|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-१६) षोळशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | जगती छन्दः ||
1 त्वम॑ग्ने॒ द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |

त्वं वने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वं नृ॒णां नृ॑पते जायसे॒ शुचिः॑ ||{2.1.1}, {2.1.1.1}, {2.5.17.1}
2 तवा᳚ग्ने हो॒त्रं तव॑ पो॒त्रमृ॒त्वियं॒ तव॑ ने॒ष्ट्रं त्वम॒ग्निदृ॑ताय॒तः |

तव॑ प्रशा॒स्त्रं त्वम॑ध्वरीयसि ब्र॒ह्मा चासि॑ गृ॒हप॑तिश्च नो॒ दमे᳚ ||{2.1.2}, {2.1.1.2}, {2.5.17.2}
3 त्वम॑ग्न॒ इन्द्रो᳚ वृष॒भः स॒ताम॑सि॒ त्वं विष्णु॑रुरुगा॒यो न॑म॒स्यः॑ |

त्वं ब्र॒ह्मा र॑यि॒विद्ब्र᳚ह्मणस्पते॒ त्वं वि॑धर्तः सचसे॒ पुरं᳚ध्या ||{2.1.3}, {2.1.1.3}, {2.5.17.3}
4 त्वम॑ग्ने॒ राजा॒ वरु॑णो धृ॒तव्र॑त॒स्त्वं मि॒त्रो भ॑वसि द॒स्म ईड्यः॑ |

त्वम᳚र्य॒मा सत्प॑ति॒र्यस्य॑ स॒म्भुजं॒ त्वमंशो᳚ वि॒दथे᳚ देव भाज॒युः ||{2.1.4}, {2.1.1.4}, {2.5.17.4}
5 त्वम॑ग्ने॒ त्वष्टा᳚ विध॒ते सु॒वीर्यं॒ तव॒ ग्नावो᳚ मित्रमहः सजा॒त्य᳚म् |

त्वमा᳚शु॒हेमा᳚ ररिषे॒ स्वश्व्यं॒ त्वं न॒रां शर्धो᳚ असि पुरू॒वसुः॑ ||{2.1.5}, {2.1.1.5}, {2.5.17.5}
6 त्वम॑ग्ने रु॒द्रो असु॑रो म॒हो दि॒वस्त्वं शर्धो॒ मारु॑तं पृ॒क्ष ई᳚शिषे |

त्वं वातै᳚ररु॒णैर्या᳚सि शंग॒यस्त्वं पू॒षा वि॑ध॒तः पा᳚सि॒ नु त्मना᳚ ||{2.1.6}, {2.1.1.6}, {2.5.18.1}
7 त्वम॑ग्ने द्रविणो॒दा अ॑रं॒कृते॒ त्वं दे॒वः स॑वि॒ता र॑त्न॒धा अ॑सि |

त्वं भगो᳚ नृपते॒ वस्व॑ ईशिषे॒ त्वं पा॒युर्दमे॒ यस्तेऽवि॑धत् ||{2.1.7}, {2.1.1.7}, {2.5.18.2}
8 त्वाम॑ग्ने॒ दम॒ आ वि॒श्पतिं॒ विश॒स्त्वां राजा᳚नं सुवि॒दत्र॑मृञ्जते |

त्वं विश्वा᳚नि स्वनीक पत्यसे॒ त्वं स॒हस्रा᳚णि श॒ता दश॒ प्रति॑ ||{2.1.8}, {2.1.1.8}, {2.5.18.3}
9 त्वाम॑ग्ने पि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वां भ्रा॒त्राय॒ शम्या᳚ तनू॒रुच᳚म् |

त्वं पु॒त्रो भ॑वसि॒ यस्तेऽवि॑ध॒त्त्वं सखा᳚ सु॒शेवः॑ पास्या॒धृषः॑ ||{2.1.9}, {2.1.1.9}, {2.5.18.4}
10 त्वम॑ग्न ऋ॒भुरा॒के न॑म॒स्य१॑(अ॒)स्त्वं वाज॑स्य क्षु॒मतो᳚ रा॒य ई᳚शिषे |

त्वं वि भा॒स्यनु॑ दक्षि दा॒वने॒ त्वं वि॒शिक्षु॑रसि य॒ज्ञमा॒तनिः॑ ||{2.1.10}, {2.1.1.10}, {2.5.18.5}
11 त्वम॑ग्ने॒ अदि॑तिर्देव दा॒शुषे॒ त्वं होत्रा॒ भार॑ती वर्धसे गि॒रा |

त्वमिळा᳚ श॒तहि॑मासि॒ दक्ष॑से॒ त्वं वृ॑त्र॒हा व॑सुपते॒ सर॑स्वती ||{2.1.11}, {2.1.1.11}, {2.5.19.1}
12 त्वम॑ग्ने॒ सुभृ॑त उत्त॒मं वय॒स्तव॑ स्पा॒र्हे वर्ण॒ आ सं॒दृशि॒ श्रियः॑ |

त्वं वाजः॑ प्र॒तर॑णो बृ॒हन्न॑सि॒ त्वं र॒यिर्ब॑हु॒लो वि॒श्वत॑स्पृ॒थुः ||{2.1.12}, {2.1.1.12}, {2.5.19.2}
13 त्वाम॑ग्न आदि॒त्यास॑ आ॒स्य१॑(अ॒) अंत्वां जि॒ह्वां शुच॑यश्चक्रिरे कवे |

त्वां रा᳚ति॒षाचो᳚ अध्व॒रेषु॑ सश्चिरे॒ त्वे दे॒वा ह॒विर॑द॒न्त्याहु॑तम् ||{2.1.13}, {2.1.1.13}, {2.5.19.3}
14 त्वे अ॑ग्ने॒ विश्वे᳚ अ॒मृता᳚सो अ॒द्रुह॑ आ॒सा दे॒वा ह॒विर॑द॒न्त्याहु॑तम् |

त्वया॒ मर्ता᳚सः स्वदन्त आसु॒तिं त्वं गर्भो᳚ वी॒रुधां᳚ जज्ञिषे॒ शुचिः॑ ||{2.1.14}, {2.1.1.14}, {2.5.19.4}
15 त्वं तान्सं च॒ प्रति॑ चासि म॒ज्मनाग्ने᳚ सुजात॒ प्र च॑ देव रिच्यसे |

पृ॒क्षो यदत्र॑ महि॒ना वि ते॒ भुव॒दनु॒ द्यावा᳚पृथि॒वी रोद॑सी उ॒भे ||{2.1.15}, {2.1.1.15}, {2.5.19.5}
16 ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ |

अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.1.16}, {2.1.1.16}, {2.5.19.6}
[2] (१-१३) त्रयोदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | जगती छन्दः ||
17 य॒ज्ञेन॑ वर्धत जा॒तवे᳚दसम॒ग्निं य॑जध्वं ह॒विषा॒ तना᳚ गि॒रा |

स॒मि॒धा॒नं सु॑प्र॒यसं॒ स्व᳚र्णरं द्यु॒क्षं होता᳚रं वृ॒जने᳚षु धू॒र्षद᳚म् ||{2.2.1}, {2.1.2.1}, {2.5.20.1}
18 अ॒भि त्वा॒ नक्ती᳚रु॒षसो᳚ ववाशि॒रेऽग्ने᳚ व॒त्सं न स्वस॑रेषु धे॒नवः॑ |

दि॒व इ॒वेद॑र॒तिर्मानु॑षा यु॒गा क्षपो᳚ भासि पुरुवार सं॒यतः॑ ||{2.2.2}, {2.1.2.2}, {2.5.20.2}
19 तं दे॒वा बु॒ध्ने रज॑सः सु॒दंस॑सं दि॒वस्पृ॑थि॒व्योर॑र॒तिं न्ये᳚रिरे |

रथ॑मिव॒ वेद्यं᳚ शु॒क्रशो᳚चिषम॒ग्निं मि॒त्रं न क्षि॒तिषु॑ प्र॒शंस्य᳚म् ||{2.2.3}, {2.1.2.3}, {2.5.20.3}
20 तमु॒क्षमा᳚णं॒ रज॑सि॒ स्व आ दमे᳚ च॒न्द्रमि॑व सु॒रुचं᳚ ह्वा॒र आ द॑धुः |

पृश्न्याः᳚ पत॒रं चि॒तय᳚न्तम॒क्षभिः॑ पा॒थो न पा॒युं जन॑सी उ॒भे अनु॑ ||{2.2.4}, {2.1.2.4}, {2.5.20.4}
21 स होता॒ विश्वं॒ परि॑ भूत्वध्व॒रं तमु॑ ह॒व्यैर्मनु॑ष ऋञ्जते गि॒रा |

हि॒रि॒शि॒प्रो वृ॑धसा॒नासु॒ जर्भु॑र॒द्द्यौर्न स्तृभि॑श्चितय॒द्रोद॑सी॒ अनु॑ ||{2.2.5}, {2.1.2.5}, {2.5.20.5}
22 स नो᳚ रे॒वत्स॑मिधा॒नः स्व॒स्तये᳚ संदद॒स्वान्र॒यिम॒स्मासु॑ दीदिहि |

आ नः॑ कृणुष्व सुवि॒ताय॒ रोद॑सी॒ अग्ने᳚ ह॒व्या मनु॑षो देव वी॒तये᳚ ||{2.2.6}, {2.1.2.6}, {2.5.21.1}
23 दा नो᳚ अग्ने बृह॒तो दाः स॑ह॒स्रिणो᳚ दु॒रो न वाजं॒ श्रुत्या॒ अपा᳚ वृधि |

प्राची॒ द्यावा᳚पृथि॒वी ब्रह्म॑णा कृधि॒ स्व१॑(अ॒)'र्ण शु॒क्रमु॒षसो॒ वि दि॑द्युतः ||{2.2.7}, {2.1.2.7}, {2.5.21.2}
24 स इ॑धा॒न उ॒षसो॒ राम्या॒ अनु॒ स्व१॑(अ॒)'र्ण दी᳚देदरु॒षेण॑ भा॒नुना᳚ |

होत्रा᳚भिर॒ग्निर्मनु॑षः स्वध्व॒रो राजा᳚ वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚ ||{2.2.8}, {2.1.2.8}, {2.5.21.3}
25 ए॒वा नो᳚ अग्ने अ॒मृते᳚षु पूर्व्य॒ धीष्पी᳚पाय बृ॒हद्दि॑वेषु॒ मानु॑षा |

दुहा᳚ना धे॒नुर्वृ॒जने᳚षु का॒रवे॒ त्मना᳚ श॒तिनं᳚ पुरु॒रूप॑मि॒षणि॑ ||{2.2.9}, {2.1.2.9}, {2.5.21.4}
26 व॒यम॑ग्ने॒ अर्व॑ता वा सु॒वीर्यं॒ ब्रह्म॑णा वा चितयेमा॒ जनाँ॒ अति॑ |

अ॒स्माकं᳚ द्यु॒म्नमधि॒ पञ्च॑ कृ॒ष्टिषू॒च्चा स्व१॑(अ॒)'र्ण शु॑शुचीत दु॒ष्टर᳚म् ||{2.2.10}, {2.1.2.10}, {2.5.21.5}
27 स नो᳚ बोधि सहस्य प्र॒शंस्यो॒ यस्मि᳚न्सुजा॒ता इ॒षय᳚न्त सू॒रयः॑ |

यम॑ग्ने य॒ज्ञमु॑प॒यन्ति॑ वा॒जिनो॒ नित्ये᳚ तो॒के दी᳚दि॒वांसं॒ स्वे दमे᳚ ||{2.2.11}, {2.1.2.11}, {2.5.21.6}
28 उ॒भया᳚सो जातवेदः स्याम ते स्तो॒तारो᳚ अग्ने सू॒रय॑श्च॒ शर्म॑णि |

वस्वो᳚ रा॒यः पु॑रुश्च॒न्द्रस्य॒ भूय॑सः प्र॒जाव॑तः स्वप॒त्यस्य॑ शग्धि नः ||{2.2.12}, {2.1.2.12}, {2.5.21.7}
29 ये स्तो॒तृभ्यो॒ गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚ रा॒तिमु॑पसृ॒जन्ति॑ सू॒रयः॑ |

अ॒स्माञ्च॒ ताँश्च॒ प्र हि नेषि॒ वस्य॒ आ बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.2.13}, {2.1.2.13}, {2.5.21.8}
[3] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयाया नराशंसः (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीभरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | (१-६, ८-११) प्रथमादितृचद्वयस्य अष्टम्यादिचतुर्‌ऋचामाञ्च त्रिष्टुप् (७) सप्तम्याश्च जगती छन्दसी ||
30 समि॑द्धो अ॒ग्निर्निहि॑तः पृथि॒व्यां प्र॒त्यङ्विश्वा᳚नि॒ भुव॑नान्यस्थात् |

होता᳚ पाव॒कः प्र॒दिवः॑ सुमे॒धा दे॒वो दे॒वान्य॑जत्व॒ग्निरर्ह॑न् ||{2.3.1}, {2.1.3.1}, {2.5.22.1}
31 नरा॒शंसः॒ प्रति॒ धामा᳚न्य॒ञ्जन्ति॒स्रो दिवः॒ प्रति॑ म॒ह्ना स्व॒र्चिः |

घृ॒त॒प्रुषा॒ मन॑सा ह॒व्यमु॒न्दन्मू॒र्धन्य॒ज्ञस्य॒ सम॑नक्तु दे॒वान् ||{2.3.2}, {2.1.3.2}, {2.5.22.2}
32 ई॒ळि॒तो अ॑ग्ने॒ मन॑सा नो॒ अर्ह᳚न्दे॒वान्य॑क्षि॒ मानु॑षा॒त्पूर्वो᳚ अ॒द्य |

स आ व॑ह म॒रुतां॒ शर्धो॒ अच्यु॑त॒मिन्द्रं᳚ नरो बर्हि॒षदं᳚ यजध्वम् ||{2.3.3}, {2.1.3.3}, {2.5.22.3}
33 देव॑ बर्हि॒र्वर्ध॑मानं सु॒वीरं᳚ स्ती॒र्णं रा॒ये सु॒भरं॒ वेद्य॒स्याम् |

घृ॒तेना॒क्तं व॑सवः सीदते॒दं विश्वे᳚ देवा आदित्या य॒ज्ञिया᳚सः ||{2.3.4}, {2.1.3.4}, {2.5.22.4}
34 वि श्र॑यन्तामुर्वि॒या हू॒यमा᳚ना॒ द्वारो᳚ दे॒वीः सु॑प्राय॒णा नमो᳚भिः |

व्यच॑स्वती॒र्वि प्र॑थन्तामजु॒र्या वर्णं᳚ पुना॒ना य॒शसं᳚ सु॒वीर᳚म् ||{2.3.5}, {2.1.3.5}, {2.5.22.5}
35 सा॒ध्वपां᳚सि स॒नता᳚ न उक्षि॒ते उ॒षासा॒नक्ता᳚ व॒य्ये᳚व रण्वि॒ते |

तन्तुं᳚ त॒तं सं॒वय᳚न्ती समी॒ची य॒ज्ञस्य॒ पेशः॑ सु॒दुघे॒ पय॑स्वती ||{2.3.6}, {2.1.3.6}, {2.5.23.1}
36 दैव्या॒ होता᳚रा प्रथ॒मा वि॒दुष्ट॑र ऋ॒जु य॑क्षतः॒ समृ॒चा व॒पुष्ट॑रा |

दे॒वान्यज᳚न्तावृतु॒था सम᳚ञ्जतो॒ नाभा᳚ पृथि॒व्या अधि॒ सानु॑षु त्रि॒षु ||{2.3.7}, {2.1.3.7}, {2.5.23.2}
37 सर॑स्वती सा॒धय᳚न्ती॒ धियं᳚ न॒ इळा᳚ दे॒वी भार॑ती वि॒श्वतू᳚र्तिः |

ति॒स्रो दे॒वीः स्व॒धया᳚ ब॒र्हिरेदमच्छि॑द्रं पान्तु शर॒णं नि॒षद्य॑ ||{2.3.8}, {2.1.3.8}, {2.5.23.3}
38 पि॒शङ्ग॑रूपः सु॒भरो᳚ वयो॒धाः श्रु॒ष्टी वी॒रो जा᳚यते दे॒वका᳚मः |

प्र॒जां त्वष्टा॒ वि ष्य॑तु॒ नाभि॑म॒स्मे अथा᳚ दे॒वाना॒मप्ये᳚तु॒ पाथः॑ ||{2.3.9}, {2.1.3.9}, {2.5.23.4}
39 वन॒स्पति॑रवसृ॒जन्नुप॑ स्थाद॒ग्निर्ह॒विः सू᳚दयाति॒ प्र धी॒भिः |

त्रिधा॒ सम॑क्तं नयतु प्रजा॒नन्दे॒वेभ्यो॒ दैव्यः॑ शमि॒तोप॑ ह॒व्यम् ||{2.3.10}, {2.1.3.10}, {2.5.23.5}
40 घृ॒तं मि॑मिक्षे घृ॒तम॑स्य॒ योनि॑र्घृ॒ते श्रि॒तो घृ॒तम्व॑स्य॒ धाम॑ |

अ॒नु॒ष्व॒धमा व॑ह मा॒दय॑स्व॒ स्वाहा᳚कृतं वृषभ वक्षि ह॒व्यम् ||{2.3.11}, {2.1.3.11}, {2.5.23.6}
[4] (१-९) नवर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
41 हु॒वे वः॑ सु॒द्योत्मा᳚नं सुवृ॒क्तिं वि॒शाम॒ग्निमति॑थिं सुप्र॒यस᳚म् |

मि॒त्र इ॑व॒ यो दि॑धि॒षाय्यो॒ भूद्दे॒व आदे᳚वे॒ जने᳚ जा॒तवे᳚दाः ||{2.4.1}, {2.1.4.1}, {2.5.24.1}
42 इ॒मं वि॒धन्तो᳚ अ॒पां स॒धस्थे᳚ द्वि॒ताद॑धु॒र्भृग॑वो वि॒क्ष्वा॒३॑(आ॒)योः |

ए॒ष विश्वा᳚न्य॒भ्य॑स्तु॒ भूमा᳚ दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑ ||{2.4.2}, {2.1.4.2}, {2.5.24.2}
43 अ॒ग्निं दे॒वासो॒ मानु॑षीषु वि॒क्षु प्रि॒यं धुः॑ क्षे॒ष्यन्तो॒ न मि॒त्रम् |

स दी᳚दयदुश॒तीरूर्म्या॒ आ द॒क्षाय्यो॒ यो दास्व॑ते॒ दम॒ आ ||{2.4.3}, {2.1.4.3}, {2.5.24.3}
44 अ॒स्य र॒ण्वा स्वस्ये᳚व पु॒ष्टिः संदृ॑ष्टिरस्य हिया॒नस्य॒ दक्षोः᳚ |

वि यो भरि॑भ्र॒दोष॑धीषु जि॒ह्वामत्यो॒ न रथ्यो᳚ दोधवीति॒ वारा॑न् ||{2.4.4}, {2.1.4.4}, {2.5.24.4}
45 आ यन्मे॒ अभ्वं᳚ व॒नदः॒ पन᳚न्तो॒शिग्भ्यो॒ नामि॑मीत॒ वर्ण᳚म् |

स चि॒त्रेण॑ चिकिते॒ रंसु॑ भा॒सा जु॑जु॒र्वाँ यो मुहु॒रा युवा॒ भूत् ||{2.4.5}, {2.1.4.5}, {2.5.24.5}
46 आ यो वना᳚ तातृषा॒णो न भाति॒ वार्ण प॒था रथ्ये᳚व स्वानीत् |

कृ॒ष्णाध्वा॒ तपू᳚ र॒ण्वश्चि॑केत॒ द्यौरि॑व॒ स्मय॑मानो॒ नभो᳚भिः ||{2.4.6}, {2.1.4.6}, {2.5.25.1}
47 स यो व्यस्था᳚द॒भि दक्ष॑दु॒र्वीं प॒शुर्नैति॑ स्व॒युरगो᳚पाः |

अ॒ग्निः शो॒चिष्माँ᳚ अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्न भूम॑ ||{2.4.7}, {2.1.4.7}, {2.5.25.2}
48 नू ते॒ पूर्व॒स्याव॑सो॒ अधी᳚तौ तृ॒तीये᳚ वि॒दथे॒ मन्म॑ शंसि |

अ॒स्मे अ॑ग्ने सं॒यद्वी᳚रं बृ॒हन्तं᳚ क्षु॒मन्तं॒ वाजं᳚ स्वप॒त्यं र॒यिं दाः᳚ ||{2.4.8}, {2.1.4.8}, {2.5.25.3}
49 त्वया॒ यथा᳚ गृत्सम॒दासो᳚ अग्ने॒ गुहा᳚ व॒न्वन्त॒ उप॑राँ अ॒भि ष्युः |

सु॒वीरा᳚सो अभिमाति॒षाहः॒ स्मत्सू॒रिभ्यो᳚ गृण॒ते तद्वयो᳚ धाः ||{2.4.9}, {2.1.4.9}, {2.5.25.4}
[5] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | अनुष्टुप् छन्दः ||
50 होता᳚जनिष्ट॒ चेत॑नः पि॒ता पि॒तृभ्य॑ ऊ॒तये᳚ |

प्र॒यक्ष॒ञ्जेन्यं॒ वसु॑ श॒केम॑ वा॒जिनो॒ यम᳚म् ||{2.5.1}, {2.1.5.1}, {2.5.26.1}
51 आ यस्मि᳚न्स॒प्त र॒श्मय॑स्त॒ता य॒ज्ञस्य॑ ने॒तरि॑ |

म॒नु॒ष्वद्दैव्य॑मष्ट॒मं पोता॒ विश्वं॒ तदि᳚न्वति ||{2.5.2}, {2.1.5.2}, {2.5.26.2}
52 द॒ध॒न्वे वा॒ यदी॒मनु॒ वोच॒द्ब्रह्मा᳚णि॒ वेरु॒ तत् |

परि॒ विश्वा᳚नि॒ काव्या᳚ ने॒मिश्च॒क्रमि॑वाभवत् ||{2.5.3}, {2.1.5.3}, {2.5.26.3}
53 सा॒कं हि शुचि॑ना॒ शुचिः॑ प्रशा॒स्ता क्रतु॒नाज॑नि |

वि॒द्वाँ अ॑स्य व्र॒ता ध्रु॒वा व॒या इ॒वानु॑ रोहते ||{2.5.4}, {2.1.5.4}, {2.5.26.4}
54 ता अ॑स्य॒ वर्ण॑मा॒युवो॒ नेष्टुः॑ सचन्त धे॒नवः॑ |

कु॒वित्ति॒सृभ्य॒ आ वरं॒ स्वसा᳚रो॒ या इ॒दं य॒युः ||{2.5.5}, {2.1.5.5}, {2.5.26.5}
55 यदी᳚ मा॒तुरुप॒ स्वसा᳚ घृ॒तं भर॒न्त्यस्थि॑त |

तासा᳚मध्व॒र्युराग॑तौ॒ यवो᳚ वृ॒ष्टीव॑ मोदते ||{2.5.6}, {2.1.5.6}, {2.5.26.6}
56 स्वः स्वाय॒ धाय॑से कृणु॒तामृ॒त्विगृ॒त्विज᳚म् |

स्तोमं᳚ य॒ज्ञं चादरं᳚ व॒नेमा᳚ ररि॒मा व॒यम् ||{2.5.7}, {2.1.5.7}, {2.5.26.7}
57 यथा᳚ वि॒द्वाँ अरं॒ कर॒द्विश्वे᳚भ्यो यज॒तेभ्यः॑ |

अ॒यम॑ग्ने॒ त्वे अपि॒ यं य॒ज्ञं च॑कृ॒मा व॒यम् ||{2.5.8}, {2.1.5.8}, {2.5.26.8}
[6] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिषिः अग्निर्देवता | गायत्री छन्दः ||
58 इ॒मां मे᳚ अग्ने स॒मिध॑मि॒मामु॑प॒सदं᳚ वनेः |

इ॒मा उ॒ षु श्रु॑धी॒ गिरः॑ ||{2.6.1}, {2.1.6.1}, {2.5.27.1}
59 अ॒या ते᳚ अग्ने विधे॒मोर्जो᳚ नपा॒दश्व॑मिष्टे |

ए॒ना सू॒क्तेन॑ सुजात ||{2.6.2}, {2.1.6.2}, {2.5.27.2}
60 तं त्वा᳚ गी॒र्भिर्गिर्व॑णसं द्रविण॒स्युं द्र॑विणोदः |

स॒प॒र्येम॑ सप॒र्यवः॑ ||{2.6.3}, {2.1.6.3}, {2.5.27.3}
61 स बो᳚धि सू॒रिर्म॒घवा॒ वसु॑पते॒ वसु॑दावन् |

यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि ||{2.6.4}, {2.1.6.4}, {2.5.27.4}
62 स नो᳚ वृ॒ष्टिं दि॒वस्परि॒ स नो॒ वाज॑मन॒र्वाण᳚म् |

स नः॑ सह॒स्रिणी॒रिषः॑ ||{2.6.5}, {2.1.6.5}, {2.5.27.5}
63 ईळा᳚नायाव॒स्यवे॒ यवि॑ष्ठ दूत नो गि॒रा |

यजि॑ष्ठ होत॒रा ग॑हि ||{2.6.6}, {2.1.6.6}, {2.5.27.6}
64 अ॒न्तर्ह्य॑ग्न॒ ईय॑से वि॒द्वाञ्जन्मो॒भया᳚ कवे |

दू॒तो जन्ये᳚व॒ मित्र्यः॑ ||{2.6.7}, {2.1.6.7}, {2.5.27.7}
65 स वि॒द्वाँ आ च॑ पिप्रयो॒ यक्षि॑ चिकित्व आनु॒षक् |

आ चा॒स्मिन्स॑त्सि ब॒र्हिषि॑ ||{2.6.8}, {2.1.6.8}, {2.5.27.8}
[7] (१-६) षळृर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
66 श्रेष्ठं᳚ यविष्ठ भार॒ताग्ने᳚ द्यु॒मन्त॒मा भ॑र |

वसो᳚ पुरु॒स्पृहं᳚ र॒यिम् ||{2.7.1}, {2.1.7.1}, {2.5.28.1}
67 मा नो॒ अरा᳚तिरीशत दे॒वस्य॒ मर्त्य॑स्य च |

पर्षि॒ तस्या᳚ उ॒त द्वि॒षः ||{2.7.2}, {2.1.7.2}, {2.5.28.2}
68 विश्वा᳚ उ॒त त्वया᳚ व॒यं धारा᳚ उद॒न्या᳚ इव |

अति॑ गाहेमहि॒ द्विषः॑ ||{2.7.3}, {2.1.7.3}, {2.5.28.3}
69 शुचिः॑ पावक॒ वन्द्योऽग्ने᳚ बृ॒हद्वि रो᳚चसे |

त्वं घृ॒तेभि॒राहु॑तः ||{2.7.4}, {2.1.7.4}, {2.5.28.4}
70 त्वं नो᳚ असि भार॒ताग्ने᳚ व॒शाभि॑रु॒क्षभिः॑ |

अ॒ष्टाप॑दीभि॒राहु॑तः ||{2.7.5}, {2.1.7.5}, {2.5.28.5}
71 द्र्व᳚न्नः स॒र्पिरा᳚सुतिः प्र॒त्नो होता॒ वरे᳚ण्यः |

सह॑सस्पु॒त्रो अद्भु॑तः ||{2.7.6}, {2.1.7.6}, {2.5.28.6}
[8] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् गायत्री (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
72 वा॒ज॒यन्नि॑व॒ नू रथा॒न्योगाँ᳚ अ॒ग्नेरुप॑ स्तुहि |

य॒शस्त॑मस्य मी॒ळ्हुषः॑ ||{2.8.1}, {2.1.8.1}, {2.5.29.1}
73 यः सु॑नी॒थो द॑दा॒शुषे᳚ऽजु॒र्यो ज॒रय᳚न्न॒रिम् |

चारु॑प्रतीक॒ आहु॑तः ||{2.8.2}, {2.1.8.2}, {2.5.29.2}
74 य उ॑ श्रि॒या दमे॒ष्वा दो॒षोषसि॑ प्रश॒स्यते᳚ |

यस्य᳚ व्र॒तं न मीय॑ते ||{2.8.3}, {2.1.8.3}, {2.5.29.3}
75 आ यः स्व१॑(अ॒)'र्ण भा॒नुना᳚ चि॒त्रो वि॒भात्य॒र्चिषा᳚ |

अ॒ञ्जा॒नो अ॒जरै᳚र॒भि ||{2.8.4}, {2.1.8.4}, {2.5.29.4}
76 अत्रि॒मनु॑ स्व॒राज्य॑म॒ग्निमु॒क्थानि॑ वावृधुः |

विश्वा॒ अधि॒ श्रियो᳚ दधे ||{2.8.5}, {2.1.8.5}, {2.5.29.5}
77 अ॒ग्नेरिन्द्र॑स्य॒ सोम॑स्य दे॒वाना᳚मू॒तिभि᳚र्व॒यम् |

अरि॑ष्यन्तः सचेमह्य॒भि ष्या᳚म पृतन्य॒तः ||{2.8.6}, {2.1.8.6}, {2.5.29.6}
[9] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
78 नि होता᳚ होतृ॒षद॑ने॒ विदा᳚नस्त्वे॒षो दी᳚दि॒वाँ अ॑सदत्सु॒दक्षः॑ |

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठः सहस्रम्भ॒रः शुचि॑जिह्वो अ॒ग्निः ||{2.9.1}, {2.1.9.1}, {2.6.1.1}
79 त्वं दू॒तस्त्वमु॑ नः पर॒स्पास्त्वं वस्य॒ आ वृ॑षभ प्रणे॒ता |

अग्ने᳚ तो॒कस्य॑ न॒स्तने᳚ त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधि गो॒पाः ||{2.9.2}, {2.1.9.2}, {2.6.1.2}
80 वि॒धेम॑ ते पर॒मे जन्म᳚न्नग्ने वि॒धेम॒ स्तोमै॒रव॑रे स॒धस्थे᳚ |

यस्मा॒द्योने᳚रु॒दारि॑था॒ यजे॒ तं प्र त्वे ह॒वींषि॑ जुहुरे॒ समि॑द्धे ||{2.9.3}, {2.1.9.3}, {2.6.1.3}
81 अग्ने॒ यज॑स्व ह॒विषा॒ यजी᳚याञ्छ्रु॒ष्टी दे॒ष्णम॒भि गृ॑णीहि॒ राधः॑ |

त्वं ह्यसि॑ रयि॒पती᳚ रयी॒णां त्वं शु॒क्रस्य॒ वच॑सो म॒नोता᳚ ||{2.9.4}, {2.1.9.4}, {2.6.1.4}
82 उ॒भयं᳚ ते॒ न क्षी᳚यते वस॒व्यं᳚ दि॒वेदि॑वे॒ जाय॑मानस्य दस्म |

कृ॒धि क्षु॒मन्तं᳚ जरि॒तार॑मग्ने कृ॒धि पतिं᳚ स्वप॒त्यस्य॑ रा॒यः ||{2.9.5}, {2.1.9.5}, {2.6.1.5}
83 सैनानी᳚केन सुवि॒दत्रो᳚ अ॒स्मे यष्टा᳚ दे॒वाँ आय॑जिष्ठः स्व॒स्ति |

अद॑ब्धो गो॒पा उ॒त नः॑ पर॒स्पा अग्ने᳚ द्यु॒मदु॒त रे॒वद्दि॑दीहि ||{2.9.6}, {2.1.9.6}, {2.6.1.6}
[10] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
84 जो॒हूत्रो᳚ अ॒ग्निः प्र॑थ॒मः पि॒तेवे॒ळस्प॒दे मनु॑षा॒ यत्समि॑द्धः |

श्रियं॒ वसा᳚नो अ॒मृतो॒ विचे᳚ता मर्मृ॒जेन्यः॑ श्रव॒स्य१॑(अ॒)ः स वा॒जी ||{2.10.1}, {2.1.10.1}, {2.6.2.1}
85 श्रू॒या अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚ मे॒ विश्वा᳚भिर्गी॒र्भिर॒मृतो॒ विचे᳚ताः |

श्या॒वा रथं᳚ वहतो॒ रोहि॑ता वो॒तारु॒षाह॑ चक्रे॒ विभृ॑त्रः ||{2.10.2}, {2.1.10.2}, {2.6.2.2}
86 उ॒त्ता॒नाया᳚मजनय॒न्सुषू᳚तं॒ भुव॑द॒ग्निः पु॑रु॒पेशा᳚सु॒ गर्भः॑ |

शिरि॑णायां चिद॒क्तुना॒ महो᳚भि॒रप॑रीवृतो वसति॒ प्रचे᳚ताः ||{2.10.3}, {2.1.10.3}, {2.6.2.3}
87 जिघ᳚र्म्य॒ग्निं ह॒विषा᳚ घृ॒तेन॑ प्रतिक्षि॒यन्तं॒ भुव॑नानि॒ विश्वा᳚ |

पृ॒थुं ति॑र॒श्चा वय॑सा बृ॒हन्तं॒ व्यचि॑ष्ठ॒मन्नै᳚ रभ॒सं दृशा᳚नम् ||{2.10.4}, {2.1.10.4}, {2.6.2.4}
88 आ वि॒श्वतः॑ प्र॒त्यञ्चं᳚ जिघर्म्यर॒क्षसा॒ मन॑सा॒ तज्जु॑षेत |

मर्य॑श्रीः स्पृह॒यद्व᳚र्णो अ॒ग्निर्नाभि॒मृशे᳚ त॒न्वा॒३॑(आ॒) जर्भु॑राणः ||{2.10.5}, {2.1.10.5}, {2.6.2.5}
89 ज्ञे॒या भा॒गं स॑हसा॒नो वरे᳚ण॒ त्वादू᳚तासो मनु॒वद्व॑देम |

अनू᳚नम॒ग्निं जु॒ह्वा᳚ वच॒स्या म॑धु॒पृचं᳚ धन॒सा जो᳚हवीमि ||{2.10.6}, {2.1.10.6}, {2.6.2.6}
[11] (१-२१) एकविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-२०) प्रथमादिविंशत्र्यचां विराट्स्थाना (२१) एकविंश्याश्च त्रिष्टुप् छन्दसी ||
90 श्रु॒धी हव॑मिन्द्र॒ मा रि॑षण्यः॒ स्याम॑ ते दा॒वने॒ वसू᳚नाम् |

इ॒मा हि त्वामूर्जो᳚ व॒र्धय᳚न्ति वसू॒यवः॒ सिन्ध॑वो॒ न क्षर᳚न्तः ||{2.11.1}, {2.1.11.1}, {2.6.3.1}
91 सृ॒जो म॒हीरि᳚न्द्र॒ या अपि᳚न्वः॒ परि॑ष्ठिता॒ अहि॑ना शूर पू॒र्वीः |

अम॑र्त्यं चिद्दा॒सं मन्य॑मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः ||{2.11.2}, {2.1.11.2}, {2.6.3.2}
92 उ॒क्थेष्विन्नु शू᳚र॒ येषु॑ चा॒कन्स्तोमे᳚ष्विन्द्र रु॒द्रिये᳚षु च |

तुभ्येदे॒ता यासु॑ मन्दसा॒नः प्र वा॒यवे᳚ सिस्रते॒ न शु॒भ्राः ||{2.11.3}, {2.1.11.3}, {2.6.3.3}
93 शु॒भ्रं नु ते॒ शुष्मं᳚ व॒र्धय᳚न्तः शु॒भ्रं वज्रं᳚ बा॒ह्वोर्दधा᳚नाः |

शु॒भ्रस्त्वमि᳚न्द्र वावृधा॒नो अ॒स्मे दासी॒र्विशः॒ सूर्ये᳚ण सह्याः ||{2.11.4}, {2.1.11.4}, {2.6.3.4}
94 गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्स्वपी᳚वृतं मा॒यिनं᳚ क्षि॒यन्त᳚म् |

उ॒तो अ॒पो द्यां त॑स्त॒भ्वांस॒मह॒न्नहिं᳚ शूर वी॒र्ये᳚ण ||{2.11.5}, {2.1.11.5}, {2.6.3.5}
95 स्तवा॒ नु त॑ इन्द्र पू॒र्व्या म॒हान्यु॒त स्त॑वाम॒ नूत॑ना कृ॒तानि॑ |

स्तवा॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ स्तवा॒ हरी॒ सूर्य॑स्य के॒तू ||{2.11.6}, {2.1.11.6}, {2.6.4.1}
96 हरी॒ नु त॑ इन्द्र वा॒जय᳚न्ता घृत॒श्चुतं᳚ स्वा॒रम॑स्वार्ष्टाम् |

वि स॑म॒ना भूमि॑रप्रथि॒ष्टारं᳚स्त॒ पर्व॑तश्चित्सरि॒ष्यन् ||{2.11.7}, {2.1.11.7}, {2.6.4.2}
97 नि पर्व॑तः सा॒द्यप्र॑युच्छ॒न्सं मा॒तृभि᳚र्वावशा॒नो अ॑क्रान् |

दू॒रे पा॒रे वाणीं᳚ व॒र्धय᳚न्त॒ इन्द्रे᳚षितां ध॒मनिं᳚ पप्रथ॒न्नि ||{2.11.8}, {2.1.11.8}, {2.6.4.3}
98 इन्द्रो᳚ म॒हां सिन्धु॑मा॒शया᳚नं माया॒विनं᳚ वृ॒त्रम॑स्फुर॒न्निः |

अरे᳚जेतां॒ रोद॑सी भिया॒ने कनि॑क्रदतो॒ वृष्णो᳚ अस्य॒ वज्रा᳚त् ||{2.11.9}, {2.1.11.9}, {2.6.4.4}
99 अरो᳚रवी॒द्वृष्णो᳚ अस्य॒ वज्रोऽमा᳚नुषं॒ यन्मानु॑षो नि॒जूर्वा᳚त् |

नि मा॒यिनो᳚ दान॒वस्य॑ मा॒या अपा᳚दयत्पपि॒वान्सु॒तस्य॑ ||{2.11.10}, {2.1.11.10}, {2.6.4.5}
100 पिबा᳚पि॒बेदि᳚न्द्र शूर॒ सोमं॒ मन्द᳚न्तु त्वा म॒न्दिनः॑ सु॒तासः॑ |

पृ॒णन्त॑स्ते कु॒क्षी व॑र्धयन्त्वि॒त्था सु॒तः पौ॒र इन्द्र॑माव ||{2.11.11}, {2.1.11.11}, {2.6.5.1}
101 त्वे इ॒न्द्राप्य॑भूम॒ विप्रा॒ धियं᳚ वनेम ऋत॒या सप᳚न्तः |

अ॒व॒स्यवो᳚ धीमहि॒ प्रश॑स्तिं स॒द्यस्ते᳚ रा॒यो दा॒वने᳚ स्याम ||{2.11.12}, {2.1.11.12}, {2.6.5.2}
102 स्याम॒ ते त॑ इन्द्र॒ ये त॑ ऊ॒ती अ॑व॒स्यव॒ ऊर्जं᳚ व॒र्धय᳚न्तः |

शु॒ष्मिन्त॑मं॒ यं चा॒कना᳚म देवा॒स्मे र॒यिं रा᳚सि वी॒रव᳚न्तम् ||{2.11.13}, {2.1.11.13}, {2.6.5.3}
103 रासि॒ क्षयं॒ रासि॑ मि॒त्रम॒स्मे रासि॒ शर्ध॑ इन्द्र॒ मारु॑तं नः |

स॒जोष॑सो॒ ये च॑ मन्दसा॒नाः प्र वा॒यवः॑ पा॒न्त्यग्र॑णीतिम् ||{2.11.14}, {2.1.11.14}, {2.6.5.4}
104 व्यन्त्विन्नु येषु॑ मन्दसा॒नस्तृ॒पत्सोमं᳚ पाहि द्र॒ह्यदि᳚न्द्र |

अ॒स्मान्सु पृ॒त्स्वा त॑रु॒त्राव॑र्धयो॒ द्यां बृ॒हद्भि॑र॒र्कैः ||{2.11.15}, {2.1.11.15}, {2.6.5.5}
105 बृ॒हन्त॒ इन्नु ये ते᳚ तरुत्रो॒क्थेभि᳚र्वा सु॒म्नमा॒विवा᳚सान् |

स्तृ॒णा॒नासो᳚ ब॒र्हिः प॒स्त्या᳚व॒त्त्वोता॒ इदि᳚न्द्र॒ वाज॑मग्मन् ||{2.11.16}, {2.1.11.16}, {2.6.6.1}
106 उ॒ग्रेष्विन्नु शू᳚र मन्दसा॒नस्त्रिक॑द्रुकेषु पाहि॒ सोम॑मिन्द्र |

प्र॒दोधु॑व॒च्छ्मश्रु॑षु प्रीणा॒नो या॒हि हरि॑भ्यां सु॒तस्य॑ पी॒तिम् ||{2.11.17}, {2.1.11.17}, {2.6.6.2}
107 धि॒ष्वा शवः॑ शूर॒ येन॑ वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् |

अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒ नि स᳚व्य॒तः सा᳚दि॒ दस्यु॑रिन्द्र ||{2.11.18}, {2.1.11.18}, {2.6.6.3}
108 सने᳚म॒ ये त॑ ऊ॒तिभि॒स्तर᳚न्तो॒ विश्वाः॒ स्पृध॒ आर्ये᳚ण॒ दस्यू॑न् |

अ॒स्मभ्यं॒ तत्त्वा॒ष्ट्रं वि॒श्वरू᳚प॒मर᳚न्धयः सा॒ख्यस्य॑ त्रि॒ताय॑ ||{2.11.19}, {2.1.11.19}, {2.6.6.4}
109 अ॒स्य सु॑वा॒नस्य॑ म॒न्दिन॑स्त्रि॒तस्य॒ न्यर्बु॑दं वावृधा॒नो अ॑स्तः |

अव॑र्तय॒त्सूर्यो॒ न च॒क्रं भि॒नद्व॒लमिन्द्रो॒ अङ्गि॑रस्वान् ||{2.11.20}, {2.1.11.20}, {2.6.6.5}
110 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.11.21}, {2.1.11.21}, {2.6.6.6}
[12] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
111 यो जा॒त ए॒व प्र॑थ॒मो मन॑स्वान्दे॒वो दे॒वान्क्रतु॑ना प॒र्यभू᳚षत् |

यस्य॒ शुष्मा॒द्रोद॑सी॒ अभ्य॑सेतां नृ॒म्णस्य॑ म॒ह्ना स ज॑नास॒ इन्द्रः॑ ||{2.12.1}, {2.2.1.1}, {2.6.7.1}
112 यः पृ॑थि॒वीं व्यथ॑माना॒मदृं᳚ह॒द्यः पर्व॑ता॒न्प्रकु॑पिताँ॒ अर॑म्णात् |

यो अ॒न्तरि॑क्षं विम॒मे वरी᳚यो॒ यो द्यामस्त॑भ्ना॒त्स ज॑नास॒ इन्द्रः॑ ||{2.12.2}, {2.2.1.2}, {2.6.7.2}
113 यो ह॒त्वाहि॒मरि॑णात्स॒प्त सिन्धू॒न्यो गा उ॒दाज॑दप॒धा व॒लस्य॑ |

यो अश्म॑नोर॒न्तर॒ग्निं ज॒जान॑ सं॒वृक्स॒मत्सु॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.3}, {2.2.1.3}, {2.6.7.3}
114 येने॒मा विश्वा॒ च्यव॑ना कृ॒तानि॒ यो दासं॒ वर्ण॒मध॑रं॒ गुहाकः॑ |

श्व॒घ्नीव॒ यो जि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यः पु॒ष्टानि॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.4}, {2.2.1.4}, {2.6.7.4}
115 यं स्मा᳚ पृ॒च्छन्ति॒ कुह॒ सेति॑ घो॒रमु॒तेमा᳚हु॒र्नैषो अ॒स्तीत्ये᳚नम् |

सो अ॒र्यः पु॒ष्टीर्विज॑ इ॒वा मि॑नाति॒ श्रद॑स्मै धत्त॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.5}, {2.2.1.5}, {2.6.7.5}
116 यो र॒ध्रस्य॑ चोदि॒ता यः कृ॒शस्य॒ यो ब्र॒ह्मणो॒ नाध॑मानस्य की॒रेः |

यु॒क्तग्रा᳚व्णो॒ योऽवि॒ता सु॑शि॒प्रः सु॒तसो᳚मस्य॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.6}, {2.2.1.6}, {2.6.8.1}
117 यस्याश्वा᳚सः प्र॒दिशि॒ यस्य॒ गावो॒ यस्य॒ ग्रामा॒ यस्य॒ विश्वे॒ रथा᳚सः |

यः सूर्यं॒ य उ॒षसं᳚ ज॒जान॒ यो अ॒पां ने॒ता स ज॑नास॒ इन्द्रः॑ ||{2.12.7}, {2.2.1.7}, {2.6.8.2}
118 यं क्रन्द॑सी संय॒ती वि॒ह्वये᳚ते॒ परेऽव॑र उ॒भया᳚ अ॒मित्राः᳚ |

स॒मा॒नं चि॒द्रथ॑मातस्थि॒वांसा॒ नाना᳚ हवेते॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.8}, {2.2.1.8}, {2.6.8.3}
119 यस्मा॒न्न ऋ॒ते वि॒जय᳚न्ते॒ जना᳚सो॒ यं युध्य॑माना॒ अव॑से॒ हव᳚न्ते |

यो विश्व॑स्य प्रति॒मानं᳚ ब॒भूव॒ यो अ॑च्युत॒च्युत्स ज॑नास॒ इन्द्रः॑ ||{2.12.9}, {2.2.1.9}, {2.6.8.4}
120 यः शश्व॑तो॒ मह्येनो॒ दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ ज॒घान॑ |

यः शर्ध॑ते॒ नानु॒ददा᳚ति शृ॒ध्यां यो दस्यो᳚र्ह॒न्ता स ज॑नास॒ इन्द्रः॑ ||{2.12.10}, {2.2.1.10}, {2.6.8.5}
121 यः शम्ब॑रं॒ पर्व॑तेषु क्षि॒यन्तं᳚ चत्वारिं॒श्यां श॒रद्य॒न्ववि᳚न्दत् |

ओ॒जा॒यमा᳚नं॒ यो अहिं᳚ ज॒घान॒ दानुं॒ शया᳚नं॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.11}, {2.2.1.11}, {2.6.9.1}
122 यः स॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वे स॒प्त सिन्धू॑न् |

यो रौ᳚हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह᳚न्तं॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.12}, {2.2.1.12}, {2.6.9.2}
123 द्यावा᳚ चिदस्मै पृथि॒वी न॑मेते॒ शुष्मा᳚च्चिदस्य॒ पर्व॑ता भयन्ते |

यः सो᳚म॒पा नि॑चि॒तो वज्र॑बाहु॒र्यो वज्र॑हस्तः॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.13}, {2.2.1.13}, {2.6.9.3}
124 यः सु॒न्वन्त॒मव॑ति॒ यः पच᳚न्तं॒ यः शंस᳚न्तं॒ यः श॑शमा॒नमू॒ती |

यस्य॒ ब्रह्म॒ वर्ध॑नं॒ यस्य॒ सोमो॒ यस्ये॒दं राधः॒ स ज॑नास॒ इन्द्रः॑ ||{2.12.14}, {2.2.1.14}, {2.6.9.4}
125 यः सु᳚न्व॒ते पच॑ते दु॒ध्र आ चि॒द्वाजं॒ दर्द॑र्षि॒ स किला᳚सि स॒त्यः |

व॒यं त॑ इन्द्र वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{2.12.15}, {2.2.1.15}, {2.6.9.5}
[13] (१-१३) त्रयोदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (११२) प्रथमादिद्वादशक़ जगती (१३) त्रयोदश्याश्च त्रिष्टुप् छन्दसी ||
126 ऋ॒तुर्जनि॑त्री॒ तस्या᳚ अ॒पस्परि॑ म॒क्षू जा॒त आवि॑श॒द्यासु॒ वर्ध॑ते |

तदा᳚ह॒ना अ॑भवत्पि॒प्युषी॒ पयों॒ऽशोः पी॒यूषं᳚ प्रथ॒मं तदु॒क्थ्य᳚म् ||{2.13.1}, {2.2.2.1}, {2.6.10.1}
127 स॒ध्रीमा य᳚न्ति॒ परि॒ बिभ्र॑तीः॒ पयो᳚ वि॒श्वप्स्न्या᳚य॒ प्र भ॑रन्त॒ भोज॑नम् |

स॒मा॒नो अध्वा᳚ प्र॒वता᳚मनु॒ष्यदे॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{2.13.2}, {2.2.2.2}, {2.6.10.2}
128 अन्वेको᳚ वदति॒ यद्ददा᳚ति॒ तद्रू॒पा मि॒नन्तद॑पा॒ एक॑ ईयते |

विश्वा॒ एक॑स्य वि॒नुद॑स्तितिक्षते॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{2.13.3}, {2.2.2.3}, {2.6.10.3}
129 प्र॒जाभ्यः॑ पु॒ष्टिं वि॒भज᳚न्त आसते र॒यिमि॑व पृ॒ष्ठं प्र॒भव᳚न्तमाय॒ते |

असि᳚न्व॒न्दंष्ट्रैः᳚ पि॒तुर॑त्ति॒ भोज॑नं॒ यस्ताकृ॑णोः प्रथ॒मं सास्यु॒क्थ्यः॑ ||{2.13.4}, {2.2.2.4}, {2.6.10.4}
130 अधा᳚कृणोः पृथि॒वीं सं॒दृशे᳚ दि॒वे यो धौ᳚ती॒नाम॑हिह॒न्नारि॑णक्प॒थः |

तं त्वा॒ स्तोमे᳚भिरु॒दभि॒र्न वा॒जिनं᳚ दे॒वं दे॒वा अ॑जन॒न्सास्यु॒क्थ्यः॑ ||{2.13.5}, {2.2.2.5}, {2.6.10.5}
131 यो भोज॑नं च॒ दय॑से च॒ वर्ध॑नमा॒र्द्रादा शुष्कं॒ मधु॑मद्दु॒दोहि॑थ |

स शे᳚व॒धिं नि द॑धिषे वि॒वस्व॑ति॒ विश्व॒स्यैक॑ ईशिषे॒ सास्यु॒क्थ्यः॑ ||{2.13.6}, {2.2.2.6}, {2.6.11.1}
132 यः पु॒ष्पिणी᳚श्च प्र॒स्व॑श्च॒ धर्म॒णाधि॒ दाने॒ व्य१॑(अ॒)वनी॒रधा᳚रयः |

यश्चास॑मा॒ अज॑नो दि॒द्युतो᳚ दि॒व उ॒रुरू॒र्वाँ अ॒भितः॒ सास्यु॒क्थ्यः॑ ||{2.13.7}, {2.2.2.7}, {2.6.11.2}
133 यो ना᳚र्म॒रं स॒हव॑सुं॒ निह᳚न्तवे पृ॒क्षाय॑ च दा॒सवे᳚शाय॒ चाव॑हः |

ऊ॒र्जय᳚न्त्या॒ अप॑रिविष्टमा॒स्य॑मु॒तैवाद्य पु॑रुकृ॒त्सास्यु॒क्थ्यः॑ ||{2.13.8}, {2.2.2.8}, {2.6.11.3}
134 श॒तं वा॒ यस्य॒ दश॑ सा॒कमाद्य॒ एक॑स्य श्रु॒ष्टौ यद्ध॑ चो॒दमावि॑थ |

अ॒र॒ज्जौ दस्यू॒न्समु॑नब्द॒भीत॑ये सुप्रा॒व्यो᳚ अभवः॒ सास्यु॒क्थ्यः॑ ||{2.13.9}, {2.2.2.9}, {2.6.11.4}
135 विश्वेदनु॑ रोध॒ना अ॑स्य॒ पौंस्यं᳚ द॒दुर॑स्मै दधि॒रे कृ॒त्नवे॒ धन᳚म् |

षळ॑स्तभ्ना वि॒ष्टिरः॒ पञ्च॑ सं॒दृशः॒ परि॑ प॒रो अ॑भवः॒ सास्यु॒क्थ्यः॑ ||{2.13.10}, {2.2.2.10}, {2.6.11.5}
136 सु॒प्र॒वा॒च॒नं तव॑ वीर वी॒र्य१॑(अ॒) अंयदेके᳚न॒ क्रतु॑ना वि॒न्दसे॒ वसु॑ |

जा॒तूष्ठि॑रस्य॒ प्र वयः॒ सह॑स्वतो॒ या च॒कर्थ॒ सेन्द्र॒ विश्वा᳚स्यु॒क्थ्यः॑ ||{2.13.11}, {2.2.2.11}, {2.6.12.1}
137 अर॑मयः॒ सर॑पस॒स्तरा᳚य॒ कं तु॒र्वीत॑ये च व॒य्या᳚य च स्रु॒तिम् |

नी॒चा सन्त॒मुद॑नयः परा॒वृजं॒ प्रान्धं श्रो॒णं श्र॒वय॒न्सास्यु॒क्थ्यः॑ ||{2.13.12}, {2.2.2.12}, {2.6.12.2}
138 अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् |

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.13.13}, {2.2.2.13}, {2.6.12.3}
[14] (१-१२) द्वादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
139 अध्व᳚र्यवो॒ भर॒तेन्द्रा᳚य॒ सोम॒माम॑त्रेभिः सिञ्चता॒ मद्य॒मन्धः॑ |

का॒मी हि वी॒रः सद॑मस्य पी॒तिं जु॒होत॒ वृष्णे॒ तदिदे॒ष व॑ष्टि ||{2.14.1}, {2.2.3.1}, {2.6.13.1}
140 अध्व᳚र्यवो॒ यो अ॒पो व᳚व्रि॒वांसं᳚ वृ॒त्रं ज॒घाना॒शन्ये᳚व वृ॒क्षम् |

तस्मा᳚ ए॒तं भ॑रत तद्व॒शायँ॑ ए॒ष इन्द्रो᳚ अर्हति पी॒तिम॑स्य ||{2.14.2}, {2.2.3.2}, {2.6.13.2}
141 अध्व᳚र्यवो॒ यो दृभी᳚कं ज॒घान॒ यो गा उ॒दाज॒दप॒ हि व॒लं वः |

तस्मा᳚ ए॒तम॒न्तरि॑क्षे॒ न वात॒मिन्द्रं॒ सोमै॒रोर्णु॑त॒ जूर्न वस्त्रैः᳚ ||{2.14.3}, {2.2.3.3}, {2.6.13.3}
142 अध्व᳚र्यवो॒ य उर॑णं ज॒घान॒ नव॑ च॒ख्वांसं᳚ नव॒तिं च॑ बा॒हून् |

यो अर्बु॑द॒मव॑ नी॒चा ब॑बा॒धे तमिन्द्रं॒ सोम॑स्य भृ॒थे हि॑नोत ||{2.14.4}, {2.2.3.4}, {2.6.13.4}
143 अध्व᳚र्यवो॒ यः स्वश्नं᳚ ज॒घान॒ यः शुष्ण॑म॒शुषं॒ यो व्यं᳚सम् |

यः पिप्रुं॒ नमु॑चिं॒ यो रु॑धि॒क्रां तस्मा॒ इन्द्रा॒यान्ध॑सो जुहोत ||{2.14.5}, {2.2.3.5}, {2.6.13.5}
144 अध्व᳚र्यवो॒ यः श॒तं शम्ब॑रस्य॒ पुरो᳚ बि॒भेदाश्म॑नेव पू॒र्वीः |

यो व॒र्चिनः॑ श॒तमिन्द्रः॑ स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒ सोम॑मस्मै ||{2.14.6}, {2.2.3.6}, {2.6.13.6}
145 अध्व᳚र्यवो॒ यः श॒तमा स॒हस्रं॒ भूम्या᳚ उ॒पस्थेऽव॑पज्जघ॒न्वान् |

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑ वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒ सोम॑मस्मै ||{2.14.7}, {2.2.3.7}, {2.6.14.1}
146 अध्व᳚र्यवो॒ यन्न॑रः का॒मया᳚ध्वे श्रु॒ष्टी वह᳚न्तो नशथा॒ तदिन्द्रे᳚ |

गभ॑स्तिपूतं भरत श्रु॒तायेन्द्रा᳚य॒ सोमं᳚ यज्यवो जुहोत ||{2.14.8}, {2.2.3.8}, {2.6.14.2}
147 अध्व᳚र्यवः॒ कर्त॑ना श्रु॒ष्टिम॑स्मै॒ वने॒ निपू᳚तं॒ वन॒ उन्न॑यध्वम् |

जु॒षा॒णो हस्त्य॑म॒भि वा᳚वशे व॒ इन्द्रा᳚य॒ सोमं᳚ मदि॒रं जु॑होत ||{2.14.9}, {2.2.3.9}, {2.6.14.3}
148 अध्व᳚र्यवः॒ पय॒सोध॒र्यथा॒ गोः सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |

वेदा॒हम॑स्य॒ निभृ॑तं म ए॒तद्दित्स᳚न्तं॒ भूयो᳚ यज॒तश्चि॑केत ||{2.14.10}, {2.2.3.10}, {2.6.14.4}
149 अध्व᳚र्यवो॒ यो दि॒व्यस्य॒ वस्वो॒ यः पार्थि॑वस्य॒ क्षम्य॑स्य॒ राजा᳚ |

तमूर्द॑रं॒ न पृ॑णता॒ यवे॒नेन्द्रं॒ सोमे᳚भि॒स्तदपो᳚ वो अस्तु ||{2.14.11}, {2.2.3.11}, {2.6.14.5}
150 अ॒स्मभ्यं॒ तद्व॑सो दा॒नाय॒ राधः॒ सम॑र्थयस्व ब॒हु ते᳚ वस॒व्य᳚म् |

इन्द्र॒ यच्चि॒त्रं श्र॑व॒स्या अनु॒ द्यून्बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.14.12}, {2.2.3.12}, {2.6.14.6}
[15] (१-१०) दशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
151 प्र घा॒ न्व॑स्य मह॒तो म॒हानि॑ स॒त्या स॒त्यस्य॒ कर॑णानि वोचम् |

त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्य मदे॒ अहि॒मिन्द्रो᳚ जघान ||{2.15.1}, {2.2.4.1}, {2.6.15.1}
152 अ॒वं॒शे द्याम॑स्तभायद्बृ॒हन्त॒मा रोद॑सी अपृणद॒न्तरि॑क्षम् |

स धा᳚रयत्पृथि॒वीं प॒प्रथ॑च्च॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.15.2}, {2.2.4.2}, {2.6.15.2}
153 सद्मे᳚व॒ प्राचो॒ वि मि॑माय॒ मानै॒र्वज्रे᳚ण॒ खान्य॑तृणन्न॒दीना᳚म् |

वृथा᳚सृजत्प॒थिभि॑र्दीर्घया॒थैः सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.15.3}, {2.2.4.3}, {2.6.15.3}
154 स प्र॑वो॒ळ्हॄन्प॑रि॒गत्या᳚ द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धे अ॒ग्नौ |

सं गोभि॒रश्वै᳚रसृज॒द्रथे᳚भिः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.15.4}, {2.2.4.4}, {2.6.15.4}
155 स ईं᳚ म॒हीं धुनि॒मेतो᳚ररम्णा॒त्सो अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति |

त उ॒त्स्नाय॑ र॒यिम॒भि प्र त॑स्थुः॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.15.5}, {2.2.4.5}, {2.6.15.5}
156 सोद᳚ञ्चं॒ सिन्धु॑मरिणान्महि॒त्वा वज्रे॒णान॑ उ॒षसः॒ सं पि॑पेष |

अ॒ज॒वसो᳚ ज॒विनी᳚भिर्विवृ॒श्चन्सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.15.6}, {2.2.4.6}, {2.6.16.1}
157 स वि॒द्वाँ अ॑पगो॒हं क॒नीना᳚मा॒विर्भव॒न्नुद॑तिष्ठत्परा॒वृक् |

प्रति॑ श्रो॒णः स्था॒द्व्य१॑(अ॒)नग॑चष्ट॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.15.7}, {2.2.4.7}, {2.6.16.2}
158 भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नो वि पर्व॑तस्य दृंहि॒तान्यै᳚रत् |

रि॒णग्रोधां᳚सि कृ॒त्रिमा᳚ण्येषां॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.15.8}, {2.2.4.8}, {2.6.16.3}
159 स्वप्ने᳚ना॒भ्युप्या॒ चुमु॑रिं॒ धुनिं᳚ च ज॒घन्थ॒ दस्युं॒ प्र द॒भीति॑मावः |

र॒म्भी चि॒दत्र॑ विविदे॒ हिर᳚ण्यं॒ सोम॑स्य॒ ता मद॒ इन्द्र॑श्चकार ||{2.15.9}, {2.2.4.9}, {2.6.16.4}
160 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.15.10}, {2.2.4.10}, {2.6.16.5}
[16] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
161 प्र वः॑ स॒तां ज्येष्ठ॑तमाय सुष्टु॒तिम॒ग्नावि॑व समिधा॒ने ह॒विर्भ॑रे |

इन्द्र॑मजु॒र्यं ज॒रय᳚न्तमुक्षि॒तं स॒नाद्युवा᳚न॒मव॑से हवामहे ||{2.16.1}, {2.2.5.1}, {2.6.17.1}
162 यस्मा॒दिन्द्रा᳚द्बृह॒तः किं च॒नेमृ॒ते विश्वा᳚न्यस्मि॒न्सम्भृ॒ताधि॑ वी॒र्या᳚ |

ज॒ठरे॒ सोमं᳚ त॒न्वी॒३॑(ई॒) सहो॒ महो॒ हस्ते॒ वज्रं॒ भर॑ति शी॒र्षणि॒ क्रतु᳚म् ||{2.16.2}, {2.2.5.2}, {2.6.17.2}
163 न क्षो॒णीभ्यां᳚ परि॒भ्वे᳚ त इन्द्रि॒यं न स॑मु॒द्रैः पर्व॑तैरिन्द्र ते॒ रथः॑ |

न ते॒ वज्र॒मन्व॑श्नोति॒ कश्च॒न यदा॒शुभिः॒ पत॑सि॒ योज॑ना पु॒रु ||{2.16.3}, {2.2.5.3}, {2.6.17.3}
164 विश्वे॒ ह्य॑स्मै यज॒ताय॑ धृ॒ष्णवे॒ क्रतुं॒ भर᳚न्ति वृष॒भाय॒ सश्च॑ते |

वृषा᳚ यजस्व ह॒विषा᳚ वि॒दुष्ट॑रः॒ पिबे᳚न्द्र॒ सोमं᳚ वृष॒भेण॑ भा॒नुना᳚ ||{2.16.4}, {2.2.5.4}, {2.6.17.4}
165 वृष्णः॒ कोशः॑ पवते॒ मध्व॑ ऊ॒र्मिर्वृ॑ष॒भान्ना᳚य वृष॒भाय॒ पात॑वे |

वृष॑णाध्व॒र्यू वृ॑ष॒भासो॒ अद्र॑यो॒ वृष॑णं॒ सोमं᳚ वृष॒भाय॑ सुष्वति ||{2.16.5}, {2.2.5.5}, {2.6.17.5}
166 वृषा᳚ ते॒ वज्र॑ उ॒त ते॒ वृषा॒ रथो॒ वृष॑णा॒ हरी᳚ वृष॒भाण्यायु॑धा |

वृष्णो॒ मद॑स्य वृषभ॒ त्वमी᳚शिष॒ इन्द्र॒ सोम॑स्य वृष॒भस्य॑ तृप्णुहि ||{2.16.6}, {2.2.5.6}, {2.6.18.1}
167 प्र ते॒ नावं॒ न सम॑ने वच॒स्युवं॒ ब्रह्म॑णा यामि॒ सव॑नेषु॒ दाधृ॑षिः |

कु॒विन्नो᳚ अ॒स्य वच॑सो नि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒ न वसु॑नः सिचामहे ||{2.16.7}, {2.2.5.7}, {2.6.18.2}
168 पु॒रा स॑म्बा॒धाद॒भ्या व॑वृत्स्व नो धे॒नुर्न व॒त्सं यव॑सस्य पि॒प्युषी᳚ |

स॒कृत्सु ते᳚ सुम॒तिभिः॑ शतक्रतो॒ सं पत्नी᳚भि॒र्न वृष॑णो नसीमहि ||{2.16.8}, {2.2.5.8}, {2.6.18.3}
169 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.16.9}, {2.2.5.9}, {2.6.18.4}
[17] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-७) प्रथमादिसप्तर्षों जगती (८-९) अष्टमीनवम्योश्च त्रिष्टुप् छन्दसी ||
170 तद॑स्मै॒ नव्य॑मङ्गिर॒स्वद॑र्चत॒ शुष्मा॒ यद॑स्य प्र॒त्नथो॒दीर॑ते |

विश्वा॒ यद्गो॒त्रा सह॑सा॒ परी᳚वृता॒ मदे॒ सोम॑स्य दृंहि॒तान्यैर॑यत् ||{2.17.1}, {2.2.6.1}, {2.6.19.1}
171 स भू᳚तु॒ यो ह॑ प्रथ॒माय॒ धाय॑स॒ ओजो॒ मिमा᳚नो महि॒मान॒माति॑रत् |

शूरो॒ यो यु॒त्सु त॒न्वं᳚ परि॒व्यत॑ शी॒र्षणि॒ द्यां म॑हि॒ना प्रत्य॑मुञ्चत ||{2.17.2}, {2.2.6.2}, {2.6.19.2}
172 अधा᳚कृणोः प्रथ॒मं वी॒र्यं᳚ म॒हद्यद॒स्याग्रे॒ ब्रह्म॑णा॒ शुष्म॒मैर॑यः |

र॒थे॒ष्ठेन॒ हर्य॑श्वेन॒ विच्यु॑ताः॒ प्र जी॒रयः॑ सिस्रते स॒ध्र्य१॑(अ॒)क्पृथ॑क् ||{2.17.3}, {2.2.6.3}, {2.6.19.3}
173 अधा॒ यो विश्वा॒ भुव॑ना॒भि म॒ज्मने᳚शान॒कृत्प्रव॑या अ॒भ्यव॑र्धत |

आद्रोद॑सी॒ ज्योति॑षा॒ वह्नि॒रात॑नो॒त्सीव्य॒न्तमां᳚सि॒ दुधि॑ता॒ सम᳚व्ययत् ||{2.17.4}, {2.2.6.4}, {2.6.19.4}
174 स प्रा॒चीना॒न्पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ |

अधा᳚रयत्पृथि॒वीं वि॒श्वधा᳚यस॒मस्त॑भ्नान्मा॒यया॒ द्याम॑व॒स्रसः॑ ||{2.17.5}, {2.2.6.5}, {2.6.19.5}
175 सास्मा॒ अरं᳚ बा॒हुभ्यां॒ यं पि॒ताकृ॑णो॒द्विश्व॑स्मा॒दा ज॒नुषो॒ वेद॑स॒स्परि॑ |

येना᳚ पृथि॒व्यां नि क्रिविं᳚ श॒यध्यै॒ वज्रे᳚ण ह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ ||{2.17.6}, {2.2.6.6}, {2.6.20.1}
176 अ॒मा॒जूरि॑व पि॒त्रोः सचा᳚ स॒ती स॑मा॒नादा सद॑स॒स्त्वामि॑ये॒ भग᳚म् |

कृ॒धि प्र॑के॒तमुप॑ मा॒स्या भ॑र द॒द्धि भा॒गं त॒न्वो॒३॑(ओ॒) येन॑ मा॒महः॑ ||{2.17.7}, {2.2.6.7}, {2.6.20.2}
177 भो॒जं त्वामि᳚न्द्र व॒यं हु॑वेम द॒दिष्ट्वमि॒न्द्रापां᳚सि॒ वाजा॑न् |

अ॒वि॒ड्ढी᳚न्द्र चि॒त्रया᳚ न ऊ॒ती कृ॒धि वृ॑षन्निन्द्र॒ वस्य॑सो नः ||{2.17.8}, {2.2.6.8}, {2.6.20.3}
178 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.17.9}, {2.2.6.9}, {2.6.20.4}
[18] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
179 प्रा॒ता रथो॒ नवो᳚ योजि॒ सस्नि॒श्चतु᳚र्युगस्त्रिक॒शः स॒प्तर॑श्मिः |

दशा᳚रित्रो मनु॒ष्यः॑ स्व॒र्षाः स इ॒ष्टिभि᳚र्म॒तिभी॒ रंह्यो᳚ भूत् ||{2.18.1}, {2.2.7.1}, {2.6.21.1}
180 सास्मा॒ अरं᳚ प्रथ॒मं स द्वि॒तीय॑मु॒तो तृ॒तीयं॒ मनु॑षः॒ स होता᳚ |

अ॒न्यस्या॒ गर्भ॑म॒न्य ऊ᳚ जनन्त॒ सो अ॒न्येभिः॑ सचते॒ जेन्यो॒ वृषा᳚ ||{2.18.2}, {2.2.7.2}, {2.6.21.2}
181 हरी॒ नु कं॒ रथ॒ इन्द्र॑स्य योजमा॒यै सू॒क्तेन॒ वच॑सा॒ नवे᳚न |

मो षु त्वामत्र॑ ब॒हवो॒ हि विप्रा॒ नि री᳚रम॒न्यज॑मानासो अ॒न्ये ||{2.18.3}, {2.2.7.3}, {2.6.21.3}
182 आ द्वाभ्यां॒ हरि॑भ्यामिन्द्र या॒ह्या च॒तुर्भि॒रा ष॒ड्भिर्हू॒यमा᳚नः |

आष्टा॒भिर्द॒शभिः॑ सोम॒पेय॑म॒यं सु॒तः सु॑मख॒ मा मृध॑स्कः ||{2.18.4}, {2.2.7.4}, {2.6.21.4}
183 आ विं᳚श॒त्या त्रिं॒शता᳚ याह्य॒र्वाङा च॑त्वारिं॒शता॒ हरि॑भिर्युजा॒नः |

आ प᳚ञ्चा॒शता᳚ सु॒रथे᳚भिरि॒न्द्रा ष॒ष्ट्या स॑प्त॒त्या सो᳚म॒पेय᳚म् ||{2.18.5}, {2.2.7.5}, {2.6.21.5}
184 आशी॒त्या न॑व॒त्या या᳚ह्य॒र्वाङा श॒तेन॒ हरि॑भिरु॒ह्यमा᳚नः |

अ॒यं हि ते᳚ शु॒नहो᳚त्रेषु॒ सोम॒ इन्द्र॑ त्वा॒या परि॑षिक्तो॒ मदा᳚य ||{2.18.6}, {2.2.7.6}, {2.6.22.1}
185 मम॒ ब्रह्मे᳚न्द्र या॒ह्यच्छा॒ विश्वा॒ हरी᳚ धु॒रि धि॑ष्वा॒ रथ॑स्य |

पु॒रु॒त्रा हि वि॒हव्यो᳚ ब॒भूथा॒स्मिञ्छू᳚र॒ सव॑ने मादयस्व ||{2.18.7}, {2.2.7.7}, {2.6.22.2}
186 न म॒ इन्द्रे᳚ण स॒ख्यं वि यो᳚षद॒स्मभ्य॑मस्य॒ दक्षि॑णा दुहीत |

उप॒ ज्येष्ठे॒ वरू᳚थे॒ गभ॑स्तौ प्रा॒येप्रा᳚ये जिगी॒वांसः॑ स्याम ||{2.18.8}, {2.2.7.8}, {2.6.22.3}
187 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.18.9}, {2.2.7.9}, {2.6.22.4}
[19] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
188 अपा᳚य्य॒स्यान्ध॑सो॒ मदा᳚य॒ मनी᳚षिणः सुवा॒नस्य॒ प्रय॑सः |

यस्मि॒न्निन्द्रः॑ प्र॒दिवि॑ वावृधा॒न ओको᳚ द॒धे ब्र᳚ह्म॒ण्यन्त॑श्च॒ नरः॑ ||{2.19.1}, {2.2.8.1}, {2.6.23.1}
189 अ॒स्य म᳚न्दा॒नो मध्वो॒ वज्र॑ह॒स्तोऽहि॒मिन्द्रो᳚ अर्णो॒वृतं॒ वि वृ॑श्चत् |

प्र यद्वयो॒ न स्वस॑रा॒ण्यच्छा॒ प्रयां᳚सि च न॒दीनां॒ चक्र॑मन्त ||{2.19.2}, {2.2.8.2}, {2.6.23.2}
190 स माहि॑न॒ इन्द्रो॒ अर्णो᳚ अ॒पां प्रैर॑यदहि॒हाच्छा᳚ समु॒द्रम् |

अज॑नय॒त्सूर्यं᳚ वि॒दद्गा अ॒क्तुनाह्नां᳚ व॒युना᳚नि साधत् ||{2.19.3}, {2.2.8.3}, {2.6.23.3}
191 सो अ॑प्र॒तीनि॒ मन॑वे पु॒रूणीन्द्रो᳚ दाशद्दा॒शुषे॒ हन्ति॑ वृ॒त्रम् |

स॒द्यो यो नृभ्यो᳚ अत॒साय्यो॒ भूत्प॑स्पृधा॒नेभ्यः॒ सूर्य॑स्य सा॒तौ ||{2.19.4}, {2.2.8.4}, {2.6.23.4}
192 स सु᳚न्व॒त इन्द्रः॒ सूर्य॒मा दे॒वो रि॑ण॒ङ्मर्त्या᳚य स्त॒वान् |

आ यद्र॒यिं गु॒हद॑वद्यमस्मै॒ भर॒दंशं॒ नैत॑शो दश॒स्यन् ||{2.19.5}, {2.2.8.5}, {2.6.23.5}
193 स र᳚न्धयत्स॒दिवः॒ सार॑थये॒ शुष्ण॑म॒शुषं॒ कुय॑वं॒ कुत्सा᳚य |

दिवो᳚दासाय नव॒तिं च॒ नवेन्द्रः॒ पुरो॒ व्यै᳚र॒च्छम्ब॑रस्य ||{2.19.6}, {2.2.8.6}, {2.6.24.1}
194 ए॒वा त॑ इन्द्रो॒चथ॑महेम श्रव॒स्या न त्मना᳚ वा॒जय᳚न्तः |

अ॒श्याम॒ तत्साप्त॑माशुषा॒णा न॒नमो॒ वध॒रदे᳚वस्य पी॒योः ||{2.19.7}, {2.2.8.7}, {2.6.24.2}
195 ए॒वा ते᳚ गृत्सम॒दाः शू᳚र॒ मन्मा᳚व॒स्यवो॒ न व॒युना᳚नि तक्षुः |

ब्र॒ह्म॒ण्यन्त॑ इन्द्र ते॒ नवी᳚य॒ इष॒मूर्जं᳚ सुक्षि॒तिं सु॒म्नम॑श्युः ||{2.19.8}, {2.2.8.8}, {2.6.24.3}
196 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.19.9}, {2.2.8.9}, {2.6.24.4}
[20] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-२, ४-९) प्रथमाद्वितीययोर्च्चोश्चतुर्थ्यादितृचद्वयस्य च त्रिष्टुप् (३) तृतीयायाश्च विराड्रूपा छन्दसी ||
197 व॒यं ते॒ वय॑ इन्द्र वि॒द्धि षु णः॒ प्र भ॑रामहे वाज॒युर्न रथ᳚म् |

वि॒प॒न्यवो॒ दीध्य॑तो मनी॒षा सु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒ नॄन् ||{2.20.1}, {2.2.9.1}, {2.6.25.1}
198 त्वं न॑ इन्द्र॒ त्वाभि॑रू॒ती त्वा᳚य॒तो अ॑भिष्टि॒पासि॒ जना॑न् |

त्वमि॒नो दा॒शुषो᳚ वरू॒तेत्थाधी᳚र॒भि यो नक्ष॑ति त्वा ||{2.20.2}, {2.2.9.2}, {2.6.25.2}
199 स नो॒ युवेन्द्रो᳚ जो॒हूत्रः॒ सखा᳚ शि॒वो न॒राम॑स्तु पा॒ता |

यः शंस᳚न्तं॒ यः श॑शमा॒नमू॒ती पच᳚न्तं च स्तु॒वन्तं᳚ च प्र॒णेष॑त् ||{2.20.3}, {2.2.9.3}, {2.6.25.3}
200 तमु॑ स्तुष॒ इन्द्रं॒ तं गृ॑णीषे॒ यस्मि᳚न्पु॒रा वा᳚वृ॒धुः शा᳚श॒दुश्च॑ |

स वस्वः॒ कामं᳚ पीपरदिया॒नो ब्र᳚ह्मण्य॒तो नूत॑नस्या॒योः ||{2.20.4}, {2.2.9.4}, {2.6.25.4}
201 सो अङ्गि॑रसामु॒चथा᳚ जुजु॒ष्वान्ब्रह्मा᳚ तूतो॒दिन्द्रो᳚ गा॒तुमि॒ष्णन् |

मु॒ष्णन्नु॒षसः॒ सूर्ये᳚ण स्त॒वानश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ||{2.20.5}, {2.2.9.5}, {2.6.25.5}
202 स ह॑ श्रु॒त इन्द्रो॒ नाम॑ दे॒व ऊ॒र्ध्वो भु॑व॒न्मनु॑षे द॒स्मत॑मः |

अव॑ प्रि॒यम॑र्शसा॒नस्य॑ सा॒ह्वाञ्छिरो᳚ भरद्दा॒सस्य॑ स्व॒धावा॑न् ||{2.20.6}, {2.2.9.6}, {2.6.26.1}
203 स वृ॑त्र॒हेन्द्रः॑ कृ॒ष्णयो᳚नीः पुरंद॒रो दासी᳚रैरय॒द्वि |

अज॑नय॒न्मन॑वे॒ क्षाम॒पश्च॑ स॒त्रा शंसं॒ यज॑मानस्य तूतोत् ||{2.20.7}, {2.2.9.7}, {2.6.26.2}
204 तस्मै᳚ तव॒स्य१॑(अ॒)मनु॑ दायि स॒त्रेन्द्रा᳚य दे॒वेभि॒रर्ण॑सातौ |

प्रति॒ यद॑स्य॒ वज्रं᳚ बा॒ह्वोर्धुर्ह॒त्वी दस्यू॒न्पुर॒ आय॑सी॒र्नि ता᳚रीत् ||{2.20.8}, {2.2.9.8}, {2.6.26.3}
205 नू॒नं सा ते॒ प्रति॒ वरं᳚ जरि॒त्रे दु॑ही॒यदि᳚न्द्र॒ दक्षि॑णा म॒घोनी᳚ |

शिक्षा᳚ स्तो॒तृभ्यो॒ माति॑ ध॒ग्भगो᳚ नो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.20.9}, {2.2.9.9}, {2.6.26.4}
[21] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्च! जगती (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
206 वि॒श्व॒जिते᳚ धन॒जिते᳚ स्व॒र्जिते᳚ सत्रा॒जिते᳚ नृ॒जित॑ उर्वरा॒जिते᳚ |

अ॒श्व॒जिते᳚ गो॒जिते᳚ अ॒ब्जिते᳚ भ॒रेन्द्रा᳚य॒ सोमं᳚ यज॒ताय॑ हर्य॒तम् ||{2.21.1}, {2.2.10.1}, {2.6.27.1}
207 अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑ वन्व॒तेऽषा᳚ळ्हाय॒ सह॑मानाय वे॒धसे᳚ |

तु॒वि॒ग्रये॒ वह्न॑ये दु॒ष्टरी᳚तवे सत्रा॒साहे॒ नम॒ इन्द्रा᳚य वोचत ||{2.21.2}, {2.2.10.2}, {2.6.27.2}
208 स॒त्रा॒सा॒हो ज॑नभ॒क्षो ज॑नंस॒हश्च्यव॑नो यु॒ध्मो अनु॒ जोष॑मुक्षि॒तः |

वृ॒तं॒च॒यः सहु॑रिर्वि॒क्ष्वा᳚रि॒त इन्द्र॑स्य वोचं॒ प्र कृ॒तानि॑ वी॒र्या᳚ ||{2.21.3}, {2.2.10.3}, {2.6.27.3}
209 अ॒ना॒नु॒दो वृ॑ष॒भो दोध॑तो व॒धो ग᳚म्भी॒र ऋ॒ष्वो अस॑मष्टकाव्यः |

र॒ध्र॒चो॒दः श्नथ॑नो वीळि॒तस्पृ॒थुरिन्द्रः॑ सुय॒ज्ञ उ॒षसः॒ स्व॑र्जनत् ||{2.21.4}, {2.2.10.4}, {2.6.27.4}
210 य॒ज्ञेन॑ गा॒तुम॒प्तुरो᳚ विविद्रिरे॒ धियो᳚ हिन्वा॒ना उ॒शिजो᳚ मनी॒षिणः॑ |

अ॒भि॒स्वरा᳚ नि॒षदा॒ गा अ॑व॒स्यव॒ इन्द्रे᳚ हिन्वा॒ना द्रवि॑णान्याशत ||{2.21.5}, {2.2.10.5}, {2.6.27.5}
211 इन्द्र॒ श्रेष्ठा᳚नि॒ द्रवि॑णानि धेहि॒ चित्तिं॒ दक्ष॑स्य सुभग॒त्वम॒स्मे |

पोषं᳚ रयी॒णामरि॑ष्टिं त॒नूनां᳚ स्वा॒द्मानं᳚ वा॒चः सु॑दिन॒त्वमह्ना᳚म् ||{2.21.6}, {2.2.10.6}, {2.6.27.6}
[22] (१-४) चतुरृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१) प्रथमर्च अष्टिः (२-४) द्वितीयादितृचस्य चातिशक्वरी (४) चतुर्थ्या अष्टिआ छन्दसी ||
212 त्रिक॑द्रुकेषु महि॒षो यवा᳚शिरं तुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑ना सु॒तं यथाव॑शत् |

स ईं᳚ ममाद॒ महि॒ कर्म॒ कर्त॑वे म॒हामु॒रुं सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{2.22.1}, {2.2.11.1}, {2.6.28.1}
213 अध॒ त्विषी᳚माँ अ॒भ्योज॑सा॒ क्रिविं᳚ यु॒धाभ॑व॒दा रोद॑सी अपृणदस्य म॒ज्मना॒ प्र वा᳚वृधे |

अध॑त्ता॒न्यं ज॒ठरे॒ प्रेम॑रिच्यत॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{2.22.2}, {2.2.11.2}, {2.6.28.2}
214 सा॒कं जा॒तः क्रतु॑ना सा॒कमोज॑सा ववक्षिथ सा॒कं वृ॒द्धो वी॒र्यैः᳚ सास॒हिर्मृधो॒ विच॑र्षणिः |

दाता॒ राधः॑ स्तुव॒ते काम्यं॒ वसु॒ सैनं᳚ सश्चद्दे॒वो दे॒वं स॒त्यमिन्द्रं᳚ स॒त्य इन्दुः॑ ||{2.22.3}, {2.2.11.3}, {2.6.28.3}
215 तव॒ त्यन्नर्यं᳚ नृ॒तोऽप॑ इन्द्र प्रथ॒मं पू॒र्व्यं दि॒वि प्र॒वाच्यं᳚ कृ॒तम् |

यद्दे॒वस्य॒ शव॑सा॒ प्रारि॑णा॒ असुं᳚ रि॒णन्न॒पः |

भुव॒द्विश्व॑म॒भ्यादे᳚व॒मोज॑सा वि॒दादूर्जं᳚ श॒तक्र॑तुर्वि॒दादिष᳚म् ||{2.22.4}, {2.2.11.4}, {2.6.28.4}
[23] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१, ५, ९, ११, १७, १९) प्रथमापञ्चमीनवम्येकादशीसप्तदश्येकोनविंश्यचां ब्रह्मणस्पतिः (२४, ६-८, १०, १२-१६, १८) द्वितीयादिषष्ठ्यादितृचयोर्दशम्या द्वादश्यादिपञ्चानामष्टादश्याश्च बृहस्पतिदेवते | (१-१४, १६-१८) प्रथमादिचतुर्दशम् षोडश्यादितृचस्य च जगती (१५, १९) पञ्चदश्येकोनविंश्योश्च त्रिष्टुप् छन्दसी ||
216 ग॒णानां᳚ त्वा ग॒णप॑तिं हवामहे क॒विं क॑वी॒नामु॑प॒मश्र॑वस्तमम् |

ज्ये॒ष्ठ॒राजं॒ ब्रह्म॑णां ब्रह्मणस्पत॒ आ नः॑ शृ॒ण्वन्नू॒तिभिः॑ सीद॒ साद॑नम् ||{2.23.1}, {2.3.1.1}, {2.6.29.1}
217 दे॒वाश्चि॑त्ते असुर्य॒ प्रचे᳚तसो॒ बृह॑स्पते य॒ज्ञियं᳚ भा॒गमा᳚नशुः |

उ॒स्रा इ॑व॒ सूर्यो॒ ज्योति॑षा म॒हो विश्वे᳚षा॒मिज्ज॑नि॒ता ब्रह्म॑णामसि ||{2.23.2}, {2.3.1.2}, {2.6.29.2}
218 आ वि॒बाध्या᳚ परि॒राप॒स्तमां᳚सि च॒ ज्योति॑ष्मन्तं॒ रथ॑मृ॒तस्य॑ तिष्ठसि |

बृह॑स्पते भी॒मम॑मित्र॒दम्भ॑नं रक्षो॒हणं᳚ गोत्र॒भिदं᳚ स्व॒र्विद᳚म् ||{2.23.3}, {2.3.1.3}, {2.6.29.3}
219 सु॒नी॒तिभि᳚र्नयसि॒ त्राय॑से॒ जनं॒ यस्तुभ्यं॒ दाशा॒न्न तमंहो᳚ अश्नवत् |

ब्र॒ह्म॒द्विष॒स्तप॑नो मन्यु॒मीर॑सि॒ बृह॑स्पते॒ महि॒ तत्ते᳚ महित्व॒नम् ||{2.23.4}, {2.3.1.4}, {2.6.29.4}
220 न तमंहो॒ न दु॑रि॒तं कुत॑श्च॒न नारा᳚तयस्तितिरु॒र्न द्व॑या॒विनः॑ |

विश्वा॒ इद॑स्माद्ध्व॒रसो॒ वि बा᳚धसे॒ यं सु॑गो॒पा रक्ष॑सि ब्रह्मणस्पते ||{2.23.5}, {2.3.1.5}, {2.6.29.5}
221 त्वं नो᳚ गो॒पाः प॑थि॒कृद्वि॑चक्ष॒णस्तव᳚ व्र॒ताय॑ म॒तिभि॑र्जरामहे |

बृह॑स्पते॒ यो नो᳚ अ॒भि ह्वरो᳚ द॒धे स्वा तं म᳚र्मर्तु दु॒च्छुना॒ हर॑स्वती ||{2.23.6}, {2.3.1.6}, {2.6.30.1}
222 उ॒त वा॒ यो नो᳚ म॒र्चया॒दना᳚गसोऽराती॒वा मर्तः॑ सानु॒को वृकः॑ |

बृह॑स्पते॒ अप॒ तं व॑र्तया प॒थः सु॒गं नो᳚ अ॒स्यै दे॒ववी᳚तये कृधि ||{2.23.7}, {2.3.1.7}, {2.6.30.2}
223 त्रा॒तारं᳚ त्वा त॒नूनां᳚ हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |

बृह॑स्पते देव॒निदो॒ नि ब॑र्हय॒ मा दु॒रेवा॒ उत्त॑रं सु॒म्नमुन्न॑शन् ||{2.23.8}, {2.3.1.8}, {2.6.30.3}
224 त्वया᳚ व॒यं सु॒वृधा᳚ ब्रह्मणस्पते स्पा॒र्हा वसु॑ मनु॒ष्या द॑दीमहि |

या नो᳚ दू॒रे त॒ळितो॒ या अरा᳚तयो॒ऽभि सन्ति॑ ज॒म्भया॒ ता अ॑न॒प्नसः॑ ||{2.23.9}, {2.3.1.9}, {2.6.30.4}
225 त्वया᳚ व॒यमु॑त्त॒मं धी᳚महे॒ वयो॒ बृह॑स्पते॒ पप्रि॑णा॒ सस्नि॑ना यु॒जा |

मा नो᳚ दुः॒शंसो᳚ अभिदि॒प्सुरी᳚शत॒ प्र सु॒शंसा᳚ म॒तिभि॑स्तारिषीमहि ||{2.23.10}, {2.3.1.10}, {2.6.30.5}
226 अ॒ना॒नु॒दो वृ॑ष॒भो जग्मि॑राह॒वं निष्ट॑प्ता॒ शत्रुं॒ पृत॑नासु सास॒हिः |

असि॑ स॒त्य ऋ॑ण॒या ब्र᳚ह्मणस्पत उ॒ग्रस्य॑ चिद्दमि॒ता वी᳚ळुह॒र्षिणः॑ ||{2.23.11}, {2.3.1.11}, {2.6.31.1}
227 अदे᳚वेन॒ मन॑सा॒ यो रि॑ष॒ण्यति॑ शा॒सामु॒ग्रो मन्य॑मानो॒ जिघां᳚सति |

बृह॑स्पते॒ मा प्रण॒क्तस्य॑ नो व॒धो नि क᳚र्म म॒न्युं दु॒रेव॑स्य॒ शर्ध॑तः ||{2.23.12}, {2.3.1.12}, {2.6.31.2}
228 भरे᳚षु॒ हव्यो॒ नम॑सोप॒सद्यो॒ गन्ता॒ वाजे᳚षु॒ सनि॑ता॒ धनं᳚धनम् |

विश्वा॒ इद॒र्यो अ॑भिदि॒प्स्वो॒३॑(ओ॒) मृधो॒ बृह॒स्पति॒र्वि व॑वर्हा॒ रथाँ᳚ इव ||{2.23.13}, {2.3.1.13}, {2.6.31.3}
229 तेजि॑ष्ठया तप॒नी र॒क्षस॑स्तप॒ ये त्वा᳚ नि॒दे द॑धि॒रे दृ॒ष्टवी᳚र्यम् |

आ॒विस्तत्कृ॑ष्व॒ यदस॑त्त उ॒क्थ्य१॑(अ॒) अंबृह॑स्पते॒ वि प॑रि॒रापो᳚ अर्दय ||{2.23.14}, {2.3.1.14}, {2.6.31.4}
230 बृह॑स्पते॒ अति॒ यद॒र्यो अर्हा᳚द्द्यु॒मद्वि॒भाति॒ क्रतु॑म॒ज्जने᳚षु |

यद्दी॒दय॒च्छव॑स ऋतप्रजात॒ तद॒स्मासु॒ द्रवि॑णं धेहि चि॒त्रम् ||{2.23.15}, {2.3.1.15}, {2.6.31.5}
231 मा नः॑ स्ते॒नेभ्यो॒ ये अ॒भि द्रु॒हस्प॒दे नि॑रा॒मिणो᳚ रि॒पवोऽन्ने᳚षु जागृ॒धुः |

आ दे॒वाना॒मोह॑ते॒ वि व्रयो᳚ हृ॒दि बृह॑स्पते॒ न प॒रः साम्नो᳚ विदुः ||{2.23.16}, {2.3.1.16}, {2.6.32.1}
232 विश्वे᳚भ्यो॒ हि त्वा॒ भुव॑नेभ्य॒स्परि॒ त्वष्टाज॑न॒त्साम्नः॑साम्नः क॒विः |

स ऋ॑ण॒चिदृ॑ण॒या ब्रह्म॑ण॒स्पति॑र्द्रु॒हो ह॒न्ता म॒ह ऋ॒तस्य॑ ध॒र्तरि॑ ||{2.23.17}, {2.3.1.17}, {2.6.32.2}
233 तव॑ श्रि॒ये व्य॑जिहीत॒ पर्व॑तो॒ गवां᳚ गो॒त्रमु॒दसृ॑जो॒ यद᳚ङ्गिरः |

इन्द्रे᳚ण यु॒जा तम॑सा॒ परी᳚वृतं॒ बृह॑स्पते॒ निर॒पामौ᳚ब्जो अर्ण॒वम् ||{2.23.18}, {2.3.1.18}, {2.6.32.3}
234 ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |

विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.23.19}, {2.3.1.19}, {2.6.32.4}
[24] (१-१६) षोळशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१, १०) प्रथम! दशम्याश्च बृहस्पतिः (२-९, ११, १३-१६) द्वितीयाद्यष्टानामेकादश्यास्त्रयोदश्यादिचतसृणाञ्च ब्रह्मणस्पतिः (१२) द्वादश्याश्चेन्द्राब्रह्मणस्पती देवताः | (१-११, १३-१५) प्रथमायेकादशों त्रयोदश्यादितृचस्य च जगती (१२, १६) द्वादशीषोडश्योश्च त्रिष्टुप् छन्दसी ||
235 सेमाम॑विड्ढि॒ प्रभृ॑तिं॒ य ईशि॑षे॒ऽया वि॑धेम॒ नव॑या म॒हा गि॒रा |

यथा᳚ नो मी॒ढ्वान्स्तव॑ते॒ सखा॒ तव॒ बृह॑स्पते॒ सीष॑धः॒ सोत नो᳚ म॒तिम् ||{2.24.1}, {2.3.2.1}, {2.7.1.1}
236 यो नन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒ शम्ब॑राणि॒ वि |

प्राच्या᳚वय॒दच्यु॑ता॒ ब्रह्म॑ण॒स्पति॒रा चावि॑श॒द्वसु॑मन्तं॒ वि पर्व॑तम् ||{2.24.2}, {2.3.2.2}, {2.7.1.2}
237 तद्दे॒वानां᳚ दे॒वत॑माय॒ कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्त वीळि॒ता |

उद्गा आ᳚ज॒दभि॑न॒द्ब्रह्म॑णा व॒लमगू᳚ह॒त्तमो॒ व्य॑चक्षय॒त्स्वः॑ ||{2.24.3}, {2.3.2.3}, {2.7.1.3}
238 अश्मा᳚स्यमव॒तं ब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भि यमोज॒सातृ॑णत् |

तमे॒व विश्वे᳚ पपिरे स्व॒र्दृशो᳚ ब॒हु सा॒कं सि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् ||{2.24.4}, {2.3.2.4}, {2.7.1.4}
239 सना॒ ता का चि॒द्भुव॑ना॒ भवी᳚त्वा मा॒द्भिः श॒रद्भि॒र्दुरो᳚ वरन्त वः |

अय॑तन्ता चरतो अ॒न्यद᳚न्य॒दिद्या च॒कार॑ व॒युना॒ ब्रह्म॑ण॒स्पतिः॑ ||{2.24.5}, {2.3.2.5}, {2.7.1.5}
240 अ॒भि॒नक्ष᳚न्तो अ॒भि ये तमा᳚न॒शुर्नि॒धिं प॑णी॒नां प॑र॒मं गुहा᳚ हि॒तम् |

ते वि॒द्वांसः॑ प्रति॒चक्ष्यानृ॑ता॒ पुन॒र्यत॑ उ॒ आय॒न्तदुदी᳚युरा॒विश᳚म् ||{2.24.6}, {2.3.2.6}, {2.7.2.1}
241 ऋ॒तावा᳚नः प्रति॒चक्ष्यानृ॑ता॒ पुन॒रात॒ आ त॑स्थुः क॒वयो᳚ म॒हस्प॒थः |

ते बा॒हुभ्यां᳚ धमि॒तम॒ग्निमश्म॑नि॒ नकिः॒ षो अ॒स्त्यर॑णो ज॒हुर्हि तम् ||{2.24.7}, {2.3.2.7}, {2.7.2.2}
242 ऋ॒तज्ये᳚न क्षि॒प्रेण॒ ब्रह्म॑ण॒स्पति॒र्यत्र॒ वष्टि॒ प्र तद॑श्नोति॒ धन्व॑ना |

तस्य॑ सा॒ध्वीरिष॑वो॒ याभि॒रस्य॑ति नृ॒चक्ष॑सो दृ॒शये॒ कर्ण॑योनयः ||{2.24.8}, {2.3.2.8}, {2.7.2.3}
243 स सं᳚न॒यः स वि॑न॒यः पु॒रोहि॑तः॒ स सुष्टु॑तः॒ स यु॒धि ब्रह्म॑ण॒स्पतिः॑ |

चा॒क्ष्मो यद्वाजं॒ भर॑ते म॒ती धनादित्सूर्य॑स्तपति तप्य॒तुर्वृथा᳚ ||{2.24.9}, {2.3.2.9}, {2.7.2.4}
244 वि॒भु प्र॒भु प्र॑थ॒मं मे॒हना᳚वतो॒ बृह॒स्पतेः᳚ सुवि॒दत्रा᳚णि॒ राध्या᳚ |

इ॒मा सा॒तानि॑ वे॒न्यस्य॑ वा॒जिनो॒ येन॒ जना᳚ उ॒भये᳚ भुञ्ज॒ते विशः॑ ||{2.24.10}, {2.3.2.10}, {2.7.2.5}
245 योऽव॑रे वृ॒जने᳚ वि॒श्वथा᳚ वि॒भुर्म॒हामु॑ र॒ण्वः शव॑सा व॒वक्षि॑थ |

स दे॒वो दे॒वान्प्रति॑ पप्रथे पृ॒थु विश्वेदु॒ ता प॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ ||{2.24.11}, {2.3.2.11}, {2.7.3.1}
246 विश्वं᳚ स॒त्यं म॑घवाना यु॒वोरिदाप॑श्च॒न प्र मि॑नन्ति व्र॒तं वा᳚म् |

अच्छे᳚न्द्राब्रह्मणस्पती ह॒विर्नोऽन्नं॒ युजे᳚व वा॒जिना᳚ जिगातम् ||{2.24.12}, {2.3.2.12}, {2.7.3.2}
247 उ॒ताशि॑ष्ठा॒ अनु॑ शृण्वन्ति॒ वह्न॑यः स॒भेयो॒ विप्रो᳚ भरते म॒ती धना᳚ |

वी॒ळु॒द्वेषा॒ अनु॒ वश॑ ऋ॒णमा᳚द॒दिः स ह॑ वा॒जी स॑मि॒थे ब्रह्म॑ण॒स्पतिः॑ ||{2.24.13}, {2.3.2.13}, {2.7.3.3}
248 ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शं स॒त्यो म॒न्युर्महि॒ कर्मा᳚ करिष्य॒तः |

यो गा उ॒दाज॒त्स दि॒वे वि चा᳚भजन्म॒हीव॑ री॒तिः शव॑सासर॒त्पृथ॑क् ||{2.24.14}, {2.3.2.14}, {2.7.3.4}
249 ब्रह्म॑णस्पते सु॒यम॑स्य वि॒श्वहा᳚ रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |

वी॒रेषु॑ वी॒राँ उप॑ पृङ्धि न॒स्त्वं यदीशा᳚नो॒ ब्रह्म॑णा॒ वेषि॑ मे॒ हव᳚म् ||{2.24.15}, {2.3.2.15}, {2.7.3.5}
250 ब्रह्म॑णस्पते॒ त्वम॒स्य य॒न्ता सू॒क्तस्य॑ बोधि॒ तन॑यं च जिन्व |

विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.24.16}, {2.3.2.16}, {2.7.3.6}
[25] (१-५) पञ्चर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | ब्रह्मणस्पतिर्देवता | जगती छन्दः ||
251 इन्धा᳚नो अ॒ग्निं व॑नवद्वनुष्य॒तः कृ॒तब्र᳚ह्मा शूशुवद्रा॒तह᳚व्य॒ इत् |

जा॒तेन॑ जा॒तमति॒ स प्र स᳚र्सृते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.1}, {2.3.3.1}, {2.7.4.1}
252 वी॒रेभि᳚र्वी॒रान्व॑नवद्वनुष्य॒तो गोभी᳚ र॒यिं प॑प्रथ॒द्बोध॑ति॒ त्मना᳚ |

तो॒कं च॒ तस्य॒ तन॑यं च वर्धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.2}, {2.3.3.2}, {2.7.4.2}
253 सिन्धु॒र्न क्षोदः॒ शिमी᳚वाँ ऋघाय॒तो वृषे᳚व॒ वध्रीँ᳚र॒भि व॒ष्ट्योज॑सा |

अ॒ग्नेरि॑व॒ प्रसि॑ति॒र्नाह॒ वर्त॑वे॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.3}, {2.3.3.3}, {2.7.4.3}
254 तस्मा᳚ अर्षन्ति दि॒व्या अ॑स॒श्चतः॒ स सत्व॑भिः प्रथ॒मो गोषु॑ गच्छति |

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.4}, {2.3.3.4}, {2.7.4.4}
255 तस्मा॒ इद्विश्वे᳚ धुनयन्त॒ सिन्ध॒वोऽच्छि॑द्रा॒ शर्म॑ दधिरे पु॒रूणि॑ |

दे॒वानां᳚ सु॒म्ने सु॒भगः॒ स ए᳚धते॒ यंयं॒ युजं᳚ कृणु॒ते ब्रह्म॑ण॒स्पतिः॑ ||{2.25.5}, {2.3.3.5}, {2.7.4.5}
[26] (१-४) चतुरृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | ब्रह्मणस्पतिर्देवता | जगती छन्दः ||
256 ऋ॒जुरिच्छंसो᳚ वनवद्वनुष्य॒तो दे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |

सु॒प्रा॒वीरिद्व॑नवत्पृ॒त्सु दु॒ष्टरं॒ यज्वेदय॑ज्यो॒र्वि भ॑जाति॒ भोज॑नम् ||{2.26.1}, {2.3.4.1}, {2.7.5.1}
257 यज॑स्व वीर॒ प्र वि॑हि मनाय॒तो भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये᳚ |

ह॒विष्कृ॑णुष्व सु॒भगो॒ यथास॑सि॒ ब्रह्म॑ण॒स्पते॒रव॒ आ वृ॑णीमहे ||{2.26.2}, {2.3.4.2}, {2.7.5.2}
258 स इज्जने᳚न॒ स वि॒शा स जन्म॑ना॒ स पु॒त्रैर्वाजं᳚ भरते॒ धना॒ नृभिः॑ |

दे॒वानां॒ यः पि॒तर॑मा॒विवा᳚सति श्र॒द्धाम॑ना ह॒विषा॒ ब्रह्म॑ण॒स्पति᳚म् ||{2.26.3}, {2.3.4.3}, {2.7.5.3}
259 यो अ॑स्मै ह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्प्र तं प्रा॒चा न॑यति॒ ब्रह्म॑ण॒स्पतिः॑ |

उ॒रु॒ष्यती॒मंह॑सो॒ रक्ष॑ती रि॒षों॒३॒॑ऽहोश्चि॑दस्मा उरु॒चक्रि॒रद्भु॑तः ||{2.26.4}, {2.3.4.4}, {2.7.5.4}
[27] (१-१७) सप्तदशर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कूर्मो वा ऋषिः | आदित्या देवताः | त्रिष्टुप् छन्दः ||
260 इ॒मा गिर॑ आदि॒त्येभ्यो᳚ घृ॒तस्नूः᳚ स॒नाद्राज॑भ्यो जु॒ह्वा᳚ जुहोमि |

शृ॒णोतु॑ मि॒त्रो अ᳚र्य॒मा भगो᳚ नस्तुविजा॒तो वरु॑णो॒ दक्षो॒ अंशः॑ ||{2.27.1}, {2.3.5.1}, {2.7.6.1}
261 इ॒मं स्तोमं॒ सक्र॑तवो मे अ॒द्य मि॒त्रो अ᳚र्य॒मा वरु॑णो जुषन्त |

आ॒दि॒त्यासः॒ शुच॑यो॒ धार॑पूता॒ अवृ॑जिना अनव॒द्या अरि॑ष्टाः ||{2.27.2}, {2.3.5.2}, {2.7.6.2}
262 त आ᳚दि॒त्यास॑ उ॒रवो᳚ गभी॒रा अद॑ब्धासो॒ दिप्स᳚न्तो भूर्य॒क्षाः |

अ॒न्तः प॑श्यन्ति वृजि॒नोत सा॒धु सर्वं॒ राज॑भ्यः पर॒मा चि॒दन्ति॑ ||{2.27.3}, {2.3.5.3}, {2.7.6.3}
263 धा॒रय᳚न्त आदि॒त्यासो॒ जग॒त्स्था दे॒वा विश्व॑स्य॒ भुव॑नस्य गो॒पाः |

दी॒र्घाधि॑यो॒ रक्ष॑माणा असु॒र्य॑मृ॒तावा᳚न॒श्चय॑माना ऋ॒णानि॑ ||{2.27.4}, {2.3.5.4}, {2.7.6.4}
264 वि॒द्यामा᳚दित्या॒ अव॑सो वो अ॒स्य यद᳚र्यमन्भ॒य आ चि᳚न्मयो॒भु |

यु॒ष्माकं᳚ मित्रावरुणा॒ प्रणी᳚तौ॒ परि॒ श्वभ्रे᳚व दुरि॒तानि॑ वृज्याम् ||{2.27.5}, {2.3.5.5}, {2.7.6.5}
265 सु॒गो हि वो᳚ अर्यमन्मित्र॒ पन्था᳚ अनृक्ष॒रो व॑रुण सा॒धुरस्ति॑ |

तेना᳚दित्या॒ अधि॑ वोचता नो॒ यच्छ॑ता नो दुष्परि॒हन्तु॒ शर्म॑ ||{2.27.6}, {2.3.5.6}, {2.7.7.1}
266 पिप॑र्तु नो॒ अदि॑ती॒ राज॑पु॒त्राति॒ द्वेषां᳚स्यर्य॒मा सु॒गेभिः॑ |

बृ॒हन्मि॒त्रस्य॒ वरु॑णस्य॒ शर्मोप॑ स्याम पुरु॒वीरा॒ अरि॑ष्टाः ||{2.27.7}, {2.3.5.7}, {2.7.7.2}
267 ति॒स्रो भूमी᳚र्धारय॒न्त्रीँरु॒त द्यून्त्रीणि᳚ व्र॒ता वि॒दथे᳚ अ॒न्तरे᳚षाम् |

ऋ॒तेना᳚दित्या॒ महि॑ वो महि॒त्वं तद᳚र्यमन्वरुण मित्र॒ चारु॑ ||{2.27.8}, {2.3.5.8}, {2.7.7.3}
268 त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त हिर॒ण्ययाः॒ शुच॑यो॒ धार॑पूताः |

अस्व॑प्नजो अनिमि॒षा अद॑ब्धा उरु॒शंसा᳚ ऋ॒जवे॒ मर्त्या᳚य ||{2.27.9}, {2.3.5.9}, {2.7.7.4}
269 त्वं विश्वे᳚षां वरुणासि॒ राजा॒ ये च॑ दे॒वा अ॑सुर॒ ये च॒ मर्ताः᳚ |

श॒तं नो᳚ रास्व श॒रदो᳚ वि॒चक्षे॒ऽश्यामायूं᳚षि॒ सुधि॑तानि॒ पूर्वा᳚ ||{2.27.10}, {2.3.5.10}, {2.7.7.5}
270 न द॑क्षि॒णा वि चि॑किते॒ न स॒व्या न प्रा॒चीन॑मादित्या॒ नोत प॒श्चा |

पा॒क्या᳚ चिद्वसवो धी॒र्या᳚ चिद्यु॒ष्मानी᳚तो॒ अभ॑यं॒ ज्योति॑रश्याम् ||{2.27.11}, {2.3.5.11}, {2.7.8.1}
271 यो राज॑भ्य ऋत॒निभ्यो᳚ द॒दाश॒ यं व॒र्धय᳚न्ति पु॒ष्टय॑श्च॒ नित्याः᳚ |

स रे॒वान्या᳚ति प्रथ॒मो रथे᳚न वसु॒दावा᳚ वि॒दथे᳚षु प्रश॒स्तः ||{2.27.12}, {2.3.5.12}, {2.7.8.2}
272 शुचि॑र॒पः सू॒यव॑सा॒ अद॑ब्ध॒ उप॑ क्षेति वृ॒द्धव॑याः सु॒वीरः॑ |

नकि॒ष्टं घ्न॒न्त्यन्ति॑तो॒ न दू॒राद्य आ᳚दि॒त्यानां॒ भव॑ति॒ प्रणी᳚तौ ||{2.27.13}, {2.3.5.13}, {2.7.8.3}
273 अदि॑ते॒ मित्र॒ वरु॑णो॒त मृ॑ळ॒ यद्वो᳚ व॒यं च॑कृ॒मा कच्चि॒दागः॑ |

उ॒र्व॑श्या॒मभ॑यं॒ ज्योति॑रिन्द्र॒ मा नो᳚ दी॒र्घा अ॒भि न॑श॒न्तमि॑स्राः ||{2.27.14}, {2.3.5.14}, {2.7.8.4}
274 उ॒भे अ॑स्मै पीपयतः समी॒ची दि॒वो वृ॒ष्टिं सु॒भगो॒ नाम॒ पुष्य॑न् |

उ॒भा क्षया᳚वा॒जय᳚न्याति पृ॒त्सूभावर्धौ᳚ भवतः सा॒धू अ॑स्मै ||{2.27.15}, {2.3.5.15}, {2.7.8.5}
275 या वो᳚ मा॒या अ॑भि॒द्रुहे᳚ यजत्राः॒ पाशा᳚ आदित्या रि॒पवे॒ विचृ॑त्ताः |

अ॒श्वीव॒ ताँ अति॑ येषं॒ रथे॒नारि॑ष्टा उ॒रावा शर्म᳚न्स्याम ||{2.27.16}, {2.3.5.16}, {2.7.8.6}
276 माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |

मा रा॒यो रा᳚जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.27.17}, {2.3.5.17}, {2.7.8.7}
[28] (१-११) एकादशर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कूर्मो वा ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
277 इ॒दं क॒वेरा᳚दि॒त्यस्य॑ स्व॒राजो॒ विश्वा᳚नि॒ सान्त्य॒भ्य॑स्तु म॒ह्ना |

अति॒ यो म॒न्द्रो य॒जथा᳚य दे॒वः सु॑की॒र्तिं भि॑क्षे॒ वरु॑णस्य॒ भूरेः᳚ ||{2.28.1}, {2.3.6.1}, {2.7.9.1}
278 तव᳚ व्र॒ते सु॒भगा᳚सः स्याम स्वा॒ध्यो᳚ वरुण तुष्टु॒वांसः॑ |

उ॒पाय॑न उ॒षसां॒ गोम॑तीनाम॒ग्नयो॒ न जर॑माणा॒ अनु॒ द्यून् ||{2.28.2}, {2.3.6.2}, {2.7.9.2}
279 तव॑ स्याम पुरु॒वीर॑स्य॒ शर्म᳚न्नुरु॒शंस॑स्य वरुण प्रणेतः |

यू॒यं नः॑ पुत्रा अदितेरदब्धा अ॒भि क्ष॑मध्वं॒ युज्या᳚य देवाः ||{2.28.3}, {2.3.6.3}, {2.7.9.3}
280 प्र सी᳚मादि॒त्यो अ॑सृजद्विध॒र्ताँ ऋ॒तं सिन्ध॑वो॒ वरु॑णस्य यन्ति |

न श्रा᳚म्यन्ति॒ न वि मु॑चन्त्ये॒ते वयो॒ न प॑प्तू रघु॒या परि॑ज्मन् ||{2.28.4}, {2.3.6.4}, {2.7.9.4}
281 वि मच्छ्र॑थाय रश॒नामि॒वाग॑ ऋ॒ध्याम॑ ते वरुण॒ खामृ॒तस्य॑ |

मा तन्तु॑श्छेदि॒ वय॑तो॒ धियं᳚ मे॒ मा मात्रा᳚ शार्य॒पसः॑ पु॒र ऋ॒तोः ||{2.28.5}, {2.3.6.5}, {2.7.9.5}
282 अपो॒ सु म्य॑क्ष वरुण भि॒यसं॒ मत्सम्रा॒ळृता॒वोऽनु॑ मा गृभाय |

दामे᳚व व॒त्साद्वि मु॑मु॒ग्ध्यंहो᳚ न॒हि त्वदा॒रे नि॒मिष॑श्च॒नेशे᳚ ||{2.28.6}, {2.3.6.6}, {2.7.10.1}
283 मा नो᳚ व॒धैर्व॑रुण॒ ये त॑ इ॒ष्टावेनः॑ कृ॒ण्वन्त॑मसुर भ्री॒णन्ति॑ |

मा ज्योति॑षः प्रवस॒थानि॑ गन्म॒ वि षू मृधः॑ शिश्रथो जी॒वसे᳚ नः ||{2.28.7}, {2.3.6.7}, {2.7.10.2}
284 नमः॑ पु॒रा ते᳚ वरुणो॒त नू॒नमु॒ताप॒रं तु॑विजात ब्रवाम |

त्वे हि कं॒ पर्व॑ते॒ न श्रि॒तान्यप्र॑च्युतानि दूळभ व्र॒तानि॑ ||{2.28.8}, {2.3.6.8}, {2.7.10.3}
285 पर॑ ऋ॒णा सा᳚वी॒रध॒ मत्कृ॑तानि॒ माहं रा᳚जन्न॒न्यकृ॑तेन भोजम् |

अव्यु॑ष्टा॒ इन्नु भूय॑सीरु॒षास॒ आ नो᳚ जी॒वान्व॑रुण॒ तासु॑ शाधि ||{2.28.9}, {2.3.6.9}, {2.7.10.4}
286 यो मे᳚ राज॒न्युज्यो᳚ वा॒ सखा᳚ वा॒ स्वप्ने᳚ भ॒यं भी॒रवे॒ मह्य॒माह॑ |

स्ते॒नो वा॒ यो दिप्स॑ति नो॒ वृको᳚ वा॒ त्वं तस्मा᳚द्वरुण पाह्य॒स्मान् ||{2.28.10}, {2.3.6.10}, {2.7.10.5}
287 माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |

मा रा॒यो रा᳚जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.28.11}, {2.3.6.11}, {2.7.10.6}
[29] (१-७) सप्तर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कर्मो वा ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
288 धृत᳚व्रता॒ आदि॑त्या॒ इषि॑रा आ॒रे मत्क॑र्त रह॒सूरि॒वागः॑ |

शृ॒ण्व॒तो वो॒ वरु॑ण॒ मित्र॒ देवा᳚ भ॒द्रस्य॑ वि॒द्वाँ अव॑से हुवे वः ||{2.29.1}, {2.3.7.1}, {2.7.11.1}
289 यू॒यं दे᳚वाः॒ प्रम॑तिर्यू॒यमोजो᳚ यू॒यं द्वेषां᳚सि सनु॒तर्यु॑योत |

अ॒भि॒क्ष॒त्तारो᳚ अ॒भि च॒ क्षम॑ध्वम॒द्या च॑ नो मृ॒ळय॑ताप॒रं च॑ ||{2.29.2}, {2.3.7.2}, {2.7.11.2}
290 किमू॒ नु वः॑ कृणवा॒माप॑रेण॒ किं सने᳚न वसव॒ आप्ये᳚न |

यू॒यं नो᳚ मित्रावरुणादिते च स्व॒स्तिमि᳚न्द्रामरुतो दधात ||{2.29.3}, {2.3.7.3}, {2.7.11.3}
291 ह॒ये दे᳚वा यू॒यमिदा॒पयः॑ स्थ॒ ते मृ॑ळत॒ नाध॑मानाय॒ मह्य᳚म् |

मा वो॒ रथो᳚ मध्यम॒वाळृ॒ते भू॒न्मा यु॒ष्माव॑त्स्वा॒पिषु॑ श्रमिष्म ||{2.29.4}, {2.3.7.4}, {2.7.11.4}
292 प्र व॒ एको᳚ मिमय॒ भूर्यागो॒ यन्मा᳚ पि॒तेव॑ कित॒वं श॑शा॒स |

आ॒रे पाशा᳚ आ॒रे अ॒घानि॑ देवा॒ मा माधि॑ पु॒त्रे विमि॑व ग्रभीष्ट ||{2.29.5}, {2.3.7.5}, {2.7.11.5}
293 अ॒र्वाञ्चो᳚ अ॒द्या भ॑वता यजत्रा॒ आ वो॒ हार्दि॒ भय॑मानो व्ययेयम् |

त्राध्वं᳚ नो देवा नि॒जुरो॒ वृक॑स्य॒ त्राध्वं᳚ क॒र्ताद॑व॒पदो᳚ यजत्राः ||{2.29.6}, {2.3.7.6}, {2.7.11.6}
294 माहं म॒घोनो᳚ वरुण प्रि॒यस्य॑ भूरि॒दाव्न॒ आ वि॑दं॒ शून॑मा॒पेः |

मा रा॒यो रा᳚जन्सु॒यमा॒दव॑ स्थां बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.29.7}, {2.3.7.7}, {2.7.11.7}
[30] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-५, ७, ८, १०) प्रथमादिपञ्चर्चाम् सप्तम्या अष्टम्या उत्तरार्धचर्स- य दशम्याश्चेन्द्रः (६) षष्ठ्या इन्द्रासोमौ (८) अष्टम्या पूर्वाधर्च य सरस्वती (९) नवम्या बृहस्पतिः (११) | एकादश्याश्च मरुतो देवताः | (१-१०) प्रथमादिदशों त्रिष्टुप् (११) एकादश्याश्च जगती छन्दसी ||
295 ऋ॒तं दे॒वाय॑ कृण्व॒ते स॑वि॒त्र इन्द्रा᳚याहि॒घ्ने न र॑मन्त॒ आपः॑ |

अह॑रहर्यात्य॒क्तुर॒पां किया॒त्या प्र॑थ॒मः सर्ग॑ आसाम् ||{2.30.1}, {2.3.8.1}, {2.7.12.1}
296 यो वृ॒त्राय॒ सिन॒मत्राभ॑रिष्य॒त्प्र तं जनि॑त्री वि॒दुष॑ उवाच |

प॒थो रद᳚न्ती॒रनु॒ जोष॑मस्मै दि॒वेदि॑वे॒ धुन॑यो य॒न्त्यर्थ᳚म् ||{2.30.2}, {2.3.8.2}, {2.7.12.2}
297 ऊ॒र्ध्वो ह्यस्था॒दध्य॒न्तरि॒क्षेऽधा᳚ वृ॒त्राय॒ प्र व॒धं ज॑भार |

मिहं॒ वसा᳚न॒ उप॒ हीमदु॑द्रोत्ति॒ग्मायु॑धो अजय॒च्छत्रु॒मिन्द्रः॑ ||{2.30.3}, {2.3.8.3}, {2.7.12.3}
298 बृह॑स्पते॒ तपु॒षाश्ने᳚व विध्य॒ वृक॑द्वरसो॒ असु॑रस्य वी॒रान् |

यथा᳚ ज॒घन्थ॑ धृष॒ता पु॒रा चि॑दे॒वा ज॑हि॒ शत्रु॑म॒स्माक॑मिन्द्र ||{2.30.4}, {2.3.8.4}, {2.7.12.4}
299 अव॑ क्षिप दि॒वो अश्मा᳚नमु॒च्चा येन॒ शत्रुं᳚ मन्दसा॒नो नि॒जूर्वाः᳚ |

तो॒कस्य॑ सा॒तौ तन॑यस्य॒ भूरे᳚र॒स्माँ अ॒र्धं कृ॑णुतादिन्द्र॒ गोना᳚म् ||{2.30.5}, {2.3.8.5}, {2.7.12.5}
300 प्र हि क्रतुं᳚ वृ॒हथो॒ यं व॑नु॒थो र॒ध्रस्य॑ स्थो॒ यज॑मानस्य चो॒दौ |

इन्द्रा᳚सोमा यु॒वम॒स्माँ अ॑विष्टम॒स्मिन्भ॒यस्थे᳚ कृणुतमु लो॒कम् ||{2.30.6}, {2.3.8.6}, {2.7.13.1}
301 न मा᳚ तम॒न्न श्र॑म॒न्नोत त᳚न्द्र॒न्न वो᳚चाम॒ मा सु॑नो॒तेति॒ सोम᳚म् |

यो मे᳚ पृ॒णाद्यो दद॒द्यो नि॒बोधा॒द्यो मा᳚ सु॒न्वन्त॒मुप॒ गोभि॒राय॑त् ||{2.30.7}, {2.3.8.7}, {2.7.13.2}
302 सर॑स्वति॒ त्वम॒स्माँ अ॑विड्ढि म॒रुत्व॑ती धृष॒ती जे᳚षि॒ शत्रू॑न् |

त्यं चि॒च्छर्ध᳚न्तं तविषी॒यमा᳚ण॒मिन्द्रो᳚ हन्ति वृष॒भं शण्डि॑कानाम् ||{2.30.8}, {2.3.8.8}, {2.7.13.3}
303 यो नः॒ सनु॑त्य उ॒त वा᳚ जिघ॒त्नुर॑भि॒ख्याय॒ तं ति॑गि॒तेन॑ विध्य |

बृह॑स्पत॒ आयु॑धैर्जेषि॒ शत्रू᳚न्द्रु॒हे रीष᳚न्तं॒ परि॑ धेहि राजन् ||{2.30.9}, {2.3.8.9}, {2.7.13.4}
304 अ॒स्माके᳚भिः॒ सत्व॑भिः शूर॒ शूरै᳚र्वी॒र्या᳚ कृधि॒ यानि॑ ते॒ कर्त्वा᳚नि |

ज्योग॑भूव॒न्ननु॑धूपितासो ह॒त्वी तेषा॒मा भ॑रा नो॒ वसू᳚नि ||{2.30.10}, {2.3.8.10}, {2.7.13.5}
305 तं वः॒ शर्धं॒ मारु॑तं सुम्न॒युर्गि॒रोप॑ ब्रुवे॒ नम॑सा॒ दैव्यं॒ जन᳚म् |

यथा᳚ र॒यिं सर्व॑वीरं॒ नशा᳚महा अपत्य॒साचं॒ श्रुत्यं᳚ दि॒वेदि॑वे ||{2.30.11}, {2.3.8.11}, {2.7.13.6}
[31] (१-७) सप्तर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | विश्वे देवा देवताः | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
306 अ॒स्माकं᳚ मित्रावरुणावतं॒ रथ॑मादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा᳚ |

प्र यद्वयो॒ न पप्त॒न्वस्म॑न॒स्परि॑ श्रव॒स्यवो॒ हृषी᳚वन्तो वन॒र्षदः॑ ||{2.31.1}, {2.3.9.1}, {2.7.14.1}
307 अध॑ स्मा न॒ उद॑वता सजोषसो॒ रथं᳚ देवासो अ॒भि वि॒क्षु वा᳚ज॒युम् |

यदा॒शवः॒ पद्या᳚भि॒स्तित्र॑तो॒ रजः॑ पृथि॒व्याः सानौ॒ जङ्घ॑नन्त पा॒णिभिः॑ ||{2.31.2}, {2.3.9.2}, {2.7.14.2}
308 उ॒त स्य न॒ इन्द्रो᳚ वि॒श्वच॑र्षणिर्दि॒वः शर्धे᳚न॒ मारु॑तेन सु॒क्रतुः॑ |

अनु॒ नु स्था᳚त्यवृ॒काभि॑रू॒तिभी॒ रथं᳚ म॒हे स॒नये॒ वाज॑सातये ||{2.31.3}, {2.3.9.3}, {2.7.14.3}
309 उ॒त स्य दे॒वो भुव॑नस्य स॒क्षणि॒स्त्वष्टा॒ ग्नाभिः॑ स॒जोषा᳚ जूजुव॒द्रथ᳚म् |

इळा॒ भगो᳚ बृहद्दि॒वोत रोद॑सी पू॒षा पुरं᳚धिर॒श्विना॒वधा॒ पती᳚ ||{2.31.4}, {2.3.9.4}, {2.7.14.4}
310 उ॒त त्ये दे॒वी सु॒भगे᳚ मिथू॒दृशो॒षासा॒नक्ता॒ जग॑तामपी॒जुवा᳚ |

स्तु॒षे यद्वां᳚ पृथिवि॒ नव्य॑सा॒ वचः॑ स्था॒तुश्च॒ वय॒स्त्रिव॑या उप॒स्तिरे᳚ ||{2.31.5}, {2.3.9.5}, {2.7.14.5}
311 उ॒त वः॒ शंस॑मु॒शिजा᳚मिव श्म॒स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽज एक॑पादु॒त |

त्रि॒त ऋ॑भु॒क्षाः स॑वि॒ता चनो᳚ दधे॒ऽपां नपा᳚दाशु॒हेमा᳚ धि॒या शमि॑ ||{2.31.6}, {2.3.9.6}, {2.7.14.6}
312 ए॒ता वो᳚ व॒श्म्युद्य॑ता यजत्रा॒ अत॑क्षन्ना॒यवो॒ नव्य॑से॒ सम् |

श्र॒व॒स्यवो॒ वाजं᳚ चका॒नाः सप्ति॒र्न रथ्यो॒ अह॑ धी॒तिम॑श्याः ||{2.31.7}, {2.3.9.7}, {2.7.14.7}
[32] (१-८) अष्टर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथम! द्यावापृथिव्यौ (२-३) द्वितीयातृतीययोरिन्द्रस्त्वष्टा वा (४-५) चतुर्थीपञ्चम्यो राका (६-७) षष्ठीसप्तम्योः सिनीवाली (८) अष्टम्याश्च लिङ्गोक्ता देवताः | (१-५) प्रथमादिपञ्चर्चाम् जगती (६-८) षष्ठ्यादितृचस्य चानुष्टुप्, छन्दसी ||
313 अ॒स्य मे᳚ द्यावापृथिवी ऋताय॒तो भू॒तम॑वि॒त्री वच॑सः॒ सिषा᳚सतः |

ययो॒रायुः॑ प्रत॒रं ते इ॒दं पु॒र उप॑स्तुते वसू॒युर्वां᳚ म॒हो द॑धे ||{2.32.1}, {2.3.10.1}, {2.7.15.1}
314 मा नो॒ गुह्या॒ रिप॑ आ॒योरह᳚न्दभ॒न्मा न॑ आ॒भ्यो री᳚रधो दु॒च्छुना᳚भ्यः |

मा नो॒ वि यौः᳚ स॒ख्या वि॒द्धि तस्य॑ नः सुम्नाय॒ता मन॑सा॒ तत्त्वे᳚महे ||{2.32.2}, {2.3.10.2}, {2.7.15.2}
315 अहे᳚ळता॒ मन॑सा श्रु॒ष्टिमा व॑ह॒ दुहा᳚नां धे॒नुं पि॒प्युषी᳚मस॒श्चत᳚म् |

पद्या᳚भिरा॒शुं वच॑सा च वा॒जिनं॒ त्वां हि॑नोमि पुरुहूत वि॒श्वहा᳚ ||{2.32.3}, {2.3.10.3}, {2.7.15.3}
316 रा॒काम॒हं सु॒हवां᳚ सुष्टु॒ती हु॑वे शृ॒णोतु॑ नः सु॒भगा॒ बोध॑तु॒ त्मना᳚ |

सीव्य॒त्वपः॑ सू॒च्याच्छि॑द्यमानया॒ ददा᳚तु वी॒रं श॒तदा᳚यमु॒क्थ्य᳚म् ||{2.32.4}, {2.3.10.4}, {2.7.15.4}
317 यास्ते᳚ राके सुम॒तयः॑ सु॒पेश॑सो॒ याभि॒र्ददा᳚सि दा॒शुषे॒ वसू᳚नि |

ताभि᳚र्नो अ॒द्य सु॒मना᳚ उ॒पाग॑हि सहस्रपो॒षं सु॑भगे॒ ररा᳚णा ||{2.32.5}, {2.3.10.5}, {2.7.15.5}
318 सिनी᳚वालि॒ पृथु॑ष्टुके॒ या दे॒वाना॒मसि॒ स्वसा᳚ |

जु॒षस्व॑ ह॒व्यमाहु॑तं प्र॒जां दे᳚वि दिदिड्ढि नः ||{2.32.6}, {2.3.10.6}, {2.7.15.6}
319 या सु॑बा॒हुः स्व᳚ङ्गु॒रिः सु॒षूमा᳚ बहु॒सूव॑री |

तस्यै᳚ वि॒श्पत्न्यै᳚ ह॒विः सि॑नीवा॒ल्यै जु॑होतन ||{2.32.7}, {2.3.10.7}, {2.7.15.7}
320 या गु॒ङ्गूर्या सि॑नीवा॒ली या रा॒का या सर॑स्वती |

इ॒न्द्रा॒णीम॑ह्व ऊ॒तये᳚ वरुणा॒नीं स्व॒स्तये᳚ ||{2.32.8}, {2.3.10.8}, {2.7.15.8}
[33] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | रुद्रो देवता | त्रिष्टुप् छन्दः ||
321 आ ते᳚ पितर्मरुतां सु॒म्नमे᳚तु॒ मा नः॒ सूर्य॑स्य सं॒दृशो᳚ युयोथाः |

अ॒भि नो᳚ वी॒रो अर्व॑ति क्षमेत॒ प्र जा᳚येमहि रुद्र प्र॒जाभिः॑ ||{2.33.1}, {2.4.1.1}, {2.7.16.1}
322 त्वाद॑त्तेभी रुद्र॒ शंत॑मेभिः श॒तं हिमा᳚ अशीय भेष॒जेभिः॑ |

व्य१॑(अ॒)स्मद्द्वेषो᳚ वित॒रं व्यंहो॒ व्यमी᳚वाश्चातयस्वा॒ विषू᳚चीः ||{2.33.2}, {2.4.1.2}, {2.7.16.2}
323 श्रेष्ठो᳚ जा॒तस्य॑ रुद्र श्रि॒यासि॑ त॒वस्त॑मस्त॒वसां᳚ वज्रबाहो |

पर्षि॑ णः पा॒रमंह॑सः स्व॒स्ति विश्वा᳚ अ॒भी᳚ती॒ रप॑सो युयोधि ||{2.33.3}, {2.4.1.3}, {2.7.16.3}
324 मा त्वा᳚ रुद्र चुक्रुधामा॒ नमो᳚भि॒र्मा दुष्टु॑ती वृषभ॒ मा सहू᳚ती |

उन्नो᳚ वी॒राँ अ॑र्पय भेष॒जेभि॑र्भि॒षक्त॑मं त्वा भि॒षजां᳚ शृणोमि ||{2.33.4}, {2.4.1.4}, {2.7.16.4}
325 हवी᳚मभि॒र्हव॑ते॒ यो ह॒विर्भि॒रव॒ स्तोमे᳚भी रु॒द्रं दि॑षीय |

ऋ॒दू॒दरः॑ सु॒हवो॒ मा नो᳚ अ॒स्यै ब॒भ्रुः सु॒शिप्रो᳚ रीरधन्म॒नायै᳚ ||{2.33.5}, {2.4.1.5}, {2.7.16.5}
326 उन्मा᳚ ममन्द वृष॒भो म॒रुत्वा॒न्त्वक्षी᳚यसा॒ वय॑सा॒ नाध॑मानम् |

घृणी᳚व च्छा॒याम॑र॒पा अ॑शी॒या वि॑वासेयं रु॒द्रस्य॑ सु॒म्नम् ||{2.33.6}, {2.4.1.6}, {2.7.17.1}
327 क्व१॑(अ॒) स्य ते᳚ रुद्र मृळ॒याकु॒र्हस्तो॒ यो अस्ति॑ भेष॒जो जला᳚षः |

अ॒प॒भ॒र्ता रप॑सो॒ दैव्य॑स्या॒भी नु मा᳚ वृषभ चक्षमीथाः ||{2.33.7}, {2.4.1.7}, {2.7.17.2}
328 प्र ब॒भ्रवे᳚ वृष॒भाय॑ श्विती॒चे म॒हो म॒हीं सु॑ष्टु॒तिमी᳚रयामि |

न॒म॒स्या क॑ल्मली॒किनं॒ नमो᳚भिर्गृणी॒मसि॑ त्वे॒षं रु॒द्रस्य॒ नाम॑ ||{2.33.8}, {2.4.1.8}, {2.7.17.3}
329 स्थि॒रेभि॒रङ्गैः᳚ पुरु॒रूप॑ उ॒ग्रो ब॒भ्रुः शु॒क्रेभिः॑ पिपिशे॒ हिर᳚ण्यैः |

ईशा᳚नाद॒स्य भुव॑नस्य॒ भूरे॒र्न वा उ॑ योषद्रु॒द्राद॑सु॒र्य᳚म् ||{2.33.9}, {2.4.1.9}, {2.7.17.4}
330 अर्ह᳚न्बिभर्षि॒ साय॑कानि॒ धन्वार्ह᳚न्नि॒ष्कं य॑ज॒तं वि॒श्वरू᳚पम् |

अर्ह᳚न्नि॒दं द॑यसे॒ विश्व॒मभ्वं॒ न वा ओजी᳚यो रुद्र॒ त्वद॑स्ति ||{2.33.10}, {2.4.1.10}, {2.7.17.5}
331 स्तु॒हि श्रु॒तं ग॑र्त॒सदं॒ युवा᳚नं मृ॒गं न भी॒ममु॑पह॒त्नुमु॒ग्रम् |

मृ॒ळा ज॑रि॒त्रे रु॑द्र॒ स्तवा᳚नो॒ऽन्यं ते᳚ अ॒स्मन्नि व॑पन्तु॒ सेनाः᳚ ||{2.33.11}, {2.4.1.11}, {2.7.18.1}
332 कु॒मा॒रश्चि॑त्पि॒तरं॒ वन्द॑मानं॒ प्रति॑ नानाम रुद्रोप॒यन्त᳚म् |

भूरे᳚र्दा॒तारं॒ सत्प॑तिं गृणीषे स्तु॒तस्त्वं भे᳚ष॒जा रा᳚स्य॒स्मे ||{2.33.12}, {2.4.1.12}, {2.7.18.2}
333 या वो᳚ भेष॒जा म॑रुतः॒ शुची᳚नि॒ या शंत॑मा वृषणो॒ या म॑यो॒भु |

यानि॒ मनु॒रवृ॑णीता पि॒ता न॒स्ता शं च॒ योश्च॑ रु॒द्रस्य॑ वश्मि ||{2.33.13}, {2.4.1.13}, {2.7.18.3}
334 परि॑ णो हे॒ती रु॒द्रस्य॑ वृज्याः॒ परि॑ त्वे॒षस्य॑ दुर्म॒तिर्म॒ही गा᳚त् |

अव॑ स्थि॒रा म॒घव॑द्भ्यस्तनुष्व॒ मीढ्व॑स्तो॒काय॒ तन॑याय मृळ ||{2.33.14}, {2.4.1.14}, {2.7.18.4}
335 ए॒वा ब॑भ्रो वृषभ चेकितान॒ यथा᳚ देव॒ न हृ॑णी॒षे न हंसि॑ |

ह॒व॒न॒श्रुन्नो᳚ रुद्रे॒ह बो᳚धि बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.33.15}, {2.4.1.15}, {2.7.18.5}
[34] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | मरुतो देवताः | (१-१४) प्रथमादिचतुदर्श ! जगती (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
336 धा॒रा॒व॒रा म॒रुतो᳚ धृ॒ष्ण्वो᳚जसो मृ॒गा न भी॒मास्तवि॑षीभिर॒र्चिनः॑ |

अ॒ग्नयो॒ न शु॑शुचा॒ना ऋ॑जी॒षिणो॒ भृमिं॒ धम᳚न्तो॒ अप॒ गा अ॑वृण्वत ||{2.34.1}, {2.4.2.1}, {2.7.19.1}
337 द्यावो॒ न स्तृभि॑श्चितयन्त खा॒दिनो॒ व्य१॑(अ॒)भ्रिया॒ न द्यु॑तयन्त वृ॒ष्टयः॑ |

रु॒द्रो यद्वो᳚ मरुतो रुक्मवक्षसो॒ वृषाज॑नि॒ पृश्न्याः᳚ शु॒क्र ऊध॑नि ||{2.34.2}, {2.4.2.2}, {2.7.19.2}
338 उ॒क्षन्ते॒ अश्वाँ॒ अत्याँ᳚ इवा॒जिषु॑ न॒दस्य॒ कर्णै᳚स्तुरयन्त आ॒शुभिः॑ |

हिर᳚ण्यशिप्रा मरुतो॒ दवि॑ध्वतः पृ॒क्षं या᳚थ॒ पृष॑तीभिः समन्यवः ||{2.34.3}, {2.4.2.3}, {2.7.19.3}
339 पृ॒क्षे ता विश्वा॒ भुव॑ना ववक्षिरे मि॒त्राय॑ वा॒ सद॒मा जी॒रदा᳚नवः |

पृष॑दश्वासो अनव॒भ्ररा᳚धस ऋजि॒प्यासो॒ न व॒युने᳚षु धू॒र्षदः॑ ||{2.34.4}, {2.4.2.4}, {2.7.19.4}
340 इन्ध᳚न्वभिर्धे॒नुभी᳚ र॒प्शदू᳚धभिरध्व॒स्मभिः॑ प॒थिभि॑र्भ्राजदृष्टयः |

आ हं॒सासो॒ न स्वस॑राणि गन्तन॒ मधो॒र्मदा᳚य मरुतः समन्यवः ||{2.34.5}, {2.4.2.5}, {2.7.19.5}
341 आ नो॒ ब्रह्मा᳚णि मरुतः समन्यवो न॒रां न शंसः॒ सव॑नानि गन्तन |

अश्वा᳚मिव पिप्यत धे॒नुमूध॑नि॒ कर्ता॒ धियं᳚ जरि॒त्रे वाज॑पेशसम् ||{2.34.6}, {2.4.2.6}, {2.7.20.1}
342 तं नो᳚ दात मरुतो वा॒जिनं॒ रथ॑ आपा॒नं ब्रह्म॑ चि॒तय॑द्दि॒वेदि॑वे |

इषं᳚ स्तो॒तृभ्यो᳚ वृ॒जने᳚षु का॒रवे᳚ स॒निं मे॒धामरि॑ष्टं दु॒ष्टरं॒ सहः॑ ||{2.34.7}, {2.4.2.7}, {2.7.20.2}
343 यद्यु॒ञ्जते᳚ म॒रुतो᳚ रु॒क्मव॑क्ष॒सोऽश्वा॒न्रथे᳚षु॒ भग॒ आ सु॒दान॑वः |

धे॒नुर्न शिश्वे॒ स्वस॑रेषु पिन्वते॒ जना᳚य रा॒तह॑विषे म॒हीमिष᳚म् ||{2.34.8}, {2.4.2.8}, {2.7.20.3}
344 यो नो᳚ मरुतो वृ॒कता᳚ति॒ मर्त्यो᳚ रि॒पुर्द॒धे व॑सवो॒ रक्ष॑ता रि॒षः |

व॒र्तय॑त॒ तपु॑षा च॒क्रिया॒भि तमव॑ रुद्रा अ॒शसो᳚ हन्तना॒ वधः॑ ||{2.34.9}, {2.4.2.9}, {2.7.20.4}
345 चि॒त्रं तद्वो᳚ मरुतो॒ याम॑ चेकिते॒ पृश्न्या॒ यदूध॒रप्या॒पयो᳚ दु॒हुः |

यद्वा᳚ नि॒दे नव॑मानस्य रुद्रियास्त्रि॒तं जरा᳚य जुर॒ताम॑दाभ्याः ||{2.34.10}, {2.4.2.10}, {2.7.20.5}
346 तान्वो᳚ म॒हो म॒रुत॑ एव॒याव्नो॒ विष्णो᳚रे॒षस्य॑ प्रभृ॒थे ह॑वामहे |

हिर᳚ण्यवर्णान्ककु॒हान्य॒तस्रु॑चो ब्रह्म॒ण्यन्तः॒ शंस्यं॒ राध॑ ईमहे ||{2.34.11}, {2.4.2.11}, {2.7.21.1}
347 ते दश॑ग्वाः प्रथ॒मा य॒ज्ञमू᳚हिरे॒ ते नो᳚ हिन्वन्तू॒षसो॒ व्यु॑ष्टिषु |

उ॒षा न रा॒मीर॑रु॒णैरपो᳚र्णुते म॒हो ज्योति॑षा शुच॒ता गोअ᳚र्णसा ||{2.34.12}, {2.4.2.12}, {2.7.21.2}
348 ते क्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚ रु॒द्रा ऋ॒तस्य॒ सद॑नेषु वावृधुः |

नि॒मेघ॑माना॒ अत्ये᳚न॒ पाज॑सा सुश्च॒न्द्रं वर्णं᳚ दधिरे सु॒पेश॑सम् ||{2.34.13}, {2.4.2.13}, {2.7.21.3}
349 ताँ इ॑या॒नो महि॒ वरू᳚थमू॒तय॒ उप॒ घेदे॒ना नम॑सा गृणीमसि |

त्रि॒तो न यान्पञ्च॒ होतॄ᳚न॒भिष्ट॑य आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से ||{2.34.14}, {2.4.2.14}, {2.7.21.4}
350 यया᳚ र॒ध्रं पा॒रय॒थात्यंहो॒ यया᳚ नि॒दो मु॒ञ्चथ॑ वन्दि॒तार᳚म् |

अ॒र्वाची॒ सा म॑रुतो॒ या व॑ ऊ॒तिरो षु वा॒श्रेव॑ सुम॒तिर्जि॑गातु ||{2.34.15}, {2.4.2.15}, {2.7.21.5}
[35] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अपां नपात् देवता | त्रिष्टुप् छन्दः ||
351 उपे᳚मसृक्षि वाज॒युर्व॑च॒स्यां चनो᳚ दधीत ना॒द्यो गिरो᳚ मे |

अ॒पां नपा᳚दाशु॒हेमा᳚ कु॒वित्स सु॒पेश॑सस्करति॒ जोषि॑ष॒द्धि ||{2.35.1}, {2.4.3.1}, {2.7.22.1}
352 इ॒मं स्व॑स्मै हृ॒द आ सुत॑ष्टं॒ मन्त्रं᳚ वोचेम कु॒विद॑स्य॒ वेद॑त् |

अ॒पां नपा᳚दसु॒र्य॑स्य म॒ह्ना विश्वा᳚न्य॒र्यो भुव॑ना जजान ||{2.35.2}, {2.4.3.2}, {2.7.22.2}
353 सम॒न्या यन्त्युप॑ यन्त्य॒न्याः स॑मा॒नमू॒र्वं न॒द्यः॑ पृणन्ति |

तमू॒ शुचिं॒ शुच॑यो दीदि॒वांस॑म॒पां नपा᳚तं॒ परि॑ तस्थु॒रापः॑ ||{2.35.3}, {2.4.3.3}, {2.7.22.3}
354 तमस्मे᳚रा युव॒तयो॒ युवा᳚नं मर्मृ॒ज्यमा᳚नाः॒ परि॑ य॒न्त्यापः॑ |

स शु॒क्रेभिः॒ शिक्व॑भी रे॒वद॒स्मे दी॒दाया᳚नि॒ध्मो घृ॒तनि᳚र्णिग॒प्सु ||{2.35.4}, {2.4.3.4}, {2.7.22.4}
355 अ॒स्मै ति॒स्रो अ᳚व्य॒थ्याय॒ नारी᳚र्दे॒वाय॑ दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |

कृता᳚ इ॒वोप॒ हि प्र॑स॒र्स्रे अ॒प्सु स पी॒यूषं᳚ धयति पूर्व॒सूना᳚म् ||{2.35.5}, {2.4.3.5}, {2.7.22.5}
356 अश्व॒स्यात्र॒ जनि॑मा॒स्य च॒ स्व॑र्द्रु॒हो रि॒षः स॒म्पृचः॑ पाहि सू॒रीन् |

आ॒मासु॑ पू॒र्षु प॒रो अ॑प्रमृ॒ष्यं नारा᳚तयो॒ वि न॑श॒न्नानृ॑तानि ||{2.35.6}, {2.4.3.6}, {2.7.23.1}
357 स्व आ दमे᳚ सु॒दुघा॒ यस्य॑ धे॒नुः स्व॒धां पी᳚पाय सु॒भ्वन्न॑मत्ति |

सो अ॒पां नपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)'न्तर्व॑सु॒देया᳚य विध॒ते वि भा᳚ति ||{2.35.7}, {2.4.3.7}, {2.7.23.2}
358 यो अ॒प्स्वा शुचि॑ना॒ दैव्ये᳚न ऋ॒तावाज॑स्र उर्वि॒या वि॒भाति॑ |

व॒या इद॒न्या भुव॑नान्यस्य॒ प्र जा᳚यन्ते वी॒रुध॑श्च प्र॒जाभिः॑ ||{2.35.8}, {2.4.3.8}, {2.7.23.3}
359 अ॒पां नपा॒दा ह्यस्था᳚दु॒पस्थं᳚ जि॒ह्माना᳚मू॒र्ध्वो वि॒द्युतं॒ वसा᳚नः |

तस्य॒ ज्येष्ठं᳚ महि॒मानं॒ वह᳚न्ती॒र्हिर᳚ण्यवर्णाः॒ परि॑ यन्ति य॒ह्वीः ||{2.35.9}, {2.4.3.9}, {2.7.23.4}
360 हिर᳚ण्यरूपः॒ स हिर᳚ण्यसंदृग॒पां नपा॒त्सेदु॒ हिर᳚ण्यवर्णः |

हि॒र॒ण्यया॒त्परि॒ योने᳚र्नि॒षद्या᳚ हिरण्य॒दा द॑द॒त्यन्न॑मस्मै ||{2.35.10}, {2.4.3.10}, {2.7.23.5}
361 तद॒स्यानी᳚कमु॒त चारु॒ नामा᳚पी॒च्यं᳚ वर्धते॒ नप्तु॑र॒पाम् |

यमि॒न्धते᳚ युव॒तयः॒ समि॒त्था हिर᳚ण्यवर्णं घृ॒तमन्न॑मस्य ||{2.35.11}, {2.4.3.11}, {2.7.24.1}
362 अ॒स्मै ब॑हू॒नाम॑व॒माय॒ सख्ये᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |

सं सानु॒ मार्ज्मि॒ दिधि॑षामि॒ बिल्मै॒र्दधा॒म्यन्नैः॒ परि॑ वन्द ऋ॒ग्भिः ||{2.35.12}, {2.4.3.12}, {2.7.24.2}
363 स ईं॒ वृषा᳚जनय॒त्तासु॒ गर्भं॒ स ईं॒ शिशु॑र्धयति॒ तं रि॑हन्ति |

सो अ॒पां नपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये᳚वे॒ह त॒न्वा᳚ विवेष ||{2.35.13}, {2.4.3.13}, {2.7.24.3}
364 अ॒स्मिन्प॒दे प॑र॒मे त॑स्थि॒वांस॑मध्व॒स्मभि᳚र्वि॒श्वहा᳚ दीदि॒वांस᳚म् |

आपो॒ नप्त्रे᳚ घृ॒तमन्नं॒ वह᳚न्तीः स्व॒यमत्कैः॒ परि॑ दीयन्ति य॒ह्वीः ||{2.35.14}, {2.4.3.14}, {2.7.24.4}
365 अयां᳚समग्ने सुक्षि॒तिं जना॒यायां᳚समु म॒घव॑द्भ्यः सुवृ॒क्तिम् |

विश्वं॒ तद्भ॒द्रं यदव᳚न्ति दे॒वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.35.15}, {2.4.3.15}, {2.7.24.5}
[36] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथमर्च इन्द्रो मधुश्च (२) द्वितीयाया मरुतो माधवश्च (३) तृतीयायास्त्वष्टा शुक्रश्च (४) चतुर्थ्या अग्निः शुचिश्च (५) पञ्चम्या इन्द्रो नभश्च (६) षष्ठ्याश्च मित्रावरुणौ नभस्यश्च देवताः | जगती छन्दः ||
366 तुभ्यं᳚ हिन्वा॒नो व॑सिष्ट॒ गा अ॒पोऽधु॑क्षन्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |

पिबे᳚न्द्र॒ स्वाहा॒ प्रहु॑तं॒ वष॑ट्कृतं हो॒त्रादा सोमं᳚ प्रथ॒मो य ईशि॑षे ||{2.36.1}, {2.4.4.1}, {2.7.25.1}
367 य॒ज्ञैः सम्मि॑श्लाः॒ पृष॑तीभिरृ॒ष्टिभि॒र्याम᳚ञ्छु॒भ्रासो᳚ अ॒ञ्जिषु॑ प्रि॒या उ॒त |

आ॒सद्या᳚ ब॒र्हिर्भ॑रतस्य सूनवः पो॒त्रादा सोमं᳚ पिबता दिवो नरः ||{2.36.2}, {2.4.4.2}, {2.7.25.2}
368 अ॒मेव॑ नः सुहवा॒ आ हि गन्त॑न॒ नि ब॒र्हिषि॑ सदतना॒ रणि॑ष्टन |

अथा᳚ मन्दस्व जुजुषा॒णो अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिः सु॒मद्ग॑णः ||{2.36.3}, {2.4.4.3}, {2.7.25.3}
369 आ व॑क्षि दे॒वाँ इ॒ह वि॑प्र॒ यक्षि॑ चो॒शन्हो᳚त॒र्नि ष॑दा॒ योनि॑षु त्रि॒षु |

प्रति॑ वीहि॒ प्रस्थि॑तं सो॒म्यं मधु॒ पिबाग्नी᳚ध्रा॒त्तव॑ भा॒गस्य॑ तृप्णुहि ||{2.36.4}, {2.4.4.4}, {2.7.25.4}
370 ए॒ष स्य ते᳚ त॒न्वो᳚ नृम्ण॒वर्ध॑नः॒ सह॒ ओजः॑ प्र॒दिवि॑ बा॒ह्वोर्हि॒तः |

तुभ्यं᳚ सु॒तो म॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ ब्राह्म॑णा॒दा तृ॒पत्पि॑ब ||{2.36.5}, {2.4.4.5}, {2.7.25.5}
371 जु॒षेथां᳚ य॒ज्ञं बोध॑तं॒ हव॑स्य मे स॒त्तो होता᳚ नि॒विदः॑ पू॒र्व्या अनु॑ |

अच्छा॒ राजा᳚ना॒ नम॑ एत्या॒वृतं᳚ प्रशा॒स्त्रादा पि॑बतं सो॒म्यं मधु॑ ||{2.36.6}, {2.4.4.6}, {2.7.25.6}
[37] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् द्रविणोदाः (५) पञ्चम्या अश्विनौ (६) षष्ठ्याश्चाग्निदेर्वताः जगती छन्दः ||
372 मन्द॑स्व हो॒त्रादनु॒ जोष॒मन्ध॒सोऽध्व᳚र्यवः॒ स पू॒र्णां व॑ष्ट्या॒सिच᳚म् |

तस्मा᳚ ए॒तं भ॑रत तद्व॒शो द॒दिर्हो॒त्रात्सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{2.37.1}, {2.4.5.1}, {2.8.1.1}
373 यमु॒ पूर्व॒महु॑वे॒ तमि॒दं हु॑वे॒ सेदु॒ हव्यो᳚ द॒दिर्यो नाम॒ पत्य॑ते |

अ॒ध्व॒र्युभिः॒ प्रस्थि॑तं सो॒म्यं मधु॑ पो॒त्रात्सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{2.37.2}, {2.4.5.2}, {2.8.1.2}
374 मेद्य᳚न्तु ते॒ वह्न॑यो॒ येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वा वनस्पते |

आ॒यूया᳚ धृष्णो अभि॒गूर्या॒ त्वं ने॒ष्ट्रात्सोमं᳚ द्रविणोदः॒ पिब॑ ऋ॒तुभिः॑ ||{2.37.3}, {2.4.5.3}, {2.8.1.3}
375 अपा᳚द्धो॒त्रादु॒त पो॒त्राद॑मत्तो॒त ने॒ष्ट्राद॑जुषत॒ प्रयो᳚ हि॒तम् |

तु॒रीयं॒ पात्र॒ममृ॑क्त॒मम॑र्त्यं द्रविणो॒दाः पि॑बतु द्राविणोद॒सः ||{2.37.4}, {2.4.5.4}, {2.8.1.4}
376 अ॒र्वाञ्च॑म॒द्य य॒य्यं᳚ नृ॒वाह॑णं॒ रथं᳚ युञ्जाथामि॒ह वां᳚ वि॒मोच॑नम् |

पृ॒ङ्क्तं ह॒वींषि॒ मधु॒ना हि कं᳚ ग॒तमथा॒ सोमं᳚ पिबतं वाजिनीवसू ||{2.37.5}, {2.4.5.5}, {2.8.1.5}
377 जोष्य॑ग्ने स॒मिधं॒ जोष्याहु॑तिं॒ जोषि॒ ब्रह्म॒ जन्यं॒ जोषि॑ सुष्टु॒तिम् |

विश्वे᳚भि॒र्विश्वाँ᳚ ऋ॒तुना᳚ वसो म॒ह उ॒शन्दे॒वाँ उ॑श॒तः पा᳚यया ह॒विः ||{2.37.6}, {2.4.5.6}, {2.8.1.6}
[38] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | सविता देवता | त्रिष्टुप् छन्दः ||
378 उदु॒ ष्य दे॒वः स॑वि॒ता स॒वाय॑ शश्वत्त॒मं तद॑पा॒ वह्नि॑रस्थात् |

नू॒नं दे॒वेभ्यो॒ वि हि धाति॒ रत्न॒मथाभ॑जद्वी॒तिहो᳚त्रं स्व॒स्तौ ||{2.38.1}, {2.4.6.1}, {2.8.2.1}
379 विश्व॑स्य॒ हि श्रु॒ष्टये᳚ दे॒व ऊ॒र्ध्वः प्र बा॒हवा᳚ पृ॒थुपा᳚णिः॒ सिस॑र्ति |

आप॑श्चिदस्य व्र॒त आ निमृ॑ग्रा अ॒यं चि॒द्वातो᳚ रमते॒ परि॑ज्मन् ||{2.38.2}, {2.4.6.2}, {2.8.2.2}
380 आ॒शुभि॑श्चि॒द्यान्वि मु॑चाति नू॒नमरी᳚रम॒दत॑मानं चि॒देतोः᳚ |

अ॒ह्यर्षू᳚णां चि॒न्न्य॑याँ अवि॒ष्यामनु᳚ व्र॒तं स॑वि॒तुर्मोक्यागा᳚त् ||{2.38.3}, {2.4.6.3}, {2.8.2.3}
381 पुनः॒ सम᳚व्य॒द्वित॑तं॒ वय᳚न्ती म॒ध्या कर्तो॒र्न्य॑धा॒च्छक्म॒ धीरः॑ |

उत्सं॒हाया᳚स्था॒द्व्यृ१॑(इ॒)तूँर॑दर्धर॒रम॑तिः सवि॒ता दे॒व आगा᳚त् ||{2.38.4}, {2.4.6.4}, {2.8.2.4}
382 नानौकां᳚सि॒ दुर्यो॒ विश्व॒मायु॒र्वि ति॑ष्ठते प्रभ॒वः शोको᳚ अ॒ग्नेः |

ज्येष्ठं᳚ मा॒ता सू॒नवे᳚ भा॒गमाधा॒दन्व॑स्य॒ केत॑मिषि॒तं स॑वि॒त्रा ||{2.38.5}, {2.4.6.5}, {2.8.2.5}
383 स॒माव॑वर्ति॒ विष्ठि॑तो जिगी॒षुर्विश्वे᳚षां॒ काम॒श्चर॑ताम॒माभू᳚त् |

शश्वाँ॒ अपो॒ विकृ॑तं हि॒त्व्यागा॒दनु᳚ व्र॒तं स॑वि॒तुर्दैव्य॑स्य ||{2.38.6}, {2.4.6.6}, {2.8.3.1}
384 त्वया᳚ हि॒तमप्य॑म॒प्सु भा॒गं धन्वान्वा मृ॑ग॒यसो॒ वि त॑स्थुः |

वना᳚नि॒ विभ्यो॒ नकि॑रस्य॒ तानि᳚ व्र॒ता दे॒वस्य॑ सवि॒तुर्मि॑नन्ति ||{2.38.7}, {2.4.6.7}, {2.8.3.2}
385 या॒द्रा॒ध्य१॑(अ॒) अंवरु॑णो॒ योनि॒मप्य॒मनि॑शितं नि॒मिषि॒ जर्भु॑राणः |

विश्वो᳚ मार्ता॒ण्डो व्र॒जमा प॒शुर्गा᳚त्स्थ॒शो जन्मा᳚नि सवि॒ता व्याकः॑ ||{2.38.8}, {2.4.6.8}, {2.8.3.3}
386 न यस्येन्द्रो॒ वरु॑णो॒ न मि॒त्रो व्र॒तम᳚र्य॒मा न मि॒नन्ति॑ रु॒द्रः |

नारा᳚तय॒स्तमि॒दं स्व॒स्ति हु॒वे दे॒वं स॑वि॒तारं॒ नमो᳚भिः ||{2.38.9}, {2.4.6.9}, {2.8.3.4}
387 भगं॒ धियं᳚ वा॒जय᳚न्तः॒ पुरं᳚धिं॒ नरा॒शंसो॒ ग्नास्पति᳚र्नो अव्याः |

आ॒ये वा॒मस्य॑ संग॒थे र॑यी॒णां प्रि॒या दे॒वस्य॑ सवि॒तुः स्या᳚म ||{2.38.10}, {2.4.6.10}, {2.8.3.5}
388 अ॒स्मभ्यं॒ तद्दि॒वो अ॒द्भ्यः पृ॑थि॒व्यास्त्वया᳚ द॒त्तं काम्यं॒ राध॒ आ गा᳚त् |

शं यत्स्तो॒तृभ्य॑ आ॒पये॒ भवा᳚त्युरु॒शंसा᳚य सवितर्जरि॒त्रे ||{2.38.11}, {2.4.6.11}, {2.8.3.6}
[39] (१-८) अष्टर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
389 ग्रावा᳚णेव॒ तदिदर्थं᳚ जरेथे॒ गृध्रे᳚व वृ॒क्षं नि॑धि॒मन्त॒मच्छ॑ |

ब्र॒ह्माणे᳚व वि॒दथ॑ उक्थ॒शासा᳚ दू॒तेव॒ हव्या॒ जन्या᳚ पुरु॒त्रा ||{2.39.1}, {2.4.7.1}, {2.8.4.1}
390 प्रा॒त॒र्यावा᳚णा र॒थ्ये᳚व वी॒राजेव॑ य॒मा वर॒मा स॑चेथे |

मेने᳚ इव त॒न्वा॒३॑(आ॒) शुम्भ॑माने॒ दम्प॑तीव क्रतु॒विदा॒ जने᳚षु ||{2.39.2}, {2.4.7.2}, {2.8.4.2}
391 शृङ्गे᳚व नः प्रथ॒मा ग᳚न्तम॒र्वाक्छ॒फावि॑व॒ जर्भु॑राणा॒ तरो᳚भिः |

च॒क्र॒वा॒केव॒ प्रति॒ वस्तो᳚रुस्रा॒र्वाञ्चा᳚ यातं र॒थ्ये᳚व शक्रा ||{2.39.3}, {2.4.7.3}, {2.8.4.3}
392 ना॒वेव॑ नः पारयतं यु॒गेव॒ नभ्ये᳚व न उप॒धीव॑ प्र॒धीव॑ |

श्वाने᳚व नो॒ अरि॑षण्या त॒नूनां॒ खृग॑लेव वि॒स्रसः॑ पातम॒स्मान् ||{2.39.4}, {2.4.7.4}, {2.8.4.4}
393 वाते᳚वाजु॒र्या न॒द्ये᳚व री॒तिर॒क्षी इ॑व॒ चक्षु॒षा या᳚तम॒र्वाक् |

हस्ता᳚विव त॒न्वे॒३॑(ए॒) शम्भ॑विष्ठा॒ पादे᳚व नो नयतं॒ वस्यो॒ अच्छ॑ ||{2.39.5}, {2.4.7.5}, {2.8.4.5}
394 ओष्ठा᳚विव॒ मध्वा॒स्ने वद᳚न्ता॒ स्तना᳚विव पिप्यतं जी॒वसे᳚ नः |

नासे᳚व नस्त॒न्वो᳚ रक्षि॒तारा॒ कर्णा᳚विव सु॒श्रुता᳚ भूतम॒स्मे ||{2.39.6}, {2.4.7.6}, {2.8.5.1}
395 हस्ते᳚व श॒क्तिम॒भि सं᳚द॒दी नः॒ क्षामे᳚व नः॒ सम॑जतं॒ रजां᳚सि |

इ॒मा गिरो᳚ अश्विना युष्म॒यन्तीः॒ क्ष्णोत्रे᳚णेव॒ स्वधि॑तिं॒ सं शि॑शीतम् ||{2.39.7}, {2.4.7.7}, {2.8.5.2}
396 ए॒तानि॑ वामश्विना॒ वर्ध॑नानि॒ ब्रह्म॒ स्तोमं᳚ गृत्सम॒दासो᳚ अक्रन् |

तानि॑ नरा जुजुषा॒णोप॑ यातं बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.39.8}, {2.4.7.8}, {2.8.5.3}
[40] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-५, ६) प्रथमादिपञ्चक्रं षष्ठ्याः पूर्वार्धस्य च सोमापूषणौ (६) षष्ठ्या उत्तरार्धस्य चादितिदेर्वताः त्रिष्टुप् छन्दः ||
397 सोमा᳚पूषणा॒ जन॑ना रयी॒णां जन॑ना दि॒वो जन॑ना पृथि॒व्याः |

जा॒तौ विश्व॑स्य॒ भुव॑नस्य गो॒पौ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{2.40.1}, {2.4.8.1}, {2.8.6.1}
398 इ॒मौ दे॒वौ जाय॑मानौ जुषन्ते॒मौ तमां᳚सि गूहता॒मजु॑ष्टा |

आ॒भ्यामिन्द्रः॑ प॒क्वमा॒मास्व॒न्तः सो᳚मापू॒षभ्यां᳚ जनदु॒स्रिया᳚सु ||{2.40.2}, {2.4.8.2}, {2.8.6.2}
399 सोमा᳚पूषणा॒ रज॑सो वि॒मानं᳚ स॒प्तच॑क्रं॒ रथ॒मवि॑श्वमिन्वम् |

वि॒षू॒वृतं॒ मन॑सा यु॒ज्यमा᳚नं॒ तं जि᳚न्वथो वृषणा॒ पञ्च॑रश्मिम् ||{2.40.3}, {2.4.8.3}, {2.8.6.3}
400 दि॒व्य१॑(अ॒)'न्यः सद॑नं च॒क्र उ॒च्चा पृ॑थि॒व्याम॒न्यो अध्य॒न्तरि॑क्षे |

ताव॒स्मभ्यं᳚ पुरु॒वारं᳚ पुरु॒क्षुं रा॒यस्पोषं॒ वि ष्य॑तां॒ नाभि॑म॒स्मे ||{2.40.4}, {2.4.8.4}, {2.8.6.4}
401 विश्वा᳚न्य॒न्यो भुव॑ना ज॒जान॒ विश्व॑म॒न्यो अ॑भि॒चक्षा᳚ण एति |

सोमा᳚पूषणा॒वव॑तं॒ धियं᳚ मे यु॒वाभ्यां॒ विश्वाः॒ पृत॑ना जयेम ||{2.40.5}, {2.4.8.5}, {2.8.6.5}
402 धियं᳚ पू॒षा जि᳚न्वतु विश्वमि॒न्वो र॒यिं सोमो᳚ रयि॒पति॑र्दधातु |

अव॑तु दे॒व्यदि॑तिरन॒र्वा बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.40.6}, {2.4.8.6}, {2.8.6.6}
[41] (१-२१) एकविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्वायः (३) तृतीयाया इन्द्रवायू (४-६) चतुर्थ्यादितृचस्य मित्रावरुणौ (७-९) सप्तम्यादितृचस्याश्विनौ (१०-१२) दशम्यादितृचस्येन्द्रः (१३-१५) त्रयोदश्यादितृचस्य विश्वे देवाः (१६-१८) षोडश्यादितृचस्य सरस्वती (१९-२१) एकोनविंश्यादितृचस्य द्यावापृथिव्यौ हविर्धाने वा (१९) एकोनविंश्यास्तृतीयपादस्य चाग्निर्वा देवताः | (१-१५, १९-२१) प्रथमादिपञ्चदशर्चामक नविंश्यादितृचस्य च गायत्री (१६-१७) षोडशीसप्तदश्योरनुष्टप् (१८) अष्टादश्याश्च बृहती छन्दांसि ||
403 वायो॒ ये ते᳚ सह॒स्रिणो॒ रथा᳚स॒स्तेभि॒रा ग॑हि |

नि॒युत्वा॒न्सोम॑पीतये ||{2.41.1}, {2.4.9.1}, {2.8.7.1}
404 नि॒युत्वा᳚न्वाय॒वा ग॑ह्य॒यं शु॒क्रो अ॑यामि ते |

गन्ता᳚सि सुन्व॒तो गृ॒हम् ||{2.41.2}, {2.4.9.2}, {2.8.7.2}
405 शु॒क्रस्या॒द्य गवा᳚शिर॒ इन्द्र॑वायू नि॒युत्व॑तः |

आ या᳚तं॒ पिब॑तं नरा ||{2.41.3}, {2.4.9.3}, {2.8.7.3}
406 अ॒यं वां᳚ मित्रावरुणा सु॒तः सोम॑ ऋतावृधा |

ममेदि॒ह श्रु॑तं॒ हव᳚म् ||{2.41.4}, {2.4.9.4}, {2.8.7.4}
407 राजा᳚ना॒वन॑भिद्रुहा ध्रु॒वे सद॑स्युत्त॒मे |

स॒हस्र॑स्थूण आसाते ||{2.41.5}, {2.4.9.5}, {2.8.7.5}
408 ता स॒म्राजा᳚ घृ॒तासु॑ती आदि॒त्या दानु॑न॒स्पती᳚ |

सचे᳚ते॒ अन॑वह्वरम् ||{2.41.6}, {2.4.9.6}, {2.8.8.1}
409 गोम॑दू॒ षु ना᳚स॒त्याश्वा᳚वद्यातमश्विना |

व॒र्ती रु॑द्रा नृ॒पाय्य᳚म् ||{2.41.7}, {2.4.9.7}, {2.8.8.2}
410 न यत्परो॒ नान्त॑र आद॒धर्ष॑द्वृषण्वसू |

दुः॒शंसो॒ मर्त्यो᳚ रि॒पुः ||{2.41.8}, {2.4.9.8}, {2.8.8.3}
411 ता न॒ आ वो᳚ळ्हमश्विना र॒यिं पि॒शङ्ग॑संदृशम् |

धिष्ण्या᳚ वरिवो॒विद᳚म् ||{2.41.9}, {2.4.9.9}, {2.8.8.4}
412 इन्द्रो᳚ अ॒ङ्ग म॒हद्भ॒यम॒भी षदप॑ चुच्यवत् |

स हि स्थि॒रो विच॑र्षणिः ||{2.41.10}, {2.4.9.10}, {2.8.8.5}
413 इन्द्र॑श्च मृ॒ळया᳚ति नो॒ न नः॑ प॒श्चाद॒घं न॑शत् |

भ॒द्रं भ॑वाति नः पु॒रः ||{2.41.11}, {2.4.9.11}, {2.8.9.1}
414 इन्द्र॒ आशा᳚भ्य॒स्परि॒ सर्वा᳚भ्यो॒ अभ॑यं करत् |

जेता॒ शत्रू॒न्विच॑र्षणिः ||{2.41.12}, {2.4.9.12}, {2.8.9.2}
415 विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |

एदं ब॒र्हिर्नि षी᳚दत ||{2.41.13}, {2.4.9.13}, {2.8.9.3}
416 ती॒व्रो वो॒ मधु॑माँ अ॒यं शु॒नहो᳚त्रेषु मत्स॒रः |

ए॒तं पि॑बत॒ काम्य᳚म् ||{2.41.14}, {2.4.9.14}, {2.8.9.4}
417 इन्द्र॑ज्येष्ठा॒ मरु॑द्गणा॒ देवा᳚सः॒ पूष॑रातयः |

विश्वे॒ मम॑ श्रुता॒ हव᳚म् ||{2.41.15}, {2.4.9.15}, {2.8.9.5}
418 अम्बि॑तमे॒ नदी᳚तमे॒ देवि॑तमे॒ सर॑स्वति |

अ॒प्र॒श॒स्ता इ॑व स्मसि॒ प्रश॑स्तिमम्ब नस्कृधि ||{2.41.16}, {2.4.9.16}, {2.8.10.1}
419 त्वे विश्वा᳚ सरस्वति श्रि॒तायूं᳚षि दे॒व्याम् |

शु॒नहो᳚त्रेषु मत्स्व प्र॒जां दे᳚वि दिदिड्ढि नः ||{2.41.17}, {2.4.9.17}, {2.8.10.2}
420 इ॒मा ब्रह्म॑ सरस्वति जु॒षस्व॑ वाजिनीवति |

या ते॒ मन्म॑ गृत्सम॒दा ऋ॑तावरि प्रि॒या दे॒वेषु॒ जुह्व॑ति ||{2.41.18}, {2.4.9.18}, {2.8.10.3}
421 प्रेतां᳚ य॒ज्ञस्य॑ श॒म्भुवा᳚ यु॒वामिदा वृ॑णीमहे |

अ॒ग्निं च॑ हव्य॒वाह॑नम् ||{2.41.19}, {2.4.9.19}, {2.8.10.4}
422 द्यावा᳚ नः पृथि॒वी इ॒मं सि॒ध्रम॒द्य दि॑वि॒स्पृश᳚म् |

य॒ज्ञं दे॒वेषु॑ यच्छताम् ||{2.41.20}, {2.4.9.20}, {2.8.10.5}
423 आ वा᳚मु॒पस्थ॑मद्रुहा दे॒वाः सी᳚दन्तु य॒ज्ञियाः᳚ |

इ॒हाद्य सोम॑पीतये ||{2.41.21}, {2.4.9.21}, {2.8.10.6}
[42] (१-३) तृचस्य सुक्तस्य शौनको गृत्समद ऋषिः | शकुन्तो (कपिञ्जलरूपीन्द्रः) देवता | त्रिष्टुप् छन्दः ||
424 कनि॑क्रदज्ज॒नुषं᳚ प्रब्रुवा॒ण इय॑र्ति॒ वाच॑मरि॒तेव॒ नाव᳚म् |

सु॒म॒ङ्गल॑श्च शकुने॒ भवा᳚सि॒ मा त्वा॒ का चि॑दभि॒भा विश्व्या᳚ विदत् ||{2.42.1}, {2.4.10.1}, {2.8.11.1}
425 मा त्वा᳚ श्ये॒न उद्व॑धी॒न्मा सु॑प॒र्णो मा त्वा᳚ विद॒दिषु॑मान्वी॒रो अस्ता᳚ |

पित्र्या॒मनु॑ प्र॒दिशं॒ कनि॑क्रदत्सुम॒ङ्गलो᳚ भद्रवा॒दी व॑दे॒ह ||{2.42.2}, {2.4.10.2}, {2.8.11.2}
426 अव॑ क्रन्द दक्षिण॒तो गृ॒हाणां᳚ सुम॒ङ्गलो᳚ भद्रवा॒दी श॑कुन्ते |

मा नः॑ स्ते॒न ई᳚शत॒ माघशं᳚सो बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.42.3}, {2.4.10.3}, {2.8.11.3}
[43] (१-३) तृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | शकुन्तो (कपिञ्जलरूपीन्द्रः) देवता | (१, ३) प्रथमातृतीययोर्‌ऋचोर्जगती (२) द्वितीयायाश्चातिशक्वर्यष्टिर्वा छन्दसी ||
427 प्र॒द॒क्षि॒णिद॒भि गृ॑णन्ति का॒रवो॒ वयो॒ वद᳚न्त ऋतु॒था श॒कुन्त॑यः |

उ॒भे वाचौ᳚ वदति साम॒गा इ॑व गाय॒त्रं च॒ त्रैष्टु॑भं॒ चानु॑ राजति ||{2.43.1}, {2.4.11.1}, {2.8.12.1}
428 उ॒द्गा॒तेव॑ शकुने॒ साम॑ गायसि ब्रह्मपु॒त्र इ॑व॒ सव॑नेषु शंससि |

वृषे᳚व वा॒जी शिशु॑मतीर॒पीत्या᳚ स॒र्वतो᳚ नः शकुने भ॒द्रमा व॑द वि॒श्वतो᳚ नः शकुने॒ पुण्य॒मा व॑द ||{2.43.2}, {2.4.11.2}, {2.8.12.2}
429 आ॒वदँ॒स्त्वं श॑कुने भ॒द्रमा व॑द तू॒ष्णीमासी᳚नः सुम॒तिं चि॑किद्धि नः |

यदु॒त्पत॒न्वद॑सि कर्क॒रिर्य॑था बृ॒हद्व॑देम वि॒दथे᳚ सु॒वीराः᳚ ||{2.43.3}, {2.4.11.3}, {2.8.12.3}