒श्चर॑ति स्व॒धाभिः॑ |

आयु॒र्वसा᳚न॒ उप॑ वेतु॒ शेषः॒ सं ग॑च्छतां त॒न्वा᳚ जातवेदः ||{10.16.5}, {10.1.16.5}, {7.6.20.5}
140 यत्ते᳚ कृ॒ष्णः श॑कु॒न आ᳚तु॒तोद॑ पिपी॒लः स॒र्प उ॒त वा॒ श्वाप॑दः |

अ॒ग्निष्टद्वि॒श्वाद॑ग॒दं कृ॑णोतु॒ सोम॑श्च॒ यो ब्रा᳚ह्म॒णाँ आ᳚वि॒वेश॑ ||{10.16.6}, {10.1.16.6}, {7.6.21.1}
141 अ॒ग्नेर्वर्म॒ परि॒ गोभि᳚र्व्ययस्व॒ सं प्रोर्णु॑ष्व॒ पीव॑सा॒ मेद॑सा च |

नेत्त्वा᳚ धृ॒ष्णुर्हर॑सा॒ जर्हृ॑षाणो द॒धृग्वि॑ध॒क्ष्यन्प᳚र्य॒ङ्खया᳚ते ||{10.16.7}, {10.1.16.7}, {7.6.21.2}
142 इ॒मम॑ग्ने चम॒सं मा वि जि॑ह्वरः प्रि॒यो दे॒वाना᳚मु॒त सो॒म्याना᳚म् |

ए॒ष यश्च॑म॒सो दे᳚व॒पान॒स्तस्मि᳚न्दे॒वा अ॒मृता᳚ मादयन्ते ||{10.16.8}, {10.1.16.8}, {7.6.21.3}
143 क्र॒व्याद॑म॒ग्निं प्र हि॑णोमि दू॒रं य॒मरा᳚ज्ञो गच्छतु रिप्रवा॒हः |

इ॒हैवायमित॑रो जा॒तवे᳚दा दे॒वेभ्यो᳚ ह॒व्यं व॑हतु प्रजा॒नन् ||{10.16.9}, {10.1.16.9}, {7.6.21.4}
144 यो अ॒ग्निः क्र॒व्यात्प्र॑वि॒वेश॑ वो गृ॒हमि॒मं पश्य॒न्नित॑रं जा॒तवे᳚दसम् |

तं ह॑रामि पितृय॒ज्ञाय॑ दे॒वं स घ॒र्ममि᳚न्वात्पर॒मे स॒धस्थे᳚ ||{10.16.10}, {10.1.16.10}, {7.6.21.5}
145 यो अ॒ग्निः क्र᳚व्य॒वाह॑नः पि॒तॄन्यक्ष॑दृता॒वृधः॑ |

प्रेदु॑ ह॒व्यानि॑ वोचति दे॒वेभ्य॑श्च पि॒तृभ्य॒ आ ||{10.16.11}, {10.1.16.11}, {7.6.22.1}
146 उ॒शन्त॑स्त्वा॒ नि धी᳚मह्यु॒शन्तः॒ समि॑धीमहि |

उ॒शन्नु॑श॒त आ व॑ह पि॒तॄन्ह॒विषे॒ अत्त॑वे ||{10.16.12}, {10.1.16.12}, {7.6.22.2}
147 यं त्वम॑ग्ने स॒मद॑ह॒स्तमु॒ निर्वा᳚पया॒ पुनः॑ |

कि॒याम्ब्वत्र॑ रोहतु पाकदू॒र्वा व्य॑ल्कशा ||{10.16.13}, {10.1.16.13}, {7.6.22.3}
148 शीति॑के॒ शीति॑कावति॒ ह्लादि॑के॒ ह्लादि॑कावति |

म॒ण्डू॒क्या॒३॑(आ॒) सु सं ग॑म इ॒मं स्व१॑(अ॒)ग्निं ह॑र्षय ||{10.16.14}, {10.1.16.14}, {7.6.22.4}
[17] (१-१४) चतुर्दशर्चस्य सूत्तस्य यामायनो देवश्रवा ऋषिः | (१-२) प्रथमाद्वितीययोर्‌ऋचोः सरण्यः, (३-६) तृतीयादिचतसृणां पूषा, (७-९) सप्तम्यादितृचस्य सरस्वती, (१०, १४) दशमीचतुदर्श योरापः, (११-१३) एकादश्यादितृचस्य च आपः सोमो वा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् त्रिष्टुप, (१३) त्रयोदश्या अनुष्टः पुरस्ताद्ब्रहती वा, (१४) चतुदर्श याश्चानुष्टुप्, छन्दांसि ||
149 त्वष्टा᳚ दुहि॒त्रे व॑ह॒तुं कृ॑णो॒तीती॒दं विश्वं॒ भुव॑नं॒ समे᳚ति |

य॒मस्य॑ मा॒ता प᳚र्यु॒ह्यमा᳚ना म॒हो जा॒या विव॑स्वतो ननाश ||{10.17.1}, {10.2.1.1}, {7.6.23.1}
150 अपा᳚गूहन्न॒मृतां॒ मर्त्ये᳚भ्यः कृ॒त्वी सव᳚र्णामददु॒र्विव॑स्वते |

उ॒ताश्विना᳚वभर॒द्यत्तदासी॒दज॑हादु॒ द्वा मि॑थु॒ना स॑र॒ण्यूः ||{10.17.2}, {10.2.1.2}, {7.6.23.2}
151 पू॒षा त्वे॒तश्च्या᳚वयतु॒ प्र वि॒द्वानन॑ष्टपशु॒र्भुव॑नस्य गो॒पाः |

स त्वै॒तेभ्यः॒ परि॑ ददत्पि॒तृभ्यो॒ऽग्निर्दे॒वेभ्यः॑ सुविद॒त्रिये᳚भ्यः ||{10.17.3}, {10.2.1.3}, {7.6.23.3}
152 आयु᳚र्वि॒श्वायुः॒ परि॑ पासति त्वा पू॒षा त्वा᳚ पातु॒ प्रप॑थे पु॒रस्ता᳚त् |

यत्रास॑ते सु॒कृतो॒ यत्र॒ ते य॒युस्तत्र॑ त्वा दे॒वः स॑वि॒ता द॑धातु ||{10.17.4}, {10.2.1.4}, {7.6.23.4}
153 पू॒षेमा आशा॒ अनु॑ वेद॒ सर्वाः॒ सो अ॒स्माँ अभ॑यतमेन नेषत् |

स्व॒स्ति॒दा आघृ॑णिः॒ सर्व॑वी॒रोऽप्र॑युच्छन्पु॒र ए᳚तु प्रजा॒नन् ||{10.17.5}, {10.2.1.5}, {7.6.23.5}
154 प्रप॑थे प॒थाम॑जनिष्ट पू॒षा प्रप॑थे दि॒वः प्रप॑थे पृथि॒व्याः |

उ॒भे अ॒भि प्रि॒यत॑मे स॒धस्थे॒ आ च॒ परा᳚ च चरति प्रजा॒नन् ||{10.17.6}, {10.2.1.6}, {7.6.24.1}
155 सर॑स्वतीं देव॒यन्तो᳚ हवन्ते॒ सर॑स्वतीमध्व॒रे ता॒यमा᳚ने |

सर॑स्वतीं सु॒कृतो᳚ अह्वयन्त॒ सर॑स्वती दा॒शुषे॒ वार्यं᳚ दात् ||{10.17.7}, {10.2.1.7}, {7.6.24.2}
156 सर॑स्वति॒ या स॒रथं᳚ य॒याथ॑ स्व॒धाभि॑र्देवि पि॒तृभि॒र्मद᳚न्ती |

आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयस्वानमी॒वा इष॒ आ धे᳚ह्य॒स्मे ||{10.17.8}, {10.2.1.8}, {7.6.24.3}
157 सर॑स्वतीं॒ यां पि॒तरो॒ हव᳚न्ते दक्षि॒णा य॒ज्ञम॑भि॒नक्ष॑माणाः |

स॒ह॒स्रा॒र्घमि॒ळो अत्र॑ भा॒गं रा॒यस्पोषं॒ यज॑मानेषु धेहि ||{10.17.9}, {10.2.1.9}, {7.6.24.4}
158 आपो᳚ अ॒स्मान्मा॒तरः॑ शुन्धयन्तु घृ॒तेन॑ नो घृत॒प्वः॑ पुनन्तु |

विश्वं॒ हि रि॒प्रं प्र॒वह᳚न्ति दे॒वीरुदिदा᳚भ्यः॒ शुचि॒रा पू॒त ए᳚मि ||{10.17.10}, {10.2.1.10}, {7.6.24.5}
159 द्र॒प्सश्च॑स्कन्द प्रथ॒माँ अनु॒ द्यूनि॒मं च॒ योनि॒मनु॒ यश्च॒ पूर्वः॑ |

स॒मा॒नं योनि॒मनु॑ सं॒चर᳚न्तं द्र॒प्सं जु॑हो॒म्यनु॑ स॒प्त होत्राः᳚ ||{10.17.11}, {10.2.1.11}, {7.6.25.1}
160 यस्ते᳚ द्र॒प्सः स्कन्द॑ति॒ यस्ते᳚ अं॒शुर्बा॒हुच्यु॑तो धि॒षणा᳚या उ॒पस्था᳚त् |

अ॒ध्व॒र्योर्वा॒ परि॑ वा॒ यः प॒वित्रा॒त्तं ते᳚ जुहोमि॒ मन॑सा॒ वष॑ट्कृतम् ||{10.17.12}, {10.2.1.12}, {7.6.25.2}
161 यस्ते᳚ द्र॒प्सः स्क॒न्नो यस्ते᳚ अं॒शुर॒वश्च॒ यः प॒रः स्रु॒चा |

अ॒यं दे॒वो बृह॒स्पतिः॒ सं तं सि᳚ञ्चतु॒ राध॑से ||{10.17.13}, {10.2.1.13}, {7.6.25.3}
162 पय॑स्वती॒रोष॑धयः॒ पय॑स्वन्माम॒कं वचः॑ |

अ॒पां पय॑स्व॒दित्पय॒स्तेन॑ मा स॒ह शु᳚न्धत ||{10.17.14}, {10.2.1.14}, {7.6.25.4}
[18] (१-१४) चतुर्दशर्चस्य सूक्तस्य यामायनः संकसु क ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् मृत्युः, (५) पञ्चम्या धाता, (६) षष्ठ्यास्त्वष्टा, (७-१३) सप्तम्यादिसप्तानां पितृमधे :, (१४) चतुर्दर्श्याश्च पितृमधे : प्रजापतिर्वा देवताः | (१-१०, १२) प्रथमादिदशर्चाम् द्वादश्याश्च त्रिष्टुप् (११) एकादश्याः प्रस्तारप‌ङ्क्तिः, (१३) त्रयोदश्या जगती, (१४) चतुदर्श याश्चानष्टप छन्दांसि ||
163 परं᳚ मृत्यो॒ अनु॒ परे᳚हि॒ पन्थां॒ यस्ते॒ स्व इत॑रो देव॒याना᳚त् |

चक्षु॑ष्मते शृण्व॒ते ते᳚ ब्रवीमि॒ मा नः॑ प्र॒जां री᳚रिषो॒ मोत वी॒रान् ||{10.18.1}, {10.2.2.1}, {7.6.26.1}
164 मृ॒त्योः प॒दं यो॒पय᳚न्तो॒ यदैत॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः |

आ॒प्याय॑मानाः प्र॒जया॒ धने᳚न शु॒द्धाः पू॒ता भ॑वत यज्ञियासः ||{10.18.2}, {10.2.2.2}, {7.6.26.2}
165 इ॒मे जी॒वा वि मृ॒तैराव॑वृत्र॒न्नभू᳚द्भ॒द्रा दे॒वहू᳚तिर्नो अ॒द्य |

प्राञ्चो᳚ अगाम नृ॒तये॒ हसा᳚य॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{10.18.3}, {10.2.2.3}, {7.6.26.3}
166 इ॒मं जी॒वेभ्यः॑ परि॒धिं द॑धामि॒ मैषां॒ नु गा॒दप॑रो॒ अर्थ॑मे॒तम् |

श॒तं जी᳚वन्तु श॒रदः॑ पुरू॒चीर॒न्तर्मृ॒त्युं द॑धतां॒ पर्व॑तेन ||{10.18.4}, {10.2.2.4}, {7.6.26.4}
167 यथाहा᳚न्यनुपू॒र्वं भव᳚न्ति॒ यथ॑ ऋ॒तव॑ ऋ॒तुभि॒र्यन्ति॑ सा॒धु |

यथा॒ न पूर्व॒मप॑रो॒ जहा᳚त्ये॒वा धा᳚त॒रायूं᳚षि कल्पयैषाम् ||{10.18.5}, {10.2.2.5}, {7.6.26.5}
168 आ रो᳚ह॒तायु॑र्ज॒रसं᳚ वृणा॒ना अ॑नुपू॒र्वं यत॑माना॒ यति॒ ष्ठ |

इ॒ह त्वष्टा᳚ सु॒जनि॑मा स॒जोषा᳚ दी॒र्घमायुः॑ करति जी॒वसे᳚ वः ||{10.18.6}, {10.2.2.6}, {7.6.27.1}
169 इ॒मा नारी᳚रविध॒वाः सु॒पत्नी॒राञ्ज॑नेन स॒र्पिषा॒ सं वि॑शन्तु |

अ॒न॒श्रवो᳚ऽनमी॒वाः सु॒रत्ना॒ आ रो᳚हन्तु॒ जन॑यो॒ योनि॒मग्रे᳚ ||{10.18.7}, {10.2.2.7}, {7.6.27.2}
170 उदी᳚र्ष्व नार्य॒भि जी᳚वलो॒कं ग॒तासु॑मे॒तमुप॑ शेष॒ एहि॑ |

ह॒स्त॒ग्रा॒भस्य॑ दिधि॒षोस्तवे॒दं पत्यु॑र्जनि॒त्वम॒भि सं ब॑भूथ ||{10.18.8}, {10.2.2.8}, {7.6.27.3}
171 धनु॒र्हस्ता᳚दा॒ददा᳚नो मृ॒तस्या॒स्मे क्ष॒त्राय॒ वर्च॑से॒ बला᳚य |

अत्रै॒व त्वमि॒ह व॒यं सु॒वीरा॒ विश्वाः॒ स्पृधो᳚ अ॒भिमा᳚तीर्जयेम ||{10.18.9}, {10.2.2.9}, {7.6.27.4}
172 उप॑ सर्प मा॒तरं॒ भूमि॑मे॒तामु॑रु॒व्यच॑सं पृथि॒वीं सु॒शेवा᳚म् |

ऊर्ण᳚म्रदा युव॒तिर्दक्षि॑णावत ए॒षा त्वा᳚ पातु॒ निरृ॑तेरु॒पस्था᳚त् ||{10.18.10}, {10.2.2.10}, {7.6.27.5}
173 उच्छ्व᳚ञ्चस्व पृथिवि॒ मा नि बा᳚धथाः सूपाय॒नास्मै᳚ भव सूपवञ्च॒ना |

मा॒ता पु॒त्रं यथा᳚ सि॒चाभ्ये᳚नं भूम ऊर्णुहि ||{10.18.11}, {10.2.2.11}, {7.6.28.1}
174 उ॒च्छ्वञ्च॑माना पृथि॒वी सु ति॑ष्ठतु स॒हस्रं॒ मित॒ उप॒ हि श्रय᳚न्ताम् |

ते गृ॒हासो᳚ घृत॒श्चुतो᳚ भवन्तु वि॒श्वाहा᳚स्मै शर॒णाः स॒न्त्वत्र॑ ||{10.18.12}, {10.2.2.12}, {7.6.28.2}
175 उत्ते᳚ स्तभ्नामि पृथि॒वीं त्वत्परी॒मं लो॒गं नि॒दध॒न्मो अ॒हं रि॑षम् |

ए॒तां स्थूणां᳚ पि॒तरो᳚ धारयन्तु॒ तेऽत्रा᳚ य॒मः साद॑ना ते मिनोतु ||{10.18.13}, {10.2.2.13}, {7.6.28.3}
176 प्र॒ती॒चीने॒ मामह॒नीष्वाः᳚ प॒र्णमि॒वा द॑धुः |

प्र॒तीचीं᳚ जग्रभा॒ वाच॒मश्वं᳚ रश॒नया᳚ यथा ||{10.18.14}, {10.2.2.14}, {7.6.28.4}
[19] (१-८) अष्टर्चस्य सूक्तस्य यामायनो मथितो वारुणिभृर्ग व भार्गवश्चयवनो वा ऋषिः | (१, २-८) प्रथमर्चः पूर्वार्धस्य द्वितीयादिसप्तानाञ्चापो गावो वा, (१) प्रथमाया उत्तरार्धस्य चाग्नीषोमो देवताः | (१-५, ७-८) प्रथमादिपञ्चा सप्तम्यष्टम्योश्चानुष्टप्, (६) षष्ठ्याश्च गायत्री छन्दसी ||
177 नि व॑र्तध्वं॒ मानु॑ गाता॒स्मान्सि॑षक्त रेवतीः |

अग्नी᳚षोमा पुनर्वसू अ॒स्मे धा᳚रयतं र॒यिम् ||{10.19.1}, {10.2.3.1}, {7.7.1.1}
178 पुन॑रेना॒ नि व॑र्तय॒ पुन॑रेना॒ न्या कु॑रु |

इन्द्र॑ एणा॒ नि य॑च्छत्व॒ग्निरे᳚ना उ॒पाज॑तु ||{10.19.2}, {10.2.3.2}, {7.7.1.2}
179 पुन॑रे॒ता नि व॑र्तन्ताम॒स्मिन्पु॑ष्यन्तु॒ गोप॑तौ |

इ॒हैवाग्ने॒ नि धा᳚रये॒ह ति॑ष्ठतु॒ या र॒यिः ||{10.19.3}, {10.2.3.3}, {7.7.1.3}
180 यन्नि॒यानं॒ न्यय॑नं सं॒ज्ञानं॒ यत्प॒राय॑णम् |

आ॒वर्त॑नं नि॒वर्त॑नं॒ यो गो॒पा अपि॒ तं हु॑वे ||{10.19.4}, {10.2.3.4}, {7.7.1.4}
181 य उ॒दान॒ड्व्यय॑नं॒ य उ॒दान॑ट् प॒राय॑णम् |

आ॒वर्त॑नं नि॒वर्त॑न॒मपि॑ गो॒पा नि व॑र्तताम् ||{10.19.5}, {10.2.3.5}, {7.7.1.5}
182 आ नि॑वर्त॒ नि व॑र्तय॒ पुन᳚र्न इन्द्र॒ गा दे᳚हि |

जी॒वाभि॑र्भुनजामहै ||{10.19.6}, {10.2.3.6}, {7.7.1.6}
183 परि॑ वो वि॒श्वतो᳚ दध ऊ॒र्जा घृ॒तेन॒ पय॑सा |

ये दे॒वाः के च॑ य॒ज्ञिया॒स्ते र॒य्या सं सृ॑जन्तु नः ||{10.19.7}, {10.2.3.7}, {7.7.1.7}
184 आ नि॑वर्तन वर्तय॒ नि नि॑वर्तन वर्तय |

भूम्या॒श्चत॑स्रः प्र॒दिश॒स्ताभ्य॑ एना॒ नि व॑र्तय ||{10.19.8}, {10.2.3.8}, {7.7.1.8}
[20] (१-२०) दशर्चस्य सूक्तस्यैन्द्रः प्राजापत्यो वा विमदः, वासक्रो वसकृद्वा ऋषिः | अग्निर्देवता | (१) प्रथमर्च एकपदा विराट्, (२) द्वितीयाया अनुष्टुप् (३८) तृतीयादितृचद्वयस्य गायत्री, (९) नवम्या विराट्, (१०) दशम्याश्च त्रिष्टुप् छन्दः ||
185 भ॒द्रं नो॒ अपि॑ वातय॒ मनः॑ ||{10.20.1}, {10.2.4.1}, {7.7.2.1}
186 अ॒ग्निमी᳚ळे भु॒जां यवि॑ष्ठं शा॒सा मि॒त्रं दु॒र्धरी᳚तुम् |

यस्य॒ धर्म॒न्स्व१॑(अ॒)रेनीः᳚ सप॒र्यन्ति॑ मा॒तुरूधः॑ ||{10.20.2}, {10.2.4.2}, {7.7.2.2}
187 यमा॒सा कृ॒पनी᳚ळं भा॒साके᳚तुं व॒र्धय᳚न्ति |

भ्राज॑ते॒ श्रेणि॑दन् ||{10.20.3}, {10.2.4.3}, {7.7.2.3}
188 अ॒र्यो वि॒शां गा॒तुरे᳚ति॒ प्र यदान॑ड्दि॒वो अन्ता॑न् |

क॒विर॒भ्रं दीद्या᳚नः ||{10.20.4}, {10.2.4.4}, {7.7.2.4}
189 जु॒षद्ध॒व्या मानु॑षस्यो॒र्ध्वस्त॑स्था॒वृभ्वा᳚ य॒ज्ञे |

मि॒न्वन्सद्म॑ पु॒र ए᳚ति ||{10.20.5}, {10.2.4.5}, {7.7.2.5}
190 स हि क्षेमो᳚ ह॒विर्य॒ज्ञः श्रु॒ष्टीद॑स्य गा॒तुरे᳚ति |

अ॒ग्निं दे॒वा वाशी᳚मन्तम् ||{10.20.6}, {10.2.4.6}, {7.7.2.6}
191 य॒ज्ञा॒साहं॒ दुव॑ इषे॒ऽग्निं पूर्व॑स्य॒ शेव॑स्य |

अद्रेः᳚ सू॒नुमा॒युमा᳚हुः ||{10.20.7}, {10.2.4.7}, {7.7.3.1}
192 नरो॒ ये के चा॒स्मदा विश्वेत्ते वा॒म आ स्युः॑ |

अ॒ग्निं ह॒विषा॒ वर्ध᳚न्तः ||{10.20.8}, {10.2.4.8}, {7.7.3.2}
193 कृ॒ष्णः श्वे॒तो᳚ऽरु॒षो यामो᳚ अस्य ब्र॒ध्न ऋ॒ज्र उ॒त शोणो॒ यश॑स्वान् |

हिर᳚ण्यरूपं॒ जनि॑ता जजान ||{10.20.9}, {10.2.4.9}, {7.7.3.3}
194 ए॒वा ते᳚ अग्ने विम॒दो म॑नी॒षामूर्जो᳚ नपाद॒मृते᳚भिः स॒जोषाः᳚ |

गिर॒ आ व॑क्षत्सुम॒तीरि॑या॒न इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभाः᳚ ||{10.20.10}, {10.2.4.10}, {7.7.3.4}
[21] (१-८) अष्टर्चस्य सूक्तस्यैन्द्रः प्राजापत्यो वा विमदः, वासक्रो वसकृद्वा ऋषिः | अग्निर्देवता | प्रास्तारपतिश्छन्दः ||
195 आग्निं न स्ववृ॑क्तिभि॒र्होता᳚रं त्वा वृणीमहे |

य॒ज्ञाय॑ स्ती॒र्णब॑र्हिषे॒ वि वो॒ मदे᳚ शी॒रं पा᳚व॒कशो᳚चिषं॒ विव॑क्षसे ||{10.21.1}, {10.2.5.1}, {7.7.4.1}
196 त्वामु॒ ते स्वा॒भुवः॑ शु॒म्भन्त्यश्व॑राधसः |

वेति॒ त्वामु॑प॒सेच॑नी॒ वि वो॒ मद॒ ऋजी᳚तिरग्न॒ आहु॑ति॒र्विव॑क्षसे ||{10.21.2}, {10.2.5.2}, {7.7.4.2}
197 त्वे ध॒र्माण॑ आसते जु॒हूभिः॑ सिञ्च॒तीरि॑व |

कृ॒ष्णा रू॒पाण्यर्जु॑ना॒ वि वो॒ मदे॒ विश्वा॒ अधि॒ श्रियो᳚ धिषे॒ विव॑क्षसे ||{10.21.3}, {10.2.5.3}, {7.7.4.3}
198 यम॑ग्ने॒ मन्य॑से र॒यिं सह॑सावन्नमर्त्य |

तमा नो॒ वाज॑सातये॒ वि वो॒ मदे᳚ य॒ज्ञेषु॑ चि॒त्रमा भ॑रा॒ विव॑क्षसे ||{10.21.4}, {10.2.5.4}, {7.7.4.4}
199 अ॒ग्निर्जा॒तो अथ᳚र्वणा वि॒दद्विश्वा᳚नि॒ काव्या᳚ |

भुव॑द्दू॒तो वि॒वस्व॑तो॒ वि वो॒ मदे᳚ प्रि॒यो य॒मस्य॒ काम्यो॒ विव॑क्षसे ||{10.21.5}, {10.2.5.5}, {7.7.4.5}
200 त्वां य॒ज्ञेष्वी᳚ळ॒तेऽग्ने᳚ प्रय॒त्य॑ध्व॒रे |

त्वं वसू᳚नि॒ काम्या॒ वि वो॒ मदे॒ विश्वा᳚ दधासि दा॒शुषे॒ विव॑क्षसे ||{10.21.6}, {10.2.5.6}, {7.7.5.1}
201 त्वां य॒ज्ञेष्वृ॒त्विजं॒ चारु॑मग्ने॒ नि षे᳚दिरे |

घृ॒तप्र॑तीकं॒ मनु॑षो॒ वि वो॒ मदे᳚ शु॒क्रं चेति॑ष्ठम॒क्षभि॒र्विव॑क्षसे ||{10.21.7}, {10.2.5.7}, {7.7.5.2}
202 अग्ने᳚ शु॒क्रेण॑ शो॒चिषो॒रु प्र॑थयसे बृ॒हत् |

अ॒भि॒क्रन्द᳚न्वृषायसे॒ वि वो॒ मदे॒ गर्भं᳚ दधासि जा॒मिषु॒ विव॑क्षसे ||{10.21.8}, {10.2.5.8}, {7.7.5.3}
[22] (१-१५) पञ्चदशर्चस्य सूक्तस्यैन्द्रः प्राजापत्यो वा विमदः, वासुक्रो वसुकृद्वा ऋषिः | इन्द्रो देवता | (१-४, ६, ८, १०-१४) प्रथमादिचतुर्‌ऋचामा, षष्ठ्यष्टम्योर्दशम्यादिपञ्चानाञ्च पुरस्ताद्ब्रहती, (५, ७, ९) पञ्चमीसप्तमीनवमीनामनुष्टुप्, (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दांसि ||
203 कुह॑ श्रु॒त इन्द्रः॒ कस्मि᳚न्न॒द्य जने᳚ मि॒त्रो न श्रू᳚यते |

ऋषी᳚णां वा॒ यः क्षये॒ गुहा᳚ वा॒ चर्कृ॑षे गि॒रा ||{10.22.1}, {10.2.6.1}, {7.7.6.1}
204 इ॒ह श्रु॒त इन्द्रो᳚ अ॒स्मे अ॒द्य स्तवे᳚ व॒ज्र्यृची᳚षमः |

मि॒त्रो न यो जने॒ष्वा यश॑श्च॒क्रे असा॒म्या ||{10.22.2}, {10.2.6.2}, {7.7.6.2}
205 म॒हो यस्पतिः॒ शव॑सो॒ असा॒म्या म॒हो नृ॒म्णस्य॑ तूतु॒जिः |

भ॒र्ता वज्र॑स्य धृ॒ष्णोः पि॒ता पु॒त्रमि॑व प्रि॒यम् ||{10.22.3}, {10.2.6.3}, {7.7.6.3}
206 यु॒जा॒नो अश्वा॒ वात॑स्य॒ धुनी᳚ दे॒वो दे॒वस्य॑ वज्रिवः |

स्यन्ता᳚ प॒था वि॒रुक्म॑ता सृजा॒नः स्तो॒ष्यध्व॑नः ||{10.22.4}, {10.2.6.4}, {7.7.6.4}
207 त्वं त्या चि॒द्वात॒स्याश्वागा᳚ ऋ॒ज्रा त्मना॒ वह॑ध्यै |

ययो᳚र्दे॒वो न मर्त्यो᳚ य॒न्ता नकि᳚र्वि॒दाय्यः॑ ||{10.22.5}, {10.2.6.5}, {7.7.6.5}
208 अध॒ ग्मन्तो॒शना᳚ पृच्छते वां॒ कद॑र्था न॒ आ गृ॒हम् |

आ ज॑ग्मथुः परा॒काद्दि॒वश्च॒ ग्मश्च॒ मर्त्य᳚म् ||{10.22.6}, {10.2.6.6}, {7.7.7.1}
209 आ न॑ इन्द्र पृक्षसे॒ऽस्माकं॒ ब्रह्मोद्य॑तम् |

तत्त्वा᳚ याचाम॒हेऽवः॒ शुष्णं॒ यद्धन्नमा᳚नुषम् ||{10.22.7}, {10.2.6.7}, {7.7.7.2}
210 अ॒क॒र्मा दस्यु॑र॒भि नो᳚ अम॒न्तुर॒न्यव्र॑तो॒ अमा᳚नुषः |

त्वं तस्या᳚मित्रह॒न्वध॑र्दा॒सस्य॑ दम्भय ||{10.22.8}, {10.2.6.8}, {7.7.7.3}
211 त्वं न॑ इन्द्र शूर॒ शूरै᳚रु॒त त्वोता᳚सो ब॒र्हणा᳚ |

पु॒रु॒त्रा ते॒ वि पू॒र्तयो॒ नव᳚न्त क्षो॒णयो᳚ यथा ||{10.22.9}, {10.2.6.9}, {7.7.7.4}
212 त्वं तान्वृ॑त्र॒हत्ये᳚ चोदयो॒ नॄन्का᳚र्पा॒णे शू᳚र वज्रिवः |

गुहा॒ यदी᳚ कवी॒नां वि॒शां नक्ष॑त्रशवसाम् ||{10.22.10}, {10.2.6.10}, {7.7.7.5}
213 म॒क्षू ता त॑ इन्द्र दा॒नाप्न॑स आक्षा॒णे शू᳚र वज्रिवः |

यद्ध॒ शुष्ण॑स्य द॒म्भयो᳚ जा॒तं विश्वं᳚ स॒याव॑भिः ||{10.22.11}, {10.2.6.11}, {7.7.8.1}
214 माकु॒ध्र्य॑गिन्द्र शूर॒ वस्वी᳚र॒स्मे भू᳚वन्न॒भिष्ट॑यः |

व॒यंव॑यं त आसां सु॒म्ने स्या᳚म वज्रिवः ||{10.22.12}, {10.2.6.12}, {7.7.8.2}
215 अ॒स्मे ता त॑ इन्द्र सन्तु स॒त्याहिं᳚सन्तीरुप॒स्पृशः॑ |

वि॒द्याम॒ यासां॒ भुजो᳚ धेनू॒नां न व॑ज्रिवः ||{10.22.13}, {10.2.6.13}, {7.7.8.3}
216 अ॒ह॒स्ता यद॒पदी॒ वर्ध॑त॒ क्षाः शची᳚भिर्वे॒द्याना᳚म् |

शुष्णं॒ परि॑ प्रदक्षि॒णिद्वि॒श्वाय॑वे॒ नि शि॑श्नथः ||{10.22.14}, {10.2.6.14}, {7.7.8.4}
217 पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मा रि॑षण्यो वसवान॒ वसुः॒ सन् |

उ॒त त्रा᳚यस्व गृण॒तो म॒घोनो᳚ म॒हश्च॑ रा॒यो रे॒वत॑स्कृधी नः ||{10.22.15}, {10.2.6.15}, {7.7.8.5}
[23] (१-७) सप्तर्चस्य सूक्तस्यैन्द्रः प्राजापत्यो वा विमदः, वासुक्रो वसुकृद्वा ऋषिः | इन्द्रो देवता | (१, ७) प्रथमासप्तम्यो चोस्त्रिष्टुप, (२-४, ६) द्वितीयादितृचस्य षष्ठ्याश्च जगती, (५) पञ्चम्याश्चाभिसारिणी छन्दांसि ||
218 यजा᳚मह॒ इन्द्रं॒ वज्र॑दक्षिणं॒ हरी᳚णां र॒थ्य१॑(अ॒) अंविव्र॑तानाम् |

प्र श्मश्रु॒ दोधु॑वदू॒र्ध्वथा᳚ भू॒द्वि सेना᳚भि॒र्दय॑मानो॒ वि राध॑सा ||{10.23.1}, {10.2.7.1}, {7.7.9.1}
219 हरी॒ न्व॑स्य॒ या वने᳚ वि॒दे वस्विन्द्रो᳚ म॒घैर्म॒घवा᳚ वृत्र॒हा भु॑वत् |

ऋ॒भुर्वाज॑ ऋभु॒क्षाः प॑त्यते॒ शवोऽव॑ क्ष्णौमि॒ दास॑स्य॒ नाम॑ चित् ||{10.23.2}, {10.2.7.2}, {7.7.9.2}
220 य॒दा वज्रं॒ हिर᳚ण्य॒मिदथा॒ रथं॒ हरी॒ यम॑स्य॒ वह॑तो॒ वि सू॒रिभिः॑ |

आ ति॑ष्ठति म॒घवा॒ सन॑श्रुत॒ इन्द्रो॒ वाज॑स्य दी॒र्घश्र॑वस॒स्पतिः॑ ||{10.23.3}, {10.2.7.3}, {7.7.9.3}
221 सो चि॒न्नु वृ॒ष्टिर्यू॒थ्या॒३॑(आ॒) स्वा सचाँ॒ इन्द्रः॒ श्मश्रू᳚णि॒ हरि॑ता॒भि प्रु॑ष्णुते |

अव॑ वेति सु॒क्षयं᳚ सु॒ते मधूदिद्धू᳚नोति॒ वातो॒ यथा॒ वन᳚म् ||{10.23.4}, {10.2.7.4}, {7.7.9.4}
222 यो वा॒चा विवा᳚चो मृ॒ध्रवा᳚चः पु॒रू स॒हस्राशि॑वा ज॒घान॑ |

तत्त॒दिद॑स्य॒ पौंस्यं᳚ गृणीमसि पि॒तेव॒ यस्तवि॑षीं वावृ॒धे शवः॑ ||{10.23.5}, {10.2.7.5}, {7.7.9.5}
223 स्तोमं᳚ त इन्द्र विम॒दा अ॑जीजन॒न्नपू᳚र्व्यं पुरु॒तमं᳚ सु॒दान॑वे |

वि॒द्मा ह्य॑स्य॒ भोज॑नमि॒नस्य॒ यदा प॒शुं न गो॒पाः क॑रामहे ||{10.23.6}, {10.2.7.6}, {7.7.9.6}
224 माकि᳚र्न ए॒ना स॒ख्या वि यौ᳚षु॒स्तव॑ चेन्द्र विम॒दस्य॑ च॒ ऋषेः᳚ |

वि॒द्मा हि ते॒ प्रम॑तिं देव जामि॒वद॒स्मे ते᳚ सन्तु स॒ख्या शि॒वानि॑ ||{10.23.7}, {10.2.7.7}, {7.7.9.7}
[24] (१-६) षळृर्चस्य सूक्तस्यैन्द्रः प्राजापत्यो वा विमदः, वासुक्रो वसुकृद्वा ऋषिः | (१-३) प्रथमतृचस्येन्द्रः, (४-६) द्वितीयतृचस्य चाश्विनौ देवताः | (१-३) प्रथमतृचस्यास्तारप‌ङ्क्तिः, (४-६) द्वितीयतृचस्य चानुष्टप् छन्दसी ||
225 इन्द्र॒ सोम॑मि॒मं पि॑ब॒ मधु॑मन्तं च॒मू सु॒तम् |

अ॒स्मे र॒यिं नि धा᳚रय॒ वि वो॒ मदे᳚ सह॒स्रिणं᳚ पुरूवसो॒ विव॑क्षसे ||{10.24.1}, {10.2.8.1}, {7.7.10.1}
226 त्वां य॒ज्ञेभि॑रु॒क्थैरुप॑ ह॒व्येभि॑रीमहे |

शची᳚पते शचीनां॒ वि वो॒ मदे॒ श्रेष्ठं᳚ नो धेहि॒ वार्यं॒ विव॑क्षसे ||{10.24.2}, {10.2.8.2}, {7.7.10.2}
227 यस्पति॒र्वार्या᳚णा॒मसि॑ र॒ध्रस्य॑ चोदि॒ता |

इन्द्र॑ स्तोतॄ॒णाम॑वि॒ता वि वो॒ मदे᳚ द्वि॒षो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ||{10.24.3}, {10.2.8.3}, {7.7.10.3}
228 यु॒वं श॑क्रा माया॒विना᳚ समी॒ची निर॑मन्थतम् |

वि॒म॒देन॒ यदी᳚ळि॒ता नास॑त्या नि॒रम᳚न्थतम् ||{10.24.4}, {10.2.8.4}, {7.7.10.4}
229 विश्वे᳚ दे॒वा अ॑कृपन्त समी॒च्योर्नि॒ष्पत᳚न्त्योः |

नास॑त्यावब्रुवन्दे॒वाः पुन॒रा व॑हता॒दिति॑ ||{10.24.5}, {10.2.8.5}, {7.7.10.5}
230 मधु॑मन्मे प॒राय॑णं॒ मधु॑म॒त्पुन॒राय॑नम् |

ता नो᳚ देवा दे॒वत॑या यु॒वं मधु॑मतस्कृतम् ||{10.24.6}, {10.2.8.6}, {7.7.10.6}
[25] (१-११) एकादशर्चस्य सूक्तस्यैन्द्रः प्राजापत्यो वा विमदः, वासुक्रो वसुकृद्वा ऋषिः | सोमो देवता | आस्तारप‌ङ्क्तिश्छन्दः ||
231 भ॒द्रं नो॒ अपि॑ वातय॒ मनो॒ दक्ष॑मु॒त क्रतु᳚म् |

अधा᳚ ते स॒ख्ये अन्ध॑सो॒ वि वो॒ मदे॒ रण॒न्गावो॒ न यव॑से॒ विव॑क्षसे ||{10.25.1}, {10.2.9.1}, {7.7.11.1}
232 हृ॒दि॒स्पृश॑स्त आसते॒ विश्वे᳚षु सोम॒ धाम॑सु |

अधा॒ कामा᳚ इ॒मे मम॒ वि वो॒ मदे॒ वि ति॑ष्ठन्ते वसू॒यवो॒ विव॑क्षसे ||{10.25.2}, {10.2.9.2}, {7.7.11.2}
233 उ॒त व्र॒तानि॑ सोम ते॒ प्राहं मि॑नामि पा॒क्या᳚ |

अधा᳚ पि॒तेव॑ सू॒नवे॒ वि वो॒ मदे᳚ मृ॒ळा नो᳚ अ॒भि चि॑द्व॒धाद्विव॑क्षसे ||{10.25.3}, {10.2.9.3}, {7.7.11.3}
234 समु॒ प्र य᳚न्ति धी॒तयः॒ सर्गा᳚सोऽव॒ताँ इ॑व |

क्रतुं᳚ नः सोम जी॒वसे॒ वि वो॒ मदे᳚ धा॒रया᳚ चम॒साँ इ॑व॒ विव॑क्षसे ||{10.25.4}, {10.2.9.4}, {7.7.11.4}
235 तव॒ त्ये सो᳚म॒ शक्ति॑भि॒र्निका᳚मासो॒ व्यृ᳚ण्विरे |

गृत्स॑स्य॒ धीरा᳚स्त॒वसो॒ वि वो॒ मदे᳚ व्र॒जं गोम᳚न्तम॒श्विनं॒ विव॑क्षसे ||{10.25.5}, {10.2.9.5}, {7.7.11.5}
236 प॒शुं नः॑ सोम रक्षसि पुरु॒त्रा विष्ठि॑तं॒ जग॑त् |

स॒माकृ॑णोषि जी॒वसे॒ वि वो॒ मदे॒ विश्वा᳚ स॒म्पश्य॒न्भुव॑ना॒ विव॑क्षसे ||{10.25.6}, {10.2.9.6}, {7.7.12.1}
237 त्वं नः॑ सोम वि॒श्वतो᳚ गो॒पा अदा᳚भ्यो भव |

सेध॑ राज॒न्नप॒ स्रिधो॒ वि वो॒ मदे॒ मा नो᳚ दुः॒शंस॑ ईशता॒ विव॑क्षसे ||{10.25.7}, {10.2.9.7}, {7.7.12.2}
238 त्वं नः॑ सोम सु॒क्रतु᳚र्वयो॒धेया᳚य जागृहि |

क्षे॒त्र॒वित्त॑रो॒ मनु॑षो॒ वि वो॒ मदे᳚ द्रु॒हो नः॑ पा॒ह्यंह॑सो॒ विव॑क्षसे ||{10.25.8}, {10.2.9.8}, {7.7.12.3}
239 त्वं नो᳚ वृत्रहन्त॒मेन्द्र॑स्येन्दो शि॒वः सखा᳚ |

यत्सीं॒ हव᳚न्ते समि॒थे वि वो॒ मदे॒ युध्य॑मानास्तो॒कसा᳚तौ॒ विव॑क्षसे ||{10.25.9}, {10.2.9.9}, {7.7.12.4}
240 अ॒यं घ॒ स तु॒रो मद॒ इन्द्र॑स्य वर्धत प्रि॒यः |

अ॒यं क॒क्षीव॑तो म॒हो वि वो॒ मदे᳚ म॒तिं विप्र॑स्य वर्धय॒द्विव॑क्षसे ||{10.25.10}, {10.2.9.10}, {7.7.12.5}
241 अ॒यं विप्रा᳚य दा॒शुषे॒ वाजाँ᳚ इयर्ति॒ गोम॑तः |

अ॒यं स॒प्तभ्य॒ आ वरं॒ वि वो॒ मदे॒ प्रान्धं श्रो॒णं च॑ तारिष॒द्विव॑क्षसे ||{10.25.11}, {10.2.9.11}, {7.7.12.6}
[26] (१-९) नवर्चस्य सूक्तस्यैन्द्रः प्राजापत्यो वा विमदः, वासुक्रो वसुकृद्वा ऋषिः | पूषा देवता | (१, ४) प्रथमाचतुर्योर्चोरुष्णिक्, (२-३, ५-९) द्वितीयातृतीययोः पञ्चम्यादिपञ्चानाञ्चानुष्टुप्छन्दसी ||
242 प्र ह्यच्छा᳚ मनी॒षा स्पा॒र्हा यन्ति॑ नि॒युतः॑ |

प्र द॒स्रा नि॒युद्र॑थः पू॒षा अ॑विष्टु॒ माहि॑नः ||{10.26.1}, {10.2.10.1}, {7.7.13.1}
243 यस्य॒ त्यन्म॑हि॒त्वं वा॒ताप्य॑म॒यं जनः॑ |

विप्र॒ आ वं᳚सद्धी॒तिभि॒श्चिके᳚त सुष्टुती॒नाम् ||{10.26.2}, {10.2.10.2}, {7.7.13.2}
244 स वे᳚द सुष्टुती॒नामिन्दु॒र्न पू॒षा वृषा᳚ |

अ॒भि प्सुरः॑ प्रुषायति व्र॒जं न॒ आ प्रु॑षायति ||{10.26.3}, {10.2.10.3}, {7.7.13.3}
245 मं॒सी॒महि॑ त्वा व॒यम॒स्माकं᳚ देव पूषन् |

म॒ती॒नां च॒ साध॑नं॒ विप्रा᳚णां चाध॒वम् ||{10.26.4}, {10.2.10.4}, {7.7.13.4}
246 प्रत्य॑र्धिर्य॒ज्ञाना᳚मश्वह॒यो रथा᳚नाम् |

ऋषिः॒ स यो मनु॑र्हितो॒ विप्र॑स्य यावयत्स॒खः ||{10.26.5}, {10.2.10.5}, {7.7.13.5}
247 आ॒धीष॑माणायाः॒ पतिः॑ शु॒चाया᳚श्च शु॒चस्य॑ च |

वा॒सो॒वा॒योऽवी᳚ना॒मा वासां᳚सि॒ मर्मृ॑जत् ||{10.26.6}, {10.2.10.6}, {7.7.14.1}
248 इ॒नो वाजा᳚नां॒ पति॑रि॒नः पु॑ष्टी॒नां सखा᳚ |

प्र श्मश्रु॑ हर्य॒तो दू᳚धो॒द्वि वृथा॒ यो अदा᳚भ्यः ||{10.26.7}, {10.2.10.7}, {7.7.14.2}
249 आ ते॒ रथ॑स्य पूषन्न॒जा धुरं᳚ ववृत्युः |

विश्व॑स्या॒र्थिनः॒ सखा᳚ सनो॒जा अन॑पच्युतः ||{10.26.8}, {10.2.10.8}, {7.7.14.3}
250 अ॒स्माक॑मू॒र्जा रथं᳚ पू॒षा अ॑विष्टु॒ माहि॑नः |

भुव॒द्वाजा᳚नां वृ॒ध इ॒मं नः॑ शृणव॒द्धव᳚म् ||{10.26.9}, {10.2.10.9}, {7.7.14.4}
[27] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्यैन्द्रो वसुक्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
251 अस॒त्सु मे᳚ जरितः॒ साभि॑वे॒गो यत्सु᳚न्व॒ते यज॑मानाय॒ शिक्ष᳚म् |

अना᳚शीर्दाम॒हम॑स्मि प्रह॒न्ता स॑त्य॒ध्वृतं᳚ वृजिना॒यन्त॑मा॒भुम् ||{10.27.1}, {10.2.11.1}, {7.7.15.1}
252 यदीद॒हं यु॒धये᳚ सं॒नया॒न्यदे᳚वयून्त॒न्वा॒३॑(आ॒) शूशु॑जानान् |

अ॒मा ते॒ तुम्रं᳚ वृष॒भं प॑चानि ती॒व्रं सु॒तं प᳚ञ्चद॒शं नि षि᳚ञ्चम् ||{10.27.2}, {10.2.11.2}, {7.7.15.2}
253 नाहं तं वे᳚द॒ य इति॒ ब्रवी॒त्यदे᳚वयून्स॒मर॑णे जघ॒न्वान् |

य॒दावाख्य॑त्स॒मर॑ण॒मृघा᳚व॒दादिद्ध॑ मे वृष॒भा प्र ब्रु॑वन्ति ||{10.27.3}, {10.2.11.3}, {7.7.15.3}
254 यदज्ञा᳚तेषु वृ॒जने॒ष्वासं॒ विश्वे᳚ स॒तो म॒घवा᳚नो म आसन् |

जि॒नामि॒ वेत्क्षेम॒ आ सन्त॑मा॒भुं प्र तं क्षि॑णां॒ पर्व॑ते पाद॒गृह्य॑ ||{10.27.4}, {10.2.11.4}, {7.7.15.4}
255 न वा उ॒ मां वृ॒जने᳚ वारयन्ते॒ न पर्व॑तासो॒ यद॒हं म॑न॒स्ये |

मम॑ स्व॒नात्कृ॑धु॒कर्णो᳚ भयात ए॒वेदनु॒ द्यून्कि॒रणः॒ समे᳚जात् ||{10.27.5}, {10.2.11.5}, {7.7.15.5}
256 दर्श॒न्न्वत्र॑ शृत॒पाँ अ॑नि॒न्द्रान्बा᳚हु॒क्षदः॒ शर॑वे॒ पत्य॑मानान् |

घृषुं᳚ वा॒ ये नि॑नि॒दुः सखा᳚य॒मध्यू॒ न्वे᳚षु प॒वयो᳚ ववृत्युः ||{10.27.6}, {10.2.11.6}, {7.7.16.1}
257 अभू॒र्वौक्षी॒र्व्यु१॑(उ॒) आयु॑रान॒ड्दर्ष॒न्नु पूर्वो॒ अप॑रो॒ नु द॑र्षत् |

द्वे प॒वस्ते॒ परि॒ तं न भू᳚तो॒ यो अ॒स्य पा॒रे रज॑सो वि॒वेष॑ ||{10.27.7}, {10.2.11.7}, {7.7.16.2}
258 गावो॒ यवं॒ प्रयु॑ता अ॒र्यो अ॑क्ष॒न्ता अ॑पश्यं स॒हगो᳚पा॒श्चर᳚न्तीः |

हवा॒ इद॒र्यो अ॒भितः॒ समा᳚य॒न्किय॑दासु॒ स्वप॑तिश्छन्दयाते ||{10.27.8}, {10.2.11.8}, {7.7.16.3}
259 सं यद्वयं᳚ यव॒सादो॒ जना᳚नाम॒हं य॒वाद॑ उ॒र्वज्रे᳚ अ॒न्तः |

अत्रा᳚ यु॒क्तो᳚ऽवसा॒तार॑मिच्छा॒दथो॒ अयु॑क्तं युनजद्वव॒न्वान् ||{10.27.9}, {10.2.11.9}, {7.7.16.4}
260 अत्रेदु॑ मे मंससे स॒त्यमु॒क्तं द्वि॒पाच्च॒ यच्चतु॑ष्पात्संसृ॒जानि॑ |

स्त्री॒भिर्यो अत्र॒ वृष॑णं पृत॒न्यादयु॑द्धो अस्य॒ वि भ॑जानि॒ वेदः॑ ||{10.27.10}, {10.2.11.10}, {7.7.16.5}
261 यस्या᳚न॒क्षा दु॑हि॒ता जात्वास॒ कस्तां वि॒द्वाँ अ॒भि म᳚न्याते अ॒न्धाम् |

क॒त॒रो मे॒निं प्रति॒ तं मु॑चाते॒ य ईं॒ वहा᳚ते॒ य ईं᳚ वा वरे॒यात् ||{10.27.11}, {10.2.11.11}, {7.7.17.1}
262 किय॑ती॒ योषा᳚ मर्य॒तो व॑धू॒योः परि॑प्रीता॒ पन्य॑सा॒ वार्ये᳚ण |

भ॒द्रा व॒धूर्भ॑वति॒ यत्सु॒पेशाः᳚ स्व॒यं सा मि॒त्रं व॑नुते॒ जने᳚ चित् ||{10.27.12}, {10.2.11.12}, {7.7.17.2}
263 प॒त्तो ज॑गार प्र॒त्यञ्च॑मत्ति शी॒र्ष्णा शिरः॒ प्रति॑ दधौ॒ वरू᳚थम् |

आसी᳚न ऊ॒र्ध्वामु॒पसि॑ क्षिणाति॒ न्य᳚ङ्ङुत्ता॒नामन्वे᳚ति॒ भूमि᳚म् ||{10.27.13}, {10.2.11.13}, {7.7.17.3}
264 बृ॒हन्न॑च्छा॒यो अ॑पला॒शो अर्वा᳚ त॒स्थौ मा॒ता विषि॑तो अत्ति॒ गर्भः॑ |

अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ ||{10.27.14}, {10.2.11.14}, {7.7.17.4}
265 स॒प्त वी॒रासो᳚ अध॒रादुदा᳚यन्न॒ष्टोत्त॒रात्ता॒त्सम॑जग्मिर॒न्ते |

नव॑ प॒श्चाता᳚त्स्थिवि॒मन्त॑ आय॒न्दश॒ प्राक्सानु॒ वि ति॑र॒न्त्यश्नः॑ ||{10.27.15}, {10.2.11.15}, {7.7.17.5}
266 द॒शा॒नामेकं᳚ कपि॒लं स॑मा॒नं तं हि᳚न्वन्ति॒ क्रत॑वे॒ पार्या᳚य |

गर्भं᳚ मा॒ता सुधि॑तं व॒क्षणा॒स्ववे᳚नन्तं तु॒षय᳚न्ती बिभर्ति ||{10.27.16}, {10.2.11.16}, {7.7.18.1}
267 पीवा᳚नं मे॒षम॑पचन्त वी॒रा न्यु॑प्ता अ॒क्षा अनु॑ दी॒व आ᳚सन् |

द्वा धनुं᳚ बृह॒तीम॒प्स्व१॑(अ॒)'न्तः प॒वित्र॑वन्ता चरतः पु॒नन्ता᳚ ||{10.27.17}, {10.2.11.17}, {7.7.18.2}
268 वि क्रो᳚श॒नासो॒ विष्व᳚ञ्च आय॒न्पचा᳚ति॒ नेमो᳚ न॒हि पक्ष॑द॒र्धः |

अ॒यं मे᳚ दे॒वः स॑वि॒ता तदा᳚ह॒ द्र्व᳚न्न॒ इद्व॑नवत्स॒र्पिर᳚न्नः ||{10.27.18}, {10.2.11.18}, {7.7.18.3}
269 अप॑श्यं॒ ग्रामं॒ वह॑मानमा॒राद॑च॒क्रया᳚ स्व॒धया॒ वर्त॑मानम् |

सिष॑क्त्य॒र्यः प्र यु॒गा जना᳚नां स॒द्यः शि॒श्ना प्र॑मिना॒नो नवी᳚यान् ||{10.27.19}, {10.2.11.19}, {7.7.18.4}
270 ए॒तौ मे॒ गावौ᳚ प्रम॒रस्य॑ यु॒क्तौ मो षु प्र से᳚धी॒र्मुहु॒रिन्म॑मन्धि |

आप॑श्चिदस्य॒ वि न॑श॒न्त्यर्थं॒ सूर॑श्च म॒र्क उप॑रो बभू॒वान् ||{10.27.20}, {10.2.11.20}, {7.7.18.5}
271 अ॒यं यो वज्रः॑ पुरु॒धा विवृ॑त्तो॒ऽवः सूर्य॑स्य बृह॒तः पुरी᳚षात् |

श्रव॒ इदे॒ना प॒रो अ॒न्यद॑स्ति॒ तद᳚व्य॒थी ज॑रि॒माण॑स्तरन्ति ||{10.27.21}, {10.2.11.21}, {7.7.19.1}
272 वृ॒क्षेवृ॑क्षे॒ निय॑ता मीमय॒द्गौस्ततो॒ वयः॒ प्र प॑तान्पूरु॒षादः॑ |

अथे॒दं विश्वं॒ भुव॑नं भयात॒ इन्द्रा᳚य सु॒न्वदृष॑ये च॒ शिक्ष॑त् ||{10.27.22}, {10.2.11.22}, {7.7.19.2}
273 दे॒वानां॒ माने᳚ प्रथ॒मा अ॑तिष्ठन्कृ॒न्तत्रा᳚देषा॒मुप॑रा॒ उदा᳚यन् |

त्रय॑स्तपन्ति पृथि॒वीम॑नू॒पा द्वा बृबू᳚कं वहतः॒ पुरी᳚षम् ||{10.27.23}, {10.2.11.23}, {7.7.19.3}
274 सा ते᳚ जी॒वातु॑रु॒त तस्य॑ विद्धि॒ मा स्मै᳚ता॒दृगप॑ गूहः सम॒र्ये |

आ॒विः स्वः॑ कृणु॒ते गूह॑ते बु॒सं स पा॒दुर॑स्य नि॒र्णिजो॒ न मु॑च्यते ||{10.27.24}, {10.2.11.24}, {7.7.19.4}
[28] (१-१२) द्वादशर्चस्य सूक्तस्य (१) प्रथमर्च इन्द्रस्नुषा वसुक्रपत्री (ऋषिका) (२, ६, ८, १०, १२) द्वितीयाषष्ठ्यष्टमीदशमीद्वादशीनामिन्द्रः, (३-५, ७, ९, ११) तृतीयादितृचस्य सप्तमीनवम्येकादशीनाञ्चैन्द्रो वसुक्र ऋषिः | (१, ३-५, ७, ९, ११) प्रथमर्चस्तृतीयादितृचस्य सप्तमीनवम्येकादशीनाञ्चेन्द्रः, (२, ६, ८, १०, १२) द्वितीयाषष्ठ्यष्टमीदशमीद्वादशीनाञ्चैन्द्रो वसनो देवते | त्रिष्टुप् छन्दः ||
275 विश्वो॒ ह्य१॑(अ॒)'न्यो अ॒रिरा᳚ज॒गाम॒ ममेदह॒ श्वशु॑रो॒ ना ज॑गाम |

ज॒क्षी॒याद्धा॒ना उ॒त सोमं᳚ पपीया॒त्स्वा᳚शितः॒ पुन॒रस्तं᳚ जगायात् ||{10.28.1}, {10.2.12.1}, {7.7.20.1}
276 स रोरु॑वद्वृष॒भस्ति॒ग्मशृ᳚ङ्गो॒ वर्ष्म᳚न्तस्थौ॒ वरि॑म॒न्ना पृ॑थि॒व्याः |

विश्वे᳚ष्वेनं वृ॒जने᳚षु पामि॒ यो मे᳚ कु॒क्षी सु॒तसो᳚मः पृ॒णाति॑ ||{10.28.2}, {10.2.12.2}, {7.7.20.2}
277 अद्रि॑णा ते म॒न्दिन॑ इन्द्र॒ तूया᳚न्सु॒न्वन्ति॒ सोमा॒न्पिब॑सि॒ त्वमे᳚षाम् |

पच᳚न्ति ते वृष॒भाँ अत्सि॒ तेषां᳚ पृ॒क्षेण॒ यन्म॑घवन्हू॒यमा᳚नः ||{10.28.3}, {10.2.12.3}, {7.7.20.3}
278 इ॒दं सु मे᳚ जरित॒रा चि॑किद्धि प्रती॒पं शापं᳚ न॒द्यो᳚ वहन्ति |

लो॒पा॒शः सिं॒हं प्र॒त्यञ्च॑मत्साः क्रो॒ष्टा व॑रा॒हं निर॑तक्त॒ कक्षा᳚त् ||{10.28.4}, {10.2.12.4}, {7.7.20.4}
279 क॒था त॑ ए॒तद॒हमा चि॑केतं॒ गृत्स॑स्य॒ पाक॑स्त॒वसो᳚ मनी॒षाम् |

त्वं नो᳚ वि॒द्वाँ ऋ॑तु॒था वि वो᳚चो॒ यमर्धं᳚ ते मघवन्क्षे॒म्या धूः ||{10.28.5}, {10.2.12.5}, {7.7.20.5}
280 ए॒वा हि मां त॒वसं᳚ व॒र्धय᳚न्ति दि॒वश्चि᳚न्मे बृह॒त उत्त॑रा॒ धूः |

पु॒रू स॒हस्रा॒ नि शि॑शामि सा॒कम॑श॒त्रुं हि मा॒ जनि॑ता ज॒जान॑ ||{10.28.6}, {10.2.12.6}, {7.7.20.6}
281 ए॒वा हि मां त॒वसं᳚ ज॒ज्ञुरु॒ग्रं कर्म᳚न्कर्म॒न्वृष॑णमिन्द्र दे॒वाः |

वधीं᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नोऽप᳚ व्र॒जं म॑हि॒ना दा॒शुषे᳚ वम् ||{10.28.7}, {10.2.12.7}, {7.7.21.1}
282 दे॒वास॑ आयन्पर॒शूँर॑बिभ्र॒न्वना᳚ वृ॒श्चन्तो᳚ अ॒भि वि॒ड्भिरा᳚यन् |

नि सु॒द्र्व१॑(अ॒) अंदध॑तो व॒क्षणा᳚सु॒ यत्रा॒ कृपी᳚ट॒मनु॒ तद्द॑हन्ति ||{10.28.8}, {10.2.12.8}, {7.7.21.2}
283 श॒शः क्षु॒रं प्र॒त्यञ्चं᳚ जगा॒राद्रिं᳚ लो॒गेन॒ व्य॑भेदमा॒रात् |

बृ॒हन्तं᳚ चिदृह॒ते र᳚न्धयानि॒ वय॑द्व॒त्सो वृ॑ष॒भं शूशु॑वानः ||{10.28.9}, {10.2.12.9}, {7.7.21.3}
284 सु॒प॒र्ण इ॒त्था न॒खमा सि॑षा॒याव॑रुद्धः परि॒पदं॒ न सिं॒हः |

नि॒रु॒द्धश्चि᳚न्महि॒षस्त॒र्ष्यावा᳚न्गो॒धा तस्मा᳚ अ॒यथं᳚ कर्षदे॒तत् ||{10.28.10}, {10.2.12.10}, {7.7.21.4}
285 तेभ्यो᳚ गो॒धा अ॒यथं᳚ कर्षदे॒तद्ये ब्र॒ह्मणः॑ प्रति॒पीय॒न्त्यन्नैः᳚ |

सि॒म उ॒क्ष्णो᳚ऽवसृ॒ष्टाँ अ॑दन्ति स्व॒यं बला᳚नि त॒न्वः॑ शृणा॒नाः ||{10.28.11}, {10.2.12.11}, {7.7.21.5}
286 ए॒ते शमी᳚भिः सु॒शमी᳚ अभूव॒न्ये हि᳚न्वि॒रे त॒न्व१॑(अ॒)ः सोम॑ उ॒क्थैः |

नृ॒वद्वद॒न्नुप॑ नो माहि॒ वाजा᳚न्दि॒वि श्रवो᳚ दधिषे॒ नाम॑ वी॒रः ||{10.28.12}, {10.2.12.12}, {7.7.21.6}
[29] (१-८) अष्टर्चस्य सूक्तस्यैन्द्रो वसुक्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
287 वने॒ न वा॒ यो न्य॑धायि चा॒कञ्छुचि᳚र्वां॒ स्तोमो᳚ भुरणावजीगः |

यस्येदिन्द्रः॑ पुरु॒दिने᳚षु॒ होता᳚ नृ॒णां नर्यो॒ नृत॑मः क्ष॒पावा॑न् ||{10.29.1}, {10.2.13.1}, {7.7.22.1}
288 प्र ते᳚ अ॒स्या उ॒षसः॒ प्राप॑रस्या नृ॒तौ स्या᳚म॒ नृत॑मस्य नृ॒णाम् |

अनु॑ त्रि॒शोकः॑ श॒तमाव॑ह॒न्नॄन्कुत्से᳚न॒ रथो॒ यो अस॑त्सस॒वान् ||{10.29.2}, {10.2.13.2}, {7.7.22.2}
289 कस्ते॒ मद॑ इन्द्र॒ रन्त्यो᳚ भू॒द्दुरो॒ गिरो᳚ अ॒भ्यु१॑(उ॒)ग्रो वि धा᳚व |

कद्वाहो᳚ अ॒र्वागुप॑ मा मनी॒षा आ त्वा᳚ शक्यामुप॒मं राधो॒ अन्नैः᳚ ||{10.29.3}, {10.2.13.3}, {7.7.22.3}
290 कदु॑ द्यु॒म्नमि᳚न्द्र॒ त्वाव॑तो॒ नॄन्कया᳚ धि॒या क॑रसे॒ कन्न॒ आग॑न् |

मि॒त्रो न स॒त्य उ॑रुगाय भृ॒त्या अन्ने᳚ समस्य॒ यदस᳚न्मनी॒षाः ||{10.29.4}, {10.2.13.4}, {7.7.22.4}
291 प्रेर॑य॒ सूरो॒ अर्थं॒ न पा॒रं ये अ॑स्य॒ कामं᳚ जनि॒धा इ॑व॒ ग्मन् |

गिर॑श्च॒ ये ते᳚ तुविजात पू॒र्वीर्नर॑ इन्द्र प्रति॒शिक्ष॒न्त्यन्नैः᳚ ||{10.29.5}, {10.2.13.5}, {7.7.22.5}
292 मात्रे॒ नु ते॒ सुमि॑ते इन्द्र पू॒र्वी द्यौर्म॒ज्मना᳚ पृथि॒वी काव्ये᳚न |

वरा᳚य ते घृ॒तव᳚न्तः सु॒तासः॒ स्वाद्म᳚न्भवन्तु पी॒तये॒ मधू᳚नि ||{10.29.6}, {10.2.13.6}, {7.7.23.1}
293 आ मध्वो᳚ अस्मा असिच॒न्नम॑त्र॒मिन्द्रा᳚य पू॒र्णं स हि स॒त्यरा᳚धाः |

स वा᳚वृधे॒ वरि॑म॒न्ना पृ॑थि॒व्या अ॒भि क्रत्वा॒ नर्यः॒ पौंस्यै᳚श्च ||{10.29.7}, {10.2.13.7}, {7.7.23.2}
294 व्या᳚न॒ळिन्द्रः॒ पृत॑नाः॒ स्वोजा॒ आस्मै᳚ यतन्ते स॒ख्याय॑ पू॒र्वीः |

आ स्मा॒ रथं॒ न पृत॑नासु तिष्ठ॒ यं भ॒द्रया᳚ सुम॒त्या चो॒दया᳚से ||{10.29.8}, {10.2.13.8}, {7.7.23.3}
[30] (१-१५) पञ्चदशर्चस्य सूक्तस्यैलषू : कवष ऋषिः | आपोऽपां नपाद्वा देवता | त्रिष्टुप् छन्दः ||
295 प्र दे᳚व॒त्रा ब्रह्म॑णे गा॒तुरे᳚त्व॒पो अच्छा॒ मन॑सो॒ न प्रयु॑क्ति |

म॒हीं मि॒त्रस्य॒ वरु॑णस्य धा॒सिं पृ॑थु॒ज्रय॑से रीरधा सुवृ॒क्तिम् ||{10.30.1}, {10.3.1.1}, {7.7.24.1}
296 अध्व᳚र्यवो ह॒विष्म᳚न्तो॒ हि भू॒ताच्छा॒प इ॑तोश॒तीरु॑शन्तः |

अव॒ याश्चष्टे᳚ अरु॒णः सु॑प॒र्णस्तमास्य॑ध्वमू॒र्मिम॒द्या सु॑हस्ताः ||{10.30.2}, {10.3.1.2}, {7.7.24.2}
297 अध्व᳚र्यवो॒ऽप इ॑ता समु॒द्रम॒पां नपा᳚तं ह॒विषा᳚ यजध्वम् |

स वो᳚ दददू॒र्मिम॒द्या सुपू᳚तं॒ तस्मै॒ सोमं॒ मधु॑मन्तं सुनोत ||{10.30.3}, {10.3.1.3}, {7.7.24.3}
298 यो अ॑नि॒ध्मो दीद॑यद॒प्स्व१॑(अ॒)'न्तर्यं विप्रा᳚स॒ ईळ॑ते अध्व॒रेषु॑ |

अपां᳚ नपा॒न्मधु॑मतीर॒पो दा॒ याभि॒रिन्द्रो᳚ वावृ॒धे वी॒र्या᳚य ||{10.30.4}, {10.3.1.4}, {7.7.24.4}
299 याभिः॒ सोमो॒ मोद॑ते॒ हर्ष॑ते च कल्या॒णीभि᳚र्युव॒तिभि॒र्न मर्यः॑ |

ता अ॑ध्वर्यो अ॒पो अच्छा॒ परे᳚हि॒ यदा᳚सि॒ञ्चा ओष॑धीभिः पुनीतात् ||{10.30.5}, {10.3.1.5}, {7.7.24.5}
300 ए॒वेद्यूने᳚ युव॒तयो᳚ नमन्त॒ यदी᳚मु॒शन्नु॑श॒तीरेत्यच्छ॑ |

सं जा᳚नते॒ मन॑सा॒ सं चि॑कित्रेऽध्व॒र्यवो᳚ धि॒षणाप॑श्च दे॒वीः ||{10.30.6}, {10.3.1.6}, {7.7.25.1}
301 यो वो᳚ वृ॒ताभ्यो॒ अकृ॑णोदु लो॒कं यो वो᳚ म॒ह्या अ॒भिश॑स्ते॒रमु᳚ञ्चत् |

तस्मा॒ इन्द्रा᳚य॒ मधु॑मन्तमू॒र्मिं दे᳚व॒माद॑नं॒ प्र हि॑णोतनापः ||{10.30.7}, {10.3.1.7}, {7.7.25.2}
302 प्रास्मै᳚ हिनोत॒ मधु॑मन्तमू॒र्मिं गर्भो॒ यो वः॑ सिन्धवो॒ मध्व॒ उत्सः॑ |

घृ॒तपृ॑ष्ठ॒मीड्य॑मध्व॒रेष्वापो᳚ रेवतीः शृणु॒ता हवं᳚ मे ||{10.30.8}, {10.3.1.8}, {7.7.25.3}
303 तं सि᳚न्धवो मत्स॒रमि᳚न्द्र॒पान॑मू॒र्मिं प्र हे᳚त॒ य उ॒भे इय॑र्ति |

म॒द॒च्युत॑मौशा॒नं न॑भो॒जां परि॑ त्रि॒तन्तुं᳚ वि॒चर᳚न्त॒मुत्स᳚म् ||{10.30.9}, {10.3.1.9}, {7.7.25.4}
304 आ॒वर्वृ॑तती॒रध॒ नु द्वि॒धारा᳚ गोषु॒युधो॒ न नि॑य॒वं चर᳚न्तीः |

ऋषे॒ जनि॑त्री॒र्भुव॑नस्य॒ पत्नी᳚र॒पो व᳚न्दस्व स॒वृधः॒ सयो᳚नीः ||{10.30.10}, {10.3.1.10}, {7.7.25.5}
305 हि॒नोता᳚ नो अध्व॒रं दे᳚वय॒ज्या हि॒नोत॒ ब्रह्म॑ स॒नये॒ धना᳚नाम् |

ऋ॒तस्य॒ योगे॒ वि ष्य॑ध्व॒मूधः॑ श्रुष्टी॒वरी᳚र्भूतना॒स्मभ्य॑मापः ||{10.30.11}, {10.3.1.11}, {7.7.26.1}
306 आपो᳚ रेवतीः॒ क्षय॑था॒ हि वस्वः॒ क्रतुं᳚ च भ॒द्रं बि॑भृ॒थामृतं᳚ च |

रा॒यश्च॒ स्थ स्व॑प॒त्यस्य॒ पत्नीः॒ सर॑स्वती॒ तद्गृ॑ण॒ते वयो᳚ धात् ||{10.30.12}, {10.3.1.12}, {7.7.26.2}
307 प्रति॒ यदापो॒ अदृ॑श्रमाय॒तीर्घृ॒तं पयां᳚सि॒ बिभ्र॑ती॒र्मधू᳚नि |

अ॒ध्व॒र्युभि॒र्मन॑सा संविदा॒ना इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तीः ||{10.30.13}, {10.3.1.13}, {7.7.26.3}
308 एमा अ॑ग्मन्रे॒वती᳚र्जी॒वध᳚न्या॒ अध्व᳚र्यवः सा॒दय॑ता सखायः |

नि ब॒र्हिषि॑ धत्तन सोम्यासो॒ऽपां नप्त्रा᳚ संविदा॒नास॑ एनाः ||{10.30.14}, {10.3.1.14}, {7.7.26.4}
309 आग्म॒न्नाप॑ उश॒तीर्ब॒र्हिरेदं न्य॑ध्व॒रे अ॑सदन्देव॒यन्तीः᳚ |

अध्व᳚र्यवः सुनु॒तेन्द्रा᳚य॒ सोम॒मभू᳚दु वः सु॒शका᳚ देवय॒ज्या ||{10.30.15}, {10.3.1.15}, {7.7.26.5}
[31] (१-११) एकादशर्चस्य सूक्तस्यैलष : कवष ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
310 आ नो᳚ दे॒वाना॒मुप॑ वेतु॒ शंसो॒ विश्वे᳚भिस्तु॒रैरव॑से॒ यज॑त्रः |

तेभि᳚र्व॒यं सु॑ष॒खायो᳚ भवेम॒ तर᳚न्तो॒ विश्वा᳚ दुरि॒ता स्या᳚म ||{10.31.1}, {10.3.2.1}, {7.7.27.1}
311 परि॑ चि॒न्मर्तो॒ द्रवि॑णं ममन्यादृ॒तस्य॑ प॒था नम॒सा वि॑वासेत् |

उ॒त स्वेन॒ क्रतु॑ना॒ सं व॑देत॒ श्रेयां᳚सं॒ दक्षं॒ मन॑सा जगृभ्यात् ||{10.31.2}, {10.3.2.2}, {7.7.27.2}
312 अधा᳚यि धी॒तिरस॑सृग्र॒मंशा᳚स्ती॒र्थे न द॒स्ममुप॑ य॒न्त्यूमाः᳚ |

अ॒भ्या᳚नश्म सुवि॒तस्य॑ शू॒षं नवे᳚दसो अ॒मृता᳚नामभूम ||{10.31.3}, {10.3.2.3}, {7.7.27.3}
313 नित्य॑श्चाकन्या॒त्स्वप॑ति॒र्दमू᳚ना॒ यस्मा᳚ उ दे॒वः स॑वि॒ता ज॒जान॑ |

भगो᳚ वा॒ गोभि॑रर्य॒मेम॑नज्या॒त्सो अ॑स्मै॒ चारु॑श्छदयदु॒त स्या᳚त् ||{10.31.4}, {10.3.2.4}, {7.7.27.4}
314 इ॒यं सा भू᳚या उ॒षसा᳚मिव॒ क्षा यद्ध॑ क्षु॒मन्तः॒ शव॑सा स॒माय॑न् |

अ॒स्य स्तु॒तिं ज॑रि॒तुर्भिक्ष॑माणा॒ आ नः॑ श॒ग्मास॒ उप॑ यन्तु॒ वाजाः᳚ ||{10.31.5}, {10.3.2.5}, {7.7.27.5}
315 अ॒स्येदे॒षा सु॑म॒तिः प॑प्रथा॒नाभ॑वत्पू॒र्व्या भूम॑ना॒ गौः |

अ॒स्य सनी᳚ळा॒ असु॑रस्य॒ योनौ᳚ समा॒न आ भर॑णे॒ बिभ्र॑माणाः ||{10.31.6}, {10.3.2.6}, {7.7.28.1}
316 किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः |

सं॒त॒स्था॒ने अ॒जरे᳚ इ॒तऊ᳚ती॒ अहा᳚नि पू॒र्वीरु॒षसो᳚ जरन्त ||{10.31.7}, {10.3.2.7}, {7.7.28.2}
317 नैताव॑दे॒ना प॒रो अ॒न्यद॑स्त्यु॒क्षा स द्यावा᳚पृथि॒वी बि॑भर्ति |

त्वचं᳚ प॒वित्रं᳚ कृणुत स्व॒धावा॒न्यदीं॒ सूर्यं॒ न ह॒रितो॒ वह᳚न्ति ||{10.31.8}, {10.3.2.8}, {7.7.28.3}
318 स्ते॒गो न क्षामत्ये᳚ति पृ॒थ्वीं मिहं॒ न वातो॒ वि ह॑ वाति॒ भूम॑ |

मि॒त्रो यत्र॒ वरु॑णो अ॒ज्यमा᳚नो॒ऽग्निर्वने॒ न व्यसृ॑ष्ट॒ शोक᳚म् ||{10.31.9}, {10.3.2.9}, {7.7.28.4}
319 स्त॒रीर्यत्सूत॑ स॒द्यो अ॒ज्यमा᳚ना॒ व्यथि॑रव्य॒थीः कृ॑णुत॒ स्वगो᳚पा |

पु॒त्रो यत्पूर्वः॑ पि॒त्रोर्जनि॑ष्ट श॒म्यां गौर्ज॑गार॒ यद्ध॑ पृ॒च्छान् ||{10.31.10}, {10.3.2.10}, {7.7.28.5}
320 उ॒त कण्वं᳚ नृ॒षदः॑ पु॒त्रमा᳚हुरु॒त श्या॒वो धन॒माद॑त्त वा॒जी |

प्र कृ॒ष्णाय॒ रुश॑दपिन्व॒तोध॑रृ॒तमत्र॒ नकि॑रस्मा अपीपेत् ||{10.31.11}, {10.3.2.11}, {7.7.28.6}
[32] (१-९) नवर्चस्य सूक्तस्यैल) : कवष ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्चर्चाम् जगती, (६-९) षष्ठ्यादिचतसृणाञ्च त्रिष्टुप् छन्दसी ||
321 प्र सु ग्मन्ता᳚ धियसा॒नस्य॑ स॒क्षणि॑ व॒रेभि᳚र्व॒राँ अ॒भि षु प्र॒सीद॑तः |

अ॒स्माक॒मिन्द्र॑ उ॒भयं᳚ जुजोषति॒ यत्सो॒म्यस्यान्ध॑सो॒ बुबो᳚धति ||{10.32.1}, {10.3.3.1}, {7.7.29.1}
322 वी᳚न्द्र यासि दि॒व्यानि॑ रोच॒ना वि पार्थि॑वानि॒ रज॑सा पुरुष्टुत |

ये त्वा॒ वह᳚न्ति॒ मुहु॑रध्व॒राँ उप॒ ते सु व᳚न्वन्तु वग्व॒नाँ अ॑रा॒धसः॑ ||{10.32.2}, {10.3.3.2}, {7.7.29.2}
323 तदिन्मे᳚ छन्त्स॒द्वपु॑षो॒ वपु॑ष्टरं पु॒त्रो यज्जानं᳚ पि॒त्रोर॒धीय॑ति |

जा॒या पतिं᳚ वहति व॒ग्नुना᳚ सु॒मत्पुं॒स इद्भ॒द्रो व॑ह॒तुः परि॑ष्कृतः ||{10.32.3}, {10.3.3.3}, {7.7.29.3}
324 तदित्स॒धस्थ॑म॒भि चारु॑ दीधय॒ गावो॒ यच्छास᳚न्वह॒तुं न धे॒नवः॑ |

मा॒ता यन्मन्तु᳚र्यू॒थस्य॑ पू॒र्व्याभि वा॒णस्य॑ स॒प्तधा᳚तु॒रिज्जनः॑ ||{10.32.4}, {10.3.3.4}, {7.7.29.4}
325 प्र वोऽच्छा᳚ रिरिचे देव॒युष्प॒दमेको᳚ रु॒द्रेभि᳚र्याति तु॒र्वणिः॑ |

ज॒रा वा॒ येष्व॒मृते᳚षु दा॒वने॒ परि॑ व॒ ऊमे᳚भ्यः सिञ्चता॒ मधु॑ ||{10.32.5}, {10.3.3.5}, {7.7.29.5}
326 नि॒धी॒यमा᳚न॒मप॑गूळ्हम॒प्सु प्र मे᳚ दे॒वानां᳚ व्रत॒पा उ॑वाच |

इन्द्रो᳚ वि॒द्वाँ अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा᳚म् ||{10.32.6}, {10.3.3.6}, {7.7.30.1}
327 अक्षे᳚त्रवित्क्षेत्र॒विदं॒ ह्यप्रा॒ट् स प्रैति॑ क्षेत्र॒विदानु॑शिष्टः |

ए॒तद्वै भ॒द्रम॑नु॒शास॑नस्यो॒त स्रु॒तिं वि᳚न्दत्यञ्ज॒सीना᳚म् ||{10.32.7}, {10.3.3.7}, {7.7.30.2}
328 अ॒द्येदु॒ प्राणी॒दम॑मन्नि॒माहापी᳚वृतो अधयन्मा॒तुरूधः॑ |

एमे᳚नमाप जरि॒मा युवा᳚न॒महे᳚ळ॒न्वसुः॑ सु॒मना᳚ बभूव ||{10.32.8}, {10.3.3.8}, {7.7.30.3}
329 ए॒तानि॑ भ॒द्रा क॑लश क्रियाम॒ कुरु॑श्रवण॒ दद॑तो म॒घानि॑ |

दा॒न इद्वो᳚ मघवानः॒ सो अ॑स्त्व॒यं च॒ सोमो᳚ हृ॒दि यं बिभ᳚र्मि ||{10.32.9}, {10.3.3.9}, {7.7.30.4}
[33] (१-९) नवर्चस्य सूक्तस्यैल) : कवष ऋषिः | (१) प्रथम] विश्वे देवाः, (२-३) द्वितीयातृतीययोरिन्द्रः, (४-५) चतुर्थीपञ्चम्योस्त्रासदस्यवस्य कुरुश्रवणस्य दानस्तुतिः, (६-९) षष्ठ्यादिचतसृणाञ्च मैत्रातिथिरुपमश्रवा देवताः | (१) प्रथमर्चस्त्रिष्टुप, (२-३) द्वितीयातृतीययोः प्रगाथः (द्वितीयाया बृहती, तृतीयायाः सतोबृहती), (४-९) चतुर्थ्यादितृचद्वयस्य च गायत्री छन्दांसि ||
330 प्र मा᳚ युयुज्रे प्र॒युजो॒ जना᳚नां॒ वहा᳚मि स्म पू॒षण॒मन्त॑रेण |

विश्वे᳚ दे॒वासो॒ अध॒ माम॑रक्षन्दुः॒शासु॒रागा॒दिति॒ घोष॑ आसीत् ||{10.33.1}, {10.3.4.1}, {7.8.1.1}
331 सं मा᳚ तपन्त्य॒भितः॑ स॒पत्नी᳚रिव॒ पर्श॑वः |

नि बा᳚धते॒ अम॑तिर्न॒ग्नता॒ जसु॒र्वेर्न वे᳚वीयते म॒तिः ||{10.33.2}, {10.3.4.2}, {7.8.1.2}
332 मूषो॒ न शि॒श्ना व्य॑दन्ति मा॒ध्यः॑ स्तो॒तारं᳚ ते शतक्रतो |

स॒कृत्सु नो᳚ मघवन्निन्द्र मृळ॒याधा᳚ पि॒तेव॑ नो भव ||{10.33.3}, {10.3.4.3}, {7.8.1.3}
333 कु॒रु॒श्रव॑णमावृणि॒ राजा᳚नं॒ त्रास॑दस्यवम् |

मंहि॑ष्ठं वा॒घता॒मृषिः॑ ||{10.33.4}, {10.3.4.4}, {7.8.1.4}
334 यस्य॑ मा ह॒रितो॒ रथे᳚ ति॒स्रो वह᳚न्ति साधु॒या |

स्तवै᳚ स॒हस्र॑दक्षिणे ||{10.33.5}, {10.3.4.5}, {7.8.1.5}
335 यस्य॒ प्रस्वा᳚दसो॒ गिर॑ उप॒मश्र॑वसः पि॒तुः |

क्षेत्रं॒ न र॒ण्वमू॒चुषे᳚ ||{10.33.6}, {10.3.4.6}, {7.8.2.1}
336 अधि॑ पुत्रोपमश्रवो॒ नपा᳚न्मित्रातिथेरिहि |

पि॒तुष्टे᳚ अस्मि वन्दि॒ता ||{10.33.7}, {10.3.4.7}, {7.8.2.2}
337 यदीशी᳚या॒मृता᳚नामु॒त वा॒ मर्त्या᳚नाम् |

जीवे॒दिन्म॒घवा॒ मम॑ ||{10.33.8}, {10.3.4.8}, {7.8.2.3}
338 न दे॒वाना॒मति᳚ व्र॒तं श॒तात्मा᳚ च॒न जी᳚वति |

तथा᳚ यु॒जा वि वा᳚वृते ||{10.33.9}, {10.3.4.9}, {7.8.2.4}
[34] (१-१४) चतुर्दशर्चस्य सूक्तस्यैलषू : कवषो मौजवानक्षो वा ऋषिः | (१, ७, ९, १२) प्रथमासप्तमीनवमीद्वादशीनामृचामक्षाः, (२-६, ८, १०-११, १४) द्वितीयादिपञ्चानामष्टमीदशम्येकादशीचतुर्दशीनाञ्चाक्षकितवनिन्दा, (१३) त्रयोदश्याश्च कृषिदेवताः | (१-६, ८-१४) प्रथमादिषडचामष्टम्यादिसप्तानाञ्च त्रिष्टुप्, (७) सप्तम्याश्च जगती छन्दसी ||
339 प्रा॒वे॒पा मा᳚ बृह॒तो मा᳚दयन्ति प्रवाते॒जा इरि॑णे॒ वर्वृ॑तानाः |

सोम॑स्येव मौजव॒तस्य॑ भ॒क्षो वि॒भीद॑को॒ जागृ॑वि॒र्मह्य॑मच्छान् ||{10.34.1}, {10.3.5.1}, {7.8.3.1}
340 न मा᳚ मिमेथ॒ न जि॑हीळ ए॒षा शि॒वा सखि॑भ्य उ॒त मह्य॑मासीत् |

अ॒क्षस्या॒हमे᳚कप॒रस्य॑ हे॒तोरनु᳚व्रता॒मप॑ जा॒याम॑रोधम् ||{10.34.2}, {10.3.5.2}, {7.8.3.2}
341 द्वेष्टि॑ श्व॒श्रूरप॑ जा॒या रु॑णद्धि॒ न ना᳚थि॒तो वि᳚न्दते मर्डि॒तार᳚म् |

अश्व॑स्येव॒ जर॑तो॒ वस्न्य॑स्य॒ नाहं वि᳚न्दामि कित॒वस्य॒ भोग᳚म् ||{10.34.3}, {10.3.5.3}, {7.8.3.3}
342 अ॒न्ये जा॒यां परि॑ मृशन्त्यस्य॒ यस्यागृ॑ध॒द्वेद॑ने वा॒ज्य१॑(अ॒)क्षः |

पि॒ता मा॒ता भ्रात॑र एनमाहु॒र्न जा᳚नीमो॒ नय॑ता ब॒द्धमे॒तम् ||{10.34.4}, {10.3.5.4}, {7.8.3.4}
343 यदा॒दीध्ये॒ न द॑विषाण्येभिः परा॒यद्भ्योऽव॑ हीये॒ सखि॑भ्यः |

न्यु॑प्ताश्च ब॒भ्रवो॒ वाच॒मक्र॑तँ॒ एमीदे᳚षां निष्कृ॒तं जा॒रिणी᳚व ||{10.34.5}, {10.3.5.5}, {7.8.3.5}
344 स॒भामे᳚ति कित॒वः पृ॒च्छमा᳚नो जे॒ष्यामीति॑ त॒न्वा॒३॑(आ॒) शूशु॑जानः |

अ॒क्षासो᳚ अस्य॒ वि ति॑रन्ति॒ कामं᳚ प्रति॒दीव्ने॒ दध॑त॒ आ कृ॒तानि॑ ||{10.34.6}, {10.3.5.6}, {7.8.4.1}
345 अ॒क्षास॒ इद᳚ङ्कु॒शिनो᳚ नितो॒दिनो᳚ नि॒कृत्वा᳚न॒स्तप॑नास्तापयि॒ष्णवः॑ |

कु॒मा॒रदे᳚ष्णा॒ जय॑तः पुन॒र्हणो॒ मध्वा॒ सम्पृ॑क्ताः कित॒वस्य॑ ब॒र्हणा᳚ ||{10.34.7}, {10.3.5.7}, {7.8.4.2}
346 त्रि॒प॒ञ्चा॒शः क्री᳚ळति॒ व्रात॑ एषां दे॒व इ॑व सवि॒ता स॒त्यध᳚र्मा |

उ॒ग्रस्य॑ चिन्म॒न्यवे॒ ना न॑मन्ते॒ राजा᳚ चिदेभ्यो॒ नम॒ इत्कृ॑णोति ||{10.34.8}, {10.3.5.8}, {7.8.4.3}
347 नी॒चा व॑र्तन्त उ॒परि॑ स्फुरन्त्यह॒स्तासो॒ हस्त॑वन्तं सहन्ते |

दि॒व्या अङ्गा᳚रा॒ इरि॑णे॒ न्यु॑प्ताः शी॒ताः सन्तो॒ हृद॑यं॒ निर्द॑हन्ति ||{10.34.9}, {10.3.5.9}, {7.8.4.4}
348 जा॒या त॑प्यते कित॒वस्य॑ ही॒ना मा॒ता पु॒त्रस्य॒ चर॑तः॒ क्व॑ स्वित् |

ऋ॒णा॒वा बिभ्य॒द्धन॑मि॒च्छमा᳚नो॒ऽन्येषा॒मस्त॒मुप॒ नक्त॑मेति ||{10.34.10}, {10.3.5.10}, {7.8.4.5}
349 स्त्रियं᳚ दृ॒ष्ट्वाय॑ कित॒वं त॑तापा॒न्येषां᳚ जा॒यां सुकृ॑तं च॒ योनि᳚म् |

पू॒र्वा॒ह्णे अश्वा᳚न्युयु॒जे हि ब॒भ्रून्सो अ॒ग्नेरन्ते᳚ वृष॒लः प॑पाद ||{10.34.11}, {10.3.5.11}, {7.8.5.1}
350 यो वः॑ सेना॒नीर्म॑ह॒तो ग॒णस्य॒ राजा॒ व्रात॑स्य प्रथ॒मो ब॒भूव॑ |

तस्मै᳚ कृणोमि॒ न धना᳚ रुणध्मि॒ दशा॒हं प्राची॒स्तदृ॒तं व॑दामि ||{10.34.12}, {10.3.5.12}, {7.8.5.2}
351 अ॒क्षैर्मा दी᳚व्यः कृ॒षिमित्कृ॑षस्व वि॒त्ते र॑मस्व ब॒हु मन्य॑मानः |

तत्र॒ गावः॑ कितव॒ तत्र॑ जा॒या तन्मे॒ वि च॑ष्टे सवि॒तायम॒र्यः ||{10.34.13}, {10.3.5.13}, {7.8.5.3}
352 मि॒त्रं कृ॑णुध्वं॒ खलु॑ मृ॒ळता᳚ नो॒ मा नो᳚ घो॒रेण॑ चरता॒भि धृ॒ष्णु |

नि वो॒ नु म॒न्युर्वि॑शता॒मरा᳚तिर॒न्यो ब॑भ्रू॒णां प्रसि॑तौ॒ न्व॑स्तु ||{10.34.14}, {10.3.5.14}, {7.8.5.4}
[35] (१-१४) चतुर्दशर्चस्य सूक्तस्य धानाको लुश ऋषिः | विश्वे देवा देवताः | (१-१२) प्रथमादिद्वादश! जगती, (१३-१४) त्रयोदशीचतुर्दश्योश्च त्रिष्टुप् छन्दसी ||
353 अबु॑ध्रमु॒ त्य इन्द्र॑वन्तो अ॒ग्नयो॒ ज्योति॒र्भर᳚न्त उ॒षसो॒ व्यु॑ष्टिषु |

म॒ही द्यावा᳚पृथि॒वी चे᳚तता॒मपो॒ऽद्या दे॒वाना॒मव॒ आ वृ॑णीमहे ||{10.35.1}, {10.3.6.1}, {7.8.6.1}
354 दि॒वस्पृ॑थि॒व्योरव॒ आ वृ॑णीमहे मा॒तॄन्सिन्धू॒न्पर्व॑ताञ्छर्य॒णाव॑तः |

अ॒ना॒गा॒स्त्वं सूर्य॑मु॒षास॑मीमहे भ॒द्रं सोमः॑ सुवा॒नो अ॒द्या कृ॑णोतु नः ||{10.35.2}, {10.3.6.2}, {7.8.6.2}
355 द्यावा᳚ नो अ॒द्य पृ॑थि॒वी अना᳚गसो म॒ही त्रा᳚येतां सुवि॒ताय॑ मा॒तरा᳚ |

उ॒षा उ॒च्छन्त्यप॑ बाधताम॒घं स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.3}, {10.3.6.3}, {7.8.6.3}
356 इ॒यं न॑ उ॒स्रा प्र॑थ॒मा सु॑दे॒व्यं᳚ रे॒वत्स॒निभ्यो᳚ रे॒वती॒ व्यु॑च्छतु |

आ॒रे म॒न्युं दु᳚र्वि॒दत्र॑स्य धीमहि स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.4}, {10.3.6.4}, {7.8.6.4}
357 प्र याः सिस्र॑ते॒ सूर्य॑स्य र॒श्मिभि॒र्ज्योति॒र्भर᳚न्तीरु॒षसो॒ व्यु॑ष्टिषु |

भ॒द्रा नो᳚ अ॒द्य श्रव॑से॒ व्यु॑च्छत स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.5}, {10.3.6.5}, {7.8.6.5}
358 अ॒न॒मी॒वा उ॒षस॒ आ च॑रन्तु न॒ उद॒ग्नयो᳚ जिहतां॒ ज्योति॑षा बृ॒हत् |

आयु॑क्षाताम॒श्विना॒ तूतु॑जिं॒ रथं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.6}, {10.3.6.6}, {7.8.7.1}
359 श्रेष्ठं᳚ नो अ॒द्य स॑वित॒र्वरे᳚ण्यं भा॒गमा सु॑व॒ स हि र॑त्न॒धा असि॑ |

रा॒यो जनि॑त्रीं धि॒षणा॒मुप॑ ब्रुवे स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.7}, {10.3.6.7}, {7.8.7.2}
360 पिप॑र्तु मा॒ तदृ॒तस्य॑ प्र॒वाच॑नं दे॒वानां॒ यन्म॑नु॒ष्या॒३॑(आ॒) अम᳚न्महि |

विश्वा॒ इदु॒स्राः स्पळुदे᳚ति॒ सूर्यः॑ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.8}, {10.3.6.8}, {7.8.7.3}
361 अ॒द्वे॒षो अ॒द्य ब॒र्हिषः॒ स्तरी᳚मणि॒ ग्राव्णां॒ योगे॒ मन्म॑नः॒ साध॑ ईमहे |

आ॒दि॒त्यानां॒ शर्म॑णि॒ स्था भु॑रण्यसि स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.9}, {10.3.6.9}, {7.8.7.4}
362 आ नो᳚ ब॒र्हिः स॑ध॒मादे᳚ बृ॒हद्दि॒वि दे॒वाँ ई᳚ळे सा॒दया᳚ स॒प्त होतॄ॑न् |

इन्द्रं᳚ मि॒त्रं वरु॑णं सा॒तये॒ भगं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.10}, {10.3.6.10}, {7.8.7.5}
363 त आ᳚दित्या॒ आ ग॑ता स॒र्वता᳚तये वृ॒धे नो᳚ य॒ज्ञम॑वता सजोषसः |

बृह॒स्पतिं᳚ पू॒षण॑म॒श्विना॒ भगं᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.11}, {10.3.6.11}, {7.8.8.1}
364 तन्नो᳚ देवा यच्छत सुप्रवाच॒नं छ॒र्दिरा᳚दित्याः सु॒भरं᳚ नृ॒पाय्य᳚म् |

पश्वे᳚ तो॒काय॒ तन॑याय जी॒वसे᳚ स्व॒स्त्य१॑(अ॒)ग्निं स॑मिधा॒नमी᳚महे ||{10.35.12}, {10.3.6.12}, {7.8.8.2}
365 विश्वे᳚ अ॒द्य म॒रुतो॒ विश्व॑ ऊ॒ती विश्वे᳚ भवन्त्व॒ग्नयः॒ समि॑द्धाः |

विश्वे᳚ नो दे॒वा अव॒सा ग॑मन्तु॒ विश्व॑मस्तु॒ द्रवि॑णं॒ वाजो᳚ अ॒स्मे ||{10.35.13}, {10.3.6.13}, {7.8.8.3}
366 यं दे᳚वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं त्राय॑ध्वे॒ यं पि॑पृ॒थात्यंहः॑ |

यो वो᳚ गोपी॒थे न भ॒यस्य॒ वेद॒ ते स्या᳚म दे॒ववी᳚तये तुरासः ||{10.35.14}, {10.3.6.14}, {7.8.8.4}
[36] (१-१४) चतुर्दशर्चस्य सूक्तस्य धानाको लुश ऋषिः | विश्वे देवा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् जगती, (१३-१४) त्रयोदशीचतुर्दश्योश्च त्रिष्टुप् छन्दसी ||
367 उ॒षासा॒नक्ता᳚ बृह॒ती सु॒पेश॑सा॒ द्यावा॒क्षामा॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

इन्द्रं᳚ हुवे म॒रुतः॒ पर्व॑ताँ अ॒प आ᳚दि॒त्यान्द्यावा᳚पृथि॒वी अ॒पः स्वः॑ ||{10.36.1}, {10.3.7.1}, {7.8.9.1}
368 द्यौश्च॑ नः पृथि॒वी च॒ प्रचे᳚तस ऋ॒ताव॑री रक्षता॒मंह॑सो रि॒षः |

मा दु᳚र्वि॒दत्रा॒ निरृ॑तिर्न ईशत॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.2}, {10.3.7.2}, {7.8.9.2}
369 विश्व॑स्मान्नो॒ अदि॑तिः पा॒त्वंह॑सो मा॒ता मि॒त्रस्य॒ वरु॑णस्य रे॒वतः॑ |

स्व᳚र्व॒ज्ज्योति॑रवृ॒कं न॑शीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.3}, {10.3.7.3}, {7.8.9.3}
370 ग्रावा॒ वद॒न्नप॒ रक्षां᳚सि सेधतु दु॒ष्ष्वप्न्यं॒ निरृ॑तिं॒ विश्व॑म॒त्रिण᳚म् |

आ॒दि॒त्यं शर्म॑ म॒रुता᳚मशीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.4}, {10.3.7.4}, {7.8.9.4}
371 एन्द्रो᳚ ब॒र्हिः सीद॑तु॒ पिन्व॑ता॒मिळा॒ बृह॒स्पतिः॒ साम॑भिरृ॒क्वो अ॑र्चतु |

सु॒प्र॒के॒तं जी॒वसे॒ मन्म॑ धीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.5}, {10.3.7.5}, {7.8.9.5}
372 दि॒वि॒स्पृशं᳚ य॒ज्ञम॒स्माक॑मश्विना जी॒राध्व॑रं कृणुतं सु॒म्नमि॒ष्टये᳚ |

प्रा॒चीन॑रश्मि॒माहु॑तं घृ॒तेन॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.6}, {10.3.7.6}, {7.8.10.1}
373 उप॑ ह्वये सु॒हवं॒ मारु॑तं ग॒णं पा᳚व॒कमृ॒ष्वं स॒ख्याय॑ श॒म्भुव᳚म् |

रा॒यस्पोषं᳚ सौश्रव॒साय॑ धीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.7}, {10.3.7.7}, {7.8.10.2}
374 अ॒पां पेरुं᳚ जी॒वध᳚न्यं भरामहे देवा॒व्यं᳚ सु॒हव॑मध्वर॒श्रिय᳚म् |

सु॒र॒श्मिं सोम॑मिन्द्रि॒यं य॑मीमहि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.8}, {10.3.7.8}, {7.8.10.3}
375 स॒नेम॒ तत्सु॑स॒निता᳚ स॒नित्व॑भिर्व॒यं जी॒वा जी॒वपु॑त्रा॒ अना᳚गसः |

ब्र॒ह्म॒द्विषो॒ विष्व॒गेनो᳚ भरेरत॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.9}, {10.3.7.9}, {7.8.10.4}
376 ये स्था मनो᳚र्य॒ज्ञिया॒स्ते शृ॑णोतन॒ यद्वो᳚ देवा॒ ईम॑हे॒ तद्द॑दातन |

जैत्रं॒ क्रतुं᳚ रयि॒मद्वी॒रव॒द्यश॒स्तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.10}, {10.3.7.10}, {7.8.10.5}
377 म॒हद॒द्य म॑ह॒तामा वृ॑णीम॒हेऽवो᳚ दे॒वानां᳚ बृह॒ताम॑न॒र्वणा᳚म् |

यथा॒ वसु॑ वी॒रजा᳚तं॒ नशा᳚महै॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.11}, {10.3.7.11}, {7.8.11.1}
378 म॒हो अ॒ग्नेः स॑मिधा॒नस्य॒ शर्म॒ण्यना᳚गा मि॒त्रे वरु॑णे स्व॒स्तये᳚ |

श्रेष्ठे᳚ स्याम सवि॒तुः सवी᳚मनि॒ तद्दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीमहे ||{10.36.12}, {10.3.7.12}, {7.8.11.2}
379 ये स॑वि॒तुः स॒त्यस॑वस्य॒ विश्वे᳚ मि॒त्रस्य᳚ व्र॒ते वरु॑णस्य दे॒वाः |

ते सौभ॑गं वी॒रव॒द्गोम॒दप्नो॒ दधा᳚तन॒ द्रवि॑णं चि॒त्रम॒स्मे ||{10.36.13}, {10.3.7.13}, {7.8.11.3}
380 स॒वि॒ता प॒श्चाता᳚त्सवि॒ता पु॒रस्ता᳚त्सवि॒तोत्त॒रात्ता᳚त्सवि॒ताध॒रात्ता᳚त् |

स॒वि॒ता नः॑ सुवतु स॒र्वता᳚तिं सवि॒ता नो᳚ रासतां दी॒र्घमायुः॑ ||{10.36.14}, {10.3.7.14}, {7.8.11.4}
[37] (१-१२) द्वादशर्चस्य सूक्तस्य सौर्योऽभितपा ऋषिः | सूर्यो देवता | (१-९, ११-१२) प्रथमादिनवर्चामक दशीद्वादश्योश्च जगती, (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
381 नमो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ चक्ष॑से म॒हो दे॒वाय॒ तदृ॒तं स॑पर्यत |

दू॒रे॒दृशे᳚ दे॒वजा᳚ताय के॒तवे᳚ दि॒वस्पु॒त्राय॒ सूर्या᳚य शंसत ||{10.37.1}, {10.3.8.1}, {7.8.12.1}
382 सा मा᳚ स॒त्योक्तिः॒ परि॑ पातु वि॒श्वतो॒ द्यावा᳚ च॒ यत्र॑ त॒तन॒न्नहा᳚नि च |

विश्व॑म॒न्यन्नि वि॑शते॒ यदेज॑ति वि॒श्वाहापो᳚ वि॒श्वाहोदे᳚ति॒ सूर्यः॑ ||{10.37.2}, {10.3.8.2}, {7.8.12.2}
383 न ते॒ अदे᳚वः प्र॒दिवो॒ नि वा᳚सते॒ यदे᳚त॒शेभिः॑ पत॒रै र॑थ॒र्यसि॑ |

प्रा॒चीन॑म॒न्यदनु॑ वर्तते॒ रज॒ उद॒न्येन॒ ज्योति॑षा यासि सूर्य ||{10.37.3}, {10.3.8.3}, {7.8.12.3}
384 येन॑ सूर्य॒ ज्योति॑षा॒ बाध॑से॒ तमो॒ जग॑च्च॒ विश्व॑मुदि॒यर्षि॑ भा॒नुना᳚ |

तेना॒स्मद्विश्वा॒मनि॑रा॒मना᳚हुति॒मपामी᳚वा॒मप॑ दु॒ष्ष्वप्न्यं᳚ सुव ||{10.37.4}, {10.3.8.4}, {7.8.12.4}
385 विश्व॑स्य॒ हि प्रेषि॑तो॒ रक्ष॑सि व्र॒तमहे᳚ळयन्नु॒च्चर॑सि स्व॒धा अनु॑ |

यद॒द्य त्वा᳚ सूर्योप॒ब्रवा᳚महै॒ तं नो᳚ दे॒वा अनु॑ मंसीरत॒ क्रतु᳚म् ||{10.37.5}, {10.3.8.5}, {7.8.12.5}
386 तं नो॒ द्यावा᳚पृथि॒वी तन्न॒ आप॒ इन्द्रः॑ शृण्वन्तु म॒रुतो॒ हवं॒ वचः॑ |

मा शूने᳚ भूम॒ सूर्य॑स्य सं॒दृशि॑ भ॒द्रं जीव᳚न्तो जर॒णाम॑शीमहि ||{10.37.6}, {10.3.8.6}, {7.8.12.6}
387 वि॒श्वाहा᳚ त्वा सु॒मन॑सः सु॒चक्ष॑सः प्र॒जाव᳚न्तो अनमी॒वा अना᳚गसः |

उ॒द्यन्तं᳚ त्वा मित्रमहो दि॒वेदि॑वे॒ ज्योग्जी॒वाः प्रति॑ पश्येम सूर्य ||{10.37.7}, {10.3.8.7}, {7.8.13.1}
388 महि॒ ज्योति॒र्बिभ्र॑तं त्वा विचक्षण॒ भास्व᳚न्तं॒ चक्षु॑षेचक्षुषे॒ मयः॑ |

आ॒रोह᳚न्तं बृह॒तः पाज॑स॒स्परि॑ व॒यं जी॒वाः प्रति॑ पश्येम सूर्य ||{10.37.8}, {10.3.8.8}, {7.8.13.2}
389 यस्य॑ ते॒ विश्वा॒ भुव॑नानि के॒तुना॒ प्र चेर॑ते॒ नि च॑ वि॒शन्ते᳚ अ॒क्तुभिः॑ |

अ॒ना॒गा॒स्त्वेन॑ हरिकेश सू॒र्याह्ना᳚ह्ना नो॒ वस्य॑सावस्य॒सोदि॑हि ||{10.37.9}, {10.3.8.9}, {7.8.13.3}
390 शं नो᳚ भव॒ चक्ष॑सा॒ शं नो॒ अह्ना॒ शं भा॒नुना॒ शं हि॒मा शं घृ॒णेन॑ |

यथा॒ शमध्व॒ञ्छमस॑द्दुरो॒णे तत्सू᳚र्य॒ द्रवि॑णं धेहि चि॒त्रम् ||{10.37.10}, {10.3.8.10}, {7.8.13.4}
391 अ॒स्माकं᳚ देवा उ॒भया᳚य॒ जन्म॑ने॒ शर्म॑ यच्छत द्वि॒पदे॒ चतु॑ष्पदे |

अ॒दत्पिब॑दू॒र्जय॑मान॒माशि॑तं॒ तद॒स्मे शं योर॑र॒पो द॑धातन ||{10.37.11}, {10.3.8.11}, {7.8.13.5}
392 यद्वो᳚ देवाश्चकृ॒म जि॒ह्वया᳚ गु॒रु मन॑सो वा॒ प्रयु॑ती देव॒हेळ॑नम् |

अरा᳚वा॒ यो नो᳚ अ॒भि दु॑च्छुना॒यते॒ तस्मि॒न्तदेनो᳚ वसवो॒ नि धे᳚तन ||{10.37.12}, {10.3.8.12}, {7.8.13.6}
[38] (१-५) पञ्चर्चस्य सूक्तस्य मुष्कवानिन्द्र ऋषिः | इन्द्रो देवता | जगती छन्दः ||
393 अ॒स्मिन्न॑ इन्द्र पृत्सु॒तौ यश॑स्वति॒ शिमी᳚वति॒ क्रन्द॑सि॒ प्राव॑ सा॒तये᳚ |

यत्र॒ गोषा᳚ता धृषि॒तेषु॑ खा॒दिषु॒ विष्व॒क्पत᳚न्ति दि॒द्यवो᳚ नृ॒षाह्ये᳚ ||{10.38.1}, {10.3.9.1}, {7.8.14.1}
394 स नः॑ क्षु॒मन्तं॒ सद॑ने॒ व्यू᳚र्णुहि॒ गोअ᳚र्णसं र॒यिमि᳚न्द्र श्र॒वाय्य᳚म् |

स्याम॑ ते॒ जय॑तः शक्र मे॒दिनो॒ यथा᳚ व॒यमु॒श्मसि॒ तद्व॑सो कृधि ||{10.38.2}, {10.3.9.2}, {7.8.14.2}
395 यो नो॒ दास॒ आर्यो᳚ वा पुरुष्टु॒तादे᳚व इन्द्र यु॒धये॒ चिके᳚तति |

अ॒स्माभि॑ष्टे सु॒षहाः᳚ सन्तु॒ शत्र॑व॒स्त्वया᳚ व॒यं तान्व॑नुयाम संग॒मे ||{10.38.3}, {10.3.9.3}, {7.8.14.3}
396 यो द॒भ्रेभि॒र्हव्यो॒ यश्च॒ भूरि॑भि॒र्यो अ॒भीके᳚ वरिवो॒विन्नृ॒षाह्ये᳚ |

तं वि॑खा॒दे सस्नि॑म॒द्य श्रु॒तं नर॑म॒र्वाञ्च॒मिन्द्र॒मव॑से करामहे ||{10.38.4}, {10.3.9.4}, {7.8.14.4}
397 स्व॒वृजं॒ हि त्वाम॒हमि᳚न्द्र शु॒श्रवा᳚नानु॒दं वृ॑षभ रध्र॒चोद॑नम् |

प्र मु᳚ञ्चस्व॒ परि॒ कुत्सा᳚दि॒हा ग॑हि॒ किमु॒ त्वावा᳚न्मु॒ष्कयो᳚र्ब॒द्ध आ᳚सते ||{10.38.5}, {10.3.9.5}, {7.8.14.5}
[39] (१-१४) चतुर्दशर्चस्य सूक्तस्य काक्षीवती घोषा (ऋषिका) अश्विनौ देवते | (१-१३) प्रथमादित्रयोदशों जगती, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दसी ||
398 यो वां॒ परि॑ज्मा सु॒वृद॑श्विना॒ रथो᳚ दो॒षामु॒षासो॒ हव्यो᳚ ह॒विष्म॑ता |

श॒श्व॒त्त॒मास॒स्तमु॑ वामि॒दं व॒यं पि॒तुर्न नाम॑ सु॒हवं᳚ हवामहे ||{10.39.1}, {10.3.10.1}, {7.8.15.1}
399 चो॒दय॑तं सू॒नृताः॒ पिन्व॑तं॒ धिय॒ उत्पुरं᳚धीरीरयतं॒ तदु॑श्मसि |

य॒शसं᳚ भा॒गं कृ॑णुतं नो अश्विना॒ सोमं॒ न चारुं᳚ म॒घव॑त्सु नस्कृतम् ||{10.39.2}, {10.3.10.2}, {7.8.15.2}
400 अ॒मा॒जुर॑श्चिद्भवथो यु॒वं भगो᳚ऽना॒शोश्चि॑दवि॒तारा᳚प॒मस्य॑ चित् |

अ॒न्धस्य॑ चिन्नासत्या कृ॒शस्य॑ चिद्यु॒वामिदा᳚हुर्भि॒षजा᳚ रु॒तस्य॑ चित् ||{10.39.3}, {10.3.10.3}, {7.8.15.3}
401 यु॒वं च्यवा᳚नं स॒नयं॒ यथा॒ रथं॒ पुन॒र्युवा᳚नं च॒रथा᳚य तक्षथुः |

निष्टौ॒ग्र्यमू᳚हथुर॒द्भ्यस्परि॒ विश्वेत्ता वां॒ सव॑नेषु प्र॒वाच्या᳚ ||{10.39.4}, {10.3.10.4}, {7.8.15.4}
402 पु॒रा॒णा वां᳚ वी॒र्या॒३॑(आ॒) प्र ब्र॑वा॒ जनेऽथो᳚ हासथुर्भि॒षजा᳚ मयो॒भुवा᳚ |

ता वां॒ नु नव्या॒वव॑से करामहे॒ऽयं ना᳚सत्या॒ श्रद॒रिर्यथा॒ दध॑त् ||{10.39.5}, {10.3.10.5}, {7.8.15.5}
403 इ॒यं वा᳚मह्वे शृणु॒तं मे᳚ अश्विना पु॒त्राये᳚व पि॒तरा॒ मह्यं᳚ शिक्षतम् |

अना᳚पि॒रज्ञा᳚ असजा॒त्याम॑तिः पु॒रा तस्या᳚ अ॒भिश॑स्ते॒रव॑ स्पृतम् ||{10.39.6}, {10.3.10.6}, {7.8.16.1}
404 यु॒वं रथे᳚न विम॒दाय॑ शु॒न्ध्युवं॒ न्यू᳚हथुः पुरुमि॒त्रस्य॒ योष॑णाम् |

यु॒वं हवं᳚ वध्रिम॒त्या अ॑गच्छतं यु॒वं सुषु॑तिं चक्रथुः॒ पुरं᳚धये ||{10.39.7}, {10.3.10.7}, {7.8.16.2}
405 यु॒वं विप्र॑स्य जर॒णामु॑पे॒युषः॒ पुनः॑ क॒लेर॑कृणुतं॒ युव॒द्वयः॑ |

यु॒वं वन्द॑नमृश्य॒दादुदू᳚पथुर्यु॒वं स॒द्यो वि॒श्पला॒मेत॑वे कृथः ||{10.39.8}, {10.3.10.8}, {7.8.16.3}
406 यु॒वं ह॑ रे॒भं वृ॑षणा॒ गुहा᳚ हि॒तमुदै᳚रयतं ममृ॒वांस॑मश्विना |

यु॒वमृ॒बीस॑मु॒त त॒प्तमत्र॑य॒ ओम᳚न्वन्तं चक्रथुः स॒प्तव॑ध्रये ||{10.39.9}, {10.3.10.9}, {7.8.16.4}
407 यु॒वं श्वे॒तं पे॒दवे᳚ऽश्वि॒नाश्वं᳚ न॒वभि॒र्वाजै᳚र्नव॒ती च॑ वा॒जिन᳚म् |

च॒र्कृत्यं᳚ ददथुर्द्राव॒यत्स॑खं॒ भगं॒ न नृभ्यो॒ हव्यं᳚ मयो॒भुव᳚म् ||{10.39.10}, {10.3.10.10}, {7.8.16.5}
408 न तं रा᳚जानावदिते॒ कुत॑श्च॒न नांहो᳚ अश्नोति दुरि॒तं नकि॑र्भ॒यम् |

यम॑श्विना सुहवा रुद्रवर्तनी पुरोर॒थं कृ॑णु॒थः पत्न्या᳚ स॒ह ||{10.39.11}, {10.3.10.11}, {7.8.17.1}
409 आ तेन॑ यातं॒ मन॑सो॒ जवी᳚यसा॒ रथं॒ यं वा᳚मृ॒भव॑श्च॒क्रुर॑श्विना |

यस्य॒ योगे᳚ दुहि॒ता जाय॑ते दि॒व उ॒भे अह॑नी सु॒दिने᳚ वि॒वस्व॑तः ||{10.39.12}, {10.3.10.12}, {7.8.17.2}
410 ता व॒र्तिर्या᳚तं ज॒युषा॒ वि पर्व॑त॒मपि᳚न्वतं श॒यवे᳚ धे॒नुम॑श्विना |

वृक॑स्य चि॒द्वर्ति॑काम॒न्तरा॒स्या᳚द्यु॒वं शची᳚भिर्ग्रसि॒ताम॑मुञ्चतम् ||{10.39.13}, {10.3.10.13}, {7.8.17.3}
411 ए॒तं वां॒ स्तोम॑मश्विनावक॒र्मात॑क्षाम॒ भृग॑वो॒ न रथ᳚म् |

न्य॑मृक्षाम॒ योष॑णां॒ न मर्ये॒ नित्यं॒ न सू॒नुं तन॑यं॒ दधा᳚नाः ||{10.39.14}, {10.3.10.14}, {7.8.17.4}
[40] (१-१४) चतुदर्श चस्य सूक्तस्य काक्षीवती घोषा (ऋषिका) अश्विनौ देवते | जगती छन्दः ||
412 रथं॒ यान्तं॒ कुह॒ को ह॑ वां नरा॒ प्रति॑ द्यु॒मन्तं᳚ सुवि॒ताय॑ भूषति |

प्रा॒त॒र्यावा᳚णं वि॒भ्वं᳚ वि॒शेवि॑शे॒ वस्तो᳚र्वस्तो॒र्वह॑मानं धि॒या शमि॑ ||{10.40.1}, {10.3.11.1}, {7.8.18.1}
413 कुह॑ स्विद्दो॒षा कुह॒ वस्तो᳚र॒श्विना॒ कुहा᳚भिपि॒त्वं क॑रतः॒ कुहो᳚षतुः |

को वां᳚ शयु॒त्रा वि॒धवे᳚व दे॒वरं॒ मर्यं॒ न योषा᳚ कृणुते स॒धस्थ॒ आ ||{10.40.2}, {10.3.11.2}, {7.8.18.2}
414 प्रा॒तर्ज॑रेथे जर॒णेव॒ काप॑या॒ वस्तो᳚र्वस्तोर्यज॒ता ग॑च्छथो गृ॒हम् |

कस्य॑ ध्व॒स्रा भ॑वथः॒ कस्य॑ वा नरा राजपु॒त्रेव॒ सव॒नाव॑ गच्छथः ||{10.40.3}, {10.3.11.3}, {7.8.18.3}
415 यु॒वां मृ॒गेव॑ वार॒णा मृ॑ग॒ण्यवो᳚ दो॒षा वस्तो᳚र्ह॒विषा॒ नि ह्व॑यामहे |

यु॒वं होत्रा᳚मृतु॒था जुह्व॑ते न॒रेषं॒ जना᳚य वहथः शुभस्पती ||{10.40.4}, {10.3.11.4}, {7.8.18.4}
416 यु॒वां ह॒ घोषा॒ पर्य॑श्विना य॒ती राज्ञ॑ ऊचे दुहि॒ता पृ॒च्छे वां᳚ नरा |

भू॒तं मे॒ अह्न॑ उ॒त भू᳚तम॒क्तवेऽश्वा᳚वते र॒थिने᳚ शक्त॒मर्व॑ते ||{10.40.5}, {10.3.11.5}, {7.8.18.5}
417 यु॒वं क॒वी ष्ठः॒ पर्य॑श्विना॒ रथं॒ विशो॒ न कुत्सो᳚ जरि॒तुर्न॑शायथः |

यु॒वोर्ह॒ मक्षा॒ पर्य॑श्विना॒ मध्वा॒सा भ॑रत निष्कृ॒तं न योष॑णा ||{10.40.6}, {10.3.11.6}, {7.8.19.1}
418 यु॒वं ह॑ भु॒ज्युं यु॒वम॑श्विना॒ वशं᳚ यु॒वं शि॒ञ्जार॑मु॒शना॒मुपा᳚रथुः |

यु॒वो ररा᳚वा॒ परि॑ स॒ख्यमा᳚सते यु॒वोर॒हमव॑सा सु॒म्नमा च॑के ||{10.40.7}, {10.3.11.7}, {7.8.19.2}
419 यु॒वं ह॑ कृ॒शं यु॒वम॑श्विना श॒युं यु॒वं वि॒धन्तं᳚ वि॒धवा᳚मुरुष्यथः |

यु॒वं स॒निभ्यः॑ स्त॒नय᳚न्तमश्वि॒नाप᳚ व्र॒जमू᳚र्णुथः स॒प्तास्य᳚म् ||{10.40.8}, {10.3.11.8}, {7.8.19.3}
420 जनि॑ष्ट॒ योषा᳚ प॒तय॑त्कनीन॒को वि चारु॑हन्वी॒रुधो᳚ दं॒सना॒ अनु॑ |

आस्मै᳚ रीयन्ते निव॒नेव॒ सिन्ध॑वो॒ऽस्मा अह्ने᳚ भवति॒ तत्प॑तित्व॒नम् ||{10.40.9}, {10.3.11.9}, {7.8.19.4}
421 जी॒वं रु॑दन्ति॒ वि म॑यन्ते अध्व॒रे दी॒र्घामनु॒ प्रसि॑तिं दीधियु॒र्नरः॑ |

वा॒मं पि॒तृभ्यो॒ य इ॒दं स॑मेरि॒रे मयः॒ पति॑भ्यो॒ जन॑यः परि॒ष्वजे᳚ ||{10.40.10}, {10.3.11.10}, {7.8.19.5}
422 न तस्य॑ विद्म॒ तदु॒ षु प्र वो᳚चत॒ युवा᳚ ह॒ यद्यु॑व॒त्याः क्षेति॒ योनि॑षु |

प्रि॒योस्रि॑यस्य वृष॒भस्य॑ रे॒तिनो᳚ गृ॒हं ग॑मेमाश्विना॒ तदु॑श्मसि ||{10.40.11}, {10.3.11.11}, {7.8.20.1}
423 आ वा᳚मगन्सुम॒तिर्वा᳚जिनीवसू॒ न्य॑श्विना हृ॒त्सु कामा᳚ अयंसत |

अभू᳚तं गो॒पा मि॑थु॒ना शु॑भस्पती प्रि॒या अ᳚र्य॒म्णो दुर्याँ᳚ अशीमहि ||{10.40.12}, {10.3.11.12}, {7.8.20.2}
424 ता म᳚न्दसा॒ना मनु॑षो दुरो॒ण आ ध॒त्तं र॒यिं स॒हवी᳚रं वच॒स्यवे᳚ |

कृ॒तं ती॒र्थं सु॑प्रपा॒णं शु॑भस्पती स्था॒णुं प॑थे॒ष्ठामप॑ दुर्म॒तिं ह॑तम् ||{10.40.13}, {10.3.11.13}, {7.8.20.3}
425 क्व॑ स्विद॒द्य क॑त॒मास्व॒श्विना᳚ वि॒क्षु द॒स्रा मा᳚दयेते शु॒भस्पती᳚ |

क ईं॒ नि ये᳚मे कत॒मस्य॑ जग्मतु॒र्विप्र॑स्य वा॒ यज॑मानस्य वा गृ॒हम् ||{10.40.14}, {10.3.11.14}, {7.8.20.4}
[41] (१-३) तृचस्य सूक्तस्य घौषेयः सुहस्त्य ऋषिः | अश्विनौ देवते | जगती छन्दः ||
426 स॒मा॒नमु॒ त्यं पु॑रुहू॒तमु॒क्थ्य१॑(अ॒) अंरथं᳚ त्रिच॒क्रं सव॑ना॒ गनि॑ग्मतम् |

परि॑ज्मानं विद॒थ्यं᳚ सुवृ॒क्तिभि᳚र्व॒यं व्यु॑ष्टा उ॒षसो᳚ हवामहे ||{10.41.1}, {10.3.12.1}, {7.8.21.1}
427 प्रा॒त॒र्युजं᳚ नास॒त्याधि॑ तिष्ठथः प्रात॒र्यावा᳚णं मधु॒वाह॑नं॒ रथ᳚म् |

विशो॒ येन॒ गच्छ॑थो॒ यज्व॑रीर्नरा की॒रेश्चि॑द्य॒ज्ञं होतृ॑मन्तमश्विना ||{10.41.2}, {10.3.12.2}, {7.8.21.2}
428 अ॒ध्व॒र्युं वा॒ मधु॑पाणिं सु॒हस्त्य॑म॒ग्निधं᳚ वा धृ॒तद॑क्षं॒ दमू᳚नसम् |

विप्र॑स्य वा॒ यत्सव॑नानि॒ गच्छ॒थोऽत॒ आ या᳚तं मधु॒पेय॑मश्विना ||{10.41.3}, {10.3.12.3}, {7.8.21.3}
[42] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कृष्ण ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
429 अस्ते᳚व॒ सु प्र॑त॒रं लाय॒मस्य॒न्भूष᳚न्निव॒ प्र भ॑रा॒ स्तोम॑मस्मै |

वा॒चा वि॑प्रास्तरत॒ वाच॑म॒र्यो नि रा᳚मय जरितः॒ सोम॒ इन्द्र᳚म् ||{10.42.1}, {10.3.13.1}, {7.8.22.1}
430 दोहे᳚न॒ गामुप॑ शिक्षा॒ सखा᳚यं॒ प्र बो᳚धय जरितर्जा॒रमिन्द्र᳚म् |

कोशं॒ न पू॒र्णं वसु॑ना॒ न्यृ॑ष्ट॒मा च्या᳚वय मघ॒देया᳚य॒ शूर᳚म् ||{10.42.2}, {10.3.13.2}, {7.8.22.2}
431 किम॒ङ्ग त्वा᳚ मघवन्भो॒जमा᳚हुः शिशी॒हि मा᳚ शिश॒यं त्वा᳚ शृणोमि |

अप्न॑स्वती॒ मम॒ धीर॑स्तु शक्र वसु॒विदं॒ भग॑मि॒न्द्रा भ॑रा नः ||{10.42.3}, {10.3.13.3}, {7.8.22.3}
432 त्वां जना᳚ ममस॒त्येष्वि᳚न्द्र संतस्था॒ना वि ह्व॑यन्ते समी॒के |

अत्रा॒ युजं᳚ कृणुते॒ यो ह॒विष्मा॒न्नासु᳚न्वता स॒ख्यं व॑ष्टि॒ शूरः॑ ||{10.42.4}, {10.3.13.4}, {7.8.22.4}
433 धनं॒ न स्य॒न्द्रं ब॑हु॒लं यो अ॑स्मै ती॒व्रान्सोमाँ᳚ आसु॒नोति॒ प्रय॑स्वान् |

तस्मै॒ शत्रू᳚न्सु॒तुका᳚न्प्रा॒तरह्नो॒ नि स्वष्ट्रा᳚न्यु॒वति॒ हन्ति॑ वृ॒त्रम् ||{10.42.5}, {10.3.13.5}, {7.8.22.5}
434 यस्मि᳚न्व॒यं द॑धि॒मा शंस॒मिन्द्रे॒ यः शि॒श्राय॑ म॒घवा॒ काम॑म॒स्मे |

आ॒राच्चि॒त्सन्भ॑यतामस्य॒ शत्रु॒र्न्य॑स्मै द्यु॒म्ना जन्या᳚ नमन्ताम् ||{10.42.6}, {10.3.13.6}, {7.8.23.1}
435 आ॒राच्छत्रु॒मप॑ बाधस्व दू॒रमु॒ग्रो यः शम्बः॑ पुरुहूत॒ तेन॑ |

अ॒स्मे धे᳚हि॒ यव॑म॒द्गोम॑दिन्द्र कृ॒धी धियं᳚ जरि॒त्रे वाज॑रत्नाम् ||{10.42.7}, {10.3.13.7}, {7.8.23.2}
436 प्र यम॒न्तर्वृ॑षस॒वासो॒ अग्म᳚न्ती॒व्राः सोमा᳚ बहु॒लान्ता᳚स॒ इन्द्र᳚म् |

नाह॑ दा॒मानं᳚ म॒घवा॒ नि यं᳚स॒न्नि सु᳚न्व॒ते व॑हति॒ भूरि॑ वा॒मम् ||{10.42.8}, {10.3.13.8}, {7.8.23.3}
437 उ॒त प्र॒हाम॑ति॒दीव्या᳚ जयाति कृ॒तं यच्छ्व॒घ्नी वि॑चि॒नोति॑ का॒ले |

यो दे॒वका᳚मो॒ न धना᳚ रुणद्धि॒ समित्तं रा॒या सृ॑जति स्व॒धावा॑न् ||{10.42.9}, {10.3.13.9}, {7.8.23.4}
438 गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10.42.10}, {10.3.13.10}, {7.8.23.5}
439 बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{10.42.11}, {10.3.13.11}, {7.8.23.6}
[43] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कृष्ण ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवर्चाम् जगती, (१०-११) दशम्येकादश्योश्च त्रिष्टुप् छन्दसी ||
440 अच्छा᳚ म॒ इन्द्रं᳚ म॒तयः॑ स्व॒र्विदः॑ स॒ध्रीची॒र्विश्वा᳚ उश॒तीर॑नूषत |

परि॑ ष्वजन्ते॒ जन॑यो॒ यथा॒ पतिं॒ मर्यं॒ न शु॒न्ध्युं म॒घवा᳚नमू॒तये᳚ ||{10.43.1}, {10.4.1.1}, {7.8.24.1}
441 न घा᳚ त्व॒द्रिगप॑ वेति मे॒ मन॒स्त्वे इत्कामं᳚ पुरुहूत शिश्रय |

राजे᳚व दस्म॒ नि ष॒दोऽधि॑ ब॒र्हिष्य॒स्मिन्सु सोमे᳚ऽव॒पान॑मस्तु ते ||{10.43.2}, {10.4.1.2}, {7.8.24.2}
442 वि॒षू॒वृदिन्द्रो॒ अम॑तेरु॒त क्षु॒धः स इद्रा॒यो म॒घवा॒ वस्व॑ ईशते |

तस्येदि॒मे प्र॑व॒णे स॒प्त सिन्ध॑वो॒ वयो᳚ वर्धन्ति वृष॒भस्य॑ शु॒ष्मिणः॑ ||{10.43.3}, {10.4.1.3}, {7.8.24.3}
443 वयो॒ न वृ॒क्षं सु॑पला॒शमास॑द॒न्सोमा᳚स॒ इन्द्रं᳚ म॒न्दिन॑श्चमू॒षदः॑ |

प्रैषा॒मनी᳚कं॒ शव॑सा॒ दवि॑द्युतद्वि॒दत्स्व१॑(अ॒)'र्मन॑वे॒ ज्योति॒रार्य᳚म् ||{10.43.4}, {10.4.1.4}, {7.8.24.4}
444 कृ॒तं न श्व॒घ्नी वि चि॑नोति॒ देव॑ने सं॒वर्गं॒ यन्म॒घवा॒ सूर्यं॒ जय॑त् |

न तत्ते᳚ अ॒न्यो अनु॑ वी॒र्यं᳚ शक॒न्न पु॑रा॒णो म॑घव॒न्नोत नूत॑नः ||{10.43.5}, {10.4.1.5}, {7.8.24.5}
445 विशं᳚विशं म॒घवा॒ पर्य॑शायत॒ जना᳚नां॒ धेना᳚ अव॒चाक॑श॒द्वृषा᳚ |

यस्याह॑ श॒क्रः सव॑नेषु॒ रण्य॑ति॒ स ती॒व्रैः सोमैः᳚ सहते पृतन्य॒तः ||{10.43.6}, {10.4.1.6}, {7.8.25.1}
446 आपो॒ न सिन्धु॑म॒भि यत्स॒मक्ष॑र॒न्सोमा᳚स॒ इन्द्रं᳚ कु॒ल्या इ॑व ह्र॒दम् |

वर्ध᳚न्ति॒ विप्रा॒ महो᳚ अस्य॒ साद॑ने॒ यवं॒ न वृ॒ष्टिर्दि॒व्येन॒ दानु॑ना ||{10.43.7}, {10.4.1.7}, {7.8.25.2}
447 वृषा॒ न क्रु॒द्धः प॑तय॒द्रज॒स्स्वा यो अ॒र्यप॑त्नी॒रकृ॑णोदि॒मा अ॒पः |

स सु᳚न्व॒ते म॒घवा᳚ जी॒रदा᳚न॒वेऽवि᳚न्द॒ज्ज्योति॒र्मन॑वे ह॒विष्म॑ते ||{10.43.8}, {10.4.1.8}, {7.8.25.3}
448 उज्जा᳚यतां पर॒शुर्ज्योति॑षा स॒ह भू॒या ऋ॒तस्य॑ सु॒दुघा᳚ पुराण॒वत् |

वि रो᳚चतामरु॒षो भा॒नुना॒ शुचिः॒ स्व१॑(अ॒)'र्ण शु॒क्रं शु॑शुचीत॒ सत्प॑तिः ||{10.43.9}, {10.4.1.9}, {7.8.25.4}
449 गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10.43.10}, {10.4.1.10}, {7.8.25.5}
450 बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{10.43.11}, {10.4.1.11}, {7.8.25.6}
[44] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसः कृष्ण ऋषिः | इन्द्रो देवता | (१-३, १०-११) प्रथमादितृचस्य दशम्येकादश्यो[चोश्च त्रिष्टुप, (४-९) चतुर्थ्यादितृचद्वयस्य च जगती छन्दसी ||
451 आ या॒त्विन्द्रः॒ स्वप॑ति॒र्मदा᳚य॒ यो धर्म॑णा तूतुजा॒नस्तुवि॑ष्मान् |

प्र॒त्व॒क्षा॒णो अति॒ विश्वा॒ सहां᳚स्यपा॒रेण॑ मह॒ता वृष्ण्ये᳚न ||{10.44.1}, {10.4.2.1}, {7.8.26.1}
452 सु॒ष्ठामा॒ रथः॑ सु॒यमा॒ हरी᳚ ते मि॒म्यक्ष॒ वज्रो᳚ नृपते॒ गभ॑स्तौ |

शीभं᳚ राजन्सु॒पथा या᳚ह्य॒र्वाङ्वर्धा᳚म ते प॒पुषो॒ वृष्ण्या᳚नि ||{10.44.2}, {10.4.2.2}, {7.8.26.2}
453 एन्द्र॒वाहो᳚ नृ॒पतिं॒ वज्र॑बाहुमु॒ग्रमु॒ग्रास॑स्तवि॒षास॑ एनम् |

प्रत्व॑क्षसं वृष॒भं स॒त्यशु॑ष्म॒मेम॑स्म॒त्रा स॑ध॒मादो᳚ वहन्तु ||{10.44.3}, {10.4.2.3}, {7.8.26.3}
454 ए॒वा पतिं᳚ द्रोण॒साचं॒ सचे᳚तसमू॒र्जः स्क॒म्भं ध॒रुण॒ आ वृ॑षायसे |

ओजः॑ कृष्व॒ सं गृ॑भाय॒ त्वे अप्यसो॒ यथा᳚ केनि॒पाना᳚मि॒नो वृ॒धे ||{10.44.4}, {10.4.2.4}, {7.8.26.4}
455 गम᳚न्न॒स्मे वसू॒न्या हि शंसि॑षं स्वा॒शिषं॒ भर॒मा या᳚हि सो॒मिनः॑ |

त्वमी᳚शिषे॒ सास्मिन्ना स॑त्सि ब॒र्हिष्य॑नाधृ॒ष्या तव॒ पात्रा᳚णि॒ धर्म॑णा ||{10.44.5}, {10.4.2.5}, {7.8.26.5}
456 पृथ॒क्प्राय᳚न्प्रथ॒मा दे॒वहू᳚त॒योऽकृ᳚ण्वत श्रव॒स्या᳚नि दु॒ष्टरा᳚ |

न ये शे॒कुर्य॒ज्ञियां॒ नाव॑मा॒रुह॑मी॒र्मैव ते न्य॑विशन्त॒ केप॑यः ||{10.44.6}, {10.4.2.6}, {7.8.27.1}
457 ए॒वैवापा॒गप॑रे सन्तु दू॒ढ्योऽश्वा॒ येषां᳚ दु॒र्युज॑ आयुयु॒ज्रे |

इ॒त्था ये प्रागुप॑रे॒ सन्ति॑ दा॒वने᳚ पु॒रूणि॒ यत्र॑ व॒युना᳚नि॒ भोज॑ना ||{10.44.7}, {10.4.2.7}, {7.8.27.2}
458 गि॒रीँरज्रा॒न्रेज॑मानाँ अधारय॒द्द्यौः क्र᳚न्दद॒न्तरि॑क्षाणि कोपयत् |

स॒मी॒ची॒ने धि॒षणे॒ वि ष्क॑भायति॒ वृष्णः॑ पी॒त्वा मद॑ उ॒क्थानि॑ शंसति ||{10.44.8}, {10.4.2.8}, {7.8.27.3}
459 इ॒मं बि॑भर्मि॒ सुकृ॑तं ते अङ्कु॒शं येना᳚रु॒जासि॑ मघवञ्छफा॒रुजः॑ |

अ॒स्मिन्सु ते॒ सव॑ने अस्त्वो॒क्यं᳚ सु॒त इ॒ष्टौ म॑घवन्बो॒ध्याभ॑गः ||{10.44.9}, {10.4.2.9}, {7.8.27.4}
460 गोभि॑ष्टरे॒माम॑तिं दु॒रेवां॒ यवे᳚न॒ क्षुधं᳚ पुरुहूत॒ विश्वा᳚म् |

व॒यं राज॑भिः प्रथ॒मा धना᳚न्य॒स्माके᳚न वृ॒जने᳚ना जयेम ||{10.44.10}, {10.4.2.10}, {7.8.27.5}
461 बृह॒स्पति᳚र्नः॒ परि॑ पातु प॒श्चादु॒तोत्त॑रस्मा॒दध॑रादघा॒योः |

इन्द्रः॑ पु॒रस्ता᳚दु॒त म॑ध्य॒तो नः॒ सखा॒ सखि॑भ्यो॒ वरि॑वः कृणोतु ||{10.44.11}, {10.4.2.11}, {7.8.27.6}
[45] (१-१२) द्वादशर्चस्य सूक्तस्य भालन्दनो वत्सप्रि ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
462 दि॒वस्परि॑ प्रथ॒मं ज॑ज्ञे अ॒ग्निर॒स्मद्द्वि॒तीयं॒ परि॑ जा॒तवे᳚दाः |

तृ॒तीय॑म॒प्सु नृ॒मणा॒ अज॑स्र॒मिन्धा᳚न एनं जरते स्वा॒धीः ||{10.45.1}, {10.4.3.1}, {7.8.28.1}
463 वि॒द्मा ते᳚ अग्ने त्रे॒धा त्र॒याणि॑ वि॒द्मा ते॒ धाम॒ विभृ॑ता पुरु॒त्रा |

वि॒द्मा ते॒ नाम॑ पर॒मं गुहा॒ यद्वि॒द्मा तमुत्सं॒ यत॑ आज॒गन्थ॑ ||{10.45.2}, {10.4.3.2}, {7.8.28.2}
464 स॒मु॒द्रे त्वा᳚ नृ॒मणा᳚ अ॒प्स्व१॑(अ॒)'न्तर्नृ॒चक्षा᳚ ईधे दि॒वो अ॑ग्न॒ ऊध॑न् |

तृ॒तीये᳚ त्वा॒ रज॑सि तस्थि॒वांस॑म॒पामु॒पस्थे᳚ महि॒षा अ॑वर्धन् ||{10.45.3}, {10.4.3.3}, {7.8.28.3}
465 अक्र᳚न्दद॒ग्निः स्त॒नय᳚न्निव॒ द्यौः क्षामा॒ रेरि॑हद्वी॒रुधः॑ सम॒ञ्जन् |

स॒द्यो ज॑ज्ञा॒नो वि हीमि॒द्धो अख्य॒दा रोद॑सी भा॒नुना᳚ भात्य॒न्तः ||{10.45.4}, {10.4.3.4}, {7.8.28.4}
466 श्री॒णामु॑दा॒रो ध॒रुणो᳚ रयी॒णां म॑नी॒षाणां॒ प्रार्प॑णः॒ सोम॑गोपाः |

वसुः॑ सू॒नुः सह॑सो अ॒प्सु राजा॒ वि भा॒त्यग्र॑ उ॒षसा᳚मिधा॒नः ||{10.45.5}, {10.4.3.5}, {7.8.28.5}
467 विश्व॑स्य के॒तुर्भुव॑नस्य॒ गर्भ॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः |

वी॒ळुं चि॒दद्रि॑मभिनत्परा॒यञ्जना॒ यद॒ग्निमय॑जन्त॒ पञ्च॑ ||{10.45.6}, {10.4.3.6}, {7.8.28.6}
468 उ॒शिक्पा᳚व॒को अ॑र॒तिः सु॑मे॒धा मर्ते᳚ष्व॒ग्निर॒मृतो॒ नि धा᳚यि |

इय॑र्ति धू॒मम॑रु॒षं भरि॑भ्र॒दुच्छु॒क्रेण॑ शो॒चिषा॒ द्यामिन॑क्षन् ||{10.45.7}, {10.4.3.7}, {7.8.29.1}
469 दृ॒शा॒नो रु॒क्म उ᳚र्वि॒या व्य॑द्यौद्दु॒र्मर्ष॒मायुः॑ श्रि॒ये रु॑चा॒नः |

अ॒ग्निर॒मृतो᳚ अभव॒द्वयो᳚भि॒र्यदे᳚नं॒ द्यौर्ज॒नय॑त्सु॒रेताः᳚ ||{10.45.8}, {10.4.3.8}, {7.8.29.2}
470 यस्ते᳚ अ॒द्य कृ॒णव॑द्भद्रशोचेऽपू॒पं दे᳚व घृ॒तव᳚न्तमग्ने |

प्र तं न॑य प्रत॒रं वस्यो॒ अच्छा॒भि सु॒म्नं दे॒वभ॑क्तं यविष्ठ ||{10.45.9}, {10.4.3.9}, {7.8.29.3}
471 आ तं भ॑ज सौश्रव॒सेष्व॑ग्न उ॒क्थौ᳚क्थ॒ आ भ॑ज श॒स्यमा᳚ने |

प्रि॒यः सूर्ये᳚ प्रि॒यो अ॒ग्ना भ॑वा॒त्युज्जा॒तेन॑ भि॒नद॒दुज्जनि॑त्वैः ||{10.45.10}, {10.4.3.10}, {7.8.29.4}
472 त्वाम॑ग्ने॒ यज॑माना॒ अनु॒ द्यून्विश्वा॒ वसु॑ दधिरे॒ वार्या᳚णि |

त्वया᳚ स॒ह द्रवि॑णमि॒च्छमा᳚ना व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{10.45.11}, {10.4.3.11}, {7.8.29.5}
473 अस्ता᳚व्य॒ग्निर्न॒रां सु॒शेवो᳚ वैश्वान॒र ऋषि॑भिः॒ सोम॑गोपाः |

अ॒द्वे॒षे द्यावा᳚पृथि॒वी हु॑वेम॒ देवा᳚ ध॒त्त र॒यिम॒स्मे सु॒वीर᳚म् ||{10.45.12}, {10.4.3.12}, {7.8.29.6}
[46] (१-१०) दशर्चस्य सूक्तस्य भालन्दनो वत्सप्रि (ऋषिः), अग्निर्देवता | त्रिष्टुप् छन्दः ||
474 प्र होता᳚ जा॒तो म॒हान्न॑भो॒विन्नृ॒षद्वा᳚ सीदद॒पामु॒पस्थे᳚ |

दधि॒र्यो धायि॒ स ते॒ वयां᳚सि य॒न्ता वसू᳚नि विध॒ते त॑नू॒पाः ||{10.46.1}, {10.4.4.1}, {8.1.1.1}
475 इ॒मं वि॒धन्तो᳚ अ॒पां स॒धस्थे᳚ प॒शुं न न॒ष्टं प॒दैरनु॑ ग्मन् |

गुहा॒ चत᳚न्तमु॒शिजो॒ नमो᳚भिरि॒च्छन्तो॒ धीरा॒ भृग॑वोऽविन्दन् ||{10.46.2}, {10.4.4.2}, {8.1.1.2}
476 इ॒मं त्रि॒तो भूर्य॑विन्ददि॒च्छन्वै᳚भूव॒सो मू॒र्धन्यघ्न्या᳚याः |

स शेवृ॑धो जा॒त आ ह॒र्म्येषु॒ नाभि॒र्युवा᳚ भवति रोच॒नस्य॑ ||{10.46.3}, {10.4.4.3}, {8.1.1.3}
477 म॒न्द्रं होता᳚रमु॒शिजो॒ नमो᳚भिः॒ प्राञ्चं᳚ य॒ज्ञं ने॒तार॑मध्व॒राणा᳚म् |

वि॒शाम॑कृण्वन्नर॒तिं पा᳚व॒कं ह᳚व्य॒वाहं॒ दध॑तो॒ मानु॑षेषु ||{10.46.4}, {10.4.4.4}, {8.1.1.4}
478 प्र भू॒र्जय᳚न्तं म॒हां वि॑पो॒धां मू॒रा अमू᳚रं पु॒रां द॒र्माण᳚म् |

नय᳚न्तो॒ गर्भं᳚ व॒नां धियं᳚ धु॒र्हिरि॑श्मश्रुं॒ नार्वा᳚णं॒ धन॑र्चम् ||{10.46.5}, {10.4.4.5}, {8.1.1.5}
479 नि प॒स्त्या᳚सु त्रि॒तः स्त॑भू॒यन्परि॑वीतो॒ योनौ᳚ सीदद॒न्तः |

अतः॑ सं॒गृभ्या᳚ वि॒शां दमू᳚ना॒ विध᳚र्मणाय॒न्त्रैरी᳚यते॒ नॄन् ||{10.46.6}, {10.4.4.6}, {8.1.2.1}
480 अ॒स्याजरा᳚सो द॒माम॒रित्रा᳚ अ॒र्चद्धू᳚मासो अ॒ग्नयः॑ पाव॒काः |

श्वि॒ती॒चयः॑ श्वा॒त्रासो᳚ भुर॒ण्यवो᳚ वन॒र्षदो᳚ वा॒यवो॒ न सोमाः᳚ ||{10.46.7}, {10.4.4.7}, {8.1.2.2}
481 प्र जि॒ह्वया᳚ भरते॒ वेपो᳚ अ॒ग्निः प्र व॒युना᳚नि॒ चेत॑सा पृथि॒व्याः |

तमा॒यवः॑ शु॒चय᳚न्तं पाव॒कं म॒न्द्रं होता᳚रं दधिरे॒ यजि॑ष्ठम् ||{10.46.8}, {10.4.4.8}, {8.1.2.3}
482 द्यावा॒ यम॒ग्निं पृ॑थि॒वी जनि॑ष्टा॒माप॒स्त्वष्टा॒ भृग॑वो॒ यं सहो᳚भिः |

ई॒ळेन्यं᳚ प्रथ॒मं मा᳚त॒रिश्वा᳚ दे॒वास्त॑तक्षु॒र्मन॑वे॒ यज॑त्रम् ||{10.46.9}, {10.4.4.9}, {8.1.2.4}
483 यं त्वा᳚ दे॒वा द॑धि॒रे ह᳚व्य॒वाहं᳚ पुरु॒स्पृहो॒ मानु॑षासो॒ यज॑त्रम् |

स याम᳚न्नग्ने स्तुव॒ते वयो᳚ धाः॒ प्र दे᳚व॒यन्य॒शसः॒ सं हि पू॒र्वीः ||{10.46.10}, {10.4.4.10}, {8.1.2.5}
[47] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः सप्तगु ऋषिः | वैकण्ठ ||
484 ज॒गृ॒भ्मा ते॒ दक्षि॑णमिन्द्र॒ हस्तं᳚ वसू॒यवो᳚ वसुपते॒ वसू᳚नाम् |

वि॒द्मा हि त्वा॒ गोप॑तिं शूर॒ गोना᳚म॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{10.47.1}, {10.4.5.1}, {8.1.3.1}
485 स्वा॒यु॒धं स्वव॑सं सुनी॒थं चतुः॑समुद्रं ध॒रुणं᳚ रयी॒णाम् |

च॒र्कृत्यं॒ शंस्यं॒ भूरि॑वारम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{10.47.2}, {10.4.5.2}, {8.1.3.2}
486 सु॒ब्रह्मा᳚णं दे॒वव᳚न्तं बृ॒हन्त॑मु॒रुं ग॑भी॒रं पृ॒थुबु॑ध्नमिन्द्र |

श्रु॒तऋ॑षिमु॒ग्रम॑भिमाति॒षाह॑म॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{10.47.3}, {10.4.5.3}, {8.1.3.3}
487 स॒नद्वा᳚जं॒ विप्र॑वीरं॒ तरु॑त्रं धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |

द॒स्यु॒हनं᳚ पू॒र्भिद॑मिन्द्र स॒त्यम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{10.47.4}, {10.4.5.4}, {8.1.3.4}
488 अश्वा᳚वन्तं र॒थिनं᳚ वी॒रव᳚न्तं सह॒स्रिणं᳚ श॒तिनं॒ वाज॑मिन्द्र |

भ॒द्रव्रा᳚तं॒ विप्र॑वीरं स्व॒र्षाम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{10.47.5}, {10.4.5.5}, {8.1.3.5}
489 प्र स॒प्तगु॑मृ॒तधी᳚तिं सुमे॒धां बृह॒स्पतिं᳚ म॒तिरच्छा᳚ जिगाति |

य आ᳚ङ्गिर॒सो नम॑सोप॒सद्यो॒ऽस्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{10.47.6}, {10.4.5.6}, {8.1.4.1}
490 वनी᳚वानो॒ मम॑ दू॒तास॒ इन्द्रं॒ स्तोमा᳚श्चरन्ति सुम॒तीरि॑या॒नाः |

हृ॒दि॒स्पृशो॒ मन॑सा व॒च्यमा᳚ना अ॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{10.47.7}, {10.4.5.7}, {8.1.4.2}
491 यत्त्वा॒ यामि॑ द॒द्धि तन्न॑ इन्द्र बृ॒हन्तं॒ क्षय॒मस॑मं॒ जना᳚नाम् |

अ॒भि तद्द्यावा᳚पृथि॒वी गृ॑णीताम॒स्मभ्यं᳚ चि॒त्रं वृष॑णं र॒यिं दाः᳚ ||{10.47.8}, {10.4.5.8}, {8.1.4.3}
[48] (१-११) एकादशर्चस्य सूक्तस्य वैकण्ठ ||
492 अ॒हं भु॑वं॒ वसु॑नः पू॒र्व्यस्पति॑र॒हं धना᳚नि॒ सं ज॑यामि॒ शश्व॑तः |

मां ह॑वन्ते पि॒तरं॒ न ज॒न्तवो॒ऽहं दा॒शुषे॒ वि भ॑जामि॒ भोज॑नम् ||{10.48.1}, {10.4.6.1}, {8.1.5.1}
493 अ॒हमिन्द्रो॒ रोधो॒ वक्षो॒ अथ᳚र्वणस्त्रि॒ताय॒ गा अ॑जनय॒महे॒रधि॑ |

अ॒हं दस्यु॑भ्यः॒ परि॑ नृ॒म्णमा द॑दे गो॒त्रा शिक्ष᳚न्दधी॒चे मा᳚त॒रिश्व॑ने ||{10.48.2}, {10.4.6.2}, {8.1.5.2}
494 मह्यं॒ त्वष्टा॒ वज्र॑मतक्षदाय॒सं मयि॑ दे॒वासो᳚ऽवृज॒न्नपि॒ क्रतु᳚म् |

ममानी᳚कं॒ सूर्य॑स्येव दु॒ष्टरं॒ मामार्य᳚न्ति कृ॒तेन॒ कर्त्वे᳚न च ||{10.48.3}, {10.4.6.3}, {8.1.5.3}
495 अ॒हमे॒तं ग॒व्यय॒मश्व्यं᳚ प॒शुं पु॑री॒षिणं॒ साय॑केना हिर॒ण्यय᳚म् |

पु॒रू स॒हस्रा॒ नि शि॑शामि दा॒शुषे॒ यन्मा॒ सोमा᳚स उ॒क्थिनो॒ अम᳚न्दिषुः ||{10.48.4}, {10.4.6.4}, {8.1.5.4}
496 अ॒हमिन्द्रो॒ न परा᳚ जिग्य॒ इद्धनं॒ न मृ॒त्यवेऽव॑ तस्थे॒ कदा᳚ च॒न |

सोम॒मिन्मा᳚ सु॒न्वन्तो᳚ याचता॒ वसु॒ न मे᳚ पूरवः स॒ख्ये रि॑षाथन ||{10.48.5}, {10.4.6.5}, {8.1.5.5}
497 अ॒हमे॒ताञ्छाश्व॑सतो॒ द्वाद्वेन्द्रं॒ ये वज्रं᳚ यु॒धयेऽकृ᳚ण्वत |

आ॒ह्वय॑मानाँ॒ अव॒ हन्म॑नाहनं दृ॒ळ्हा वद॒न्नन॑मस्युर्नम॒स्विनः॑ ||{10.48.6}, {10.4.6.6}, {8.1.6.1}
498 अ॒भी॒३॑(ई॒)दमेक॒मेको᳚ अस्मि नि॒ष्षाळ॒भी द्वा किमु॒ त्रयः॑ करन्ति |

खले॒ न प॒र्षान्प्रति॑ हन्मि॒ भूरि॒ किं मा᳚ निन्दन्ति॒ शत्र॑वोऽनि॒न्द्राः ||{10.48.7}, {10.4.6.7}, {8.1.6.2}
499 अ॒हं गु॒ङ्गुभ्यो᳚ अतिथि॒ग्वमिष्क॑र॒मिषं॒ न वृ॑त्र॒तुरं᳚ वि॒क्षु धा᳚रयम् |

यत्प᳚र्णय॒घ्न उ॒त वा᳚ करञ्ज॒हे प्राहं म॒हे वृ॑त्र॒हत्ये॒ अशु॑श्रवि ||{10.48.8}, {10.4.6.8}, {8.1.6.3}
500 प्र मे॒ नमी᳚ सा॒प्य इ॒षे भु॒जे भू॒द्गवा॒मेषे᳚ स॒ख्या कृ॑णुत द्वि॒ता |

दि॒द्युं यद॑स्य समि॒थेषु॑ मं॒हय॒मादिदे᳚नं॒ शंस्य॑मु॒क्थ्यं᳚ करम् ||{10.48.9}, {10.4.6.9}, {8.1.6.4}
501 प्र नेम॑स्मिन्ददृशे॒ सोमो᳚ अ॒न्तर्गो॒पा नेम॑मा॒विर॒स्था कृ॑णोति |

स ति॒ग्मशृ᳚ङ्गं वृष॒भं युयु॑त्सन्द्रु॒हस्त॑स्थौ बहु॒ले ब॒द्धो अ॒न्तः ||{10.48.10}, {10.4.6.10}, {8.1.6.5}
502 आ॒दि॒त्यानां॒ वसू᳚नां रु॒द्रिया᳚णां दे॒वो दे॒वानां॒ न मि॑नामि॒ धाम॑ |

ते मा᳚ भ॒द्राय॒ शव॑से ततक्षु॒रप॑राजित॒मस्तृ॑त॒मषा᳚ळ्हम् ||{10.48.11}, {10.4.6.11}, {8.1.6.6}
[49] (१-११) एकादशर्चस्य सूक्तस्य वैकण्ठ ||
503 अ॒हं दां᳚ गृण॒ते पूर्व्यं॒ वस्व॒हं ब्रह्म॑ कृणवं॒ मह्यं॒ वर्ध॑नम् |

अ॒हं भु॑वं॒ यज॑मानस्य चोदि॒ताय॑ज्वनः साक्षि॒ विश्व॑स्मि॒न्भरे᳚ ||{10.49.1}, {10.4.7.1}, {8.1.7.1}
504 मां धु॒रिन्द्रं॒ नाम॑ दे॒वता᳚ दि॒वश्च॒ ग्मश्चा॒पां च॑ ज॒न्तवः॑ |

अ॒हं हरी॒ वृष॑णा॒ विव्र॑ता र॒घू अ॒हं वज्रं॒ शव॑से धृ॒ष्ण्वा द॑दे ||{10.49.2}, {10.4.7.2}, {8.1.7.2}
505 अ॒हमत्कं᳚ क॒वये᳚ शिश्नथं॒ हथै᳚र॒हं कुत्स॑मावमा॒भिरू॒तिभिः॑ |

अ॒हं शुष्ण॑स्य॒ श्नथि॑ता॒ वध᳚र्यमं॒ न यो र॒र आर्यं॒ नाम॒ दस्य॑वे ||{10.49.3}, {10.4.7.3}, {8.1.7.3}
506 अ॒हं पि॒तेव॑ वेत॒सूँर॒भिष्ट॑ये॒ तुग्रं॒ कुत्सा᳚य॒ स्मदि॑भं च रन्धयम् |

अ॒हं भु॑वं॒ यज॑मानस्य रा॒जनि॒ प्र यद्भरे॒ तुज॑ये॒ न प्रि॒याधृषे᳚ ||{10.49.4}, {10.4.7.4}, {8.1.7.4}
507 अ॒हं र᳚न्धयं॒ मृग॑यं श्रु॒तर्व॑णे॒ यन्माजि॑हीत व॒युना᳚ च॒नानु॒षक् |

अ॒हं वे॒शं न॒म्रमा॒यवे᳚ऽकरम॒हं सव्या᳚य॒ पड्गृ॑भिमरन्धयम् ||{10.49.5}, {10.4.7.5}, {8.1.7.5}
508 अ॒हं स यो नव॑वास्त्वं बृ॒हद्र॑थं॒ सं वृ॒त्रेव॒ दासं᳚ वृत्र॒हारु॑जम् |

यद्व॒र्धय᳚न्तं प्र॒थय᳚न्तमानु॒षग्दू॒रे पा॒रे रज॑सो रोच॒नाक॑रम् ||{10.49.6}, {10.4.7.6}, {8.1.8.1}
509 अ॒हं सूर्य॑स्य॒ परि॑ याम्या॒शुभिः॒ प्रैत॒शेभि॒र्वह॑मान॒ ओज॑सा |

यन्मा᳚ सा॒वो मनु॑ष॒ आह॑ नि॒र्णिज॒ ऋध॑क्कृषे॒ दासं॒ कृत्व्यं॒ हथैः᳚ ||{10.49.7}, {10.4.7.7}, {8.1.8.2}
510 अ॒हं स॑प्त॒हा नहु॑षो॒ नहु॑ष्टरः॒ प्राश्रा᳚वयं॒ शव॑सा तु॒र्वशं॒ यदु᳚म् |

अ॒हं न्य१॑(अ॒)'न्यं सह॑सा॒ सह॑स्करं॒ नव॒ व्राध॑तो नव॒तिं च॑ वक्षयम् ||{10.49.8}, {10.4.7.8}, {8.1.8.3}
511 अ॒हं स॒प्त स्र॒वतो᳚ धारयं॒ वृषा᳚ द्रवि॒त्न्वः॑ पृथि॒व्यां सी॒रा अधि॑ |

अ॒हमर्णां᳚सि॒ वि ति॑रामि सु॒क्रतु᳚र्यु॒धा वि॑दं॒ मन॑वे गा॒तुमि॒ष्टये᳚ ||{10.49.9}, {10.4.7.9}, {8.1.8.4}
512 अ॒हं तदा᳚सु धारयं॒ यदा᳚सु॒ न दे॒वश्च॒न त्वष्टाधा᳚रय॒द्रुश॑त् |

स्पा॒र्हं गवा॒मूध॑स्सु व॒क्षणा॒स्वा मधो॒र्मधु॒ श्वात्र्यं॒ सोम॑मा॒शिर᳚म् ||{10.49.10}, {10.4.7.10}, {8.1.8.5}
513 ए॒वा दे॒वाँ इन्द्रो᳚ विव्ये॒ नॄन्प्र च्यौ॒त्नेन॑ म॒घवा᳚ स॒त्यरा᳚धाः |

विश्वेत्ता ते᳚ हरिवः शचीवो॒ऽभि तु॒रासः॑ स्वयशो गृणन्ति ||{10.49.11}, {10.4.7.11}, {8.1.8.6}
[50] (१-७) सप्तर्चस्य सूक्तस्य वैकण्ठ ||
514 प्र वो᳚ म॒हे मन्द॑माना॒यान्ध॒सोऽर्चा᳚ वि॒श्वान॑राय विश्वा॒भुवे᳚ |

इन्द्र॑स्य॒ यस्य॒ सुम॑खं॒ सहो॒ महि॒ श्रवो᳚ नृ॒म्णं च॒ रोद॑सी सप॒र्यतः॑ ||{10.50.1}, {10.4.8.1}, {8.1.9.1}
515 सो चि॒न्नु सख्या॒ नर्य॑ इ॒नः स्तु॒तश्च॒र्कृत्य॒ इन्द्रो॒ माव॑ते॒ नरे᳚ |

विश्वा᳚सु धू॒र्षु वा᳚ज॒कृत्ये᳚षु सत्पते वृ॒त्रे वा॒प्स्व१॑(अ॒)भि शू᳚र मन्दसे ||{10.50.2}, {10.4.8.2}, {8.1.9.2}
516 के ते नर॑ इन्द्र॒ ये त॑ इ॒षे ये ते᳚ सु॒म्नं स॑ध॒न्य१॑(अ॒)मिय॑क्षान् |

के ते॒ वाजा᳚यासु॒र्या᳚य हिन्विरे॒ के अ॒प्सु स्वासू॒र्वरा᳚सु॒ पौंस्ये᳚ ||{10.50.3}, {10.4.8.3}, {8.1.9.3}
517 भुव॒स्त्वमि᳚न्द्र॒ ब्रह्म॑णा म॒हान्भुवो॒ विश्वे᳚षु॒ सव॑नेषु य॒ज्ञियः॑ |

भुवो॒ नॄँश्च्यौ॒त्नो विश्व॑स्मि॒न्भरे॒ ज्येष्ठ॑श्च॒ मन्त्रो᳚ विश्वचर्षणे ||{10.50.4}, {10.4.8.4}, {8.1.9.4}
518 अवा॒ नु कं॒ ज्याया᳚न्य॒ज्ञव॑नसो म॒हीं त॒ ओमा᳚त्रां कृ॒ष्टयो᳚ विदुः |

असो॒ नु क॑म॒जरो॒ वर्धा᳚श्च॒ विश्वेदे॒ता सव॑ना तूतु॒मा कृ॑षे ||{10.50.5}, {10.4.8.5}, {8.1.9.5}
519 ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू᳚नो सहसो॒ यानि॑ दधि॒षे |

वरा᳚य ते॒ पात्रं॒ धर्म॑णे॒ तना᳚ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वचः॑ ||{10.50.6}, {10.4.8.6}, {8.1.9.6}
520 ये ते᳚ विप्र ब्रह्म॒कृतः॑ सु॒ते सचा॒ वसू᳚नां च॒ वसु॑नश्च दा॒वने᳚ |

प्र ते सु॒म्नस्य॒ मन॑सा प॒था भु॑व॒न्मदे᳚ सु॒तस्य॑ सो॒म्यस्यान्ध॑सः ||{10.50.7}, {10.4.8.7}, {8.1.9.7}
[51] (१-९) नवर्चस्य सूक्तस्य (१, ३, ५, ७, ९) प्रथमातृतीयापञ्चमीसप्तमीनवमीनामृचां देवाः, (२, ४, ६, ८) द्वितीयाचतुर्थीषष्ठ्यष्टमीनाञ्च सौचीकोऽग्निरृषयः (१, ३, ५, ७, ९) प्रथमातृतीयापञ्चमीसप्तमीनवमीनामृचामग्निः, (२, ४, ६, ८) द्वितीयाचतुर्थीषष्ठ्यष्टमीनाञ्च देवा देवताः | त्रिष्टुप् छन्दः ||
521 म॒हत्तदुल्बं॒ स्थवि॑रं॒ तदा᳚सी॒द्येनावि॑ष्टितः प्रवि॒वेशि॑था॒पः |

विश्वा᳚ अपश्यद्बहु॒धा ते᳚ अग्ने॒ जात॑वेदस्त॒न्वो᳚ दे॒व एकः॑ ||{10.51.1}, {10.4.9.1}, {8.1.10.1}
522 को मा᳚ ददर्श कत॒मः स दे॒वो यो मे᳚ त॒न्वो᳚ बहु॒धा प॒र्यप॑श्यत् |

क्वाह॑ मित्रावरुणा क्षियन्त्य॒ग्नेर्विश्वाः᳚ स॒मिधो᳚ देव॒यानीः᳚ ||{10.51.2}, {10.4.9.2}, {8.1.10.2}
523 ऐच्छा᳚म त्वा बहु॒धा जा᳚तवेदः॒ प्रवि॑ष्टमग्ने अ॒प्स्वोष॑धीषु |

तं त्वा᳚ य॒मो अ॑चिकेच्चित्रभानो दशान्तरु॒ष्याद॑ति॒रोच॑मानम् ||{10.51.3}, {10.4.9.3}, {8.1.10.3}
524 हो॒त्राद॒हं व॑रुण॒ बिभ्य॑दायं॒ नेदे॒व मा᳚ यु॒नज॒न्नत्र॑ दे॒वाः |

तस्य॑ मे त॒न्वो᳚ बहु॒धा निवि॑ष्टा ए॒तमर्थं॒ न चि॑केता॒हम॒ग्निः ||{10.51.4}, {10.4.9.4}, {8.1.10.4}
525 एहि॒ मनु॑र्देव॒युर्य॒ज्ञका᳚मोऽरं॒कृत्या॒ तम॑सि क्षेष्यग्ने |

सु॒गान्प॒थः कृ॑णुहि देव॒याना॒न्वह॑ ह॒व्यानि॑ सुमन॒स्यमा᳚नः ||{10.51.5}, {10.4.9.5}, {8.1.10.5}
526 अ॒ग्नेः पूर्वे॒ भ्रात॑रो॒ अर्थ॑मे॒तं र॒थीवाध्वा᳚न॒मन्वाव॑रीवुः |

तस्मा᳚द्भि॒या व॑रुण दू॒रमा᳚यं गौ॒रो न क्षे॒प्नोर॑विजे॒ ज्यायाः᳚ ||{10.51.6}, {10.4.9.6}, {8.1.11.1}
527 कु॒र्मस्त॒ आयु॑र॒जरं॒ यद॑ग्ने॒ यथा᳚ यु॒क्तो जा᳚तवेदो॒ न रिष्याः᳚ |

अथा᳚ वहासि सुमन॒स्यमा᳚नो भा॒गं दे॒वेभ्यो᳚ ह॒विषः॑ सुजात ||{10.51.7}, {10.4.9.7}, {8.1.11.2}
528 प्र॒या॒जान्मे᳚ अनुया॒जाँश्च॒ केव॑ला॒नूर्ज॑स्वन्तं ह॒विषो᳚ दत्त भा॒गम् |

घृ॒तं चा॒पां पुरु॑षं॒ चौष॑धीनाम॒ग्नेश्च॑ दी॒र्घमायु॑रस्तु देवाः ||{10.51.8}, {10.4.9.8}, {8.1.11.3}
529 तव॑ प्रया॒जा अ॑नुया॒जाश्च॒ केव॑ल॒ ऊर्ज॑स्वन्तो ह॒विषः॑ सन्तु भा॒गाः |

तवा᳚ग्ने य॒ज्ञो॒३॑(ओ॒)ऽयम॑स्तु॒ सर्व॒स्तुभ्यं᳚ नमन्तां प्र॒दिश॒श्चत॑स्रः ||{10.51.9}, {10.4.9.9}, {8.1.11.4}
[52] (१-६) षळृर्चस्य सूक्तस्य सौचीकोऽग्नि ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
530 विश्वे᳚ देवाः शा॒स्तन॑ मा॒ यथे॒ह होता᳚ वृ॒तो म॒नवै॒ यन्नि॒षद्य॑ |

प्र मे᳚ ब्रूत भाग॒धेयं॒ यथा᳚ वो॒ येन॑ प॒था ह॒व्यमा वो॒ वहा᳚नि ||{10.52.1}, {10.4.10.1}, {8.1.12.1}
531 अ॒हं होता॒ न्य॑सीदं॒ यजी᳚या॒न्विश्वे᳚ दे॒वा म॒रुतो᳚ मा जुनन्ति |

अह॑रहरश्वि॒नाध्व᳚र्यवं वां ब्र॒ह्मा स॒मिद्भ॑वति॒ साहु॑तिर्वाम् ||{10.52.2}, {10.4.10.2}, {8.1.12.2}
532 अ॒यं यो होता॒ किरु॒ स य॒मस्य॒ कमप्यू᳚हे॒ यत्स॑म॒ञ्जन्ति॑ दे॒वाः |

अह॑रहर्जायते मा॒सिमा॒स्यथा᳚ दे॒वा द॑धिरे हव्य॒वाह᳚म् ||{10.52.3}, {10.4.10.3}, {8.1.12.3}
533 मां दे॒वा द॑धिरे हव्य॒वाह॒मप᳚म्लुक्तं ब॒हु कृ॒च्छ्रा चर᳚न्तम् |

अ॒ग्निर्वि॒द्वान्य॒ज्ञं नः॑ कल्पयाति॒ पञ्च॑यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् ||{10.52.4}, {10.4.10.4}, {8.1.12.4}
534 आ वो᳚ यक्ष्यमृत॒त्वं सु॒वीरं॒ यथा᳚ वो देवा॒ वरि॑वः॒ करा᳚णि |

आ बा॒ह्वोर्वज्र॒मिन्द्र॑स्य धेया॒मथे॒मा विश्वाः॒ पृत॑ना जयाति ||{10.52.5}, {10.4.10.5}, {8.1.12.5}
535 त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |

औक्ष॑न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{10.52.6}, {10.4.10.6}, {8.1.12.6}
[53] (१-११) एकादशर्चस्य सूक्तस्य (१-३, ६-११) प्रथमादितृचस्य षष्ठ्यादितृचद्यस्य च देवाः, (४-५) चतुर्थीपञ्चम्योर्‌ऋचोश्च सौवीकोऽग्निरृषयः (१-३, ६-११) प्रथमादितृचस्य षष्ठ्यादितृचद्यस्य चाग्निः, (४-५) चतुर्थीपञ्चम्योर्च्चोश्च देवा देवताः | (१-५, ८) प्रथमादिपञ्चर्चामष्टम्याश्च त्रिष्टुप् (६-७, ९-११) षष्ठीसप्तम्योर्नवम्यादितृचस्य च जगती छन्दसी ||
536 यमैच्छा᳚म॒ मन॑सा॒ सो॒३॑(ओ॒)ऽयमागा᳚द्य॒ज्ञस्य॑ वि॒द्वान्परु॑षश्चिकि॒त्वान् |

स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚या॒न्नि हि षत्स॒दन्त॑रः॒ पूर्वो᳚ अ॒स्मत् ||{10.53.1}, {10.4.11.1}, {8.1.13.1}
537 अरा᳚धि॒ होता᳚ नि॒षदा॒ यजी᳚यान॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यत् |

यजा᳚महै य॒ज्ञिया॒न्हन्त॑ दे॒वाँ ईळा᳚महा॒ ईड्याँ॒ आज्ये᳚न ||{10.53.2}, {10.4.11.2}, {8.1.13.2}
538 सा॒ध्वीम॑कर्दे॒ववी᳚तिं नो अ॒द्य य॒ज्ञस्य॑ जि॒ह्वाम॑विदाम॒ गुह्या᳚म् |

स आयु॒रागा᳚त्सुर॒भिर्वसा᳚नो भ॒द्राम॑कर्दे॒वहू᳚तिं नो अ॒द्य ||{10.53.3}, {10.4.11.3}, {8.1.13.3}
539 तद॒द्य वा॒चः प्र॑थ॒मं म॑सीय॒ येनासु॑राँ अ॒भि दे॒वा असा᳚म |

ऊर्जा᳚द उ॒त य॑ज्ञियासः॒ पञ्च॑ जना॒ मम॑ हो॒त्रं जु॑षध्वम् ||{10.53.4}, {10.4.11.4}, {8.1.13.4}
540 पञ्च॒ जना॒ मम॑ हो॒त्रं जु॑षन्तां॒ गोजा᳚ता उ॒त ये य॒ज्ञिया᳚सः |

पृ॒थि॒वी नः॒ पार्थि॑वात्पा॒त्वंह॑सो॒ऽन्तरि॑क्षं दि॒व्यात्पा᳚त्व॒स्मान् ||{10.53.5}, {10.4.11.5}, {8.1.13.5}
541 तन्तुं᳚ त॒न्वन्रज॑सो भा॒नुमन्वि॑हि॒ ज्योति॑ष्मतः प॒थो र॑क्ष धि॒या कृ॒तान् |

अ॒नु॒ल्ब॒णं व॑यत॒ जोगु॑वा॒मपो॒ मनु॑र्भव ज॒नया॒ दैव्यं॒ जन᳚म् ||{10.53.6}, {10.4.11.6}, {8.1.14.1}
542 अ॒क्षा॒नहो᳚ नह्यतनो॒त सो᳚म्या॒ इष्कृ॑णुध्वं रश॒ना ओत पिं᳚शत |

अ॒ष्टाव᳚न्धुरं वहता॒भितो॒ रथं॒ येन॑ दे॒वासो॒ अन॑यन्न॒भि प्रि॒यम् ||{10.53.7}, {10.4.11.7}, {8.1.14.2}
543 अश्म᳚न्वती रीयते॒ सं र॑भध्व॒मुत्ति॑ष्ठत॒ प्र त॑रता सखायः |

अत्रा᳚ जहाम॒ ये अस॒न्नशे᳚वाः शि॒वान्व॒यमुत्त॑रेमा॒भि वाजा॑न् ||{10.53.8}, {10.4.11.8}, {8.1.14.3}
544 त्वष्टा᳚ मा॒या वे᳚द॒पसा᳚म॒पस्त॑मो॒ बिभ्र॒त्पात्रा᳚ देव॒पाना᳚नि॒ शंत॑मा |

शिशी᳚ते नू॒नं प॑र॒शुं स्वा᳚य॒सं येन॑ वृ॒श्चादेत॑शो॒ ब्रह्म॑ण॒स्पतिः॑ ||{10.53.9}, {10.4.11.9}, {8.1.14.4}
545 स॒तो नू॒नं क॑वयः॒ सं शि॑शीत॒ वाशी᳚भि॒र्याभि॑र॒मृता᳚य॒ तक्ष॑थ |

वि॒द्वांसः॑ प॒दा गुह्या᳚नि कर्तन॒ येन॑ दे॒वासो᳚ अमृत॒त्वमा᳚न॒शुः ||{10.53.10}, {10.4.11.10}, {8.1.14.5}
546 गर्भे॒ योषा॒मद॑धुर्व॒त्समा॒सन्य॑पी॒च्ये᳚न॒ मन॑सो॒त जि॒ह्वया᳚ |

स वि॒श्वाहा᳚ सु॒मना᳚ यो॒ग्या अ॒भि सि॑षा॒सनि᳚र्वनते का॒र इज्जिति᳚म् ||{10.53.11}, {10.4.11.11}, {8.1.14.6}
[54] (१-६) षळृर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
547 तां सु ते᳚ की॒र्तिं म॑घवन्महि॒त्वा यत्त्वा᳚ भी॒ते रोद॑सी॒ अह्व॑येताम् |

प्रावो᳚ दे॒वाँ आति॑रो॒ दास॒मोजः॑ प्र॒जायै᳚ त्वस्यै॒ यदशि॑क्ष इन्द्र ||{10.54.1}, {10.4.12.1}, {8.1.15.1}
548 यदच॑रस्त॒न्वा᳚ वावृधा॒नो बला᳚नीन्द्र प्रब्रुवा॒णो जने᳚षु |

मा॒येत्सा ते॒ यानि॑ यु॒द्धान्या॒हुर्नाद्य शत्रुं᳚ न॒नु पु॒रा वि॑वित्से ||{10.54.2}, {10.4.12.2}, {8.1.15.2}
549 क उ॒ नु ते᳚ महि॒मनः॑ समस्या॒स्मत्पूर्व॒ ऋष॒योऽन्त॑मापुः |

यन्मा॒तरं᳚ च पि॒तरं᳚ च सा॒कमज॑नयथास्त॒न्व१॑(अ॒)ः स्वायाः᳚ ||{10.54.3}, {10.4.12.3}, {8.1.15.3}
550 च॒त्वारि॑ ते असु॒र्या᳚णि॒ नामादा᳚भ्यानि महि॒षस्य॑ सन्ति |

त्वम॒ङ्ग तानि॒ विश्वा᳚नि वित्से॒ येभिः॒ कर्मा᳚णि मघवञ्च॒कर्थ॑ ||{10.54.4}, {10.4.12.4}, {8.1.15.4}
551 त्वं विश्वा᳚ दधिषे॒ केव॑लानि॒ यान्या॒विर्या च॒ गुहा॒ वसू᳚नि |

काम॒मिन्मे᳚ मघव॒न्मा वि ता᳚री॒स्त्वमा᳚ज्ञा॒ता त्वमि᳚न्द्रासि दा॒ता ||{10.54.5}, {10.4.12.5}, {8.1.15.5}
552 यो अद॑धा॒ज्ज्योति॑षि॒ ज्योति॑र॒न्तर्यो असृ॑ज॒न्मधु॑ना॒ सं मधू᳚नि |

अध॑ प्रि॒यं शू॒षमिन्द्रा᳚य॒ मन्म॑ ब्रह्म॒कृतो᳚ बृ॒हदु॑क्थादवाचि ||{10.54.6}, {10.4.12.6}, {8.1.15.6}
[55] (१-८) अष्टर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थ ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
553 दू॒रे तन्नाम॒ गुह्यं᳚ परा॒चैर्यत्त्वा᳚ भी॒ते अह्व॑येतां वयो॒धै |

उद॑स्तभ्नाः पृथि॒वीं द्याम॒भीके॒ भ्रातुः॑ पु॒त्रान्म॑घवन्तित्विषा॒णः ||{10.55.1}, {10.4.13.1}, {8.1.16.1}
554 म॒हत्तन्नाम॒ गुह्यं᳚ पुरु॒स्पृग्येन॑ भू॒तं ज॒नयो॒ येन॒ भव्य᳚म् |

प्र॒त्नं जा॒तं ज्योति॒र्यद॑स्य प्रि॒यं प्रि॒याः सम॑विशन्त॒ पञ्च॑ ||{10.55.2}, {10.4.13.2}, {8.1.16.2}
555 आ रोद॑सी अपृणा॒दोत मध्यं॒ पञ्च॑ दे॒वाँ ऋ॑तु॒शः स॒प्तस॑प्त |

चतु॑स्त्रिंशता पुरु॒धा वि च॑ष्टे॒ सरू᳚पेण॒ ज्योति॑षा॒ विव्र॑तेन ||{10.55.3}, {10.4.13.3}, {8.1.16.3}
556 यदु॑ष॒ औच्छः॑ प्रथ॒मा वि॒भाना॒मज॑नयो॒ येन॑ पु॒ष्टस्य॑ पु॒ष्टम् |

यत्ते᳚ जामि॒त्वमव॑रं॒ पर॑स्या म॒हन्म॑ह॒त्या अ॑सुर॒त्वमेक᳚म् ||{10.55.4}, {10.4.13.4}, {8.1.16.4}
557 वि॒धुं द॑द्रा॒णं सम॑ने बहू॒नां युवा᳚नं॒ सन्तं᳚ पलि॒तो ज॑गार |

दे॒वस्य॑ पश्य॒ काव्यं᳚ महि॒त्वाद्या म॒मार॒ स ह्यः समा᳚न ||{10.55.5}, {10.4.13.5}, {8.1.16.5}
558 शाक्म॑ना शा॒को अ॑रु॒णः सु॑प॒र्ण आ यो म॒हः शूरः॑ स॒नादनी᳚ळः |

यच्चि॒केत॑ स॒त्यमित्तन्न मोघं॒ वसु॑ स्पा॒र्हमु॒त जेतो॒त दाता᳚ ||{10.55.6}, {10.4.13.6}, {8.1.17.1}
559 ऐभि॑र्ददे॒ वृष्ण्या॒ पौंस्या᳚नि॒ येभि॒रौक्ष॑द्वृत्र॒हत्या᳚य व॒ज्री |

ये कर्म॑णः क्रि॒यमा᳚णस्य म॒ह्न ऋ॑तेक॒र्ममु॒दजा᳚यन्त दे॒वाः ||{10.55.7}, {10.4.13.7}, {8.1.17.2}
560 यु॒जा कर्मा᳚णि ज॒नय᳚न्वि॒श्वौजा᳚ अशस्ति॒हा वि॒श्वम॑नास्तुरा॒षाट् |

पी॒त्वी सोम॑स्य दि॒व आ वृ॑धा॒नः शूरो॒ निर्यु॒धाध॑म॒द्दस्यू॑न् ||{10.55.8}, {10.4.13.8}, {8.1.17.3}
[56] (१-७) सप्तर्चस्य सूक्तस्य वामदेव्यो बृहदुक्थ ऋषिः | विश्वे देवा देवताः | (१-३, ७) प्रथमादितृचस्य सप्तम्या ऋचश्च त्रिष्टुप्, (४-६) चतुर्थ्यादितृचस्य च जगती छन्दसी ||
561 इ॒दं त॒ एकं᳚ प॒र ऊ᳚ त॒ एकं᳚ तृ॒तीये᳚न॒ ज्योति॑षा॒ सं वि॑शस्व |

सं॒वेश॑ने त॒न्व१॑(अ॒)श्चारु॑रेधि प्रि॒यो दे॒वानां᳚ पर॒मे ज॒नित्रे᳚ ||{10.56.1}, {10.4.14.1}, {8.1.18.1}
562 त॒नूष्टे᳚ वाजिन्त॒न्व१॑(अ॒) अंनय᳚न्ती वा॒मम॒स्मभ्यं॒ धातु॒ शर्म॒ तुभ्य᳚म् |

अह्रु॑तो म॒हो ध॒रुणा᳚य दे॒वान्दि॒वी᳚व॒ ज्योतिः॒ स्वमा मि॑मीयाः ||{10.56.2}, {10.4.14.2}, {8.1.18.2}
563 वा॒ज्य॑सि॒ वाजि॑नेना सुवे॒नीः सु॑वि॒तः स्तोमं᳚ सुवि॒तो दिवं᳚ गाः |

सु॒वि॒तो धर्म॑ प्रथ॒मानु॑ स॒त्या सु॑वि॒तो दे॒वान्सु॑वि॒तोऽनु॒ पत्म॑ ||{10.56.3}, {10.4.14.3}, {8.1.18.3}
564 म॒हि॒म्न ए᳚षां पि॒तर॑श्च॒नेशि॑रे दे॒वा दे॒वेष्व॑दधु॒रपि॒ क्रतु᳚म् |

सम॑विव्यचुरु॒त यान्यत्वि॑षु॒रैषां᳚ त॒नूषु॒ नि वि॑विशुः॒ पुनः॑ ||{10.56.4}, {10.4.14.4}, {8.1.18.4}
565 सहो᳚भि॒र्विश्वं॒ परि॑ चक्रमू॒ रजः॒ पूर्वा॒ धामा॒न्यमि॑ता॒ मिमा᳚नाः |

त॒नूषु॒ विश्वा॒ भुव॑ना॒ नि ये᳚मिरे॒ प्रासा᳚रयन्त पुरु॒ध प्र॒जा अनु॑ ||{10.56.5}, {10.4.14.5}, {8.1.18.5}
566 द्विधा᳚ सू॒नवोऽसु॑रं स्व॒र्विद॒मास्था᳚पयन्त तृ॒तीये᳚न॒ कर्म॑णा |

स्वां प्र॒जां पि॒तरः॒ पित्र्यं॒ सह॒ आव॑रेष्वदधु॒स्तन्तु॒मात॑तम् ||{10.56.6}, {10.4.14.6}, {8.1.18.6}
567 ना॒वा न क्षोदः॑ प्र॒दिशः॑ पृथि॒व्याः स्व॒स्तिभि॒रति॑ दु॒र्गाणि॒ विश्वा᳚ |

स्वां प्र॒जां बृ॒हदु॑क्थो महि॒त्वाव॑रेष्वदधा॒दा परे᳚षु ||{10.56.7}, {10.4.14.7}, {8.1.18.7}
[57] (१-६) षळृर्चस्य सूक्तस्य बन्धुः श्रुतबन्धुर्विपबन्धुर्गोपायना (ऋषयः) विश्वे देवा देवताः | गायत्री छन्दः ||
568 मा प्र गा᳚म प॒थो व॒यं मा य॒ज्ञादि᳚न्द्र सो॒मिनः॑ |

मान्तः स्थु᳚र्नो॒ अरा᳚तयः ||{10.57.1}, {10.4.15.1}, {8.1.19.1}
569 यो य॒ज्ञस्य॑ प्र॒साध॑न॒स्तन्तु॑र्दे॒वेष्वात॑तः |

तमाहु॑तं नशीमहि ||{10.57.2}, {10.4.15.2}, {8.1.19.2}
570 मनो॒ न्वा हु॑वामहे नाराशं॒सेन॒ सोमे᳚न |

पि॒तॄ॒णां च॒ मन्म॑भिः ||{10.57.3}, {10.4.15.3}, {8.1.19.3}
571 आ त॑ एतु॒ मनः॒ पुनः॒ क्रत्वे॒ दक्षा᳚य जी॒वसे᳚ |

ज्योक्च॒ सूर्यं᳚ दृ॒शे ||{10.57.4}, {10.4.15.4}, {8.1.19.4}
572 पुन᳚र्नः पितरो॒ मनो॒ ददा᳚तु॒ दैव्यो॒ जनः॑ |

जी॒वं व्रातं᳚ सचेमहि ||{10.57.5}, {10.4.15.5}, {8.1.19.5}
573 व॒यं सो᳚म व्र॒ते तव॒ मन॑स्त॒नूषु॒ बिभ्र॑तः |

प्र॒जाव᳚न्तः सचेमहि ||{10.57.6}, {10.4.15.6}, {8.1.19.6}
[58] (१-१२) द्वादशर्चस्य सूक्तस्य बन्धुः श्रुतबन्धुर्विपब्र न्धौपायना (ऋषयः) आवर्तमानं मनो देवता | अनुष्टुप्, छन्दः ||
574 यत्ते᳚ य॒मं वै᳚वस्व॒तं मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.1}, {10.4.16.1}, {8.1.20.1}
575 यत्ते॒ दिवं॒ यत्पृ॑थि॒वीं मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.2}, {10.4.16.2}, {8.1.20.2}
576 यत्ते॒ भूमिं॒ चतु॑र्भृष्टिं॒ मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.3}, {10.4.16.3}, {8.1.20.3}
577 यत्ते॒ चत॑स्रः प्र॒दिशो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.4}, {10.4.16.4}, {8.1.20.4}
578 यत्ते᳚ समु॒द्रम᳚र्ण॒वं मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.5}, {10.4.16.5}, {8.1.20.5}
579 यत्ते॒ मरी᳚चीः प्र॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.6}, {10.4.16.6}, {8.1.20.6}
580 यत्ते᳚ अ॒पो यदोष॑धी॒र्मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.7}, {10.4.16.7}, {8.1.21.1}
581 यत्ते॒ सूर्यं॒ यदु॒षसं॒ मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.8}, {10.4.16.8}, {8.1.21.2}
582 यत्ते॒ पर्व॑तान्बृह॒तो मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.9}, {10.4.16.9}, {8.1.21.3}
583 यत्ते॒ विश्व॑मि॒दं जग॒न्मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.10}, {10.4.16.10}, {8.1.21.4}
584 यत्ते॒ पराः᳚ परा॒वतो॒ मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.11}, {10.4.16.11}, {8.1.21.5}
585 यत्ते᳚ भू॒तं च॒ भव्यं᳚ च॒ मनो᳚ ज॒गाम॑ दूर॒कम् |

तत्त॒ आ व॑र्तयामसी॒ह क्षया᳚य जी॒वसे᳚ ||{10.58.12}, {10.4.16.12}, {8.1.21.6}
[59] (१-१०) दशर्चस्य सूक्तस्य बन्धुः श्रुतबन्धुर्विपब्र न्धुर्गीपायना ऋषयः (१-३) प्रथमादितृचस्य नितिः, (४) चतुर्थ्या चो निव॒तिः सोमश्च, (५-६) पञ्चमीषष्ठ्योरसुनीतिः, (७) सप्तम्याः पृथिवीधुरन्तरिक्षसोमपूषपथ्यास्वस्तयः, (८-९, १०) अष्टमीनवम्योर्दशम्या उत्तरार्धस्य च द्यावापृथिव्यौ, (१०) दशम्याः पूर्वार्धस्य चेन्द्रो देवताः | (१-७) प्रथमादिसप्तर्चाम् त्रिष्टुप, (८) अष्टम्याः प‌ङ्क्ति, (९) नवम्या महाप‌ङ्क्तिः, (१०) दशम्याश्च पतयुत्तरा छन्दांसि ||
586 प्र ता॒र्यायुः॑ प्रत॒रं नवी᳚यः॒ स्थाता᳚रेव॒ क्रतु॑मता॒ रथ॑स्य |

अध॒ च्यवा᳚न॒ उत्त॑वी॒त्यर्थं᳚ परात॒रं सु निरृ॑तिर्जिहीताम् ||{10.59.1}, {10.4.17.1}, {8.1.22.1}
587 साम॒न्नु रा॒ये नि॑धि॒मन्न्वन्नं॒ करा᳚महे॒ सु पु॑रु॒ध श्रवां᳚सि |

ता नो॒ विश्वा᳚नि जरि॒ता म॑मत्तु परात॒रं सु निरृ॑तिर्जिहीताम् ||{10.59.2}, {10.4.17.2}, {8.1.22.2}
588 अ॒भी ष्व१॑(अ॒)'र्यः पौंस्यै᳚र्भवेम॒ द्यौर्न भूमिं᳚ गि॒रयो॒ नाज्रा॑न् |

ता नो॒ विश्वा᳚नि जरि॒ता चि॑केत परात॒रं सु निरृ॑तिर्जिहीताम् ||{10.59.3}, {10.4.17.3}, {8.1.22.3}
589 मो षु णः॑ सोम मृ॒त्यवे॒ परा᳚ दाः॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |

द्युभि॑र्हि॒तो ज॑रि॒मा सू नो᳚ अस्तु परात॒रं सु निरृ॑तिर्जिहीताम् ||{10.59.4}, {10.4.17.4}, {8.1.22.4}
590 असु॑नीते॒ मनो᳚ अ॒स्मासु॑ धारय जी॒वात॑वे॒ सु प्र ति॑रा न॒ आयुः॑ |

रा॒र॒न्धि नः॒ सूर्य॑स्य सं॒दृशि॑ घृ॒तेन॒ त्वं त॒न्वं᳚ वर्धयस्व ||{10.59.5}, {10.4.17.5}, {8.1.22.5}
591 असु॑नीते॒ पुन॑र॒स्मासु॒ चक्षुः॒ पुनः॑ प्रा॒णमि॒ह नो᳚ धेहि॒ भोग᳚म् |

ज्योक्प॑श्येम॒ सूर्य॑मु॒च्चर᳚न्त॒मनु॑मते मृ॒ळया᳚ नः स्व॒स्ति ||{10.59.6}, {10.4.17.6}, {8.1.23.1}
592 पुन᳚र्नो॒ असुं᳚ पृथि॒वी द॑दातु॒ पुन॒र्द्यौर्दे॒वी पुन॑र॒न्तरि॑क्षम् |

पुन᳚र्नः॒ सोम॑स्त॒न्वं᳚ ददातु॒ पुनः॑ पू॒षा प॒थ्यां॒३॒॑ या स्व॒स्तिः ||{10.59.7}, {10.4.17.7}, {8.1.23.2}
593 शं रोद॑सी सु॒बन्ध॑वे य॒ह्वी ऋ॒तस्य॑ मा॒तरा᳚ |

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{10.59.8}, {10.4.17.8}, {8.1.23.3}
594 अव॑ द्व॒के अव॑ त्रि॒का दि॒वश्च॑रन्ति भेष॒जा |

क्ष॒मा च॑रि॒ष्ण्वे᳚क॒कं भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{10.59.9}, {10.4.17.9}, {8.1.23.4}
595 समि᳚न्द्रेरय॒ गाम॑न॒ड्वाहं॒ य आव॑हदुशी॒नरा᳚ण्या॒ अनः॑ |

भर॑ता॒मप॒ यद्रपो॒ द्यौः पृ॑थिवि क्ष॒मा रपो॒ मो षु ते॒ किं च॒नाम॑मत् ||{10.59.10}, {10.4.17.10}, {8.1.23.5}
[60] (१-१२) द्वादशर्चस्य सूक्तस्य (१-५, ७-१२) प्रथमादिपञ्चर्चाम् सप्तम्यादितृचद्वयस्य च बन्धः श्रुतबन्धर्विपब्रन्धरौपायना (ऋषयः) (६) षष्ठ्याश्चैषां मातागस्त्यस्वसा ऋषिका (१-४, ६) प्रथमादिचतुर्‌ऋचामा षष्ठ्याश्चासमातिः, (५) पञ्चम्या इन्द्रः, (७-११) सप्तम्यादिपञ्चानां सुबन्धोर्जीवः, (१२) द्वादश्याश्च बन्ध्वादीनां हस्ता देवताः | (१-५) प्रथमादिपञ्चर्चाम् गायत्री, (६-७, १०-१२) षष्ठीसप्तम्योर्दशम्यादितृचस्य चानष्टप (८-९) अष्टमीनवम्योश्च प‌ङ्क्तिश्छन्दांसि ||
596 आ जनं᳚ त्वे॒षसं᳚दृशं॒ माही᳚नाना॒मुप॑स्तुतम् |

अग᳚न्म॒ बिभ्र॑तो॒ नमः॑ ||{10.60.1}, {10.4.18.1}, {8.1.24.1}
597 अस॑मातिं नि॒तोश॑नं त्वे॒षं नि॑य॒यिनं॒ रथ᳚म् |

भ॒जेर॑थस्य॒ सत्प॑तिम् ||{10.60.2}, {10.4.18.2}, {8.1.24.2}
598 यो जना᳚न्महि॒षाँ इ॑वातित॒स्थौ पवी᳚रवान् |

उ॒ताप॑वीरवान्यु॒धा ||{10.60.3}, {10.4.18.3}, {8.1.24.3}
599 यस्ये᳚क्ष्वा॒कुरुप᳚ व्र॒ते रे॒वान्म॑रा॒य्येध॑ते |

दि॒वी᳚व॒ पञ्च॑ कृ॒ष्टयः॑ ||{10.60.4}, {10.4.18.4}, {8.1.24.4}
600 इन्द्र॑ क्ष॒त्रास॑मातिषु॒ रथ॑प्रोष्ठेषु धारय |

दि॒वी᳚व॒ सूर्यं᳚ दृ॒शे ||{10.60.5}, {10.4.18.5}, {8.1.24.5}
601 अ॒गस्त्य॑स्य॒ नद्भ्यः॒ सप्ती᳚ युनक्षि॒ रोहि॑ता |

प॒णीन्न्य॑क्रमीर॒भि विश्वा᳚न्राजन्नरा॒धसः॑ ||{10.60.6}, {10.4.18.6}, {8.1.24.6}
602 अ॒यं मा॒तायं पि॒तायं जी॒वातु॒राग॑मत् |

इ॒दं तव॑ प्र॒सर्प॑णं॒ सुब᳚न्ध॒वेहि॒ निरि॑हि ||{10.60.7}, {10.4.18.7}, {8.1.25.1}
603 यथा᳚ यु॒गं व॑र॒त्रया॒ नह्य᳚न्ति ध॒रुणा᳚य॒ कम् |

ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚ अरि॒ष्टता᳚तये ||{10.60.8}, {10.4.18.8}, {8.1.25.2}
604 यथे॒यं पृ॑थि॒वी म॒ही दा॒धारे॒मान्वन॒स्पती॑न् |

ए॒वा दा᳚धार ते॒ मनो᳚ जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚ अरि॒ष्टता᳚तये ||{10.60.9}, {10.4.18.9}, {8.1.25.3}
605 य॒माद॒हं वै᳚वस्व॒तात्सु॒बन्धो॒र्मन॒ आभ॑रम् |

जी॒वात॑वे॒ न मृ॒त्यवेऽथो᳚ अरि॒ष्टता᳚तये ||{10.60.10}, {10.4.18.10}, {8.1.25.4}
606 न्य१॑(अ॒)ग्वातोऽव॑ वाति॒ न्य॑क्तपति॒ सूर्यः॑ |

नी॒चीन॑म॒घ्न्या दु॑हे॒ न्य॑ग्भवतु ते॒ रपः॑ ||{10.60.11}, {10.4.18.11}, {8.1.25.5}
607 अ॒यं मे॒ हस्तो॒ भग॑वान॒यं मे॒ भग॑वत्तरः |

अ॒यं मे᳚ वि॒श्वभे᳚षजो॒ऽयं शि॒वाभि॑मर्शनः ||{10.60.12}, {10.4.18.12}, {8.1.25.6}
[61] (१-२७) सप्तविंशत्यृचस्य सूक्तस्य मानवो नाभानेदिष्ठ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
608 इ॒दमि॒त्था रौद्रं᳚ गू॒र्तव॑चा॒ ब्रह्म॒ क्रत्वा॒ शच्या᳚म॒न्तरा॒जौ |

क्रा॒णा यद॑स्य पि॒तरा᳚ मंहने॒ष्ठाः पर्ष॑त्प॒क्थे अह॒न्ना स॒प्त होतॄ॑न् ||{10.61.1}, {10.5.1.1}, {8.1.26.1}
609 स इद्दा॒नाय॒ दभ्या᳚य व॒न्वञ्च्यवा᳚नः॒ सूदै᳚रमिमीत॒ वेदि᳚म् |

तूर्व॑याणो गू॒र्तव॑चस्तमः॒ क्षोदो॒ न रेत॑ इ॒तऊ᳚ति सिञ्चत् ||{10.61.2}, {10.5.1.2}, {8.1.26.2}
610 मनो॒ न येषु॒ हव॑नेषु ति॒ग्मं विपः॒ शच्या᳚ वनु॒थो द्रव᳚न्ता |

आ यः शर्या᳚भिस्तुविनृ॒म्णो अ॒स्याश्री᳚णीता॒दिशं॒ गभ॑स्तौ ||{10.61.3}, {10.5.1.3}, {8.1.26.3}
611 कृ॒ष्णा यद्गोष्व॑रु॒णीषु॒ सीद॑द्दि॒वो नपा᳚ताश्विना हुवे वाम् |

वी॒तं मे᳚ य॒ज्ञमा ग॑तं मे॒ अन्नं᳚ वव॒न्वांसा॒ नेष॒मस्मृ॑तध्रू ||{10.61.4}, {10.5.1.4}, {8.1.26.4}
612 प्रथि॑ष्ट॒ यस्य॑ वी॒रक᳚र्ममि॒ष्णदनु॑ष्ठितं॒ नु नर्यो॒ अपौ᳚हत् |

पुन॒स्तदा वृ॑हति॒ यत्क॒नाया᳚ दुहि॒तुरा अनु॑भृतमन॒र्वा ||{10.61.5}, {10.5.1.5}, {8.1.26.5}
613 म॒ध्या यत्कर्त्व॒मभ॑वद॒भीके॒ कामं᳚ कृण्वा॒ने पि॒तरि॑ युव॒त्याम् |

म॒ना॒नग्रेतो᳚ जहतुर्वि॒यन्ता॒ सानौ॒ निषि॑क्तं सुकृ॒तस्य॒ योनौ᳚ ||{10.61.6}, {10.5.1.6}, {8.1.27.1}
614 पि॒ता यत्स्वां दु॑हि॒तर॑मधि॒ष्कन्क्ष्म॒या रेतः॑ संजग्मा॒नो नि षि᳚ञ्चत् |

स्वा॒ध्यो᳚ऽजनय॒न्ब्रह्म॑ दे॒वा वास्तो॒ष्पतिं᳚ व्रत॒पां निर॑तक्षन् ||{10.61.7}, {10.5.1.7}, {8.1.27.2}
615 स ईं॒ वृषा॒ न फेन॑मस्यदा॒जौ स्मदा परै॒दप॑ द॒भ्रचे᳚ताः |

सर॑त्प॒दा न दक्षि॑णा परा॒वृङ्न ता नु मे᳚ पृश॒न्यो᳚ जगृभ्रे ||{10.61.8}, {10.5.1.8}, {8.1.27.3}
616 म॒क्षू न वह्निः॑ प्र॒जाया᳚ उप॒ब्दिर॒ग्निं न न॒ग्न उप॑ सीद॒दूधः॑ |

सनि॑ते॒ध्मं सनि॑तो॒त वाजं॒ स ध॒र्ता ज॑ज्ञे॒ सह॑सा यवी॒युत् ||{10.61.9}, {10.5.1.9}, {8.1.27.4}
617 म॒क्षू क॒नायाः᳚ स॒ख्यं नव॑ग्वा ऋ॒तं वद᳚न्त ऋ॒तयु॑क्तिमग्मन् |

द्वि॒बर्ह॑सो॒ य उप॑ गो॒पमागु॑रदक्षि॒णासो॒ अच्यु॑ता दुदुक्षन् ||{10.61.10}, {10.5.1.10}, {8.1.27.5}
618 म॒क्षू क॒नायाः᳚ स॒ख्यं नवी᳚यो॒ राधो॒ न रेत॑ ऋ॒तमित्तु॑रण्यन् |

शुचि॒ यत्ते॒ रेक्ण॒ आय॑जन्त सब॒र्दुघा᳚याः॒ पय॑ उ॒स्रिया᳚याः ||{10.61.11}, {10.5.1.11}, {8.1.28.1}
619 प॒श्वा यत्प॒श्चा वियु॑ता बु॒धन्तेति॑ ब्रवीति व॒क्तरी॒ ररा᳚णः |

वसो᳚र्वसु॒त्वा का॒रवो᳚ऽने॒हा विश्वं᳚ विवेष्टि॒ द्रवि॑ण॒मुप॒ क्षु ||{10.61.12}, {10.5.1.12}, {8.1.28.2}
620 तदिन्न्व॑स्य परि॒षद्वा᳚नो अग्मन्पु॒रू सद᳚न्तो नार्ष॒दं बि॑भित्सन् |

वि शुष्ण॑स्य॒ संग्र॑थितमन॒र्वा वि॒दत्पु॑रुप्रजा॒तस्य॒ गुहा॒ यत् ||{10.61.13}, {10.5.1.13}, {8.1.28.3}
621 भर्गो᳚ ह॒ नामो॒त यस्य॑ दे॒वाः स्व१॑(अ॒)'र्ण ये त्रि॑षध॒स्थे नि॑षे॒दुः |

अ॒ग्निर्ह॒ नामो॒त जा॒तवे᳚दाः श्रु॒धी नो᳚ होतरृ॒तस्य॒ होता॒ध्रुक् ||{10.61.14}, {10.5.1.14}, {8.1.28.4}
622 उ॒त त्या मे॒ रौद्रा᳚वर्चि॒मन्ता॒ नास॑त्याविन्द्र गू॒र्तये॒ यज॑ध्यै |

म॒नु॒ष्वद्वृ॒क्तब॑र्हिषे॒ ररा᳚णा म॒न्दू हि॒तप्र॑यसा वि॒क्षु यज्यू᳚ ||{10.61.15}, {10.5.1.15}, {8.1.28.5}
623 अ॒यं स्तु॒तो राजा᳚ वन्दि वे॒धा अ॒पश्च॒ विप्र॑स्तरति॒ स्वसे᳚तुः |

स क॒क्षीव᳚न्तं रेजय॒त्सो अ॒ग्निं ने॒मिं न च॒क्रमर्व॑तो रघु॒द्रु ||{10.61.16}, {10.5.1.16}, {8.1.29.1}
624 स द्वि॒बन्धु᳚र्वैतर॒णो यष्टा᳚ सब॒र्धुं धे॒नुम॒स्वं᳚ दु॒हध्यै᳚ |

सं यन्मि॒त्रावरु॑णा वृ॒ञ्ज उ॒क्थैर्ज्येष्ठे᳚भिरर्य॒मणं॒ वरू᳚थैः ||{10.61.17}, {10.5.1.17}, {8.1.29.2}
625 तद्ब᳚न्धुः सू॒रिर्दि॒वि ते᳚ धियं॒धा नाभा॒नेदि॑ष्ठो रपति॒ प्र वेन॑न् |

सा नो॒ नाभिः॑ पर॒मास्य वा᳚ घा॒हं तत्प॒श्चा क॑ति॒थश्चि॑दास ||{10.61.18}, {10.5.1.18}, {8.1.29.3}
626 इ॒यं मे॒ नाभि॑रि॒ह मे᳚ स॒धस्थ॑मि॒मे मे᳚ दे॒वा अ॒यम॑स्मि॒ सर्वः॑ |

द्वि॒जा अह॑ प्रथम॒जा ऋ॒तस्ये॒दं धे॒नुर॑दुह॒ज्जाय॑माना ||{10.61.19}, {10.5.1.19}, {8.1.29.4}
627 अधा᳚सु म॒न्द्रो अ॑र॒तिर्वि॒भावाव॑ स्यति द्विवर्त॒निर्व॑ने॒षाट् |

ऊ॒र्ध्वा यच्छ्रेणि॒र्न शिशु॒र्दन्म॒क्षू स्थि॒रं शे᳚वृ॒धं सू᳚त मा॒ता ||{10.61.20}, {10.5.1.20}, {8.1.29.5}
628 अधा॒ गाव॒ उप॑मातिं क॒नाया॒ अनु॑ श्वा॒न्तस्य॒ कस्य॑ चि॒त्परे᳚युः |

श्रु॒धि त्वं सु॑द्रविणो न॒स्त्वं या᳚ळाश्व॒घ्नस्य॑ वावृधे सू॒नृता᳚भिः ||{10.61.21}, {10.5.1.21}, {8.1.30.1}
629 अध॒ त्वमि᳚न्द्र वि॒द्ध्य१॑(अ॒)स्मान्म॒हो रा॒ये नृ॑पते॒ वज्र॑बाहुः |

रक्षा᳚ च नो म॒घोनः॑ पा॒हि सू॒रीन॑ने॒हस॑स्ते हरिवो अ॒भिष्टौ᳚ ||{10.61.22}, {10.5.1.22}, {8.1.30.2}
630 अध॒ यद्रा᳚जाना॒ गवि॑ष्टौ॒ सर॑त्सर॒ण्युः का॒रवे᳚ जर॒ण्युः |

विप्रः॒ प्रेष्ठः॒ स ह्ये᳚षां ब॒भूव॒ परा᳚ च॒ वक्ष॑दु॒त प॑र्षदेनान् ||{10.61.23}, {10.5.1.23}, {8.1.30.3}
631 अधा॒ न्व॑स्य॒ जेन्य॑स्य पु॒ष्टौ वृथा॒ रेभ᳚न्त ईमहे॒ तदू॒ नु |

स॒र॒ण्युर॑स्य सू॒नुरश्वो॒ विप्र॑श्चासि॒ श्रव॑सश्च सा॒तौ ||{10.61.24}, {10.5.1.24}, {8.1.30.4}
632 यु॒वोर्यदि॑ स॒ख्याया॒स्मे शर्धा᳚य॒ स्तोमं᳚ जुजु॒षे नम॑स्वान् |

वि॒श्वत्र॒ यस्मि॒न्ना गिरः॑ समी॒चीः पू॒र्वीव॑ गा॒तुर्दाश॑त्सू॒नृता᳚यै ||{10.61.25}, {10.5.1.25}, {8.1.30.5}
633 स गृ॑णा॒नो अ॒द्भिर्दे॒ववा॒निति॑ सु॒बन्धु॒र्नम॑सा सू॒क्तैः |

वर्ध॑दु॒क्थैर्वचो᳚भि॒रा हि नू॒नं व्यध्वै᳚ति॒ पय॑स उ॒स्रिया᳚याः ||{10.61.26}, {10.5.1.26}, {8.1.30.6}
634 त ऊ॒ षु णो᳚ म॒हो य॑जत्रा भू॒त दे᳚वास ऊ॒तये᳚ स॒जोषाः᳚ |

ये वाजाँ॒ अन॑यता वि॒यन्तो॒ ये स्था नि॑चे॒तारो॒ अमू᳚राः ||{10.61.27}, {10.5.1.27}, {8.1.30.7}
[62] (१-११) एकादशर्चस्य सूक्तस्य मानवो नाभानेदिष्ठ ऋषिः | (१-६) प्रथमादिषण्णां विश्वे देवा अङ्गिरसो वा, (७) सप्तम्या विश्वे देवाः, (८-११) अष्टम्यादिचतसृणाञ्च सावर्णदे निस्तुतिदेवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती, (५, ८, ९) पञ्चम्यष्टमीनवमीनामनुष्टुप्, (६-७) षष्ठीसप्तम्योः प्रगाथः (षष्ठ्या बृहती, सप्तम्याः सतोबृहती), (१०) दशम्या गायत्री, (११) एकादश्याश्च त्रिष्टुप् छन्दांसि ||
635 ये य॒ज्ञेन॒ दक्षि॑णया॒ सम॑क्ता॒ इन्द्र॑स्य स॒ख्यम॑मृत॒त्वमा᳚न॒श |

तेभ्यो᳚ भ॒द्रम᳚ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{10.62.1}, {10.5.2.1}, {8.2.1.1}
636 य उ॒दाज᳚न्पि॒तरो᳚ गो॒मयं॒ वस्वृ॒तेनाभि᳚न्दन्परिवत्स॒रे व॒लम् |

दी॒र्घा॒यु॒त्वम᳚ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{10.62.2}, {10.5.2.2}, {8.2.1.2}
637 य ऋ॒तेन॒ सूर्य॒मारो᳚हयन्दि॒व्यप्र॑थयन्पृथि॒वीं मा॒तरं॒ वि |

सु॒प्र॒जा॒स्त्वम᳚ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{10.62.3}, {10.5.2.3}, {8.2.1.3}
638 अ॒यं नाभा᳚ वदति व॒ल्गु वो᳚ गृ॒हे देव॑पुत्रा ऋषय॒स्तच्छृ॑णोतन |

सु॒ब्र॒ह्म॒ण्यम᳚ङ्गिरसो वो अस्तु॒ प्रति॑ गृभ्णीत मान॒वं सु॑मेधसः ||{10.62.4}, {10.5.2.4}, {8.2.1.4}
639 विरू᳚पास॒ इदृष॑य॒स्त इद्ग᳚म्भी॒रवे᳚पसः |

ते अङ्गि॑रसः सू॒नव॒स्ते अ॒ग्नेः परि॑ जज्ञिरे ||{10.62.5}, {10.5.2.5}, {8.2.1.5}
640 ये अ॒ग्नेः परि॑ जज्ञि॒रे विरू᳚पासो दि॒वस्परि॑ |

नव॑ग्वो॒ नु दश॑ग्वो॒ अङ्गि॑रस्तमो॒ सचा᳚ दे॒वेषु॑ मंहते ||{10.62.6}, {10.5.2.6}, {8.2.2.1}
641 इन्द्रे᳚ण यु॒जा निः सृ॑जन्त वा॒घतो᳚ व्र॒जं गोम᳚न्तम॒श्विन᳚म् |

स॒हस्रं᳚ मे॒ दद॑तो अष्टक॒र्ण्य१॑(अ॒)ः श्रवो᳚ दे॒वेष्व॑क्रत ||{10.62.7}, {10.5.2.7}, {8.2.2.2}
642 प्र नू॒नं जा᳚यताम॒यं मनु॒स्तोक्मे᳚व रोहतु |

यः स॒हस्रं᳚ श॒ताश्वं᳚ स॒द्यो दा॒नाय॒ मंह॑ते ||{10.62.8}, {10.5.2.8}, {8.2.2.3}
643 न तम॑श्नोति॒ कश्च॒न दि॒व इ॑व॒ सान्वा॒रभ᳚म् |

सा॒व॒र्ण्यस्य॒ दक्षि॑णा॒ वि सिन्धु॑रिव पप्रथे ||{10.62.9}, {10.5.2.9}, {8.2.2.4}
644 उ॒त दा॒सा प॑रि॒विषे॒ स्मद्दि॑ष्टी॒ गोप॑रीणसा |

यदु॑स्तु॒र्वश्च॑ मामहे ||{10.62.10}, {10.5.2.10}, {8.2.2.5}
645 स॒ह॒स्र॒दा ग्रा᳚म॒णीर्मा रि॑ष॒न्मनुः॒ सूर्ये᳚णास्य॒ यत॑मानैतु॒ दक्षि॑णा |

साव᳚र्णेर्दे॒वाः प्र ति॑र॒न्त्वायु॒र्यस्मि॒न्नश्रा᳚न्ता॒ अस॑नाम॒ वाज᳚म् ||{10.62.11}, {10.5.2.11}, {8.2.2.6}
[63] (१-१७) सप्तदशर्चस्य सूक्तस्य प्लातो गय ऋषिः | (१-१४, १७) प्रथमादिचतुर्दश ! सप्तदश्याश्च विश्वे देवाः, (१५-१६) पञ्चदशीषोडश्योश्च पथ्यास्वस्तिदेवताः | (१-१४) प्रथमादिचतुर्दश चर्चाम् जगती, (१५) पञ्चदश्या त्रिष्टुप् जगती वा, (१६-१७) षोडशीसप्तदश्योश्च त्रिष्टुप् छन्दांसि ||
646 प॒रा॒वतो॒ ये दिधि॑षन्त॒ आप्यं॒ मनु॑प्रीतासो॒ जनि॑मा वि॒वस्व॑तः |

य॒याते॒र्ये न॑हु॒ष्य॑स्य ब॒र्हिषि॑ दे॒वा आस॑ते॒ ते अधि॑ ब्रुवन्तु नः ||{10.63.1}, {10.5.3.1}, {8.2.3.1}
647 विश्वा॒ हि वो᳚ नम॒स्या᳚नि॒ वन्द्या॒ नामा᳚नि देवा उ॒त य॒ज्ञिया᳚नि वः |

ये स्थ जा॒ता अदि॑तेर॒द्भ्यस्परि॒ ये पृ॑थि॒व्यास्ते म॑ इ॒ह श्रु॑ता॒ हव᳚म् ||{10.63.2}, {10.5.3.2}, {8.2.3.2}
648 येभ्यो᳚ मा॒ता मधु॑म॒त्पिन्व॑ते॒ पयः॑ पी॒यूषं॒ द्यौरदि॑ति॒रद्रि॑बर्हाः |

उ॒क्थशु॑ष्मान्वृषभ॒रान्स्वप्न॑स॒स्ताँ आ᳚दि॒त्याँ अनु॑ मदा स्व॒स्तये᳚ ||{10.63.3}, {10.5.3.3}, {8.2.3.3}
649 नृ॒चक्ष॑सो॒ अनि॑मिषन्तो अ॒र्हणा᳚ बृ॒हद्दे॒वासो᳚ अमृत॒त्वमा᳚नशुः |

ज्यो॒तीर॑था॒ अहि॑माया॒ अना᳚गसो दि॒वो व॒र्ष्माणं᳚ वसते स्व॒स्तये᳚ ||{10.63.4}, {10.5.3.4}, {8.2.3.4}
650 स॒म्राजो॒ ये सु॒वृधो᳚ य॒ज्ञमा᳚य॒युरप॑रिह्वृता दधि॒रे दि॒वि क्षय᳚म् |

ताँ आ वि॑वास॒ नम॑सा सुवृ॒क्तिभि᳚र्म॒हो आ᳚दि॒त्याँ अदि॑तिं स्व॒स्तये᳚ ||{10.63.5}, {10.5.3.5}, {8.2.3.5}
651 को वः॒ स्तोमं᳚ राधति॒ यं जुजो᳚षथ॒ विश्वे᳚ देवासो मनुषो॒ यति॒ ष्ठन॑ |

को वो᳚ऽध्व॒रं तु॑विजाता॒ अरं᳚ कर॒द्यो नः॒ पर्ष॒दत्यंहः॑ स्व॒स्तये᳚ ||{10.63.6}, {10.5.3.6}, {8.2.4.1}
652 येभ्यो॒ होत्रां᳚ प्रथ॒मामा᳚ये॒जे मनुः॒ समि॑द्धाग्नि॒र्मन॑सा स॒प्त होतृ॑भिः |

त आ᳚दित्या॒ अभ॑यं॒ शर्म॑ यच्छत सु॒गा नः॑ कर्त सु॒पथा᳚ स्व॒स्तये᳚ ||{10.63.7}, {10.5.3.7}, {8.2.4.2}
653 य ईशि॑रे॒ भुव॑नस्य॒ प्रचे᳚तसो॒ विश्व॑स्य स्था॒तुर्जग॑तश्च॒ मन्त॑वः |

ते नः॑ कृ॒तादकृ॑ता॒देन॑स॒स्पर्य॒द्या दे᳚वासः पिपृता स्व॒स्तये᳚ ||{10.63.8}, {10.5.3.8}, {8.2.4.3}
654 भरे॒ष्विन्द्रं᳚ सु॒हवं᳚ हवामहेंऽहो॒मुचं᳚ सु॒कृतं॒ दैव्यं॒ जन᳚म् |

अ॒ग्निं मि॒त्रं वरु॑णं सा॒तये॒ भगं॒ द्यावा᳚पृथि॒वी म॒रुतः॑ स्व॒स्तये᳚ ||{10.63.9}, {10.5.3.9}, {8.2.4.4}
655 सु॒त्रामा᳚णं पृथि॒वीं द्याम॑ने॒हसं᳚ सु॒शर्मा᳚ण॒मदि॑तिं सु॒प्रणी᳚तिम् |

दैवीं॒ नावं᳚ स्वरि॒त्रामना᳚गस॒मस्र॑वन्ती॒मा रु॑हेमा स्व॒स्तये᳚ ||{10.63.10}, {10.5.3.10}, {8.2.4.5}
656 विश्वे᳚ यजत्रा॒ अधि॑ वोचतो॒तये॒ त्राय॑ध्वं नो दु॒रेवा᳚या अभि॒ह्रुतः॑ |

स॒त्यया᳚ वो दे॒वहू᳚त्या हुवेम शृण्व॒तो दे᳚वा॒ अव॑से स्व॒स्तये᳚ ||{10.63.11}, {10.5.3.11}, {8.2.5.1}
657 अपामी᳚वा॒मप॒ विश्वा॒मना᳚हुति॒मपारा᳚तिं दुर्वि॒दत्रा᳚मघाय॒तः |

आ॒रे दे᳚वा॒ द्वेषो᳚ अ॒स्मद्यु॑योतनो॒रु णः॒ शर्म॑ यच्छता स्व॒स्तये᳚ ||{10.63.12}, {10.5.3.12}, {8.2.5.2}
658 अरि॑ष्टः॒ स मर्तो॒ विश्व॑ एधते॒ प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ |

यमा᳚दित्यासो॒ नय॑था सुनी॒तिभि॒रति॒ विश्वा᳚नि दुरि॒ता स्व॒स्तये᳚ ||{10.63.13}, {10.5.3.13}, {8.2.5.3}
659 यं दे᳚वा॒सोऽव॑थ॒ वाज॑सातौ॒ यं शूर॑साता मरुतो हि॒ते धने᳚ |

प्रा॒त॒र्यावा᳚णं॒ रथ॑मिन्द्र सान॒सिमरि॑ष्यन्त॒मा रु॑हेमा स्व॒स्तये᳚ ||{10.63.14}, {10.5.3.14}, {8.2.5.4}
660 स्व॒स्ति नः॑ प॒थ्या᳚सु॒ धन्व॑सु स्व॒स्त्य१॑(अ॒)प्सु वृ॒जने॒ स्व᳚र्वति |

स्व॒स्ति नः॑ पुत्रकृ॒थेषु॒ योनि॑षु स्व॒स्ति रा॒ये म॑रुतो दधातन ||{10.63.15}, {10.5.3.15}, {8.2.5.5}
661 स्व॒स्तिरिद्धि प्रप॑थे॒ श्रेष्ठा॒ रेक्ण॑स्वत्य॒भि या वा॒ममेति॑ |

सा नो᳚ अ॒मा सो अर॑णे॒ नि पा᳚तु स्वावे॒शा भ॑वतु दे॒वगो᳚पा ||{10.63.16}, {10.5.3.16}, {8.2.5.6}
662 ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी |

ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ||{10.63.17}, {10.5.3.17}, {8.2.5.7}
[64] (१-१७) सप्तदशर्चस्य सूक्तस्य प्लातो गय ऋषिः | विश्वे देवा देवताः | (१-११, १३-१५) प्रथमायेकादश! त्रयोदश्यादितृचस्य च जगती, (१२, १६१७) द्वादशीषोडशीसप्तदशीनाञ्च त्रिष्टुप् छन्दसी ||
663 क॒था दे॒वानां᳚ कत॒मस्य॒ याम॑नि सु॒मन्तु॒ नाम॑ शृण्व॒तां म॑नामहे |

को मृ॑ळाति कत॒मो नो॒ मय॑स्करत्कत॒म ऊ॒ती अ॒भ्या व॑वर्तति ||{10.64.1}, {10.5.4.1}, {8.2.6.1}
664 क्र॒तू॒यन्ति॒ क्रत॑वो हृ॒त्सु धी॒तयो॒ वेन᳚न्ति वे॒नाः प॒तय॒न्त्या दिशः॑ |

न म॑र्डि॒ता वि॑द्यते अ॒न्य ए᳚भ्यो दे॒वेषु॑ मे॒ अधि॒ कामा᳚ अयंसत ||{10.64.2}, {10.5.4.2}, {8.2.6.2}
665 नरा᳚ वा॒ शंसं᳚ पू॒षण॒मगो᳚ह्यम॒ग्निं दे॒वेद्ध॑म॒भ्य॑र्चसे गि॒रा |

सूर्या॒मासा᳚ च॒न्द्रम॑सा य॒मं दि॒वि त्रि॒तं वात॑मु॒षस॑म॒क्तुम॒श्विना᳚ ||{10.64.3}, {10.5.4.3}, {8.2.6.3}
666 क॒था क॒विस्तु॑वी॒रवा॒न्कया᳚ गि॒रा बृह॒स्पति᳚र्वावृधते सुवृ॒क्तिभिः॑ |

अ॒ज एक॑पात्सु॒हवे᳚भि॒रृक्व॑भि॒रहिः॑ शृणोतु बु॒ध्न्यो॒३॑(ओ॒) हवी᳚मनि ||{10.64.4}, {10.5.4.4}, {8.2.6.4}
667 दक्ष॑स्य वादिते॒ जन्म॑नि व्र॒ते राजा᳚ना मि॒त्रावरु॒णा वि॑वाससि |

अतू᳚र्तपन्थाः पुरु॒रथो᳚ अर्य॒मा स॒प्तहो᳚ता॒ विषु॑रूपेषु॒ जन्म॑सु ||{10.64.5}, {10.5.4.5}, {8.2.6.5}
668 ते नो॒ अर्व᳚न्तो हवन॒श्रुतो॒ हवं॒ विश्वे᳚ शृण्वन्तु वा॒जिनो᳚ मि॒तद्र॑वः |

स॒ह॒स्र॒सा मे॒धसा᳚ताविव॒ त्मना᳚ म॒हो ये धनं᳚ समि॒थेषु॑ जभ्रि॒रे ||{10.64.6}, {10.5.4.6}, {8.2.7.1}
669 प्र वो᳚ वा॒युं र॑थ॒युजं॒ पुरं᳚धिं॒ स्तोमैः᳚ कृणुध्वं स॒ख्याय॑ पू॒षण᳚म् |

ते हि दे॒वस्य॑ सवि॒तुः सवी᳚मनि॒ क्रतुं॒ सच᳚न्ते स॒चितः॒ सचे᳚तसः ||{10.64.7}, {10.5.4.7}, {8.2.7.2}
670 त्रिः स॒प्त स॒स्रा न॒द्यो᳚ म॒हीर॒पो वन॒स्पती॒न्पर्व॑ताँ अ॒ग्निमू॒तये᳚ |

कृ॒शानु॒मस्तॄ᳚न्ति॒ष्यं᳚ स॒धस्थ॒ आ रु॒द्रं रु॒द्रेषु॑ रु॒द्रियं᳚ हवामहे ||{10.64.8}, {10.5.4.8}, {8.2.7.3}
671 सर॑स्वती स॒रयुः॒ सिन्धु॑रू॒र्मिभि᳚र्म॒हो म॒हीरव॒सा य᳚न्तु॒ वक्ष॑णीः |

दे॒वीरापो᳚ मा॒तरः॑ सूदयि॒त्न्वो᳚ घृ॒तव॒त्पयो॒ मधु॑मन्नो अर्चत ||{10.64.9}, {10.5.4.9}, {8.2.7.4}
672 उ॒त मा॒ता बृ॑हद्दि॒वा शृ॑णोतु न॒स्त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः पि॒ता वचः॑ |

ऋ॒भु॒क्षा वाजो॒ रथ॒स्पति॒र्भगो᳚ र॒ण्वः शंसः॑ शशमा॒नस्य॑ पातु नः ||{10.64.10}, {10.5.4.10}, {8.2.7.5}
673 र॒ण्वः संदृ॑ष्टौ पितु॒माँ इ॑व॒ क्षयो᳚ भ॒द्रा रु॒द्राणां᳚ म॒रुता॒मुप॑स्तुतिः |

गोभिः॑ ष्याम य॒शसो॒ जने॒ष्वा सदा᳚ देवास॒ इळ॑या सचेमहि ||{10.64.11}, {10.5.4.11}, {8.2.8.1}
674 यां मे॒ धियं॒ मरु॑त॒ इन्द्र॒ देवा॒ अद॑दात वरुण मित्र यू॒यम् |

तां पी᳚पयत॒ पय॑सेव धे॒नुं कु॒विद्गिरो॒ अधि॒ रथे॒ वहा᳚थ ||{10.64.12}, {10.5.4.12}, {8.2.8.2}
675 कु॒विद॒ङ्ग प्रति॒ यथा᳚ चिद॒स्य नः॑ सजा॒त्य॑स्य मरुतो॒ बुबो᳚धथ |

नाभा॒ यत्र॑ प्रथ॒मं सं॒नसा᳚महे॒ तत्र॑ जामि॒त्वमदि॑तिर्दधातु नः ||{10.64.13}, {10.5.4.13}, {8.2.8.3}
676 ते हि द्यावा᳚पृथि॒वी मा॒तरा᳚ म॒ही दे॒वी दे॒वाञ्जन्म॑ना य॒ज्ञिये᳚ इ॒तः |

उ॒भे बि॑भृत उ॒भयं॒ भरी᳚मभिः पु॒रू रेतां᳚सि पि॒तृभि॑श्च सिञ्चतः ||{10.64.14}, {10.5.4.14}, {8.2.8.4}
677 वि षा होत्रा॒ विश्व॑मश्नोति॒ वार्यं॒ बृह॒स्पति॑र॒रम॑तिः॒ पनी᳚यसी |

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते᳚ बृ॒हदवी᳚वशन्त म॒तिभि᳚र्मनी॒षिणः॑ ||{10.64.15}, {10.5.4.15}, {8.2.8.5}
678 ए॒वा क॒विस्तु॑वी॒रवाँ᳚ ऋत॒ज्ञा द्र॑विण॒स्युर्द्रवि॑णसश्चका॒नः |

उ॒क्थेभि॒रत्र॑ म॒तिभि॑श्च॒ विप्रोऽपी᳚पय॒द्गयो᳚ दि॒व्यानि॒ जन्म॑ ||{10.64.16}, {10.5.4.16}, {8.2.8.6}
679 ए॒वा प्ल॒तेः सू॒नुर॑वीवृधद्वो॒ विश्व॑ आदित्या अदिते मनी॒षी |

ई॒शा॒नासो॒ नरो॒ अम॑र्त्ये॒नास्ता᳚वि॒ जनो᳚ दि॒व्यो गये᳚न ||{10.64.17}, {10.5.4.17}, {8.2.8.7}
[65] (१-१५) पञ्चदशर्चस्य सूक्तस्य वासक्रो वसुकर्ण ऋषिः | विश्वे देवा देवताः | (१-१४) प्रथमादिचतुर्दश ! जगती, (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
680 अ॒ग्निरिन्द्रो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा वा॒युः पू॒षा सर॑स्वती स॒जोष॑सः |

आ॒दि॒त्या विष्णु᳚र्म॒रुतः॒ स्व॑र्बृ॒हत्सोमो᳚ रु॒द्रो अदि॑ति॒र्ब्रह्म॑ण॒स्पतिः॑ ||{10.65.1}, {10.5.5.1}, {8.2.9.1}
681 इ॒न्द्रा॒ग्नी वृ॑त्र॒हत्ये᳚षु॒ सत्प॑ती मि॒थो हि᳚न्वा॒ना त॒न्वा॒३॑(आ॒) समो᳚कसा |

अ॒न्तरि॑क्षं॒ मह्या प॑प्रु॒रोज॑सा॒ सोमो᳚ घृत॒श्रीर्म॑हि॒मान॑मी॒रय॑न् ||{10.65.2}, {10.5.5.2}, {8.2.9.2}
682 तेषां॒ हि म॒ह्ना म॑ह॒ताम॑न॒र्वणां॒ स्तोमाँ॒ इय᳚र्म्यृत॒ज्ञा ऋ॑ता॒वृधा᳚म् |

ये अ॑प्स॒वम᳚र्ण॒वं चि॒त्ररा᳚धस॒स्ते नो᳚ रासन्तां म॒हये᳚ सुमि॒त्र्याः ||{10.65.3}, {10.5.5.3}, {8.2.9.3}
683 स्व᳚र्णरम॒न्तरि॑क्षाणि रोच॒ना द्यावा॒भूमी᳚ पृथि॒वीं स्क᳚म्भु॒रोज॑सा |

पृ॒क्षा इ॑व म॒हय᳚न्तः सुरा॒तयो᳚ दे॒वाः स्त॑वन्ते॒ मनु॑षाय सू॒रयः॑ ||{10.65.4}, {10.5.5.4}, {8.2.9.4}
684 मि॒त्राय॑ शिक्ष॒ वरु॑णाय दा॒शुषे॒ या स॒म्राजा॒ मन॑सा॒ न प्र॒युच्छ॑तः |

ययो॒र्धाम॒ धर्म॑णा॒ रोच॑ते बृ॒हद्ययो᳚रु॒भे रोद॑सी॒ नाध॑सी॒ वृतौ᳚ ||{10.65.5}, {10.5.5.5}, {8.2.9.5}
685 या गौर्व॑र्त॒निं प॒र्येति॑ निष्कृ॒तं पयो॒ दुहा᳚ना व्रत॒नीर॑वा॒रतः॑ |

सा प्र॑ब्रुवा॒णा वरु॑णाय दा॒शुषे᳚ दे॒वेभ्यो᳚ दाशद्ध॒विषा᳚ वि॒वस्व॑ते ||{10.65.6}, {10.5.5.6}, {8.2.10.1}
686 दि॒वक्ष॑सो अग्निजि॒ह्वा ऋ॑ता॒वृध॑ ऋ॒तस्य॒ योनिं᳚ विमृ॒शन्त॑ आसते |

द्यां स्क॑भि॒त्व्य१॑(अ॒)प आ च॑क्रु॒रोज॑सा य॒ज्ञं ज॑नि॒त्वी त॒न्वी॒३॑(ई॒) नि मा᳚मृजुः ||{10.65.7}, {10.5.5.7}, {8.2.10.2}
687 प॒रि॒क्षिता᳚ पि॒तरा᳚ पूर्व॒जाव॑री ऋ॒तस्य॒ योना᳚ क्षयतः॒ समो᳚कसा |

द्यावा᳚पृथि॒वी वरु॑णाय॒ सव्र॑ते घृ॒तव॒त्पयो᳚ महि॒षाय॑ पिन्वतः ||{10.65.8}, {10.5.5.8}, {8.2.10.3}
688 प॒र्जन्या॒वाता᳚ वृष॒भा पु॑री॒षिणे᳚न्द्रवा॒यू वरु॑णो मि॒त्रो अ᳚र्य॒मा |

दे॒वाँ आ᳚दि॒त्याँ अदि॑तिं हवामहे॒ ये पार्थि॑वासो दि॒व्यासो᳚ अ॒प्सु ये ||{10.65.9}, {10.5.5.9}, {8.2.10.4}
689 त्वष्टा᳚रं वा॒युमृ॑भवो॒ य ओह॑ते॒ दैव्या॒ होता᳚रा उ॒षसं᳚ स्व॒स्तये᳚ |

बृह॒स्पतिं᳚ वृत्रखा॒दं सु॑मे॒धस॑मिन्द्रि॒यं सोमं᳚ धन॒सा उ॑ ईमहे ||{10.65.10}, {10.5.5.10}, {8.2.10.5}
690 ब्रह्म॒ गामश्वं᳚ ज॒नय᳚न्त॒ ओष॑धी॒र्वन॒स्पती᳚न्पृथि॒वीं पर्व॑ताँ अ॒पः |

सूर्यं᳚ दि॒वि रो॒हय᳚न्तः सु॒दान॑व॒ आर्या᳚ व्र॒ता वि॑सृ॒जन्तो॒ अधि॒ क्षमि॑ ||{10.65.11}, {10.5.5.11}, {8.2.11.1}
691 भु॒ज्युमंह॑सः पिपृथो॒ निर॑श्विना॒ श्यावं᳚ पु॒त्रं व॑ध्रिम॒त्या अ॑जिन्वतम् |

क॒म॒द्युवं᳚ विम॒दायो᳚हथुर्यु॒वं वि॑ष्णा॒प्व१॑(अ॒) अंविश्व॑का॒याव॑ सृजथः ||{10.65.12}, {10.5.5.12}, {8.2.11.2}
692 पावी᳚रवी तन्य॒तुरेक॑पाद॒जो दि॒वो ध॒र्ता सिन्धु॒रापः॑ समु॒द्रियः॑ |

विश्वे᳚ दे॒वासः॑ शृणव॒न्वचां᳚सि मे॒ सर॑स्वती स॒ह धी॒भिः पुरं᳚ध्या ||{10.65.13}, {10.5.5.13}, {8.2.11.3}
693 विश्वे᳚ दे॒वाः स॒ह धी॒भिः पुरं᳚ध्या॒ मनो॒र्यज॑त्रा अ॒मृता᳚ ऋत॒ज्ञाः |

रा॒ति॒षाचो᳚ अभि॒षाचः॑ स्व॒र्विदः॒ स्व१॑(अ॒)र्गिरो॒ ब्रह्म॑ सू॒क्तं जु॑षेरत ||{10.65.14}, {10.5.5.14}, {8.2.11.4}
694 दे॒वान्वसि॑ष्ठो अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः |

ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10.65.15}, {10.5.5.15}, {8.2.11.5}
[66] (१-१५) पञ्चदशर्चस्य सूक्तस्य वासुक्रो वसुकर्ण ऋषिः | विश्वे देवा देवताः | (१-१४) प्रथमादिचतुर्दश ! जगती, (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
695 दे॒वान्हु॑वे बृ॒हच्छ्र॑वसः स्व॒स्तये᳚ ज्योति॒ष्कृतो᳚ अध्व॒रस्य॒ प्रचे᳚तसः |

ये वा᳚वृ॒धुः प्र॑त॒रं वि॒श्ववे᳚दस॒ इन्द्र॑ज्येष्ठासो अ॒मृता᳚ ऋता॒वृधः॑ ||{10.66.1}, {10.5.6.1}, {8.2.12.1}
696 इन्द्र॑प्रसूता॒ वरु॑णप्रशिष्टा॒ ये सूर्य॑स्य॒ ज्योति॑षो भा॒गमा᳚न॒शुः |

म॒रुद्ग॑णे वृ॒जने॒ मन्म॑ धीमहि॒ माघो᳚ने य॒ज्ञं ज॑नयन्त सू॒रयः॑ ||{10.66.2}, {10.5.6.2}, {8.2.12.2}
697 इन्द्रो॒ वसु॑भिः॒ परि॑ पातु नो॒ गय॑मादि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यच्छतु |

रु॒द्रो रु॒द्रेभि॑र्दे॒वो मृ॑ळयाति न॒स्त्वष्टा᳚ नो॒ ग्नाभिः॑ सुवि॒ताय॑ जिन्वतु ||{10.66.3}, {10.5.6.3}, {8.2.12.3}
698 अदि॑ति॒र्द्यावा᳚पृथि॒वी ऋ॒तं म॒हदिन्द्रा॒विष्णू᳚ म॒रुतः॒ स्व॑र्बृ॒हत् |

दे॒वाँ आ᳚दि॒त्याँ अव॑से हवामहे॒ वसू᳚न्रु॒द्रान्स॑वि॒तारं᳚ सु॒दंस॑सम् ||{10.66.4}, {10.5.6.4}, {8.2.12.4}
699 सर॑स्वान्धी॒भिर्वरु॑णो धृ॒तव्र॑तः पू॒षा विष्णु᳚र्महि॒मा वा॒युर॒श्विना᳚ |

ब्र॒ह्म॒कृतो᳚ अ॒मृता᳚ वि॒श्ववे᳚दसः॒ शर्म॑ नो यंसन्त्रि॒वरू᳚थ॒मंह॑सः ||{10.66.5}, {10.5.6.5}, {8.2.12.5}
700 वृषा᳚ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृतः॑ |

वृष॑णा॒ द्यावा᳚पृथि॒वी ऋ॒ताव॑री॒ वृषा᳚ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभः॑ ||{10.66.6}, {10.5.6.6}, {8.2.13.1}
701 अ॒ग्नीषोमा॒ वृष॑णा॒ वाज॑सातये पुरुप्रश॒स्ता वृष॑णा॒ उप॑ ब्रुवे |

यावी᳚जि॒रे वृष॑णो देवय॒ज्यया॒ ता नः॒ शर्म॑ त्रि॒वरू᳚थं॒ वि यं᳚सतः ||{10.66.7}, {10.5.6.7}, {8.2.13.2}
702 धृ॒तव्र॑ताः क्ष॒त्रिया᳚ यज्ञनि॒ष्कृतो᳚ बृहद्दि॒वा अ॑ध्व॒राणा᳚मभि॒श्रियः॑ |

अ॒ग्निहो᳚तार ऋत॒सापो᳚ अ॒द्रुहो॒ऽपो अ॑सृज॒न्ननु॑ वृत्र॒तूर्ये᳚ ||{10.66.8}, {10.5.6.8}, {8.2.13.3}
703 द्यावा᳚पृथि॒वी ज॑नयन्न॒भि व्र॒ताप॒ ओष॑धीर्व॒निना᳚नि य॒ज्ञिया᳚ |

अ॒न्तरि॑क्षं॒ स्व१॑(अ॒)रा प॑प्रुरू॒तये॒ वशं᳚ दे॒वास॑स्त॒न्वी॒३॑(ई॒) नि मा᳚मृजुः ||{10.66.9}, {10.5.6.9}, {8.2.13.4}
704 ध॒र्तारो᳚ दि॒व ऋ॒भवः॑ सु॒हस्ता᳚ वातापर्ज॒न्या म॑हि॒षस्य॑ तन्य॒तोः |

आप॒ ओष॑धीः॒ प्र ति॑रन्तु नो॒ गिरो॒ भगो᳚ रा॒तिर्वा॒जिनो᳚ यन्तु मे॒ हव᳚म् ||{10.66.10}, {10.5.6.10}, {8.2.13.5}
705 स॒मु॒द्रः सिन्धू॒ रजो᳚ अ॒न्तरि॑क्षम॒ज एक॑पात्तनयि॒त्नुर᳚र्ण॒वः |

अहि॑र्बु॒ध्न्यः॑ शृणव॒द्वचां᳚सि मे॒ विश्वे᳚ दे॒वास॑ उ॒त सू॒रयो॒ मम॑ ||{10.66.11}, {10.5.6.11}, {8.2.14.1}
706 स्याम॑ वो॒ मन॑वो दे॒ववी᳚तये॒ प्राञ्चं᳚ नो य॒ज्ञं प्र ण॑यत साधु॒या |

आदि॑त्या॒ रुद्रा॒ वस॑वः॒ सुदा᳚नव इ॒मा ब्रह्म॑ श॒स्यमा᳚नानि जिन्वत ||{10.66.12}, {10.5.6.12}, {8.2.14.2}
707 दैव्या॒ होता᳚रा प्रथ॒मा पु॒रोहि॑त ऋ॒तस्य॒ पन्था॒मन्वे᳚मि साधु॒या |

क्षेत्र॑स्य॒ पतिं॒ प्रति॑वेशमीमहे॒ विश्वा᳚न्दे॒वाँ अ॒मृताँ॒ अप्र॑युच्छतः ||{10.66.13}, {10.5.6.13}, {8.2.14.3}
708 वसि॑ष्ठासः पितृ॒वद्वाच॑मक्रत दे॒वाँ ईळा᳚ना ऋषि॒वत्स्व॒स्तये᳚ |

प्री॒ता इ॑व ज्ञा॒तयः॒ काम॒मेत्या॒स्मे दे᳚वा॒सोऽव॑ धूनुता॒ वसु॑ ||{10.66.14}, {10.5.6.14}, {8.2.14.4}
709 दे॒वान्वसि॑ष्ठो अ॒मृता᳚न्ववन्दे॒ ये विश्वा॒ भुव॑ना॒भि प्र॑त॒स्थुः |

ते नो᳚ रासन्तामुरुगा॒यम॒द्य यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10.66.15}, {10.5.6.15}, {8.2.14.5}
[67] (१-१२) द्वादशर्चस्य सूक्तस्य आङ्गिरसोऽयास्य ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
710 इ॒मां धियं᳚ स॒प्तशी᳚र्ष्णीं पि॒ता न॑ ऋ॒तप्र॑जातां बृह॒तीम॑विन्दत् |

तु॒रीयं᳚ स्विज्जनयद्वि॒श्वज᳚न्यो॒ऽयास्य॑ उ॒क्थमिन्द्रा᳚य॒ शंस॑न् ||{10.67.1}, {10.5.7.1}, {8.2.15.1}
711 ऋ॒तं शंस᳚न्त ऋ॒जु दीध्या᳚ना दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः |

विप्रं᳚ प॒दमङ्गि॑रसो॒ दधा᳚ना य॒ज्ञस्य॒ धाम॑ प्रथ॒मं म॑नन्त ||{10.67.2}, {10.5.7.2}, {8.2.15.2}
712 हं॒सैरि॑व॒ सखि॑भि॒र्वाव॑दद्भिरश्म॒न्मया᳚नि॒ नह॑ना॒ व्यस्य॑न् |

बृह॒स्पति॑रभि॒कनि॑क्रद॒द्गा उ॒त प्रास्तौ॒दुच्च॑ वि॒द्वाँ अ॑गायत् ||{10.67.3}, {10.5.7.3}, {8.2.15.3}
713 अ॒वो द्वाभ्यां᳚ प॒र एक॑या॒ गा गुहा॒ तिष्ठ᳚न्ती॒रनृ॑तस्य॒ सेतौ᳚ |

बृह॒स्पति॒स्तम॑सि॒ ज्योति॑रि॒च्छन्नुदु॒स्रा आक॒र्वि हि ति॒स्र आवः॑ ||{10.67.4}, {10.5.7.4}, {8.2.15.4}
714 वि॒भिद्या॒ पुरं᳚ श॒यथे॒मपा᳚चीं॒ निस्त्रीणि॑ सा॒कमु॑द॒धेर॑कृन्तत् |

बृह॒स्पति॑रु॒षसं॒ सूर्यं॒ गाम॒र्कं वि॑वेद स्त॒नय᳚न्निव॒ द्यौः ||{10.67.5}, {10.5.7.5}, {8.2.15.5}
715 इन्द्रो᳚ व॒लं र॑क्षि॒तारं॒ दुघा᳚नां क॒रेणे᳚व॒ वि च॑कर्ता॒ रवे᳚ण |

स्वेदा᳚ञ्जिभिरा॒शिर॑मि॒च्छमा॒नोऽरो᳚दयत्प॒णिमा गा अ॑मुष्णात् ||{10.67.6}, {10.5.7.6}, {8.2.15.6}
716 स ईं᳚ स॒त्येभिः॒ सखि॑भिः शु॒चद्भि॒र्गोधा᳚यसं॒ वि ध॑न॒सैर॑दर्दः |

ब्रह्म॑ण॒स्पति॒र्वृष॑भिर्व॒राहै᳚र्घ॒र्मस्वे᳚देभि॒र्द्रवि॑णं॒ व्या᳚नट् ||{10.67.7}, {10.5.7.7}, {8.2.16.1}
717 ते स॒त्येन॒ मन॑सा॒ गोप॑तिं॒ गा इ॑या॒नास॑ इषणयन्त धी॒भिः |

बृह॒स्पति᳚र्मि॒थोअ॑वद्यपेभि॒रुदु॒स्रिया᳚ असृजत स्व॒युग्भिः॑ ||{10.67.8}, {10.5.7.8}, {8.2.16.2}
718 तं व॒र्धय᳚न्तो म॒तिभिः॑ शि॒वाभिः॑ सिं॒हमि॑व॒ नान॑दतं स॒धस्थे᳚ |

बृह॒स्पतिं॒ वृष॑णं॒ शूर॑सातौ॒ भरे᳚भरे॒ अनु॑ मदेम जि॒ष्णुम् ||{10.67.9}, {10.5.7.9}, {8.2.16.3}
719 य॒दा वाज॒मस॑नद्वि॒श्वरू᳚प॒मा द्यामरु॑क्ष॒दुत्त॑राणि॒ सद्म॑ |

बृह॒स्पतिं॒ वृष॑णं व॒र्धय᳚न्तो॒ नाना॒ सन्तो॒ बिभ्र॑तो॒ ज्योति॑रा॒सा ||{10.67.10}, {10.5.7.10}, {8.2.16.4}
720 स॒त्यामा॒शिषं᳚ कृणुता वयो॒धै की॒रिं चि॒द्ध्यव॑थ॒ स्वेभि॒रेवैः᳚ |

प॒श्चा मृधो॒ अप॑ भवन्तु॒ विश्वा॒स्तद्रो᳚दसी शृणुतं विश्वमि॒न्वे ||{10.67.11}, {10.5.7.11}, {8.2.16.5}
721 इन्द्रो᳚ म॒ह्ना म॑ह॒तो अ᳚र्ण॒वस्य॒ वि मू॒र्धान॑मभिनदर्बु॒दस्य॑ |

अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू᳚न्दे॒वैर्द्या᳚वापृथिवी॒ प्राव॑तं नः ||{10.67.12}, {10.5.7.12}, {8.2.16.6}
[68] (१-१२) द्वादशर्चस्य सूक्तस्य आङ्गिरसोऽयास्य ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
722 उ॒द॒प्रुतो॒ न वयो॒ रक्ष॑माणा॒ वाव॑दतो अ॒भ्रिय॑स्येव॒ घोषाः᳚ |

गि॒रि॒भ्रजो॒ नोर्मयो॒ मद᳚न्तो॒ बृह॒स्पति॑म॒भ्य१॑(अ॒)र्का अ॑नावन् ||{10.68.1}, {10.5.8.1}, {8.2.17.1}
723 सं गोभि॑राङ्गिर॒सो नक्ष॑माणो॒ भग॑ इ॒वेद᳚र्य॒मणं᳚ निनाय |

जने᳚ मि॒त्रो न दम्प॑ती अनक्ति॒ बृह॑स्पते वा॒जया॒शूँरि॑वा॒जौ ||{10.68.2}, {10.5.8.2}, {8.2.17.2}
724 सा॒ध्व॒र्या अ॑ति॒थिनी᳚रिषि॒राः स्पा॒र्हाः सु॒वर्णा᳚ अनव॒द्यरू᳚पाः |

बृह॒स्पतिः॒ पर्व॑तेभ्यो वि॒तूर्या॒ निर्गा ऊ᳚पे॒ यव॑मिव स्थि॒विभ्यः॑ ||{10.68.3}, {10.5.8.3}, {8.2.17.3}
725 आ॒प्रु॒षा॒यन्मधु॑न ऋ॒तस्य॒ योनि॑मवक्षि॒पन्न॒र्क उ॒ल्कामि॑व॒ द्योः |

बृह॒स्पति॑रु॒द्धर॒न्नश्म॑नो॒ गा भूम्या᳚ उ॒द्नेव॒ वि त्वचं᳚ बिभेद ||{10.68.4}, {10.5.8.4}, {8.2.17.4}
726 अप॒ ज्योति॑षा॒ तमो᳚ अ॒न्तरि॑क्षादु॒द्नः शीपा᳚लमिव॒ वात॑ आजत् |

बृह॒स्पति॑रनु॒मृश्या᳚ व॒लस्या॒भ्रमि॑व॒ वात॒ आ च॑क्र॒ आ गाः ||{10.68.5}, {10.5.8.5}, {8.2.17.5}
727 य॒दा व॒लस्य॒ पीय॑तो॒ जसुं॒ भेद्बृह॒स्पति॑रग्नि॒तपो᳚भिर॒र्कैः |

द॒द्भिर्न जि॒ह्वा परि॑विष्ट॒माद॑दा॒विर्नि॒धीँर॑कृणोदु॒स्रिया᳚णाम् ||{10.68.6}, {10.5.8.6}, {8.2.17.6}
728 बृह॒स्पति॒रम॑त॒ हि त्यदा᳚सां॒ नाम॑ स्व॒रीणां॒ सद॑ने॒ गुहा॒ यत् |

आ॒ण्डेव॑ भि॒त्त्वा श॑कु॒नस्य॒ गर्भ॒मुदु॒स्रियाः॒ पर्व॑तस्य॒ त्मना᳚जत् ||{10.68.7}, {10.5.8.7}, {8.2.18.1}
729 अश्नापि॑नद्धं॒ मधु॒ पर्य॑पश्य॒न्मत्स्यं॒ न दी॒न उ॒दनि॑ क्षि॒यन्त᳚म् |

निष्टज्ज॑भार चम॒सं न वृ॒क्षाद्बृह॒स्पति᳚र्विर॒वेणा᳚ वि॒कृत्य॑ ||{10.68.8}, {10.5.8.8}, {8.2.18.2}
730 सोषाम॑विन्द॒त्स स्व१॑(अ॒)ः सो अ॒ग्निं सो अ॒र्केण॒ वि ब॑बाधे॒ तमां᳚सि |

बृह॒स्पति॒र्गोव॑पुषो व॒लस्य॒ निर्म॒ज्जानं॒ न पर्व॑णो जभार ||{10.68.9}, {10.5.8.9}, {8.2.18.3}
731 हि॒मेव॑ प॒र्णा मु॑षि॒ता वना᳚नि॒ बृह॒स्पति॑नाकृपयद्व॒लो गाः |

अ॒ना॒नु॒कृ॒त्यम॑पु॒नश्च॑कार॒ यात्सूर्या॒मासा᳚ मि॒थ उ॒च्चरा᳚तः ||{10.68.10}, {10.5.8.10}, {8.2.18.4}
732 अ॒भि श्या॒वं न कृश॑नेभि॒रश्वं॒ नक्ष॑त्रेभिः पि॒तरो॒ द्याम॑पिंशन् |

रात्र्यां॒ तमो॒ अद॑धु॒र्ज्योति॒रह॒न्बृह॒स्पति॑र्भि॒नदद्रिं᳚ वि॒दद्गाः ||{10.68.11}, {10.5.8.11}, {8.2.18.5}
733 इ॒दम॑कर्म॒ नमो᳚ अभ्रि॒याय॒ यः पू॒र्वीरन्वा॒नोन॑वीति |

बृह॒स्पतिः॒ स हि गोभिः॒ सो अश्वैः॒ स वी॒रेभिः॒ स नृभि᳚र्नो॒ वयो᳚ धात् ||{10.68.12}, {10.5.8.12}, {8.2.18.6}
[69] (१-१२) द्वादशर्चस्य सूक्तस्य वाध्यश्वः समित्र ऋषिः | अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्जगती, (३-१२) तृतीयादिदशानाञ्च त्रिष्टुप् छन्दसी ||
734 भ॒द्रा अ॒ग्नेर्व॑ध्र्य॒श्वस्य॑ सं॒दृशो᳚ वा॒मी प्रणी᳚तिः सु॒रणा॒ उपे᳚तयः |

यदीं᳚ सुमि॒त्रा विशो॒ अग्र॑ इ॒न्धते᳚ घृ॒तेनाहु॑तो जरते॒ दवि॑द्युतत् ||{10.69.1}, {10.6.1.1}, {8.2.19.1}
735 घृ॒तम॒ग्नेर्व॑ध्र्य॒श्वस्य॒ वर्ध॑नं घृ॒तमन्नं᳚ घृ॒तम्व॑स्य॒ मेद॑नम् |

घृ॒तेनाहु॑त उर्वि॒या वि प॑प्रथे॒ सूर्य॑ इव रोचते स॒र्पिरा᳚सुतिः ||{10.69.2}, {10.6.1.2}, {8.2.19.2}
736 यत्ते॒ मनु॒र्यदनी᳚कं सुमि॒त्रः स॑मी॒धे अ॑ग्ने॒ तदि॒दं नवी᳚यः |

स रे॒वच्छो᳚च॒ स गिरो᳚ जुषस्व॒ स वाजं᳚ दर्षि॒ स इ॒ह श्रवो᳚ धाः ||{10.69.3}, {10.6.1.3}, {8.2.19.3}
737 यं त्वा॒ पूर्व॑मीळि॒तो व॑ध्र्य॒श्वः स॑मी॒धे अ॑ग्ने॒ स इ॒दं जु॑षस्व |

स नः॑ स्ति॒पा उ॒त भ॑वा तनू॒पा दा॒त्रं र॑क्षस्व॒ यदि॒दं ते᳚ अ॒स्मे ||{10.69.4}, {10.6.1.4}, {8.2.19.4}
738 भवा᳚ द्यु॒म्नी वा᳚ध्र्यश्वो॒त गो॒पा मा त्वा᳚ तारीद॒भिमा᳚ति॒र्जना᳚नाम् |

शूर॑ इव धृ॒ष्णुश्च्यव॑नः सुमि॒त्रः प्र नु वो᳚चं॒ वाध्र्य॑श्वस्य॒ नाम॑ ||{10.69.5}, {10.6.1.5}, {8.2.19.5}
739 सम॒ज्र्या᳚ पर्व॒त्या॒३॑(आ॒) वसू᳚नि॒ दासा᳚ वृ॒त्राण्यार्या᳚ जिगेथ |

शूर॑ इव धृ॒ष्णुश्च्यव॑नो॒ जना᳚नां॒ त्वम॑ग्ने पृतना॒यूँर॒भि ष्याः᳚ ||{10.69.6}, {10.6.1.6}, {8.2.19.6}
740 दी॒र्घत᳚न्तुर्बृ॒हदु॑क्षा॒यम॒ग्निः स॒हस्र॑स्तरीः श॒तनी᳚थ॒ ऋभ्वा᳚ |

द्यु॒मान्द्यु॒मत्सु॒ नृभि᳚र्मृ॒ज्यमा᳚नः सुमि॒त्रेषु॑ दीदयो देव॒यत्सु॑ ||{10.69.7}, {10.6.1.7}, {8.2.20.1}
741 त्वे धे॒नुः सु॒दुघा᳚ जातवेदोऽस॒श्चते᳚व सम॒ना स॑ब॒र्धुक् |

त्वं नृभि॒र्दक्षि॑णावद्भिरग्ने सुमि॒त्रेभि॑रिध्यसे देव॒यद्भिः॑ ||{10.69.8}, {10.6.1.8}, {8.2.20.2}
742 दे॒वाश्चि॑त्ते अ॒मृता᳚ जातवेदो महि॒मानं᳚ वाध्र्यश्व॒ प्र वो᳚चन् |

यत्स॒म्पृच्छं॒ मानु॑षी॒र्विश॒ आय॒न्त्वं नृभि॑रजय॒स्त्वावृ॑धेभिः ||{10.69.9}, {10.6.1.9}, {8.2.20.3}
743 पि॒तेव॑ पु॒त्रम॑बिभरु॒पस्थे॒ त्वाम॑ग्ने वध्र्य॒श्वः स॑प॒र्यन् |

जु॒षा॒णो अ॑स्य स॒मिधं᳚ यविष्ठो॒त पूर्वाँ᳚ अवनो॒र्व्राध॑तश्चित् ||{10.69.10}, {10.6.1.10}, {8.2.20.4}
744 शश्व॑द॒ग्निर्व॑ध्र्य॒श्वस्य॒ शत्रू॒न्नृभि॑र्जिगाय सु॒तसो᳚मवद्भिः |

सम॑नं चिददहश्चित्रभा॒नोऽव॒ व्राध᳚न्तमभिनद्वृ॒धश्चि॑त् ||{10.69.11}, {10.6.1.11}, {8.2.20.5}
745 अ॒यम॒ग्निर्व॑ध्र्य॒श्वस्य॑ वृत्र॒हा स॑न॒कात्प्रेद्धो॒ नम॑सोपवा॒क्यः॑ |

स नो॒ अजा᳚मीँरु॒त वा॒ विजा᳚मीन॒भि ति॑ष्ठ॒ शर्ध॑तो वाध्र्यश्व ||{10.69.12}, {10.6.1.12}, {8.2.20.6}
[70] (१-११) एकादशर्चस्य सूक्तस्य वाध्यश्वः सुमित्र ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयाया नराशंसः, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीभरः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतयो देवताः | त्रिष्टुप् छन्दः ||
746 इ॒मां मे᳚ अग्ने स॒मिधं᳚ जुषस्वे॒ळस्प॒दे प्रति॑ हर्या घृ॒ताची᳚म् |

वर्ष्म᳚न्पृथि॒व्याः सु॑दिन॒त्वे अह्ना᳚मू॒र्ध्वो भ॑व सुक्रतो देवय॒ज्या ||{10.70.1}, {10.6.2.1}, {8.2.21.1}
747 आ दे॒वाना᳚मग्र॒यावे॒ह या᳚तु॒ नरा॒शंसो᳚ वि॒श्वरू᳚पेभि॒रश्वैः᳚ |

ऋ॒तस्य॑ प॒था नम॑सा मि॒येधो᳚ दे॒वेभ्यो᳚ दे॒वत॑मः सुषूदत् ||{10.70.2}, {10.6.2.2}, {8.2.21.2}
748 श॒श्व॒त्त॒ममी᳚ळते दू॒त्या᳚य ह॒विष्म᳚न्तो मनु॒ष्या᳚सो अ॒ग्निम् |

वहि॑ष्ठै॒रश्वैः᳚ सु॒वृता॒ रथे॒ना दे॒वान्व॑क्षि॒ नि ष॑दे॒ह होता᳚ ||{10.70.3}, {10.6.2.3}, {8.2.21.3}
749 वि प्र॑थतां दे॒वजु॑ष्टं तिर॒श्चा दी॒र्घं द्रा॒घ्मा सु॑र॒भि भू᳚त्व॒स्मे |

अहे᳚ळता॒ मन॑सा देव बर्हि॒रिन्द्र॑ज्येष्ठाँ उश॒तो य॑क्षि दे॒वान् ||{10.70.4}, {10.6.2.4}, {8.2.21.4}
750 दि॒वो वा॒ सानु॑ स्पृ॒शता॒ वरी᳚यः पृथि॒व्या वा॒ मात्र॑या॒ वि श्र॑यध्वम् |

उ॒श॒तीर्द्वा᳚रो महि॒ना म॒हद्भि॑र्दे॒वं रथं᳚ रथ॒युर्धा᳚रयध्वम् ||{10.70.5}, {10.6.2.5}, {8.2.21.5}
751 दे॒वी दि॒वो दु॑हि॒तरा᳚ सुशि॒ल्पे उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ |

आ वां᳚ दे॒वास॑ उशती उ॒शन्त॑ उ॒रौ सी᳚दन्तु सुभगे उ॒पस्थे᳚ ||{10.70.6}, {10.6.2.6}, {8.2.22.1}
752 ऊ॒र्ध्वो ग्रावा᳚ बृ॒हद॒ग्निः समि॑द्धः प्रि॒या धामा॒न्यदि॑तेरु॒पस्थे᳚ |

पु॒रोहि॑तावृत्विजा य॒ज्ञे अ॒स्मिन्वि॒दुष्ट॑रा॒ द्रवि॑ण॒मा य॑जेथाम् ||{10.70.7}, {10.6.2.7}, {8.2.22.2}
753 तिस्रो᳚ देवीर्ब॒र्हिरि॒दं वरी᳚य॒ आ सी᳚दत चकृ॒मा वः॑ स्यो॒नम् |

म॒नु॒ष्वद्य॒ज्ञं सुधि॑ता ह॒वींषीळा᳚ दे॒वी घृ॒तप॑दी जुषन्त ||{10.70.8}, {10.6.2.8}, {8.2.22.3}
754 देव॑ त्वष्ट॒र्यद्ध॑ चारु॒त्वमान॒ड्यदङ्गि॑रसा॒मभ॑वः सचा॒भूः |

स दे॒वानां॒ पाथ॒ उप॒ प्र वि॒द्वाँ उ॒शन्य॑क्षि द्रविणोदः सु॒रत्नः॑ ||{10.70.9}, {10.6.2.9}, {8.2.22.4}
755 वन॑स्पते रश॒नया᳚ नि॒यूया᳚ दे॒वानां॒ पाथ॒ उप॑ वक्षि वि॒द्वान् |

स्वदा᳚ति दे॒वः कृ॒णव॑द्ध॒वींष्यव॑तां॒ द्यावा᳚पृथि॒वी हवं᳚ मे ||{10.70.10}, {10.6.2.10}, {8.2.22.5}
756 आग्ने᳚ वह॒ वरु॑णमि॒ष्टये᳚ न॒ इन्द्रं᳚ दि॒वो म॒रुतो᳚ अ॒न्तरि॑क्षात् |

सीद᳚न्तु ब॒र्हिर्विश्व॒ आ यज॑त्राः॒ स्वाहा᳚ दे॒वा अ॒मृता᳚ मादयन्ताम् ||{10.70.11}, {10.6.2.11}, {8.2.22.6}
[71] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसो बृहस्पति षिः, ज्ञानं देवता | (१-८, १०-११) प्रथमाधष्टर्चाम् दशम्येकादश्योश्च त्रिष्टुप, (९) नवम्याश्च जगती छन्दसी ||
757 बृह॑स्पते प्रथ॒मं वा॒चो अग्रं॒ यत्प्रैर॑त नाम॒धेयं॒ दधा᳚नाः |

यदे᳚षां॒ श्रेष्ठं॒ यद॑रि॒प्रमासी᳚त्प्रे॒णा तदे᳚षां॒ निहि॑तं॒ गुहा॒विः ||{10.71.1}, {10.6.3.1}, {8.2.23.1}
758 सक्तु॑मिव॒ तित॑उना पु॒नन्तो॒ यत्र॒ धीरा॒ मन॑सा॒ वाच॒मक्र॑त |

अत्रा॒ सखा᳚यः स॒ख्यानि॑ जानते भ॒द्रैषां᳚ ल॒क्ष्मीर्निहि॒ताधि॑ वा॒चि ||{10.71.2}, {10.6.3.2}, {8.2.23.2}
759 य॒ज्ञेन॑ वा॒चः प॑द॒वीय॑माय॒न्तामन्व॑विन्द॒न्नृषि॑षु॒ प्रवि॑ष्टाम् |

तामा॒भृत्या॒ व्य॑दधुः पुरु॒त्रा तां स॒प्त रे॒भा अ॒भि सं न॑वन्ते ||{10.71.3}, {10.6.3.3}, {8.2.23.3}
760 उ॒त त्वः॒ पश्य॒न्न द॑दर्श॒ वाच॑मु॒त त्वः॑ शृ॒ण्वन्न शृ॑णोत्येनाम् |

उ॒तो त्व॑स्मै त॒न्व१॑(अ॒) अंवि स॑स्रे जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ||{10.71.4}, {10.6.3.4}, {8.2.23.4}
761 उ॒त त्वं᳚ स॒ख्ये स्थि॒रपी᳚तमाहु॒र्नैनं᳚ हिन्व॒न्त्यपि॒ वाजि॑नेषु |

अधे᳚न्वा चरति मा॒ययै॒ष वाचं᳚ शुश्रु॒वाँ अ॑फ॒लाम॑पु॒ष्पाम् ||{10.71.5}, {10.6.3.5}, {8.2.23.5}
762 यस्ति॒त्याज॑ सचि॒विदं॒ सखा᳚यं॒ न तस्य॑ वा॒च्यपि॑ भा॒गो अ॑स्ति |

यदीं᳚ शृ॒णोत्यल॑कं शृणोति न॒हि प्र॒वेद॑ सुकृ॒तस्य॒ पन्था᳚म् ||{10.71.6}, {10.6.3.6}, {8.2.24.1}
763 अ॒क्ष॒ण्वन्तः॒ कर्ण॑वन्तः॒ सखा᳚यो मनोज॒वेष्वस॑मा बभूवुः |

आ॒द॒घ्नास॑ उपक॒क्षास॑ उ त्वे ह्र॒दा इ॑व॒ स्नात्वा᳚ उ त्वे ददृश्रे ||{10.71.7}, {10.6.3.7}, {8.2.24.2}
764 हृ॒दा त॒ष्टेषु॒ मन॑सो ज॒वेषु॒ यद्ब्रा᳚ह्म॒णाः सं॒यज᳚न्ते॒ सखा᳚यः |

अत्राह॑ त्वं॒ वि ज॑हुर्वे॒द्याभि॒रोह॑ब्रह्माणो॒ वि च॑रन्त्यु त्वे ||{10.71.8}, {10.6.3.8}, {8.2.24.3}
765 इ॒मे ये नार्वाङ्न प॒रश्चर᳚न्ति॒ न ब्रा᳚ह्म॒णासो॒ न सु॒तेक॑रासः |

त ए॒ते वाच॑मभि॒पद्य॑ पा॒पया᳚ सि॒रीस्तन्त्रं᳚ तन्वते॒ अप्र॑जज्ञयः ||{10.71.9}, {10.6.3.9}, {8.2.24.4}
766 सर्वे᳚ नन्दन्ति य॒शसाग॑तेन सभासा॒हेन॒ सख्या॒ सखा᳚यः |

कि॒ल्बि॒ष॒स्पृत्पि॑तु॒षणि॒र्ह्ये᳚षा॒मरं᳚ हि॒तो भव॑ति॒ वाजि॑नाय ||{10.71.10}, {10.6.3.10}, {8.2.24.5}
767 ऋ॒चां त्वः॒ पोष॑मास्ते पुपु॒ष्वान्गा᳚य॒त्रं त्वो᳚ गायति॒ शक्व॑रीषु |

ब्र॒ह्मा त्वो॒ वद॑ति जातवि॒द्यां य॒ज्ञस्य॒ मात्रां॒ वि मि॑मीत उ त्वः ||{10.71.11}, {10.6.3.11}, {8.2.24.6}
[72] (१-९) नवर्चस्य सूक्तसय लौक्य आङ्गिरसो वा बृहस्पतिषिर्दाक्षायणी अदितिर्वा (ऋषिका) देवा देवताः | अनुष्टुप् छन्दः ||
768 दे॒वानां॒ नु व॒यं जाना॒ प्र वो᳚चाम विप॒न्यया᳚ |

उ॒क्थेषु॑ श॒स्यमा᳚नेषु॒ यः पश्या॒दुत्त॑रे यु॒गे ||{10.72.1}, {10.6.4.1}, {8.3.1.1}
769 ब्रह्म॑ण॒स्पति॑रे॒ता सं क॒र्मार॑ इवाधमत् |

दे॒वानां᳚ पू॒र्व्ये यु॒गेऽस॑तः॒ सद॑जायत ||{10.72.2}, {10.6.4.2}, {8.3.1.2}
770 दे॒वानां᳚ यु॒गे प्र॑थ॒मेऽस॑तः॒ सद॑जायत |

तदाशा॒ अन्व॑जायन्त॒ तदु॑त्ता॒नप॑द॒स्परि॑ ||{10.72.3}, {10.6.4.3}, {8.3.1.3}
771 भूर्ज॑ज्ञ उत्ता॒नप॑दो भु॒व आशा᳚ अजायन्त |

अदि॑ते॒र्दक्षो᳚ अजायत॒ दक्षा॒द्वदि॑तिः॒ परि॑ ||{10.72.4}, {10.6.4.4}, {8.3.1.4}
772 अदि॑ति॒र्ह्यज॑निष्ट॒ दक्ष॒ या दु॑हि॒ता तव॑ |

तां दे॒वा अन्व॑जायन्त भ॒द्रा अ॒मृत॑बन्धवः ||{10.72.5}, {10.6.4.5}, {8.3.1.5}
773 यद्दे᳚वा अ॒दः स॑लि॒ले सुसं᳚रब्धा॒ अति॑ष्ठत |

अत्रा᳚ वो॒ नृत्य॑तामिव ती॒व्रो रे॒णुरपा᳚यत ||{10.72.6}, {10.6.4.6}, {8.3.2.1}
774 यद्दे᳚वा॒ यत॑यो यथा॒ भुव॑ना॒न्यपि᳚न्वत |

अत्रा᳚ समु॒द्र आ गू॒ळ्हमा सूर्य॑मजभर्तन ||{10.72.7}, {10.6.4.7}, {8.3.2.2}
775 अ॒ष्टौ पु॒त्रासो॒ अदि॑ते॒र्ये जा॒तास्त॒न्व१॑(अ॒)स्परि॑ |

दे॒वाँ उप॒ प्रैत्स॒प्तभिः॒ परा᳚ मार्ता॒ण्डमा᳚स्यत् ||{10.72.8}, {10.6.4.8}, {8.3.2.3}
776 स॒प्तभिः॑ पु॒त्रैरदि॑ति॒रुप॒ प्रैत्पू॒र्व्यं यु॒गम् |

प्र॒जायै᳚ मृ॒त्यवे᳚ त्व॒त्पुन᳚र्मार्ता॒ण्डमाभ॑रत् ||{10.72.9}, {10.6.4.9}, {8.3.2.4}
[73] (१-११) एकादशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिषिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
777 जनि॑ष्ठा उ॒ग्रः सह॑से तु॒राय॑ म॒न्द्र ओजि॑ष्ठो बहु॒लाभि॑मानः |

अव॑र्ध॒न्निन्द्रं᳚ म॒रुत॑श्चि॒दत्र॑ मा॒ता यद्वी॒रं द॒धन॒द्धनि॑ष्ठा ||{10.73.1}, {10.6.5.1}, {8.3.3.1}
778 द्रु॒हो निष॑त्ता पृश॒नी चि॒देवैः᳚ पु॒रू शंसे᳚न वावृधु॒ष्ट इन्द्र᳚म् |

अ॒भीवृ॑तेव॒ ता म॑हाप॒देन॑ ध्वा॒न्तात्प्र॑पि॒त्वादुद॑रन्त॒ गर्भाः᳚ ||{10.73.2}, {10.6.5.2}, {8.3.3.2}
779 ऋ॒ष्वा ते॒ पादा॒ प्र यज्जिगा॒स्यव॑र्ध॒न्वाजा᳚ उ॒त ये चि॒दत्र॑ |

त्वमि᳚न्द्र सालावृ॒कान्स॒हस्र॑मा॒सन्द॑धिषे अ॒श्विना व॑वृत्याः ||{10.73.3}, {10.6.5.3}, {8.3.3.3}
780 स॒म॒ना तूर्णि॒रुप॑ यासि य॒ज्ञमा नास॑त्या स॒ख्याय॑ वक्षि |

व॒साव्या᳚मिन्द्र धारयः स॒हस्रा॒श्विना᳚ शूर ददतुर्म॒घानि॑ ||{10.73.4}, {10.6.5.4}, {8.3.3.4}
781 मन्द॑मान ऋ॒तादधि॑ प्र॒जायै॒ सखि॑भि॒रिन्द्र॑ इषि॒रेभि॒रर्थ᳚म् |

आभि॒र्हि मा॒या उप॒ दस्यु॒मागा॒न्मिहः॒ प्र त॒म्रा अ॑वप॒त्तमां᳚सि ||{10.73.5}, {10.6.5.5}, {8.3.3.5}
782 सना᳚माना चिद्ध्वसयो॒ न्य॑स्मा॒ अवा᳚ह॒न्निन्द्र॑ उ॒षसो॒ यथानः॑ |

ऋ॒ष्वैर॑गच्छः॒ सखि॑भि॒र्निका᳚मैः सा॒कं प्र॑ति॒ष्ठा हृद्या᳚ जघन्थ ||{10.73.6}, {10.6.5.6}, {8.3.4.1}
783 त्वं ज॑घन्थ॒ नमु॑चिं मख॒स्युं दासं᳚ कृण्वा॒न ऋष॑ये॒ विमा᳚यम् |

त्वं च॑कर्थ॒ मन॑वे स्यो॒नान्प॒थो दे᳚व॒त्राञ्ज॑सेव॒ याना॑न् ||{10.73.7}, {10.6.5.7}, {8.3.4.2}
784 त्वमे॒तानि॑ पप्रिषे॒ वि नामेशा᳚न इन्द्र दधिषे॒ गभ॑स्तौ |

अनु॑ त्वा दे॒वाः शव॑सा मदन्त्यु॒परि॑बुध्नान्व॒निन॑श्चकर्थ ||{10.73.8}, {10.6.5.8}, {8.3.4.3}
785 च॒क्रं यद॑स्या॒प्स्वा निष॑त्तमु॒तो तद॑स्मै॒ मध्विच्च॑च्छद्यात् |

पृ॒थि॒व्यामति॑षितं॒ यदूधः॒ पयो॒ गोष्वद॑धा॒ ओष॑धीषु ||{10.73.9}, {10.6.5.9}, {8.3.4.4}
786 अश्वा᳚दिया॒येति॒ यद्वद॒न्त्योज॑सो जा॒तमु॒त म᳚न्य एनम् |

म॒न्योरि॑याय ह॒र्म्येषु॑ तस्थौ॒ यतः॑ प्रज॒ज्ञ इन्द्रो᳚ अस्य वेद ||{10.73.10}, {10.6.5.10}, {8.3.4.5}
787 वयः॑ सुप॒र्णा उप॑ सेदु॒रिन्द्रं᳚ प्रि॒यमे᳚धा॒ ऋष॑यो॒ नाध॑मानाः |

अप॑ ध्वा॒न्तमू᳚र्णु॒हि पू॒र्धि चक्षु᳚र्मुमु॒ग्ध्य१॑(अ॒)स्मान्नि॒धये᳚व ब॒द्धान् ||{10.73.11}, {10.6.5.11}, {8.3.4.6}
[74] (१-६) षळृर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिषिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
788 वसू᳚नां वा चर्कृष॒ इय॑क्षन्धि॒या वा᳚ य॒ज्ञैर्वा॒ रोद॑स्योः |

अर्व᳚न्तो वा॒ ये र॑यि॒मन्तः॑ सा॒तौ व॒नुं वा॒ ये सु॒श्रुणं᳚ सु॒श्रुतो॒ धुः ||{10.74.1}, {10.6.6.1}, {8.3.5.1}
789 हव॑ एषा॒मसु॑रो नक्षत॒ द्यां श्र॑वस्य॒ता मन॑सा निंसत॒ क्षाम् |

चक्षा᳚णा॒ यत्र॑ सुवि॒ताय॑ दे॒वा द्यौर्न वारे᳚भिः कृ॒णव᳚न्त॒ स्वैः ||{10.74.2}, {10.6.6.2}, {8.3.5.2}
790 इ॒यमे᳚षाम॒मृता᳚नां॒ गीः स॒र्वता᳚ता॒ ये कृ॒पण᳚न्त॒ रत्न᳚म् |

धियं᳚ च य॒ज्ञं च॒ साध᳚न्त॒स्ते नो᳚ धान्तु वस॒व्य१॑(अ॒)मसा᳚मि ||{10.74.3}, {10.6.6.3}, {8.3.5.3}
791 आ तत्त॑ इन्द्रा॒यवः॑ पनन्ता॒भि य ऊ॒र्वं गोम᳚न्तं॒ तितृ॑त्सान् |

स॒कृ॒त्स्व१॑(अ॒) अंये पु॑रुपु॒त्रां म॒हीं स॒हस्र॑धारां बृह॒तीं दुदु॑क्षन् ||{10.74.4}, {10.6.6.4}, {8.3.5.4}
792 शची᳚व॒ इन्द्र॒मव॑से कृणुध्व॒मना᳚नतं द॒मय᳚न्तं पृत॒न्यून् |

ऋ॒भु॒क्षणं᳚ म॒घवा᳚नं सुवृ॒क्तिं भर्ता॒ यो वज्रं॒ नर्यं᳚ पुरु॒क्षुः ||{10.74.5}, {10.6.6.5}, {8.3.5.5}
793 यद्वा॒वान॑ पुरु॒तमं᳚ पुरा॒षाळा वृ॑त्र॒हेन्द्रो॒ नामा᳚न्यप्राः |

अचे᳚ति प्रा॒सह॒स्पति॒स्तुवि॑ष्मा॒न्यदी᳚मु॒श्मसि॒ कर्त॑वे॒ कर॒त्तत् ||{10.74.6}, {10.6.6.6}, {8.3.5.6}
[75] (१-९) नवर्चस्य सूक्तस्य प्रयै मेधः सिन्धक्षिदृषिः नद्यो देवताः | जगती छन्दः ||
794 प्र सु व॑ आपो महि॒मान॑मुत्त॒मं का॒रुर्वो᳚चाति॒ सद॑ने वि॒वस्व॑तः |

प्र स॒प्तस॑प्त त्रे॒धा हि च॑क्र॒मुः प्र सृत्व॑रीणा॒मति॒ सिन्धु॒रोज॑सा ||{10.75.1}, {10.6.7.1}, {8.3.6.1}
795 प्र ते᳚ऽरद॒द्वरु॑णो॒ यात॑वे प॒थः सिन्धो॒ यद्वाजाँ᳚ अ॒भ्यद्र॑व॒स्त्वम् |

भूम्या॒ अधि॑ प्र॒वता᳚ यासि॒ सानु॑ना॒ यदे᳚षा॒मग्रं॒ जग॑तामिर॒ज्यसि॑ ||{10.75.2}, {10.6.7.2}, {8.3.6.2}
796 दि॒वि स्व॒नो य॑तते॒ भूम्यो॒पर्य॑न॒न्तं शुष्म॒मुदि॑यर्ति भा॒नुना᳚ |

अ॒भ्रादि॑व॒ प्र स्त॑नयन्ति वृ॒ष्टयः॒ सिन्धु॒र्यदेति॑ वृष॒भो न रोरु॑वत् ||{10.75.3}, {10.6.7.3}, {8.3.6.3}
797 अ॒भि त्वा᳚ सिन्धो॒ शिशु॒मिन्न मा॒तरो᳚ वा॒श्रा अ॑र्षन्ति॒ पय॑सेव धे॒नवः॑ |

राजे᳚व॒ युध्वा᳚ नयसि॒ त्वमित्सिचौ॒ यदा᳚सा॒मग्रं᳚ प्र॒वता॒मिन॑क्षसि ||{10.75.4}, {10.6.7.4}, {8.3.6.4}
798 इ॒मं मे᳚ गङ्गे यमुने सरस्वति॒ शुतु॑द्रि॒ स्तोमं᳚ सचता॒ परु॒ष्ण्या |

अ॒सि॒क्न्या म॑रुद्वृधे वि॒तस्त॒यार्जी᳚कीये शृणु॒ह्या सु॒षोम॑या ||{10.75.5}, {10.6.7.5}, {8.3.6.5}
799 तृ॒ष्टाम॑या प्रथ॒मं यात॑वे स॒जूः सु॒सर्त्वा᳚ र॒सया᳚ श्वे॒त्या त्या |

त्वं सि᳚न्धो॒ कुभ॑या गोम॒तीं क्रुमुं᳚ मेह॒त्न्वा स॒रथं॒ याभि॒रीय॑से ||{10.75.6}, {10.6.7.6}, {8.3.7.1}
800 ऋजी॒त्येनी॒ रुश॑ती महि॒त्वा परि॒ ज्रयां᳚सि भरते॒ रजां᳚सि |

अद॑ब्धा॒ सिन्धु॑र॒पसा᳚म॒पस्त॒माश्वा॒ न चि॒त्रा वपु॑षीव दर्श॒ता ||{10.75.7}, {10.6.7.7}, {8.3.7.2}
801 स्वश्वा॒ सिन्धुः॑ सु॒रथा᳚ सु॒वासा᳚ हिर॒ण्ययी॒ सुकृ॑ता वा॒जिनी᳚वती |

ऊर्णा᳚वती युव॒तिः सी॒लमा᳚वत्यु॒ताधि॑ वस्ते सु॒भगा᳚ मधु॒वृध᳚म् ||{10.75.8}, {10.6.7.8}, {8.3.7.3}
802 सु॒खं रथं᳚ युयुजे॒ सिन्धु॑र॒श्विनं॒ तेन॒ वाजं᳚ सनिषद॒स्मिन्ना॒जौ |

म॒हान्ह्य॑स्य महि॒मा प॑न॒स्यतेऽद॑ब्धस्य॒ स्वय॑शसो विर॒प्शिनः॑ ||{10.75.9}, {10.6.7.9}, {8.3.7.4}
[76] (१-८) अष्टर्चस्य सूक्तस्य सार्प ऐरावतो जरत्कर्ण ऋषिः | ग्रावाणो देवताः | जगती छन्दः ||
803 आ व॑ ऋञ्जस ऊ॒र्जां व्यु॑ष्टि॒ष्विन्द्रं᳚ म॒रुतो॒ रोद॑सी अनक्तन |

उ॒भे यथा᳚ नो॒ अह॑नी सचा॒भुवा॒ सदः॑सदो वरिव॒स्यात॑ उ॒द्भिदा᳚ ||{10.76.1}, {10.6.8.1}, {8.3.8.1}
804 तदु॒ श्रेष्ठं॒ सव॑नं सुनोत॒नात्यो॒ न हस्त॑यतो॒ अद्रिः॑ सो॒तरि॑ |

वि॒दद्ध्य१॑(अ॒)'र्यो अ॒भिभू᳚ति॒ पौंस्यं᳚ म॒हो रा॒ये चि॑त्तरुते॒ यदर्व॑तः ||{10.76.2}, {10.6.8.2}, {8.3.8.2}
805 तदिद्ध्य॑स्य॒ सव॑नं वि॒वेर॒पो यथा᳚ पु॒रा मन॑वे गा॒तुमश्रे᳚त् |

गोअ᳚र्णसि त्वा॒ष्ट्रे अश्व॑निर्णिजि॒ प्रेम॑ध्व॒रेष्व॑ध्व॒राँ अ॑शिश्रयुः ||{10.76.3}, {10.6.8.3}, {8.3.8.3}
806 अप॑ हत र॒क्षसो᳚ भङ्गु॒राव॑तः स्कभा॒यत॒ निरृ॑तिं॒ सेध॒ताम॑तिम् |

आ नो᳚ र॒यिं सर्व॑वीरं सुनोतन देवा॒व्यं᳚ भरत॒ श्लोक॑मद्रयः ||{10.76.4}, {10.6.8.4}, {8.3.8.4}
807 दि॒वश्चि॒दा वोऽम॑वत्तरेभ्यो वि॒भ्वना᳚ चिदा॒श्व॑पस्तरेभ्यः |

वा॒योश्चि॒दा सोम॑रभस्तरेभ्यो॒ऽग्नेश्चि॑दर्च पितु॒कृत्त॑रेभ्यः ||{10.76.5}, {10.6.8.5}, {8.3.8.5}
808 भु॒रन्तु॑ नो य॒शसः॒ सोत्वन्ध॑सो॒ ग्रावा᳚णो वा॒चा दि॒विता᳚ दि॒वित्म॑ता |

नरो॒ यत्र॑ दुह॒ते काम्यं॒ मध्वा᳚घो॒षय᳚न्तो अ॒भितो᳚ मिथ॒स्तुरः॑ ||{10.76.6}, {10.6.8.6}, {8.3.9.1}
809 सु॒न्वन्ति॒ सोमं᳚ रथि॒रासो॒ अद्र॑यो॒ निर॑स्य॒ रसं᳚ ग॒विषो᳚ दुहन्ति॒ ते |

दु॒हन्त्यूध॑रुप॒सेच॑नाय॒ कं नरो᳚ ह॒व्या न म॑र्जयन्त आ॒सभिः॑ ||{10.76.7}, {10.6.8.7}, {8.3.9.2}
810 ए॒ते न॑रः॒ स्वप॑सो अभूतन॒ य इन्द्रा᳚य सुनु॒थ सोम॑मद्रयः |

वा॒मंवा᳚मं वो दि॒व्याय॒ धाम्ने॒ वसु॑वसु वः॒ पार्थि॑वाय सुन्व॒ते ||{10.76.8}, {10.6.8.8}, {8.3.9.3}
[77] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः स्यूमरश्मिव॒षिः, मरुतो देवताः | (१४, ६-८) प्रथमादिचतुर्‌ऋचामा आं षष्ठ्यादितृचस्य च त्रिष्टुप, (५) पञ्चम्याश्च जगती छन्दसी ||
811 अ॒भ्र॒प्रुषो॒ न वा॒चा प्रु॑षा॒ वसु॑ ह॒विष्म᳚न्तो॒ न य॒ज्ञा वि॑जा॒नुषः॑ |

सु॒मारु॑तं॒ न ब्र॒ह्माण॑म॒र्हसे᳚ ग॒णम॑स्तोष्येषां॒ न शो॒भसे᳚ ||{10.77.1}, {10.6.9.1}, {8.3.10.1}
812 श्रि॒ये मर्या᳚सो अ॒ञ्जीँर॑कृण्वत सु॒मारु॑तं॒ न पू॒र्वीरति॒ क्षपः॑ |

दि॒वस्पु॒त्रास॒ एता॒ न ये᳚तिर आदि॒त्यास॒स्ते अ॒क्रा न वा᳚वृधुः ||{10.77.2}, {10.6.9.2}, {8.3.10.2}
813 प्र ये दि॒वः पृ॑थि॒व्या न ब॒र्हणा॒ त्मना᳚ रिरि॒च्रे अ॒भ्रान्न सूर्यः॑ |

पाज॑स्वन्तो॒ न वी॒राः प॑न॒स्यवो᳚ रि॒शाद॑सो॒ न मर्या᳚ अ॒भिद्य॑वः ||{10.77.3}, {10.6.9.3}, {8.3.10.3}
814 यु॒ष्माकं᳚ बु॒ध्ने अ॒पां न याम॑नि विथु॒र्यति॒ न म॒ही श्र॑थ॒र्यति॑ |

वि॒श्वप्सु᳚र्य॒ज्ञो अ॒र्वाग॒यं सु वः॒ प्रय॑स्वन्तो॒ न स॒त्राच॒ आ ग॑त ||{10.77.4}, {10.6.9.4}, {8.3.10.4}
815 यू॒यं धू॒र्षु प्र॒युजो॒ न र॒श्मिभि॒र्ज्योति॑ष्मन्तो॒ न भा॒सा व्यु॑ष्टिषु |

श्ये॒नासो॒ न स्वय॑शसो रि॒शाद॑सः प्र॒वासो॒ न प्रसि॑तासः परि॒प्रुषः॑ ||{10.77.5}, {10.6.9.5}, {8.3.10.5}
816 प्र यद्वह॑ध्वे मरुतः परा॒काद्यू॒यं म॒हः सं॒वर॑णस्य॒ वस्वः॑ |

वि॒दा॒नासो᳚ वसवो॒ राध्य॑स्या॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योत ||{10.77.6}, {10.6.9.6}, {8.3.11.1}
817 य उ॒दृचि॑ य॒ज्ञे अ॑ध्वरे॒ष्ठा म॒रुद्भ्यो॒ न मानु॑षो॒ ददा᳚शत् |

रे॒वत्स वयो᳚ दधते सु॒वीरं॒ स दे॒वाना॒मपि॑ गोपी॒थे अ॑स्तु ||{10.77.7}, {10.6.9.7}, {8.3.11.2}
818 ते हि य॒ज्ञेषु॑ य॒ज्ञिया᳚स॒ ऊमा᳚ आदि॒त्येन॒ नाम्ना॒ शम्भ॑विष्ठाः |

ते नो᳚ऽवन्तु रथ॒तूर्म॑नी॒षां म॒हश्च॒ याम᳚न्नध्व॒रे च॑का॒नाः ||{10.77.8}, {10.6.9.8}, {8.3.11.3}
[78] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः स्यमरश्मिव॒षिः, मरुतो देवताः | (१, ३-४, ८) प्रथमातृतीयाचतुर्थ्यष्टमीनामृचां त्रिष्टुप्, (२, ५-७) द्वितीयायाः पञ्चम्यादितृचस्य च जगती छन्दसी ||
819 विप्रा᳚सो॒ न मन्म॑भिः स्वा॒ध्यो᳚ देवा॒व्यो॒३॑(ओ॒) न य॒ज्ञैः स्वप्न॑सः |

राजा᳚नो॒ न चि॒त्राः सु॑सं॒दृशः॑ क्षिती॒नां न मर्या᳚ अरे॒पसः॑ ||{10.78.1}, {10.6.10.1}, {8.3.12.1}
820 अ॒ग्निर्न ये भ्राज॑सा रु॒क्मव॑क्षसो॒ वाता᳚सो॒ न स्व॒युजः॑ स॒द्यऊ᳚तयः |

प्र॒ज्ञा॒तारो॒ न ज्येष्ठाः᳚ सुनी॒तयः॑ सु॒शर्मा᳚णो॒ न सोमा᳚ ऋ॒तं य॒ते ||{10.78.2}, {10.6.10.2}, {8.3.12.2}
821 वाता᳚सो॒ न ये धुन॑यो जिग॒त्नवो᳚ऽग्नी॒नां न जि॒ह्वा वि॑रो॒किणः॑ |

वर्म᳚ण्वन्तो॒ न यो॒धाः शिमी᳚वन्तः पितॄ॒णां न शंसाः᳚ सुरा॒तयः॑ ||{10.78.3}, {10.6.10.3}, {8.3.12.3}
822 रथा᳚नां॒ न ये॒३॑(ए॒)ऽराः सना᳚भयो जिगी॒वांसो॒ न शूरा᳚ अ॒भिद्य॑वः |

व॒रे॒यवो॒ न मर्या᳚ घृत॒प्रुषो᳚ऽभिस्व॒र्तारो᳚ अ॒र्कं न सु॒ष्टुभः॑ ||{10.78.4}, {10.6.10.4}, {8.3.12.4}
823 अश्वा᳚सो॒ न ये ज्येष्ठा᳚स आ॒शवो᳚ दिधि॒षवो॒ न र॒थ्यः॑ सु॒दान॑वः |

आपो॒ न नि॒म्नैरु॒दभि॑र्जिग॒त्नवो᳚ वि॒श्वरू᳚पा॒ अङ्गि॑रसो॒ न साम॑भिः ||{10.78.5}, {10.6.10.5}, {8.3.12.5}
824 ग्रावा᳚णो॒ न सू॒रयः॒ सिन्धु॑मातर आदर्दि॒रासो॒ अद्र॑यो॒ न वि॒श्वहा᳚ |

शि॒शूला॒ न क्री॒ळयः॑ सुमा॒तरो᳚ महाग्रा॒मो न याम᳚न्नु॒त त्वि॒षा ||{10.78.6}, {10.6.10.6}, {8.3.13.1}
825 उ॒षसां॒ न के॒तवो᳚ऽध्वर॒श्रियः॑ शुभं॒यवो॒ नाञ्जिभि॒र्व्य॑श्वितन् |

सिन्ध॑वो॒ न य॒यियो॒ भ्राज॑दृष्टयः परा॒वतो॒ न योज॑नानि ममिरे ||{10.78.7}, {10.6.10.7}, {8.3.13.2}
826 सु॒भा॒गान्नो᳚ देवाः कृणुता सु॒रत्ना᳚न॒स्मान्स्तो॒तॄन्म॑रुतो वावृधा॒नाः |

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गात स॒नाद्धि वो᳚ रत्न॒धेया᳚नि॒ सन्ति॑ ||{10.78.8}, {10.6.10.8}, {8.3.13.3}
[79] (१-७) सप्तर्चस्य सूक्तस्य सौचीको वैश्वानरो वाग्निर्वाजम्भरः सप्तिर्वा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
827 अप॑श्यमस्य मह॒तो म॑हि॒त्वमम॑र्त्यस्य॒ मर्त्या᳚सु वि॒क्षु |

नाना॒ हनू॒ विभृ॑ते॒ सं भ॑रेते॒ असि᳚न्वती॒ बप्स॑ती॒ भूर्य॑त्तः ||{10.79.1}, {10.6.11.1}, {8.3.14.1}
828 गुहा॒ शिरो॒ निहि॑त॒मृध॑ग॒क्षी असि᳚न्वन्नत्ति जि॒ह्वया॒ वना᳚नि |

अत्रा᳚ण्यस्मै प॒ड्भिः सं भ॑रन्त्युत्ता॒नह॑स्ता॒ नम॒साधि॑ वि॒क्षु ||{10.79.2}, {10.6.11.2}, {8.3.14.2}
829 प्र मा॒तुः प्र॑त॒रं गुह्य॑मि॒च्छन्कु॑मा॒रो न वी॒रुधः॑ सर्पदु॒र्वीः |

स॒सं न प॒क्वम॑विदच्छु॒चन्तं᳚ रिरि॒ह्वांसं᳚ रि॒प उ॒पस्थे᳚ अ॒न्तः ||{10.79.3}, {10.6.11.3}, {8.3.14.3}
830 तद्वा᳚मृ॒तं रो᳚दसी॒ प्र ब्र॑वीमि॒ जाय॑मानो मा॒तरा॒ गर्भो᳚ अत्ति |

नाहं दे॒वस्य॒ मर्त्य॑श्चिकेता॒ग्निर॒ङ्ग विचे᳚ताः॒ स प्रचे᳚ताः ||{10.79.4}, {10.6.11.4}, {8.3.14.4}
831 यो अ॑स्मा॒ अन्नं᳚ तृ॒ष्वा॒३॑(आ॒)दधा॒त्याज्यै᳚र्घृ॒तैर्जु॒होति॒ पुष्य॑ति |

तस्मै᳚ स॒हस्र॑म॒क्षभि॒र्वि च॒क्षेऽग्ने᳚ वि॒श्वतः॑ प्र॒त्यङ्ङ॑सि॒ त्वम् ||{10.79.5}, {10.6.11.5}, {8.3.14.5}
832 किं दे॒वेषु॒ त्यज॒ एन॑श्चक॒र्थाग्ने᳚ पृ॒च्छामि॒ नु त्वामवि॑द्वान् |

अक्री᳚ळ॒न्क्रीळ॒न्हरि॒रत्त॑वे॒ऽदन्वि प᳚र्व॒शश्च॑कर्त॒ गामि॑वा॒सिः ||{10.79.6}, {10.6.11.6}, {8.3.14.6}
833 विषू᳚चो॒ अश्वा᳚न्युयुजे वने॒जा ऋजी᳚तिभी रश॒नाभि॑र्गृभी॒तान् |

च॒क्ष॒दे मि॒त्रो वसु॑भिः॒ सुजा᳚तः॒ समा᳚नृधे॒ पर्व॑भिर्वावृधा॒नः ||{10.79.7}, {10.6.11.7}, {8.3.14.7}
[80] (१-७) सप्तर्चस्य सूक्तस्य सौचीको वैश्वानरो वाग्निर्वाजम्भरः सप्तिर्वा ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
834 अ॒ग्निः सप्तिं᳚ वाजम्भ॒रं द॑दात्य॒ग्निर्वी॒रं श्रुत्यं᳚ कर्मनिः॒ष्ठाम् |

अ॒ग्नी रोद॑सी॒ वि च॑रत्सम॒ञ्जन्न॒ग्निर्नारीं᳚ वी॒रकु॑क्षिं॒ पुरं᳚धिम् ||{10.80.1}, {10.6.12.1}, {8.3.15.1}
835 अ॒ग्नेरप्न॑सः स॒मिद॑स्तु भ॒द्राग्निर्म॒ही रोद॑सी॒ आ वि॑वेश |

अ॒ग्निरेकं᳚ चोदयत्स॒मत्स्व॒ग्निर्वृ॒त्राणि॑ दयते पु॒रूणि॑ ||{10.80.2}, {10.6.12.2}, {8.3.15.2}
836 अ॒ग्निर्ह॒ त्यं जर॑तः॒ कर्ण॑मावा॒ग्निर॒द्भ्यो निर॑दह॒ज्जरू᳚थम् |

अ॒ग्निरत्रिं᳚ घ॒र्म उ॑रुष्यद॒न्तर॒ग्निर्नृ॒मेधं᳚ प्र॒जया᳚सृज॒त्सम् ||{10.80.3}, {10.6.12.3}, {8.3.15.3}
837 अ॒ग्निर्दा॒द्द्रवि॑णं वी॒रपे᳚शा अ॒ग्निरृषिं॒ यः स॒हस्रा᳚ स॒नोति॑ |

अ॒ग्निर्दि॒वि ह॒व्यमा त॑ताना॒ग्नेर्धामा᳚नि॒ विभृ॑ता पुरु॒त्रा ||{10.80.4}, {10.6.12.4}, {8.3.15.4}
838 अ॒ग्निमु॒क्थैरृष॑यो॒ वि ह्व॑यन्ते॒ऽग्निं नरो॒ याम॑नि बाधि॒तासः॑ |

अ॒ग्निं वयो᳚ अ॒न्तरि॑क्षे॒ पत᳚न्तो॒ऽग्निः स॒हस्रा॒ परि॑ याति॒ गोना᳚म् ||{10.80.5}, {10.6.12.5}, {8.3.15.5}
839 अ॒ग्निं विश॑ ईळते॒ मानु॑षी॒र्या अ॒ग्निं मनु॑षो॒ नहु॑षो॒ वि जा॒ताः |

अ॒ग्निर्गान्ध᳚र्वीं प॒थ्या᳚मृ॒तस्या॒ग्नेर्गव्यू᳚तिर्घृ॒त आ निष॑त्ता ||{10.80.6}, {10.6.12.6}, {8.3.15.6}
840 अ॒ग्नये॒ ब्रह्म॑ ऋ॒भव॑स्ततक्षुर॒ग्निं म॒हाम॑वोचामा सुवृ॒क्तिम् |

अग्ने॒ प्राव॑ जरि॒तारं᳚ यवि॒ष्ठाग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ||{10.80.7}, {10.6.12.7}, {8.3.15.7}
[81] (१-७) सप्तर्चस्य सूक्तस्य भौवनो विश्वकर्मा ऋषिः | विश्वकर्मा देवता | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च त्रिष्टुप्, (२) द्वितीयायाश्च विरारूपा त्रिष्टुप् छन्दसी ||
841 य इ॒मा विश्वा॒ भुव॑नानि॒ जुह्व॒दृषि॒र्होता॒ न्यसी᳚दत्पि॒ता नः॑ |

स आ॒शिषा॒ द्रवि॑णमि॒च्छमा᳚नः प्रथम॒च्छदव॑राँ॒ आ वि॑वेश ||{10.81.1}, {10.6.13.1}, {8.3.16.1}
842 किं स्वि॑दासीदधि॒ष्ठान॑मा॒रम्भ॑णं कत॒मत्स्वि॑त्क॒थासी᳚त् |

यतो॒ भूमिं᳚ ज॒नय᳚न्वि॒श्वक᳚र्मा॒ वि द्यामौर्णो᳚न्महि॒ना वि॒श्वच॑क्षाः ||{10.81.2}, {10.6.13.2}, {8.3.16.2}
843 वि॒श्वत॑श्चक्षुरु॒त वि॒श्वतो᳚मुखो वि॒श्वतो᳚बाहुरु॒त वि॒श्वत॑स्पात् |

सं बा॒हुभ्यां॒ धम॑ति॒ सं पत॑त्रै॒र्द्यावा॒भूमी᳚ ज॒नय᳚न्दे॒व एकः॑ ||{10.81.3}, {10.6.13.3}, {8.3.16.3}
844 किं स्वि॒द्वनं॒ क उ॒ स वृ॒क्ष आ᳚स॒ यतो॒ द्यावा᳚पृथि॒वी नि॑ष्टत॒क्षुः |

मनी᳚षिणो॒ मन॑सा पृ॒च्छतेदु॒ तद्यद॒ध्यति॑ष्ठ॒द्भुव॑नानि धा॒रय॑न् ||{10.81.4}, {10.6.13.4}, {8.3.16.4}
845 या ते॒ धामा᳚नि पर॒माणि॒ याव॒मा या म॑ध्य॒मा वि॑श्वकर्मन्नु॒तेमा |

शिक्षा॒ सखि॑भ्यो ह॒विषि॑ स्वधावः स्व॒यं य॑जस्व त॒न्वं᳚ वृधा॒नः ||{10.81.5}, {10.6.13.5}, {8.3.16.5}
846 विश्व॑कर्मन्ह॒विषा᳚ वावृधा॒नः स्व॒यं य॑जस्व पृथि॒वीमु॒त द्याम् |

मुह्य᳚न्त्व॒न्ये अ॒भितो॒ जना᳚स इ॒हास्माकं᳚ म॒घवा᳚ सू॒रिर॑स्तु ||{10.81.6}, {10.6.13.6}, {8.3.16.6}
847 वा॒चस्पतिं᳚ वि॒श्वक᳚र्माणमू॒तये᳚ मनो॒जुवं॒ वाजे᳚ अ॒द्या हु॑वेम |

स नो॒ विश्वा᳚नि॒ हव॑नानि जोषद्वि॒श्वश᳚म्भू॒रव॑से सा॒धुक᳚र्मा ||{10.81.7}, {10.6.13.7}, {8.3.16.7}
[82] (१-७) सप्तर्चस्य सूक्तस्य भौवनो विश्वकर्मा ऋषिः | विश्वकर्मा देवता | त्रिष्टुप् छन्दः ||
848 चक्षु॑षः पि॒ता मन॑सा॒ हि धीरो᳚ घृ॒तमे᳚ने अजन॒न्नन्न॑माने |

य॒देदन्ता॒ अद॑दृहन्त॒ पूर्व॒ आदिद्द्यावा᳚पृथि॒वी अ॑प्रथेताम् ||{10.82.1}, {10.6.14.1}, {8.3.17.1}
849 वि॒श्वक᳚र्मा॒ विम॑ना॒ आद्विहा᳚या धा॒ता वि॑धा॒ता प॑र॒मोत सं॒दृक् |

तेषा᳚मि॒ष्टानि॒ समि॒षा म॑दन्ति॒ यत्रा᳚ सप्तऋ॒षीन्प॒र एक॑मा॒हुः ||{10.82.2}, {10.6.14.2}, {8.3.17.2}
850 यो नः॑ पि॒ता ज॑नि॒ता यो वि॑धा॒ता धामा᳚नि॒ वेद॒ भुव॑नानि॒ विश्वा᳚ |

यो दे॒वानां᳚ नाम॒धा एक॑ ए॒व तं स᳚म्प्र॒श्नं भुव॑ना यन्त्य॒न्या ||{10.82.3}, {10.6.14.3}, {8.3.17.3}
851 त आय॑जन्त॒ द्रवि॑णं॒ सम॑स्मा॒ ऋष॑यः॒ पूर्वे᳚ जरि॒तारो॒ न भू॒ना |

अ॒सूर्ते॒ सूर्ते॒ रज॑सि निष॒त्ते ये भू॒तानि॑ स॒मकृ᳚ण्वन्नि॒मानि॑ ||{10.82.4}, {10.6.14.4}, {8.3.17.4}
852 प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्या प॒रो दे॒वेभि॒रसु॑रै॒र्यदस्ति॑ |

कं स्वि॒द्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मप॑श्यन्त॒ विश्वे᳚ ||{10.82.5}, {10.6.14.5}, {8.3.17.5}
853 तमिद्गर्भं᳚ प्रथ॒मं द॑ध्र॒ आपो॒ यत्र॑ दे॒वाः स॒मग॑च्छन्त॒ विश्वे᳚ |

अ॒जस्य॒ नाभा॒वध्येक॒मर्पि॑तं॒ यस्मि॒न्विश्वा᳚नि॒ भुव॑नानि त॒स्थुः ||{10.82.6}, {10.6.14.6}, {8.3.17.6}
854 न तं वि॑दाथ॒ य इ॒मा ज॒जाना॒न्यद्यु॒ष्माक॒मन्त॑रं बभूव |

नी॒हा॒रेण॒ प्रावृ॑ता॒ जल्प्या᳚ चासु॒तृप॑ उक्थ॒शास॑श्चरन्ति ||{10.82.7}, {10.6.14.7}, {8.3.17.7}
[83] (१-७) सप्तर्चस्य सूक्तस्य तापसो मन्य ऋषिः | मन्यदर्वे ता (१) प्रथम! जगती, (२-७) द्वितीयादिषराणाञ्च त्रिष्टुप् छन्दसी ||
855 यस्ते᳚ म॒न्योऽवि॑धद्वज्र सायक॒ सह॒ ओजः॑ पुष्यति॒ विश्व॑मानु॒षक् |

सा॒ह्याम॒ दास॒मार्यं॒ त्वया᳚ यु॒जा सह॑स्कृतेन॒ सह॑सा॒ सह॑स्वता ||{10.83.1}, {10.6.15.1}, {8.3.18.1}
856 म॒न्युरिन्द्रो᳚ म॒न्युरे॒वास॑ दे॒वो म॒न्युर्होता॒ वरु॑णो जा॒तवे᳚दाः |

म॒न्युं विश॑ ईळते॒ मानु॑षी॒र्याः पा॒हि नो᳚ मन्यो॒ तप॑सा स॒जोषाः᳚ ||{10.83.2}, {10.6.15.2}, {8.3.18.2}
857 अ॒भी᳚हि मन्यो त॒वस॒स्तवी᳚या॒न्तप॑सा यु॒जा वि ज॑हि॒ शत्रू॑न् |

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हा च॒ विश्वा॒ वसू॒न्या भ॑रा॒ त्वं नः॑ ||{10.83.3}, {10.6.15.3}, {8.3.18.3}
858 त्वं हि म᳚न्यो अ॒भिभू᳚त्योजाः स्वय॒म्भूर्भामो᳚ अभिमातिषा॒हः |

वि॒श्वच॑र्षणिः॒ सहु॑रिः॒ सहा᳚वान॒स्मास्वोजः॒ पृत॑नासु धेहि ||{10.83.4}, {10.6.15.4}, {8.3.18.4}
859 अ॒भा॒गः सन्नप॒ परे᳚तो अस्मि॒ तव॒ क्रत्वा᳚ तवि॒षस्य॑ प्रचेतः |

तं त्वा᳚ मन्यो अक्र॒तुर्जि॑हीळा॒हं स्वा त॒नूर्ब॑ल॒देया᳚य॒ मेहि॑ ||{10.83.5}, {10.6.15.5}, {8.3.18.5}
860 अ॒यं ते᳚ अ॒स्म्युप॒ मेह्य॒र्वाङ्प्र॑तीची॒नः स॑हुरे विश्वधायः |

मन्यो᳚ वज्रिन्न॒भि मामा व॑वृत्स्व॒ हना᳚व॒ दस्यूँ᳚रु॒त बो᳚ध्या॒पेः ||{10.83.6}, {10.6.15.6}, {8.3.18.6}
861 अ॒भि प्रेहि॑ दक्षिण॒तो भ॑वा॒ मेऽधा᳚ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ |

जु॒होमि॑ ते ध॒रुणं॒ मध्वो॒ अग्र॑मु॒भा उ॑पां॒शु प्र॑थ॒मा पि॑बाव ||{10.83.7}, {10.6.15.7}, {8.3.18.7}
[84] (१-७) सप्तर्चस्य सूक्तस्य तापसो मन्यु ऋषिः | मन्युदर्वे ता (१-३) प्रथमादितृचस्य त्रिष्टुप, (४-७) चतुर्थ्यादिचतसृणाञ्च जगती छन्दसी ||
862 त्वया᳚ मन्यो स॒रथ॑मारु॒जन्तो॒ हर्ष॑माणासो धृषि॒ता म॑रुत्वः |

ति॒ग्मेष॑व॒ आयु॑धा सं॒शिशा᳚ना अ॒भि प्र य᳚न्तु॒ नरो᳚ अ॒ग्निरू᳚पाः ||{10.84.1}, {10.6.16.1}, {8.3.19.1}
863 अ॒ग्निरि॑व मन्यो त्विषि॒तः स॑हस्व सेना॒नीर्नः॑ सहुरे हू॒त ए᳚धि |

ह॒त्वाय॒ शत्रू॒न्वि भ॑जस्व॒ वेद॒ ओजो॒ मिमा᳚नो॒ वि मृधो᳚ नुदस्व ||{10.84.2}, {10.6.16.2}, {8.3.19.2}
864 सह॑स्व मन्यो अ॒भिमा᳚तिम॒स्मे रु॒जन्मृ॒णन्प्र॑मृ॒णन्प्रेहि॒ शत्रू॑न् |

उ॒ग्रं ते॒ पाजो᳚ न॒न्वा रु॑रुध्रे व॒शी वशं᳚ नयस एकज॒ त्वम् ||{10.84.3}, {10.6.16.3}, {8.3.19.3}
865 एको᳚ बहू॒नाम॑सि मन्यवीळि॒तो विशं᳚विशं यु॒धये॒ सं शि॑शाधि |

अकृ॑त्तरु॒क्त्वया᳚ यु॒जा व॒यं द्यु॒मन्तं॒ घोषं᳚ विज॒याय॑ कृण्महे ||{10.84.4}, {10.6.16.4}, {8.3.19.4}
866 वि॒जे॒ष॒कृदिन्द्र॑ इवानवब्र॒वो॒३॑(ओ॒)ऽस्माकं᳚ मन्यो अधि॒पा भ॑वे॒ह |

प्रि॒यं ते॒ नाम॑ सहुरे गृणीमसि वि॒द्मा तमुत्सं॒ यत॑ आब॒भूथ॑ ||{10.84.5}, {10.6.16.5}, {8.3.19.5}
867 आभू᳚त्या सह॒जा व॑ज्र सायक॒ सहो᳚ बिभर्ष्यभिभूत॒ उत्त॑रम् |

क्रत्वा᳚ नो मन्यो स॒ह मे॒द्ये᳚धि महाध॒नस्य॑ पुरुहूत सं॒सृजि॑ ||{10.84.6}, {10.6.16.6}, {8.3.19.6}
868 संसृ॑ष्टं॒ धन॑मु॒भयं᳚ स॒माकृ॑तम॒स्मभ्यं᳚ दत्तां॒ वरु॑णश्च म॒न्युः |

भियं॒ दधा᳚ना॒ हृद॑येषु॒ शत्र॑वः॒ परा᳚जितासो॒ अप॒ नि ल॑यन्ताम् ||{10.84.7}, {10.6.16.7}, {8.3.19.7}
[85] (१-४७) सप्तचत्वारिंशदृचस्य सूक्तस्य सावित्री सूर्या ऋषिका (१-५) प्रथमादिपञ्चर्चाम् सोमः, (६-१६) षष्ठ्याद्येकादशानां सूर्याविवाहः, (१७) सप्तदश्या देवाः, (१८) अष्टादश्याः सोमऊ, (१९) एकोनविंश्याश्चन्द्रमाः, (२०-२८) विंश्यादिनवानां नृणामाशीःप्राया विवाहमन्त्राः, (२९-३०) एकोनत्रिंशीत्रिंश्योर्विवाहे वधूवासःस्पर्शनिन्दा, (३१) एकत्रिंश्या दम्पत्योर्यक्ष्मनाशनम्, (३२-४७) द्वात्रिंश्यादिषोडशानाञ्च सावित्री सूर्या देवताः | (१-१३, १५-१७, २२, २५, २८-३३, ३५, ३८-४२, ४५-४७) प्रथमादित्रयोदशर्चाम् पञ्चदश्यादितृचस्य द्वाविंशीपञ्चविंश्योरष्टाविंश्यादितृचद्यस्य पञ्चत्रिंश्या अष्टात्रिंश्यादिपञ्चानां पञ्चचत्वारिंश्यादितृचस्य चानुष्टप् (१४, १९-२१, २३-२४, २६, ३६-३७, ४४) चतुदर्श या एकोनविंश्यादितृचस्य त्रयोविंशीचतुर्विश्योः षड़िवशं याः षट्त्रिशसप्तत्रिंशीचतश्चत्वारिंशीनाञ्च त्रिष्टुप्, (१८, २७, ४३) अष्टादशीसप्तविंशीत्रिचत्वारिंशीनां जगती, (३४) चतस्त्रिंश्याश्च उरोबृहती छन्दांसि ||
869 स॒त्येनोत्त॑भिता॒ भूमिः॒ सूर्ये॒णोत्त॑भिता॒ द्यौः |

ऋ॒तेना᳚दि॒त्यास्ति॑ष्ठन्ति दि॒वि सोमो॒ अधि॑ श्रि॒तः ||{10.85.1}, {10.7.1.1}, {8.3.20.1}
870 सोमे᳚नादि॒त्या ब॒लिनः॒ सोमे᳚न पृथि॒वी म॒ही |

अथो॒ नक्ष॑त्राणामे॒षामु॒पस्थे॒ सोम॒ आहि॑तः ||{10.85.2}, {10.7.1.2}, {8.3.20.2}
871 सोमं᳚ मन्यते पपि॒वान्यत्स᳚म्पिं॒षन्त्योष॑धिम् |

सोमं॒ यं ब्र॒ह्माणो᳚ वि॒दुर्न तस्या᳚श्नाति॒ कश्च॒न ||{10.85.3}, {10.7.1.3}, {8.3.20.3}
872 आ॒च्छद्वि॑धानैर्गुपि॒तो बार्ह॑तैः सोम रक्षि॒तः |

ग्राव्णा॒मिच्छृ॒ण्वन्ति॑ष्ठसि॒ न ते᳚ अश्नाति॒ पार्थि॑वः ||{10.85.4}, {10.7.1.4}, {8.3.20.4}
873 यत्त्वा᳚ देव प्र॒पिब᳚न्ति॒ तत॒ आ प्या᳚यसे॒ पुनः॑ |

वा॒युः सोम॑स्य रक्षि॒ता समा᳚नां॒ मास॒ आकृ॑तिः ||{10.85.5}, {10.7.1.5}, {8.3.20.5}
874 रैभ्या᳚सीदनु॒देयी᳚ नाराशं॒सी न्योच॑नी |

सू॒र्याया᳚ भ॒द्रमिद्वासो॒ गाथ॑यैति॒ परि॑ष्कृतम् ||{10.85.6}, {10.7.1.6}, {8.3.21.1}
875 चित्ति॑रा उप॒बर्ह॑णं॒ चक्षु॑रा अ॒भ्यञ्ज॑नम् |

द्यौर्भूमिः॒ कोश॑ आसी॒द्यदया᳚त्सू॒र्या पति᳚म् ||{10.85.7}, {10.7.1.7}, {8.3.21.2}
876 स्तोमा᳚ आसन्प्रति॒धयः॑ कु॒रीरं॒ छन्द॑ ओप॒शः |

सू॒र्याया᳚ अ॒श्विना᳚ व॒राग्निरा᳚सीत्पुरोग॒वः ||{10.85.8}, {10.7.1.8}, {8.3.21.3}
877 सोमो᳚ वधू॒युर॑भवद॒श्विना᳚स्तामु॒भा व॒रा |

सू॒र्यां यत्पत्ये॒ शंस᳚न्तीं॒ मन॑सा सवि॒ताद॑दात् ||{10.85.9}, {10.7.1.9}, {8.3.21.4}
878 मनो᳚ अस्या॒ अन॑ आसी॒द्द्यौरा᳚सीदु॒त च्छ॒दिः |

शु॒क्राव॑न॒ड्वाहा᳚वास्तां॒ यदया᳚त्सू॒र्या गृ॒हम् ||{10.85.10}, {10.7.1.10}, {8.3.21.5}
879 ऋ॒क्सा॒माभ्या᳚म॒भिहि॑तौ॒ गावौ᳚ ते साम॒नावि॑तः |

श्रोत्रं᳚ ते च॒क्रे आ᳚स्तां दि॒वि पन्था᳚श्चराचा॒रः ||{10.85.11}, {10.7.1.11}, {8.3.22.1}
880 शुची᳚ ते च॒क्रे या॒त्या व्या॒नो अक्ष॒ आह॑तः |

अनो᳚ मन॒स्मयं᳚ सू॒र्यारो᳚हत्प्रय॒ती पति᳚म् ||{10.85.12}, {10.7.1.12}, {8.3.22.2}
881 सू॒र्याया᳚ वह॒तुः प्रागा᳚त्सवि॒ता यम॒वासृ॑जत् |

अ॒घासु॑ हन्यन्ते॒ गावोऽर्जु᳚न्योः॒ पर्यु॑ह्यते ||{10.85.13}, {10.7.1.13}, {8.3.22.3}
882 यद॑श्विना पृ॒च्छमा᳚ना॒वया᳚तं त्रिच॒क्रेण॑ वह॒तुं सू॒र्यायाः᳚ |

विश्वे᳚ दे॒वा अनु॒ तद्वा᳚मजानन्पु॒त्रः पि॒तरा᳚ववृणीत पू॒षा ||{10.85.14}, {10.7.1.14}, {8.3.22.4}
883 यदया᳚तं शुभस्पती वरे॒यं सू॒र्यामुप॑ |

क्वैकं᳚ च॒क्रं वा᳚मासी॒त्क्व॑ दे॒ष्ट्राय॑ तस्थथुः ||{10.85.15}, {10.7.1.15}, {8.3.22.5}
884 द्वे ते᳚ च॒क्रे सू᳚र्ये ब्र॒ह्माण॑ ऋतु॒था वि॑दुः |

अथैकं᳚ च॒क्रं यद्गुहा॒ तद॑द्धा॒तय॒ इद्वि॑दुः ||{10.85.16}, {10.7.1.16}, {8.3.23.1}
885 सू॒र्यायै᳚ दे॒वेभ्यो᳚ मि॒त्राय॒ वरु॑णाय च |

ये भू॒तस्य॒ प्रचे᳚तस इ॒दं तेभ्यो᳚ऽकरं॒ नमः॑ ||{10.85.17}, {10.7.1.17}, {8.3.23.2}
886 पू॒र्वा॒प॒रं च॑रतो मा॒ययै॒तौ शिशू॒ क्रीळ᳚न्तौ॒ परि॑ यातो अध्व॒रम् |

विश्वा᳚न्य॒न्यो भुव॑नाभि॒चष्ट॑ ऋ॒तूँर॒न्यो वि॒दध॑ज्जायते॒ पुनः॑ ||{10.85.18}, {10.7.1.18}, {8.3.23.3}
887 नवो᳚नवो भवति॒ जाय॑मा॒नोऽह्नां᳚ के॒तुरु॒षसा᳚मे॒त्यग्र᳚म् |

भा॒गं दे॒वेभ्यो॒ वि द॑धात्या॒यन्प्र च॒न्द्रमा᳚स्तिरते दी॒र्घमायुः॑ ||{10.85.19}, {10.7.1.19}, {8.3.23.4}
888 सु॒किं॒शु॒कं श॑ल्म॒लिं वि॒श्वरू᳚पं॒ हिर᳚ण्यवर्णं सु॒वृतं᳚ सुच॒क्रम् |

आ रो᳚ह सूर्ये अ॒मृत॑स्य लो॒कं स्यो॒नं पत्ये᳚ वह॒तुं कृ॑णुष्व ||{10.85.20}, {10.7.1.20}, {8.3.23.5}
889 उदी॒र्ष्वातः॒ पति॑वती॒ ह्ये॒३॑(ए॒)षा वि॒श्वाव॑सुं॒ नम॑सा गी॒र्भिरी᳚ळे |

अ॒न्यामि॑च्छ पितृ॒षदं॒ व्य॑क्तां॒ स ते᳚ भा॒गो ज॒नुषा॒ तस्य॑ विद्धि ||{10.85.21}, {10.7.1.21}, {8.3.24.1}
890 उदी॒र्ष्वातो᳚ विश्वावसो॒ नम॑सेळा महे त्वा |

अ॒न्यामि॑च्छ प्रफ॒र्व्य१॑(अ॒) अंसं जा॒यां पत्या᳚ सृज ||{10.85.22}, {10.7.1.22}, {8.3.24.2}
891 अ॒नृ॒क्ष॒रा ऋ॒जवः॑ सन्तु॒ पन्था॒ येभिः॒ सखा᳚यो॒ यन्ति॑ नो वरे॒यम् |

सम᳚र्य॒मा सं भगो᳚ नो निनीया॒त्सं जा᳚स्प॒त्यं सु॒यम॑मस्तु देवाः ||{10.85.23}, {10.7.1.23}, {8.3.24.3}
892 प्र त्वा᳚ मुञ्चामि॒ वरु॑णस्य॒ पाशा॒द्येन॒ त्वाब॑ध्नात्सवि॒ता सु॒शेवः॑ |

ऋ॒तस्य॒ योनौ᳚ सुकृ॒तस्य॑ लो॒केऽरि॑ष्टां त्वा स॒ह पत्या᳚ दधामि ||{10.85.24}, {10.7.1.24}, {8.3.24.4}
893 प्रेतो मु॒ञ्चामि॒ नामुतः॑ सुब॒द्धाम॒मुत॑स्करम् |

यथे॒यमि᳚न्द्र मीढ्वः सुपु॒त्रा सु॒भगास॑ति ||{10.85.25}, {10.7.1.25}, {8.3.24.5}
894 पू॒षा त्वे॒तो न॑यतु हस्त॒गृह्या॒श्विना᳚ त्वा॒ प्र व॑हतां॒ रथे᳚न |

गृ॒हान्ग॑च्छ गृ॒हप॑त्नी॒ यथासो᳚ व॒शिनी॒ त्वं वि॒दथ॒मा व॑दासि ||{10.85.26}, {10.7.1.26}, {8.3.25.1}
895 इ॒ह प्रि॒यं प्र॒जया᳚ ते॒ समृ॑ध्यताम॒स्मिन्गृ॒हे गार्ह॑पत्याय जागृहि |

ए॒ना पत्या᳚ त॒न्व१॑(अ॒) अंसं सृ॑ज॒स्वाधा॒ जिव्री᳚ वि॒दथ॒मा व॑दाथः ||{10.85.27}, {10.7.1.27}, {8.3.25.2}
896 नी॒ल॒लो॒हि॒तं भ॑वति कृ॒त्यास॒क्तिर्व्य॑ज्यते |

एध᳚न्ते अस्या ज्ञा॒तयः॒ पति॑र्ब॒न्धेषु॑ बध्यते ||{10.85.28}, {10.7.1.28}, {8.3.25.3}
897 परा᳚ देहि शामु॒ल्यं᳚ ब्र॒ह्मभ्यो॒ वि भ॑जा॒ वसु॑ |

कृ॒त्यैषा प॒द्वती᳚ भू॒त्व्या जा॒या वि॑शते॒ पति᳚म् ||{10.85.29}, {10.7.1.29}, {8.3.25.4}
898 अ॒श्री॒रा त॒नूर्भ॑वति॒ रुश॑ती पा॒पया᳚मु॒या |

पति॒र्यद्व॒ध्वो॒३॑(ओ॒) वास॑सा॒ स्वमङ्ग॑मभि॒धित्स॑ते ||{10.85.30}, {10.7.1.30}, {8.3.25.5}
899 ये व॒ध्व॑श्च॒न्द्रं व॑ह॒तुं यक्ष्मा॒ यन्ति॒ जना॒दनु॑ |

पुन॒स्तान्य॒ज्ञिया᳚ दे॒वा नय᳚न्तु॒ यत॒ आग॑ताः ||{10.85.31}, {10.7.1.31}, {8.3.26.1}
900 मा वि॑दन्परिप॒न्थिनो॒ य आ॒सीद᳚न्ति॒ दम्प॑ती |

सु॒गेभि॑र्दु॒र्गमती᳚ता॒मप॑ द्रा॒न्त्वरा᳚तयः ||{10.85.32}, {10.7.1.32}, {8.3.26.2}
901 सु॒म॒ङ्ग॒लीरि॒यं व॒धूरि॒मां स॒मेत॒ पश्य॑त |

सौभा᳚ग्यमस्यै द॒त्त्वायाथास्तं॒ वि परे᳚तन ||{10.85.33}, {10.7.1.33}, {8.3.26.3}
902 तृ॒ष्टमे॒तत्कटु॑कमे॒तद॑पा॒ष्ठव॑द्वि॒षव॒न्नैतदत्त॑वे |

सू॒र्यां यो ब्र॒ह्मा वि॒द्यात्स इद्वाधू᳚यमर्हति ||{10.85.34}, {10.7.1.34}, {8.3.26.4}
903 आ॒शस॑नं वि॒शस॑न॒मथो᳚ अधिवि॒कर्त॑नम् |

सू॒र्यायाः᳚ पश्य रू॒पाणि॒ तानि॑ ब्र॒ह्मा तु शु᳚न्धति ||{10.85.35}, {10.7.1.35}, {8.3.26.5}
904 गृ॒भ्णामि॑ ते सौभग॒त्वाय॒ हस्तं॒ मया॒ पत्या᳚ ज॒रद॑ष्टि॒र्यथासः॑ |

भगो᳚ अर्य॒मा स॑वि॒ता पुरं᳚धि॒र्मह्यं᳚ त्वादु॒र्गार्ह॑पत्याय दे॒वाः ||{10.85.36}, {10.7.1.36}, {8.3.27.1}
905 तां पू᳚षञ्छि॒वत॑मा॒मेर॑यस्व॒ यस्यां॒ बीजं᳚ मनु॒ष्या॒३॑(आ॒) वप᳚न्ति |

या न॑ ऊ॒रू उ॑श॒ती वि॒श्रया᳚ते॒ यस्या᳚मु॒शन्तः॑ प्र॒हरा᳚म॒ शेप᳚म् ||{10.85.37}, {10.7.1.37}, {8.3.27.2}
906 तुभ्य॒मग्रे॒ पर्य॑वहन्सू॒र्यां व॑ह॒तुना᳚ स॒ह |

पुनः॒ पति॑भ्यो जा॒यां दा अ॑ग्ने प्र॒जया᳚ स॒ह ||{10.85.38}, {10.7.1.38}, {8.3.27.3}
907 पुनः॒ पत्नी᳚म॒ग्निर॑दा॒दायु॑षा स॒ह वर्च॑सा |

दी॒र्घायु॑रस्या॒ यः पति॒र्जीवा᳚ति श॒रदः॑ श॒तम् ||{10.85.39}, {10.7.1.39}, {8.3.27.4}
908 सोमः॑ प्रथ॒मो वि॑विदे गन्ध॒र्वो वि॑विद॒ उत्त॑रः |

तृ॒तीयो᳚ अ॒ग्निष्टे॒ पति॑स्तु॒रीय॑स्ते मनुष्य॒जाः ||{10.85.40}, {10.7.1.40}, {8.3.27.5}
909 सोमो᳚ ददद्गन्ध॒र्वाय॑ गन्ध॒र्वो द॑दद॒ग्नये᳚ |

र॒यिं च॑ पु॒त्राँश्चा᳚दाद॒ग्निर्मह्य॒मथो᳚ इ॒माम् ||{10.85.41}, {10.7.1.41}, {8.3.28.1}
910 इ॒हैव स्तं॒ मा वि यौ᳚ष्टं॒ विश्व॒मायु॒र्व्य॑श्नुतम् |

क्रीळ᳚न्तौ पु॒त्रैर्नप्तृ॑भि॒र्मोद॑मानौ॒ स्वे गृ॒हे ||{10.85.42}, {10.7.1.42}, {8.3.28.2}
911 आ नः॑ प्र॒जां ज॑नयतु प्र॒जाप॑तिराजर॒साय॒ सम॑नक्त्वर्य॒मा |

अदु᳚र्मङ्गलीः पतिलो॒कमा वि॑श॒ शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{10.85.43}, {10.7.1.43}, {8.3.28.3}
912 अघो᳚रचक्षु॒रप॑तिघ्न्येधि शि॒वा प॒शुभ्यः॑ सु॒मनाः᳚ सु॒वर्चाः᳚ |

वी॒र॒सूर्दे॒वका᳚मा स्यो॒ना शं नो᳚ भव द्वि॒पदे॒ शं चतु॑ष्पदे ||{10.85.44}, {10.7.1.44}, {8.3.28.4}
913 इ॒मां त्वमि᳚न्द्र मीढ्वः सुपु॒त्रां सु॒भगां᳚ कृणु |

दशा᳚स्यां पु॒त्राना धे᳚हि॒ पति॑मेकाद॒शं कृ॑धि ||{10.85.45}, {10.7.1.45}, {8.3.28.5}
914 स॒म्राज्ञी॒ श्वशु॑रे भव स॒म्राज्ञी᳚ श्व॒श्र्वां भ॑व |

नना᳚न्दरि स॒म्राज्ञी᳚ भव स॒म्राज्ञी॒ अधि॑ दे॒वृषु॑ ||{10.85.46}, {10.7.1.46}, {8.3.28.6}
915 सम᳚ञ्जन्तु॒ विश्वे᳚ दे॒वाः समापो॒ हृद॑यानि नौ |

सं मा᳚त॒रिश्वा॒ सं धा॒ता समु॒ देष्ट्री᳚ दधातु नौ ||{10.85.47}, {10.7.1.47}, {8.3.28.7}
[86] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य (१, ८, ११-१२, १४, १९-२२) प्रथमाष्टम्येकादशीद्वादशीचतुदीनामृचामेकोनविंश्यादिचतसृणाञ्चेन्द्र ऋषिः | (२६, ९-१०, १५-१८) द्वितीयादिपञ्चानां नवमीदशम्योः पञ्चदश्यादिचतसृणाञ्चन्द्राणी (ऋषिका) (७, १३, २३) सप्तमीत्रयोदशीत्रयोविंशीनाञ्चैन्द्रो वृषाकपिषिः, इन्द्रो देवता | प‌ङ्क्तिश्छन्दः ||
916 वि हि सोतो॒रसृ॑क्षत॒ नेन्द्रं᳚ दे॒वम॑मंसत |

यत्राम॑दद्वृ॒षाक॑पिर॒र्यः पु॒ष्टेषु॒ मत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.1}, {10.7.2.1}, {8.4.1.1}
917 परा॒ ही᳚न्द्र॒ धाव॑सि वृ॒षाक॑पे॒रति॒ व्यथिः॑ |

नो अह॒ प्र वि᳚न्दस्य॒न्यत्र॒ सोम॑पीतये॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.2}, {10.7.2.2}, {8.4.1.2}
918 किम॒यं त्वां वृ॒षाक॑पिश्च॒कार॒ हरि॑तो मृ॒गः |

यस्मा᳚ इर॒स्यसीदु॒ न्व१॑(अ॒)'र्यो वा᳚ पुष्टि॒मद्वसु॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.3}, {10.7.2.3}, {8.4.1.3}
919 यमि॒मं त्वं वृ॒षाक॑पिं प्रि॒यमि᳚न्द्राभि॒रक्ष॑सि |

श्वा न्व॑स्य जम्भिष॒दपि॒ कर्णे᳚ वराह॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.4}, {10.7.2.4}, {8.4.1.4}
920 प्रि॒या त॒ष्टानि॑ मे क॒पिर्व्य॑क्ता॒ व्य॑दूदुषत् |

शिरो॒ न्व॑स्य राविषं॒ न सु॒गं दु॒ष्कृते᳚ भुवं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.5}, {10.7.2.5}, {8.4.1.5}
921 न मत्स्त्री सु॑भ॒सत्त॑रा॒ न सु॒याशु॑तरा भुवत् |

न मत्प्रति॑च्यवीयसी॒ न सक्थ्युद्य॑मीयसी॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.6}, {10.7.2.6}, {8.4.2.1}
922 उ॒वे अ॑म्ब सुलाभिके॒ यथे᳚वा॒ङ्ग भ॑वि॒ष्यति॑ |

भ॒सन्मे᳚ अम्ब॒ सक्थि॑ मे॒ शिरो᳚ मे॒ वी᳚व हृष्यति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.7}, {10.7.2.7}, {8.4.2.2}
923 किं सु॑बाहो स्वङ्गुरे॒ पृथु॑ष्टो॒ पृथु॑जाघने |

किं शू᳚रपत्नि न॒स्त्वम॒भ्य॑मीषि वृ॒षाक॑पिं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.8}, {10.7.2.8}, {8.4.2.3}
924 अ॒वीरा᳚मिव॒ माम॒यं श॒रारु॑र॒भि म᳚न्यते |

उ॒ताहम॑स्मि वी॒रिणीन्द्र॑पत्नी म॒रुत्स॑खा॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.9}, {10.7.2.9}, {8.4.2.4}
925 सं॒हो॒त्रं स्म॑ पु॒रा नारी॒ सम॑नं॒ वाव॑ गच्छति |

वे॒धा ऋ॒तस्य॑ वी॒रिणीन्द्र॑पत्नी महीयते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.10}, {10.7.2.10}, {8.4.2.5}
926 इ॒न्द्रा॒णीमा॒सु नारि॑षु सु॒भगा᳚म॒हम॑श्रवम् |

न॒ह्य॑स्या अप॒रं च॒न ज॒रसा॒ मर॑ते॒ पति॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.11}, {10.7.2.11}, {8.4.3.1}
927 नाहमि᳚न्द्राणि रारण॒ सख्यु᳚र्वृ॒षाक॑पेरृ॒ते |

यस्ये॒दमप्यं᳚ ह॒विः प्रि॒यं दे॒वेषु॒ गच्छ॑ति॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.12}, {10.7.2.12}, {8.4.3.2}
928 वृषा᳚कपायि॒ रेव॑ति॒ सुपु॑त्र॒ आदु॒ सुस्नु॑षे |

घस॑त्त॒ इन्द्र॑ उ॒क्षणः॑ प्रि॒यं का᳚चित्क॒रं ह॒विर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.13}, {10.7.2.13}, {8.4.3.3}
929 उ॒क्ष्णो हि मे॒ पञ्च॑दश सा॒कं पच᳚न्ति विंश॒तिम् |

उ॒ताहम॑द्मि॒ पीव॒ इदु॒भा कु॒क्षी पृ॑णन्ति मे॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.14}, {10.7.2.14}, {8.4.3.4}
930 वृ॒ष॒भो न ति॒ग्मशृ᳚ङ्गो॒ऽन्तर्यू॒थेषु॒ रोरु॑वत् |

म॒न्थस्त॑ इन्द्र॒ शं हृ॒दे यं ते᳚ सु॒नोति॑ भाव॒युर्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.15}, {10.7.2.15}, {8.4.3.5}
931 न सेशे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॑(आ॒) कपृ॑त् |

सेदी᳚शे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो᳚ वि॒जृम्भ॑ते॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.16}, {10.7.2.16}, {8.4.4.1}
932 न सेशे॒ यस्य॑ रोम॒शं नि॑षे॒दुषो᳚ वि॒जृम्भ॑ते |

सेदी᳚शे॒ यस्य॒ रम्ब॑तेऽन्त॒रा स॒क्थ्या॒३॑(आ॒) कपृ॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.17}, {10.7.2.17}, {8.4.4.2}
933 अ॒यमि᳚न्द्र वृ॒षाक॑पिः॒ पर॑स्वन्तं ह॒तं वि॑दत् |

अ॒सिं सू॒नां नवं᳚ च॒रुमादेध॒स्यान॒ आचि॑तं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.18}, {10.7.2.18}, {8.4.4.3}
934 अ॒यमे᳚मि वि॒चाक॑शद्विचि॒न्वन्दास॒मार्य᳚म् |

पिबा᳚मि पाक॒सुत्व॑नो॒ऽभि धीर॑मचाकशं॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.19}, {10.7.2.19}, {8.4.4.4}
935 धन्व॑ च॒ यत्कृ॒न्तत्रं᳚ च॒ कति॑ स्वि॒त्ता वि योज॑ना |

नेदी᳚यसो वृषाक॒पेऽस्त॒मेहि॑ गृ॒हाँ उप॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.20}, {10.7.2.20}, {8.4.4.5}
936 पुन॒रेहि॑ वृषाकपे सुवि॒ता क॑ल्पयावहै |

य ए॒ष स्व॑प्न॒नंश॒नोऽस्त॒मेषि॑ प॒था पुन॒र्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.21}, {10.7.2.21}, {8.4.4.6}
937 यदुद᳚ञ्चो वृषाकपे गृ॒हमि॒न्द्राज॑गन्तन |

क्व१॑(अ॒) स्य पु॑ल्व॒घो मृ॒गः कम॑गञ्जन॒योप॑नो॒ विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.22}, {10.7.2.22}, {8.4.4.7}
938 पर्शु॑र्ह॒ नाम॑ मान॒वी सा॒कं स॑सूव विंश॒तिम् |

भ॒द्रं भ॑ल॒ त्यस्या᳚ अभू॒द्यस्या᳚ उ॒दर॒माम॑य॒द्विश्व॑स्मा॒दिन्द्र॒ उत्त॑रः ||{10.86.23}, {10.7.2.23}, {8.4.4.8}
[87] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य भारद्वाजः पायु ऋषिः | रक्षोहाग्निदेर्व ता (१-२१) प्रथमायेकविंशत्यचां त्रिष्टुप, (२२-२५) द्वाविंश्यादिचतसृणाञ्चानुष्टप् छन्दसी ||
939 र॒क्षो॒हणं᳚ वा॒जिन॒मा जि॑घर्मि मि॒त्रं प्रथि॑ष्ठ॒मुप॑ यामि॒ शर्म॑ |

शिशा᳚नो अ॒ग्निः क्रतु॑भिः॒ समि॑द्धः॒ स नो॒ दिवा॒ स रि॒षः पा᳚तु॒ नक्त᳚म् ||{10.87.1}, {10.7.3.1}, {8.4.5.1}
940 अयो᳚दंष्ट्रो अ॒र्चिषा᳚ यातु॒धाना॒नुप॑ स्पृश जातवेदः॒ समि॑द्धः |

आ जि॒ह्वया॒ मूर॑देवान्रभस्व क्र॒व्यादो᳚ वृ॒क्त्व्यपि॑ धत्स्वा॒सन् ||{10.87.2}, {10.7.3.2}, {8.4.5.2}
941 उ॒भोभ॑यावि॒न्नुप॑ धेहि॒ दंष्ट्रा᳚ हिं॒स्रः शिशा॒नोऽव॑रं॒ परं᳚ च |

उ॒तान्तरि॑क्षे॒ परि॑ याहि राज॒ञ्जम्भैः॒ सं धे᳚ह्य॒भि या᳚तु॒धाना॑न् ||{10.87.3}, {10.7.3.3}, {8.4.5.3}
942 य॒ज्ञैरिषूः᳚ सं॒नम॑मानो अग्ने वा॒चा श॒ल्याँ अ॒शनि॑भिर्दिहा॒नः |

ताभि᳚र्विध्य॒ हृद॑ये यातु॒धाना᳚न्प्रती॒चो बा॒हून्प्रति॑ भङ्ध्येषाम् ||{10.87.4}, {10.7.3.4}, {8.4.5.4}
943 अग्ने॒ त्वचं᳚ यातु॒धान॑स्य भिन्धि हिं॒स्राशनि॒र्हर॑सा हन्त्वेनम् |

प्र पर्वा᳚णि जातवेदः शृणीहि क्र॒व्यात्क्र॑वि॒ष्णुर्वि चि॑नोतु वृ॒क्णम् ||{10.87.5}, {10.7.3.5}, {8.4.5.5}
944 यत्रे॒दानीं॒ पश्य॑सि जातवेद॒स्तिष्ठ᳚न्तमग्न उ॒त वा॒ चर᳚न्तम् |

यद्वा॒न्तरि॑क्षे प॒थिभिः॒ पत᳚न्तं॒ तमस्ता᳚ विध्य॒ शर्वा॒ शिशा᳚नः ||{10.87.6}, {10.7.3.6}, {8.4.6.1}
945 उ॒ताल॑ब्धं स्पृणुहि जातवेद आलेभा॒नादृ॒ष्टिभि᳚र्यातु॒धाना᳚त् |

अग्ने॒ पूर्वो॒ नि ज॑हि॒ शोशु॑चान आ॒मादः॒ क्ष्विङ्का॒स्तम॑द॒न्त्वेनीः᳚ ||{10.87.7}, {10.7.3.7}, {8.4.6.2}
946 इ॒ह प्र ब्रू᳚हि यत॒मः सो अ॑ग्ने॒ यो या᳚तु॒धानो॒ य इ॒दं कृ॒णोति॑ |

तमा र॑भस्व स॒मिधा᳚ यविष्ठ नृ॒चक्ष॑स॒श्चक्षु॑षे रन्धयैनम् ||{10.87.8}, {10.7.3.8}, {8.4.6.3}
947 ती॒क्ष्णेना᳚ग्ने॒ चक्षु॑षा रक्ष य॒ज्ञं प्राञ्चं॒ वसु॑भ्यः॒ प्र ण॑य प्रचेतः |

हिं॒स्रं रक्षां᳚स्य॒भि शोशु॑चानं॒ मा त्वा᳚ दभन्यातु॒धाना᳚ नृचक्षः ||{10.87.9}, {10.7.3.9}, {8.4.6.4}
948 नृ॒चक्षा॒ रक्षः॒ परि॑ पश्य वि॒क्षु तस्य॒ त्रीणि॒ प्रति॑ शृणी॒ह्यग्रा᳚ |

तस्या᳚ग्ने पृ॒ष्टीर्हर॑सा शृणीहि त्रे॒धा मूलं᳚ यातु॒धान॑स्य वृश्च ||{10.87.10}, {10.7.3.10}, {8.4.6.5}
949 त्रिर्या᳚तु॒धानः॒ प्रसि॑तिं त एत्वृ॒तं यो अ॑ग्ने॒ अनृ॑तेन॒ हन्ति॑ |

तम॒र्चिषा᳚ स्फू॒र्जय᳚ञ्जातवेदः सम॒क्षमे᳚नं गृण॒ते नि वृ᳚ङ्धि ||{10.87.11}, {10.7.3.11}, {8.4.7.1}
950 तद॑ग्ने॒ चक्षुः॒ प्रति॑ धेहि रे॒भे श॑फा॒रुजं॒ येन॒ पश्य॑सि यातु॒धान᳚म् |

अ॒थ॒र्व॒वज्ज्योति॑षा॒ दैव्ये᳚न स॒त्यं धूर्व᳚न्तम॒चितं॒ न्यो᳚ष ||{10.87.12}, {10.7.3.12}, {8.4.7.2}
951 यद॑ग्ने अ॒द्य मि॑थु॒ना शपा᳚तो॒ यद्वा॒चस्तृ॒ष्टं ज॒नय᳚न्त रे॒भाः |

म॒न्योर्मन॑सः शर॒व्या॒३॑(आ॒) जाय॑ते॒ या तया᳚ विध्य॒ हृद॑ये यातु॒धाना॑न् ||{10.87.13}, {10.7.3.13}, {8.4.7.3}
952 परा᳚ शृणीहि॒ तप॑सा यातु॒धाना॒न्परा᳚ग्ने॒ रक्षो॒ हर॑सा शृणीहि |

परा॒र्चिषा॒ मूर॑देवाञ्छृणीहि॒ परा᳚सु॒तृपो᳚ अ॒भि शोशु॑चानः ||{10.87.14}, {10.7.3.14}, {8.4.7.4}
953 परा॒द्य दे॒वा वृ॑जि॒नं शृ॑णन्तु प्र॒त्यगे᳚नं श॒पथा᳚ यन्तु तृ॒ष्टाः |

वा॒चास्ते᳚नं॒ शर॑व ऋच्छन्तु॒ मर्म॒न्विश्व॑स्यैतु॒ प्रसि॑तिं यातु॒धानः॑ ||{10.87.15}, {10.7.3.15}, {8.4.7.5}
954 यः पौरु॑षेयेण क्र॒विषा᳚ सम॒ङ्क्ते यो अश्व्ये᳚न प॒शुना᳚ यातु॒धानः॑ |

यो अ॒घ्न्याया॒ भर॑ति क्षी॒रम॑ग्ने॒ तेषां᳚ शी॒र्षाणि॒ हर॒सापि॑ वृश्च ||{10.87.16}, {10.7.3.16}, {8.4.8.1}
955 सं॒व॒त्स॒रीणं॒ पय॑ उ॒स्रिया᳚या॒स्तस्य॒ माशी᳚द्यातु॒धानो᳚ नृचक्षः |

पी॒यूष॑मग्ने यत॒मस्तितृ॑प्सा॒त्तं प्र॒त्यञ्च॑म॒र्चिषा᳚ विध्य॒ मर्म॑न् ||{10.87.17}, {10.7.3.17}, {8.4.8.2}
956 वि॒षं गवां᳚ यातु॒धानाः᳚ पिब॒न्त्वा वृ॑श्च्यन्ता॒मदि॑तये दु॒रेवाः᳚ |

परै᳚नान्दे॒वः स॑वि॒ता द॑दातु॒ परा᳚ भा॒गमोष॑धीनां जयन्ताम् ||{10.87.18}, {10.7.3.18}, {8.4.8.3}
957 स॒नाद॑ग्ने मृणसि यातु॒धाना॒न्न त्वा॒ रक्षां᳚सि॒ पृत॑नासु जिग्युः |

अनु॑ दह स॒हमू᳚रान्क्र॒व्यादो॒ मा ते᳚ हे॒त्या मु॑क्षत॒ दैव्या᳚याः ||{10.87.19}, {10.7.3.19}, {8.4.8.4}
958 त्वं नो᳚ अग्ने अध॒रादुद॑क्ता॒त्त्वं प॒श्चादु॒त र॑क्षा पु॒रस्ता᳚त् |

प्रति॒ ते ते᳚ अ॒जरा᳚स॒स्तपि॑ष्ठा अ॒घशं᳚सं॒ शोशु॑चतो दहन्तु ||{10.87.20}, {10.7.3.20}, {8.4.8.5}
959 प॒श्चात्पु॒रस्ता᳚दध॒रादुद॑क्तात्क॒विः काव्ये᳚न॒ परि॑ पाहि राजन् |

सखे॒ सखा᳚यम॒जरो᳚ जरि॒म्णेऽग्ने॒ मर्ताँ॒ अम॑र्त्य॒स्त्वं नः॑ ||{10.87.21}, {10.7.3.21}, {8.4.9.1}
960 परि॑ त्वाग्ने॒ पुरं᳚ व॒यं विप्रं᳚ सहस्य धीमहि |

धृ॒षद्व᳚र्णं दि॒वेदि॑वे ह॒न्तारं᳚ भङ्गु॒राव॑ताम् ||{10.87.22}, {10.7.3.22}, {8.4.9.2}
961 वि॒षेण॑ भङ्गु॒राव॑तः॒ प्रति॑ ष्म र॒क्षसो᳚ दह |

अग्ने᳚ ति॒ग्मेन॑ शो॒चिषा॒ तपु॑रग्राभिरृ॒ष्टिभिः॑ ||{10.87.23}, {10.7.3.23}, {8.4.9.3}
962 प्रत्य॑ग्ने मिथु॒ना द॑ह यातु॒धाना᳚ किमी॒दिना᳚ |

सं त्वा᳚ शिशामि जागृ॒ह्यद॑ब्धं विप्र॒ मन्म॑भिः ||{10.87.24}, {10.7.3.24}, {8.4.9.4}
963 प्रत्य॑ग्ने॒ हर॑सा॒ हरः॑ शृणी॒हि वि॒श्वतः॒ प्रति॑ |

या॒तु॒धान॑स्य र॒क्षसो॒ बलं॒ वि रु॑ज वी॒र्य᳚म् ||{10.87.25}, {10.7.3.25}, {8.4.9.5}
[88] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य आङ्गिरसो वामदेव्यो वा मूध वानृषिः सूर्यो वैश्वानरोऽग्निश्च देवते | त्रिष्टुप् छन्दः ||
964 ह॒विष्पान्त॑म॒जरं᳚ स्व॒र्विदि॑ दिवि॒स्पृश्याहु॑तं॒ जुष्ट॑म॒ग्नौ |

तस्य॒ भर्म॑णे॒ भुव॑नाय दे॒वा धर्म॑णे॒ कं स्व॒धया᳚ पप्रथन्त ||{10.88.1}, {10.7.4.1}, {8.4.10.1}
965 गी॒र्णं भुव॑नं॒ तम॒साप॑गूळ्हमा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ |

तस्य॑ दे॒वाः पृ॑थि॒वी द्यौरु॒तापोऽर॑णय॒न्नोष॑धीः स॒ख्ये अ॑स्य ||{10.88.2}, {10.7.4.2}, {8.4.10.2}
966 दे॒वेभि॒र्न्वि॑षि॒तो य॒ज्ञिये᳚भिर॒ग्निं स्तो᳚षाण्य॒जरं᳚ बृ॒हन्त᳚म् |

यो भा॒नुना᳚ पृथि॒वीं द्यामु॒तेमामा᳚त॒तान॒ रोद॑सी अ॒न्तरि॑क्षम् ||{10.88.3}, {10.7.4.3}, {8.4.10.3}
967 यो होतासी᳚त्प्रथ॒मो दे॒वजु॑ष्टो॒ यं स॒माञ्ज॒न्नाज्ये᳚ना वृणा॒नाः |

स प॑त॒त्री᳚त्व॒रं स्था जग॒द्यच्छ्वा॒त्रम॒ग्निर॑कृणोज्जा॒तवे᳚दाः ||{10.88.4}, {10.7.4.4}, {8.4.10.4}
968 यज्जा᳚तवेदो॒ भुव॑नस्य मू॒र्धन्नति॑ष्ठो अग्ने स॒ह रो᳚च॒नेन॑ |

तं त्वा᳚हेम म॒तिभि॑र्गी॒र्भिरु॒क्थैः स य॒ज्ञियो᳚ अभवो रोदसि॒प्राः ||{10.88.5}, {10.7.4.5}, {8.4.10.5}
969 मू॒र्धा भु॒वो भ॑वति॒ नक्त॑म॒ग्निस्ततः॒ सूर्यो᳚ जायते प्रा॒तरु॒द्यन् |

मा॒यामू॒ तु य॒ज्ञिया᳚नामे॒तामपो॒ यत्तूर्णि॒श्चर॑ति प्रजा॒नन् ||{10.88.6}, {10.7.4.6}, {8.4.11.1}
970 दृ॒शेन्यो॒ यो म॑हि॒ना समि॒द्धोऽरो᳚चत दि॒वियो᳚निर्वि॒भावा᳚ |

तस्मि᳚न्न॒ग्नौ सू᳚क्तवा॒केन॑ दे॒वा ह॒विर्विश्व॒ आजु॑हवुस्तनू॒पाः ||{10.88.7}, {10.7.4.7}, {8.4.11.2}
971 सू॒क्त॒वा॒कं प्र॑थ॒ममादिद॒ग्निमादिद्ध॒विर॑जनयन्त दे॒वाः |

स ए᳚षां य॒ज्ञो अ॑भवत्तनू॒पास्तं द्यौर्वे᳚द॒ तं पृ॑थि॒वी तमापः॑ ||{10.88.8}, {10.7.4.8}, {8.4.11.3}
972 यं दे॒वासोऽज॑नयन्ता॒ग्निं यस्मि॒न्नाजु॑हवु॒र्भुव॑नानि॒ विश्वा᳚ |

सो अ॒र्चिषा᳚ पृथि॒वीं द्यामु॒तेमामृ॑जू॒यमा᳚नो अतपन्महि॒त्वा ||{10.88.9}, {10.7.4.9}, {8.4.11.4}
973 स्तोमे᳚न॒ हि दि॒वि दे॒वासो᳚ अ॒ग्निमजी᳚जन॒ञ्छक्ति॑भी रोदसि॒प्राम् |

तमू᳚ अकृण्वन्त्रे॒धा भु॒वे कं स ओष॑धीः पचति वि॒श्वरू᳚पाः ||{10.88.10}, {10.7.4.10}, {8.4.11.5}
974 य॒देदे᳚न॒मद॑धुर्य॒ज्ञिया᳚सो दि॒वि दे॒वाः सूर्य॑मादिते॒यम् |

य॒दा च॑रि॒ष्णू मि॑थु॒नावभू᳚ता॒मादित्प्राप॑श्य॒न्भुव॑नानि॒ विश्वा᳚ ||{10.88.11}, {10.7.4.11}, {8.4.12.1}
975 विश्व॑स्मा अ॒ग्निं भुव॑नाय दे॒वा वै᳚श्वान॒रं के॒तुमह्ना᳚मकृण्वन् |

आ यस्त॒तानो॒षसो᳚ विभा॒तीरपो᳚ ऊर्णोति॒ तमो᳚ अ॒र्चिषा॒ यन् ||{10.88.12}, {10.7.4.12}, {8.4.12.2}
976 वै॒श्वा॒न॒रं क॒वयो᳚ य॒ज्ञिया᳚सो॒ऽग्निं दे॒वा अ॑जनयन्नजु॒र्यम् |

नक्ष॑त्रं प्र॒त्नममि॑नच्चरि॒ष्णु य॒क्षस्याध्य॑क्षं तवि॒षं बृ॒हन्त᳚म् ||{10.88.13}, {10.7.4.13}, {8.4.12.3}
977 वै॒श्वा॒न॒रं वि॒श्वहा᳚ दीदि॒वांसं॒ मन्त्रै᳚र॒ग्निं क॒विमच्छा᳚ वदामः |

यो म॑हि॒म्ना प॑रिब॒भूवो॒र्वी उ॒तावस्ता᳚दु॒त दे॒वः प॒रस्ता᳚त् ||{10.88.14}, {10.7.4.14}, {8.4.12.4}
978 द्वे स्रु॒ती अ॑शृणवं पितॄ॒णाम॒हं दे॒वाना᳚मु॒त मर्त्या᳚नाम् |

ताभ्या᳚मि॒दं विश्व॒मेज॒त्समे᳚ति॒ यद᳚न्त॒रा पि॒तरं᳚ मा॒तरं᳚ च ||{10.88.15}, {10.7.4.15}, {8.4.12.5}
979 द्वे स॑मी॒ची बि॑भृत॒श्चर᳚न्तं शीर्ष॒तो जा॒तं मन॑सा॒ विमृ॑ष्टम् |

स प्र॒त्यङ्विश्वा॒ भुव॑नानि तस्था॒वप्र॑युच्छन्त॒रणि॒र्भ्राज॑मानः ||{10.88.16}, {10.7.4.16}, {8.4.13.1}
980 यत्रा॒ वदे᳚ते॒ अव॑रः॒ पर॑श्च यज्ञ॒न्योः᳚ कत॒रो नौ॒ वि वे᳚द |

आ शे᳚कु॒रित्स॑ध॒मादं॒ सखा᳚यो॒ नक्ष᳚न्त य॒ज्ञं क इ॒दं वि वो᳚चत् ||{10.88.17}, {10.7.4.17}, {8.4.13.2}
981 कत्य॒ग्नयः॒ कति॒ सूर्या᳚सः॒ कत्यु॒षासः॒ कत्यु॑ स्वि॒दापः॑ |

नोप॒स्पिजं᳚ वः पितरो वदामि पृ॒च्छामि॑ वः कवयो वि॒द्मने॒ कम् ||{10.88.18}, {10.7.4.18}, {8.4.13.3}
982 या॒व॒न्मा॒त्रमु॒षसो॒ न प्रती᳚कं सुप॒र्ण्यो॒३॑(ओ॒) वस॑ते मातरिश्वः |

ताव॑द्दधा॒त्युप॑ य॒ज्ञमा॒यन्ब्रा᳚ह्म॒णो होतु॒रव॑रो नि॒षीद॑न् ||{10.88.19}, {10.7.4.19}, {8.4.13.4}
[89] (१-१८) अष्टादशर्चस्य सूक्तस्य वैश्वामित्रो रेण षिः (१-४, ६-१८) प्रथमादिचतुर्‌ऋचामा, षष्ठ्यादित्रयोदशानाञ्चेन्द्रः, (५) पञ्चम्याश्चेन्द्रासोमौ देवते | त्रिष्टुप् छन्दः ||
983 इन्द्रं᳚ स्तवा॒ नृत॑मं॒ यस्य॑ म॒ह्ना वि॑बबा॒धे रो᳚च॒ना वि ज्मो अन्ता॑न् |

आ यः प॒प्रौ च॑र्षणी॒धृद्वरो᳚भिः॒ प्र सिन्धु॑भ्यो रिरिचा॒नो म॑हि॒त्वा ||{10.89.1}, {10.7.5.1}, {8.4.14.1}
984 स सूर्यः॒ पर्यु॒रू वरां॒स्येन्द्रो᳚ ववृत्या॒द्रथ्ये᳚व च॒क्रा |

अति॑ष्ठन्तमप॒स्य१॑(अ॒) अंन सर्गं᳚ कृ॒ष्णा तमां᳚सि॒ त्विष्या᳚ जघान ||{10.89.2}, {10.7.5.2}, {8.4.14.2}
985 स॒मा॒नम॑स्मा॒ अन॑पावृदर्च क्ष्म॒या दि॒वो अस॑मं॒ ब्रह्म॒ नव्य᳚म् |

वि यः पृ॒ष्ठेव॒ जनि॑मान्य॒र्य इन्द्र॑श्चि॒काय॒ न सखा᳚यमी॒षे ||{10.89.3}, {10.7.5.3}, {8.4.14.3}
986 इन्द्रा᳚य॒ गिरो॒ अनि॑शितसर्गा अ॒पः प्रेर॑यं॒ सग॑रस्य बु॒ध्नात् |

यो अक्षे᳚णेव च॒क्रिया॒ शची᳚भि॒र्विष्व॑क्त॒स्तम्भ॑ पृथि॒वीमु॒त द्याम् ||{10.89.4}, {10.7.5.4}, {8.4.14.4}
987 आपा᳚न्तमन्युस्तृ॒पल॑प्रभर्मा॒ धुनिः॒ शिमी᳚वा॒ञ्छरु॑माँ ऋजी॒षी |

सोमो॒ विश्वा᳚न्यत॒सा वना᳚नि॒ नार्वागिन्द्रं᳚ प्रति॒माना᳚नि देभुः ||{10.89.5}, {10.7.5.5}, {8.4.14.5}
988 न यस्य॒ द्यावा᳚पृथि॒वी न धन्व॒ नान्तरि॑क्षं॒ नाद्र॑यः॒ सोमो᳚ अक्षाः |

यद॑स्य म॒न्युर॑धिनी॒यमा᳚नः शृ॒णाति॑ वी॒ळु रु॒जति॑ स्थि॒राणि॑ ||{10.89.6}, {10.7.5.6}, {8.4.15.1}
989 ज॒घान॑ वृ॒त्रं स्वधि॑ति॒र्वने᳚व रु॒रोज॒ पुरो॒ अर॑द॒न्न सिन्धू॑न् |

बि॒भेद॑ गि॒रिं नव॒मिन्न कु॒म्भमा गा इन्द्रो᳚ अकृणुत स्व॒युग्भिः॑ ||{10.89.7}, {10.7.5.7}, {8.4.15.2}
990 त्वं ह॒ त्यदृ॑ण॒या इ᳚न्द्र॒ धीरो॒ऽसिर्न पर्व॑ वृजि॒ना शृ॑णासि |

प्र ये मि॒त्रस्य॒ वरु॑णस्य॒ धाम॒ युजं॒ न जना᳚ मि॒नन्ति॑ मि॒त्रम् ||{10.89.8}, {10.7.5.8}, {8.4.15.3}
991 प्र ये मि॒त्रं प्रार्य॒मणं᳚ दु॒रेवाः॒ प्र सं॒गिरः॒ प्र वरु॑णं मि॒नन्ति॑ |

न्य१॑(अ॒)मित्रे᳚षु व॒धमि᳚न्द्र॒ तुम्रं॒ वृष॒न्वृषा᳚णमरु॒षं शि॑शीहि ||{10.89.9}, {10.7.5.9}, {8.4.15.4}
992 इन्द्रो᳚ दि॒व इन्द्र॑ ईशे पृथि॒व्या इन्द्रो᳚ अ॒पामिन्द्र॒ इत्पर्व॑तानाम् |

इन्द्रो᳚ वृ॒धामिन्द्र॒ इन्मेधि॑राणा॒मिन्द्रः॒ क्षेमे॒ योगे॒ हव्य॒ इन्द्रः॑ ||{10.89.10}, {10.7.5.10}, {8.4.15.5}
993 प्राक्तुभ्य॒ इन्द्रः॒ प्र वृ॒धो अह॑भ्यः॒ प्रान्तरि॑क्षा॒त्प्र स॑मु॒द्रस्य॑ धा॒सेः |

प्र वात॑स्य॒ प्रथ॑सः॒ प्र ज्मो अन्ता॒त्प्र सिन्धु॑भ्यो रिरिचे॒ प्र क्षि॒तिभ्यः॑ ||{10.89.11}, {10.7.5.11}, {8.4.16.1}
994 प्र शोशु॑चत्या उ॒षसो॒ न के॒तुर॑सि॒न्वा ते᳚ वर्ततामिन्द्र हे॒तिः |

अश्मे᳚व विध्य दि॒व आ सृ॑जा॒नस्तपि॑ष्ठेन॒ हेष॑सा॒ द्रोघ॑मित्रान् ||{10.89.12}, {10.7.5.12}, {8.4.16.2}
995 अन्वह॒ मासा॒ अन्विद्वना॒न्यन्वोष॑धी॒रनु॒ पर्व॑तासः |

अन्विन्द्रं॒ रोद॑सी वावशा॒ने अन्वापो᳚ अजिहत॒ जाय॑मानम् ||{10.89.13}, {10.7.5.13}, {8.4.16.3}
996 कर्हि॑ स्वि॒त्सा त॑ इन्द्र चे॒त्यास॑द॒घस्य॒ यद्भि॒नदो॒ रक्ष॒ एष॑त् |

मि॒त्र॒क्रुवो॒ यच्छस॑ने॒ न गावः॑ पृथि॒व्या आ॒पृग॑मु॒या शय᳚न्ते ||{10.89.14}, {10.7.5.14}, {8.4.16.4}
997 श॒त्रू॒यन्तो᳚ अ॒भि ये न॑स्तत॒स्रे महि॒ व्राध᳚न्त ओग॒णास॑ इन्द्र |

अ॒न्धेना॒मित्रा॒स्तम॑सा सचन्तां सुज्यो॒तिषो᳚ अ॒क्तव॒स्ताँ अ॒भि ष्युः॑ ||{10.89.15}, {10.7.5.15}, {8.4.16.5}
998 पु॒रूणि॒ हि त्वा॒ सव॑ना॒ जना᳚नां॒ ब्रह्मा᳚णि॒ मन्द॑न्गृण॒तामृषी᳚णाम् |

इ॒मामा॒घोष॒न्नव॑सा॒ सहू᳚तिं ति॒रो विश्वाँ॒ अर्च॑तो याह्य॒र्वाङ् ||{10.89.16}, {10.7.5.16}, {8.4.16.6}
999 ए॒वा ते᳚ व॒यमि᳚न्द्र भुञ्जती॒नां वि॒द्याम॑ सुमती॒नां नवा᳚नाम् |

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ वि॒श्वामि॑त्रा उ॒त त॑ इन्द्र नू॒नम् ||{10.89.17}, {10.7.5.17}, {8.4.16.7}
1000 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{10.89.18}, {10.7.5.18}, {8.4.16.8}
[90] (१-१६) षोळशर्चस्य सूक्तस्य नारायण ऋषिः | पुरुषो देवता | (१-१५) प्रथमादिपञ्चदशर्चामनुष्टुप्, (१६) षोडश्याश्च त्रिष्टुप् छन्दसी ||
1001 स॒हस्र॑शीर्षा॒ पुरु॑षः सहस्रा॒क्षः स॒हस्र॑पात् |

स भूमिं᳚ वि॒श्वतो᳚ वृ॒त्वात्य॑तिष्ठद्दशाङ्गु॒लम् ||{10.90.1}, {10.7.6.1}, {8.4.17.1}
1002 पुरु॑ष ए॒वेदं सर्वं॒ यद्भू॒तं यच्च॒ भव्य᳚म् |

उ॒तामृ॑त॒त्वस्येशा᳚नो॒ यदन्ने᳚नाति॒रोह॑ति ||{10.90.2}, {10.7.6.2}, {8.4.17.2}
1003 ए॒तावा᳚नस्य महि॒मातो॒ ज्यायाँ᳚श्च॒ पूरु॑षः |

पादो᳚ऽस्य॒ विश्वा᳚ भू॒तानि॑ त्रि॒पाद॑स्या॒मृतं᳚ दि॒वि ||{10.90.3}, {10.7.6.3}, {8.4.17.3}
1004 त्रि॒पादू॒र्ध्व उदै॒त्पुरु॑षः॒ पादो᳚ऽस्ये॒हाभ॑व॒त्पुनः॑ |

ततो॒ विष्व॒ङ्व्य॑क्रामत्साशनानश॒ने अ॒भि ||{10.90.4}, {10.7.6.4}, {8.4.17.4}
1005 तस्मा᳚द्वि॒राळ॑जायत वि॒राजो॒ अधि॒ पूरु॑षः |

स जा॒तो अत्य॑रिच्यत प॒श्चाद्भूमि॒मथो᳚ पु॒रः ||{10.90.5}, {10.7.6.5}, {8.4.17.5}
1006 यत्पुरु॑षेण ह॒विषा᳚ दे॒वा य॒ज्ञमत᳚न्वत |

व॒स॒न्तो अ॑स्यासी॒दाज्यं᳚ ग्री॒ष्म इ॒ध्मः श॒रद्ध॒विः ||{10.90.6}, {10.7.6.6}, {8.4.18.1}
1007 तं य॒ज्ञं ब॒र्हिषि॒ प्रौक्ष॒न्पुरु॑षं जा॒तम॑ग्र॒तः |

तेन॑ दे॒वा अ॑यजन्त सा॒ध्या ऋष॑यश्च॒ ये ||{10.90.7}, {10.7.6.7}, {8.4.18.2}
1008 तस्मा᳚द्य॒ज्ञात्स᳚र्व॒हुतः॒ सम्भृ॑तं पृषदा॒ज्यम् |

प॒शून्ताँश्च॑क्रे वाय॒व्या᳚नार॒ण्यान्ग्रा॒म्याश्च॒ ये ||{10.90.8}, {10.7.6.8}, {8.4.18.3}
1009 तस्मा᳚द्य॒ज्ञात्स᳚र्व॒हुत॒ ऋचः॒ सामा᳚नि जज्ञिरे |

छन्दां᳚सि जज्ञिरे॒ तस्मा॒द्यजु॒स्तस्मा᳚दजायत ||{10.90.9}, {10.7.6.9}, {8.4.18.4}
1010 तस्मा॒दश्वा᳚ अजायन्त॒ ये के चो᳚भ॒याद॑तः |

गावो᳚ ह जज्ञिरे॒ तस्मा॒त्तस्मा᳚ज्जा॒ता अ॑जा॒वयः॑ ||{10.90.10}, {10.7.6.10}, {8.4.18.5}
1011 यत्पुरु॑षं॒ व्यद॑धुः कति॒धा व्य॑कल्पयन् |

मुखं॒ किम॑स्य॒ कौ बा॒हू का ऊ॒रू पादा᳚ उच्येते ||{10.90.11}, {10.7.6.11}, {8.4.19.1}
1012 ब्रा॒ह्म॒णो᳚ऽस्य॒ मुख॑मासीद्बा॒हू रा᳚ज॒न्यः॑ कृ॒तः |

ऊ॒रू तद॑स्य॒ यद्वैश्यः॑ प॒द्भ्यां शू॒द्रो अ॑जायत ||{10.90.12}, {10.7.6.12}, {8.4.19.2}
1013 च॒न्द्रमा॒ मन॑सो जा॒तश्चक्षोः॒ सूर्यो᳚ अजायत |

मुखा॒दिन्द्र॑श्चा॒ग्निश्च॑ प्रा॒णाद्वा॒युर॑जायत ||{10.90.13}, {10.7.6.13}, {8.4.19.3}
1014 नाभ्या᳚ आसीद॒न्तरि॑क्षं शी॒र्ष्णो द्यौः सम॑वर्तत |

प॒द्भ्यां भूमि॒र्दिशः॒ श्रोत्रा॒त्तथा᳚ लो॒काँ अ॑कल्पयन् ||{10.90.14}, {10.7.6.14}, {8.4.19.4}
1015 स॒प्तास्या᳚सन्परि॒धय॒स्त्रिः स॒प्त स॒मिधः॑ कृ॒ताः |

दे॒वा यद्य॒ज्ञं त᳚न्वा॒ना अब॑ध्न॒न्पुरु॑षं प॒शुम् ||{10.90.15}, {10.7.6.15}, {8.4.19.5}
1016 य॒ज्ञेन॑ य॒ज्ञम॑यजन्त दे॒वास्तानि॒ धर्मा᳚णि प्रथ॒मान्या᳚सन् |

ते ह॒ नाकं᳚ महि॒मानः॑ सचन्त॒ यत्र॒ पूर्वे᳚ सा॒ध्याः सन्ति॑ दे॒वाः ||{10.90.16}, {10.7.6.16}, {8.4.19.6}
[91] (१-१५) पञ्चदशर्चस्य सूक्तस्य वैतहव्योऽरुण ऋषिः | अग्निर्देवता | (१-१४) प्रथमादिचतुर्दश ! जगती, (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
1017 सं जा᳚गृ॒वद्भि॒र्जर॑माण इध्यते॒ दमे॒ दमू᳚ना इ॒षय᳚न्नि॒ळस्प॒दे |

विश्व॑स्य॒ होता᳚ ह॒विषो॒ वरे᳚ण्यो वि॒भुर्वि॒भावा᳚ सु॒षखा᳚ सखीय॒ते ||{10.91.1}, {10.8.1.1}, {8.4.20.1}
1018 स द॑र्शत॒श्रीरति॑थिर्गृ॒हेगृ॑हे॒ वने᳚वने शिश्रिये तक्व॒वीरि॑व |

जनं᳚जनं॒ जन्यो॒ नाति॑ मन्यते॒ विश॒ आ क्षे᳚ति वि॒श्यो॒३॑(ओ॒) विशं᳚विशम् ||{10.91.2}, {10.8.1.2}, {8.4.20.2}
1019 सु॒दक्षो॒ दक्षैः॒ क्रतु॑नासि सु॒क्रतु॒रग्ने᳚ क॒विः काव्ये᳚नासि विश्व॒वित् |

वसु॒र्वसू᳚नां क्षयसि॒ त्वमेक॒ इद्द्यावा᳚ च॒ यानि॑ पृथि॒वी च॒ पुष्य॑तः ||{10.91.3}, {10.8.1.3}, {8.4.20.3}
1020 प्र॒जा॒नन्न॑ग्ने॒ तव॒ योनि॑मृ॒त्विय॒मिळा᳚यास्प॒दे घृ॒तव᳚न्त॒मास॑दः |

आ ते᳚ चिकित्र उ॒षसा᳚मि॒वेत॑योऽरे॒पसः॒ सूर्य॑स्येव र॒श्मयः॑ ||{10.91.4}, {10.8.1.4}, {8.4.20.4}
1021 तव॒ श्रियो᳚ व॒र्ष्य॑स्येव वि॒द्युत॑श्चि॒त्राश्चि॑कित्र उ॒षसां॒ न के॒तवः॑ |

यदोष॑धीर॒भिसृ॑ष्टो॒ वना᳚नि च॒ परि॑ स्व॒यं चि॑नु॒षे अन्न॑मा॒स्ये᳚ ||{10.91.5}, {10.8.1.5}, {8.4.20.5}
1022 तमोष॑धीर्दधिरे॒ गर्भ॑मृ॒त्वियं॒ तमापो᳚ अ॒ग्निं ज॑नयन्त मा॒तरः॑ |

तमित्स॑मा॒नं व॒निन॑श्च वी॒रुधो॒ऽन्तर्व॑तीश्च॒ सुव॑ते च वि॒श्वहा᳚ ||{10.91.6}, {10.8.1.6}, {8.4.21.1}
1023 वातो᳚पधूत इषि॒तो वशाँ॒ अनु॑ तृ॒षु यदन्ना॒ वेवि॑षद्वि॒तिष्ठ॑से |

आ ते᳚ यतन्ते र॒थ्यो॒३॑(ओ॒) यथा॒ पृथ॒क्छर्धां᳚स्यग्ने अ॒जरा᳚णि॒ धक्ष॑तः ||{10.91.7}, {10.8.1.7}, {8.4.21.2}
1024 मे॒धा॒का॒रं वि॒दथ॑स्य प्र॒साध॑नम॒ग्निं होता᳚रं परि॒भूत॑मं म॒तिम् |

तमिदर्भे᳚ ह॒विष्या स॑मा॒नमित्तमिन्म॒हे वृ॑णते॒ नान्यं त्वत् ||{10.91.8}, {10.8.1.8}, {8.4.21.3}
1025 त्वामिदत्र॑ वृणते त्वा॒यवो॒ होता᳚रमग्ने वि॒दथे᳚षु वे॒धसः॑ |

यद्दे᳚व॒यन्तो॒ दध॑ति॒ प्रयां᳚सि ते ह॒विष्म᳚न्तो॒ मन॑वो वृ॒क्तब॑र्हिषः ||{10.91.9}, {10.8.1.9}, {8.4.21.4}
1026 तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः |

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ||{10.91.10}, {10.8.1.10}, {8.4.21.5}
1027 यस्तुभ्य॑मग्ने अ॒मृता᳚य॒ मर्त्यः॑ स॒मिधा॒ दाश॑दु॒त वा᳚ ह॒विष्कृ॑ति |

तस्य॒ होता᳚ भवसि॒ यासि॑ दू॒त्य१॑(अ॒)मुप॑ ब्रूषे॒ यज॑स्यध्वरी॒यसि॑ ||{10.91.11}, {10.8.1.11}, {8.4.22.1}
1028 इ॒मा अ॑स्मै म॒तयो॒ वाचो᳚ अ॒स्मदाँ ऋचो॒ गिरः॑ सुष्टु॒तयः॒ सम॑ग्मत |

व॒सू॒यवो॒ वस॑वे जा॒तवे᳚दसे वृ॒द्धासु॑ चि॒द्वर्ध॑नो॒ यासु॑ चा॒कन॑त् ||{10.91.12}, {10.8.1.12}, {8.4.22.2}
1029 इ॒मां प्र॒त्नाय॑ सुष्टु॒तिं नवी᳚यसीं वो॒चेय॑मस्मा उश॒ते शृ॒णोतु॑ नः |

भू॒या अन्त॑रा हृ॒द्य॑स्य नि॒स्पृशे᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ ||{10.91.13}, {10.8.1.13}, {8.4.22.3}
1030 यस्मि॒न्नश्वा᳚स ऋष॒भास॑ उ॒क्षणो᳚ व॒शा मे॒षा अ॑वसृ॒ष्टास॒ आहु॑ताः |

की॒ला॒ल॒पे सोम॑पृष्ठाय वे॒धसे᳚ हृ॒दा म॒तिं ज॑नये॒ चारु॑म॒ग्नये᳚ ||{10.91.14}, {10.8.1.14}, {8.4.22.4}
1031 अहा᳚व्यग्ने ह॒विरा॒स्ये᳚ ते स्रु॒ची᳚व घृ॒तं च॒म्वी᳚व॒ सोमः॑ |

वा॒ज॒सनिं᳚ र॒यिम॒स्मे सु॒वीरं᳚ प्रश॒स्तं धे᳚हि य॒शसं᳚ बृ॒हन्त᳚म् ||{10.91.15}, {10.8.1.15}, {8.4.22.5}
[92] (१-१५) पञ्चदशर्चस्य सूक्तस्य मानवः शार्यात ऋषिः | विश्वे देवा देवताः | जगती छन्दः ||
1032 य॒ज्ञस्य॑ वो र॒थ्यं᳚ वि॒श्पतिं᳚ वि॒शां होता᳚रम॒क्तोरति॑थिं वि॒भाव॑सुम् |

शोच॒ञ्छुष्का᳚सु॒ हरि॑णीषु॒ जर्भु॑र॒द्वृषा᳚ के॒तुर्य॑ज॒तो द्याम॑शायत ||{10.92.1}, {10.8.2.1}, {8.4.23.1}
1033 इ॒मम᳚ञ्ज॒स्पामु॒भये᳚ अकृण्वत ध॒र्माण॑म॒ग्निं वि॒दथ॑स्य॒ साध॑नम् |

अ॒क्तुं न य॒ह्वमु॒षसः॑ पु॒रोहि॑तं॒ तनू॒नपा᳚तमरु॒षस्य॑ निंसते ||{10.92.2}, {10.8.2.2}, {8.4.23.2}
1034 बळ॑स्य नी॒था वि प॒णेश्च॑ मन्महे व॒या अ॑स्य॒ प्रहु॑ता आसु॒रत्त॑वे |

य॒दा घो॒रासो᳚ अमृत॒त्वमाश॒तादिज्जन॑स्य॒ दैव्य॑स्य चर्किरन् ||{10.92.3}, {10.8.2.3}, {8.4.23.3}
1035 ऋ॒तस्य॒ हि प्रसि॑ति॒र्द्यौरु॒रु व्यचो॒ नमो᳚ म॒ह्य१॑(अ॒)रम॑तिः॒ पनी᳚यसी |

इन्द्रो᳚ मि॒त्रो वरु॑णः॒ सं चि॑कित्रि॒रेऽथो॒ भगः॑ सवि॒ता पू॒तद॑क्षसः ||{10.92.4}, {10.8.2.4}, {8.4.23.4}
1036 प्र रु॒द्रेण॑ य॒यिना᳚ यन्ति॒ सिन्ध॑वस्ति॒रो म॒हीम॒रम॑तिं दधन्विरे |

येभिः॒ परि॑ज्मा परि॒यन्नु॒रु ज्रयो॒ वि रोरु॑वज्ज॒ठरे॒ विश्व॑मु॒क्षते᳚ ||{10.92.5}, {10.8.2.5}, {8.4.23.5}
1037 क्रा॒णा रु॒द्रा म॒रुतो᳚ वि॒श्वकृ॑ष्टयो दि॒वः श्ये॒नासो॒ असु॑रस्य नी॒ळयः॑ |

तेभि॑श्चष्टे॒ वरु॑णो मि॒त्रो अ᳚र्य॒मेन्द्रो᳚ दे॒वेभि॑रर्व॒शेभि॒रर्व॑शः ||{10.92.6}, {10.8.2.6}, {8.4.24.1}
1038 इन्द्रे॒ भुजं᳚ शशमा॒नास॑ आशत॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |

प्र ये न्व॑स्या॒र्हणा᳚ ततक्षि॒रे युजं॒ वज्रं᳚ नृ॒षद॑नेषु का॒रवः॑ ||{10.92.7}, {10.8.2.7}, {8.4.24.2}
1039 सूर॑श्चि॒दा ह॒रितो᳚ अस्य रीरम॒दिन्द्रा॒दा कश्चि॑द्भयते॒ तवी᳚यसः |

भी॒मस्य॒ वृष्णो᳚ ज॒ठरा᳚दभि॒श्वसो᳚ दि॒वेदि॑वे॒ सहु॑रिः स्त॒न्नबा᳚धितः ||{10.92.8}, {10.8.2.8}, {8.4.24.3}
1040 स्तोमं᳚ वो अ॒द्य रु॒द्राय॒ शिक्व॑से क्ष॒यद्वी᳚राय॒ नम॑सा दिदिष्टन |

येभिः॑ शि॒वः स्ववाँ᳚ एव॒याव॑भिर्दि॒वः सिष॑क्ति॒ स्वय॑शा॒ निका᳚मभिः ||{10.92.9}, {10.8.2.9}, {8.4.24.4}
1041 ते हि प्र॒जाया॒ अभ॑रन्त॒ वि श्रवो॒ बृह॒स्पति᳚र्वृष॒भः सोम॑जामयः |

य॒ज्ञैरथ᳚र्वा प्रथ॒मो वि धा᳚रयद्दे॒वा दक्षै॒र्भृग॑वः॒ सं चि॑कित्रिरे ||{10.92.10}, {10.8.2.10}, {8.4.24.5}
1042 ते हि द्यावा᳚पृथि॒वी भूरि॑रेतसा॒ नरा॒शंस॒श्चतु॑रङ्गो य॒मोऽदि॑तिः |

दे॒वस्त्वष्टा᳚ द्रविणो॒दा ऋ॑भु॒क्षणः॒ प्र रो᳚द॒सी म॒रुतो॒ विष्णु॑रर्हिरे ||{10.92.11}, {10.8.2.11}, {8.4.25.1}
1043 उ॒त स्य न॑ उ॒शिजा᳚मुर्वि॒या क॒विरहिः॑ शृणोतु बु॒ध्न्यो॒३॑(ओ॒) हवी᳚मनि |

सूर्या॒मासा᳚ वि॒चर᳚न्ता दिवि॒क्षिता᳚ धि॒या श॑मीनहुषी अ॒स्य बो᳚धतम् ||{10.92.12}, {10.8.2.12}, {8.4.25.2}
1044 प्र नः॑ पू॒षा च॒रथं᳚ वि॒श्वदे᳚व्यो॒ऽपां नपा᳚दवतु वा॒युरि॒ष्टये᳚ |

आ॒त्मानं॒ वस्यो᳚ अ॒भि वात॑मर्चत॒ तद॑श्विना सुहवा॒ याम॑नि श्रुतम् ||{10.92.13}, {10.8.2.13}, {8.4.25.3}
1045 वि॒शामा॒सामभ॑यानामधि॒क्षितं᳚ गी॒र्भिरु॒ स्वय॑शसं गृणीमसि |

ग्नाभि॒र्विश्वा᳚भि॒रदि॑तिमन॒र्वण॑म॒क्तोर्युवा᳚नं नृ॒मणा॒ अधा॒ पति᳚म् ||{10.92.14}, {10.8.2.14}, {8.4.25.4}
1046 रेभ॒दत्र॑ ज॒नुषा॒ पूर्वो॒ अङ्गि॑रा॒ ग्रावा᳚ण ऊ॒र्ध्वा अ॒भि च॑क्षुरध्व॒रम् |

येभि॒र्विहा᳚या॒ अभ॑वद्विचक्ष॒णः पाथः॑ सु॒मेकं॒ स्वधि॑ति॒र्वन᳚न्वति ||{10.92.15}, {10.8.2.15}, {8.4.25.5}
[93] (१-१५) पञ्चदशर्चस्य सूक्तस्य पार्थस्तान्व ऋषिः | विश्वे देवा देवताः | (१, ४-८, १०, १२, १४) प्रथमर्चश्चतुर्थ्यादिपञ्चानां दशमीद्वादशीचतुर्दश चतुर्दश नाञ्च प्रस्तारपतिः, (२, ३, १३) द्वितीयातृतीयात्रयोदशीनामनुष्टुप् (९) नवम्या अक्षरैः प‌ङ्क्ति, (११) एकादश्या न्य सारिणी, (१५) पञ्चदश्याश्च पुरस्ताद्वृहती छन्दांसि ||
1047 महि॑ द्यावापृथिवी भूतमु॒र्वी नारी᳚ य॒ह्वी न रोद॑सी॒ सदं᳚ नः |

तेभि᳚र्नः पातं॒ सह्य॑स ए॒भिर्नः॑ पातं शू॒षणि॑ ||{10.93.1}, {10.8.3.1}, {8.4.26.1}
1048 य॒ज्ञेय॑ज्ञे॒ स मर्त्यो᳚ दे॒वान्स॑पर्यति |

यः सु॒म्नैर्दी᳚र्घ॒श्रुत्त॑म आ॒विवा᳚सत्येनान् ||{10.93.2}, {10.8.3.2}, {8.4.26.2}
1049 विश्वे᳚षामिरज्यवो दे॒वानां॒ वार्म॒हः |

विश्वे॒ हि वि॒श्वम॑हसो॒ विश्वे᳚ य॒ज्ञेषु॑ य॒ज्ञियाः᳚ ||{10.93.3}, {10.8.3.3}, {8.4.26.3}
1050 ते घा॒ राजा᳚नो अ॒मृत॑स्य म॒न्द्रा अ᳚र्य॒मा मि॒त्रो वरु॑णः॒ परि॑ज्मा |

कद्रु॒द्रो नृ॒णां स्तु॒तो म॒रुतः॑ पू॒षणो॒ भगः॑ ||{10.93.4}, {10.8.3.4}, {8.4.26.4}
1051 उ॒त नो॒ नक्त॑म॒पां वृ॑षण्वसू॒ सूर्या॒मासा॒ सद॑नाय सध॒न्या᳚ |

सचा॒ यत्साद्ये᳚षा॒महि॑र्बु॒ध्नेषु॑ बु॒ध्न्यः॑ ||{10.93.5}, {10.8.3.5}, {8.4.26.5}
1052 उ॒त नो᳚ दे॒वाव॒श्विना᳚ शु॒भस्पती॒ धाम॑भिर्मि॒त्रावरु॑णा उरुष्यताम् |

म॒हः स रा॒य एष॒तेऽति॒ धन्वे᳚व दुरि॒ता ||{10.93.6}, {10.8.3.6}, {8.4.27.1}
1053 उ॒त नो᳚ रु॒द्रा चि᳚न्मृळताम॒श्विना॒ विश्वे᳚ दे॒वासो॒ रथ॒स्पति॒र्भगः॑ |

ऋ॒भुर्वाज॑ ऋभुक्षणः॒ परि॑ज्मा विश्ववेदसः ||{10.93.7}, {10.8.3.7}, {8.4.27.2}
1054 ऋ॒भुरृ॑भु॒क्षा ऋ॒भुर्वि॑ध॒तो मद॒ आ ते॒ हरी᳚ जूजुवा॒नस्य॑ वा॒जिना᳚ |

दु॒ष्टरं॒ यस्य॒ साम॑ चि॒दृध॑ग्य॒ज्ञो न मानु॑षः ||{10.93.8}, {10.8.3.8}, {8.4.27.3}
1055 कृ॒धी नो॒ अह्र॑यो देव सवितः॒ स च॑ स्तुषे म॒घोना᳚म् |

स॒हो न॒ इन्द्रो॒ वह्नि॑भि॒र्न्ये᳚षां चर्षणी॒नां च॒क्रं र॒श्मिं न यो᳚युवे ||{10.93.9}, {10.8.3.9}, {8.4.27.4}
1056 ऐषु॑ द्यावापृथिवी धातं म॒हद॒स्मे वी॒रेषु॑ वि॒श्वच॑र्षणि॒ श्रवः॑ |

पृ॒क्षं वाज॑स्य सा॒तये᳚ पृ॒क्षं रा॒योत तु॒र्वणे᳚ ||{10.93.10}, {10.8.3.10}, {8.4.27.5}
1057 ए॒तं शंस॑मिन्द्रास्म॒युष्ट्वं कूचि॒त्सन्तं᳚ सहसावन्न॒भिष्ट॑ये |

सदा᳚ पाह्य॒भिष्ट॑ये मे॒दतां᳚ वे॒दता᳚ वसो ||{10.93.11}, {10.8.3.11}, {8.4.28.1}
1058 ए॒तं मे॒ स्तोमं᳚ त॒ना न सूर्ये᳚ द्यु॒तद्या᳚मानं वावृधन्त नृ॒णाम् |

सं॒वन॑नं॒ नाश्व्यं॒ तष्टे॒वान॑पच्युतम् ||{10.93.12}, {10.8.3.12}, {8.4.28.2}
1059 वा॒वर्त॒ येषां᳚ रा॒या यु॒क्तैषां᳚ हिर॒ण्ययी᳚ |

ने॒मधि॑ता॒ न पौंस्या॒ वृथे᳚व वि॒ष्टान्ता᳚ ||{10.93.13}, {10.8.3.13}, {8.4.28.3}
1060 प्र तद्दुः॒शीमे॒ पृथ॑वाने वे॒ने प्र रा॒मे वो᳚च॒मसु॑रे म॒घव॑त्सु |

ये यु॒क्त्वाय॒ पञ्च॑ श॒तास्म॒यु प॒था वि॒श्राव्ये᳚षाम् ||{10.93.14}, {10.8.3.14}, {8.4.28.4}
1061 अधीन्न्वत्र॑ सप्त॒तिं च॑ स॒प्त च॑ |

स॒द्यो दि॑दिष्ट॒ तान्वः॑ स॒द्यो दि॑दिष्ट पा॒र्थ्यः स॒द्यो दि॑दिष्ट माय॒वः ||{10.93.15}, {10.8.3.15}, {8.4.28.5}
[94] (१-१४) चतुर्दशर्चस्य सूक्तस्य काद्रवेयः सर्पोऽबुर्द ऋषिः | ग्रावाणो देवताः | (१-४, ६, ८-१३) प्रथमादिचतुर्‌ऋचामा, षष्ठ्या अष्टम्यादिषण्णाञ्च जगती, (५, ७, १४) पञ्चमीसप्तमीचतुर्दशीनाञ्च त्रिष्टुप् छन्दसी ||
1062 प्रैते व॑दन्तु॒ प्र व॒यं व॑दाम॒ ग्राव॑भ्यो॒ वाचं᳚ वदता॒ वद॑द्भ्यः |

यद॑द्रयः पर्वताः सा॒कमा॒शवः॒ श्लोकं॒ घोषं॒ भर॒थेन्द्रा᳚य सो॒मिनः॑ ||{10.94.1}, {10.8.4.1}, {8.4.29.1}
1063 ए॒ते व॑दन्ति श॒तव॑त्स॒हस्र॑वद॒भि क्र᳚न्दन्ति॒ हरि॑तेभिरा॒सभिः॑ |

वि॒ष्ट्वी ग्रावा᳚णः सु॒कृतः॑ सुकृ॒त्यया॒ होतु॑श्चि॒त्पूर्वे᳚ हवि॒रद्य॑माशत ||{10.94.2}, {10.8.4.2}, {8.4.29.2}
1064 ए॒ते व॑द॒न्त्यवि॑दन्न॒ना मधु॒ न्यू᳚ङ्खयन्ते॒ अधि॑ प॒क्व आमि॑षि |

वृ॒क्षस्य॒ शाखा᳚मरु॒णस्य॒ बप्स॑त॒स्ते सूभ᳚र्वा वृष॒भाः प्रेम॑राविषुः ||{10.94.3}, {10.8.4.3}, {8.4.29.3}
1065 बृ॒हद्व॑दन्ति मदि॒रेण॑ म॒न्दिनेन्द्रं॒ क्रोश᳚न्तोऽविदन्न॒ना मधु॑ |

सं॒रभ्या॒ धीराः॒ स्वसृ॑भिरनर्तिषुराघो॒षय᳚न्तः पृथि॒वीमु॑प॒ब्दिभिः॑ ||{10.94.4}, {10.8.4.4}, {8.4.29.4}
1066 सु॒प॒र्णा वाच॑मक्र॒तोप॒ द्यव्या᳚ख॒रे कृष्णा᳚ इषि॒रा अ॑नर्तिषुः |

न्य१॑(अ॒)'ङ्नि य॒न्त्युप॑रस्य निष्कृ॒तं पु॒रू रेतो᳚ दधिरे सूर्य॒श्वितः॑ ||{10.94.5}, {10.8.4.5}, {8.4.29.5}
1067 उ॒ग्रा इ॑व प्र॒वह᳚न्तः स॒माय॑मुः सा॒कं यु॒क्ता वृष॑णो॒ बिभ्र॑तो॒ धुरः॑ |

यच्छ्व॒सन्तो᳚ जग्रसा॒ना अरा᳚विषुः शृ॒ण्व ए᳚षां प्रो॒थथो॒ अर्व॑तामिव ||{10.94.6}, {10.8.4.6}, {8.4.30.1}
1068 दशा᳚वनिभ्यो॒ दश॑कक्ष्येभ्यो॒ दश॑योक्त्रेभ्यो॒ दश॑योजनेभ्यः |

दशा᳚भीशुभ्यो अर्चता॒जरे᳚भ्यो॒ दश॒ धुरो॒ दश॑ यु॒क्ता वह॑द्भ्यः ||{10.94.7}, {10.8.4.7}, {8.4.30.2}
1069 ते अद्र॑यो॒ दश॑यन्त्रास आ॒शव॒स्तेषा᳚मा॒धानं॒ पर्ये᳚ति हर्य॒तम् |

त ऊ᳚ सु॒तस्य॑ सो॒म्यस्यान्ध॑सों॒ऽशोः पी॒यूषं᳚ प्रथ॒मस्य॑ भेजिरे ||{10.94.8}, {10.8.4.8}, {8.4.30.3}
1070 ते सो॒मादो॒ हरी॒ इन्द्र॑स्य निंसतें॒ऽशुं दु॒हन्तो॒ अध्या᳚सते॒ गवि॑ |

तेभि॑र्दु॒ग्धं प॑पि॒वान्सो॒म्यं मध्विन्द्रो᳚ वर्धते॒ प्रथ॑ते वृषा॒यते᳚ ||{10.94.9}, {10.8.4.9}, {8.4.30.4}
1071 वृषा᳚ वो अं॒शुर्न किला᳚ रिषाथ॒नेळा᳚वन्तः॒ सद॒मित्स्थ॒नाशि॑ताः |

रै॒व॒त्येव॒ मह॑सा॒ चार॑वः स्थन॒ यस्य॑ ग्रावाणो॒ अजु॑षध्वमध्व॒रम् ||{10.94.10}, {10.8.4.10}, {8.4.30.5}
1072 तृ॒दि॒ला अतृ॑दिलासो॒ अद्र॑योऽश्रम॒णा अशृ॑थिता॒ अमृ॑त्यवः |

अ॒ना॒तु॒रा अ॒जराः॒ स्थाम॑विष्णवः सुपी॒वसो॒ अतृ॑षिता॒ अतृ॑ष्णजः ||{10.94.11}, {10.8.4.11}, {8.4.31.1}
1073 ध्रु॒वा ए॒व वः॑ पि॒तरो᳚ यु॒गेयु॑गे॒ क्षेम॑कामासः॒ सद॑सो॒ न यु᳚ञ्जते |

अ॒जु॒र्यासो᳚ हरि॒षाचो᳚ ह॒रिद्र॑व॒ आ द्यां रवे᳚ण पृथि॒वीम॑शुश्रवुः ||{10.94.12}, {10.8.4.12}, {8.4.31.2}
1074 तदिद्व॑द॒न्त्यद्र॑यो वि॒मोच॑ने॒ याम᳚न्नञ्ज॒स्पा इ॑व॒ घेदु॑प॒ब्दिभिः॑ |

वप᳚न्तो॒ बीज॑मिव धान्या॒कृतः॑ पृ॒ञ्चन्ति॒ सोमं॒ न मि॑नन्ति॒ बप्स॑तः ||{10.94.13}, {10.8.4.13}, {8.4.31.3}
1075 सु॒ते अ॑ध्व॒रे अधि॒ वाच॑मक्र॒ता क्री॒ळयो॒ न मा॒तरं᳚ तु॒दन्तः॑ |

वि षू मु᳚ञ्चा सुषु॒वुषो᳚ मनी॒षां वि व॑र्तन्ता॒मद्र॑य॒श्चाय॑मानाः ||{10.94.14}, {10.8.4.14}, {8.4.31.4}
[95] (१-१८) अष्टादशर्चस्य सूक्तस्य (१, ३, ६, ८-१०, १२, १४, १७) प्रथमातृतीयाषष्ठीनामृचामष्टम्यादितृचस्य द्वादशीचतुर्दश सप्तदशीनाञ्चैळः पुरूरवा ऋषिः | (२, ४-५, ७, ११, १३, १५-१६, १८) द्वितीयाचतुर्थीपञ्चमीसप्तम्येकादशीत्रयोदशीपञ्चदशीषोडश्यष्टादशीनाञ्चोर्वशी ऋषिका (१, ३, ६, ८-१०, १२, १४, १७) प्रथमातृतीयाषष्ठीनामृचामष्टम्यादितृचस्य द्वादशीचतुर्दशीसप्तदशीनाञ्चोर्वशी, (२, ४-५, ७, ११, १३, १५-१६, १८) द्वितीयाचतुर्थीपञ्चमीसप्तम्येकादशीत्रयोदशीपञ्चदशीषोडश्यष्टादशीनाञ्च पुरूरवा देवते | त्रिष्टुप् छन्दः ||
1076 ह॒ये जाये॒ मन॑सा॒ तिष्ठ॑ घोरे॒ वचां᳚सि मि॒श्रा कृ॑णवावहै॒ नु |

न नौ॒ मन्त्रा॒ अनु॑दितास ए॒ते मय॑स्कर॒न्पर॑तरे च॒नाह॑न् ||{10.95.1}, {10.8.5.1}, {8.5.1.1}
1077 किमे॒ता वा॒चा कृ॑णवा॒ तवा॒हं प्राक्र॑मिषमु॒षसा᳚मग्रि॒येव॑ |

पुरू᳚रवः॒ पुन॒रस्तं॒ परे᳚हि दुराप॒ना वात॑ इवा॒हम॑स्मि ||{10.95.2}, {10.8.5.2}, {8.5.1.2}
1078 इषु॒र्न श्रि॒य इ॑षु॒धेर॑स॒ना गो॒षाः श॑त॒सा न रंहिः॑ |

अ॒वीरे॒ क्रतौ॒ वि द॑विद्युत॒न्नोरा॒ न मा॒युं चि॑तयन्त॒ धुन॑यः ||{10.95.3}, {10.8.5.3}, {8.5.1.3}
1079 सा वसु॒ दध॑ती॒ श्वशु॑राय॒ वय॒ उषो॒ यदि॒ वष्ट्यन्ति॑गृहात् |

अस्तं᳚ ननक्षे॒ यस्मि᳚ञ्चा॒कन्दिवा॒ नक्तं᳚ श्नथि॒ता वै᳚त॒सेन॑ ||{10.95.4}, {10.8.5.4}, {8.5.1.4}
1080 त्रिः स्म॒ माह्नः॑ श्नथयो वैत॒सेनो॒त स्म॒ मेऽव्य॑त्यै पृणासि |

पुरू᳚र॒वोऽनु॑ ते॒ केत॑मायं॒ राजा᳚ मे वीर त॒न्व१॑(अ॒)स्तदा᳚सीः ||{10.95.5}, {10.8.5.5}, {8.5.1.5}
1081 या सु॑जू॒र्णिः श्रेणिः॑ सु॒म्नआ᳚पिर्ह्र॒देच॑क्षु॒र्न ग्र॒न्थिनी᳚ चर॒ण्युः |

ता अ॒ञ्जयो᳚ऽरु॒णयो॒ न स॑स्रुः श्रि॒ये गावो॒ न धे॒नवो᳚ऽनवन्त ||{10.95.6}, {10.8.5.6}, {8.5.2.1}
1082 सम॑स्मि॒ञ्जाय॑मान आसत॒ ग्ना उ॒तेम॑वर्धन्न॒द्य१॑(अ॒)ः स्वगू᳚र्ताः |

म॒हे यत्त्वा᳚ पुरूरवो॒ रणा॒याव॑र्धयन्दस्यु॒हत्या᳚य दे॒वाः ||{10.95.7}, {10.8.5.7}, {8.5.2.2}
1083 सचा॒ यदा᳚सु॒ जह॑ती॒ष्वत्क॒ममा᳚नुषीषु॒ मानु॑षो नि॒षेवे᳚ |

अप॑ स्म॒ मत्त॒रस᳚न्ती॒ न भु॒ज्युस्ता अ॑त्रसन्रथ॒स्पृशो॒ नाश्वाः᳚ ||{10.95.8}, {10.8.5.8}, {8.5.2.3}
1084 यदा᳚सु॒ मर्तो᳚ अ॒मृता᳚सु नि॒स्पृक्सं क्षो॒णीभिः॒ क्रतु॑भि॒र्न पृ॒ङ्क्ते |

ता आ॒तयो॒ न त॒न्वः॑ शुम्भत॒ स्वा अश्वा᳚सो॒ न क्री॒ळयो॒ दन्द॑शानाः ||{10.95.9}, {10.8.5.9}, {8.5.2.4}
1085 वि॒द्युन्न या पत᳚न्ती॒ दवि॑द्यो॒द्भर᳚न्ती मे॒ अप्या॒ काम्या᳚नि |

जनि॑ष्टो अ॒पो नर्यः॒ सुजा᳚तः॒ प्रोर्वशी᳚ तिरत दी॒र्घमायुः॑ ||{10.95.10}, {10.8.5.10}, {8.5.2.5}
1086 ज॒ज्ञि॒ष इ॒त्था गो॒पीथ्या᳚य॒ हि द॒धाथ॒ तत्पु॑रूरवो म॒ ओजः॑ |

अशा᳚सं त्वा वि॒दुषी॒ सस्मि॒न्नह॒न्न म॒ आशृ॑णोः॒ किम॒भुग्व॑दासि ||{10.95.11}, {10.8.5.11}, {8.5.3.1}
1087 क॒दा सू॒नुः पि॒तरं᳚ जा॒त इ॑च्छाच्च॒क्रन्नाश्रु॑ वर्तयद्विजा॒नन् |

को दम्प॑ती॒ सम॑नसा॒ वि यू᳚यो॒दध॒ यद॒ग्निः श्वशु॑रेषु॒ दीद॑यत् ||{10.95.12}, {10.8.5.12}, {8.5.3.2}
1088 प्रति॑ ब्रवाणि व॒र्तय॑ते॒ अश्रु॑ च॒क्रन्न क्र᳚न्ददा॒ध्ये᳚ शि॒वायै᳚ |

प्र तत्ते᳚ हिनवा॒ यत्ते᳚ अ॒स्मे परे॒ह्यस्तं᳚ न॒हि मू᳚र॒ मापः॑ ||{10.95.13}, {10.8.5.13}, {8.5.3.3}
1089 सु॒दे॒वो अ॒द्य प्र॒पते॒दना᳚वृत्परा॒वतं᳚ पर॒मां गन्त॒वा उ॑ |

अधा॒ शयी᳚त॒ निरृ॑तेरु॒पस्थेऽधै᳚नं॒ वृका᳚ रभ॒सासो᳚ अ॒द्युः ||{10.95.14}, {10.8.5.14}, {8.5.3.4}
1090 पुरू᳚रवो॒ मा मृ॑था॒ मा प्र प॑प्तो॒ मा त्वा॒ वृका᳚सो॒ अशि॑वास उ क्षन् |

न वै स्त्रैणा᳚नि स॒ख्यानि॑ सन्ति सालावृ॒काणां॒ हृद॑यान्ये॒ता ||{10.95.15}, {10.8.5.15}, {8.5.3.5}
1091 यद्विरू॒पाच॑रं॒ मर्त्ये॒ष्वव॑सं॒ रात्रीः᳚ श॒रद॒श्चत॑स्रः |

घृ॒तस्य॑ स्तो॒कं स॒कृदह्न॑ आश्नां॒ तादे॒वेदं ता᳚तृपा॒णा च॑रामि ||{10.95.16}, {10.8.5.16}, {8.5.4.1}
1092 अ॒न्त॒रि॒क्ष॒प्रां रज॑सो वि॒मानी॒मुप॑ शिक्षाम्यु॒र्वशीं॒ वसि॑ष्ठः |

उप॑ त्वा रा॒तिः सु॑कृ॒तस्य॒ तिष्ठा॒न्नि व॑र्तस्व॒ हृद॑यं तप्यते मे ||{10.95.17}, {10.8.5.17}, {8.5.4.2}
1093 इति॑ त्वा दे॒वा इ॒म आ᳚हुरैळ॒ यथे᳚मे॒तद्भव॑सि मृ॒त्युब᳚न्धुः |

प्र॒जा ते᳚ दे॒वान्ह॒विषा᳚ यजाति स्व॒र्ग उ॒ त्वमपि॑ मादयासे ||{10.95.18}, {10.8.5.18}, {8.5.4.3}
[96] (१-१३) त्रयोदशर्चस्य सूक्तस्य आङ्गिरसो बरुरैन्द्रः सर्वहरिर्वा ऋषिः | हरिदेव ता (१-११) प्रथमायेकादश! जगती, (१२-१३) द्वादशीत्रयोदश्योश्च त्रिष्टुप् छन्दसी ||
1094 प्र ते᳚ म॒हे वि॒दथे᳚ शंसिषं॒ हरी॒ प्र ते᳚ वन्वे व॒नुषो᳚ हर्य॒तं मद᳚म् |

घृ॒तं न यो हरि॑भि॒श्चारु॒ सेच॑त॒ आ त्वा᳚ विशन्तु॒ हरि॑वर्पसं॒ गिरः॑ ||{10.96.1}, {10.8.6.1}, {8.5.5.1}
1095 हरिं॒ हि योनि॑म॒भि ये स॒मस्व॑रन्हि॒न्वन्तो॒ हरी᳚ दि॒व्यं यथा॒ सदः॑ |

आ यं पृ॒णन्ति॒ हरि॑भि॒र्न धे॒नव॒ इन्द्रा᳚य शू॒षं हरि॑वन्तमर्चत ||{10.96.2}, {10.8.6.2}, {8.5.5.2}
1096 सो अ॑स्य॒ वज्रो॒ हरि॑तो॒ य आ᳚य॒सो हरि॒र्निका᳚मो॒ हरि॒रा गभ॑स्त्योः |

द्यु॒म्नी सु॑शि॒प्रो हरि॑मन्युसायक॒ इन्द्रे॒ नि रू॒पा हरि॑ता मिमिक्षिरे ||{10.96.3}, {10.8.6.3}, {8.5.5.3}
1097 दि॒वि न के॒तुरधि॑ धायि हर्य॒तो वि॒व्यच॒द्वज्रो॒ हरि॑तो॒ न रंह्या᳚ |

तु॒ददहिं॒ हरि॑शिप्रो॒ य आ᳚य॒सः स॒हस्र॑शोका अभवद्धरिम्भ॒रः ||{10.96.4}, {10.8.6.4}, {8.5.5.4}
1098 त्वंत्व॑महर्यथा॒ उप॑स्तुतः॒ पूर्वे᳚भिरिन्द्र हरिकेश॒ यज्व॑भिः |

त्वं ह᳚र्यसि॒ तव॒ विश्व॑मु॒क्थ्य१॑(अ॒)मसा᳚मि॒ राधो᳚ हरिजात हर्य॒तम् ||{10.96.5}, {10.8.6.5}, {8.5.5.5}
1099 ता व॒ज्रिणं᳚ म॒न्दिनं॒ स्तोम्यं॒ मद॒ इन्द्रं॒ रथे᳚ वहतो हर्य॒ता हरी᳚ |

पु॒रूण्य॑स्मै॒ सव॑नानि॒ हर्य॑त॒ इन्द्रा᳚य॒ सोमा॒ हर॑यो दधन्विरे ||{10.96.6}, {10.8.6.6}, {8.5.6.1}
1100 अरं॒ कामा᳚य॒ हर॑यो दधन्विरे स्थि॒राय॑ हिन्व॒न्हर॑यो॒ हरी᳚ तु॒रा |

अर्व॑द्भि॒र्यो हरि॑भि॒र्जोष॒मीय॑ते॒ सो अ॑स्य॒ कामं॒ हरि॑वन्तमानशे ||{10.96.7}, {10.8.6.7}, {8.5.6.2}
1101 हरि॑श्मशारु॒र्हरि॑केश आय॒सस्तु॑र॒स्पेये॒ यो ह॑रि॒पा अव॑र्धत |

अर्व॑द्भि॒र्यो हरि॑भिर्वा॒जिनी᳚वसु॒रति॒ विश्वा᳚ दुरि॒ता पारि॑ष॒द्धरी᳚ ||{10.96.8}, {10.8.6.8}, {8.5.6.3}
1102 स्रुवे᳚व॒ यस्य॒ हरि॑णी विपे॒ततुः॒ शिप्रे॒ वाजा᳚य॒ हरि॑णी॒ दवि॑ध्वतः |

प्र यत्कृ॒ते च॑म॒से मर्मृ॑ज॒द्धरी᳚ पी॒त्वा मद॑स्य हर्य॒तस्यान्ध॑सः ||{10.96.9}, {10.8.6.9}, {8.5.6.4}
1103 उ॒त स्म॒ सद्म॑ हर्य॒तस्य॑ प॒स्त्यो॒३॑(ओ॒)रत्यो॒ न वाजं॒ हरि॑वाँ अचिक्रदत् |

म॒ही चि॒द्धि धि॒षणाह᳚र्य॒दोज॑सा बृ॒हद्वयो᳚ दधिषे हर्य॒तश्चि॒दा ||{10.96.10}, {10.8.6.10}, {8.5.6.5}
1104 आ रोद॑सी॒ हर्य॑माणो महि॒त्वा नव्यं᳚नव्यं हर्यसि॒ मन्म॒ नु प्रि॒यम् |

प्र प॒स्त्य॑मसुर हर्य॒तं गोरा॒विष्कृ॑धि॒ हर॑ये॒ सूर्या᳚य ||{10.96.11}, {10.8.6.11}, {8.5.7.1}
1105 आ त्वा᳚ ह॒र्यन्तं᳚ प्र॒युजो॒ जना᳚नां॒ रथे᳚ वहन्तु॒ हरि॑शिप्रमिन्द्र |

पिबा॒ यथा॒ प्रति॑भृतस्य॒ मध्वो॒ हर्य᳚न्य॒ज्ञं स॑ध॒मादे॒ दशो᳚णिम् ||{10.96.12}, {10.8.6.12}, {8.5.7.2}
1106 अपाः॒ पूर्वे᳚षां हरिवः सु॒ताना॒मथो᳚ इ॒दं सव॑नं॒ केव॑लं ते |

म॒म॒द्धि सोमं॒ मधु॑मन्तमिन्द्र स॒त्रा वृ॑षञ्ज॒ठर॒ आ वृ॑षस्व ||{10.96.13}, {10.8.6.13}, {8.5.7.3}
[97] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्याथर्वणो भिषगृषिः ओषधयो देवताः | अनुष्टुप्, छन्दः ||
1107 या ओष॑धीः॒ पूर्वा᳚ जा॒ता दे॒वेभ्य॑स्त्रियु॒गं पु॒रा |

मनै॒ नु ब॒भ्रूणा᳚म॒हं श॒तं धामा᳚नि स॒प्त च॑ ||{10.97.1}, {10.8.7.1}, {8.5.8.1}
1108 श॒तं वो᳚ अम्ब॒ धामा᳚नि स॒हस्र॑मु॒त वो॒ रुहः॑ |

अधा᳚ शतक्रत्वो यू॒यमि॒मं मे᳚ अग॒दं कृ॑त ||{10.97.2}, {10.8.7.2}, {8.5.8.2}
1109 ओष॑धीः॒ प्रति॑ मोदध्वं॒ पुष्प॑वतीः प्र॒सूव॑रीः |

अश्वा᳚ इव स॒जित्व॑रीर्वी॒रुधः॑ पारयि॒ष्ण्वः॑ ||{10.97.3}, {10.8.7.3}, {8.5.8.3}
1110 ओष॑धी॒रिति॑ मातर॒स्तद्वो᳚ देवी॒रुप॑ ब्रुवे |

स॒नेय॒मश्वं॒ गां वास॑ आ॒त्मानं॒ तव॑ पूरुष ||{10.97.4}, {10.8.7.4}, {8.5.8.4}
1111 अ॒श्व॒त्थे वो᳚ नि॒षद॑नं प॒र्णे वो᳚ वस॒तिष्कृ॒ता |

गो॒भाज॒ इत्किला᳚सथ॒ यत्स॒नव॑थ॒ पूरु॑षम् ||{10.97.5}, {10.8.7.5}, {8.5.8.5}
1112 यत्रौष॑धीः स॒मग्म॑त॒ राजा᳚नः॒ समि॑ताविव |

विप्रः॒ स उ॑च्यते भि॒षग्र॑क्षो॒हामी᳚व॒चात॑नः ||{10.97.6}, {10.8.7.6}, {8.5.9.1}
1113 अ॒श्वा॒व॒तीं सो᳚माव॒तीमू॒र्जय᳚न्ती॒मुदो᳚जसम् |

आवि॑त्सि॒ सर्वा॒ ओष॑धीर॒स्मा अ॑रि॒ष्टता᳚तये ||{10.97.7}, {10.8.7.7}, {8.5.9.2}
1114 उच्छुष्मा॒ ओष॑धीनां॒ गावो᳚ गो॒ष्ठादि॑वेरते |

धनं᳚ सनि॒ष्यन्ती᳚नामा॒त्मानं॒ तव॑ पूरुष ||{10.97.8}, {10.8.7.8}, {8.5.9.3}
1115 इष्कृ॑ति॒र्नाम॑ वो मा॒ताथो᳚ यू॒यं स्थ॒ निष्कृ॑तीः |

सी॒राः प॑त॒त्रिणीः᳚ स्थन॒ यदा॒मय॑ति॒ निष्कृ॑थ ||{10.97.9}, {10.8.7.9}, {8.5.9.4}
1116 अति॒ विश्वाः᳚ परि॒ष्ठाः स्ते॒न इ॑व व्र॒जम॑क्रमुः |

ओष॑धीः॒ प्राचु॑च्यवु॒र्यत्किं च॑ त॒न्वो॒३॑(ओ॒) रपः॑ ||{10.97.10}, {10.8.7.10}, {8.5.9.5}
1117 यदि॒मा वा॒जय᳚न्न॒हमोष॑धी॒र्हस्त॑ आद॒धे |

आ॒त्मा यक्ष्म॑स्य नश्यति पु॒रा जी᳚व॒गृभो᳚ यथा ||{10.97.11}, {10.8.7.11}, {8.5.10.1}
1118 यस्यौ᳚षधीः प्र॒सर्प॒थाङ्ग॑मङ्गं॒ परु॑ष्परुः |

ततो॒ यक्ष्मं॒ वि बा᳚धध्व उ॒ग्रो म॑ध्यम॒शीरि॑व ||{10.97.12}, {10.8.7.12}, {8.5.10.2}
1119 सा॒कं य॑क्ष्म॒ प्र प॑त॒ चाषे᳚ण किकिदी॒विना᳚ |

सा॒कं वात॑स्य॒ ध्राज्या᳚ सा॒कं न॑श्य नि॒हाक॑या ||{10.97.13}, {10.8.7.13}, {8.5.10.3}
1120 अ॒न्या वो᳚ अ॒न्याम॑वत्व॒न्यान्यस्या॒ उपा᳚वत |

ताः सर्वाः᳚ संविदा॒ना इ॒दं मे॒ प्राव॑ता॒ वचः॑ ||{10.97.14}, {10.8.7.14}, {8.5.10.4}
1121 याः फ॒लिनी॒र्या अ॑फ॒ला अ॑पु॒ष्पा याश्च॑ पु॒ष्पिणीः᳚ |

बृह॒स्पति॑प्रसूता॒स्ता नो᳚ मुञ्च॒न्त्वंह॑सः ||{10.97.15}, {10.8.7.15}, {8.5.10.5}
1122 मु॒ञ्चन्तु॑ मा शप॒थ्या॒३॑(आ॒)दथो᳚ वरु॒ण्या᳚दु॒त |

अथो᳚ य॒मस्य॒ पड्बी᳚शा॒त्सर्व॑स्माद्देवकिल्बि॒षात् ||{10.97.16}, {10.8.7.16}, {8.5.11.1}
1123 अ॒व॒पत᳚न्तीरवदन्दि॒व ओष॑धय॒स्परि॑ |

यं जी॒वम॒श्नवा᳚महै॒ न स रि॑ष्याति॒ पूरु॑षः ||{10.97.17}, {10.8.7.17}, {8.5.11.2}
1124 या ओष॑धीः॒ सोम॑राज्ञीर्ब॒ह्वीः श॒तवि॑चक्षणाः |

तासां॒ त्वम॑स्युत्त॒मारं॒ कामा᳚य॒ शं हृ॒दे ||{10.97.18}, {10.8.7.18}, {8.5.11.3}
1125 या ओष॑धीः॒ सोम॑राज्ञी॒र्विष्ठि॑ताः पृथि॒वीमनु॑ |

बृह॒स्पति॑प्रसूता अ॒स्यै सं द॑त्त वी॒र्य᳚म् ||{10.97.19}, {10.8.7.19}, {8.5.11.4}
1126 मा वो᳚ रिषत्खनि॒ता यस्मै᳚ चा॒हं खना᳚मि वः |

द्वि॒पच्चतु॑ष्पद॒स्माकं॒ सर्व॑मस्त्वनातु॒रम् ||{10.97.20}, {10.8.7.20}, {8.5.11.5}
1127 याश्चे॒दमु॑पशृ॒ण्वन्ति॒ याश्च॑ दू॒रं परा᳚गताः |

सर्वाः᳚ सं॒गत्य॑ वीरुधो॒ऽस्यै सं द॑त्त वी॒र्य᳚म् ||{10.97.21}, {10.8.7.21}, {8.5.11.6}
1128 ओष॑धयः॒ सं व॑दन्ते॒ सोमे᳚न स॒ह राज्ञा᳚ |

यस्मै᳚ कृ॒णोति॑ ब्राह्म॒णस्तं रा᳚जन्पारयामसि ||{10.97.22}, {10.8.7.22}, {8.5.11.7}
1129 त्वमु॑त्त॒मास्यो᳚षधे॒ तव॑ वृ॒क्षा उप॑स्तयः |

उप॑स्तिरस्तु॒ सो॒३॑(ओ॒)ऽस्माकं॒ यो अ॒स्माँ अ॑भि॒दास॑ति ||{10.97.23}, {10.8.7.23}, {8.5.11.8}
[98] (१-१२) द्वादशर्चस्य सूक्तस्याष्टिषणेओ देवापि ऋषिः | देवा देवताः | त्रिष्टुप् छन्दः ||
1130 बृह॑स्पते॒ प्रति॑ मे दे॒वता᳚मिहि मि॒त्रो वा॒ यद्वरु॑णो॒ वासि॑ पू॒षा |

आ॒दि॒त्यैर्वा॒ यद्वसु॑भिर्म॒रुत्वा॒न्स प॒र्जन्यं॒ शंत॑नवे वृषाय ||{10.98.1}, {10.8.8.1}, {8.5.12.1}
1131 आ दे॒वो दू॒तो अ॑जि॒रश्चि॑कि॒त्वान्त्वद्दे᳚वापे अ॒भि माम॑गच्छत् |

प्र॒ती॒ची॒नः प्रति॒ मामा व॑वृत्स्व॒ दधा᳚मि ते द्यु॒मतीं॒ वाच॑मा॒सन् ||{10.98.2}, {10.8.8.2}, {8.5.12.2}
1132 अ॒स्मे धे᳚हि द्यु॒मतीं॒ वाच॑मा॒सन्बृह॑स्पते अनमी॒वामि॑षि॒राम् |

यया᳚ वृ॒ष्टिं शंत॑नवे॒ वना᳚व दि॒वो द्र॒प्सो मधु॑माँ॒ आ वि॑वेश ||{10.98.3}, {10.8.8.3}, {8.5.12.3}
1133 आ नो᳚ द्र॒प्सा मधु॑मन्तो विश॒न्त्विन्द्र॑ दे॒ह्यधि॑रथं स॒हस्र᳚म् |

नि षी᳚द हो॒त्रमृ॑तु॒था य॑जस्व दे॒वान्दे᳚वापे ह॒विषा᳚ सपर्य ||{10.98.4}, {10.8.8.4}, {8.5.12.4}
1134 आ॒र्ष्टि॒षे॒णो हो॒त्रमृषि᳚र्नि॒षीद᳚न्दे॒वापि॑र्देवसुम॒तिं चि॑कि॒त्वान् |

स उत्त॑रस्मा॒दध॑रं समु॒द्रम॒पो दि॒व्या अ॑सृजद्व॒र्ष्या᳚ अ॒भि ||{10.98.5}, {10.8.8.5}, {8.5.12.5}
1135 अ॒स्मिन्स॑मु॒द्रे अध्युत्त॑रस्मि॒न्नापो᳚ दे॒वेभि॒र्निवृ॑ता अतिष्ठन् |

ता अ॑द्रवन्नार्ष्टिषे॒णेन॑ सृ॒ष्टा दे॒वापि॑ना॒ प्रेषि॑ता मृ॒क्षिणी᳚षु ||{10.98.6}, {10.8.8.6}, {8.5.12.6}
1136 यद्दे॒वापिः॒ शंत॑नवे पु॒रोहि॑तो हो॒त्राय॑ वृ॒तः कृ॒पय॒न्नदी᳚धेत् |

दे॒व॒श्रुतं᳚ वृष्टि॒वनिं॒ ररा᳚णो॒ बृह॒स्पति॒र्वाच॑मस्मा अयच्छत् ||{10.98.7}, {10.8.8.7}, {8.5.13.1}
1137 यं त्वा᳚ दे॒वापिः॑ शुशुचा॒नो अ॑ग्न आर्ष्टिषे॒णो म॑नु॒ष्यः॑ समी॒धे |

विश्वे᳚भिर्दे॒वैर॑नुम॒द्यमा᳚नः॒ प्र प॒र्जन्य॑मीरया वृष्टि॒मन्त᳚म् ||{10.98.8}, {10.8.8.8}, {8.5.13.2}
1138 त्वां पूर्व॒ ऋष॑यो गी॒र्भिरा᳚य॒न्त्वाम॑ध्व॒रेषु॑ पुरुहूत॒ विश्वे᳚ |

स॒हस्रा॒ण्यधि॑रथान्य॒स्मे आ नो᳚ य॒ज्ञं रो᳚हिद॒श्वोप॑ याहि ||{10.98.9}, {10.8.8.9}, {8.5.13.3}
1139 ए॒तान्य॑ग्ने नव॒तिर्नव॒ त्वे आहु॑ता॒न्यधि॑रथा स॒हस्रा᳚ |

तेभि᳚र्वर्धस्व त॒न्वः॑ शूर पू॒र्वीर्दि॒वो नो᳚ वृ॒ष्टिमि॑षि॒तो रि॑रीहि ||{10.98.10}, {10.8.8.10}, {8.5.13.4}
1140 ए॒तान्य॑ग्ने नव॒तिं स॒हस्रा॒ सं प्र य॑च्छ॒ वृष्ण॒ इन्द्रा᳚य भा॒गम् |

वि॒द्वान्प॒थ ऋ॑तु॒शो दे᳚व॒याना॒नप्यौ᳚ला॒नं दि॒वि दे॒वेषु॑ धेहि ||{10.98.11}, {10.8.8.11}, {8.5.13.5}
1141 अग्ने॒ बाध॑स्व॒ वि मृधो॒ वि दु॒र्गहापामी᳚वा॒मप॒ रक्षां᳚सि सेध |

अ॒स्मात्स॑मु॒द्राद्बृ॑ह॒तो दि॒वो नो॒ऽपां भू॒मान॒मुप॑ नः सृजे॒ह ||{10.98.12}, {10.8.8.12}, {8.5.13.6}
[99] (१-१२) द्वादशर्चस्य सूक्तस्य वैखानसो वम्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1142 कं न॑श्चि॒त्रमि॑षण्यसि चिकि॒त्वान्पृ॑थु॒ग्मानं᳚ वा॒श्रं वा᳚वृ॒धध्यै᳚ |

कत्तस्य॒ दातु॒ शव॑सो॒ व्यु॑ष्टौ॒ तक्ष॒द्वज्रं᳚ वृत्र॒तुर॒मपि᳚न्वत् ||{10.99.1}, {10.8.9.1}, {8.5.14.1}
1143 स हि द्यु॒ता वि॒द्युता॒ वेति॒ साम॑ पृ॒थुं योनि॑मसुर॒त्वा स॑साद |

स सनी᳚ळेभिः प्रसहा॒नो अ॑स्य॒ भ्रातु॒र्न ऋ॒ते स॒प्तथ॑स्य मा॒याः ||{10.99.2}, {10.8.9.2}, {8.5.14.2}
1144 स वाजं॒ याताप॑दुष्पदा॒ यन्स्व॑र्षाता॒ परि॑ षदत्सनि॒ष्यन् |

अ॒न॒र्वा यच्छ॒तदु॑रस्य॒ वेदो॒ घ्नञ्छि॒श्नदे᳚वाँ अ॒भि वर्प॑सा॒ भूत् ||{10.99.3}, {10.8.9.3}, {8.5.14.3}
1145 स य॒ह्व्यो॒३॑(ओ॒)ऽवनी॒र्गोष्वर्वा जु॑होति प्रध॒न्या᳚सु॒ सस्रिः॑ |

अ॒पादो॒ यत्र॒ युज्या᳚सोऽर॒था द्रो॒ण्य॑श्वास॒ ईर॑ते घृ॒तं वाः ||{10.99.4}, {10.8.9.4}, {8.5.14.4}
1146 स रु॒द्रेभि॒रश॑स्तवार॒ ऋभ्वा᳚ हि॒त्वी गय॑मा॒रेअ॑वद्य॒ आगा᳚त् |

व॒म्रस्य॑ मन्ये मिथु॒ना विव᳚व्री॒ अन्न॑म॒भीत्या᳚रोदयन्मुषा॒यन् ||{10.99.5}, {10.8.9.5}, {8.5.14.5}
1147 स इद्दासं᳚ तुवी॒रवं॒ पति॒र्दन्ष॑ळ॒क्षं त्रि॑शी॒र्षाणं᳚ दमन्यत् |

अ॒स्य त्रि॒तो न्वोज॑सा वृधा॒नो वि॒पा व॑रा॒हमयो᳚अग्रया हन् ||{10.99.6}, {10.8.9.6}, {8.5.14.6}
1148 स द्रुह्व॑णे॒ मनु॑ष ऊर्ध्वसा॒न आ सा᳚विषदर्शसा॒नाय॒ शरु᳚म् |

स नृत॑मो॒ नहु॑षो॒ऽस्मत्सुजा᳚तः॒ पुरो᳚ऽभिन॒दर्ह᳚न्दस्यु॒हत्ये᳚ ||{10.99.7}, {10.8.9.7}, {8.5.15.1}
1149 सो अ॒भ्रियो॒ न यव॑स उद॒न्यन्क्षया᳚य गा॒तुं वि॒दन्नो᳚ अ॒स्मे |

उप॒ यत्सीद॒दिन्दुं॒ शरी᳚रैः श्ये॒नोऽयो᳚पाष्टिर्हन्ति॒ दस्यू॑न् ||{10.99.8}, {10.8.9.8}, {8.5.15.2}
1150 स व्राध॑तः शवसा॒नेभि॑रस्य॒ कुत्सा᳚य॒ शुष्णं᳚ कृ॒पणे॒ परा᳚दात् |

अ॒यं क॒विम॑नयच्छ॒स्यमा᳚न॒मत्कं॒ यो अ॑स्य॒ सनि॑तो॒त नृ॒णाम् ||{10.99.9}, {10.8.9.9}, {8.5.15.3}
1151 अ॒यं द॑श॒स्यन्नर्ये᳚भिरस्य द॒स्मो दे॒वेभि॒र्वरु॑णो॒ न मा॒यी |

अ॒यं क॒नीन॑ ऋतु॒पा अ॑वे॒द्यमि॑मीता॒ररुं॒ यश्चतु॑ष्पात् ||{10.99.10}, {10.8.9.10}, {8.5.15.4}
1152 अ॒स्य स्तोमे᳚भिरौशि॒ज ऋ॒जिश्वा᳚ व्र॒जं द॑रयद्वृष॒भेण॒ पिप्रोः᳚ |

सुत्वा॒ यद्य॑ज॒तो दी॒दय॒द्गीः पुर॑ इया॒नो अ॒भि वर्प॑सा॒ भूत् ||{10.99.11}, {10.8.9.11}, {8.5.15.5}
1153 ए॒वा म॒हो अ॑सुर व॒क्षथा᳚य वम्र॒कः प॒ड्भिरुप॑ सर्प॒दिन्द्र᳚म् |

स इ॑या॒नः क॑रति स्व॒स्तिम॑स्मा॒ इष॒मूर्जं᳚ सुक्षि॒तिं विश्व॒माभाः᳚ ||{10.99.12}, {10.8.9.12}, {8.5.15.6}
[100] (१-१२) द्वादशर्चस्य सूक्तस्य वान्दनो दुवस्य ऋषिः | विश्वे देवा देवताः | (१-११) प्रथमायेकादश! जगती, (१२) द्वादश्याश्च त्रिष्टुप् छन्दसी ||
1154 इन्द्र॒ दृह्य॑ मघव॒न्त्वाव॒दिद्भु॒ज इ॒ह स्तु॒तः सु॑त॒पा बो᳚धि नो वृ॒धे |

दे॒वेभि᳚र्नः सवि॒ता प्राव॑तु श्रु॒तमा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.1}, {10.9.1.1}, {8.5.16.1}
1155 भरा᳚य॒ सु भ॑रत भा॒गमृ॒त्वियं॒ प्र वा॒यवे᳚ शुचि॒पे क्र॒न्ददि॑ष्टये |

गौ॒रस्य॒ यः पय॑सः पी॒तिमा᳚न॒श आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.2}, {10.9.1.2}, {8.5.16.2}
1156 आ नो᳚ दे॒वः स॑वि॒ता सा᳚विष॒द्वय॑ ऋजूय॒ते यज॑मानाय सुन्व॒ते |

यथा᳚ दे॒वान्प्र॑ति॒भूषे᳚म पाक॒वदा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.3}, {10.9.1.3}, {8.5.16.3}
1157 इन्द्रो᳚ अ॒स्मे सु॒मना᳚ अस्तु वि॒श्वहा॒ राजा॒ सोमः॑ सुवि॒तस्याध्ये᳚तु नः |

यथा᳚यथा मि॒त्रधि॑तानि संद॒धुरा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.4}, {10.9.1.4}, {8.5.16.4}
1158 इन्द्र॑ उ॒क्थेन॒ शव॑सा॒ परु॑र्दधे॒ बृह॑स्पते प्रतरी॒तास्यायु॑षः |

य॒ज्ञो मनुः॒ प्रम॑तिर्नः पि॒ता हि क॒मा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.5}, {10.9.1.5}, {8.5.16.5}
1159 इन्द्र॑स्य॒ नु सुकृ॑तं॒ दैव्यं॒ सहो॒ऽग्निर्गृ॒हे ज॑रि॒ता मेधि॑रः क॒विः |

य॒ज्ञश्च॑ भूद्वि॒दथे॒ चारु॒रन्त॑म॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.6}, {10.9.1.6}, {8.5.16.6}
1160 न वो॒ गुहा᳚ चकृम॒ भूरि॑ दुष्कृ॒तं नाविष्ट्यं᳚ वसवो देव॒हेळ॑नम् |

माकि᳚र्नो देवा॒ अनृ॑तस्य॒ वर्प॑स॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.7}, {10.9.1.7}, {8.5.17.1}
1161 अपामी᳚वां सवि॒ता सा᳚विष॒न्न्य१॑(अ॒)ग्वरी᳚य॒ इदप॑ सेध॒न्त्वद्र॑यः |

ग्रावा॒ यत्र॑ मधु॒षुदु॒च्यते᳚ बृ॒हदा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.8}, {10.9.1.8}, {8.5.17.2}
1162 ऊ॒र्ध्वो ग्रावा᳚ वसवोऽस्तु सो॒तरि॒ विश्वा॒ द्वेषां᳚सि सनु॒तर्यु॑योत |

स नो᳚ दे॒वः स॑वि॒ता पा॒युरीड्य॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.9}, {10.9.1.9}, {8.5.17.3}
1163 ऊर्जं᳚ गावो॒ यव॑से॒ पीवो᳚ अत्तन ऋ॒तस्य॒ याः सद॑ने॒ कोशे᳚ अ॒ङ्ग्ध्वे |

त॒नूरे॒व त॒न्वो᳚ अस्तु भेष॒जमा स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.10}, {10.9.1.10}, {8.5.17.4}
1164 क्र॒तु॒प्रावा᳚ जरि॒ता शश्व॑ता॒मव॒ इन्द्र॒ इद्भ॒द्रा प्रम॑तिः सु॒ताव॑ताम् |

पू॒र्णमूध॑र्दि॒व्यं यस्य॑ सि॒क्तय॒ आ स॒र्वता᳚ति॒मदि॑तिं वृणीमहे ||{10.100.11}, {10.9.1.11}, {8.5.17.5}
1165 चि॒त्रस्ते᳚ भा॒नुः क्र॑तु॒प्रा अ॑भि॒ष्टिः सन्ति॒ स्पृधो᳚ जरणि॒प्रा अधृ॑ष्टाः |

रजि॑ष्ठया॒ रज्या᳚ प॒श्व आ गोस्तूतू᳚र्षति॒ पर्यग्रं᳚ दुव॒स्युः ||{10.100.12}, {10.9.1.12}, {8.5.17.6}
[101] (१-१२) द्वादशर्चस्य सूक्तस्य सौम्यो बुध ऋषिः | विश्वे देवा ऋत्विजो वा देवताः | (१-३, ७-८, १०-११) प्रथमादितृचस्य सप्तम्यष्टमीदशम्येकादशीनामृचाञ्च त्रिष्टुप्, (४, ६) चतुर्थीषष्ठ्योर्गायत्री, (५) पञ्चम्या बृहती, (९, १२) नवमीद्वादश्योश्च जगती छन्दांसि ||
1166 उद्बु॑ध्यध्वं॒ सम॑नसः सखायः॒ सम॒ग्निमि᳚न्ध्वं ब॒हवः॒ सनी᳚ळाः |

द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीमिन्द्रा᳚व॒तोऽव॑से॒ नि ह्व॑ये वः ||{10.101.1}, {10.9.2.1}, {8.5.18.1}
1167 म॒न्द्रा कृ॑णुध्वं॒ धिय॒ आ त॑नुध्वं॒ नाव॑मरित्र॒पर॑णीं कृणुध्वम् |

इष्कृ॑णुध्व॒मायु॒धारं᳚ कृणुध्वं॒ प्राञ्चं᳚ य॒ज्ञं प्र ण॑यता सखायः ||{10.101.2}, {10.9.2.2}, {8.5.18.2}
1168 यु॒नक्त॒ सीरा॒ वि यु॒गा त॑नुध्वं कृ॒ते योनौ᳚ वपते॒ह बीज᳚म् |

गि॒रा च॑ श्रु॒ष्टिः सभ॑रा॒ अस᳚न्नो॒ नेदी᳚य॒ इत्सृ॒ण्यः॑ प॒क्वमेया᳚त् ||{10.101.3}, {10.9.2.3}, {8.5.18.3}
1169 सीरा᳚ युञ्जन्ति क॒वयो᳚ यु॒गा वि त᳚न्वते॒ पृथ॑क् |

धीरा᳚ दे॒वेषु॑ सुम्न॒या ||{10.101.4}, {10.9.2.4}, {8.5.18.4}
1170 निरा᳚हा॒वान्कृ॑णोतन॒ सं व॑र॒त्रा द॑धातन |

सि॒ञ्चाम॑हा अव॒तमु॒द्रिणं᳚ व॒यं सु॒षेक॒मनु॑पक्षितम् ||{10.101.5}, {10.9.2.5}, {8.5.18.5}
1171 इष्कृ॑ताहावमव॒तं सु॑वर॒त्रं सु॑षेच॒नम् |

उ॒द्रिणं᳚ सिञ्चे॒ अक्षि॑तम् ||{10.101.6}, {10.9.2.6}, {8.5.18.6}
1172 प्री॒णी॒ताश्वा᳚न्हि॒तं ज॑याथ स्वस्ति॒वाहं॒ रथ॒मित्कृ॑णुध्वम् |

द्रोणा᳚हावमव॒तमश्म॑चक्र॒मंस॑त्रकोशं सिञ्चता नृ॒पाण᳚म् ||{10.101.7}, {10.9.2.7}, {8.5.19.1}
1173 व्र॒जं कृ॑णुध्वं॒ स हि वो᳚ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ |

पुरः॑ कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा वः॑ सुस्रोच्चम॒सो दृंह॑ता॒ तम् ||{10.101.8}, {10.9.2.8}, {8.5.19.2}
1174 आ वो॒ धियं᳚ य॒ज्ञियां᳚ वर्त ऊ॒तये॒ देवा᳚ दे॒वीं य॑ज॒तां य॒ज्ञिया᳚मि॒ह |

सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{10.101.9}, {10.9.2.9}, {8.5.19.3}
1175 आ तू षि᳚ञ्च॒ हरि॑मीं॒ द्रोरु॒पस्थे॒ वाशी᳚भिस्तक्षताश्म॒न्मयी᳚भिः |

परि॑ ष्वजध्वं॒ दश॑ क॒क्ष्या᳚भिरु॒भे धुरौ॒ प्रति॒ वह्निं᳚ युनक्त ||{10.101.10}, {10.9.2.10}, {8.5.19.4}
1176 उ॒भे धुरौ॒ वह्नि॑रा॒पिब्द॑मानो॒ऽन्तर्योने᳚व चरति द्वि॒जानिः॑ |

वन॒स्पतिं॒ वन॒ आस्था᳚पयध्वं॒ नि षू द॑धिध्व॒मख॑नन्त॒ उत्स᳚म् ||{10.101.11}, {10.9.2.11}, {8.5.19.5}
1177 कपृ᳚न्नरः कपृ॒थमुद्द॑धातन चो॒दय॑त खु॒दत॒ वाज॑सातये |

नि॒ष्टि॒ग्र्यः॑ पु॒त्रमा च्या᳚वयो॒तय॒ इन्द्रं᳚ स॒बाध॑ इ॒ह सोम॑पीतये ||{10.101.12}, {10.9.2.12}, {8.5.19.6}
[102] (१-१२) द्वादशर्चस्य सूक्तस्य भार्ग्यश्वो मुद्गल ऋषिः | द्रुघण इन्द्रो वा देवता | (१, ३, १२) प्रथमातृतीयाद्वादशीनामृचां बृहती, (२, ४-११) द्वितीयायाश्चतुर्थ्याद्यष्टानाञ्च त्रिष्टुप् छन्दसी ||
1178 प्र ते॒ रथं᳚ मिथू॒कृत॒मिन्द्रो᳚ऽवतु धृष्णु॒या |

अ॒स्मिन्ना॒जौ पु॑रुहूत श्र॒वाय्ये᳚ धनभ॒क्षेषु॑ नोऽव ||{10.102.1}, {10.9.3.1}, {8.5.20.1}
1179 उत्स्म॒ वातो᳚ वहति॒ वासो᳚ऽस्या॒ अधि॑रथं॒ यदज॑यत्स॒हस्र᳚म् |

र॒थीर॑भून्मुद्ग॒लानी॒ गवि॑ष्टौ॒ भरे᳚ कृ॒तं व्य॑चेदिन्द्रसे॒ना ||{10.102.2}, {10.9.3.2}, {8.5.20.2}
1180 अ॒न्तर्य॑च्छ॒ जिघां᳚सतो॒ वज्र॑मिन्द्राभि॒दास॑तः |

दास॑स्य वा मघव॒न्नार्य॑स्य वा सनु॒तर्य॑वया व॒धम् ||{10.102.3}, {10.9.3.3}, {8.5.20.3}
1181 उ॒द्नो ह्र॒दम॑पिब॒ज्जर्हृ॑षाणः॒ कूटं᳚ स्म तृं॒हद॒भिमा᳚तिमेति |

प्र मु॒ष्कभा᳚रः॒ श्रव॑ इ॒च्छमा᳚नोऽजि॒रं बा॒हू अ॑भर॒त्सिषा᳚सन् ||{10.102.4}, {10.9.3.4}, {8.5.20.4}
1182 न्य॑क्रन्दयन्नुप॒यन्त॑ एन॒ममे᳚हयन्वृष॒भं मध्य॑ आ॒जेः |

तेन॒ सूभ᳚र्वं श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः प्र॒धने᳚ जिगाय ||{10.102.5}, {10.9.3.5}, {8.5.20.5}
1183 क॒कर्द॑वे वृष॒भो यु॒क्त आ᳚सी॒दवा᳚वची॒त्सार॑थिरस्य के॒शी |

दुधे᳚र्यु॒क्तस्य॒ द्रव॑तः स॒हान॑स ऋ॒च्छन्ति॑ ष्मा नि॒ष्पदो᳚ मुद्ग॒लानी᳚म् ||{10.102.6}, {10.9.3.6}, {8.5.20.6}
1184 उ॒त प्र॒धिमुद॑हन्नस्य वि॒द्वानुपा᳚युन॒ग्वंस॑ग॒मत्र॒ शिक्ष॑न् |

इन्द्र॒ उदा᳚व॒त्पति॒मघ्न्या᳚ना॒मरं᳚हत॒ पद्या᳚भिः क॒कुद्मा॑न् ||{10.102.7}, {10.9.3.7}, {8.5.21.1}
1185 शु॒नम॑ष्ट्रा॒व्य॑चरत्कप॒र्दी व॑र॒त्रायां॒ दार्वा॒नह्य॑मानः |

नृ॒म्णानि॑ कृ॒ण्वन्ब॒हवे॒ जना᳚य॒ गाः प॑स्पशा॒नस्तवि॑षीरधत्त ||{10.102.8}, {10.9.3.8}, {8.5.21.2}
1186 इ॒मं तं प॑श्य वृष॒भस्य॒ युञ्जं॒ काष्ठा᳚या॒ मध्ये᳚ द्रुघ॒णं शया᳚नम् |

येन॑ जि॒गाय॑ श॒तव॑त्स॒हस्रं॒ गवां॒ मुद्ग॑लः पृत॒नाज्ये᳚षु ||{10.102.9}, {10.9.3.9}, {8.5.21.3}
1187 आ॒रे अ॒घा को न्वि१॑(इ॒)त्था द॑दर्श॒ यं यु॒ञ्जन्ति॒ तम्वा स्था᳚पयन्ति |

नास्मै॒ तृणं॒ नोद॒कमा भ॑र॒न्त्युत्त॑रो धु॒रो व॑हति प्र॒देदि॑शत् ||{10.102.10}, {10.9.3.10}, {8.5.21.4}
1188 प॒रि॒वृ॒क्तेव॑ पति॒विद्य॑मान॒ट् पीप्या᳚ना॒ कूच॑क्रेणेव सि॒ञ्चन् |

ए॒षै॒ष्या᳚ चिद्र॒थ्या᳚ जयेम सुम॒ङ्गलं॒ सिन॑वदस्तु सा॒तम् ||{10.102.11}, {10.9.3.11}, {8.5.21.5}
1189 त्वं विश्व॑स्य॒ जग॑त॒श्चक्षु॑रिन्द्रासि॒ चक्षु॑षः |

वृषा॒ यदा॒जिं वृष॑णा॒ सिषा᳚ससि चो॒दय॒न्वध्रि॑णा यु॒जा ||{10.102.12}, {10.9.3.12}, {8.5.21.6}
[103] (१-१३) त्रयोदशर्चस्य सूक्तस्यैन्द्रोऽप्रतिरथ ऋषिः | (१-३, ५-११) प्रथमादितृचस्य पञ्चम्यादिसप्तर्चाञ्चन्द्रः, (४) चतुर्थ्या बृहस्पतिः, (१२) द्वादश्या अप्वा देवी, (१३) त्रयोदश्याश्चेन्द्रो मरुतो वा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् त्रिष्टुप्, (१३) त्रयोदश्याश्चानुष्टप् छन्दसी ||
1190 आ॒शुः शिशा᳚नो वृष॒भो न भी॒मो घ॑नाघ॒नः क्षोभ॑णश्चर्षणी॒नाम् |

सं॒क्रन्द॑नोऽनिमि॒ष ए᳚कवी॒रः श॒तं सेना᳚ अजयत्सा॒कमिन्द्रः॑ ||{10.103.1}, {10.9.4.1}, {8.5.22.1}
1191 सं॒क्रन्द॑नेनानिमि॒षेण॑ जि॒ष्णुना᳚ युत्का॒रेण॑ दुश्च्यव॒नेन॑ धृ॒ष्णुना᳚ |

तदिन्द्रे᳚ण जयत॒ तत्स॑हध्वं॒ युधो᳚ नर॒ इषु॑हस्तेन॒ वृष्णा᳚ ||{10.103.2}, {10.9.4.2}, {8.5.22.2}
1192 स इषु॑हस्तैः॒ स नि॑ष॒ङ्गिभि᳚र्व॒शी संस्र॑ष्टा॒ स युध॒ इन्द्रो᳚ ग॒णेन॑ |

सं॒सृ॒ष्ट॒जित्सो᳚म॒पा बा᳚हुश॒र्ध्यु१॑(उ॒)ग्रध᳚न्वा॒ प्रति॑हिताभि॒रस्ता᳚ ||{10.103.3}, {10.9.4.3}, {8.5.22.3}
1193 बृह॑स्पते॒ परि॑ दीया॒ रथे᳚न रक्षो॒हामित्राँ᳚ अप॒बाध॑मानः |

प्र॒भ॒ञ्जन्सेनाः᳚ प्रमृ॒णो यु॒धा जय᳚न्न॒स्माक॑मेध्यवि॒ता रथा᳚नाम् ||{10.103.4}, {10.9.4.4}, {8.5.22.4}
1194 ब॒ल॒वि॒ज्ञा॒यः स्थवि॑रः॒ प्रवी᳚रः॒ सह॑स्वान्वा॒जी सह॑मान उ॒ग्रः |

अ॒भिवी᳚रो अ॒भिस॑त्वा सहो॒जा जैत्र॑मिन्द्र॒ रथ॒मा ति॑ष्ठ गो॒वित् ||{10.103.5}, {10.9.4.5}, {8.5.22.5}
1195 गो॒त्र॒भिदं᳚ गो॒विदं॒ वज्र॑बाहुं॒ जय᳚न्त॒मज्म॑ प्रमृ॒णन्त॒मोज॑सा |

इ॒मं स॑जाता॒ अनु॑ वीरयध्व॒मिन्द्रं᳚ सखायो॒ अनु॒ सं र॑भध्वम् ||{10.103.6}, {10.9.4.6}, {8.5.22.6}
1196 अ॒भि गो॒त्राणि॒ सह॑सा॒ गाह॑मानोऽद॒यो वी॒रः श॒तम᳚न्यु॒रिन्द्रः॑ |

दु॒श्च्य॒व॒नः पृ॑तना॒षाळ॑यु॒ध्यो॒३॑(ओ॒)ऽस्माकं॒ सेना᳚ अवतु॒ प्र यु॒त्सु ||{10.103.7}, {10.9.4.7}, {8.5.23.1}
1197 इन्द्र॑ आसां ने॒ता बृह॒स्पति॒र्दक्षि॑णा य॒ज्ञः पु॒र ए᳚तु॒ सोमः॑ |

दे॒व॒से॒नाना᳚मभिभञ्जती॒नां जय᳚न्तीनां म॒रुतो᳚ य॒न्त्वग्र᳚म् ||{10.103.8}, {10.9.4.8}, {8.5.23.2}
1198 इन्द्र॑स्य॒ वृष्णो॒ वरु॑णस्य॒ राज्ञ॑ आदि॒त्यानां᳚ म॒रुतां॒ शर्ध॑ उ॒ग्रम् |

म॒हाम॑नसां भुवनच्य॒वानां॒ घोषो᳚ दे॒वानां॒ जय॑ता॒मुद॑स्थात् ||{10.103.9}, {10.9.4.9}, {8.5.23.3}
1199 उद्ध॑र्षय मघव॒न्नायु॑धा॒न्युत्सत्व॑नां माम॒कानां॒ मनां᳚सि |

उद्वृ॑त्रहन्वा॒जिनां॒ वाजि॑ना॒न्युद्रथा᳚नां॒ जय॑तां यन्तु॒ घोषाः᳚ ||{10.103.10}, {10.9.4.10}, {8.5.23.4}
1200 अ॒स्माक॒मिन्द्रः॒ समृ॑तेषु ध्व॒जेष्व॒स्माकं॒ या इष॑व॒स्ता ज॑यन्तु |

अ॒स्माकं᳚ वी॒रा उत्त॑रे भवन्त्व॒स्माँ उ॑ देवा अवता॒ हवे᳚षु ||{10.103.11}, {10.9.4.11}, {8.5.23.5}
1201 अ॒मीषां᳚ चि॒त्तं प्र॑तिलो॒भय᳚न्ती गृहा॒णाङ्गा᳚न्यप्वे॒ परे᳚हि |

अ॒भि प्रेहि॒ निर्द॑ह हृ॒त्सु शोकै᳚र॒न्धेना॒मित्रा॒स्तम॑सा सचन्ताम् ||{10.103.12}, {10.9.4.12}, {8.5.23.6}
1202 प्रेता॒ जय॑ता नर॒ इन्द्रो᳚ वः॒ शर्म॑ यच्छतु |

उ॒ग्रा वः॑ सन्तु बा॒हवो᳚ऽनाधृ॒ष्या यथास॑थ ||{10.103.13}, {10.9.4.13}, {8.5.23.7}
[104] (१-११) एकादशर्चस्य सूक्तस्य वैश्वामित्रोऽष्टक ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1203 असा᳚वि॒ सोमः॑ पुरुहूत॒ तुभ्यं॒ हरि॑भ्यां य॒ज्ञमुप॑ याहि॒ तूय᳚म् |

तुभ्यं॒ गिरो॒ विप्र॑वीरा इया॒ना द॑धन्वि॒र इ᳚न्द्र॒ पिबा᳚ सु॒तस्य॑ ||{10.104.1}, {10.9.5.1}, {8.5.24.1}
1204 अ॒प्सु धू॒तस्य॑ हरिवः॒ पिबे॒ह नृभिः॑ सु॒तस्य॑ ज॒ठरं᳚ पृणस्व |

मि॒मि॒क्षुर्यमद्र॑य इन्द्र॒ तुभ्यं॒ तेभि᳚र्वर्धस्व॒ मद॑मुक्थवाहः ||{10.104.2}, {10.9.5.2}, {8.5.24.2}
1205 प्रोग्रां पी॒तिं वृष्ण॑ इयर्मि स॒त्यां प्र॒यै सु॒तस्य॑ हर्यश्व॒ तुभ्य᳚म् |

इन्द्र॒ धेना᳚भिरि॒ह मा᳚दयस्व धी॒भिर्विश्वा᳚भिः॒ शच्या᳚ गृणा॒नः ||{10.104.3}, {10.9.5.3}, {8.5.24.3}
1206 ऊ॒ती श॑चीव॒स्तव॑ वी॒र्ये᳚ण॒ वयो॒ दधा᳚ना उ॒शिज॑ ऋत॒ज्ञाः |

प्र॒जाव॑दिन्द्र॒ मनु॑षो दुरो॒णे त॒स्थुर्गृ॒णन्तः॑ सध॒माद्या᳚सः ||{10.104.4}, {10.9.5.4}, {8.5.24.4}
1207 प्रणी᳚तिभिष्टे हर्यश्व सु॒ष्टोः सु॑षु॒म्नस्य॑ पुरु॒रुचो॒ जना᳚सः |

मंहि॑ष्ठामू॒तिं वि॒तिरे॒ दधा᳚नाः स्तो॒तार॑ इन्द्र॒ तव॑ सू॒नृता᳚भिः ||{10.104.5}, {10.9.5.5}, {8.5.24.5}
1208 उप॒ ब्रह्मा᳚णि हरिवो॒ हरि॑भ्यां॒ सोम॑स्य याहि पी॒तये᳚ सु॒तस्य॑ |

इन्द्र॑ त्वा य॒ज्ञः क्षम॑माणमानड्दा॒श्वाँ अ॑स्यध्व॒रस्य॑ प्रके॒तः ||{10.104.6}, {10.9.5.6}, {8.5.25.1}
1209 स॒हस्र॑वाजमभिमाति॒षाहं᳚ सु॒तेर॑णं म॒घवा᳚नं सुवृ॒क्तिम् |

उप॑ भूषन्ति॒ गिरो॒ अप्र॑तीत॒मिन्द्रं᳚ नम॒स्या ज॑रि॒तुः प॑नन्त ||{10.104.7}, {10.9.5.7}, {8.5.25.2}
1210 स॒प्तापो᳚ दे॒वीः सु॒रणा॒ अमृ॑क्ता॒ याभिः॒ सिन्धु॒मत॑र इन्द्र पू॒र्भित् |

न॒व॒तिं स्रो॒त्या नव॑ च॒ स्रव᳚न्तीर्दे॒वेभ्यो᳚ गा॒तुं मनु॑षे च विन्दः ||{10.104.8}, {10.9.5.8}, {8.5.25.3}
1211 अ॒पो म॒हीर॒भिश॑स्तेरमु॒ञ्चोऽजा᳚गरा॒स्वधि॑ दे॒व एकः॑ |

इन्द्र॒ यास्त्वं वृ॑त्र॒तूर्ये᳚ च॒कर्थ॒ ताभि᳚र्वि॒श्वायु॑स्त॒न्वं᳚ पुपुष्याः ||{10.104.9}, {10.9.5.9}, {8.5.25.4}
1212 वी॒रेण्यः॒ क्रतु॒रिन्द्रः॑ सुश॒स्तिरु॒तापि॒ धेना᳚ पुरुहू॒तमी᳚ट्टे |

आर्द॑यद्वृ॒त्रमकृ॑णोदु लो॒कं स॑सा॒हे श॒क्रः पृत॑ना अभि॒ष्टिः ||{10.104.10}, {10.9.5.10}, {8.5.25.5}
1213 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{10.104.11}, {10.9.5.11}, {8.5.25.6}
[105] (१-११) एकादशर्चस्य सूक्तस्य कौत्सो दुर्मित्रः सुमित्रो गणतः, विपर्यस्तनामा वा ऋषिः | इन्द्रो देवता | (१) प्रथम] गायत्र्यष्णिग्वा, (२, ७) द्वितीयासप्तम्योः पिपीलिकमध्या, (३-६, ८-१०) तृतीयादिचतसृणामष्टम्यादितृचस्य चोष्णिक्, (११) एकादश्याश्च त्रिष्टुप् छन्दांसि ||
1214 क॒दा व॑सो स्तो॒त्रं हर्य॑त॒ आव॑ श्म॒शा रु॑ध॒द्वाः |

दी॒र्घं सु॒तं वा॒ताप्या᳚य ||{10.105.1}, {10.9.6.1}, {8.5.26.1}
1215 हरी॒ यस्य॑ सु॒युजा॒ विव्र॑ता॒ वेरर्व॒न्तानु॒ शेपा᳚ |

उ॒भा र॒जी न के॒शिना॒ पति॒र्दन् ||{10.105.2}, {10.9.6.2}, {8.5.26.2}
1216 अप॒ योरिन्द्रः॒ पाप॑ज॒ आ मर्तो॒ न श॑श्रमा॒णो बि॑भी॒वान् |

शु॒भे यद्यु॑यु॒जे तवि॑षीवान् ||{10.105.3}, {10.9.6.3}, {8.5.26.3}
1217 सचा॒योरिन्द्र॒श्चर्कृ॑ष॒ आँ उ॑पान॒सः स॑प॒र्यन् |

न॒दयो॒र्विव्र॑तयोः॒ शूर॒ इन्द्रः॑ ||{10.105.4}, {10.9.6.4}, {8.5.26.4}
1218 अधि॒ यस्त॒स्थौ केश॑वन्ता॒ व्यच॑स्वन्ता॒ न पु॒ष्ट्यै |

व॒नोति॒ शिप्रा᳚भ्यां शि॒प्रिणी᳚वान् ||{10.105.5}, {10.9.6.5}, {8.5.26.5}
1219 प्रास्तौ᳚दृ॒ष्वौजा᳚ ऋ॒ष्वेभि॑स्त॒तक्ष॒ शूरः॒ शव॑सा |

ऋ॒भुर्न क्रतु॑भिर्मात॒रिश्वा᳚ ||{10.105.6}, {10.9.6.6}, {8.5.27.1}
1220 वज्रं॒ यश्च॒क्रे सु॒हना᳚य॒ दस्य॑वे हिरीम॒शो हिरी᳚मान् |

अरु॑तहनु॒रद्भु॑तं॒ न रजः॑ ||{10.105.7}, {10.9.6.7}, {8.5.27.2}
1221 अव॑ नो वृजि॒ना शि॑शीह्यृ॒चा व॑नेमा॒नृचः॑ |

नाब्र᳚ह्मा य॒ज्ञ ऋध॒ग्जोष॑ति॒ त्वे ||{10.105.8}, {10.9.6.8}, {8.5.27.3}
1222 ऊ॒र्ध्वा यत्ते᳚ त्रे॒तिनी॒ भूद्य॒ज्ञस्य॑ धू॒र्षु सद्म॑न् |

स॒जूर्नावं॒ स्वय॑शसं॒ सचा॒योः ||{10.105.9}, {10.9.6.9}, {8.5.27.4}
1223 श्रि॒ये ते॒ पृश्नि॑रुप॒सेच॑नी भूच्छ्रि॒ये दर्वि॑ररे॒पाः |

यया॒ स्वे पात्रे᳚ सि॒ञ्चस॒ उत् ||{10.105.10}, {10.9.6.10}, {8.5.27.5}
1224 श॒तं वा॒ यद॑सुर्य॒ प्रति॑ त्वा सुमि॒त्र इ॒त्थास्तौ᳚द्दुर्मि॒त्र इ॒त्थास्तौ᳚त् |

आवो॒ यद्द॑स्यु॒हत्ये᳚ कुत्सपु॒त्रं प्रावो॒ यद्द॑स्यु॒हत्ये᳚ कुत्सव॒त्सम् ||{10.105.11}, {10.9.6.11}, {8.5.27.6}
[106] (१-११) एकादशर्चस्य सूक्तस्य काश्यपो भूतांश ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1225 उ॒भा उ॑ नू॒नं तदिद॑र्थयेथे॒ वि त᳚न्वाथे॒ धियो॒ वस्त्रा॒पसे᳚व |

स॒ध्री॒ची॒ना यात॑वे॒ प्रेम॑जीगः सु॒दिने᳚व॒ पृक्ष॒ आ तं᳚सयेथे ||{10.106.1}, {10.9.7.1}, {8.6.1.1}
1226 उ॒ष्टारे᳚व॒ फर्व॑रेषु श्रयेथे प्रायो॒गेव॒ श्वात्र्या॒ शासु॒रेथः॑ |

दू॒तेव॒ हि ष्ठो य॒शसा॒ जने᳚षु॒ माप॑ स्थातं महि॒षेवा᳚व॒पाना᳚त् ||{10.106.2}, {10.9.7.2}, {8.6.1.2}
1227 सा॒कं॒युजा᳚ शकु॒नस्ये᳚व प॒क्षा प॒श्वेव॑ चि॒त्रा यजु॒रा ग॑मिष्टम् |

अ॒ग्निरि॑व देव॒योर्दी᳚दि॒वांसा॒ परि॑ज्मानेव यजथः पुरु॒त्रा ||{10.106.3}, {10.9.7.3}, {8.6.1.3}
1228 आ॒पी वो᳚ अ॒स्मे पि॒तरे᳚व पु॒त्रोग्रेव॑ रु॒चा नृ॒पती᳚व तु॒र्यै |

इर्ये᳚व पु॒ष्ट्यै कि॒रणे᳚व भु॒ज्यै श्रु॑ष्टी॒वाने᳚व॒ हव॒मा ग॑मिष्टम् ||{10.106.4}, {10.9.7.4}, {8.6.1.4}
1229 वंस॑गेव पूष॒र्या᳚ शि॒म्बाता᳚ मि॒त्रेव॑ ऋ॒ता श॒तरा॒ शात॑पन्ता |

वाजे᳚वो॒च्चा वय॑सा घर्म्ये॒ष्ठा मेषे᳚वे॒षा स॑प॒र्या॒३॑(आ॒) पुरी᳚षा ||{10.106.5}, {10.9.7.5}, {8.6.1.5}
1230 सृ॒ण्ये᳚व ज॒र्भरी᳚ तु॒र्फरी᳚तू नैतो॒शेव॑ तु॒र्फरी᳚ पर्फ॒रीका᳚ |

उ॒द॒न्य॒जेव॒ जेम॑ना मदे॒रू ता मे᳚ ज॒राय्व॒जरं᳚ म॒रायु॑ ||{10.106.6}, {10.9.7.6}, {8.6.2.1}
1231 प॒ज्रेव॒ चर्च॑रं॒ जारं᳚ म॒रायु॒ क्षद्मे॒वार्थे᳚षु तर्तरीथ उग्रा |

ऋ॒भू नाप॑त्खरम॒ज्रा ख॒रज्रु᳚र्वा॒युर्न प॑र्फरत्क्षयद्रयी॒णाम् ||{10.106.7}, {10.9.7.7}, {8.6.2.2}
1232 घ॒र्मेव॒ मधु॑ ज॒ठरे᳚ स॒नेरू॒ भगे᳚विता तु॒र्फरी॒ फारि॒वार᳚म् |

प॒त॒रेव॑ चच॒रा च॒न्द्रनि᳚र्णि॒ङ्मन॑ऋङ्गा मन॒न्या॒३॑(आ॒) न जग्मी᳚ ||{10.106.8}, {10.9.7.8}, {8.6.2.3}
1233 बृ॒हन्ते᳚व ग॒म्भरे᳚षु प्रति॒ष्ठां पादे᳚व गा॒धं तर॑ते विदाथः |

कर्णे᳚व॒ शासु॒रनु॒ हि स्मरा॒थोंऽशे᳚व नो भजतं चि॒त्रमप्नः॑ ||{10.106.9}, {10.9.7.9}, {8.6.2.4}
1234 आ॒र॒ङ्ग॒रेव॒ मध्वेर॑येथे सार॒घेव॒ गवि॑ नी॒चीन॑बारे |

की॒नारे᳚व॒ स्वेद॑मासिष्विदा॒ना क्षामे᳚वो॒र्जा सू᳚यव॒सात्स॑चेथे ||{10.106.10}, {10.9.7.10}, {8.6.2.5}
1235 ऋ॒ध्याम॒ स्तोमं᳚ सनु॒याम॒ वाज॒मा नो॒ मन्त्रं᳚ स॒रथे॒होप॑ यातम् |

यशो॒ न प॒क्वं मधु॒ गोष्व॒न्तरा भू॒तांशो᳚ अ॒श्विनोः॒ काम॑मप्राः ||{10.106.11}, {10.9.7.11}, {8.6.2.6}
[107] (१-११) एकादशर्चस्य सूक्तस्य आङ्गिरसो दिव्य ऋषिः | प्राजापत्या दक्षिणा वा (ऋषिका) दक्षिणा दक्षिणादातारो वा देवताः | (१-३, ५-११) प्रथमादितृचस्य पञ्चम्यादिसप्तर्चाञ्च त्रिष्टुप्, (४) चतुर्थ्याश्च जगती छन्दसी ||
1236 आ॒विर॑भू॒न्महि॒ माघो᳚नमेषां॒ विश्वं᳚ जी॒वं तम॑सो॒ निर॑मोचि |

महि॒ ज्योतिः॑ पि॒तृभि॑र्द॒त्तमागा᳚दु॒रुः पन्था॒ दक्षि॑णाया अदर्शि ||{10.107.1}, {10.9.8.1}, {8.6.3.1}
1237 उ॒च्चा दि॒वि दक्षि॑णावन्तो अस्थु॒र्ये अ॑श्व॒दाः स॒ह ते सूर्ये᳚ण |

हि॒र॒ण्य॒दा अ॑मृत॒त्वं भ॑जन्ते वासो॒दाः सो᳚म॒ प्र ति॑रन्त॒ आयुः॑ ||{10.107.2}, {10.9.8.2}, {8.6.3.2}
1238 दैवी᳚ पू॒र्तिर्दक्षि॑णा देवय॒ज्या न क॑वा॒रिभ्यो᳚ न॒हि ते पृ॒णन्ति॑ |

अथा॒ नरः॒ प्रय॑तदक्षिणासोऽवद्यभि॒या ब॒हवः॑ पृणन्ति ||{10.107.3}, {10.9.8.3}, {8.6.3.3}
1239 श॒तधा᳚रं वा॒युम॒र्कं स्व॒र्विदं᳚ नृ॒चक्ष॑स॒स्ते अ॒भि च॑क्षते ह॒विः |

ये पृ॒णन्ति॒ प्र च॒ यच्छ᳚न्ति संग॒मे ते दक्षि॑णां दुहते स॒प्तमा᳚तरम् ||{10.107.4}, {10.9.8.4}, {8.6.3.4}
1240 दक्षि॑णावान्प्रथ॒मो हू॒त ए᳚ति॒ दक्षि॑णावान्ग्राम॒णीरग्र॑मेति |

तमे॒व म᳚न्ये नृ॒पतिं॒ जना᳚नां॒ यः प्र॑थ॒मो दक्षि॑णामावि॒वाय॑ ||{10.107.5}, {10.9.8.5}, {8.6.3.5}
1241 तमे॒व ऋषिं॒ तमु॑ ब्र॒ह्माण॑माहुर्यज्ञ॒न्यं᳚ साम॒गामु॑क्थ॒शास᳚म् |

स शु॒क्रस्य॑ त॒न्वो᳚ वेद ति॒स्रो यः प्र॑थ॒मो दक्षि॑णया र॒राध॑ ||{10.107.6}, {10.9.8.6}, {8.6.4.1}
1242 दक्षि॒णाश्वं॒ दक्षि॑णा॒ गां द॑दाति॒ दक्षि॑णा च॒न्द्रमु॒त यद्धिर᳚ण्यम् |

दक्षि॒णान्नं᳚ वनुते॒ यो न॑ आ॒त्मा दक्षि॑णां॒ वर्म॑ कृणुते विजा॒नन् ||{10.107.7}, {10.9.8.7}, {8.6.4.2}
1243 न भो॒जा म᳚म्रु॒र्न न्य॒र्थमी᳚यु॒र्न रि॑ष्यन्ति॒ न व्य॑थन्ते ह भो॒जाः |

इ॒दं यद्विश्वं॒ भुव॑नं॒ स्व॑श्चै॒तत्सर्वं॒ दक्षि॑णैभ्यो ददाति ||{10.107.8}, {10.9.8.8}, {8.6.4.3}
1244 भो॒जा जि॑ग्युः सुर॒भिं योनि॒मग्रे᳚ भो॒जा जि॑ग्युर्व॒ध्व१॑(अ॒) अंया सु॒वासाः᳚ |

भो॒जा जि॑ग्युरन्तः॒पेयं॒ सुरा᳚या भो॒जा जि॑ग्यु॒र्ये अहू᳚ताः प्र॒यन्ति॑ ||{10.107.9}, {10.9.8.9}, {8.6.4.4}
1245 भो॒जायाश्वं॒ सं मृ॑जन्त्या॒शुं भो॒जाया᳚स्ते क॒न्या॒३॑(आ॒) शुम्भ॑माना |

भो॒जस्ये॒दं पु॑ष्क॒रिणी᳚व॒ वेश्म॒ परि॑ष्कृतं देवमा॒नेव॑ चि॒त्रम् ||{10.107.10}, {10.9.8.10}, {8.6.4.5}
1246 भो॒जमश्वाः᳚ सुष्ठु॒वाहो᳚ वहन्ति सु॒वृद्रथो᳚ वर्तते॒ दक्षि॑णायाः |

भो॒जं दे᳚वासोऽवता॒ भरे᳚षु भो॒जः शत्रू᳚न्समनी॒केषु॒ जेता᳚ ||{10.107.11}, {10.9.8.11}, {8.6.4.6}
[108] (१-११) एकादशर्चस्य सूक्तस्य (१, ३, ५, ७, ९) प्रथमातृतीयापञ्चमीसप्तमीनवमीनामृचां पणयोऽसुरा (ऋषयः) (२, ४, ६, ८, १०११) द्वितीयाचतुर्थीषष्ठ्यष्टमीदशम्येकादशीनाञ्च सरमा ऋषिका (१, ३, ५, ७, ९) प्रथमातृतीयापञ्चमीसप्तमीनवमीनामृचां सरमा, (२, ४, ६, ८, १०-११) द्वितीयाचतुर्थीषष्ठ्यष्टमीदशम्येकादशीनाञ्च पणयो देवताः | त्रिष्टुप् छन्दः ||
1247 किमि॒च्छन्ती᳚ स॒रमा॒ प्रेदमा᳚नड्दू॒रे ह्यध्वा॒ जगु॑रिः परा॒चैः |

कास्मेहि॑तिः॒ का परि॑तक्म्यासीत्क॒थं र॒साया᳚ अतरः॒ पयां᳚सि ||{10.108.1}, {10.9.9.1}, {8.6.5.1}
1248 इन्द्र॑स्य दू॒तीरि॑षि॒ता च॑रामि म॒ह इ॒च्छन्ती᳚ पणयो नि॒धीन्वः॑ |

अ॒ति॒ष्कदो᳚ भि॒यसा॒ तन्न॑ आव॒त्तथा᳚ र॒साया᳚ अतरं॒ पयां᳚सि ||{10.108.2}, {10.9.9.2}, {8.6.5.2}
1249 की॒दृङ्ङिन्द्रः॑ सरमे॒ का दृ॑शी॒का यस्ये॒दं दू॒तीरस॑रः परा॒कात् |

आ च॒ गच्छा᳚न्मि॒त्रमे᳚ना दधा॒माथा॒ गवां॒ गोप॑तिर्नो भवाति ||{10.108.3}, {10.9.9.3}, {8.6.5.3}
1250 नाहं तं वे᳚द॒ दभ्यं॒ दभ॒त्स यस्ये॒दं दू॒तीरस॑रं परा॒कात् |

न तं गू᳚हन्ति स्र॒वतो᳚ गभी॒रा ह॒ता इन्द्रे᳚ण पणयः शयध्वे ||{10.108.4}, {10.9.9.4}, {8.6.5.4}
1251 इ॒मा गावः॑ सरमे॒ या ऐच्छः॒ परि॑ दि॒वो अन्ता᳚न्सुभगे॒ पत᳚न्ती |

कस्त॑ एना॒ अव॑ सृजा॒दयु॑ध्व्यु॒तास्माक॒मायु॑धा सन्ति ति॒ग्मा ||{10.108.5}, {10.9.9.5}, {8.6.5.5}
1252 अ॒से॒न्या वः॑ पणयो॒ वचां᳚स्यनिष॒व्यास्त॒न्वः॑ सन्तु पा॒पीः |

अधृ॑ष्टो व॒ एत॒वा अ॑स्तु॒ पन्था॒ बृह॒स्पति᳚र्व उभ॒या न मृ॑ळात् ||{10.108.6}, {10.9.9.6}, {8.6.6.1}
1253 अ॒यं नि॒धिः स॑रमे॒ अद्रि॑बुध्नो॒ गोभि॒रश्वे᳚भि॒र्वसु॑भि॒र्न्यृ॑ष्टः |

रक्ष᳚न्ति॒ तं प॒णयो॒ ये सु॑गो॒पा रेकु॑ प॒दमल॑क॒मा ज॑गन्थ ||{10.108.7}, {10.9.9.7}, {8.6.6.2}
1254 एह ग॑म॒न्नृष॑यः॒ सोम॑शिता अ॒यास्यो॒ अङ्गि॑रसो॒ नव॑ग्वाः |

त ए॒तमू॒र्वं वि भ॑जन्त॒ गोना॒मथै॒तद्वचः॑ प॒णयो॒ वम॒न्नित् ||{10.108.8}, {10.9.9.8}, {8.6.6.3}
1255 ए॒वा च॒ त्वं स॑रम आज॒गन्थ॒ प्रबा᳚धिता॒ सह॑सा॒ दैव्ये᳚न |

स्वसा᳚रं त्वा कृणवै॒ मा पुन॑र्गा॒ अप॑ ते॒ गवां᳚ सुभगे भजाम ||{10.108.9}, {10.9.9.9}, {8.6.6.4}
1256 नाहं वे᳚द भ्रातृ॒त्वं नो स्व॑सृ॒त्वमिन्द्रो᳚ विदु॒रङ्गि॑रसश्च घो॒राः |

गोका᳚मा मे अच्छदय॒न्यदाय॒मपात॑ इत पणयो॒ वरी᳚यः ||{10.108.10}, {10.9.9.10}, {8.6.6.5}
1257 दू॒रमि॑त पणयो॒ वरी᳚य॒ उद्गावो᳚ यन्तु मिन॒तीरृ॒तेन॑ |

बृह॒स्पति॒र्या अवि᳚न्द॒न्निगू᳚ळ्हाः॒ सोमो॒ ग्रावा᳚ण॒ ऋष॑यश्च॒ विप्राः᳚ ||{10.108.11}, {10.9.9.11}, {8.6.6.6}
[109] (१-७) सप्तर्चस्य सूक्तस्य जहूर्नाम्नी ब्रह्मवादिनी ब्रह्मजाया (ऋषिका) ब्राह्म ऊर्ध्वनाभा वा ऋषिः | विश्वे देवा देवताः | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप्, (६-७) षष्ठीसप्तम्योश्चानुष्टप छन्दसी ||
1258 ते᳚ऽवदन्प्रथ॒मा ब्र᳚ह्मकिल्बि॒षेऽकू᳚पारः सलि॒लो मा᳚त॒रिश्वा᳚ |

वी॒ळुह॑रा॒स्तप॑ उ॒ग्रो म॑यो॒भूरापो᳚ दे॒वीः प्र॑थम॒जा ऋ॒तेन॑ ||{10.109.1}, {10.9.10.1}, {8.6.7.1}
1259 सोमो॒ राजा᳚ प्रथ॒मो ब्र᳚ह्मजा॒यां पुनः॒ प्राय॑च्छ॒दहृ॑णीयमानः |

अ॒न्व॒र्ति॒ता वरु॑णो मि॒त्र आ᳚सीद॒ग्निर्होता᳚ हस्त॒गृह्या नि॑नाय ||{10.109.2}, {10.9.10.2}, {8.6.7.2}
1260 हस्ते᳚नै॒व ग्रा॒ह्य॑ आ॒धिर॑स्या ब्रह्मजा॒येयमिति॒ चेदवो᳚चन् |

न दू॒ताय॑ प्र॒ह्ये᳚ तस्थ ए॒षा तथा᳚ रा॒ष्ट्रं गु॑पि॒तं क्ष॒त्रिय॑स्य ||{10.109.3}, {10.9.10.3}, {8.6.7.3}
1261 दे॒वा ए॒तस्या᳚मवदन्त॒ पूर्वे᳚ सप्तऋ॒षय॒स्तप॑से॒ ये नि॑षे॒दुः |

भी॒मा जा॒या ब्रा᳚ह्म॒णस्योप॑नीता दु॒र्धां द॑धाति पर॒मे व्यो᳚मन् ||{10.109.4}, {10.9.10.4}, {8.6.7.4}
1262 ब्र॒ह्म॒चा॒री च॑रति॒ वेवि॑ष॒द्विषः॒ स दे॒वानां᳚ भव॒त्येक॒मङ्ग᳚म् |

तेन॑ जा॒यामन्व॑विन्द॒द्बृह॒स्पतिः॒ सोमे᳚न नी॒तां जु॒ह्व१॑(अ॒) अंन दे᳚वाः ||{10.109.5}, {10.9.10.5}, {8.6.7.5}
1263 पुन॒र्वै दे॒वा अ॑ददुः॒ पुन᳚र्मनु॒ष्या᳚ उ॒त |

राजा᳚नः स॒त्यं कृ᳚ण्वा॒ना ब्र᳚ह्मजा॒यां पुन॑र्ददुः ||{10.109.6}, {10.9.10.6}, {8.6.7.6}
1264 पु॒न॒र्दाय॑ ब्रह्मजा॒यां कृ॒त्वी दे॒वैर्नि॑किल्बि॒षम् |

ऊर्जं᳚ पृथि॒व्या भ॒क्त्वायो᳚रुगा॒यमुपा᳚सते ||{10.109.7}, {10.9.10.7}, {8.6.7.7}
[110] (१-११) एकादशर्चस्य सूक्तस्य भार्गवो जमदग्निर्जामदग्नयो रामो वा ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयायास्तनूनपात्, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीप्र्रः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतय्हो देवताः | त्रिष्टुप् छन्दः ||
1265 समि॑द्धो अ॒द्य मनु॑षो दुरो॒णे दे॒वो दे॒वान्य॑जसि जातवेदः |

आ च॒ वह॑ मित्रमहश्चिकि॒त्वान्त्वं दू॒तः क॒विर॑सि॒ प्रचे᳚ताः ||{10.110.1}, {10.9.11.1}, {8.6.8.1}
1266 तनू᳚नपात्प॒थ ऋ॒तस्य॒ याना॒न्मध्वा᳚ सम॒ञ्जन्स्व॑दया सुजिह्व |

मन्मा᳚नि धी॒भिरु॒त य॒ज्ञमृ॒न्धन्दे᳚व॒त्रा च॑ कृणुह्यध्व॒रं नः॑ ||{10.110.2}, {10.9.11.2}, {8.6.8.2}
1267 आ॒जुह्वा᳚न॒ ईड्यो॒ वन्द्य॒श्चा या᳚ह्यग्ने॒ वसु॑भिः स॒जोषाः᳚ |

त्वं दे॒वाना᳚मसि यह्व॒ होता॒ स ए᳚नान्यक्षीषि॒तो यजी᳚यान् ||{10.110.3}, {10.9.11.3}, {8.6.8.3}
1268 प्रा॒चीनं᳚ ब॒र्हिः प्र॒दिशा᳚ पृथि॒व्या वस्तो᳚र॒स्या वृ॑ज्यते॒ अग्रे॒ अह्ना᳚म् |

व्यु॑ प्रथते वित॒रं वरी᳚यो दे॒वेभ्यो॒ अदि॑तये स्यो॒नम् ||{10.110.4}, {10.9.11.4}, {8.6.8.4}
1269 व्यच॑स्वतीरुर्वि॒या वि श्र॑यन्तां॒ पति॑भ्यो॒ न जन॑यः॒ शुम्भ॑मानाः |

देवी᳚र्द्वारो बृहतीर्विश्वमिन्वा दे॒वेभ्यो᳚ भवत सुप्राय॒णाः ||{10.110.5}, {10.9.11.5}, {8.6.8.5}
1270 आ सु॒ष्वय᳚न्ती यज॒ते उपा᳚के उ॒षासा॒नक्ता᳚ सदतां॒ नि योनौ᳚ |

दि॒व्ये योष॑णे बृह॒ती सु॑रु॒क्मे अधि॒ श्रियं᳚ शुक्र॒पिशं॒ दधा᳚ने ||{10.110.6}, {10.9.11.6}, {8.6.9.1}
1271 दैव्या॒ होता᳚रा प्रथ॒मा सु॒वाचा॒ मिमा᳚ना य॒ज्ञं मनु॑षो॒ यज॑ध्यै |

प्र॒चो॒दय᳚न्ता वि॒दथे᳚षु का॒रू प्रा॒चीनं॒ ज्योतिः॑ प्र॒दिशा᳚ दि॒शन्ता᳚ ||{10.110.7}, {10.9.11.7}, {8.6.9.2}
1272 आ नो᳚ य॒ज्ञं भार॑ती॒ तूय॑मे॒त्विळा᳚ मनु॒ष्वदि॒ह चे॒तय᳚न्ती |

ति॒स्रो दे॒वीर्ब॒र्हिरेदं स्यो॒नं सर॑स्वती॒ स्वप॑सः सदन्तु ||{10.110.8}, {10.9.11.8}, {8.6.9.3}
1273 य इ॒मे द्यावा᳚पृथि॒वी जनि॑त्री रू॒पैरपिं᳚श॒द्भुव॑नानि॒ विश्वा᳚ |

तम॒द्य हो᳚तरिषि॒तो यजी᳚यान्दे॒वं त्वष्टा᳚रमि॒ह य॑क्षि वि॒द्वान् ||{10.110.9}, {10.9.11.9}, {8.6.9.4}
1274 उ॒पाव॑सृज॒ त्मन्या᳚ सम॒ञ्जन्दे॒वानां॒ पाथ॑ ऋतु॒था ह॒वींषि॑ |

वन॒स्पतिः॑ शमि॒ता दे॒वो अ॒ग्निः स्वद᳚न्तु ह॒व्यं मधु॑ना घृ॒तेन॑ ||{10.110.10}, {10.9.11.10}, {8.6.9.5}
1275 स॒द्यो जा॒तो व्य॑मिमीत य॒ज्ञम॒ग्निर्दे॒वाना᳚मभवत्पुरो॒गाः |

अ॒स्य होतुः॑ प्र॒दिश्यृ॒तस्य॑ वा॒चि स्वाहा᳚कृतं ह॒विर॑दन्तु दे॒वाः ||{10.110.11}, {10.9.11.11}, {8.6.9.6}
[111] (१-१०) दशर्चस्य सूक्तस्य वैरूपोऽष्ट्रादंष्ट्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1276 मनी᳚षिणः॒ प्र भ॑रध्वं मनी॒षां यथा᳚यथा म॒तयः॒ सन्ति॑ नृ॒णाम् |

इन्द्रं᳚ स॒त्यैरेर॑यामा कृ॒तेभिः॒ स हि वी॒रो गि᳚र्वण॒स्युर्विदा᳚नः ||{10.111.1}, {10.9.12.1}, {8.6.10.1}
1277 ऋ॒तस्य॒ हि सद॑सो धी॒तिरद्यौ॒त्सं गा᳚र्ष्टे॒यो वृ॑ष॒भो गोभि॑रानट् |

उद॑तिष्ठत्तवि॒षेणा॒ रवे᳚ण म॒हान्ति॑ चि॒त्सं वि᳚व्याचा॒ रजां᳚सि ||{10.111.2}, {10.9.12.2}, {8.6.10.2}
1278 इन्द्रः॒ किल॒ श्रुत्या᳚ अ॒स्य वे᳚द॒ स हि जि॒ष्णुः प॑थि॒कृत्सूर्या᳚य |

आन्मेनां᳚ कृ॒ण्वन्नच्यु॑तो॒ भुव॒द्गोः पति॑र्दि॒वः स॑न॒जा अप्र॑तीतः ||{10.111.3}, {10.9.12.3}, {8.6.10.3}
1279 इन्द्रो᳚ म॒ह्ना म॑ह॒तो अ᳚र्ण॒वस्य᳚ व्र॒तामि॑ना॒दङ्गि॑रोभिर्गृणा॒नः |

पु॒रूणि॑ चि॒न्नि त॑ताना॒ रजां᳚सि दा॒धार॒ यो ध॒रुणं᳚ स॒त्यता᳚ता ||{10.111.4}, {10.9.12.4}, {8.6.10.4}
1280 इन्द्रो᳚ दि॒वः प्र॑ति॒मानं᳚ पृथि॒व्या विश्वा᳚ वेद॒ सव॑ना॒ हन्ति॒ शुष्ण᳚म् |

म॒हीं चि॒द्द्यामात॑नो॒त्सूर्ये᳚ण चा॒स्कम्भ॑ चि॒त्कम्भ॑नेन॒ स्कभी᳚यान् ||{10.111.5}, {10.9.12.5}, {8.6.10.5}
1281 वज्रे᳚ण॒ हि वृ॑त्र॒हा वृ॒त्रमस्त॒रदे᳚वस्य॒ शूशु॑वानस्य मा॒याः |

वि धृ॑ष्णो॒ अत्र॑ धृष॒ता ज॑घ॒न्थाथा᳚भवो मघवन्बा॒ह्वो᳚जाः ||{10.111.6}, {10.9.12.6}, {8.6.11.1}
1282 सच᳚न्त॒ यदु॒षसः॒ सूर्ये᳚ण चि॒त्राम॑स्य के॒तवो॒ राम॑विन्दन् |

आ यन्नक्ष॑त्रं॒ ददृ॑शे दि॒वो न पुन᳚र्य॒तो नकि॑र॒द्धा नु वे᳚द ||{10.111.7}, {10.9.12.7}, {8.6.11.2}
1283 दू॒रं किल॑ प्रथ॒मा ज॑ग्मुरासा॒मिन्द्र॑स्य॒ याः प्र॑स॒वे स॒स्रुरापः॑ |

क्व॑ स्वि॒दग्रं॒ क्व॑ बु॒ध्न आ᳚सा॒मापो॒ मध्यं॒ क्व॑ वो नू॒नमन्तः॑ ||{10.111.8}, {10.9.12.8}, {8.6.11.3}
1284 सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नाँ आदिदे॒ताः प्र वि॑विज्रे ज॒वेन॑ |

मुमु॑क्षमाणा उ॒त या मु॑मु॒च्रेऽधेदे॒ता न र॑मन्ते॒ निति॑क्ताः ||{10.111.9}, {10.9.12.9}, {8.6.11.4}
1285 स॒ध्रीचीः॒ सिन्धु॑मुश॒तीरि॑वायन्स॒नाज्जा॒र आ᳚रि॒तः पू॒र्भिदा᳚साम् |

अस्त॒मा ते॒ पार्थि॑वा॒ वसू᳚न्य॒स्मे ज॑ग्मुः सू॒नृता᳚ इन्द्र पू॒र्वीः ||{10.111.10}, {10.9.12.10}, {8.6.11.5}
[112] (१-१०) दशर्चस्य सूक्तस्य वैरूपो नभःप्रभदे न ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1286 इन्द्र॒ पिब॑ प्रतिका॒मं सु॒तस्य॑ प्रातःसा॒वस्तव॒ हि पू॒र्वपी᳚तिः |

हर्ष॑स्व॒ हन्त॑वे शूर॒ शत्रू᳚नु॒क्थेभि॑ष्टे वी॒र्या॒३॑(आ॒) प्र ब्र॑वाम ||{10.112.1}, {10.9.13.1}, {8.6.12.1}
1287 यस्ते॒ रथो॒ मन॑सो॒ जवी᳚या॒नेन्द्र॒ तेन॑ सोम॒पेया᳚य याहि |

तूय॒मा ते॒ हर॑यः॒ प्र द्र॑वन्तु॒ येभि॒र्यासि॒ वृष॑भि॒र्मन्द॑मानः ||{10.112.2}, {10.9.13.2}, {8.6.12.2}
1288 हरि॑त्वता॒ वर्च॑सा॒ सूर्य॑स्य॒ श्रेष्ठै᳚ रू॒पैस्त॒न्वं᳚ स्पर्शयस्व |

अ॒स्माभि॑रिन्द्र॒ सखि॑भिर्हुवा॒नः स॑ध्रीची॒नो मा᳚दयस्वा नि॒षद्य॑ ||{10.112.3}, {10.9.13.3}, {8.6.12.3}
1289 यस्य॒ त्यत्ते᳚ महि॒मानं॒ मदे᳚ष्वि॒मे म॒ही रोद॑सी॒ नावि॑विक्ताम् |

तदोक॒ आ हरि॑भिरिन्द्र यु॒क्तैः प्रि॒येभि᳚र्याहि प्रि॒यमन्न॒मच्छ॑ ||{10.112.4}, {10.9.13.4}, {8.6.12.4}
1290 यस्य॒ शश्व॑त्पपि॒वाँ इ᳚न्द्र॒ शत्रू᳚ननानुकृ॒त्या रण्या᳚ च॒कर्थ॑ |

स ते॒ पुरं᳚धिं॒ तवि॑षीमियर्ति॒ स ते॒ मदा᳚य सु॒त इ᳚न्द्र॒ सोमः॑ ||{10.112.5}, {10.9.13.5}, {8.6.12.5}
1291 इ॒दं ते॒ पात्रं॒ सन॑वित्तमिन्द्र॒ पिबा॒ सोम॑मे॒ना श॑तक्रतो |

पू॒र्ण आ᳚हा॒वो म॑दि॒रस्य॒ मध्वो॒ यं विश्व॒ इद॑भि॒हर्य᳚न्ति दे॒वाः ||{10.112.6}, {10.9.13.6}, {8.6.13.1}
1292 वि हि त्वामि᳚न्द्र पुरु॒धा जना᳚सो हि॒तप्र॑यसो वृषभ॒ ह्वय᳚न्ते |

अ॒स्माकं᳚ ते॒ मधु॑मत्तमानी॒मा भु॑व॒न्सव॑ना॒ तेषु॑ हर्य ||{10.112.7}, {10.9.13.7}, {8.6.13.2}
1293 प्र त॑ इन्द्र पू॒र्व्याणि॒ प्र नू॒नं वी॒र्या᳚ वोचं प्रथ॒मा कृ॒तानि॑ |

स॒ती॒नम᳚न्युरश्रथायो॒ अद्रिं᳚ सुवेद॒नाम॑कृणो॒र्ब्रह्म॑णे॒ गाम् ||{10.112.8}, {10.9.13.8}, {8.6.13.3}
1294 नि षु सी᳚द गणपते ग॒णेषु॒ त्वामा᳚हु॒र्विप्र॑तमं कवी॒नाम् |

न ऋ॒ते त्वत्क्रि॑यते॒ किं च॒नारे म॒हाम॒र्कं म॑घवञ्चि॒त्रम॑र्च ||{10.112.9}, {10.9.13.9}, {8.6.13.4}
1295 अ॒भि॒ख्या नो᳚ मघव॒न्नाध॑माना॒न्सखे᳚ बो॒धि व॑सुपते॒ सखी᳚नाम् |

रणं᳚ कृधि रणकृत्सत्यशु॒ष्माभ॑क्ते चि॒दा भ॑जा रा॒ये अ॒स्मान् ||{10.112.10}, {10.9.13.10}, {8.6.13.5}
[113] (१-१०) दशरचस्य सूक्तस्य वैरूपः शतप्रभदे न ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवर्चाम् जगती, (१०) दश्मयाश्च त्रिष्टुप् छन्दसी ||
1296 तम॑स्य॒ द्यावा᳚पृथि॒वी सचे᳚तसा॒ विश्वे᳚भिर्दे॒वैरनु॒ शुष्म॑मावताम् |

यदैत्कृ᳚ण्वा॒नो म॑हि॒मान॑मिन्द्रि॒यं पी॒त्वी सोम॑स्य॒ क्रतु॑माँ अवर्धत ||{10.113.1}, {10.10.1.1}, {8.6.14.1}
1297 तम॑स्य॒ विष्णु᳚र्महि॒मान॒मोज॑सां॒शुं द॑ध॒न्वान्मधु॑नो॒ वि र॑प्शते |

दे॒वेभि॒रिन्द्रो᳚ म॒घवा᳚ स॒याव॑भिर्वृ॒त्रं ज॑घ॒न्वाँ अ॑भव॒द्वरे᳚ण्यः ||{10.113.2}, {10.10.1.2}, {8.6.14.2}
1298 वृ॒त्रेण॒ यदहि॑ना॒ बिभ्र॒दायु॑धा स॒मस्थि॑था यु॒धये॒ शंस॑मा॒विदे᳚ |

विश्वे᳚ ते॒ अत्र॑ म॒रुतः॑ स॒ह त्मनाव॑र्धन्नुग्र महि॒मान॑मिन्द्रि॒यम् ||{10.113.3}, {10.10.1.3}, {8.6.14.3}
1299 ज॒ज्ञा॒न ए॒व व्य॑बाधत॒ स्पृधः॒ प्राप॑श्यद्वी॒रो अ॒भि पौंस्यं॒ रण᳚म् |

अवृ॑श्च॒दद्रि॒मव॑ स॒स्यदः॑ सृज॒दस्त॑भ्ना॒न्नाकं᳚ स्वप॒स्यया᳚ पृ॒थुम् ||{10.113.4}, {10.10.1.4}, {8.6.14.4}
1300 आदिन्द्रः॑ स॒त्रा तवि॑षीरपत्यत॒ वरी᳚यो॒ द्यावा᳚पृथि॒वी अ॑बाधत |

अवा᳚भरद्धृषि॒तो वज्र॑माय॒सं शेवं᳚ मि॒त्राय॒ वरु॑णाय दा॒शुषे᳚ ||{10.113.5}, {10.10.1.5}, {8.6.14.5}
1301 इन्द्र॒स्यात्र॒ तवि॑षीभ्यो विर॒प्शिन॑ ऋघाय॒तो अ॑रंहयन्त म॒न्यवे᳚ |

वृ॒त्रं यदु॒ग्रो व्यवृ॑श्च॒दोज॑सा॒पो बिभ्र॑तं॒ तम॑सा॒ परी᳚वृतम् ||{10.113.6}, {10.10.1.6}, {8.6.15.1}
1302 या वी॒र्या᳚णि प्रथ॒मानि॒ कर्त्वा᳚ महि॒त्वेभि॒र्यत॑मानौ समी॒यतुः॑ |

ध्वा॒न्तं तमोऽव॑ दध्वसे ह॒त इन्द्रो᳚ म॒ह्ना पू॒र्वहू᳚तावपत्यत ||{10.113.7}, {10.10.1.7}, {8.6.15.2}
1303 विश्वे᳚ दे॒वासो॒ अध॒ वृष्ण्या᳚नि॒ तेऽव॑र्धय॒न्सोम॑वत्या वच॒स्यया᳚ |

र॒द्धं वृ॒त्रमहि॒मिन्द्र॑स्य॒ हन्म॑ना॒ग्निर्न जम्भै᳚स्तृ॒ष्वन्न॑मावयत् ||{10.113.8}, {10.10.1.8}, {8.6.15.3}
1304 भूरि॒ दक्षे᳚भिर्वच॒नेभि॒रृक्व॑भिः स॒ख्येभिः॑ स॒ख्यानि॒ प्र वो᳚चत |

इन्द्रो॒ धुनिं᳚ च॒ चुमु॑रिं च द॒म्भय᳚ञ्छ्रद्धामन॒स्या शृ॑णुते द॒भीत॑ये ||{10.113.9}, {10.10.1.9}, {8.6.15.4}
1305 त्वं पु॒रूण्या भ॑रा॒ स्वश्व्या॒ येभि॒र्मंसै᳚ नि॒वच॑नानि॒ शंस॑न् |

सु॒गेभि॒र्विश्वा᳚ दुरि॒ता त॑रेम वि॒दो षु ण॑ उर्वि॒या गा॒धम॒द्य ||{10.113.10}, {10.10.1.10}, {8.6.15.5}
[114] (१-१०) दशर्चस्य सूक्तस्य वैरूपः सध्रिस्तापसो घर्मो वा ऋषिः | विश्वे देवा देवताः | (१-३, ५-१०) प्रथमादितृचस्य पञ्चम्यादिषडचाञ्च त्रिष्टुप, (४) चतुर्थ्याश्च जगती छन्दसी ||
1306 घ॒र्मा सम᳚न्ता त्रि॒वृतं॒ व्या᳚पतु॒स्तयो॒र्जुष्टिं᳚ मात॒रिश्वा᳚ जगाम |

दि॒वस्पयो॒ दिधि॑षाणा अवेषन्वि॒दुर्दे॒वाः स॒हसा᳚मानम॒र्कम् ||{10.114.1}, {10.10.2.1}, {8.6.16.1}
1307 ति॒स्रो दे॒ष्ट्राय॒ निरृ॑ती॒रुपा᳚सते दीर्घ॒श्रुतो॒ वि हि जा॒नन्ति॒ वह्न॑यः |

तासां॒ नि चि॑क्युः क॒वयो᳚ नि॒दानं॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{10.114.2}, {10.10.2.2}, {8.6.16.2}
1308 चतु॑ष्कपर्दा युव॒तिः सु॒पेशा᳚ घृ॒तप्र॑तीका व॒युना᳚नि वस्ते |

तस्यां᳚ सुप॒र्णा वृष॑णा॒ नि षे᳚दतु॒र्यत्र॑ दे॒वा द॑धि॒रे भा᳚ग॒धेय᳚म् ||{10.114.3}, {10.10.2.3}, {8.6.16.3}
1309 एकः॑ सुप॒र्णः स स॑मु॒द्रमा वि॑वेश॒ स इ॒दं विश्वं॒ भुव॑नं॒ वि च॑ष्टे |

तं पाके᳚न॒ मन॑सापश्य॒मन्ति॑त॒स्तं मा॒ता रे᳚ळ्हि॒ स उ॑ रेळ्हि मा॒तर᳚म् ||{10.114.4}, {10.10.2.4}, {8.6.16.4}
1310 सु॒प॒र्णं विप्राः᳚ क॒वयो॒ वचो᳚भि॒रेकं॒ सन्तं᳚ बहु॒धा क॑ल्पयन्ति |

छन्दां᳚सि च॒ दध॑तो अध्व॒रेषु॒ ग्रहा॒न्सोम॑स्य मिमते॒ द्वाद॑श ||{10.114.5}, {10.10.2.5}, {8.6.16.5}
1311 ष॒ट्त्रिं॒शाँश्च॑ च॒तुरः॑ क॒ल्पय᳚न्त॒श्छन्दां᳚सि च॒ दध॑त आद्वाद॒शम् |

य॒ज्ञं वि॒माय॑ क॒वयो᳚ मनी॒ष ऋ॑क्सा॒माभ्यां॒ प्र रथं᳚ वर्तयन्ति ||{10.114.6}, {10.10.2.6}, {8.6.17.1}
1312 चतु॑र्दशा॒न्ये म॑हि॒मानो᳚ अस्य॒ तं धीरा᳚ वा॒चा प्र ण॑यन्ति स॒प्त |

आप्ना᳚नं ती॒र्थं क इ॒ह प्र वो᳚च॒द्येन॑ प॒था प्र॒पिब᳚न्ते सु॒तस्य॑ ||{10.114.7}, {10.10.2.7}, {8.6.17.2}
1313 स॒ह॒स्र॒धा प᳚ञ्चद॒शान्यु॒क्था याव॒द्द्यावा᳚पृथि॒वी ताव॒दित्तत् |

स॒ह॒स्र॒धा म॑हि॒मानः॑ स॒हस्रं॒ याव॒द्ब्रह्म॒ विष्ठि॑तं॒ ताव॑ती॒ वाक् ||{10.114.8}, {10.10.2.8}, {8.6.17.3}
1314 कश्छन्द॑सां॒ योग॒मा वे᳚द॒ धीरः॒ को धिष्ण्यां॒ प्रति॒ वाचं᳚ पपाद |

कमृ॒त्विजा᳚मष्ट॒मं शूर॑माहु॒र्हरी॒ इन्द्र॑स्य॒ नि चि॑काय॒ कः स्वि॑त् ||{10.114.9}, {10.10.2.9}, {8.6.17.4}
1315 भूम्या॒ अन्तं॒ पर्येके᳚ चरन्ति॒ रथ॑स्य धू॒र्षु यु॒क्तासो᳚ अस्थुः |

श्रम॑स्य दा॒यं वि भ॑जन्त्येभ्यो य॒दा य॒मो भव॑ति ह॒र्म्ये हि॒तः ||{10.114.10}, {10.10.2.10}, {8.6.17.5}
[115] (१-९) नवर्चस्य सूक्तस्य वाष्टिहव्य उपस्तुत ऋषिः | अग्निर्देवता | (१-७) प्रथमादिसप्तर्चाम् जगती, (८) अष्टम्यास्त्रिष्टुप् (९) नवम्याश्च शक्वरी छन्दांसि ||
1316 चि॒त्र इच्छिशो॒स्तरु॑णस्य व॒क्षथो॒ न यो मा॒तरा᳚व॒प्येति॒ धात॑वे |

अ॒नू॒धा यदि॒ जीज॑न॒दधा᳚ च॒ नु व॒वक्ष॑ स॒द्यो महि॑ दू॒त्य१॑(अ॒) अंचर॑न् ||{10.115.1}, {10.10.3.1}, {8.6.18.1}
1317 अ॒ग्निर्ह॒ नाम॑ धायि॒ दन्न॒पस्त॑मः॒ सं यो वना᳚ यु॒वते॒ भस्म॑ना द॒ता |

अ॒भि॒प्र॒मुरा᳚ जु॒ह्वा᳚ स्वध्व॒र इ॒नो न प्रोथ॑मानो॒ यव॑से॒ वृषा᳚ ||{10.115.2}, {10.10.3.2}, {8.6.18.2}
1318 तं वो॒ विं न द्रु॒षदं᳚ दे॒वमन्ध॑स॒ इन्दुं॒ प्रोथ᳚न्तं प्र॒वप᳚न्तमर्ण॒वम् |

आ॒सा वह्निं॒ न शो॒चिषा᳚ विर॒प्शिनं॒ महि᳚व्रतं॒ न स॒रज᳚न्त॒मध्व॑नः ||{10.115.3}, {10.10.3.3}, {8.6.18.3}
1319 वि यस्य॑ ते ज्रयसा॒नस्या᳚जर॒ धक्षो॒र्न वाताः॒ परि॒ सन्त्यच्यु॑ताः |

आ र॒ण्वासो॒ युयु॑धयो॒ न स॑त्व॒नं त्रि॒तं न॑शन्त॒ प्र शि॒षन्त॑ इ॒ष्टये᳚ ||{10.115.4}, {10.10.3.4}, {8.6.18.4}
1320 स इद॒ग्निः कण्व॑तमः॒ कण्व॑सखा॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |

अ॒ग्निः पा᳚तु गृण॒तो अ॒ग्निः सू॒रीन॒ग्निर्द॑दातु॒ तेषा॒मवो᳚ नः ||{10.115.5}, {10.10.3.5}, {8.6.18.5}
1321 वा॒जिन्त॑माय॒ सह्य॑से सुपित्र्य तृ॒षु च्यवा᳚नो॒ अनु॑ जा॒तवे᳚दसे |

अ॒नु॒द्रे चि॒द्यो धृ॑ष॒ता वरं᳚ स॒ते म॒हिन्त॑माय॒ धन्व॒नेद॑विष्य॒ते ||{10.115.6}, {10.10.3.6}, {8.6.19.1}
1322 ए॒वाग्निर्मर्तैः᳚ स॒ह सू॒रिभि॒र्वसुः॑ ष्टवे॒ सह॑सः सू॒नरो॒ नृभिः॑ |

मि॒त्रासो॒ न ये सुधि॑ता ऋता॒यवो॒ द्यावो॒ न द्यु॒म्नैर॒भि सन्ति॒ मानु॑षान् ||{10.115.7}, {10.10.3.7}, {8.6.19.2}
1323 ऊर्जो᳚ नपात्सहसाव॒न्निति॑ त्वोपस्तु॒तस्य॑ वन्दते॒ वृषा॒ वाक् |

त्वां स्तो᳚षाम॒ त्वया᳚ सु॒वीरा॒ द्राघी᳚य॒ आयुः॑ प्रत॒रं दधा᳚नाः ||{10.115.8}, {10.10.3.8}, {8.6.19.3}
1324 इति॑ त्वाग्ने वृष्टि॒हव्य॑स्य पु॒त्रा उ॑पस्तु॒तास॒ ऋष॑योऽवोचन् |

ताँश्च॑ पा॒हि गृ॑ण॒तश्च॑ सू॒रीन्वष॒ड्वष॒ळित्यू॒र्ध्वासो᳚ अनक्ष॒न्नमो॒ नम॒ इत्यू॒र्ध्वासो᳚ अनक्षन् ||{10.115.9}, {10.10.3.9}, {8.6.19.4}
[116] (१-९) नवर्चस्य सूक्तस्य स्थौरोऽग्नियुतोऽग्नियूपो वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1325 पिबा॒ सोमं᳚ मह॒त इ᳚न्द्रि॒याय॒ पिबा᳚ वृ॒त्राय॒ हन्त॑वे शविष्ठ |

पिब॑ रा॒ये शव॑से हू॒यमा᳚नः॒ पिब॒ मध्व॑स्तृ॒पदि॒न्द्रा वृ॑षस्व ||{10.116.1}, {10.10.4.1}, {8.6.20.1}
1326 अ॒स्य पि॑ब क्षु॒मतः॒ प्रस्थि॑त॒स्येन्द्र॒ सोम॑स्य॒ वर॒मा सु॒तस्य॑ |

स्व॒स्ति॒दा मन॑सा मादयस्वार्वाची॒नो रे॒वते॒ सौभ॑गाय ||{10.116.2}, {10.10.4.2}, {8.6.20.2}
1327 म॒मत्तु॑ त्वा दि॒व्यः सोम॑ इन्द्र म॒मत्तु॒ यः सू॒यते॒ पार्थि॑वेषु |

म॒मत्तु॒ येन॒ वरि॑वश्च॒कर्थ॑ म॒मत्तु॒ येन॑ निरि॒णासि॒ शत्रू॑न् ||{10.116.3}, {10.10.4.3}, {8.6.20.3}
1328 आ द्वि॒बर्हा᳚ अमि॒नो या॒त्विन्द्रो॒ वृषा॒ हरि॑भ्यां॒ परि॑षिक्त॒मन्धः॑ |

गव्या सु॒तस्य॒ प्रभृ॑तस्य॒ मध्वः॑ स॒त्रा खेदा᳚मरुश॒हा वृ॑षस्व ||{10.116.4}, {10.10.4.4}, {8.6.20.4}
1329 नि ति॒ग्मानि॑ भ्रा॒शय॒न्भ्राश्या॒न्यव॑ स्थि॒रा त॑नुहि यातु॒जूना᳚म् |

उ॒ग्राय॑ ते॒ सहो॒ बलं᳚ ददामि प्र॒तीत्या॒ शत्रू᳚न्विग॒देषु॑ वृश्च ||{10.116.5}, {10.10.4.5}, {8.6.20.5}
1330 व्य१॑(अ॒)'र्य इ᳚न्द्र तनुहि॒ श्रवां॒स्योजः॑ स्थि॒रेव॒ धन्व॑नो॒ऽभिमा᳚तीः |

अ॒स्म॒द्र्य॑ग्वावृधा॒नः सहो᳚भि॒रनि॑भृष्टस्त॒न्वं᳚ वावृधस्व ||{10.116.6}, {10.10.4.6}, {8.6.21.1}
1331 इ॒दं ह॒विर्म॑घव॒न्तुभ्यं᳚ रा॒तं प्रति॑ सम्रा॒ळहृ॑णानो गृभाय |

तुभ्यं᳚ सु॒तो म॑घव॒न्तुभ्यं᳚ प॒क्वो॒३॑(ओ॒)ऽद्धी᳚न्द्र॒ पिब॑ च॒ प्रस्थि॑तस्य ||{10.116.7}, {10.10.4.7}, {8.6.21.2}
1332 अ॒द्धीदि᳚न्द्र॒ प्रस्थि॑ते॒मा ह॒वींषि॒ चनो᳚ दधिष्व पच॒तोत सोम᳚म् |

प्रय॑स्वन्तः॒ प्रति॑ हर्यामसि त्वा स॒त्याः स᳚न्तु॒ यज॑मानस्य॒ कामाः᳚ ||{10.116.8}, {10.10.4.8}, {8.6.21.3}
1333 प्रेन्द्रा॒ग्निभ्यां᳚ सुवच॒स्यामि॑यर्मि॒ सिन्धा᳚विव॒ प्रेर॑यं॒ नाव॑म॒र्कैः |

अया᳚ इव॒ परि॑ चरन्ति दे॒वा ये अ॒स्मभ्यं᳚ धन॒दा उ॒द्भिद॑श्च ||{10.116.9}, {10.10.4.9}, {8.6.21.4}
[117] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसो भिक्षषिः, धनान्नदानं देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्जगती, (३-९) तृतीयादिसप्तानाञ्च त्रिष्टुप् छन्दसी ||
1334 न वा उ॑ दे॒वाः क्षुध॒मिद्व॒धं द॑दुरु॒ताशि॑त॒मुप॑ गच्छन्ति मृ॒त्यवः॑ |

उ॒तो र॒यिः पृ॑ण॒तो नोप॑ दस्यत्यु॒तापृ॑णन्मर्डि॒तारं॒ न वि᳚न्दते ||{10.117.1}, {10.10.5.1}, {8.6.22.1}
1335 य आ॒ध्राय॑ चकमा॒नाय॑ पि॒त्वोऽन्न॑वा॒न्सन्र॑फि॒तायो᳚पज॒ग्मुषे᳚ |

स्थि॒रं मनः॑ कृणु॒ते सेव॑ते पु॒रोतो चि॒त्स म॑र्डि॒तारं॒ न वि᳚न्दते ||{10.117.2}, {10.10.5.2}, {8.6.22.2}
1336 स इद्भो॒जो यो गृ॒हवे॒ ददा॒त्यन्न॑कामाय॒ चर॑ते कृ॒शाय॑ |

अर॑मस्मै भवति॒ याम॑हूता उ॒ताप॒रीषु॑ कृणुते॒ सखा᳚यम् ||{10.117.3}, {10.10.5.3}, {8.6.22.3}
1337 न स सखा॒ यो न ददा᳚ति॒ सख्ये᳚ सचा॒भुवे॒ सच॑मानाय पि॒त्वः |

अपा᳚स्मा॒त्प्रेया॒न्न तदोको᳚ अस्ति पृ॒णन्त॑म॒न्यमर॑णं चिदिच्छेत् ||{10.117.4}, {10.10.5.4}, {8.6.22.4}
1338 पृ॒णी॒यादिन्नाध॑मानाय॒ तव्या॒न्द्राघी᳚यांस॒मनु॑ पश्येत॒ पन्था᳚म् |

ओ हि वर्त᳚न्ते॒ रथ्ये᳚व च॒क्रान्यम᳚न्य॒मुप॑ तिष्ठन्त॒ रायः॑ ||{10.117.5}, {10.10.5.5}, {8.6.22.5}
1339 मोघ॒मन्नं᳚ विन्दते॒ अप्र॑चेताः स॒त्यं ब्र॑वीमि व॒ध इत्स तस्य॑ |

नार्य॒मणं॒ पुष्य॑ति॒ नो सखा᳚यं॒ केव॑लाघो भवति केवला॒दी ||{10.117.6}, {10.10.5.6}, {8.6.23.1}
1340 कृ॒षन्नित्फाल॒ आशि॑तं कृणोति॒ यन्नध्वा᳚न॒मप॑ वृङ्क्ते च॒रित्रैः᳚ |

वद᳚न्ब्र॒ह्माव॑दतो॒ वनी᳚यान्पृ॒णन्ना॒पिरपृ॑णन्तम॒भि ष्या᳚त् ||{10.117.7}, {10.10.5.7}, {8.6.23.2}
1341 एक॑पा॒द्भूयो᳚ द्वि॒पदो॒ वि च॑क्रमे द्वि॒पात्त्रि॒पाद॑म॒भ्ये᳚ति प॒श्चात् |

चतु॑ष्पादेति द्वि॒पदा᳚मभिस्व॒रे स॒म्पश्य᳚न्प॒ङ्क्तीरु॑प॒तिष्ठ॑मानः ||{10.117.8}, {10.10.5.8}, {8.6.23.3}
1342 स॒मौ चि॒द्धस्तौ॒ न स॒मं वि॑विष्टः सम्मा॒तरा᳚ चि॒न्न स॒मं दु॑हाते |

य॒मयो᳚श्चि॒न्न स॒मा वी॒र्या᳚णि ज्ञा॒ती चि॒त्सन्तौ॒ न स॒मं पृ॑णीतः ||{10.117.9}, {10.10.5.9}, {8.6.23.4}
[118] (१-९) नवर्चस्य सूक्तस्यामहीयव उरुक्षय ऋषिः | रक्षोहाग्निदेव ता। गायत्री छन्दः ||
1343 अग्ने॒ हंसि॒ न्य१॑(अ॒)त्रिणं॒ दीद्य॒न्मर्त्ये॒ष्वा |

स्वे क्षये᳚ शुचिव्रत ||{10.118.1}, {10.10.6.1}, {8.6.24.1}
1344 उत्ति॑ष्ठसि॒ स्वा᳚हुतो घृ॒तानि॒ प्रति॑ मोदसे |

यत्त्वा॒ स्रुचः॑ स॒मस्थि॑रन् ||{10.118.2}, {10.10.6.2}, {8.6.24.2}
1345 स आहु॑तो॒ वि रो᳚चते॒ऽग्निरी॒ळेन्यो᳚ गि॒रा |

स्रु॒चा प्रती᳚कमज्यते ||{10.118.3}, {10.10.6.3}, {8.6.24.3}
1346 घृ॒तेना॒ग्निः सम॑ज्यते॒ मधु॑प्रतीक॒ आहु॑तः |

रोच॑मानो वि॒भाव॑सुः ||{10.118.4}, {10.10.6.4}, {8.6.24.4}
1347 जर॑माणः॒ समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन |

तं त्वा᳚ हवन्त॒ मर्त्याः᳚ ||{10.118.5}, {10.10.6.5}, {8.6.24.5}
1348 तं म॑र्ता॒ अम॑र्त्यं घृ॒तेना॒ग्निं स॑पर्यत |

अदा᳚भ्यं गृ॒हप॑तिम् ||{10.118.6}, {10.10.6.6}, {8.6.25.1}
1349 अदा᳚भ्येन शो॒चिषाग्ने॒ रक्ष॒स्त्वं द॑ह |

गो॒पा ऋ॒तस्य॑ दीदिहि ||{10.118.7}, {10.10.6.7}, {8.6.25.2}
1350 स त्वम॑ग्ने॒ प्रती᳚केन॒ प्रत्यो᳚ष यातुधा॒न्यः॑ |

उ॒रु॒क्षये᳚षु॒ दीद्य॑त् ||{10.118.8}, {10.10.6.8}, {8.6.25.3}
1351 तं त्वा᳚ गी॒र्भिरु॑रु॒क्षया᳚ हव्य॒वाहं॒ समी᳚धिरे |

यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ||{10.118.9}, {10.10.6.9}, {8.6.25.4}
[119] (१-१३) त्रयोदशर्चस्य सूक्तस्यैन्द्रो लब ऋषिः | आत्मा देवता | गायत्री छन्दः ||
1352 इति॒ वा इति॑ मे॒ मनो॒ गामश्वं᳚ सनुया॒मिति॑ |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.1}, {10.10.7.1}, {8.6.26.1}
1353 प्र वाता᳚ इव॒ दोध॑त॒ उन्मा᳚ पी॒ता अ॑यंसत |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.2}, {10.10.7.2}, {8.6.26.2}
1354 उन्मा᳚ पी॒ता अ॑यंसत॒ रथ॒मश्वा᳚ इवा॒शवः॑ |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.3}, {10.10.7.3}, {8.6.26.3}
1355 उप॑ मा म॒तिर॑स्थित वा॒श्रा पु॒त्रमि॑व प्रि॒यम् |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.4}, {10.10.7.4}, {8.6.26.4}
1356 अ॒हं तष्टे᳚व व॒न्धुरं॒ पर्य॑चामि हृ॒दा म॒तिम् |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.5}, {10.10.7.5}, {8.6.26.5}
1357 न॒हि मे᳚ अक्षि॒पच्च॒नाच्छा᳚न्त्सुः॒ पञ्च॑ कृ॒ष्टयः॑ |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.6}, {10.10.7.6}, {8.6.26.6}
1358 न॒हि मे॒ रोद॑सी उ॒भे अ॒न्यं प॒क्षं च॒न प्रति॑ |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.7}, {10.10.7.7}, {8.6.27.1}
1359 अ॒भि द्यां म॑हि॒ना भु॑वम॒भी॒३॑(ई॒)मां पृ॑थि॒वीं म॒हीम् |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.8}, {10.10.7.8}, {8.6.27.2}
1360 हन्ता॒हं पृ॑थि॒वीमि॒मां नि द॑धानी॒ह वे॒ह वा᳚ |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.9}, {10.10.7.9}, {8.6.27.3}
1361 ओ॒षमित्पृ॑थि॒वीम॒हं ज॒ङ्घना᳚नी॒ह वे॒ह वा᳚ |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.10}, {10.10.7.10}, {8.6.27.4}
1362 दि॒वि मे᳚ अ॒न्यः प॒क्षो॒३॑(ओ॒)ऽधो अ॒न्यम॑चीकृषम् |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.11}, {10.10.7.11}, {8.6.27.5}
1363 अ॒हम॑स्मि महाम॒हो᳚ऽभिन॒भ्यमुदी᳚षितः |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.12}, {10.10.7.12}, {8.6.27.6}
1364 गृ॒हो या॒म्यरं᳚कृतो दे॒वेभ्यो᳚ हव्य॒वाह॑नः |

कु॒वित्सोम॒स्यापा॒मिति॑ ||{10.119.13}, {10.10.7.13}, {8.6.27.7}
[120] (१-९) नवर्चस्य सूक्तस्याथर्वणो बृहद्दिव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1365 तदिदा᳚स॒ भुव॑नेषु॒ ज्येष्ठं॒ यतो᳚ ज॒ज्ञ उ॒ग्रस्त्वे॒षनृ॑म्णः |

स॒द्यो ज॑ज्ञा॒नो नि रि॑णाति॒ शत्रू॒ननु॒ यं विश्वे॒ मद॒न्त्यूमाः᳚ ||{10.120.1}, {10.10.8.1}, {8.7.1.1}
1366 वा॒वृ॒धा॒नः शव॑सा॒ भूर्यो᳚जाः॒ शत्रु॑र्दा॒साय॑ भि॒यसं᳚ दधाति |

अव्य॑नच्च व्य॒नच्च॒ सस्नि॒ सं ते᳚ नवन्त॒ प्रभृ॑ता॒ मदे᳚षु ||{10.120.2}, {10.10.8.2}, {8.7.1.2}
1367 त्वे क्रतु॒मपि॑ वृञ्जन्ति॒ विश्वे॒ द्विर्यदे॒ते त्रिर्भव॒न्त्यूमाः᳚ |

स्वा॒दोः स्वादी᳚यः स्वा॒दुना᳚ सृजा॒ सम॒दः सु मधु॒ मधु॑ना॒भि यो᳚धीः ||{10.120.3}, {10.10.8.3}, {8.7.1.3}
1368 इति॑ चि॒द्धि त्वा॒ धना॒ जय᳚न्तं॒ मदे᳚मदे अनु॒मद᳚न्ति॒ विप्राः᳚ |

ओजी᳚यो धृष्णो स्थि॒रमा त॑नुष्व॒ मा त्वा᳚ दभन्यातु॒धाना᳚ दु॒रेवाः᳚ ||{10.120.4}, {10.10.8.4}, {8.7.1.4}
1369 त्वया᳚ व॒यं शा᳚शद्महे॒ रणे᳚षु प्र॒पश्य᳚न्तो यु॒धेन्या᳚नि॒ भूरि॑ |

चो॒दया᳚मि त॒ आयु॑धा॒ वचो᳚भिः॒ सं ते᳚ शिशामि॒ ब्रह्म॑णा॒ वयां᳚सि ||{10.120.5}, {10.10.8.5}, {8.7.1.5}
1370 स्तु॒षेय्यं᳚ पुरु॒वर्प॑स॒मृभ्व॑मि॒नत॑ममा॒प्त्यमा॒प्त्याना᳚म् |

आ द॑र्षते॒ शव॑सा स॒प्त दानू॒न्प्र सा᳚क्षते प्रति॒माना᳚नि॒ भूरि॑ ||{10.120.6}, {10.10.8.6}, {8.7.2.1}
1371 नि तद्द॑धि॒षेऽव॑रं॒ परं᳚ च॒ यस्मि॒न्नावि॒थाव॑सा दुरो॒णे |

आ मा॒तरा᳚ स्थापयसे जिग॒त्नू अत॑ इनोषि॒ कर्व॑रा पु॒रूणि॑ ||{10.120.7}, {10.10.8.7}, {8.7.2.2}
1372 इ॒मा ब्रह्म॑ बृ॒हद्दि॑वो विव॒क्तीन्द्रा᳚य शू॒षम॑ग्रि॒यः स्व॒र्षाः |

म॒हो गो॒त्रस्य॑ क्षयति स्व॒राजो॒ दुर॑श्च॒ विश्वा᳚ अवृणो॒दप॒ स्वाः ||{10.120.8}, {10.10.8.8}, {8.7.2.3}
1373 ए॒वा म॒हान्बृ॒हद्दि॑वो॒ अथ॒र्वावो᳚च॒त्स्वां त॒न्व१॑(अ॒)मिन्द्र॑मे॒व |

स्वसा᳚रो मात॒रिभ्व॑रीररि॒प्रा हि॒न्वन्ति॑ च॒ शव॑सा व॒र्धय᳚न्ति च ||{10.120.9}, {10.10.8.9}, {8.7.2.4}
[121] (१-१०) दशर्चस्य सूक्तस्य प्राजापत्यो हिरण्यगर्भ ऋषिः | कः (प्रजापतिः) देवता | त्रिष्टुप् छन्दः ||
1374 हि॒र॒ण्य॒ग॒र्भः सम॑वर्त॒ताग्रे᳚ भू॒तस्य॑ जा॒तः पति॒रेक॑ आसीत् |

स दा᳚धार पृथि॒वीं द्यामु॒तेमां कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.1}, {10.10.9.1}, {8.7.3.1}
1375 य आ᳚त्म॒दा ब॑ल॒दा यस्य॒ विश्व॑ उ॒पास॑ते प्र॒शिषं॒ यस्य॑ दे॒वाः |

यस्य॑ छा॒यामृतं॒ यस्य॑ मृ॒त्युः कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.2}, {10.10.9.2}, {8.7.3.2}
1376 यः प्रा᳚ण॒तो नि॑मिष॒तो म॑हि॒त्वैक॒ इद्राजा॒ जग॑तो ब॒भूव॑ |

य ईशे᳚ अ॒स्य द्वि॒पद॒श्चतु॑ष्पदः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.3}, {10.10.9.3}, {8.7.3.3}
1377 यस्ये॒मे हि॒मव᳚न्तो महि॒त्वा यस्य॑ समु॒द्रं र॒सया᳚ स॒हाहुः |

यस्ये॒माः प्र॒दिशो॒ यस्य॑ बा॒हू कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.4}, {10.10.9.4}, {8.7.3.4}
1378 येन॒ द्यौरु॒ग्रा पृ॑थि॒वी च॑ दृ॒ळ्हा येन॒ स्वः॑ स्तभि॒तं येन॒ नाकः॑ |

यो अ॒न्तरि॑क्षे॒ रज॑सो वि॒मानः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.5}, {10.10.9.5}, {8.7.3.5}
1379 यं क्रन्द॑सी॒ अव॑सा तस्तभा॒ने अ॒भ्यैक्षे᳚तां॒ मन॑सा॒ रेज॑माने |

यत्राधि॒ सूर॒ उदि॑तो वि॒भाति॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.6}, {10.10.9.6}, {8.7.4.1}
1380 आपो᳚ ह॒ यद्बृ॑ह॒तीर्विश्व॒माय॒न्गर्भं॒ दधा᳚ना ज॒नय᳚न्तीर॒ग्निम् |

ततो᳚ दे॒वानां॒ सम॑वर्त॒तासु॒रेकः॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.7}, {10.10.9.7}, {8.7.4.2}
1381 यश्चि॒दापो᳚ महि॒ना प॒र्यप॑श्य॒द्दक्षं॒ दधा᳚ना ज॒नय᳚न्तीर्य॒ज्ञम् |

यो दे॒वेष्वधि॑ दे॒व एक॒ आसी॒त्कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.8}, {10.10.9.8}, {8.7.4.3}
1382 मा नो᳚ हिंसीज्जनि॒ता यः पृ॑थि॒व्या यो वा॒ दिवं᳚ स॒त्यध᳚र्मा ज॒जान॑ |

यश्चा॒पश्च॒न्द्रा बृ॑ह॒तीर्ज॒जान॒ कस्मै᳚ दे॒वाय॑ ह॒विषा᳚ विधेम ||{10.121.9}, {10.10.9.9}, {8.7.4.4}
1383 प्रजा᳚पते॒ न त्वदे॒तान्य॒न्यो विश्वा᳚ जा॒तानि॒ परि॒ ता ब॑भूव |

यत्का᳚मास्ते जुहु॒मस्तन्नो᳚ अस्तु व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{10.121.10}, {10.10.9.10}, {8.7.4.5}
[122] (१-८) अष्टर्चस्य सूक्तस्य वासिष्ठश्चित्रमहा ऋषिः | अग्निर्देवता | (१, ५) प्रथमापञ्चम्योर्‌ऋचोस्त्रिष्टुप्, (२-४, ६-८) द्वितीयादितृचस्य षष्ठ्यादितृचस्य च जगती छन्दसी ||
1384 वसुं॒ न चि॒त्रम॑हसं गृणीषे वा॒मं शेव॒मति॑थिमद्विषे॒ण्यम् |

स रा᳚सते शु॒रुधो᳚ वि॒श्वधा᳚यसो॒ऽग्निर्होता᳚ गृ॒हप॑तिः सु॒वीर्य᳚म् ||{10.122.1}, {10.10.10.1}, {8.7.5.1}
1385 जु॒षा॒णो अ॑ग्ने॒ प्रति॑ हर्य मे॒ वचो॒ विश्वा᳚नि वि॒द्वान्व॒युना᳚नि सुक्रतो |

घृत॑निर्णि॒ग्ब्रह्म॑णे गा॒तुमेर॑य॒ तव॑ दे॒वा अ॑जनय॒न्ननु᳚ व्र॒तम् ||{10.122.2}, {10.10.10.2}, {8.7.5.2}
1386 स॒प्त धामा᳚नि परि॒यन्नम॑र्त्यो॒ दाश॑द्दा॒शुषे᳚ सु॒कृते᳚ मामहस्व |

सु॒वीरे᳚ण र॒यिणा᳚ग्ने स्वा॒भुवा॒ यस्त॒ आन॑ट् स॒मिधा॒ तं जु॑षस्व ||{10.122.3}, {10.10.10.3}, {8.7.5.3}
1387 य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तं ह॒विष्म᳚न्त ईळते स॒प्त वा॒जिन᳚म् |

शृ॒ण्वन्त॑म॒ग्निं घृ॒तपृ॑ष्ठमु॒क्षणं᳚ पृ॒णन्तं᳚ दे॒वं पृ॑ण॒ते सु॒वीर्य᳚म् ||{10.122.4}, {10.10.10.4}, {8.7.5.4}
1388 त्वं दू॒तः प्र॑थ॒मो वरे᳚ण्यः॒ स हू॒यमा᳚नो अ॒मृता᳚य मत्स्व |

त्वां म॑र्जयन्म॒रुतो᳚ दा॒शुषो᳚ गृ॒हे त्वां स्तोमे᳚भि॒र्भृग॑वो॒ वि रु॑रुचुः ||{10.122.5}, {10.10.10.5}, {8.7.5.5}
1389 इषं᳚ दु॒हन्सु॒दुघां᳚ वि॒श्वधा᳚यसं यज्ञ॒प्रिये॒ यज॑मानाय सुक्रतो |

अग्ने᳚ घृ॒तस्नु॒स्त्रिरृ॒तानि॒ दीद्य॑द्व॒र्तिर्य॒ज्ञं प॑रि॒यन्सु॑क्रतूयसे ||{10.122.6}, {10.10.10.6}, {8.7.6.1}
1390 त्वामिद॒स्या उ॒षसो॒ व्यु॑ष्टिषु दू॒तं कृ᳚ण्वा॒ना अ॑यजन्त॒ मानु॑षाः |

त्वां दे॒वा म॑ह॒याय्या᳚य वावृधु॒राज्य॑मग्ने निमृ॒जन्तो᳚ अध्व॒रे ||{10.122.7}, {10.10.10.7}, {8.7.6.2}
1391 नि त्वा॒ वसि॑ष्ठा अह्वन्त वा॒जिनं᳚ गृ॒णन्तो᳚ अग्ने वि॒दथे᳚षु वे॒धसः॑ |

रा॒यस्पोषं॒ यज॑मानेषु धारय यू॒यं पा᳚त स्व॒स्तिभिः॒ सदा᳚ नः ||{10.122.8}, {10.10.10.8}, {8.7.6.3}
[123] (१-८) अष्टर्चस्य सूक्तस्य भार्गवो वेन ऋषिः | वेनो देवता | त्रिष्टुप् छन्दः ||
1392 अ॒यं वे॒नश्चो᳚दय॒त्पृश्नि॑गर्भा॒ ज्योति॑र्जरायू॒ रज॑सो वि॒माने᳚ |

इ॒मम॒पां सं᳚ग॒मे सूर्य॑स्य॒ शिशुं॒ न विप्रा᳚ म॒तिभी᳚ रिहन्ति ||{10.123.1}, {10.10.11.1}, {8.7.7.1}
1393 स॒मु॒द्रादू॒र्मिमुदि॑यर्ति वे॒नो न॑भो॒जाः पृ॒ष्ठं ह᳚र्य॒तस्य॑ दर्शि |

ऋ॒तस्य॒ साना॒वधि॑ वि॒ष्टपि॒ भ्राट् स॑मा॒नं योनि॑म॒भ्य॑नूषत॒ व्राः ||{10.123.2}, {10.10.11.2}, {8.7.7.2}
1394 स॒मा॒नं पू॒र्वीर॒भि वा᳚वशा॒नास्तिष्ठ᳚न्व॒त्सस्य॑ मा॒तरः॒ सनी᳚ळाः |

ऋ॒तस्य॒ साना॒वधि॑ चक्रमा॒णा रि॒हन्ति॒ मध्वो᳚ अ॒मृत॑स्य॒ वाणीः᳚ ||{10.123.3}, {10.10.11.3}, {8.7.7.3}
1395 जा॒नन्तो᳚ रू॒पम॑कृपन्त॒ विप्रा᳚ मृ॒गस्य॒ घोषं᳚ महि॒षस्य॒ हि ग्मन् |

ऋ॒तेन॒ यन्तो॒ अधि॒ सिन्धु॑मस्थुर्वि॒दद्ग᳚न्ध॒र्वो अ॒मृता᳚नि॒ नाम॑ ||{10.123.4}, {10.10.11.4}, {8.7.7.4}
1396 अ॒प्स॒रा जा॒रमु॑पसिष्मिया॒णा योषा᳚ बिभर्ति पर॒मे व्यो᳚मन् |

चर॑त्प्रि॒यस्य॒ योनि॑षु प्रि॒यः सन्सीद॑त्प॒क्षे हि॑र॒ण्यये॒ स वे॒नः ||{10.123.5}, {10.10.11.5}, {8.7.7.5}
1397 नाके᳚ सुप॒र्णमुप॒ यत्पत᳚न्तं हृ॒दा वेन᳚न्तो अ॒भ्यच॑क्षत त्वा |

हिर᳚ण्यपक्षं॒ वरु॑णस्य दू॒तं य॒मस्य॒ योनौ᳚ शकु॒नं भु॑र॒ण्युम् ||{10.123.6}, {10.10.11.6}, {8.7.8.1}
1398 ऊ॒र्ध्वो ग᳚न्ध॒र्वो अधि॒ नाके᳚ अस्थात्प्र॒त्यङ्चि॒त्रा बिभ्र॑द॒स्यायु॑धानि |

वसा᳚नो॒ अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)'र्ण नाम॑ जनत प्रि॒याणि॑ ||{10.123.7}, {10.10.11.7}, {8.7.8.2}
1399 द्र॒प्सः स॑मु॒द्रम॒भि यज्जिगा᳚ति॒ पश्य॒न्गृध्र॑स्य॒ चक्ष॑सा॒ विध᳚र्मन् |

भा॒नुः शु॒क्रेण॑ शो॒चिषा᳚ चका॒नस्तृ॒तीये᳚ चक्रे॒ रज॑सि प्रि॒याणि॑ ||{10.123.8}, {10.10.11.8}, {8.7.8.3}
[124] (१-९) नवर्चस्य सूक्तस्य (१, ५-९) प्रथमर्चः पञ्चम्यादिपञ्चानाञ्चाग्निवरुणसोमाः, (२-४) द्वितीयादितृचस्य चाग्निरृषयः (१) प्रथमर्चोऽग्निः, (२-४) द्वितीयादितृचस्याग्नेरात्मा, (५, ७-८) पञ्चमीसप्तम्यष्टमीनां वरुणः, (६) षष्ठ्याः सोमः, (९) नवम्याश्चेन्द्रो देवताः | (१-६, ८-९) प्रथमादिषड़चामष्टमीनवम्योश्च त्रिष्टुप्, (७) सप्तम्याश्च जगती छन्दसी ||
1400 इ॒मं नो᳚ अग्न॒ उप॑ य॒ज्ञमेहि॒ पञ्च॑यामं त्रि॒वृतं᳚ स॒प्तत᳚न्तुम् |

असो᳚ हव्य॒वाळु॒त नः॑ पुरो॒गा ज्योगे॒व दी॒र्घं तम॒ आश॑यिष्ठाः ||{10.124.1}, {10.10.12.1}, {8.7.9.1}
1401 अदे᳚वाद्दे॒वः प्र॒चता॒ गुहा॒ यन्प्र॒पश्य॑मानो अमृत॒त्वमे᳚मि |

शि॒वं यत्सन्त॒मशि॑वो॒ जहा᳚मि॒ स्वात्स॒ख्यादर॑णीं॒ नाभि॑मेमि ||{10.124.2}, {10.10.12.2}, {8.7.9.2}
1402 पश्य᳚न्न॒न्यस्या॒ अति॑थिं व॒याया᳚ ऋ॒तस्य॒ धाम॒ वि मि॑मे पु॒रूणि॑ |

शंसा᳚मि पि॒त्रे असु॑राय॒ शेव॑मयज्ञि॒याद्य॒ज्ञियं᳚ भा॒गमे᳚मि ||{10.124.3}, {10.10.12.3}, {8.7.9.3}
1403 ब॒ह्वीः समा᳚ अकरम॒न्तर॑स्मि॒न्निन्द्रं᳚ वृणा॒नः पि॒तरं᳚ जहामि |

अ॒ग्निः सोमो॒ वरु॑ण॒स्ते च्य॑वन्ते प॒र्याव॑र्द्रा॒ष्ट्रं तद॑वाम्या॒यन् ||{10.124.4}, {10.10.12.4}, {8.7.9.4}
1404 निर्मा᳚या उ॒ त्ये असु॑रा अभूव॒न्त्वं च॑ मा वरुण का॒मया᳚से |

ऋ॒तेन॑ राज॒न्ननृ॑तं विवि॒ञ्चन्मम॑ रा॒ष्ट्रस्याधि॑पत्य॒मेहि॑ ||{10.124.5}, {10.10.12.5}, {8.7.9.5}
1405 इ॒दं स्व॑रि॒दमिदा᳚स वा॒मम॒यं प्र॑का॒श उ॒र्व१॑(अ॒)'न्तरि॑क्षम् |

हना᳚व वृ॒त्रं नि॒रेहि॑ सोम ह॒विष्ट्वा॒ सन्तं᳚ ह॒विषा᳚ यजाम ||{10.124.6}, {10.10.12.6}, {8.7.10.1}
1406 क॒विः क॑वि॒त्वा दि॒वि रू॒पमास॑ज॒दप्र॑भूती॒ वरु॑णो॒ निर॒पः सृ॑जत् |

क्षेमं᳚ कृण्वा॒ना जन॑यो॒ न सिन्ध॑व॒स्ता अ॑स्य॒ वर्णं॒ शुच॑यो भरिभ्रति ||{10.124.7}, {10.10.12.7}, {8.7.10.2}
1407 ता अ॑स्य॒ ज्येष्ठ॑मिन्द्रि॒यं स॑चन्ते॒ ता ई॒मा क्षे᳚ति स्व॒धया॒ मद᳚न्तीः |

ता ईं॒ विशो॒ न राजा᳚नं वृणा॒ना बी᳚भ॒त्सुवो॒ अप॑ वृ॒त्राद॑तिष्ठन् ||{10.124.8}, {10.10.12.8}, {8.7.10.3}
1408 बी॒भ॒त्सूनां᳚ स॒युजं᳚ हं॒समा᳚हुर॒पां दि॒व्यानां᳚ स॒ख्ये चर᳚न्तम् |

अ॒नु॒ष्टुभ॒मनु॑ चर्चू॒र्यमा᳚ण॒मिन्द्रं॒ नि चि॑क्युः क॒वयो᳚ मनी॒षा ||{10.124.9}, {10.10.12.9}, {8.7.10.4}
[125] (१-८) अष्टर्चस्य सूक्तस्याम्भृणी वाग्(ऋषिका) आत्मा देवता | (१, ३-८) प्रथमर्चस्तृतीयादिषण्णाञ्च त्रिष्टुप्, (२) द्वितीयायाश्च जगती छन्दसी ||
1409 अ॒हं रु॒द्रेभि॒र्वसु॑भिश्चराम्य॒हमा᳚दि॒त्यैरु॒त वि॒श्वदे᳚वैः |

अ॒हं मि॒त्रावरु॑णो॒भा बि॑भर्म्य॒हमि᳚न्द्रा॒ग्नी अ॒हम॒श्विनो॒भा ||{10.125.1}, {10.10.13.1}, {8.7.11.1}
1410 अ॒हं सोम॑माह॒नसं᳚ बिभर्म्य॒हं त्वष्टा᳚रमु॒त पू॒षणं॒ भग᳚म् |

अ॒हं द॑धामि॒ द्रवि॑णं ह॒विष्म॑ते सुप्रा॒व्ये॒३॑(ए॒) यज॑मानाय सुन्व॒ते ||{10.125.2}, {10.10.13.2}, {8.7.11.2}
1411 अ॒हं राष्ट्री᳚ सं॒गम॑नी॒ वसू᳚नां चिकि॒तुषी᳚ प्रथ॒मा य॒ज्ञिया᳚नाम् |

तां मा᳚ दे॒वा व्य॑दधुः पुरु॒त्रा भूरि॑स्थात्रां॒ भूर्या᳚वे॒शय᳚न्तीम् ||{10.125.3}, {10.10.13.3}, {8.7.11.3}
1412 मया॒ सो अन्न॑मत्ति॒ यो वि॒पश्य॑ति॒ यः प्राणि॑ति॒ य ईं᳚ शृ॒णोत्यु॒क्तम् |

अ॒म॒न्तवो॒ मां त उप॑ क्षियन्ति श्रु॒धि श्रु॑त श्रद्धि॒वं ते᳚ वदामि ||{10.125.4}, {10.10.13.4}, {8.7.11.4}
1413 अ॒हमे॒व स्व॒यमि॒दं व॑दामि॒ जुष्टं᳚ दे॒वेभि॑रु॒त मानु॑षेभिः |

यं का॒मये॒ तंत॑मु॒ग्रं कृ॑णोमि॒ तं ब्र॒ह्माणं॒ तमृषिं॒ तं सु॑मे॒धाम् ||{10.125.5}, {10.10.13.5}, {8.7.11.5}
1414 अ॒हं रु॒द्राय॒ धनु॒रा त॑नोमि ब्रह्म॒द्विषे॒ शर॑वे॒ हन्त॒वा उ॑ |

अ॒हं जना᳚य स॒मदं᳚ कृणोम्य॒हं द्यावा᳚पृथि॒वी आ वि॑वेश ||{10.125.6}, {10.10.13.6}, {8.7.12.1}
1415 अ॒हं सु॑वे पि॒तर॑मस्य मू॒र्धन्मम॒ योनि॑र॒प्स्व१॑(अ॒)'न्तः स॑मु॒द्रे |

ततो॒ वि ति॑ष्ठे॒ भुव॒नानु॒ विश्वो॒तामूं द्यां व॒र्ष्मणोप॑ स्पृशामि ||{10.125.7}, {10.10.13.7}, {8.7.12.2}
1416 अ॒हमे॒व वात॑ इव॒ प्र वा᳚म्या॒रभ॑माणा॒ भुव॑नानि॒ विश्वा᳚ |

प॒रो दि॒वा प॒र ए॒ना पृ॑थि॒व्यैताव॑ती महि॒ना सं ब॑भूव ||{10.125.8}, {10.10.13.8}, {8.7.12.3}
[126] (१-८) अष्टर्चस्य सूक्तस्य शैला षः कुल्मलबर्हिषो वामदेव्योंहोमुग्वा ऋषिः | विश्वे देवा देवताः | (१-७) प्रथमादिसप्तर्चामपु रिष्टाद्वृहती, (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
1417 न तमंहो॒ न दु॑रि॒तं देवा᳚सो अष्ट॒ मर्त्य᳚म् |

स॒जोष॑सो॒ यम᳚र्य॒मा मि॒त्रो नय᳚न्ति॒ वरु॑णो॒ अति॒ द्विषः॑ ||{10.126.1}, {10.10.14.1}, {8.7.13.1}
1418 तद्धि व॒यं वृ॑णी॒महे॒ वरु॑ण॒ मित्रार्य॑मन् |

येना॒ निरंह॑सो यू॒यं पा॒थ ने॒था च॒ मर्त्य॒मति॒ द्विषः॑ ||{10.126.2}, {10.10.14.2}, {8.7.13.2}
1419 ते नू॒नं नो॒ऽयमू॒तये॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

नयि॑ष्ठा उ नो ने॒षणि॒ पर्षि॑ष्ठा उ नः प॒र्षण्यति॒ द्विषः॑ ||{10.126.3}, {10.10.14.3}, {8.7.13.3}
1420 यू॒यं विश्वं॒ परि॑ पाथ॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

यु॒ष्माकं॒ शर्म॑णि प्रि॒ये स्याम॑ सुप्रणीत॒योऽति॒ द्विषः॑ ||{10.126.4}, {10.10.14.4}, {8.7.13.4}
1421 आ॒दि॒त्यासो॒ अति॒ स्रिधो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

उ॒ग्रं म॒रुद्भी᳚ रु॒द्रं हु॑वे॒मेन्द्र॑म॒ग्निं स्व॒स्तयेऽति॒ द्विषः॑ ||{10.126.5}, {10.10.14.5}, {8.7.13.5}
1422 नेता᳚र ऊ॒ षु ण॑स्ति॒रो वरु॑णो मि॒त्रो अ᳚र्य॒मा |

अति॒ विश्वा᳚नि दुरि॒ता राजा᳚नश्चर्षणी॒नामति॒ द्विषः॑ ||{10.126.6}, {10.10.14.6}, {8.7.13.6}
1423 शु॒नम॒स्मभ्य॑मू॒तये॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

शर्म॑ यच्छन्तु स॒प्रथ॑ आदि॒त्यासो॒ यदीम॑हे॒ अति॒ द्विषः॑ ||{10.126.7}, {10.10.14.7}, {8.7.13.7}
1424 यथा᳚ ह॒ त्यद्व॑सवो गौ॒र्यं᳚ चित्प॒दि षि॒ताममु᳚ञ्चता यजत्राः |

ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{10.126.8}, {10.10.14.8}, {8.7.13.8}
[127] (१-८) अष्टर्चस्य सूक्तस्य सौभरः ऋअशिक ऋषिर्भारद्वाजी रात्रिर्वा (ऋषिका) रात्रिदेव ता। गायत्री छन्दः ||
1425 रात्री॒ व्य॑ख्यदाय॒ती पु॑रु॒त्रा दे॒व्य१॑(अ॒)क्षभिः॑ |

विश्वा॒ अधि॒ श्रियो᳚ऽधित ||{10.127.1}, {10.10.15.1}, {8.7.14.1}
1426 ओर्व॑प्रा॒ अम॑र्त्या नि॒वतो᳚ दे॒व्यु१॑(उ॒)द्वतः॑ |

ज्योति॑षा बाधते॒ तमः॑ ||{10.127.2}, {10.10.15.2}, {8.7.14.2}
1427 निरु॒ स्वसा᳚रमस्कृतो॒षसं᳚ दे॒व्या᳚य॒ती |

अपेदु॑ हासते॒ तमः॑ ||{10.127.3}, {10.10.15.3}, {8.7.14.3}
1428 सा नो᳚ अ॒द्य यस्या᳚ व॒यं नि ते॒ याम॒न्नवि॑क्ष्महि |

वृ॒क्षे न व॑स॒तिं वयः॑ ||{10.127.4}, {10.10.15.4}, {8.7.14.4}
1429 नि ग्रामा᳚सो अविक्षत॒ नि प॒द्वन्तो॒ नि प॒क्षिणः॑ |

नि श्ये॒नास॑श्चिद॒र्थिनः॑ ||{10.127.5}, {10.10.15.5}, {8.7.14.5}
1430 या॒वया᳚ वृ॒क्य१॑(अ॒) अंवृकं᳚ य॒वय॑ स्ते॒नमू᳚र्म्ये |

अथा᳚ नः सु॒तरा᳚ भव ||{10.127.6}, {10.10.15.6}, {8.7.14.6}
1431 उप॑ मा॒ पेपि॑श॒त्तमः॑ कृ॒ष्णं व्य॑क्तमस्थित |

उष॑ ऋ॒णेव॑ यातय ||{10.127.7}, {10.10.15.7}, {8.7.14.7}
1432 उप॑ ते॒ गा इ॒वाक॑रं वृणी॒ष्व दु॑हितर्दिवः |

रात्रि॒ स्तोमं॒ न जि॒ग्युषे᳚ ||{10.127.8}, {10.10.15.8}, {8.7.14.8}
[128] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसो विहव्य ऋषिः | विश्वे देवा देवताः | (१-८) प्रथमाद्यश्टर्चाम् त्रिष्टुप्, (९) नवम्याश्च जगती छन्दसी ||
1433 ममा᳚ग्ने॒ वर्चो᳚ विह॒वेष्व॑स्तु व॒यं त्वेन्धा᳚नास्त॒न्वं᳚ पुषेम |

मह्यं᳚ नमन्तां प्र॒दिश॒श्चत॑स्र॒स्त्वयाध्य॑क्षेण॒ पृत॑ना जयेम ||{10.128.1}, {10.10.16.1}, {8.7.15.1}
1434 मम॑ दे॒वा वि॑ह॒वे स᳚न्तु॒ सर्व॒ इन्द्र॑वन्तो म॒रुतो॒ विष्णु॑र॒ग्निः |

ममा॒न्तरि॑क्षमु॒रुलो᳚कमस्तु॒ मह्यं॒ वातः॑ पवतां॒ कामे᳚ अ॒स्मिन् ||{10.128.2}, {10.10.16.2}, {8.7.15.2}
1435 मयि॑ दे॒वा द्रवि॑ण॒मा य॑जन्तां॒ मय्या॒शीर॑स्तु॒ मयि॑ दे॒वहू᳚तिः |

दैव्या॒ होता᳚रो वनुषन्त॒ पूर्वेऽरि॑ष्टाः स्याम त॒न्वा᳚ सु॒वीराः᳚ ||{10.128.3}, {10.10.16.3}, {8.7.15.3}
1436 मह्यं᳚ यजन्तु॒ मम॒ यानि॑ ह॒व्याकू᳚तिः स॒त्या मन॑सो मे अस्तु |

एनो॒ मा नि गां᳚ कत॒मच्च॒नाहं विश्वे᳚ देवासो॒ अधि॑ वोचता नः ||{10.128.4}, {10.10.16.4}, {8.7.15.4}
1437 देवीः᳚ षळुर्वीरु॒रु नः॑ कृणोत॒ विश्वे᳚ देवास इ॒ह वी᳚रयध्वम् |

मा हा᳚स्महि प्र॒जया॒ मा त॒नूभि॒र्मा र॑धाम द्विष॒ते सो᳚म राजन् ||{10.128.5}, {10.10.16.5}, {8.7.15.5}
1438 अग्ने᳚ म॒न्युं प्र॑तिनु॒दन्परे᳚षा॒मद॑ब्धो गो॒पाः परि॑ पाहि न॒स्त्वम् |

प्र॒त्यञ्चो᳚ यन्तु नि॒गुतः॒ पुन॒स्ते॒३॑(ए॒)ऽमैषां᳚ चि॒त्तं प्र॒बुधां॒ वि ने᳚शत् ||{10.128.6}, {10.10.16.6}, {8.7.16.1}
1439 धा॒ता धा᳚तॄ॒णां भुव॑नस्य॒ यस्पति॑र्दे॒वं त्रा॒तार॑मभिमातिषा॒हम् |

इ॒मं य॒ज्ञम॒श्विनो॒भा बृह॒स्पति॑र्दे॒वाः पा᳚न्तु॒ यज॑मानं न्य॒र्थात् ||{10.128.7}, {10.10.16.7}, {8.7.16.2}
1440 उ॒रु॒व्यचा᳚ नो महि॒षः शर्म॑ यंसद॒स्मिन्हवे᳚ पुरुहू॒तः पु॑रु॒क्षुः |

स नः॑ प्र॒जायै᳚ हर्यश्व मृळ॒येन्द्र॒ मा नो᳚ रीरिषो॒ मा परा᳚ दाः ||{10.128.8}, {10.10.16.8}, {8.7.16.3}
1441 ये नः॑ स॒पत्ना॒ अप॒ ते भ॑वन्त्विन्द्रा॒ग्निभ्या॒मव॑ बाधामहे॒ तान् |

वस॑वो रु॒द्रा आ᳚दि॒त्या उ॑परि॒स्पृशं᳚ मो॒ग्रं चेत्ता᳚रमधिरा॒जम॑क्रन् ||{10.128.9}, {10.10.16.9}, {8.7.16.4}
[129] (१-७) सप्तर्चस्य सूक्तस्य परमेष्ठी प्रजापति ऋषिः | भाववृत्तं देवता | त्रिष्टुप् छन्दः ||
1442 नास॑दासी॒न्नो सदा᳚सीत्त॒दानीं॒ नासी॒द्रजो॒ नो व्यो᳚मा प॒रो यत् |

किमाव॑रीवः॒ कुह॒ कस्य॒ शर्म॒न्नम्भः॒ किमा᳚सी॒द्गह॑नं गभी॒रम् ||{10.129.1}, {10.11.1.1}, {8.7.17.1}
1443 न मृ॒त्युरा᳚सीद॒मृतं॒ न तर्हि॒ न रात्र्या॒ अह्न॑ आसीत्प्रके॒तः |

आनी᳚दवा॒तं स्व॒धया॒ तदेकं॒ तस्मा᳚द्धा॒न्यन्न प॒रः किं च॒नास॑ ||{10.129.2}, {10.11.1.2}, {8.7.17.2}
1444 तम॑ आसी॒त्तम॑सा गू॒ळ्हमग्रे᳚ऽप्रके॒तं स॑लि॒लं सर्व॑मा इ॒दम् |

तु॒च्छ्येना॒भ्वपि॑हितं॒ यदासी॒त्तप॑स॒स्तन्म॑हि॒नाजा᳚य॒तैक᳚म् ||{10.129.3}, {10.11.1.3}, {8.7.17.3}
1445 काम॒स्तदग्रे॒ सम॑वर्त॒ताधि॒ मन॑सो॒ रेतः॑ प्रथ॒मं यदासी᳚त् |

स॒तो बन्धु॒मस॑ति॒ निर॑विन्दन्हृ॒दि प्र॒तीष्या᳚ क॒वयो᳚ मनी॒षा ||{10.129.4}, {10.11.1.4}, {8.7.17.4}
1446 ति॒र॒श्चीनो॒ वित॑तो र॒श्मिरे᳚षाम॒धः स्वि॑दा॒सी३दु॒परि॑ स्विदासी३त् |

रे॒तो॒धा आ᳚सन्महि॒मान॑ आसन्स्व॒धा अ॒वस्ता॒त्प्रय॑तिः प॒रस्ता᳚त् ||{10.129.5}, {10.11.1.5}, {8.7.17.5}
1447 को अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚च॒त्कुत॒ आजा᳚ता॒ कुत॑ इ॒यं विसृ॑ष्टिः |

अ॒र्वाग्दे॒वा अ॒स्य वि॒सर्ज॑ने॒नाथा॒ को वे᳚द॒ यत॑ आब॒भूव॑ ||{10.129.6}, {10.11.1.6}, {8.7.17.6}
1448 इ॒यं विसृ॑ष्टि॒र्यत॑ आब॒भूव॒ यदि॑ वा द॒धे यदि॑ वा॒ न |

यो अ॒स्याध्य॑क्षः पर॒मे व्यो᳚म॒न्सो अ॒ङ्ग वे᳚द॒ यदि॑ वा॒ न वेद॑ ||{10.129.7}, {10.11.1.7}, {8.7.17.7}
[130] (१-७) सप्तर्चस्य सूक्तस्य प्राजापत्यो यज्ञ ऋषिः | भाववृत्तं देवता | (१) प्रथम! जगती, (२-७) द्वितीयादिषण्णाञ्च त्रिष्टुप् छन्दसी ||
1449 यो य॒ज्ञो वि॒श्वत॒स्तन्तु॑भिस्त॒त एक॑शतं देवक॒र्मेभि॒राय॑तः |

इ॒मे व॑यन्ति पि॒तरो॒ य आ᳚य॒युः प्र व॒याप॑ व॒येत्या᳚सते त॒ते ||{10.130.1}, {10.11.2.1}, {8.7.18.1}
1450 पुमाँ᳚ एनं तनुत॒ उत्कृ॑णत्ति॒ पुमा॒न्वि त॑त्ने॒ अधि॒ नाके᳚ अ॒स्मिन् |

इ॒मे म॒यूखा॒ उप॑ सेदुरू॒ सदः॒ सामा᳚नि चक्रु॒स्तस॑रा॒ण्योत॑वे ||{10.130.2}, {10.11.2.2}, {8.7.18.2}
1451 कासी᳚त्प्र॒मा प्र॑ति॒मा किं नि॒दान॒माज्यं॒ किमा᳚सीत्परि॒धिः क आ᳚सीत् |

छन्दः॒ किमा᳚सी॒त्प्र‌उ॑गं॒ किमु॒क्थं यद्दे॒वा दे॒वमय॑जन्त॒ विश्वे᳚ ||{10.130.3}, {10.11.2.3}, {8.7.18.3}
1452 अ॒ग्नेर्गा᳚य॒त्र्य॑भवत्स॒युग्वो॒ष्णिह॑या सवि॒ता सं ब॑भूव |

अ॒नु॒ष्टुभा॒ सोम॑ उ॒क्थैर्मह॑स्वा॒न्बृह॒स्पते᳚र्बृह॒ती वाच॑मावत् ||{10.130.4}, {10.11.2.4}, {8.7.18.4}
1453 वि॒राण्मि॒त्रावरु॑णयोरभि॒श्रीरिन्द्र॑स्य त्रि॒ष्टुबि॒ह भा॒गो अह्नः॑ |

विश्वा᳚न्दे॒वाञ्जग॒त्या वि॑वेश॒ तेन॑ चाकॢप्र॒ ऋष॑यो मनु॒ष्याः᳚ ||{10.130.5}, {10.11.2.5}, {8.7.18.5}
1454 चा॒कॢ॒प्रे तेन॒ ऋष॑यो मनु॒ष्या᳚ य॒ज्ञे जा॒ते पि॒तरो᳚ नः पुरा॒णे |

पश्य᳚न्मन्ये॒ मन॑सा॒ चक्ष॑सा॒ तान्य इ॒मं य॒ज्ञमय॑जन्त॒ पूर्वे᳚ ||{10.130.6}, {10.11.2.6}, {8.7.18.6}
1455 स॒हस्तो᳚माः स॒हछ᳚न्दस आ॒वृतः॑ स॒हप्र॑मा॒ ऋष॑यः स॒प्त दैव्याः᳚ |

पूर्वे᳚षां॒ पन्था᳚मनु॒दृश्य॒ धीरा᳚ अ॒न्वाले᳚भिरे र॒थ्यो॒३॑(ओ॒) न र॒श्मीन् ||{10.130.7}, {10.11.2.7}, {8.7.18.7}
[131] (१-७) सप्तर्चस्य सूक्तस्य काक्षीवतः सुकीर्ति ऋषिः | (१-३, ६-७) प्रथमादितृचस्य षष्ठीसप्तम्योर्‌ऋचोश्चेन्द्रः, (४-५) चतुर्थीपञ्चम्योश्चाश्विनौ देवताः | (१-३, ५-७) प्रथमादितृचस्य पञ्चम्यादितृचस्य च त्रिष्टुप, (४) चतुर्थ्या ऋचश्चानुष्टप् छन्दसी ||
1456 अप॒ प्राच॑ इन्द्र॒ विश्वाँ᳚ अ॒मित्रा॒नपापा᳚चो अभिभूते नुदस्व |

अपोदी᳚चो॒ अप॑ शूराध॒राच॑ उ॒रौ यथा॒ तव॒ शर्म॒न्मदे᳚म ||{10.131.1}, {10.11.3.1}, {8.7.19.1}
1457 कु॒विद॒ङ्ग यव॑मन्तो॒ यवं᳚ चि॒द्यथा॒ दान्त्य॑नुपू॒र्वं वि॒यूय॑ |

इ॒हेहै᳚षां कृणुहि॒ भोज॑नानि॒ ये ब॒र्हिषो॒ नमो᳚वृक्तिं॒ न ज॒ग्मुः ||{10.131.2}, {10.11.3.2}, {8.7.19.2}
1458 न॒हि स्थूर्यृ॑तु॒था या॒तमस्ति॒ नोत श्रवो᳚ विविदे संग॒मेषु॑ |

ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚ अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः ||{10.131.3}, {10.11.3.3}, {8.7.19.3}
1459 यु॒वं सु॒राम॑मश्विना॒ नमु॑चावासु॒रे सचा᳚ |

वि॒पि॒पा॒ना शु॑भस्पती॒ इन्द्रं॒ कर्म॑स्वावतम् ||{10.131.4}, {10.11.3.4}, {8.7.19.4}
1460 पु॒त्रमि॑व पि॒तरा᳚व॒श्विनो॒भेन्द्रा॒वथुः॒ काव्यै᳚र्दं॒सना᳚भिः |

यत्सु॒रामं॒ व्यपि॑बः॒ शची᳚भिः॒ सर॑स्वती त्वा मघवन्नभिष्णक् ||{10.131.5}, {10.11.3.5}, {8.7.19.5}
1461 इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |

बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{10.131.6}, {10.11.3.6}, {8.7.19.6}
1462 तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |

स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो᳚ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{10.131.7}, {10.11.3.7}, {8.7.19.7}
[132] (१-७) सप्तर्चस्य सूक्तस्य नामेर्ध : शकपूत ऋषिः | (१) प्रथमर्ची द्यभम् यश्विनः, (२-७) द्वितीयादितृचद्वयस्य च मित्रावरुणौ देवताः | (१) प्रथम! न्य सारिणी, (२, ६) द्वितीयाषष्ठ्योः प्रस्तारपतिः, (३-५) तृतीयादितृचस्य विराड्रूपा, (७) सप्तम्याश्च महासतोबृहती छन्दांसि ||
1463 ई॒जा॒नमिद्द्यौर्गू॒र्ताव॑सुरीजा॒नं भूमि॑र॒भि प्र॑भू॒षणि॑ |

ई॒जा॒नं दे॒वाव॒श्विना᳚व॒भि सु॒म्नैर॑वर्धताम् ||{10.132.1}, {10.11.4.1}, {8.7.20.1}
1464 ता वां᳚ मित्रावरुणा धार॒यत्क्षि॑ती सुषु॒म्नेषि॑त॒त्वता᳚ यजामसि |

यु॒वोः क्रा॒णाय॑ स॒ख्यैर॒भि ष्या᳚म र॒क्षसः॑ ||{10.132.2}, {10.11.4.2}, {8.7.20.2}
1465 अधा᳚ चि॒न्नु यद्दिधि॑षामहे वाम॒भि प्रि॒यं रेक्णः॒ पत्य॑मानाः |

द॒द्वाँ वा॒ यत्पुष्य॑ति॒ रेक्णः॒ सम्वा᳚र॒न्नकि॑रस्य म॒घानि॑ ||{10.132.3}, {10.11.4.3}, {8.7.20.3}
1466 अ॒साव॒न्यो अ॑सुर सूयत॒ द्यौस्त्वं विश्वे᳚षां वरुणासि॒ राजा᳚ |

मू॒र्धा रथ॑स्य चाक॒न्नैताव॒तैन॑सान्तक॒ध्रुक् ||{10.132.4}, {10.11.4.4}, {8.7.20.4}
1467 अ॒स्मिन्स्वे॒३॑(ए॒)तच्छक॑पूत॒ एनो᳚ हि॒ते मि॒त्रे निग॑तान्हन्ति वी॒रान् |

अ॒वोर्वा॒ यद्धात्त॒नूष्ववः॑ प्रि॒यासु॑ य॒ज्ञिया॒स्वर्वा᳚ ||{10.132.5}, {10.11.4.5}, {8.7.20.5}
1468 यु॒वोर्हि मा॒तादि॑तिर्विचेतसा॒ द्यौर्न भूमिः॒ पय॑सा पुपू॒तनि॑ |

अव॑ प्रि॒या दि॑दिष्टन॒ सूरो᳚ निनिक्त र॒श्मिभिः॑ ||{10.132.6}, {10.11.4.6}, {8.7.20.6}
1469 यु॒वं ह्य॑प्न॒राजा॒वसी᳚दतं॒ तिष्ठ॒द्रथं॒ न धू॒र्षदं᳚ वन॒र्षद᳚म् |

ता नः॑ कणूक॒यन्ती᳚र्नृ॒मेध॑स्तत्रे॒ अंह॑सः सु॒मेध॑स्तत्रे॒ अंह॑सः ||{10.132.7}, {10.11.4.7}, {8.7.20.7}
[133] (१-७) सप्तर्चस्य सूक्तस्य पैजवनः सुदा ऋषिः | इन्द्रो देवता | (१-३) प्रथमादितृचस्य शक्वरी, (४-६) चतुर्थ्यादितृचस्य महाप‌ङ्क्तिः, (७) सप्तम्यूचश्च त्रिष्टुप् छन्दांसि ||
1470 प्रो ष्व॑स्मै पुरोर॒थमिन्द्रा᳚य शू॒षम॑र्चत |

अ॒भीके᳚ चिदु लोक॒कृत्सं॒गे स॒मत्सु॑ वृत्र॒हास्माकं᳚ बोधि चोदि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व॑सु ||{10.133.1}, {10.11.5.1}, {8.7.21.1}
1471 त्वं सिन्धूँ॒रवा᳚सृजोऽध॒राचो॒ अह॒न्नहि᳚म् |

अ॒श॒त्रुरि᳚न्द्र जज्ञिषे॒ विश्वं᳚ पुष्यसि॒ वार्यं॒ तं त्वा॒ परि॑ ष्वजामहे॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व॑सु ||{10.133.2}, {10.11.5.2}, {8.7.21.2}
1472 वि षु विश्वा॒ अरा᳚तयो॒ऽर्यो न॑शन्त नो॒ धियः॑ |

अस्ता᳚सि॒ शत्र॑वे व॒धं यो न॑ इन्द्र॒ जिघां᳚सति॒ या ते᳚ रा॒तिर्द॒दिर्वसु॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व॑सु ||{10.133.3}, {10.11.5.3}, {8.7.21.3}
1473 यो न॑ इन्द्रा॒भितो॒ जनो᳚ वृका॒युरा॒दिदे᳚शति |

अ॒ध॒स्प॒दं तमीं᳚ कृधि विबा॒धो अ॑सि सास॒हिर्नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व॑सु ||{10.133.4}, {10.11.5.4}, {8.7.21.4}
1474 यो न॑ इन्द्राभि॒दास॑ति॒ सना᳚भि॒र्यश्च॒ निष्ट्यः॑ |

अव॒ तस्य॒ बलं᳚ तिर म॒हीव॒ द्यौरध॒ त्मना॒ नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व॑सु ||{10.133.5}, {10.11.5.5}, {8.7.21.5}
1475 व॒यमि᳚न्द्र त्वा॒यवः॑ सखि॒त्वमा र॑भामहे |

ऋ॒तस्य॑ नः प॒था न॒याति॒ विश्वा᳚नि दुरि॒ता नभ᳚न्तामन्य॒केषां᳚ ज्या॒का अधि॒ धन्व॑सु ||{10.133.6}, {10.11.5.6}, {8.7.21.6}
1476 अ॒स्मभ्यं॒ सु त्वमि᳚न्द्र॒ तां शि॑क्ष॒ या दोह॑ते॒ प्रति॒ वरं᳚ जरि॒त्रे |

अच्छि॑द्रोध्नी पी॒पय॒द्यथा᳚ नः स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{10.133.7}, {10.11.5.7}, {8.7.21.7}
[134] (१-७) सप्तर्चस्य सूक्तस्य (१-५, ६) प्रथमादिपञ्चर्चाम् षष्ठ्याः पूर्वार्धस्य च यौवनाश्वो मान्धाता ऋषिः | (६-७) षष्ठ्या उत्तरार्धस्य सप्तम्याश्च गोधा (ऋषिका) इन्द्रो देवता | (१-६) प्रथमादिषण्णां महापतिः, (७) सप्तम्याश्च पतिश्चन्दसी ||
1477 उ॒भे यदि᳚न्द्र॒ रोद॑सी आप॒प्राथो॒षा इ॑व |

म॒हान्तं᳚ त्वा म॒हीनां᳚ स॒म्राजं᳚ चर्षणी॒नां दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{10.134.1}, {10.11.6.1}, {8.7.22.1}
1478 अव॑ स्म दुर्हणाय॒तो मर्त॑स्य तनुहि स्थि॒रम् |

अ॒ध॒स्प॒दं तमीं᳚ कृधि॒ यो अ॒स्माँ आ॒दिदे᳚शति दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{10.134.2}, {10.11.6.2}, {8.7.22.2}
1479 अव॒ त्या बृ॑ह॒तीरिषो᳚ वि॒श्वश्च᳚न्द्रा अमित्रहन् |

शची᳚भिः शक्र धूनु॒हीन्द्र॒ विश्वा᳚भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{10.134.3}, {10.11.6.3}, {8.7.22.3}
1480 अव॒ यत्त्वं श॑तक्रत॒विन्द्र॒ विश्वा᳚नि धूनु॒षे |

र॒यिं न सु᳚न्व॒ते सचा᳚ सह॒स्रिणी᳚भिरू॒तिभि॑र्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{10.134.4}, {10.11.6.4}, {8.7.22.4}
1481 अव॒ स्वेदा᳚ इवा॒भितो॒ विष्व॑क्पतन्तु दि॒द्यवः॑ |

दूर्वा᳚या इव॒ तन्त॑वो॒ व्य१॑(अ॒)स्मदे᳚तु दुर्म॒तिर्दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{10.134.5}, {10.11.6.5}, {8.7.22.5}
1482 दी॒र्घं ह्य᳚ङ्कु॒शं य॑था॒ शक्तिं॒ बिभ॑र्षि मन्तुमः |

पूर्वे᳚ण मघवन्प॒दाजो व॒यां यथा᳚ यमो दे॒वी जनि॑त्र्यजीजनद्भ॒द्रा जनि॑त्र्यजीजनत् ||{10.134.6}, {10.11.6.6}, {8.7.22.6}
1483 नकि॑र्देवा मिनीमसि॒ नकि॒रा यो᳚पयामसि मन्त्र॒श्रुत्यं᳚ चरामसि |

प॒क्षेभि॑रपिक॒क्षेभि॒रत्रा॒भि सं र॑भामहे ||{10.134.7}, {10.11.6.7}, {8.7.22.7}
[135] (१-७) सप्तर्चस्य सूक्तस्य यामायनः कुमार ऋषिः | यमो देवता | अनुष्टुप् छन्दः ||
1484 यस्मि᳚न्वृ॒क्षे सु॑पला॒शे दे॒वैः स॒म्पिब॑ते य॒मः |

अत्रा᳚ नो वि॒श्पतिः॑ पि॒ता पु॑रा॒णाँ अनु॑ वेनति ||{10.135.1}, {10.11.7.1}, {8.7.23.1}
1485 पु॒रा॒णाँ अ॑नु॒वेन᳚न्तं॒ चर᳚न्तं पा॒पया᳚मु॒या |

अ॒सू॒यन्न॒भ्य॑चाकशं॒ तस्मा᳚ अस्पृहयं॒ पुनः॑ ||{10.135.2}, {10.11.7.2}, {8.7.23.2}
1486 यं कु॑मार॒ नवं॒ रथ॑मच॒क्रं मन॒साकृ॑णोः |

एके᳚षं वि॒श्वतः॒ प्राञ्च॒मप॑श्य॒न्नधि॑ तिष्ठसि ||{10.135.3}, {10.11.7.3}, {8.7.23.3}
1487 यं कु॑मार॒ प्राव॑र्तयो॒ रथं॒ विप्रे᳚भ्य॒स्परि॑ |

तं सामानु॒ प्राव॑र्तत॒ समि॒तो ना॒व्याहि॑तम् ||{10.135.4}, {10.11.7.4}, {8.7.23.4}
1488 कः कु॑मा॒रम॑जनय॒द्रथं॒ को निर॑वर्तयत् |

कः स्वि॒त्तद॒द्य नो᳚ ब्रूयादनु॒देयी॒ यथाभ॑वत् ||{10.135.5}, {10.11.7.5}, {8.7.23.5}
1489 यथाभ॑वदनु॒देयी॒ ततो॒ अग्र॑मजायत |

पु॒रस्ता᳚द्बु॒ध्न आत॑तः प॒श्चान्नि॒रय॑णं कृ॒तम् ||{10.135.6}, {10.11.7.6}, {8.7.23.6}
1490 इ॒दं य॒मस्य॒ साद॑नं देवमा॒नं यदु॒च्यते᳚ |

इ॒यम॑स्य धम्यते ना॒ळीर॒यं गी॒र्भिः परि॑ष्कृतः ||{10.135.7}, {10.11.7.7}, {8.7.23.7}
[136] (१-७) सप्तर्चस्य सूक्तस्य वातशनाः ((१) प्रथम! जूतिः, (२) द्वितीयाया वातजूतिः, (३) तृतीयाया विप्राताः |, (४) चतुर्थ्या वृषाणकः, (५) पञ्चम्याः करिक्रतः, (६) षष्ठ्या एतशः, (७) सप्तम्याश्च ऋष्यशृङ्गः) (ऋषयः) केशिनः (अग्निवायुसयूः) देवताः | अनुष्टुप्, छन्दः ||
1491 के॒श्य१॑(अ॒)ग्निं के॒शी वि॒षं के॒शी बि॑भर्ति॒ रोद॑सी |

के॒शी विश्वं॒ स्व॑र्दृ॒शे के॒शीदं ज्योति॑रुच्यते ||{10.136.1}, {10.11.8.1}, {8.7.24.1}
1492 मुन॑यो॒ वात॑रशनाः पि॒शङ्गा᳚ वसते॒ मला᳚ |

वात॒स्यानु॒ ध्राजिं᳚ यन्ति॒ यद्दे॒वासो॒ अवि॑क्षत ||{10.136.2}, {10.11.8.2}, {8.7.24.2}
1493 उन्म॑दिता॒ मौने᳚येन॒ वाताँ॒ आ त॑स्थिमा व॒यम् |

शरी॒रेद॒स्माकं᳚ यू॒यं मर्ता᳚सो अ॒भि प॑श्यथ ||{10.136.3}, {10.11.8.3}, {8.7.24.3}
1494 अ॒न्तरि॑क्षेण पतति॒ विश्वा᳚ रू॒पाव॒चाक॑शत् |

मुनि॑र्दे॒वस्य॑देवस्य॒ सौकृ॑त्याय॒ सखा᳚ हि॒तः ||{10.136.4}, {10.11.8.4}, {8.7.24.4}
1495 वात॒स्याश्वो᳚ वा॒योः सखाथो᳚ दे॒वेषि॑तो॒ मुनिः॑ |

उ॒भौ स॑मु॒द्रावा क्षे᳚ति॒ यश्च॒ पूर्व॑ उ॒ताप॑रः ||{10.136.5}, {10.11.8.5}, {8.7.24.5}
1496 अ॒प्स॒रसां᳚ गन्ध॒र्वाणां᳚ मृ॒गाणां॒ चर॑णे॒ चर॑न् |

के॒शी केत॑स्य वि॒द्वान्सखा᳚ स्वा॒दुर्म॒दिन्त॑मः ||{10.136.6}, {10.11.8.6}, {8.7.24.6}
1497 वा॒युर॑स्मा॒ उपा᳚मन्थत्पि॒नष्टि॑ स्मा कुनन्न॒मा |

के॒शी वि॒षस्य॒ पात्रे᳚ण॒ यद्रु॒द्रेणापि॑बत्स॒ह ||{10.136.7}, {10.11.8.7}, {8.7.24.7}
[137] (१-७) सप्तर्चस्य सूक्तस्य सप्तर्षयः ((१) प्रथम! भरद्वाजः, (२) द्वितीयायाः कश्यपः, (३) तृतीयाया गोतमः, (४) चतुर्थ्या अत्रिः, (५) पञ्चम्या विश्वामित्रः, (६) षष्ठ्या जमदग्निः, (७) सप्तम्याश्च वसिष्ठः) (ऋषयः) विश्वे देवा देवताः | अनुष्टुप् छन्दः ||
1498 उ॒त दे᳚वा॒ अव॑हितं॒ देवा॒ उन्न॑यथा॒ पुनः॑ |

उ॒ताग॑श्च॒क्रुषं᳚ देवा॒ देवा᳚ जी॒वय॑था॒ पुनः॑ ||{10.137.1}, {10.11.9.1}, {8.7.25.1}
1499 द्वावि॒मौ वातौ᳚ वात॒ आ सिन्धो॒रा प॑रा॒वतः॑ |

दक्षं᳚ ते अ॒न्य आ वा᳚तु॒ परा॒न्यो वा᳚तु॒ यद्रपः॑ ||{10.137.2}, {10.11.9.2}, {8.7.25.2}
1500 आ वा᳚त वाहि भेष॒जं वि वा᳚त वाहि॒ यद्रपः॑ |

त्वं हि वि॒श्वभे᳚षजो दे॒वानां᳚ दू॒त ईय॑से ||{10.137.3}, {10.11.9.3}, {8.7.25.3}
1501 आ त्वा᳚गमं॒ शंता᳚तिभि॒रथो᳚ अरि॒ष्टता᳚तिभिः |

दक्षं᳚ ते भ॒द्रमाभा᳚र्षं॒ परा॒ यक्ष्मं᳚ सुवामि ते ||{10.137.4}, {10.11.9.4}, {8.7.25.4}
1502 त्राय᳚न्तामि॒ह दे॒वास्त्राय॑तां म॒रुतां᳚ ग॒णः |

त्राय᳚न्तां॒ विश्वा᳚ भू॒तानि॒ यथा॒यम॑र॒पा अस॑त् ||{10.137.5}, {10.11.9.5}, {8.7.25.5}
1503 आप॒ इद्वा उ॑ भेष॒जीरापो᳚ अमीव॒चात॑नीः |

आपः॒ सर्व॑स्य भेष॒जीस्तास्ते᳚ कृण्वन्तु भेष॒जम् ||{10.137.6}, {10.11.9.6}, {8.7.25.6}
1504 हस्ता᳚भ्यां॒ दश॑शाखाभ्यां जि॒ह्वा वा॒चः पु॑रोग॒वी |

अ॒ना॒म॒यि॒त्नुभ्यां᳚ त्वा॒ ताभ्यां॒ त्वोप॑ स्पृशामसि ||{10.137.7}, {10.11.9.7}, {8.7.25.7}
[138] (१-६) षळृर्चस्य सूक्तस्यौरवोऽङ्ग ऋषिः | इन्द्रो देवता | जगती छन्दः ||
1505 तव॒ त्य इ᳚न्द्र स॒ख्येषु॒ वह्न॑य ऋ॒तं म᳚न्वा॒ना व्य॑दर्दिरुर्व॒लम् |

यत्रा᳚ दश॒स्यन्नु॒षसो᳚ रि॒णन्न॒पः कुत्सा᳚य॒ मन्म᳚न्न॒ह्य॑श्च दं॒सयः॑ ||{10.138.1}, {10.11.10.1}, {8.7.26.1}
1506 अवा᳚सृजः प्र॒स्वः॑ श्व॒ञ्चयो᳚ गि॒रीनुदा᳚ज उ॒स्रा अपि॑बो॒ मधु॑ प्रि॒यम् |

अव॑र्धयो व॒निनो᳚ अस्य॒ दंस॑सा शु॒शोच॒ सूर्य॑ ऋ॒तजा᳚तया गि॒रा ||{10.138.2}, {10.11.10.2}, {8.7.26.2}
1507 वि सूर्यो॒ मध्ये᳚ अमुच॒द्रथं᳚ दि॒वो वि॒दद्दा॒साय॑ प्रति॒मान॒मार्यः॑ |

दृ॒ळ्हानि॒ पिप्रो॒रसु॑रस्य मा॒यिन॒ इन्द्रो॒ व्या᳚स्यच्चकृ॒वाँ ऋ॒जिश्व॑ना ||{10.138.3}, {10.11.10.3}, {8.7.26.3}
1508 अना᳚धृष्टानि धृषि॒तो व्या᳚स्यन्नि॒धीँरदे᳚वाँ अमृणद॒यास्यः॑ |

मा॒सेव॒ सूर्यो॒ वसु॒ पुर्य॒मा द॑दे गृणा॒नः शत्रूँ᳚रशृणाद्वि॒रुक्म॑ता ||{10.138.4}, {10.11.10.4}, {8.7.26.4}
1509 अयु॑द्धसेनो वि॒भ्वा᳚ विभिन्द॒ता दाश॑द्वृत्र॒हा तुज्या᳚नि तेजते |

इन्द्र॑स्य॒ वज्रा᳚दबिभेदभि॒श्नथः॒ प्राक्रा᳚मच्छु॒न्ध्यूरज॑हादु॒षा अनः॑ ||{10.138.5}, {10.11.10.5}, {8.7.26.5}
1510 ए॒ता त्या ते॒ श्रुत्या᳚नि॒ केव॑ला॒ यदेक॒ एक॒मकृ॑णोरय॒ज्ञम् |

मा॒सां वि॒धान॑मदधा॒ अधि॒ द्यवि॒ त्वया॒ विभि᳚न्नं भरति प्र॒धिं पि॒ता ||{10.138.6}, {10.11.10.6}, {8.7.26.6}
[139] (१-६) षळृर्चस्य सूक्तस्य गन्धर्वो विश्वावसुऋ षः (१-३) प्रथमादितृचस्य सविता, (४-६) चतुर्थ्यादितृचस्य चात्मा देवते | त्रिष्टुप् छन्दः ||
1511 सूर्य॑रश्मि॒र्हरि॑केशः पु॒रस्ता᳚त्सवि॒ता ज्योति॒रुद॑याँ॒ अज॑स्रम् |

तस्य॑ पू॒षा प्र॑स॒वे या᳚ति वि॒द्वान्स॒म्पश्य॒न्विश्वा॒ भुव॑नानि गो॒पाः ||{10.139.1}, {10.11.11.1}, {8.7.27.1}
1512 नृ॒चक्षा᳚ ए॒ष दि॒वो मध्य॑ आस्त आपप्रि॒वान्रोद॑सी अ॒न्तरि॑क्षम् |

स वि॒श्वाची᳚र॒भि च॑ष्टे घृ॒ताची᳚रन्त॒रा पूर्व॒मप॑रं च के॒तुम् ||{10.139.2}, {10.11.11.2}, {8.7.27.2}
1513 रा॒यो बु॒ध्नः सं॒गम॑नो॒ वसू᳚नां॒ विश्वा᳚ रू॒पाभि च॑ष्टे॒ शची᳚भिः |

दे॒व इ॑व सवि॒ता स॒त्यध॒र्मेन्द्रो॒ न त॑स्थौ सम॒रे धना᳚नाम् ||{10.139.3}, {10.11.11.3}, {8.7.27.3}
1514 वि॒श्वाव॑सुं सोम गन्ध॒र्वमापो᳚ ददृ॒शुषी॒स्तदृ॒तेना॒ व्या᳚यन् |

तद॒न्ववै॒दिन्द्रो᳚ रारहा॒ण आ᳚सां॒ परि॒ सूर्य॑स्य परि॒धीँर॑पश्यत् ||{10.139.4}, {10.11.11.4}, {8.7.27.4}
1515 वि॒श्वाव॑सुर॒भि तन्नो᳚ गृणातु दि॒व्यो ग᳚न्ध॒र्वो रज॑सो वि॒मानः॑ |

यद्वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म धियो᳚ हिन्वा॒नो धिय॒ इन्नो᳚ अव्याः ||{10.139.5}, {10.11.11.5}, {8.7.27.5}
1516 सस्नि॑मविन्द॒च्चर॑णे न॒दीना॒मपा᳚वृणो॒द्दुरो॒ अश्म᳚व्रजानाम् |

प्रासां᳚ गन्ध॒र्वो अ॒मृता᳚नि वोच॒दिन्द्रो॒ दक्षं॒ परि॑ जानाद॒हीना᳚म् ||{10.139.6}, {10.11.11.6}, {8.7.27.6}
[140] (१-६) षळृर्चस्य सूक्तस्य पावकोऽग्नि ऋषिः | अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्विष्टारप‌ङ्क्तिः, (३-५) तृतीयादितृचस्य सतोबृहती, (६) षष्ठ्याश्चोपरिष्टाजयोतिश्छन्दांसि ||
1517 अग्ने॒ तव॒ श्रवो॒ वयो॒ महि॑ भ्राजन्ते अ॒र्चयो᳚ विभावसो |

बृह॑द्भानो॒ शव॑सा॒ वाज॑मु॒क्थ्य१॑(अ॒) अंदधा᳚सि दा॒शुषे᳚ कवे ||{10.140.1}, {10.11.12.1}, {8.7.28.1}
1518 पा॒व॒कव॑र्चाः शु॒क्रव॑र्चा॒ अनू᳚नवर्चा॒ उदि॑यर्षि भा॒नुना᳚ |

पु॒त्रो मा॒तरा᳚ वि॒चर॒न्नुपा᳚वसि पृ॒णक्षि॒ रोद॑सी उ॒भे ||{10.140.2}, {10.11.12.2}, {8.7.28.2}
1519 ऊर्जो᳚ नपाज्जातवेदः सुश॒स्तिभि॒र्मन्द॑स्व धी॒तिभि॑र्हि॒तः |

त्वे इषः॒ सं द॑धु॒र्भूरि॑वर्पसश्चि॒त्रोत॑यो वा॒मजा᳚ताः ||{10.140.3}, {10.11.12.3}, {8.7.28.3}
1520 इ॒र॒ज्यन्न॑ग्ने प्रथयस्व ज॒न्तुभि॑र॒स्मे रायो᳚ अमर्त्य |

स द॑र्श॒तस्य॒ वपु॑षो॒ वि रा᳚जसि पृ॒णक्षि॑ सान॒सिं क्रतु᳚म् ||{10.140.4}, {10.11.12.4}, {8.7.28.4}
1521 इ॒ष्क॒र्तार॑मध्व॒रस्य॒ प्रचे᳚तसं॒ क्षय᳚न्तं॒ राध॑सो म॒हः |

रा॒तिं वा॒मस्य॑ सु॒भगां᳚ म॒हीमिषं॒ दधा᳚सि सान॒सिं र॒यिम् ||{10.140.5}, {10.11.12.5}, {8.7.28.5}
1522 ऋ॒तावा᳚नं महि॒षं वि॒श्वद॑र्शतम॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जनाः᳚ |

श्रुत्क᳚र्णं स॒प्रथ॑स्तमं त्वा गि॒रा दैव्यं॒ मानु॑षा यु॒गा ||{10.140.6}, {10.11.12.6}, {8.7.28.6}
[141] (१-६) षळृर्चस्य सूक्तस्य तापसोऽग्नि ऋषिः | विश्वे देवा देवताः | अनुष्टुप् छन्दः ||
1523 अग्ने॒ अच्छा᳚ वदे॒ह नः॑ प्र॒त्यङ्नः॑ सु॒मना᳚ भव |

प्र नो᳚ यच्छ विशस्पते धन॒दा अ॑सि न॒स्त्वम् ||{10.141.1}, {10.11.13.1}, {8.7.29.1}
1524 प्र नो᳚ यच्छत्वर्य॒मा प्र भगः॒ प्र बृह॒स्पतिः॑ |

प्र दे॒वाः प्रोत सू॒नृता᳚ रा॒यो दे॒वी द॑दातु नः ||{10.141.2}, {10.11.13.2}, {8.7.29.2}
1525 सोमं॒ राजा᳚न॒मव॑से॒ऽग्निं गी॒र्भिर्ह॑वामहे |

आ॒दि॒त्यान्विष्णुं॒ सूर्यं᳚ ब्र॒ह्माणं᳚ च॒ बृह॒स्पति᳚म् ||{10.141.3}, {10.11.13.3}, {8.7.29.3}
1526 इ॒न्द्र॒वा॒यू बृह॒स्पतिं᳚ सु॒हवे॒ह ह॑वामहे |

यथा᳚ नः॒ सर्व॒ इज्जनः॒ संग॑त्यां सु॒मना॒ अस॑त् ||{10.141.4}, {10.11.13.4}, {8.7.29.4}
1527 अ॒र्य॒मणं॒ बृह॒स्पति॒मिन्द्रं॒ दाना᳚य चोदय |

वातं॒ विष्णुं॒ सर॑स्वतीं सवि॒तारं᳚ च वा॒जिन᳚म् ||{10.141.5}, {10.11.13.5}, {8.7.29.5}
1528 त्वं नो᳚ अग्ने अ॒ग्निभि॒र्ब्रह्म॑ य॒ज्ञं च॑ वर्धय |

त्वं नो᳚ दे॒वता᳚तये रा॒यो दाना᳚य चोदय ||{10.141.6}, {10.11.13.6}, {8.7.29.6}
[142] (१-८) अष्टर्चस्य सूक्तस्य शाहः ((१-२) प्रथमाद्वितीययोर्‌ऋचोर्जरिता, (३४) तृतीयाचतोयॊणः, (५-६) पञ्चमीषष्ठ्योः सारिसृक्तः, (७-८) सप्तम्यष्टम्योश्च स्तम्बमित्रः) (ऋषयः) अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्जगती, (३-६) तृतीयादिचतसृणां त्रिष्टुप्, (७-८) सप्तम्यष्टम्योश्चानुष्टप् छन्दांसि ||
1529 अ॒यम॑ग्ने जरि॒ता त्वे अ॑भू॒दपि॒ सह॑सः सूनो न॒ह्य१॑(अ॒)'न्यदस्त्याप्य᳚म् |

भ॒द्रं हि शर्म॑ त्रि॒वरू᳚थ॒मस्ति॑ त आ॒रे हिंसा᳚ना॒मप॑ दि॒द्युमा कृ॑धि ||{10.142.1}, {10.11.14.1}, {8.7.30.1}
1530 प्र॒वत्ते᳚ अग्ने॒ जनि॑मा पितूय॒तः सा॒चीव॒ विश्वा॒ भुव॑ना॒ न्यृ᳚ञ्जसे |

प्र सप्त॑यः॒ प्र स॑निषन्त नो॒ धियः॑ पु॒रश्च॑रन्ति पशु॒पा इ॑व॒ त्मना᳚ ||{10.142.2}, {10.11.14.2}, {8.7.30.2}
1531 उ॒त वा उ॒ परि॑ वृणक्षि॒ बप्स॑द्ब॒होर॑ग्न॒ उल॑पस्य स्वधावः |

उ॒त खि॒ल्या उ॒र्वरा᳚णां भवन्ति॒ मा ते᳚ हे॒तिं तवि॑षीं चुक्रुधाम ||{10.142.3}, {10.11.14.3}, {8.7.30.3}
1532 यदु॒द्वतो᳚ नि॒वतो॒ यासि॒ बप्स॒त्पृथ॑गेषि प्रग॒र्धिनी᳚व॒ सेना᳚ |

य॒दा ते॒ वातो᳚ अनु॒वाति॑ शो॒चिर्वप्ते᳚व॒ श्मश्रु॑ वपसि॒ प्र भूम॑ ||{10.142.4}, {10.11.14.4}, {8.7.30.4}
1533 प्रत्य॑स्य॒ श्रेण॑यो ददृश्र॒ एकं᳚ नि॒यानं᳚ ब॒हवो॒ रथा᳚सः |

बा॒हू यद॑ग्ने अनु॒मर्मृ॑जानो॒ न्य᳚ङ्ङुत्ता॒नाम॒न्वेषि॒ भूमि᳚म् ||{10.142.5}, {10.11.14.5}, {8.7.30.5}
1534 उत्ते॒ शुष्मा᳚ जिहता॒मुत्ते᳚ अ॒र्चिरुत्ते᳚ अग्ने शशमा॒नस्य॒ वाजाः᳚ |

उच्छ्व᳚ञ्चस्व॒ नि न॑म॒ वर्ध॑मान॒ आ त्वा॒द्य विश्वे॒ वस॑वः सदन्तु ||{10.142.6}, {10.11.14.6}, {8.7.30.6}
1535 अ॒पामि॒दं न्यय॑नं समु॒द्रस्य॑ नि॒वेश॑नम् |

अ॒न्यं कृ॑णुष्वे॒तः पन्थां॒ तेन॑ याहि॒ वशाँ॒ अनु॑ ||{10.142.7}, {10.11.14.7}, {8.7.30.7}
1536 आय॑ने ते प॒राय॑णे॒ दूर्वा᳚ रोहन्तु पु॒ष्पिणीः᳚ |

ह्र॒दाश्च॑ पु॒ण्डरी᳚काणि समु॒द्रस्य॑ गृ॒हा इ॒मे ||{10.142.8}, {10.11.14.8}, {8.7.30.8}
[143] (१-६) षळृर्चस्य सूक्तस्य साङ्ख्योऽत्रि[षिः, अश्विनौ देवते | अनुष्टुप् छन्दः ||
1537 त्यं चि॒दत्रि॑मृत॒जुर॒मर्थ॒मश्वं॒ न यात॑वे |

क॒क्षीव᳚न्तं॒ यदी॒ पुना॒ रथं॒ न कृ॑णु॒थो नव᳚म् ||{10.143.1}, {10.11.15.1}, {8.8.1.1}
1538 त्यं चि॒दश्वं॒ न वा॒जिन॑मरे॒णवो॒ यमत्न॑त |

दृ॒ळ्हं ग्र॒न्थिं न वि ष्य॑त॒मत्रिं॒ यवि॑ष्ठ॒मा रजः॑ ||{10.143.2}, {10.11.15.2}, {8.8.1.2}
1539 नरा॒ दंसि॑ष्ठा॒वत्र॑ये॒ शुभ्रा॒ सिषा᳚सतं॒ धियः॑ |

अथा॒ हि वां᳚ दि॒वो न॑रा॒ पुनः॒ स्तोमो॒ न वि॒शसे᳚ ||{10.143.3}, {10.11.15.3}, {8.8.1.3}
1540 चि॒ते तद्वां᳚ सुराधसा रा॒तिः सु॑म॒तिर॑श्विना |

आ यन्नः॒ सद॑ने पृ॒थौ सम॑ने॒ पर्ष॑थो नरा ||{10.143.4}, {10.11.15.4}, {8.8.1.4}
1541 यु॒वं भु॒ज्युं स॑मु॒द्र आ रज॑सः पा॒र ई᳚ङ्खि॒तम् |

या॒तमच्छा᳚ पत॒त्रिभि॒र्नास॑त्या सा॒तये᳚ कृतम् ||{10.143.5}, {10.11.15.5}, {8.8.1.5}
1542 आ वां᳚ सु॒म्नैः शं॒यू इ॑व॒ मंहि॑ष्ठा॒ विश्व॑वेदसा |

सम॒स्मे भू᳚षतं न॒रोत्सं॒ न पि॒प्युषी॒रिषः॑ ||{10.143.6}, {10.11.15.6}, {8.8.1.6}
[144] (१-६) षळृर्चस्य सूक्तस्य तार्क्ष्यः सुपर्णो यामायन ऊर्ध्वकशु नो वा ऋषिः | इन्द्रो देवता | (१, ३-४) प्रथमर्चस्तृतीयाचतुर्योश्च गायत्री, (२) द्वितीयाया बृहती, (५) पञ्चम्याः सतोबृहती, (६) षष्ठ्याश्च विष्टारप‌ङ्क्तिश्छन्दांसि ||
1543 अ॒यं हि ते॒ अम॑र्त्य॒ इन्दु॒रत्यो॒ न पत्य॑ते |

दक्षो᳚ वि॒श्वायु᳚र्वे॒धसे᳚ ||{10.144.1}, {10.11.16.1}, {8.8.2.1}
1544 अ॒यम॒स्मासु॒ काव्य॑ ऋ॒भुर्वज्रो॒ दास्व॑ते |

अ॒यं बि॑भर्त्यू॒र्ध्वकृ॑शनं॒ मद॑मृ॒भुर्न कृत्व्यं॒ मद᳚म् ||{10.144.2}, {10.11.16.2}, {8.8.2.2}
1545 घृषुः॑ श्ये॒नाय॒ कृत्व॑न आ॒सु स्वासु॒ वंस॑गः |

अव॑ दीधेदही॒शुवः॑ ||{10.144.3}, {10.11.16.3}, {8.8.2.3}
1546 यं सु॑प॒र्णः प॑रा॒वतः॑ श्ये॒नस्य॑ पु॒त्र आभ॑रत् |

श॒तच॑क्रं॒ यो॒३॑(ओ॒)ऽह्यो᳚ वर्त॒निः ||{10.144.4}, {10.11.16.4}, {8.8.2.4}
1547 यं ते᳚ श्ये॒नश्चारु॑मवृ॒कं प॒दाभ॑रदरु॒णं मा॒नमन्ध॑सः |

ए॒ना वयो॒ वि ता॒र्यायु॑र्जी॒वस॑ ए॒ना जा᳚गार ब॒न्धुता᳚ ||{10.144.5}, {10.11.16.5}, {8.8.2.5}
1548 ए॒वा तदिन्द्र॒ इन्दु॑ना दे॒वेषु॑ चिद्धारयाते॒ महि॒ त्यजः॑ |

क्रत्वा॒ वयो॒ वि ता॒र्यायुः॑ सुक्रतो॒ क्रत्वा॒यम॒स्मदा सु॒तः ||{10.144.6}, {10.11.16.6}, {8.8.2.6}
[145] (१-६) षळृर्चस्य सूक्तस्येन्द्राणी (ऋषिका) सपत्नीबाधनरूपोऽर्थो देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप्, (६) षष्ठ्याश्च पतिश्छन्दसी ||
1549 इ॒मां ख॑ना॒म्योष॑धिं वी॒रुधं॒ बल॑वत्तमाम् |

यया᳚ स॒पत्नीं॒ बाध॑ते॒ यया᳚ संवि॒न्दते॒ पति᳚म् ||{10.145.1}, {10.11.17.1}, {8.8.3.1}
1550 उत्ता᳚नपर्णे॒ सुभ॑गे॒ देव॑जूते॒ सह॑स्वति |

स॒पत्नीं᳚ मे॒ परा᳚ धम॒ पतिं᳚ मे॒ केव॑लं कुरु ||{10.145.2}, {10.11.17.2}, {8.8.3.2}
1551 उत्त॑रा॒हमु॑त्तर॒ उत्त॒रेदुत्त॑राभ्यः |

अथा᳚ स॒पत्नी॒ या ममाध॑रा॒ साध॑राभ्यः ||{10.145.3}, {10.11.17.3}, {8.8.3.3}
1552 न॒ह्य॑स्या॒ नाम॑ गृ॒भ्णामि॒ नो अ॒स्मिन्र॑मते॒ जने᳚ |

परा᳚मे॒व प॑रा॒वतं᳚ स॒पत्नीं᳚ गमयामसि ||{10.145.4}, {10.11.17.4}, {8.8.3.4}
1553 अ॒हम॑स्मि॒ सह॑मा॒नाथ॒ त्वम॑सि सास॒हिः |

उ॒भे सह॑स्वती भू॒त्वी स॒पत्नीं᳚ मे सहावहै ||{10.145.5}, {10.11.17.5}, {8.8.3.5}
1554 उप॑ तेऽधां॒ सह॑मानाम॒भि त्वा᳚धां॒ सही᳚यसा |

मामनु॒ प्र ते॒ मनो᳚ व॒त्सं गौरि॑व धावतु प॒था वारि॑व धावतु ||{10.145.6}, {10.11.17.6}, {8.8.3.6}
[146] (१-६) षळृर्चस्य सूक्तस्यैरम्मदो देवमुनिषिः, अरण्यानी देवता | अनुष्टुप् छन्दः ||
1555 अर᳚ण्या॒न्यर᳚ण्यान्य॒सौ या प्रेव॒ नश्य॑सि |

क॒था ग्रामं॒ न पृ॑च्छसि॒ न त्वा॒ भीरि॑व विन्दती३ँ ||{10.146.1}, {10.11.18.1}, {8.8.4.1}
1556 वृ॒षा॒र॒वाय॒ वद॑ते॒ यदु॒पाव॑ति चिच्चि॒कः |

आ॒घा॒टिभि॑रिव धा॒वय᳚न्नरण्या॒निर्म॑हीयते ||{10.146.2}, {10.11.18.2}, {8.8.4.2}
1557 उ॒त गाव॑ इवादन्त्यु॒त वेश्मे᳚व दृश्यते |

उ॒तो अ॑रण्या॒निः सा॒यं श॑क॒टीरि॑व सर्जति ||{10.146.3}, {10.11.18.3}, {8.8.4.3}
1558 गाम॒ङ्गैष आ ह्व॑यति॒ दार्व॒ङ्गैषो अपा᳚वधीत् |

वस᳚न्नरण्या॒न्यां सा॒यमक्रु॑क्ष॒दिति॑ मन्यते ||{10.146.4}, {10.11.18.4}, {8.8.4.4}
1559 न वा अ॑रण्या॒निर्ह᳚न्त्य॒न्यश्चेन्नाभि॒गच्छ॑ति |

स्वा॒दोः फल॑स्य ज॒ग्ध्वाय॑ यथा॒कामं॒ नि प॑द्यते ||{10.146.5}, {10.11.18.5}, {8.8.4.5}
1560 आञ्ज॑नगन्धिं सुर॒भिं ब॑ह्व॒न्नामकृ॑षीवलाम् |

प्राहं मृ॒गाणां᳚ मा॒तर॑मरण्या॒निम॑शंसिषम् ||{10.146.6}, {10.11.18.6}, {8.8.4.6}
[147] (१-५) पञ्चर्चस्य सूक्तस्य शैरीषिः सवदे, ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् जगती, (५) पञ्चम्याश्च त्रिष्टुप् छन्दसी ||
1561 श्रत्ते᳚ दधामि प्रथ॒माय॑ म॒न्यवेऽह॒न्यद्वृ॒त्रं नर्यं᳚ वि॒वेर॒पः |

उ॒भे यत्त्वा॒ भव॑तो॒ रोद॑सी॒ अनु॒ रेज॑ते॒ शुष्मा᳚त्पृथि॒वी चि॑दद्रिवः ||{10.147.1}, {10.11.19.1}, {8.8.5.1}
1562 त्वं मा॒याभि॑रनवद्य मा॒यिनं᳚ श्रवस्य॒ता मन॑सा वृ॒त्रम॑र्दयः |

त्वामिन्नरो᳚ वृणते॒ गवि॑ष्टिषु॒ त्वां विश्वा᳚सु॒ हव्या॒स्विष्टि॑षु ||{10.147.2}, {10.11.19.2}, {8.8.5.2}
1563 ऐषु॑ चाकन्धि पुरुहूत सू॒रिषु॑ वृ॒धासो॒ ये म॑घवन्नान॒शुर्म॒घम् |

अर्च᳚न्ति तो॒के तन॑ये॒ परि॑ष्टिषु मे॒धसा᳚ता वा॒जिन॒मह्र॑ये॒ धने᳚ ||{10.147.3}, {10.11.19.3}, {8.8.5.3}
1564 स इन्नु रा॒यः सुभृ॑तस्य चाकन॒न्मदं॒ यो अ॑स्य॒ रंह्यं॒ चिके᳚तति |

त्वावृ॑धो मघवन्दा॒श्व॑ध्वरो म॒क्षू स वाजं᳚ भरते॒ धना॒ नृभिः॑ ||{10.147.4}, {10.11.19.4}, {8.8.5.4}
1565 त्वं शर्धा᳚य महि॒ना गृ॑णा॒न उ॒रु कृ॑धि मघवञ्छ॒ग्धि रा॒यः |

त्वं नो᳚ मि॒त्रो वरु॑णो॒ न मा॒यी पि॒त्वो न द॑स्म दयसे विभ॒क्ता ||{10.147.5}, {10.11.19.5}, {8.8.5.5}
[148] (१-५) पञ्चर्चस्य सूक्तस्य वैन्यः पृथऋ षिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1566 सु॒ष्वा॒णास॑ इन्द्र स्तु॒मसि॑ त्वा सस॒वांस॑श्च तुविनृम्ण॒ वाज᳚म् |

आ नो᳚ भर सुवि॒तं यस्य॑ चा॒कन्त्मना॒ तना᳚ सनुयाम॒ त्वोताः᳚ ||{10.148.1}, {10.11.20.1}, {8.8.6.1}
1567 ऋ॒ष्वस्त्वमि᳚न्द्र शूर जा॒तो दासी॒र्विशः॒ सूर्ये᳚ण सह्याः |

गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु बि॑भृ॒मसि॑ प्र॒स्रव॑णे॒ न सोम᳚म् ||{10.148.2}, {10.11.20.2}, {8.8.6.2}
1568 अ॒र्यो वा॒ गिरो᳚ अ॒भ्य॑र्च वि॒द्वानृषी᳚णां॒ विप्रः॑ सुम॒तिं च॑का॒नः |

ते स्या᳚म॒ ये र॒णय᳚न्त॒ सोमै᳚रे॒नोत तुभ्यं᳚ रथोळ्ह भ॒क्षैः ||{10.148.3}, {10.11.20.3}, {8.8.6.3}
1569 इ॒मा ब्रह्मे᳚न्द्र॒ तुभ्यं᳚ शंसि॒ दा नृभ्यो᳚ नृ॒णां शू᳚र॒ शवः॑ |

तेभि॑र्भव॒ सक्र॑तु॒र्येषु॑ चा॒कन्नु॒त त्रा᳚यस्व गृण॒त उ॒त स्तीन् ||{10.148.4}, {10.11.20.4}, {8.8.6.4}
1570 श्रु॒धी हव॑मिन्द्र शूर॒ पृथ्या᳚ उ॒त स्त॑वसे वे॒न्यस्या॒र्कैः |

आ यस्ते॒ योनिं᳚ घृ॒तव᳚न्त॒मस्वा᳚रू॒र्मिर्न निम्नैर्द्र॑वयन्त॒ वक्वाः᳚ ||{10.148.5}, {10.11.20.5}, {8.8.6.5}
[149] (१-५) पञ्चर्चस्य सूक्तस्य हैरण्यस्तूपोऽर्चन्न इषः, सविता देवता | त्रिष्टुप् छन्दः ||
1571 स॒वि॒ता य॒न्त्रैः पृ॑थि॒वीम॑रम्णादस्कम्भ॒ने स॑वि॒ता द्याम॑दृंहत् |

अश्व॑मिवाधुक्ष॒द्धुनि॑म॒न्तरि॑क्षम॒तूर्ते᳚ ब॒द्धं स॑वि॒ता स॑मु॒द्रम् ||{10.149.1}, {10.11.21.1}, {8.8.7.1}
1572 यत्रा᳚ समु॒द्रः स्क॑भि॒तो व्यौन॒दपां᳚ नपात्सवि॒ता तस्य॑ वेद |

अतो॒ भूरत॑ आ॒ उत्थि॑तं॒ रजोऽतो॒ द्यावा᳚पृथि॒वी अ॑प्रथेताम् ||{10.149.2}, {10.11.21.2}, {8.8.7.2}
1573 प॒श्चेदम॒न्यद॑भव॒द्यज॑त्र॒मम॑र्त्यस्य॒ भुव॑नस्य भू॒ना |

सु॒प॒र्णो अ॒ङ्ग स॑वि॒तुर्ग॒रुत्मा॒न्पूर्वो᳚ जा॒तः स उ॑ अ॒स्यानु॒ धर्म॑ ||{10.149.3}, {10.11.21.3}, {8.8.7.3}
1574 गाव॑ इव॒ ग्रामं॒ यूयु॑धिरि॒वाश्वा᳚न्वा॒श्रेव॑ व॒त्सं सु॒मना॒ दुहा᳚ना |

पति॑रिव जा॒याम॒भि नो॒ न्ये᳚तु ध॒र्ता दि॒वः स॑वि॒ता वि॒श्ववा᳚रः ||{10.149.4}, {10.11.21.4}, {8.8.7.4}
1575 हिर᳚ण्यस्तूपः सवित॒र्यथा᳚ त्वाङ्गिर॒सो जु॒ह्वे वाजे᳚ अ॒स्मिन् |

ए॒वा त्वार्च॒न्नव॑से॒ वन्द॑मानः॒ सोम॑स्येवां॒शुं प्रति॑ जागरा॒हम् ||{10.149.5}, {10.11.21.5}, {8.8.7.5}
[150] (१-५) पञ्चर्चस्य सूक्तस्य वासिष्ठो मृळीक ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्य बृहती, (४) चतुर्थ्या ऋच उपरिष्टाजयोतिर्जगती वा, (५) पञ्चम्याश्चोपरिष्टाजयोतिश्छन्दांसि ||
1576 समि॑द्धश्चि॒त्समि॑ध्यसे दे॒वेभ्यो᳚ हव्यवाहन |

आ॒दि॒त्यै रु॒द्रैर्वसु॑भिर्न॒ आ ग॑हि मृळी॒काय॑ न॒ आ ग॑हि ||{10.150.1}, {10.11.22.1}, {8.8.8.1}
1577 इ॒मं य॒ज्ञमि॒दं वचो᳚ जुजुषा॒ण उ॒पाग॑हि |

मर्ता᳚सस्त्वा समिधान हवामहे मृळी॒काय॑ हवामहे ||{10.150.2}, {10.11.22.2}, {8.8.8.2}
1578 त्वामु॑ जा॒तवे᳚दसं वि॒श्ववा᳚रं गृणे धि॒या |

अग्ने᳚ दे॒वाँ आ व॑ह नः प्रि॒यव्र॑तान्मृळी॒काय॑ प्रि॒यव्र॑तान् ||{10.150.3}, {10.11.22.3}, {8.8.8.3}
1579 अ॒ग्निर्दे॒वो दे॒वाना᳚मभवत्पु॒रोहि॑तो॒ऽग्निं म॑नु॒ष्या॒३॑(आ॒) ऋष॑यः॒ समी᳚धिरे |

अ॒ग्निं म॒हो धन॑साताव॒हं हु॑वे मृळी॒कं धन॑सातये ||{10.150.4}, {10.11.22.4}, {8.8.8.4}
1580 अ॒ग्निरत्रिं᳚ भ॒रद्वा᳚जं॒ गवि॑ष्ठिरं॒ प्राव᳚न्नः॒ कण्वं᳚ त्र॒सद॑स्युमाह॒वे |

अ॒ग्निं वसि॑ष्ठो हवते पु॒रोहि॑तो मृळी॒काय॑ पु॒रोहि॑तः ||{10.150.5}, {10.11.22.5}, {8.8.8.5}
[151] (१-५) पञ्चर्चस्य सूक्तस्य कामायनी श्रद्धा (ऋषिका) श्रद्धा देवता | अनुष्टुप् छन्दः ||
1581 श्र॒द्धया॒ग्निः समि॑ध्यते श्र॒द्धया᳚ हूयते ह॒विः |

श्र॒द्धां भग॑स्य मू॒र्धनि॒ वच॒सा वे᳚दयामसि ||{10.151.1}, {10.11.23.1}, {8.8.9.1}
1582 प्रि॒यं श्र॑द्धे॒ दद॑तः प्रि॒यं श्र॑द्धे॒ दिदा᳚सतः |

प्रि॒यं भो॒जेषु॒ यज्व॑स्वि॒दं म॑ उदि॒तं कृ॑धि ||{10.151.2}, {10.11.23.2}, {8.8.9.2}
1583 यथा᳚ दे॒वा असु॑रेषु श्र॒द्धामु॒ग्रेषु॑ चक्रि॒रे |

ए॒वं भो॒जेषु॒ यज्व॑स्व॒स्माक॑मुदि॒तं कृ॑धि ||{10.151.3}, {10.11.23.3}, {8.8.9.3}
1584 श्र॒द्धां दे॒वा यज॑माना वा॒युगो᳚पा॒ उपा᳚सते |

श्र॒द्धां हृ॑द॒य्य१॑(अ॒)याकू᳚त्या श्र॒द्धया᳚ विन्दते॒ वसु॑ ||{10.151.4}, {10.11.23.4}, {8.8.9.4}
1585 श्र॒द्धां प्रा॒तर्ह॑वामहे श्र॒द्धां म॒ध्यंदि॑नं॒ परि॑ |

श्र॒द्धां सूर्य॑स्य नि॒म्रुचि॒ श्रद्धे॒ श्रद्धा᳚पये॒ह नः॑ ||{10.151.5}, {10.11.23.5}, {8.8.9.5}
[152] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शास ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
1586 शा॒स इ॒त्था म॒हाँ अ॑स्यमित्रखा॒दो अद्भु॑तः |

न यस्य॑ ह॒न्यते॒ सखा॒ न जीय॑ते॒ कदा᳚ च॒न ||{10.152.1}, {10.12.1.1}, {8.8.10.1}
1587 स्व॒स्ति॒दा वि॒शस्पति᳚र्वृत्र॒हा वि॑मृ॒धो व॒शी |

वृषेन्द्रः॑ पु॒र ए᳚तु नः सोम॒पा अ॑भयंक॒रः ||{10.152.2}, {10.12.1.2}, {8.8.10.2}
1588 वि रक्षो॒ वि मृधो᳚ जहि॒ वि वृ॒त्रस्य॒ हनू᳚ रुज |

वि म॒न्युमि᳚न्द्र वृत्रहन्न॒मित्र॑स्याभि॒दास॑तः ||{10.152.3}, {10.12.1.3}, {8.8.10.3}
1589 वि न॑ इन्द्र॒ मृधो᳚ जहि नी॒चा य॑च्छ पृतन्य॒तः |

यो अ॒स्माँ अ॑भि॒दास॒त्यध॑रं गमया॒ तमः॑ ||{10.152.4}, {10.12.1.4}, {8.8.10.4}
1590 अपे᳚न्द्र द्विष॒तो मनोऽप॒ जिज्या᳚सतो व॒धम् |

वि म॒न्योः शर्म॑ यच्छ॒ वरी᳚यो यवया व॒धम् ||{10.152.5}, {10.12.1.5}, {8.8.10.5}
[153] (१-५) पञ्चर्चस्य सूक्तस्य देवजामय इन्द्रमातर (ऋषिकाः) इन्द्रो देवता | फ़् गायत्री छन्दः ||
1591 ई॒ङ्खय᳚न्तीरप॒स्युव॒ इन्द्रं᳚ जा॒तमुपा᳚सते |

भे॒जा॒नासः॑ सु॒वीर्य᳚म् ||{10.153.1}, {10.12.2.1}, {8.8.11.1}
1592 त्वमि᳚न्द्र॒ बला॒दधि॒ सह॑सो जा॒त ओज॑सः |

त्वं वृ॑ष॒न्वृषेद॑सि ||{10.153.2}, {10.12.2.2}, {8.8.11.2}
1593 त्वमि᳚न्द्रासि वृत्र॒हा व्य१॑(अ॒)'न्तरि॑क्षमतिरः |

उद्द्याम॑स्तभ्ना॒ ओज॑सा ||{10.153.3}, {10.12.2.3}, {8.8.11.3}
1594 त्वमि᳚न्द्र स॒जोष॑सम॒र्कं बि॑भर्षि बा॒ह्वोः |

वज्रं॒ शिशा᳚न॒ ओज॑सा ||{10.153.4}, {10.12.2.4}, {8.8.11.4}
1595 त्वमि᳚न्द्राभि॒भूर॑सि॒ विश्वा᳚ जा॒तान्योज॑सा |

स विश्वा॒ भुव॒ आभ॑वः ||{10.153.5}, {10.12.2.5}, {8.8.11.5}
[154] (१-५) पञ्चर्चस्य सूक्तस्य वैवस्वती यमी (ऋषिकाः) भाववृत्तं देवता | अनुष्टुप् छन्दः ||
1596 सोम॒ एके᳚भ्यः पवते घृ॒तमेक॒ उपा᳚सते |

येभ्यो॒ मधु॑ प्र॒धाव॑ति॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ||{10.154.1}, {10.12.3.1}, {8.8.12.1}
1597 तप॑सा॒ ये अ॑नाधृ॒ष्यास्तप॑सा॒ ये स्व᳚र्य॒युः |

तपो॒ ये च॑क्रि॒रे मह॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ||{10.154.2}, {10.12.3.2}, {8.8.12.2}
1598 ये युध्य᳚न्ते प्र॒धने᳚षु॒ शूरा᳚सो॒ ये त॑नू॒त्यजः॑ |

ये वा᳚ स॒हस्र॑दक्षिणा॒स्ताँश्चि॑दे॒वापि॑ गच्छतात् ||{10.154.3}, {10.12.3.3}, {8.8.12.3}
1599 ये चि॒त्पूर्व॑ ऋत॒साप॑ ऋ॒तावा᳚न ऋता॒वृधः॑ |

पि॒तॄन्तप॑स्वतो यम॒ ताँश्चि॑दे॒वापि॑ गच्छतात् ||{10.154.4}, {10.12.3.4}, {8.8.12.4}
1600 स॒हस्र॑णीथाः क॒वयो॒ ये गो᳚पा॒यन्ति॒ सूर्य᳚म् |

ऋषी॒न्तप॑स्वतो यम तपो॒जाँ अपि॑ गच्छतात् ||{10.154.5}, {10.12.3.5}, {8.8.12.5}
[155] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शिरिम्बिठ ||
1601 अरा᳚यि॒ काणे॒ विक॑टे गि॒रिं ग॑च्छ सदान्वे |

शि॒रिम्बि॑ठस्य॒ सत्व॑भि॒स्तेभि॑ष्ट्वा चातयामसि ||{10.155.1}, {10.12.4.1}, {8.8.13.1}
1602 च॒त्तो इ॒तश्च॒त्तामुतः॒ सर्वा᳚ भ्रू॒णान्या॒रुषी᳚ |

अ॒रा॒य्यं᳚ ब्रह्मणस्पते॒ तीक्ष्ण॑शृण्गोदृ॒षन्नि॑हि ||{10.155.2}, {10.12.4.2}, {8.8.13.2}
1603 अ॒दो यद्दारु॒ प्लव॑ते॒ सिन्धोः᳚ पा॒रे अ॑पूरु॒षम् |

तदा र॑भस्व दुर्हणो॒ तेन॑ गच्छ परस्त॒रम् ||{10.155.3}, {10.12.4.3}, {8.8.13.3}
1604 यद्ध॒ प्राची॒रज॑ग॒न्तोरो᳚ मण्डूरधाणिकीः |

ह॒ता इन्द्र॑स्य॒ शत्र॑वः॒ सर्वे᳚ बुद्बु॒दया᳚शवः ||{10.155.4}, {10.12.4.4}, {8.8.13.4}
1605 परी॒मे गाम॑नेषत॒ पर्य॒ग्निम॑हृषत |

दे॒वेष्व॑क्रत॒ श्रवः॒ क इ॒माँ आ द॑धर्षति ||{10.155.5}, {10.12.4.5}, {8.8.13.5}
[156] (१-५) पञ्चर्चस्य सूक्तस्याग्नेयः केतऋ षिः, अग्निर्देवता | गायत्री छन्दः ||
1606 अ॒ग्निं हि᳚न्वन्तु नो॒ धियः॒ सप्ति॑मा॒शुमि॑वा॒जिषु॑ |

तेन॑ जेष्म॒ धनं᳚धनम् ||{10.156.1}, {10.12.5.1}, {8.8.14.1}
1607 यया॒ गा आ॒करा᳚महे॒ सेन॑याग्ने॒ तवो॒त्या |

तां नो᳚ हिन्व म॒घत्त॑ये ||{10.156.2}, {10.12.5.2}, {8.8.14.2}
1608 आग्ने᳚ स्थू॒रं र॒यिं भ॑र पृ॒थुं गोम᳚न्तम॒श्विन᳚म् |

अ॒ङ्धि खं व॒र्तया᳚ प॒णिम् ||{10.156.3}, {10.12.5.3}, {8.8.14.3}
1609 अग्ने॒ नक्ष॑त्रम॒जर॒मा सूर्यं᳚ रोहयो दि॒वि |

दध॒ज्ज्योति॒र्जने᳚भ्यः ||{10.156.4}, {10.12.5.4}, {8.8.14.4}
1610 अग्ने᳚ के॒तुर्वि॒शाम॑सि॒ प्रेष्ठः॒ श्रेष्ठ॑ उपस्थ॒सत् |

बोधा᳚ स्तो॒त्रे वयो॒ दध॑त् ||{10.156.5}, {10.12.5.5}, {8.8.14.5}
[157] (१-५) पञ्चर्चस्य सूक्तस्याप्तयो भुवनः, भौवनः साधनो वा ऋषिः | विश्वे देवा देवताः | द्विपदा त्रिष्टुप् छन्दः ||
1611 इ॒मा नु कं॒ भुव॑ना सीषधा॒मेन्द्र॑श्च॒ विश्वे᳚ च दे॒वाः ||{10.157.1}, {10.12.6.1}, {8.8.15.1}
1612 य॒ज्ञं च॑ नस्त॒न्वं᳚ च प्र॒जां चा᳚दि॒त्यैरिन्द्रः॑ स॒ह ची᳚कॢपाति ||{10.157.2}, {10.12.6.2}, {8.8.15.2}
1613 आ॒दि॒त्यैरिन्द्रः॒ सग॑णो म॒रुद्भि॑र॒स्माकं᳚ भूत्ववि॒ता त॒नूना᳚म् ||{10.157.3}, {10.12.6.3}, {8.8.15.3}
1614 ह॒त्वाय॑ दे॒वा असु॑रा॒न्यदाय᳚न्दे॒वा दे᳚व॒त्वम॑भि॒रक्ष॑माणाः ||{10.157.4}, {10.12.6.4}, {8.8.15.4}
1615 प्र॒त्यञ्च॑म॒र्कम॑नय॒ञ्छची᳚भि॒रादित्स्व॒धामि॑षि॒रां पर्य॑पश्यन् ||{10.157.5}, {10.12.6.5}, {8.8.15.5}
[158] (१-५) पञ्चर्चस्य सूक्तस्य सौर्यश्चक्षषि, सूर्यो देवता | गायत्री छन्दः ||
1616 सूर्यो᳚ नो दि॒वस्पा᳚तु॒ वातो᳚ अ॒न्तरि॑क्षात् |

अ॒ग्निर्नः॒ पार्थि॑वेभ्यः ||{10.158.1}, {10.12.7.1}, {8.8.16.1}
1617 जोषा᳚ सवित॒र्यस्य॑ ते॒ हरः॑ श॒तं स॒वाँ अर्ह॑ति |

पा॒हि नो᳚ दि॒द्युतः॒ पत᳚न्त्याः ||{10.158.2}, {10.12.7.2}, {8.8.16.2}
1618 चक्षु᳚र्नो दे॒वः स॑वि॒ता चक्षु᳚र्न उ॒त पर्व॑तः |

चक्षु॑र्धा॒ता द॑धातु नः ||{10.158.3}, {10.12.7.3}, {8.8.16.3}
1619 चक्षु᳚र्नो धेहि॒ चक्षु॑षे॒ चक्षु᳚र्वि॒ख्यै त॒नूभ्यः॑ |

सं चे॒दं वि च॑ पश्येम ||{10.158.4}, {10.12.7.4}, {8.8.16.4}
1620 सु॒सं॒दृशं᳚ त्वा व॒यं प्रति॑ पश्येम सूर्य |

वि प॑श्येम नृ॒चक्ष॑सः ||{10.158.5}, {10.12.7.5}, {8.8.16.5}
[159] (१-६) षळृर्चस्य सूक्तस्य पौलोमी शची ऋषिका। शची देवता | अनुष्टुप् छन्दः ||
1621 उद॒सौ सूर्यो᳚ अगा॒दुद॒यं मा᳚म॒को भगः॑ |

अ॒हं तद्वि॑द्व॒ला पति॑म॒भ्य॑साक्षि विषास॒हिः ||{10.159.1}, {10.12.8.1}, {8.8.17.1}
1622 अ॒हं के॒तुर॒हं मू॒र्धाहमु॒ग्रा वि॒वाच॑नी |

ममेदनु॒ क्रतुं॒ पतिः॑ सेहा॒नाया᳚ उ॒पाच॑रेत् ||{10.159.2}, {10.12.8.2}, {8.8.17.2}
1623 मम॑ पु॒त्राः श॑त्रु॒हणोऽथो᳚ मे दुहि॒ता वि॒राट् |

उ॒ताहम॑स्मि संज॒या पत्यौ᳚ मे॒ श्लोक॑ उत्त॒मः ||{10.159.3}, {10.12.8.3}, {8.8.17.3}
1624 येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |

इ॒दं तद॑क्रि देवा असप॒त्ना किला᳚भुवम् ||{10.159.4}, {10.12.8.4}, {8.8.17.4}
1625 अ॒स॒प॒त्ना स॑पत्न॒घ्नी जय᳚न्त्यभि॒भूव॑री |

आवृ॑क्षम॒न्यासां॒ वर्चो॒ राधो॒ अस्थे᳚यसामिव ||{10.159.5}, {10.12.8.5}, {8.8.17.5}
1626 सम॑जैषमि॒मा अ॒हं स॒पत्नी᳚रभि॒भूव॑री |

यथा॒हम॒स्य वी॒रस्य॑ वि॒राजा᳚नि॒ जन॑स्य च ||{10.159.6}, {10.12.8.6}, {8.8.17.6}
[160] (१-५) पञ्चर्चस्य सूक्तस्य वैश्वामित्रः पूरण ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1627 ती॒व्रस्या॒भिव॑यसो अ॒स्य पा᳚हि सर्वर॒था वि हरी᳚ इ॒ह मु᳚ञ्च |

इन्द्र॒ मा त्वा॒ यज॑मानासो अ॒न्ये नि री᳚रम॒न्तुभ्य॑मि॒मे सु॒तासः॑ ||{10.160.1}, {10.12.9.1}, {8.8.18.1}
1628 तुभ्यं᳚ सु॒तास्तुभ्य॑मु॒ सोत्वा᳚स॒स्त्वां गिरः॒ श्वात्र्या॒ आ ह्व॑यन्ति |

इन्द्रे॒दम॒द्य सव॑नं जुषा॒णो विश्व॑स्य वि॒द्वाँ इ॒ह पा᳚हि॒ सोम᳚म् ||{10.160.2}, {10.12.9.2}, {8.8.18.2}
1629 य उ॑श॒ता मन॑सा॒ सोम॑मस्मै सर्वहृ॒दा दे॒वका᳚मः सु॒नोति॑ |

न गा इन्द्र॒स्तस्य॒ परा᳚ ददाति प्रश॒स्तमिच्चारु॑मस्मै कृणोति ||{10.160.3}, {10.12.9.3}, {8.8.18.3}
1630 अनु॑स्पष्टो भवत्ये॒षो अ॑स्य॒ यो अ॑स्मै रे॒वान्न सु॒नोति॒ सोम᳚म् |

निर॑र॒त्नौ म॒घवा॒ तं द॑धाति ब्रह्म॒द्विषो᳚ ह॒न्त्यना᳚नुदिष्टः ||{10.160.4}, {10.12.9.4}, {8.8.18.4}
1631 अ॒श्वा॒यन्तो᳚ ग॒व्यन्तो᳚ वा॒जय᳚न्तो॒ हवा᳚महे॒ त्वोप॑गन्त॒वा उ॑ |

आ॒भूष᳚न्तस्ते सुम॒तौ नवा᳚यां व॒यमि᳚न्द्र त्वा शु॒नं हु॑वेम ||{10.160.5}, {10.12.9.5}, {8.8.18.5}
[161] (१-५) पञ्चर्चस्य सूक्तस्य प्राजापत्यो यक्ष्मनाशन ऋषिः | इन्द्राग्नी राजयक्ष्मघ्नरूपोऽर्थो वा देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप, (५) पञ्चम्याश्चानुष्टप् छन्दसी ||
1632 मु॒ञ्चामि॑ त्वा ह॒विषा॒ जीव॑नाय॒ कम॑ज्ञातय॒क्ष्मादु॒त रा᳚जय॒क्ष्मात् |

ग्राहि॑र्ज॒ग्राह॒ यदि॑ वै॒तदे᳚नं॒ तस्या᳚ इन्द्राग्नी॒ प्र मु॑मुक्तमेनम् ||{10.161.1}, {10.12.10.1}, {8.8.19.1}
1633 यदि॑ क्षि॒तायु॒र्यदि॑ वा॒ परे᳚तो॒ यदि॑ मृ॒त्योर᳚न्ति॒कं नी᳚त ए॒व |

तमा ह॑रामि॒ निरृ॑तेरु॒पस्था॒दस्पा᳚र्षमेनं श॒तशा᳚रदाय ||{10.161.2}, {10.12.10.2}, {8.8.19.2}
1634 स॒ह॒स्रा॒क्षेण॑ श॒तशा᳚रदेन श॒तायु॑षा ह॒विषाहा᳚र्षमेनम् |

श॒तं यथे॒मं श॒रदो॒ नया॒तीन्द्रो॒ विश्व॑स्य दुरि॒तस्य॑ पा॒रम् ||{10.161.3}, {10.12.10.3}, {8.8.19.3}
1635 श॒तं जी᳚व श॒रदो॒ वर्ध॑मानः श॒तं हे᳚म॒न्ताञ्छ॒तमु॑ वस॒न्तान् |

श॒तमि᳚न्द्रा॒ग्नी स॑वि॒ता बृह॒स्पतिः॑ श॒तायु॑षा ह॒विषे॒मं पुन॑र्दुः ||{10.161.4}, {10.12.10.4}, {8.8.19.4}
1636 आहा᳚र्षं॒ त्वावि॑दं त्वा॒ पुन॒रागाः᳚ पुनर्नव |

सर्वा᳚ङ्ग॒ सर्वं᳚ ते॒ चक्षुः॒ सर्व॒मायु॑श्च तेऽविदम् ||{10.161.5}, {10.12.10.5}, {8.8.19.5}
[162] (१-६) षळृर्चस्य सूक्तस्य ब्राह्मो रक्षोहा ऋषिः | गर्भसमाधानरूपोऽर्थो देवता | अनुष्टुप् छन्दः ||
1637 ब्रह्म॑णा॒ग्निः सं᳚विदा॒नो र॑क्षो॒हा बा᳚धतामि॒तः |

अमी᳚वा॒ यस्ते॒ गर्भं᳚ दु॒र्णामा॒ योनि॑मा॒शये᳚ ||{10.162.1}, {10.12.11.1}, {8.8.20.1}
1638 यस्ते॒ गर्भ॒ममी᳚वा दु॒र्णामा॒ योनि॑मा॒शये᳚ |

अ॒ग्निष्टं ब्रह्म॑णा स॒ह निष्क्र॒व्याद॑मनीनशत् ||{10.162.2}, {10.12.11.2}, {8.8.20.2}
1639 यस्ते॒ हन्ति॑ प॒तय᳚न्तं निष॒त्स्नुं यः स॑रीसृ॒पम् |

जा॒तं यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{10.162.3}, {10.12.11.3}, {8.8.20.3}
1640 यस्त॑ ऊ॒रू वि॒हर॑त्यन्त॒रा दम्प॑ती॒ शये᳚ |

योनिं॒ यो अ॒न्तरा॒रेळ्हि॒ तमि॒तो ना᳚शयामसि ||{10.162.4}, {10.12.11.4}, {8.8.20.4}
1641 यस्त्वा॒ भ्राता॒ पति॑र्भू॒त्वा जा॒रो भू॒त्वा नि॒पद्य॑ते |

प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{10.162.5}, {10.12.11.5}, {8.8.20.5}
1642 यस्त्वा॒ स्वप्ने᳚न॒ तम॑सा मोहयि॒त्वा नि॒पद्य॑ते |

प्र॒जां यस्ते॒ जिघां᳚सति॒ तमि॒तो ना᳚शयामसि ||{10.162.6}, {10.12.11.6}, {8.8.20.6}
[163] (१-६) षळृर्चस्य सूक्तस्य काश्यपो विवृहा ऋषिः | यक्ष्मनाशनरूपोऽर्थो देवता | अनुष्टुप् छन्दः ||
1643 अ॒क्षीभ्यां᳚ ते॒ नासि॑काभ्यां॒ कर्णा᳚भ्यां॒ छुबु॑का॒दधि॑ |

यक्ष्मं᳚ शीर्ष॒ण्यं᳚ म॒स्तिष्का᳚ज्जि॒ह्वाया॒ वि वृ॑हामि ते ||{10.163.1}, {10.12.12.1}, {8.8.21.1}
1644 ग्री॒वाभ्य॑स्त उ॒ष्णिहा᳚भ्यः॒ कीक॑साभ्यो अनू॒क्या᳚त् |

यक्ष्मं᳚ दोष॒ण्य१॑(अ॒)मंसा᳚भ्यां बा॒हुभ्यां॒ वि वृ॑हामि ते ||{10.163.2}, {10.12.12.2}, {8.8.21.2}
1645 आ॒न्त्रेभ्य॑स्ते॒ गुदा᳚भ्यो वनि॒ष्ठोर्हृद॑या॒दधि॑ |

यक्ष्मं॒ मत॑स्नाभ्यां य॒क्नः प्ला॒शिभ्यो॒ वि वृ॑हामि ते ||{10.163.3}, {10.12.12.3}, {8.8.21.3}
1646 ऊ॒रुभ्यां᳚ ते अष्ठी॒वद्भ्यां॒ पार्ष्णि॑भ्यां॒ प्रप॑दाभ्याम् |

यक्ष्मं॒ श्रोणि॑भ्यां॒ भास॑दा॒द्भंस॑सो॒ वि वृ॑हामि ते ||{10.163.4}, {10.12.12.4}, {8.8.21.4}
1647 मेह॑नाद्वनं॒कर॑णा॒ल्लोम॑भ्यस्ते न॒खेभ्यः॑ |

यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ||{10.163.5}, {10.12.12.5}, {8.8.21.5}
1648 अङ्गा᳚दङ्गा॒ल्लोम्नो᳚लोम्नो जा॒तं पर्व॑णिपर्वणि |

यक्ष्मं॒ सर्व॑स्मादा॒त्मन॒स्तमि॒दं वि वृ॑हामि ते ||{10.163.6}, {10.12.12.6}, {8.8.21.6}
[164] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसः प्रचते, ऋषिः | दुःस्वप्ननाशनरूपोऽर्थो देवता | (१-२, ४) प्रथमाद्वितीयाचतुर्थीनामृचामनुष्टुप्, (३) तृतीयायास्त्रिष्टुप, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दांसि ||
1649 अपे᳚हि मनसस्प॒तेऽप॑ क्राम प॒रश्च॑र |

प॒रो निरृ॑त्या॒ आ च॑क्ष्व बहु॒धा जीव॑तो॒ मनः॑ ||{10.164.1}, {10.12.13.1}, {8.8.22.1}
1650 भ॒द्रं वै वरं᳚ वृणते भ॒द्रं यु᳚ञ्जन्ति॒ दक्षि॑णम् |

भ॒द्रं वै᳚वस्व॒ते चक्षु॑र्बहु॒त्रा जीव॑तो॒ मनः॑ ||{10.164.2}, {10.12.13.2}, {8.8.22.2}
1651 यदा॒शसा᳚ निः॒शसा᳚भि॒शसो᳚पारि॒म जाग्र॑तो॒ यत्स्व॒पन्तः॑ |

अ॒ग्निर्विश्वा॒न्यप॑ दुष्कृ॒तान्यजु॑ष्टान्या॒रे अ॒स्मद्द॑धातु ||{10.164.3}, {10.12.13.3}, {8.8.22.3}
1652 यदि᳚न्द्र ब्रह्मणस्पतेऽभिद्रो॒हं चरा᳚मसि |

प्रचे᳚ता न आङ्गिर॒सो द्वि॑ष॒तां पा॒त्वंह॑सः ||{10.164.4}, {10.12.13.4}, {8.8.22.4}
1653 अजै᳚ष्मा॒द्यास॑नाम॒ चाभू॒माना᳚गसो व॒यम् |

जा॒ग्र॒त्स्व॒प्नः सं᳚क॒ल्पः पा॒पो यं द्वि॒ष्मस्तं स ऋ॑च्छतु॒ यो नो॒ द्वेष्टि॒ तमृ॑च्छतु ||{10.164.5}, {10.12.13.5}, {8.8.22.5}
[165] (१-५) पञ्चर्चस्य सूक्तस्य नैऋर्त : कपोत ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1654 देवाः᳚ क॒पोत॑ इषि॒तो यदि॒च्छन्दू॒तो निरृ॑त्या इ॒दमा᳚ज॒गाम॑ |

तस्मा᳚ अर्चाम कृ॒णवा᳚म॒ निष्कृ॑तिं॒ शं नो᳚ अस्तु द्वि॒पदे॒ शं चतु॑ष्पदे ||{10.165.1}, {10.12.14.1}, {8.8.23.1}
1655 शि॒वः क॒पोत॑ इषि॒तो नो᳚ अस्त्वना॒गा दे᳚वाः शकु॒नो गृ॒हेषु॑ |

अ॒ग्निर्हि विप्रो᳚ जु॒षतां᳚ ह॒विर्नः॒ परि॑ हे॒तिः प॒क्षिणी᳚ नो वृणक्तु ||{10.165.2}, {10.12.14.2}, {8.8.23.2}
1656 हे॒तिः प॒क्षिणी॒ न द॑भात्य॒स्माना॒ष्ट्र्यां प॒दं कृ॑णुते अग्नि॒धाने᳚ |

शं नो॒ गोभ्य॑श्च॒ पुरु॑षेभ्यश्चास्तु॒ मा नो᳚ हिंसीदि॒ह दे᳚वाः क॒पोतः॑ ||{10.165.3}, {10.12.14.3}, {8.8.23.3}
1657 यदुलू᳚को॒ वद॑ति मो॒घमे॒तद्यत्क॒पोतः॑ प॒दम॒ग्नौ कृ॒णोति॑ |

यस्य॑ दू॒तः प्रहि॑त ए॒ष ए॒तत्तस्मै᳚ य॒माय॒ नमो᳚ अस्तु मृ॒त्यवे᳚ ||{10.165.4}, {10.12.14.4}, {8.8.23.4}
1658 ऋ॒चा क॒पोतं᳚ नुदत प्र॒णोद॒मिषं॒ मद᳚न्तः॒ परि॒ गां न॑यध्वम् |

सं॒यो॒पय᳚न्तो दुरि॒तानि॒ विश्वा᳚ हि॒त्वा न॒ ऊर्जं॒ प्र प॑ता॒त्पति॑ष्ठः ||{10.165.5}, {10.12.14.5}, {8.8.23.5}
[166] (१-५) पञ्चर्चस्य सूक्तस्य वैराजः शाक्वरो वा ऋषभ ऋषिः | सपत्रघ्नरूपोऽर्थो देवता | (१-४) प्रथमादिचतुर्‌ऋचामा मिनुष्टप (५) पञ्चम्याश्च महाप‌ङ्क्तिश्छन्दसी ||
1659 ऋ॒ष॒भं मा᳚ समा॒नानां᳚ स॒पत्ना᳚नां विषास॒हिम् |

ह॒न्तारं॒ शत्रू᳚णां कृधि वि॒राजं॒ गोप॑तिं॒ गवा᳚म् ||{10.166.1}, {10.12.15.1}, {8.8.24.1}
1660 अ॒हम॑स्मि सपत्न॒हेन्द्र॑ इ॒वारि॑ष्टो॒ अक्ष॑तः |

अ॒धः स॒पत्ना᳚ मे प॒दोरि॒मे सर्वे᳚ अ॒भिष्ठि॑ताः ||{10.166.2}, {10.12.15.2}, {8.8.24.2}
1661 अत्रै॒व वोऽपि॑ नह्याम्यु॒भे आर्त्नी᳚ इव॒ ज्यया᳚ |

वाच॑स्पते॒ नि षे᳚धे॒मान्यथा॒ मदध॑रं॒ वदा॑न् ||{10.166.3}, {10.12.15.3}, {8.8.24.3}
1662 अ॒भि॒भूर॒हमाग॑मं वि॒श्वक᳚र्मेण॒ धाम्ना᳚ |

आ व॑श्चि॒त्तमा वो᳚ व्र॒तमा वो॒ऽहं समि॑तिं ददे ||{10.166.4}, {10.12.15.4}, {8.8.24.4}
1663 यो॒ग॒क्षे॒मं व॑ आ॒दाया॒हं भू᳚यासमुत्त॒म आ वो᳚ मू॒र्धान॑मक्रमीम् |

अ॒ध॒स्प॒दान्म॒ उद्व॑दत म॒ण्डूका᳚ इवोद॒कान्म॒ण्डूका᳚ उद॒कादि॑व ||{10.166.5}, {10.12.15.5}, {8.8.24.5}
[167] (१-४) चतुरृचस्य सूक्तस्य विश्वामित्रजमदग्नी ऋषी (१-२, ४) प्रथमाद्वितीयाचतुर्थीनामृचामिन्द्रः, (३) तृतीयायाश्च सोमवरुणबृहस्पत्यनुमतिमघवद्धातृविधातारो देवताः | जगती छन्दः ||
1664 तुभ्ये॒दमि᳚न्द्र॒ परि॑ षिच्यते॒ मधु॒ त्वं सु॒तस्य॑ क॒लश॑स्य राजसि |

त्वं र॒यिं पु॑रु॒वीरा᳚मु नस्कृधि॒ त्वं तपः॑ परि॒तप्या᳚जयः॒ स्वः॑ ||{10.167.1}, {10.12.16.1}, {8.8.25.1}
1665 स्व॒र्जितं॒ महि॑ मन्दा॒नमन्ध॑सो॒ हवा᳚महे॒ परि॑ श॒क्रं सु॒ताँ उप॑ |

इ॒मं नो᳚ य॒ज्ञमि॒ह बो॒ध्या ग॑हि॒ स्पृधो॒ जय᳚न्तं म॒घवा᳚नमीमहे ||{10.167.2}, {10.12.16.2}, {8.8.25.2}
1666 सोम॑स्य॒ राज्ञो॒ वरु॑णस्य॒ धर्म॑णि॒ बृह॒स्पते॒रनु॑मत्या उ॒ शर्म॑णि |

तवा॒हम॒द्य म॑घव॒न्नुप॑स्तुतौ॒ धात॒र्विधा᳚तः क॒लशाँ᳚ अभक्षयम् ||{10.167.3}, {10.12.16.3}, {8.8.25.3}
1667 प्रसू᳚तो भ॒क्षम॑करं च॒रावपि॒ स्तोमं᳚ चे॒मं प्र॑थ॒मः सू॒रिरुन्मृ॑जे |

सु॒ते सा॒तेन॒ यद्याग॑मं वां॒ प्रति॑ विश्वामित्रजमदग्नी॒ दमे᳚ ||{10.167.4}, {10.12.16.4}, {8.8.25.4}
[168] (१-४) चतुरृचस्य सूक्तस्य वातायनोऽनिल ऋषिः | वायुदर्वे ता। त्रिष्टुप् छन्दः ||
1668 वात॑स्य॒ नु म॑हि॒मानं॒ रथ॑स्य रु॒जन्ने᳚ति स्त॒नय᳚न्नस्य॒ घोषः॑ |

दि॒वि॒स्पृग्या᳚त्यरु॒णानि॑ कृ॒ण्वन्नु॒तो ए᳚ति पृथि॒व्या रे॒णुमस्य॑न् ||{10.168.1}, {10.12.17.1}, {8.8.26.1}
1669 सं प्रेर॑ते॒ अनु॒ वात॑स्य वि॒ष्ठा ऐनं᳚ गच्छन्ति॒ सम॑नं॒ न योषाः᳚ |

ताभिः॑ स॒युक्स॒रथं᳚ दे॒व ई᳚यते॒ऽस्य विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{10.168.2}, {10.12.17.2}, {8.8.26.2}
1670 अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाहः॑ |

अ॒पां सखा᳚ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ||{10.168.3}, {10.12.17.3}, {8.8.26.3}
1671 आ॒त्मा दे॒वानां॒ भुव॑नस्य॒ गर्भो᳚ यथाव॒शं च॑रति दे॒व ए॒षः |

घोषा॒ इद॑स्य शृण्विरे॒ न रू॒पं तस्मै॒ वाता᳚य ह॒विषा᳚ विधेम ||{10.168.4}, {10.12.17.4}, {8.8.26.4}
[169] (१-४) चतुरृचस्य सूक्तस्य काक्षीवतः शबर ऋषिः | गावो देवताः | त्रिष्टुप् छन्दः ||
1672 म॒यो॒भूर्वातो᳚ अ॒भि वा᳚तू॒स्रा ऊर्ज॑स्वती॒रोष॑धी॒रा रि॑शन्ताम् |

पीव॑स्वतीर्जी॒वध᳚न्याः पिबन्त्वव॒साय॑ प॒द्वते᳚ रुद्र मृळ ||{10.169.1}, {10.12.18.1}, {8.8.27.1}
1673 याः सरू᳚पा॒ विरू᳚पा॒ एक॑रूपा॒ यासा᳚म॒ग्निरिष्ट्या॒ नामा᳚नि॒ वेद॑ |

या अङ्गि॑रस॒स्तप॑से॒ह च॒क्रुस्ताभ्यः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ||{10.169.2}, {10.12.18.2}, {8.8.27.2}
1674 या दे॒वेषु॑ त॒न्व१॑(अ॒)मैर॑यन्त॒ यासां॒ सोमो॒ विश्वा᳚ रू॒पाणि॒ वेद॑ |

ता अ॒स्मभ्यं॒ पय॑सा॒ पिन्व॑मानाः प्र॒जाव॑तीरिन्द्र गो॒ष्ठे रि॑रीहि ||{10.169.3}, {10.12.18.3}, {8.8.27.3}
1675 प्र॒जाप॑ति॒र्मह्य॑मे॒ता ररा᳚णो॒ विश्वै᳚र्दे॒वैः पि॒तृभिः॑ संविदा॒नः |

शि॒वाः स॒तीरुप॑ नो गो॒ष्ठमाक॒स्तासां᳚ व॒यं प्र॒जया॒ सं स॑देम ||{10.169.4}, {10.12.18.4}, {8.8.27.4}
[170] (१-४) चतुरृचस्य सूक्तस्य सौर्यो विभ्राषिः, सूर्यो देवता | (१-३) प्रथमादितृचस्य जगती, (४) चतुर्थ्या ऋचश्चास्तारप‌ङ्क्तिश्छन्दसी ||
1676 वि॒भ्राड्बृ॒हत्पि॑बतु सो॒म्यं मध्वायु॒र्दध॑द्य॒ज्ञप॑ता॒ववि॑ह्रुतम् |

वात॑जूतो॒ यो अ॑भि॒रक्ष॑ति॒ त्मना᳚ प्र॒जाः पु॑पोष पुरु॒धा वि रा᳚जति ||{10.170.1}, {10.12.19.1}, {8.8.28.1}
1677 वि॒भ्राड्बृ॒हत्सुभृ॑तं वाज॒सात॑मं॒ धर्म᳚न्दि॒वो ध॒रुणे᳚ स॒त्यमर्पि॑तम् |

अ॒मि॒त्र॒हा वृ॑त्र॒हा द॑स्यु॒हन्त॑मं॒ ज्योति॑र्जज्ञे असुर॒हा स॑पत्न॒हा ||{10.170.2}, {10.12.19.2}, {8.8.28.2}
1678 इ॒दं श्रेष्ठं॒ ज्योति॑षां॒ ज्योति॑रुत्त॒मं वि॑श्व॒जिद्ध॑न॒जिदु॑च्यते बृ॒हत् |

वि॒श्व॒भ्राड्भ्रा॒जो महि॒ सूर्यो᳚ दृ॒श उ॒रु प॑प्रथे॒ सह॒ ओजो॒ अच्यु॑तम् ||{10.170.3}, {10.12.19.3}, {8.8.28.3}
1679 वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॑(अ॒)रग॑च्छो रोच॒नं दि॒वः |

येने॒मा विश्वा॒ भुव॑ना॒न्याभृ॑ता वि॒श्वक᳚र्मणा वि॒श्वदे᳚व्यावता ||{10.170.4}, {10.12.19.4}, {8.8.28.4}
[171] (१-४) चतुरृचस्य सूक्तस्य भार्गव इट ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1680 त्वं त्यमि॒टतो॒ रथ॒मिन्द्र॒ प्रावः॑ सु॒ताव॑तः |

अशृ॑णोः सो॒मिनो॒ हव᳚म् ||{10.171.1}, {10.12.20.1}, {8.8.29.1}
1681 त्वं म॒खस्य॒ दोध॑तः॒ शिरोऽव॑ त्व॒चो भ॑रः |

अग॑च्छः सो॒मिनो᳚ गृ॒हम् ||{10.171.2}, {10.12.20.2}, {8.8.29.2}
1682 त्वं त्यमि᳚न्द्र॒ मर्त्य॑मास्त्रबु॒ध्नाय॑ वे॒न्यम् |

मुहुः॑ श्रथ्ना मन॒स्यवे᳚ ||{10.171.3}, {10.12.20.3}, {8.8.29.3}
1683 त्वं त्यमि᳚न्द्र॒ सूर्यं᳚ प॒श्चा सन्तं᳚ पु॒रस्कृ॑धि |

दे॒वानां᳚ चित्ति॒रो वश᳚म् ||{10.171.4}, {10.12.20.4}, {8.8.29.4}
[172] (१-४) चतुरृचस्य सूक्तस्य आङ्गिरसः संवर्त ऋषिः | उषा देवता | द्विपदा विराट् छन्दः ||
1684 आ या᳚हि॒ वन॑सा स॒ह गावः॑ सचन्त वर्त॒निं यदूध॑भिः ||{10.172.1}, {10.12.21.1}, {8.8.30.1}
1685 आ या᳚हि॒ वस्व्या᳚ धि॒या मंहि॑ष्ठो जार॒यन्म॑खः सु॒दानु॑भिः ||{10.172.2}, {10.12.21.2}, {8.8.30.2}
1686 पि॒तु॒भृतो॒ न तन्तु॒मित्सु॒दान॑वः॒ प्रति॑ दध्मो॒ यजा᳚मसि ||{10.172.3}, {10.12.21.3}, {8.8.30.3}
1687 उ॒षा अप॒ स्वसु॒स्तमः॒ सं व॑र्तयति वर्त॒निं सु॑जा॒तता᳚ ||{10.172.4}, {10.12.21.4}, {8.8.30.4}
[173] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसो ध्रवु ऋषिः | राजस्तुतिदेव ता, अनुष्टुप् छन्दः ||
1688 आ त्वा᳚हार्षम॒न्तरे᳚धि ध्रु॒वस्ति॒ष्ठावि॑चाचलिः |

विश॑स्त्वा॒ सर्वा᳚ वाञ्छन्तु॒ मा त्वद्रा॒ष्ट्रमधि॑ भ्रशत् ||{10.173.1}, {10.12.22.1}, {8.8.31.1}
1689 इ॒हैवैधि॒ माप॑ च्योष्ठाः॒ पर्व॑त इ॒वावि॑चाचलिः |

इन्द्र॑ इवे॒ह ध्रु॒वस्ति॑ष्ठे॒ह रा॒ष्ट्रमु॑ धारय ||{10.173.2}, {10.12.22.2}, {8.8.31.2}
1690 इ॒ममिन्द्रो᳚ अदीधरद्ध्रु॒वं ध्रु॒वेण॑ ह॒विषा᳚ |

तस्मै॒ सोमो॒ अधि॑ ब्रव॒त्तस्मा᳚ उ॒ ब्रह्म॑ण॒स्पतिः॑ ||{10.173.3}, {10.12.22.3}, {8.8.31.3}
1691 ध्रु॒वा द्यौर्ध्रु॒वा पृ॑थि॒वी ध्रु॒वासः॒ पर्व॑ता इ॒मे |

ध्रु॒वं विश्व॑मि॒दं जग॑द्ध्रु॒वो राजा᳚ वि॒शाम॒यम् ||{10.173.4}, {10.12.22.4}, {8.8.31.4}
1692 ध्रु॒वं ते॒ राजा॒ वरु॑णो ध्रु॒वं दे॒वो बृह॒स्पतिः॑ |

ध्रु॒वं त॒ इन्द्र॑श्चा॒ग्निश्च॑ रा॒ष्ट्रं धा᳚रयतां ध्रु॒वम् ||{10.173.5}, {10.12.22.5}, {8.8.31.5}
1693 ध्रु॒वं ध्रु॒वेण॑ ह॒विषा॒भि सोमं᳚ मृशामसि |

अथो᳚ त॒ इन्द्रः॒ केव॑ली॒र्विशो᳚ बलि॒हृत॑स्करत् ||{10.173.6}, {10.12.22.6}, {8.8.31.6}
[174] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसोऽभीवर्त ऋषिः | राजस्तुतिदेव ता, अनुष्टुप् छन्दः ||
1694 अ॒भी॒व॒र्तेन॑ ह॒विषा॒ येनेन्द्रो᳚ अभिवावृ॒ते |

तेना॒स्मान्ब्र᳚ह्मणस्पते॒ऽभि रा॒ष्ट्राय॑ वर्तय ||{10.174.1}, {10.12.23.1}, {8.8.32.1}
1695 अ॒भि॒वृत्य॑ स॒पत्ना᳚न॒भि या नो॒ अरा᳚तयः |

अ॒भि पृ॑त॒न्यन्तं᳚ तिष्ठा॒भि यो न॑ इर॒स्यति॑ ||{10.174.2}, {10.12.23.2}, {8.8.32.2}
1696 अ॒भि त्वा᳚ दे॒वः स॑वि॒ताभि सोमो᳚ अवीवृतत् |

अ॒भि त्वा॒ विश्वा᳚ भू॒तान्य॑भीव॒र्तो यथास॑सि ||{10.174.3}, {10.12.23.3}, {8.8.32.3}
1697 येनेन्द्रो᳚ ह॒विषा᳚ कृ॒त्व्यभ॑वद्द्यु॒म्न्यु॑त्त॒मः |

इ॒दं तद॑क्रि देवा असप॒त्नः किला᳚भुवम् ||{10.174.4}, {10.12.23.4}, {8.8.32.4}
1698 अ॒स॒प॒त्नः स॑पत्न॒हाभिरा᳚ष्ट्रो विषास॒हिः |

यथा॒हमे᳚षां भू॒तानां᳚ वि॒राजा᳚नि॒ जन॑स्य च ||{10.174.5}, {10.12.23.5}, {8.8.32.5}
[175] (१-४) चतुरृचस्य सूक्तस्याबु दः सार्प ऊर्ध्वगा वा ऋषिः | ग्रावाणो देवताः | गायत्री छन्दः ||
1699 प्र वो᳚ ग्रावाणः सवि॒ता दे॒वः सु॑वतु॒ धर्म॑णा |

धू॒र्षु यु॑ज्यध्वं सुनु॒त ||{10.175.1}, {10.12.24.1}, {8.8.33.1}
1700 ग्रावा᳚णो॒ अप॑ दु॒च्छुना॒मप॑ सेधत दुर्म॒तिम् |

उ॒स्राः क॑र्तन भेष॒जम् ||{10.175.2}, {10.12.24.2}, {8.8.33.2}
1701 ग्रावा᳚ण॒ उप॑रे॒ष्वा म॑ही॒यन्ते᳚ स॒जोष॑सः |

वृष्णे॒ दध॑तो॒ वृष्ण्य᳚म् ||{10.175.3}, {10.12.24.3}, {8.8.33.3}
1702 ग्रावा᳚णः सवि॒ता नु वो᳚ दे॒वः सु॑वतु॒ धर्म॑णा |

यज॑मानाय सुन्व॒ते ||{10.175.4}, {10.12.24.4}, {8.8.33.4}
[176] (१-४) चतुरृचस्य सूक्तस्यार्भवः सूनऋ षिः (१) प्रथमर्च ऋभवः, (२-४) द्वितीयादितृचस्य चाग्निदेर्व ता (१, ३-४) प्रथमर्चस्तृतीयाचतुर्योरनुष्टुप्, (२) द्वितीयायाश्च गायत्री छन्दसी ||
1703 प्र सू॒नव॑ ऋभू॒णां बृ॒हन्न॑वन्त वृ॒जना᳚ |

क्षामा॒ ये वि॒श्वधा᳚य॒सोऽश्न᳚न्धे॒नुं न मा॒तर᳚म् ||{10.176.1}, {10.12.25.1}, {8.8.34.1}
1704 प्र दे॒वं दे॒व्या धि॒या भर॑ता जा॒तवे᳚दसम् |

ह॒व्या नो᳚ वक्षदानु॒षक् ||{10.176.2}, {10.12.25.2}, {8.8.34.2}
1705 अ॒यमु॒ ष्य प्र दे᳚व॒युर्होता᳚ य॒ज्ञाय॑ नीयते |

रथो॒ न योर॒भीवृ॑तो॒ घृणी᳚वाञ्चेतति॒ त्मना᳚ ||{10.176.3}, {10.12.25.3}, {8.8.34.3}
1706 अ॒यम॒ग्निरु॑रुष्यत्य॒मृता᳚दिव॒ जन्म॑नः |

सह॑सश्चि॒त्सही᳚यान्दे॒वो जी॒वात॑वे कृ॒तः ||{10.176.4}, {10.12.25.4}, {8.8.34.4}
[177] (१-३) तृचस्य सूक्तस्य प्राजापत्यः पतङ्ग ऋषिः | मायाभेदो देवता | (१) प्रथम! जगती, (२-३) द्वितीयातृतीययोश्च त्रिष्टुप् छन्दसी ||
1707 प॒तं॒गम॒क्तमसु॑रस्य मा॒यया᳚ हृ॒दा प॑श्यन्ति॒ मन॑सा विप॒श्चितः॑ |

स॒मु॒द्रे अ॒न्तः क॒वयो॒ वि च॑क्षते॒ मरी᳚चीनां प॒दमि॑च्छन्ति वे॒धसः॑ ||{10.177.1}, {10.12.26.1}, {8.8.35.1}
1708 प॒तं॒गो वाचं॒ मन॑सा बिभर्ति॒ तां ग᳚न्ध॒र्वो᳚ऽवद॒द्गर्भे᳚ अ॒न्तः |

तां द्योत॑मानां स्व॒र्यं᳚ मनी॒षामृ॒तस्य॑ प॒दे क॒वयो॒ नि पा᳚न्ति ||{10.177.2}, {10.12.26.2}, {8.8.35.2}
1709 अप॑श्यं गो॒पामनि॑पद्यमान॒मा च॒ परा᳚ च प॒थिभि॒श्चर᳚न्तम् |

स स॒ध्रीचीः॒ स विषू᳚ची॒र्वसा᳚न॒ आ व॑रीवर्ति॒ भुव॑नेष्व॒न्तः ||{10.177.3}, {10.12.26.3}, {8.8.35.3}
[178] (१-३) तृचस्य सूक्तस्य तार्योऽरिष्टनेमि ऋषिः | ताक्ष्यों देवता | त्रिष्टुप् छन्दः ||
1710 त्यमू॒ षु वा॒जिनं᳚ दे॒वजू᳚तं स॒हावा᳚नं तरु॒तारं॒ रथा᳚नाम् |

अरि॑ष्टनेमिं पृत॒नाज॑मा॒शुं स्व॒स्तये॒ तार्क्ष्य॑मि॒हा हु॑वेम ||{10.178.1}, {10.12.27.1}, {8.8.36.1}
1711 इन्द्र॑स्येव रा॒तिमा॒जोहु॑वानाः स्व॒स्तये॒ नाव॑मि॒वा रु॑हेम |

उर्वी॒ न पृथ्वी॒ बहु॑ले॒ गभी᳚रे॒ मा वा॒मेतौ॒ मा परे᳚तौ रिषाम ||{10.178.2}, {10.12.27.2}, {8.8.36.2}
1712 स॒द्यश्चि॒द्यः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॒तान॑ |

स॒ह॒स्र॒साः श॑त॒सा अ॑स्य॒ रंहि॒र्न स्मा᳚ वरन्ते युव॒तिं न शर्या᳚म् ||{10.178.3}, {10.12.27.3}, {8.8.36.3}
[179] (१-३) तृचस्य सूक्तस्य (१) प्रथमर्च औशीनरः शिबिः, (२) द्वितीयायाः काशिराजः प्रतर्दनः, ३ तृतीयायाश्च रौहिदश्वो वसुमना (ऋषयः) इन्द्रो देवता | (१) प्रथमर्चोऽनुष्टुप्, (२-३) द्वितीयातृतीययोश्च त्रिष्टुप् छन्दसी ||
1713 उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय᳚म् |

यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा᳚तो मम॒त्तन॑ ||{10.179.1}, {10.12.28.1}, {8.8.37.1}
1714 श्रा॒तं ह॒विरो ष्वि᳚न्द्र॒ प्र या᳚हि ज॒गाम॒ सूरो॒ अध्व॑नो॒ विम॑ध्यम् |

परि॑ त्वासते नि॒धिभिः॒ सखा᳚यः कुल॒पा न व्रा॒जप॑तिं॒ चर᳚न्तम् ||{10.179.2}, {10.12.28.2}, {8.8.37.2}
1715 श्रा॒तं म᳚न्य॒ ऊध॑नि श्रा॒तम॒ग्नौ सुश्रा᳚तं मन्ये॒ तदृ॒तं नवी᳚यः |

माध्यं᳚दिनस्य॒ सव॑नस्य द॒ध्नः पिबे᳚न्द्र वज्रिन्पुरुकृज्जुषा॒णः ||{10.179.3}, {10.12.28.3}, {8.8.37.3}
[180] (१-३) तृचस्य सूक्तस्यैन्द्रो जय ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
1716 प्र स॑साहिषे पुरुहूत॒ शत्रू॒ञ्ज्येष्ठ॑स्ते॒ शुष्म॑ इ॒ह रा॒तिर॑स्तु |

इन्द्रा भ॑र॒ दक्षि॑णेना॒ वसू᳚नि॒ पतिः॒ सिन्धू᳚नामसि रे॒वती᳚नाम् ||{10.180.1}, {10.12.29.1}, {8.8.38.1}
1717 मृ॒गो न भी॒मः कु॑च॒रो गि॑रि॒ष्ठाः प॑रा॒वत॒ आ ज॑गन्था॒ पर॑स्याः |

सृ॒कं सं॒शाय॑ प॒विमि᳚न्द्र ति॒ग्मं वि शत्रू᳚न्ताळ्हि॒ वि मृधो᳚ नुदस्व ||{10.180.2}, {10.12.29.2}, {8.8.38.2}
1718 इन्द्र॑ क्ष॒त्रम॒भि वा॒ममोजोऽजा᳚यथा वृषभ चर्षणी॒नाम् |

अपा᳚नुदो॒ जन॑ममित्र॒यन्त॑मु॒रुं दे॒वेभ्यो᳚ अकृणोरु लो॒कम् ||{10.180.3}, {10.12.29.3}, {8.8.38.3}
[181] (१-३) तृचस्य सूक्तस्य (१) प्रथम] वासिष्ठः प्रथः, (२) द्वितीयाया भारद्वाजः सप्रथः, (३) तृतीयायाश्च सौर्यो धर्म (ऋषयः) विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1719 प्रथ॑श्च॒ यस्य॑ स॒प्रथ॑श्च॒ नामानु॑ष्टुभस्य ह॒विषो᳚ ह॒विर्यत् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚ रथंत॒रमा ज॑भारा॒ वसि॑ष्ठः ||{10.181.1}, {10.12.30.1}, {8.8.39.1}
1720 अवि᳚न्द॒न्ते अति॑हितं॒ यदासी᳚द्य॒ज्ञस्य॒ धाम॑ पर॒मं गुहा॒ यत् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो᳚र्भ॒रद्वा᳚जो बृ॒हदा च॑क्रे अ॒ग्नेः ||{10.181.2}, {10.12.30.2}, {8.8.39.2}
1721 ते᳚ऽविन्द॒न्मन॑सा॒ दीध्या᳚ना॒ यजुः॑ ष्क॒न्नं प्र॑थ॒मं दे᳚व॒यान᳚म् |

धा॒तुर्द्युता᳚नात्सवि॒तुश्च॒ विष्णो॒रा सूर्या᳚दभरन्घ॒र्ममे॒ते ||{10.181.3}, {10.12.30.3}, {8.8.39.3}
[182] (१-३) तृचस्य सूक्तस्य बार्हस्पत्यस्तपुमधू ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
1722 बृह॒स्पति᳚र्नयतु दु॒र्गहा᳚ ति॒रः पुन᳚र्नेषद॒घशं᳚साय॒ मन्म॑ |

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{10.182.1}, {10.12.31.1}, {8.8.40.1}
1723 नरा॒शंसो᳚ नोऽवतु प्रया॒जे शं नो᳚ अस्त्वनुया॒जो हवे᳚षु |

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{10.182.2}, {10.12.31.2}, {8.8.40.2}
1724 तपु᳚र्मूर्धा तपतु र॒क्षसो॒ ये ब्र᳚ह्म॒द्विषः॒ शर॑वे॒ हन्त॒वा उ॑ |

क्षि॒पदश॑स्ति॒मप॑ दुर्म॒तिं ह॒न्नथा᳚ कर॒द्यज॑मानाय॒ शं योः ||{10.182.3}, {10.12.31.3}, {8.8.40.3}
[183] (१-३) तृचस्य सूक्तस्य प्राजापत्यः प्रजावानृषिः (१) प्रथम] यजमानः, (२) द्वितीयाया यजमानपत्नी, (३) तृतीयायाश्च होत्राशिषो देवताः | त्रिष्टुप् छन्दः ||
1725 अप॑श्यं त्वा॒ मन॑सा॒ चेकि॑तानं॒ तप॑सो जा॒तं तप॑सो॒ विभू᳚तम् |

इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णः॒ प्र जा᳚यस्व प्र॒जया᳚ पुत्रकाम ||{10.183.1}, {10.12.32.1}, {8.8.41.1}
1726 अप॑श्यं त्वा॒ मन॑सा॒ दीध्या᳚नां॒ स्वायां᳚ त॒नू ऋत्व्ये॒ नाध॑मानाम् |

उप॒ मामु॒च्चा यु॑व॒तिर्ब॑भूयाः॒ प्र जा᳚यस्व प्र॒जया᳚ पुत्रकामे ||{10.183.2}, {10.12.32.2}, {8.8.41.2}
1727 अ॒हं गर्भ॑मदधा॒मोष॑धीष्व॒हं विश्वे᳚षु॒ भुव॑नेष्व॒न्तः |

अ॒हं प्र॒जा अ॑जनयं पृथि॒व्याम॒हं जनि॑भ्यो अप॒रीषु॑ पु॒त्रान् ||{10.183.3}, {10.12.32.3}, {8.8.41.3}
[184] (१-३) तृचस्य सूक्तस्य गर्भकर्ता त्वष्टा प्राजापत्यो विष्ण, ऋषिः | (१) प्रथम] विष्णत्वष्ट्रपज पतिधातारः, (२) द्वितीयायाः सिनीवालीसरस्वत्यश्विनः, (३) तृतीयायाश्चाश्विनौ देवताः | अनुष्टुप् छन्दः ||
1728 विष्णु॒र्योनिं᳚ कल्पयतु॒ त्वष्टा᳚ रू॒पाणि॑ पिंशतु |

आ सि᳚ञ्चतु प्र॒जाप॑तिर्धा॒ता गर्भं᳚ दधातु ते ||{10.184.1}, {10.12.33.1}, {8.8.42.1}
1729 गर्भं᳚ धेहि सिनीवालि॒ गर्भं᳚ धेहि सरस्वति |

गर्भं᳚ ते अ॒श्विनौ᳚ दे॒वावा ध॑त्तां॒ पुष्क॑रस्रजा ||{10.184.2}, {10.12.33.2}, {8.8.42.2}
1730 हि॒र॒ण्ययी᳚ अ॒रणी॒ यं नि॒र्मन्थ॑तो अ॒श्विना᳚ |

तं ते॒ गर्भं᳚ हवामहे दश॒मे मा॒सि सूत॑वे ||{10.184.3}, {10.12.33.3}, {8.8.42.3}
[185] (१-३) तृचस्य सूक्तस्य वारणिः सत्यधृतिषिः, आदित्यो देवता | गायत्री छन्दः ||
1731 महि॑ त्री॒णामवो᳚ऽस्तु द्यु॒क्षं मि॒त्रस्या᳚र्य॒म्णः |

दु॒रा॒धर्षं॒ वरु॑णस्य ||{10.185.1}, {10.12.34.1}, {8.8.43.1}
1732 न॒हि तेषा᳚म॒मा च॒न नाध्व॑सु वार॒णेषु॑ |

ईशे᳚ रि॒पुर॒घशं᳚सः ||{10.185.2}, {10.12.34.2}, {8.8.43.2}
1733 यस्मै᳚ पु॒त्रासो॒ अदि॑तेः॒ प्र जी॒वसे॒ मर्त्या᳚य |

ज्योति॒र्यच्छ॒न्त्यज॑स्रम् ||{10.185.3}, {10.12.34.3}, {8.8.43.3}
[186] (१-३) तृचस्य सूक्तस्य वातायन उल ऋषिः | वायदर्वे ता। गायत्री छन्दः ||
1734 वात॒ आ वा᳚तु भेष॒जं श॒म्भु म॑यो॒भु नो᳚ हृ॒दे |

प्र ण॒ आयूं᳚षि तारिषत् ||{10.186.1}, {10.12.35.1}, {8.8.44.1}
1735 उ॒त वा᳚त पि॒तासि॑ न उ॒त भ्रातो॒त नः॒ सखा᳚ |

स नो᳚ जी॒वात॑वे कृधि ||{10.186.2}, {10.12.35.2}, {8.8.44.2}
1736 यद॒दो वा᳚त ते गृ॒हे॒३॑(ए॒)ऽमृत॑स्य नि॒धिर्हि॒तः |

ततो᳚ नो देहि जी॒वसे᳚ ||{10.186.3}, {10.12.35.3}, {8.8.44.3}
[187] (१-५) पञ्चर्चस्य सूक्तस्याग्नेयो वत्स ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1737 प्राग्नये॒ वाच॑मीरय वृष॒भाय॑ क्षिती॒नाम् |

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{10.187.1}, {10.12.36.1}, {8.8.45.1}
1738 यः पर॑स्याः परा॒वत॑स्ति॒रो धन्वा᳚ति॒रोच॑ते |

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{10.187.2}, {10.12.36.2}, {8.8.45.2}
1739 यो रक्षां᳚सि नि॒जूर्व॑ति॒ वृषा᳚ शु॒क्रेण॑ शो॒चिषा᳚ |

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{10.187.3}, {10.12.36.3}, {8.8.45.3}
1740 यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{10.187.4}, {10.12.36.4}, {8.8.45.4}
1741 यो अ॒स्य पा॒रे रज॑सः शु॒क्रो अ॒ग्निरजा᳚यत |

स नः॑ पर्ष॒दति॒ द्विषः॑ ||{10.187.5}, {10.12.36.5}, {8.8.45.5}
[188] (१-३) तृचस्य सूक्तस्याग्नेयः श्येन ऋषिः | जातवेदा अग्निर्देवता | गायत्री छन्दः ||
1742 प्र नू॒नं जा॒तवे᳚दस॒मश्वं᳚ हिनोत वा॒जिन᳚म् |

इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{10.188.1}, {10.12.37.1}, {8.8.46.1}
1743 अ॒स्य प्र जा॒तवे᳚दसो॒ विप्र॑वीरस्य मी॒ळ्हुषः॑ |

म॒हीमि॑यर्मि सुष्टु॒तिम् ||{10.188.2}, {10.12.37.2}, {8.8.46.2}
1744 या रुचो᳚ जा॒तवे᳚दसो देव॒त्रा ह᳚व्य॒वाह॑नीः |

ताभि᳚र्नो य॒ज्ञमि᳚न्वतु ||{10.188.3}, {10.12.37.3}, {8.8.46.3}
[189] (१-३) तृचस्य सूक्तस्य सार्पराज्ञी षिका, आत्मा सूर्यो वा देवता | गायत्री छन्दः ||
1745 आयं गौः पृश्नि॑रक्रमी॒दस॑दन्मा॒तरं᳚ पु॒रः |

पि॒तरं᳚ च प्र॒यन्स्वः॑ ||{10.189.1}, {10.12.38.1}, {8.8.47.1}
1746 अ॒न्तश्च॑रति रोच॒नास्य प्रा॒णाद॑पान॒ती |

व्य॑ख्यन्महि॒षो दिव᳚म् ||{10.189.2}, {10.12.38.2}, {8.8.47.2}
1747 त्रिं॒शद्धाम॒ वि रा᳚जति॒ वाक्प॑तं॒गाय॑ धीयते |

प्रति॒ वस्तो॒रह॒ द्युभिः॑ ||{10.189.3}, {10.12.38.3}, {8.8.47.3}
[190] (१-३) तृचस्य सूक्तस्य माधुच्छन्दसोऽघमर्षण ऋषिः | भाववृत्तं देवता | अनुष्टुप् छन्दः ||
1748 ऋ॒तं च॑ स॒त्यं चा॒भी᳚द्धा॒त्तप॒सोऽध्य॑जायत |

ततो॒ रात्र्य॑जायत॒ ततः॑ समु॒द्रो अ᳚र्ण॒वः ||{10.190.1}, {10.12.39.1}, {8.8.48.1}
1749 स॒मु॒द्राद᳚र्ण॒वादधि॑ संवत्स॒रो अ॑जायत |

अ॒हो॒रा॒त्राणि॑ वि॒दध॒द्विश्व॑स्य मिष॒तो व॒शी ||{10.190.2}, {10.12.39.2}, {8.8.48.2}
1750 सू॒र्या॒च॒न्द्र॒मसौ᳚ धा॒ता य॑थापू॒र्वम॑कल्पयत् |

दिवं᳚ च पृथि॒वीं चा॒न्तरि॑क्ष॒मथो॒ स्वः॑ ||{10.190.3}, {10.12.39.3}, {8.8.48.3}
[191] (१-४) चतुरृचस्य सूक्तस्य आङ्गिरसः संवनन ऋषिः | (१) प्रथमर्चोऽग्निः, (२-४) द्वितीयादितृचस्य च सञ्ज्ञानं देवते | (१-२, ४) प्रथमाद्वितीयाचतुर्थीनामृचामनुष्टुप् (३) तृतीयायाश्च त्रिष्टुप् छन्दसी ||
1751 संस॒मिद्यु॑वसे वृष॒न्नग्ने॒ विश्वा᳚न्य॒र्य आ |

इ॒ळस्प॒दे समि॑ध्यसे॒ स नो॒ वसू॒न्या भ॑र ||{10.191.1}, {10.12.40.1}, {8.8.49.1}
1752 सं ग॑च्छध्वं॒ सं व॑दध्वं॒ सं वो॒ मनां᳚सि जानताम् |

दे॒वा भा॒गं यथा॒ पूर्वे᳚ संजाना॒ना उ॒पास॑ते ||{10.191.2}, {10.12.40.2}, {8.8.49.2}
1753 स॒मा॒नो मन्त्रः॒ समि॑तिः समा॒नी स॑मा॒नं मनः॑ स॒ह चि॒त्तमे᳚षाम् |

स॒मा॒नं मन्त्र॑म॒भि म᳚न्त्रये वः समा॒नेन॑ वो ह॒विषा᳚ जुहोमि ||{10.191.3}, {10.12.40.3}, {8.8.49.3}
1754 स॒मा॒नी व॒ आकू᳚तिः समा॒ना हृद॑यानि वः |

स॒मा॒नम॑स्तु वो॒ मनो॒ यथा᳚ वः॒ सुस॒हास॑ति ||{10.191.4}, {10.12.40.4}, {8.8.49.4}