|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 सोम॑स्य मा त॒वसं॒ वक्ष्य॑ग्ने॒ वह्निं᳚ चकर्थ वि॒दथे॒ यज॑ध्यै |

दे॒वाँ अच्छा॒ दीद्य॑द्यु॒ञ्जे अद्रिं᳚ शमा॒ये अ॑ग्ने त॒न्वं᳚ जुषस्व ||{3.1.1}, {3.1.1.1}, {2.8.13.1}
2 प्राञ्चं᳚ य॒ज्ञं च॑कृम॒ वर्ध॑तां॒ गीः स॒मिद्भि॑र॒ग्निं नम॑सा दुवस्यन् |

दि॒वः श॑शासुर्वि॒दथा᳚ कवी॒नां गृत्सा᳚य चित्त॒वसे᳚ गा॒तुमी᳚षुः ||{3.1.2}, {3.1.1.2}, {2.8.13.2}
3 मयो᳚ दधे॒ मेधि॑रः पू॒तद॑क्षो दि॒वः सु॒बन्धु॑र्ज॒नुषा᳚ पृथि॒व्याः |

अवि᳚न्दन्नु दर्श॒तम॒प्स्व१॑(अ॒)'न्तर्दे॒वासो᳚ अ॒ग्निम॒पसि॒ स्वसॄ᳚णाम् ||{3.1.3}, {3.1.1.3}, {2.8.13.3}
4 अव॑र्धयन्सु॒भगं᳚ स॒प्त य॒ह्वीः श्वे॒तं ज॑ज्ञा॒नम॑रु॒षं म॑हि॒त्वा |

शिशुं॒ न जा॒तम॒भ्या᳚रु॒रश्वा᳚ दे॒वासो᳚ अ॒ग्निं जनि॑मन्वपुष्यन् ||{3.1.4}, {3.1.1.4}, {2.8.13.4}
5 शु॒क्रेभि॒रङ्गै॒ रज॑ आतत॒न्वान्क्रतुं᳚ पुना॒नः क॒विभिः॑ प॒वित्रैः᳚ |

शो॒चिर्वसा᳚नः॒ पर्यायु॑र॒पां श्रियो᳚ मिमीते बृह॒तीरनू᳚नाः ||{3.1.5}, {3.1.1.5}, {2.8.13.5}
6 व॒व्राजा᳚ सी॒मन॑दती॒रद॑ब्धा दि॒वो य॒ह्वीरव॑साना॒ अन॑ग्नाः |

सना॒ अत्र॑ युव॒तयः॒ सयो᳚नी॒रेकं॒ गर्भं᳚ दधिरे स॒प्त वाणीः᳚ ||{3.1.6}, {3.1.1.6}, {2.8.14.1}
7 स्ती॒र्णा अ॑स्य सं॒हतो᳚ वि॒श्वरू᳚पा घृ॒तस्य॒ योनौ᳚ स्र॒वथे॒ मधू᳚नाम् |

अस्थु॒रत्र॑ धे॒नवः॒ पिन्व॑माना म॒ही द॒स्मस्य॑ मा॒तरा᳚ समी॒ची ||{3.1.7}, {3.1.1.7}, {2.8.14.2}
8 ब॒भ्रा॒णः सू᳚नो सहसो॒ व्य॑द्यौ॒द्दधा᳚नः शु॒क्रा र॑भ॒सा वपूं᳚षि |

श्चोत᳚न्ति॒ धारा॒ मधु॑नो घृ॒तस्य॒ वृषा॒ यत्र॑ वावृ॒धे काव्ये᳚न ||{3.1.8}, {3.1.1.8}, {2.8.14.3}
9 पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚ विवेद॒ व्य॑स्य॒ धारा᳚ असृज॒द्वि धेनाः᳚ |

गुहा॒ चर᳚न्तं॒ सखि॑भिः शि॒वेभि॑र्दि॒वो य॒ह्वीभि॒र्न गुहा᳚ बभूव ||{3.1.9}, {3.1.1.9}, {2.8.14.4}
10 पि॒तुश्च॒ गर्भं᳚ जनि॒तुश्च॑ बभ्रे पू॒र्वीरेको᳚ अधय॒त्पीप्या᳚नाः |

वृष्णे᳚ स॒पत्नी॒ शुच॑ये॒ सब᳚न्धू उ॒भे अ॑स्मै मनु॒ष्ये॒३॑(ए॒) नि पा᳚हि ||{3.1.10}, {3.1.1.10}, {2.8.14.5}
11 उ॒रौ म॒हाँ अ॑निबा॒धे व॑व॒र्धापो᳚ अ॒ग्निं य॒शसः॒ सं हि पू॒र्वीः |

ऋ॒तस्य॒ योना᳚वशय॒द्दमू᳚ना जामी॒नाम॒ग्निर॒पसि॒ स्वसॄ᳚णाम् ||{3.1.11}, {3.1.1.11}, {2.8.15.1}
12 अ॒क्रो न ब॒भ्रिः स॑मि॒थे म॒हीनां᳚ दिदृ॒क्षेयः॑ सू॒नवे॒ भाऋ॑जीकः |

उदु॒स्रिया॒ जनि॑ता॒ यो ज॒जाना॒पां गर्भो॒ नृत॑मो य॒ह्वो अ॒ग्निः ||{3.1.12}, {3.1.1.12}, {2.8.15.2}
13 अ॒पां गर्भं᳚ दर्श॒तमोष॑धीनां॒ वना᳚ जजान सु॒भगा॒ विरू᳚पम् |

दे॒वास॑श्चि॒न्मन॑सा॒ सं हि ज॒ग्मुः पनि॑ष्ठं जा॒तं त॒वसं᳚ दुवस्यन् ||{3.1.13}, {3.1.1.13}, {2.8.15.3}
14 बृ॒हन्त॒ इद्भा॒नवो॒ भाऋ॑जीकम॒ग्निं स॑चन्त वि॒द्युतो॒ न शु॒क्राः |

गुहे᳚व वृ॒द्धं सद॑सि॒ स्वे अ॒न्तर॑पा॒र ऊ॒र्वे अ॒मृतं॒ दुहा᳚नाः ||{3.1.14}, {3.1.1.14}, {2.8.15.4}
15 ईळे᳚ च त्वा॒ यज॑मानो ह॒विर्भि॒रीळे᳚ सखि॒त्वं सु॑म॒तिं निका᳚मः |

दे॒वैरवो᳚ मिमीहि॒ सं ज॑रि॒त्रे रक्षा᳚ च नो॒ दम्ये᳚भि॒रनी᳚कैः ||{3.1.15}, {3.1.1.15}, {2.8.15.5}
16 उ॒प॒क्षे॒तार॒स्तव॑ सुप्रणी॒तेऽग्ने॒ विश्वा᳚नि॒ धन्या॒ दधा᳚नाः |

सु॒रेत॑सा॒ श्रव॑सा॒ तुञ्ज॑माना अ॒भि ष्या᳚म पृतना॒यूँरदे᳚वान् ||{3.1.16}, {3.1.1.16}, {2.8.16.1}
17 आ दे॒वाना᳚मभवः के॒तुर॑ग्ने म॒न्द्रो विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् |

प्रति॒ मर्ताँ᳚ अवासयो॒ दमू᳚ना॒ अनु॑ दे॒वान्र॑थि॒रो या᳚सि॒ साध॑न् ||{3.1.17}, {3.1.1.17}, {2.8.16.2}
18 नि दु॑रो॒णे अ॒मृतो॒ मर्त्या᳚नां॒ राजा᳚ ससाद वि॒दथा᳚नि॒ साध॑न् |

घृ॒तप्र॑तीक उर्वि॒या व्य॑द्यौद॒ग्निर्विश्वा᳚नि॒ काव्या᳚नि वि॒द्वान् ||{3.1.18}, {3.1.1.18}, {2.8.16.3}
19 आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् |

अ॒स्मे र॒यिं ब॑हु॒लं संत॑रुत्रं सु॒वाचं᳚ भा॒गं य॒शसं᳚ कृधी नः ||{3.1.19}, {3.1.1.19}, {2.8.16.4}
20 ए॒ता ते᳚ अग्ने॒ जनि॑मा॒ सना᳚नि॒ प्र पू॒र्व्याय॒ नूत॑नानि वोचम् |

म॒हान्ति॒ वृष्णे॒ सव॑ना कृ॒तेमा जन्म᳚ञ्जन्म॒न्निहि॑तो जा॒तवे᳚दाः ||{3.1.20}, {3.1.1.20}, {2.8.16.5}
21 जन्म᳚ञ्जन्म॒न्निहि॑तो जा॒तवे᳚दा वि॒श्वामि॑त्रेभिरिध्यते॒ अज॑स्रः |

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{3.1.21}, {3.1.1.21}, {2.8.16.6}
22 इ॒मं य॒ज्ञं स॑हसाव॒न्त्वं नो᳚ देव॒त्रा धे᳚हि सुक्रतो॒ ररा᳚णः |

प्र यं᳚सि होतर्बृह॒तीरिषो॒ नोऽग्ने॒ महि॒ द्रवि॑ण॒मा य॑जस्व ||{3.1.22}, {3.1.1.22}, {2.8.16.7}
23 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.1.23}, {3.1.1.23}, {2.8.16.8}
[2] (१-१५) पञ्चदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | वैश्वानरोऽग्निर्देवता | जगती छन्दः ||
24 वै॒श्वा॒न॒राय॑ धि॒षणा᳚मृता॒वृधे᳚ घृ॒तं न पू॒तम॒ग्नये᳚ जनामसि |

द्वि॒ता होता᳚रं॒ मनु॑षश्च वा॒घतो᳚ धि॒या रथं॒ न कुलि॑शः॒ समृ᳚ण्वति ||{3.2.1}, {3.1.2.1}, {2.8.17.1}
25 स रो᳚चयज्ज॒नुषा॒ रोद॑सी उ॒भे स मा॒त्रोर॑भवत्पु॒त्र ईड्यः॑ |

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितो दू॒ळभो᳚ वि॒शामति॑थिर्वि॒भाव॑सुः ||{3.2.2}, {3.1.2.2}, {2.8.17.2}
26 क्रत्वा॒ दक्ष॑स्य॒ तरु॑षो॒ विध᳚र्मणि दे॒वासो᳚ अ॒ग्निं ज॑नयन्त॒ चित्ति॑भिः |

रु॒रु॒चा॒नं भा॒नुना॒ ज्योति॑षा म॒हामत्यं॒ न वाजं᳚ सनि॒ष्यन्नुप॑ ब्रुवे ||{3.2.3}, {3.1.2.3}, {2.8.17.3}
27 आ म॒न्द्रस्य॑ सनि॒ष्यन्तो॒ वरे᳚ण्यं वृणी॒महे॒ अह्र॑यं॒ वाज॑मृ॒ग्मिय᳚म् |

रा॒तिं भृगू᳚णामु॒शिजं᳚ क॒विक्र॑तुम॒ग्निं राज᳚न्तं दि॒व्येन॑ शो॒चिषा᳚ ||{3.2.4}, {3.1.2.4}, {2.8.17.4}
28 अ॒ग्निं सु॒म्नाय॑ दधिरे पु॒रो जना॒ वाज॑श्रवसमि॒ह वृ॒क्तब॑र्हिषः |

य॒तस्रु॑चः सु॒रुचं᳚ वि॒श्वदे᳚व्यं रु॒द्रं य॒ज्ञानां॒ साध॑दिष्टिम॒पसा᳚म् ||{3.2.5}, {3.1.2.5}, {2.8.17.5}
29 पाव॑कशोचे॒ तव॒ हि क्षयं॒ परि॒ होत᳚र्य॒ज्ञेषु॑ वृ॒क्तब॑र्हिषो॒ नरः॑ |

अग्ने॒ दुव॑ इ॒च्छमा᳚नास॒ आप्य॒मुपा᳚सते॒ द्रवि॑णं धेहि॒ तेभ्यः॑ ||{3.2.6}, {3.1.2.6}, {2.8.18.1}
30 आ रोद॑सी अपृण॒दा स्व᳚र्म॒हज्जा॒तं यदे᳚नम॒पसो॒ अधा᳚रयन् |

सो अ॑ध्व॒राय॒ परि॑ णीयते क॒विरत्यो॒ न वाज॑सातये॒ चनो᳚हितः ||{3.2.7}, {3.1.2.7}, {2.8.18.2}
31 न॒म॒स्यत॑ ह॒व्यदा᳚तिं स्वध्व॒रं दु॑व॒स्यत॒ दम्यं᳚ जा॒तवे᳚दसम् |

र॒थीरृ॒तस्य॑ बृह॒तो विच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत्पु॒रोहि॑तः ||{3.2.8}, {3.1.2.8}, {2.8.18.3}
32 ति॒स्रो य॒ह्वस्य॑ स॒मिधः॒ परि॑ज्मनो॒ऽग्नेर॑पुनन्नु॒शिजो॒ अमृ॑त्यवः |

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒ भुज॑मु लो॒कमु॒ द्वे उप॑ जा॒मिमी᳚यतुः ||{3.2.9}, {3.1.2.9}, {2.8.18.4}
33 वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षी॒रिषः॒ सं सी᳚मकृण्व॒न्स्वधि॑तिं॒ न तेज॑से |

स उ॒द्वतो᳚ नि॒वतो᳚ याति॒ वेवि॑ष॒त्स गर्भ॑मे॒षु भुव॑नेषु दीधरत् ||{3.2.10}, {3.1.2.10}, {2.8.18.5}
34 स जि᳚न्वते ज॒ठरे᳚षु प्रजज्ञि॒वान्वृषा᳚ चि॒त्रेषु॒ नान॑द॒न्न सिं॒हः |

वै॒श्वा॒न॒रः पृ॑थु॒पाजा॒ अम॑र्त्यो॒ वसु॒ रत्ना॒ दय॑मानो॒ वि दा॒शुषे᳚ ||{3.2.11}, {3.1.2.11}, {2.8.19.1}
35 वै॒श्वा॒न॒रः प्र॒त्नथा॒ नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठं भन्द॑मानः सु॒मन्म॑भिः |

स पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒ धनं᳚ समा॒नमज्मं॒ पर्ये᳚ति॒ जागृ॑विः ||{3.2.12}, {3.1.2.12}, {2.8.19.2}
36 ऋ॒तावा᳚नं य॒ज्ञियं॒ विप्र॑मु॒क्थ्य१॑(अ॒)मा यं द॒धे मा᳚त॒रिश्वा᳚ दि॒वि क्षय᳚म् |

तं चि॒त्रया᳚मं॒ हरि॑केशमीमहे सुदी॒तिम॒ग्निं सु॑वि॒ताय॒ नव्य॑से ||{3.2.13}, {3.1.2.13}, {2.8.19.3}
37 शुचिं॒ न याम᳚न्निषि॒रं स्व॒र्दृशं᳚ के॒तुं दि॒वो रो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |

अ॒ग्निं मू॒र्धानं᳚ दि॒वो अप्र॑तिष्कुतं॒ तमी᳚महे॒ नम॑सा वा॒जिनं᳚ बृ॒हत् ||{3.2.14}, {3.1.2.14}, {2.8.19.4}
38 म॒न्द्रं होता᳚रं॒ शुचि॒मद्व॑याविनं॒ दमू᳚नसमु॒क्थ्यं᳚ वि॒श्वच॑र्षणिम् |

रथं॒ न चि॒त्रं वपु॑षाय दर्श॒तं मनु॑र्हितं॒ सद॒मिद्रा॒य ई᳚महे ||{3.2.15}, {3.1.2.15}, {2.8.19.5}
[3] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | वैश्वानरोऽग्निर्देवता | जगती छन्दः ||
39 वै॒श्वा॒न॒राय॑ पृथु॒पाज॑से॒ विपो॒ रत्ना᳚ विधन्त ध॒रुणे᳚षु॒ गात॑वे |

अ॒ग्निर्हि दे॒वाँ अ॒मृतो᳚ दुव॒स्यत्यथा॒ धर्मा᳚णि स॒नता॒ न दू᳚दुषत् ||{3.3.1}, {3.1.3.1}, {2.8.20.1}
40 अ॒न्तर्दू॒तो रोद॑सी द॒स्म ई᳚यते॒ होता॒ निष॑त्तो॒ मनु॑षः पु॒रोहि॑तः |

क्षयं᳚ बृ॒हन्तं॒ परि॑ भूषति॒ द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तो धि॒याव॑सुः ||{3.3.2}, {3.1.3.2}, {2.8.20.2}
41 के॒तुं य॒ज्ञानां᳚ वि॒दथ॑स्य॒ साध॑नं॒ विप्रा᳚सो अ॒ग्निं म॑हयन्त॒ चित्ति॑भिः |

अपां᳚सि॒ यस्मि॒न्नधि॑ संद॒धुर्गिर॒स्तस्मि᳚न्सु॒म्नानि॒ यज॑मान॒ आ च॑के ||{3.3.3}, {3.1.3.3}, {2.8.20.3}
42 पि॒ता य॒ज्ञाना॒मसु॑रो विप॒श्चितां᳚ वि॒मान॑म॒ग्निर्व॒युनं᳚ च वा॒घता᳚म् |

आ वि॑वेश॒ रोद॑सी॒ भूरि॑वर्पसा पुरुप्रि॒यो भ᳚न्दते॒ धाम॑भिः क॒विः ||{3.3.4}, {3.1.3.4}, {2.8.20.4}
43 च॒न्द्रम॒ग्निं च॒न्द्रर॑थं॒ हरि᳚व्रतं वैश्वान॒रम॑प्सु॒षदं᳚ स्व॒र्विद᳚म् |

वि॒गा॒हं तूर्णिं॒ तवि॑षीभि॒रावृ॑तं॒ भूर्णिं᳚ दे॒वास॑ इ॒ह सु॒श्रियं᳚ दधुः ||{3.3.5}, {3.1.3.5}, {2.8.20.5}
44 अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्च ज॒न्तुभि॑स्तन्वा॒नो य॒ज्ञं पु॑रु॒पेश॑सं धि॒या |

र॒थीर॒न्तरी᳚यते॒ साध॑दिष्टिभिर्जी॒रो दमू᳚ना अभिशस्ति॒चात॑नः ||{3.3.6}, {3.1.3.6}, {2.8.21.1}
45 अग्ने॒ जर॑स्व स्वप॒त्य आयु᳚न्यू॒र्जा पि᳚न्वस्व॒ समिषो᳚ दिदीहि नः |

वयां᳚सि जिन्व बृह॒तश्च॑ जागृव उ॒शिग्दे॒वाना॒मसि॑ सु॒क्रतु᳚र्वि॒पाम् ||{3.3.7}, {3.1.3.7}, {2.8.21.2}
46 वि॒श्पतिं᳚ य॒ह्वमति॑थिं॒ नरः॒ सदा᳚ य॒न्तारं᳚ धी॒नामु॒शिजं᳚ च वा॒घता᳚म् |

अ॒ध्व॒राणां॒ चेत॑नं जा॒तवे᳚दसं॒ प्र शं᳚सन्ति॒ नम॑सा जू॒तिभि᳚र्वृ॒धे ||{3.3.8}, {3.1.3.8}, {2.8.21.3}
47 वि॒भावा᳚ दे॒वः सु॒रणः॒ परि॑ क्षि॒तीर॒ग्निर्ब॑भूव॒ शव॑सा सु॒मद्र॑थः |

तस्य᳚ व्र॒तानि॑ भूरिपो॒षिणो᳚ व॒यमुप॑ भूषेम॒ दम॒ आ सु॑वृ॒क्तिभिः॑ ||{3.3.9}, {3.1.3.9}, {2.8.21.4}
48 वैश्वा᳚नर॒ तव॒ धामा॒न्या च॑के॒ येभिः॑ स्व॒र्विदभ॑वो विचक्षण |

जा॒त आपृ॑णो॒ भुव॑नानि॒ रोद॑सी॒ अग्ने॒ ता विश्वा᳚ परि॒भूर॑सि॒ त्मना᳚ ||{3.3.10}, {3.1.3.10}, {2.8.21.5}
49 वै॒श्वा॒न॒रस्य॑ दं॒सना᳚भ्यो बृ॒हदरि॑णा॒देकः॑ स्वप॒स्यया᳚ क॒विः |

उ॒भा पि॒तरा᳚ म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वी भूरि॑रेतसा ||{3.3.11}, {3.1.3.11}, {2.8.21.6}
[4] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीपुरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | त्रिष्टुप् छन्दः ||
50 स॒मित्स॑मित्सु॒मना᳚ बोध्य॒स्मे शु॒चाशु॑चा सुम॒तिं रा᳚सि॒ वस्वः॑ |

आ दे᳚व दे॒वान्य॒जथा᳚य वक्षि॒ सखा॒ सखी᳚न्सु॒मना᳚ यक्ष्यग्ने ||{3.4.1}, {3.1.4.1}, {2.8.22.1}
51 यं दे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्ते दि॒वेदि॑वे॒ वरु॑णो मि॒त्रो अ॒ग्निः |

सेमं य॒ज्ञं मधु॑मन्तं कृधी न॒स्तनू᳚नपाद्घृ॒तयो᳚निं वि॒धन्त᳚म् ||{3.4.2}, {3.1.4.2}, {2.8.22.2}
52 प्र दीधि॑तिर्वि॒श्ववा᳚रा जिगाति॒ होता᳚रमि॒ळः प्र॑थ॒मं यज॑ध्यै |

अच्छा॒ नमो᳚भिर्वृष॒भं व॒न्दध्यै॒ स दे॒वान्य॑क्षदिषि॒तो यजी᳚यान् ||{3.4.3}, {3.1.4.3}, {2.8.22.3}
53 ऊ॒र्ध्वो वां᳚ गा॒तुर॑ध्व॒रे अ॑कार्यू॒र्ध्वा शो॒चींषि॒ प्रस्थि॑ता॒ रजां᳚सि |

दि॒वो वा॒ नाभा॒ न्य॑सादि॒ होता᳚ स्तृणी॒महि॑ दे॒वव्य॑चा॒ वि ब॒र्हिः ||{3.4.4}, {3.1.4.4}, {2.8.22.4}
54 स॒प्त हो॒त्राणि॒ मन॑सा वृणा॒ना इन्व᳚न्तो॒ विश्वं॒ प्रति॑ यन्नृ॒तेन॑ |

नृ॒पेश॑सो वि॒दथे᳚षु॒ प्र जा॒ता अ॒भी॒३॑(ई॒)मं य॒ज्ञं वि च॑रन्त पू॒र्वीः ||{3.4.5}, {3.1.4.5}, {2.8.22.5}
55 आ भन्द॑माने उ॒षसा॒ उपा᳚के उ॒त स्म॑येते त॒न्वा॒३॑(आ॒) विरू᳚पे |

यथा᳚ नो मि॒त्रो वरु॑णो॒ जुजो᳚ष॒दिन्द्रो᳚ म॒रुत्वाँ᳚ उ॒त वा॒ महो᳚भिः ||{3.4.6}, {3.1.4.6}, {2.8.23.1}
56 दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |

ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{3.4.7}, {3.1.4.7}, {2.8.23.2}
57 आ भार॑ती॒ भार॑तीभिः स॒जोषा॒ इळा᳚ दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |

सर॑स्वती सारस्व॒तेभि॑र॒र्वाक्ति॒स्रो दे॒वीर्ब॒र्हिरेदं स॑दन्तु ||{3.4.8}, {3.1.4.8}, {2.8.23.3}
58 तन्न॑स्तु॒रीप॒मध॑ पोषयि॒त्नु देव॑ त्वष्ट॒र्वि र॑रा॒णः स्य॑स्व |

यतो᳚ वी॒रः क᳚र्म॒ण्यः॑ सु॒दक्षो᳚ यु॒क्तग्रा᳚वा॒ जाय॑ते दे॒वका᳚मः ||{3.4.9}, {3.1.4.9}, {2.8.23.4}
59 वन॑स्प॒तेऽव॑ सृ॒जोप॑ दे॒वान॒ग्निर्ह॒विः श॑मि॒ता सू᳚दयाति |

सेदु॒ होता᳚ स॒त्यत॑रो यजाति॒ यथा᳚ दे॒वानां॒ जनि॑मानि॒ वेद॑ ||{3.4.10}, {3.1.4.10}, {2.8.23.5}
60 आ या᳚ह्यग्ने समिधा॒नो अ॒र्वाङिन्द्रे᳚ण दे॒वैः स॒रथं᳚ तु॒रेभिः॑ |

ब॒र्हिर्न॑ आस्ता॒मदि॑तिः सुपु॒त्रा स्वाहा᳚ दे॒वा अ॒मृता᳚ मादयन्ताम् ||{3.4.11}, {3.1.4.11}, {2.8.23.6}
[5] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
61 प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽबो᳚धि॒ विप्रः॑ पद॒वीः क॑वी॒नाम् |

पृ॒थु॒पाजा᳚ देव॒यद्भिः॒ समि॒द्धोऽप॒ द्वारा॒ तम॑सो॒ वह्नि॑रावः ||{3.5.1}, {3.1.5.1}, {2.8.24.1}
62 प्रेद्व॒ग्निर्वा᳚वृधे॒ स्तोमे᳚भिर्गी॒र्भिः स्तो᳚तॄ॒णां न॑म॒स्य॑ उ॒क्थैः |

पू॒र्वीरृ॒तस्य॑ सं॒दृश॑श्चका॒नः सं दू॒तो अ॑द्यौदु॒षसो᳚ विरो॒के ||{3.5.2}, {3.1.5.2}, {2.8.24.2}
63 अधा᳚य्य॒ग्निर्मानु॑षीषु वि॒क्ष्व१॑(अ॒)पां गर्भो᳚ मि॒त्र ऋ॒तेन॒ साध॑न् |

आ ह᳚र्य॒तो य॑ज॒तः सान्व॑स्था॒दभू᳚दु॒ विप्रो॒ हव्यो᳚ मती॒नाम् ||{3.5.3}, {3.1.5.3}, {2.8.24.3}
64 मि॒त्रो अ॒ग्निर्भ॑वति॒ यत्समि॑द्धो मि॒त्रो होता॒ वरु॑णो जा॒तवे᳚दाः |

मि॒त्रो अ॑ध्व॒र्युरि॑षि॒रो दमू᳚ना मि॒त्रः सिन्धू᳚नामु॒त पर्व॑तानाम् ||{3.5.4}, {3.1.5.4}, {2.8.24.4}
65 पाति॑ प्रि॒यं रि॒पो अग्रं᳚ प॒दं वेः पाति॑ य॒ह्वश्चर॑णं॒ सूर्य॑स्य |

पाति॒ नाभा᳚ स॒प्तशी᳚र्षाणम॒ग्निः पाति॑ दे॒वाना᳚मुप॒माद॑मृ॒ष्वः ||{3.5.5}, {3.1.5.5}, {2.8.24.5}
66 ऋ॒भुश्च॑क्र॒ ईड्यं॒ चारु॒ नाम॒ विश्वा᳚नि दे॒वो व॒युना᳚नि वि॒द्वान् |

स॒सस्य॒ चर्म॑ घृ॒तव॑त्प॒दं वेस्तदिद॒ग्नी र॑क्ष॒त्यप्र॑युच्छन् ||{3.5.6}, {3.1.5.6}, {2.8.25.1}
67 आ योनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |

दीद्या᳚नः॒ शुचि॑रृ॒ष्वः पा᳚व॒कः पुनः॑पुनर्मा॒तरा॒ नव्य॑सी कः ||{3.5.7}, {3.1.5.7}, {2.8.25.2}
68 स॒द्यो जा॒त ओष॑धीभिर्ववक्षे॒ यदी॒ वर्ध᳚न्ति प्र॒स्वो᳚ घृ॒तेन॑ |

आप॑ इव प्र॒वता॒ शुम्भ॑माना उरु॒ष्यद॒ग्निः पि॒त्रोरु॒पस्थे᳚ ||{3.5.8}, {3.1.5.8}, {2.8.25.3}
69 उदु॑ ष्टु॒तः स॒मिधा᳚ य॒ह्वो अ॑द्यौ॒द्वर्ष्म᳚न्दि॒वो अधि॒ नाभा᳚ पृथि॒व्याः |

मि॒त्रो अ॒ग्निरीड्यो᳚ मात॒रिश्वा दू॒तो व॑क्षद्य॒जथा᳚य दे॒वान् ||{3.5.9}, {3.1.5.9}, {2.8.25.4}
70 उद॑स्तम्भीत्स॒मिधा॒ नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽग्निर्भव᳚न्नुत्त॒मो रो᳚च॒नाना᳚म् |

यदी॒ भृगु॑भ्यः॒ परि॑ मात॒रिश्वा॒ गुहा॒ सन्तं᳚ हव्य॒वाहं᳚ समी॒धे ||{3.5.10}, {3.1.5.10}, {2.8.25.5}
71 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.5.11}, {3.1.5.11}, {2.8.25.6}
[6] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
72 प्र का᳚रवो मन॒ना व॒च्यमा᳚ना देव॒द्रीचीं᳚ नयत देव॒यन्तः॑ |

द॒क्षि॒णा॒वाड्वा॒जिनी॒ प्राच्ये᳚ति ह॒विर्भर᳚न्त्य॒ग्नये᳚ घृ॒ताची᳚ ||{3.6.1}, {3.1.6.1}, {2.8.26.1}
73 आ रोद॑सी अपृणा॒ जाय॑मान उ॒त प्र रि॑क्था॒ अध॒ नु प्र॑यज्यो |

दि॒वश्चि॑दग्ने महि॒ना पृ॑थि॒व्या व॒च्यन्तां᳚ ते॒ वह्न॑यः स॒प्तजि॑ह्वाः ||{3.6.2}, {3.1.6.2}, {2.8.26.2}
74 द्यौश्च॑ त्वा पृथि॒वी य॒ज्ञिया᳚सो॒ नि होता᳚रं सादयन्ते॒ दमा᳚य |

यदी॒ विशो॒ मानु॑षीर्देव॒यन्तीः॒ प्रय॑स्वती॒रीळ॑ते शु॒क्रम॒र्चिः ||{3.6.3}, {3.1.6.3}, {2.8.26.3}
75 म॒हान्स॒धस्थे᳚ ध्रु॒व आ निष॑त्तो॒ऽन्तर्द्यावा॒ माहि॑ने॒ हर्य॑माणः |

आस्क्रे᳚ स॒पत्नी᳚ अ॒जरे॒ अमृ॑क्ते सब॒र्दुघे᳚ उरुगा॒यस्य॑ धे॒नू ||{3.6.4}, {3.1.6.4}, {2.8.26.4}
76 व्र॒ता ते᳚ अग्ने मह॒तो म॒हानि॒ तव॒ क्रत्वा॒ रोद॑सी॒ आ त॑तन्थ |

त्वं दू॒तो अ॑भवो॒ जाय॑मान॒स्त्वं ने॒ता वृ॑षभ चर्षणी॒नाम् ||{3.6.5}, {3.1.6.5}, {2.8.26.5}
77 ऋ॒तस्य॑ वा के॒शिना᳚ यो॒ग्याभि॑र्घृत॒स्नुवा॒ रोहि॑ता धु॒रि धि॑ष्व |

अथा व॑ह दे॒वान्दे᳚व॒ विश्वा᳚न्स्वध्व॒रा कृ॑णुहि जातवेदः ||{3.6.6}, {3.1.6.6}, {2.8.27.1}
78 दि॒वश्चि॒दा ते᳚ रुचयन्त रो॒का उ॒षो वि॑भा॒तीरनु॑ भासि पू॒र्वीः |

अ॒पो यद॑ग्न उ॒शध॒ग्वने᳚षु॒ होतु᳚र्म॒न्द्रस्य॑ प॒नय᳚न्त दे॒वाः ||{3.6.7}, {3.1.6.7}, {2.8.27.2}
79 उ॒रौ वा॒ ये अ॒न्तरि॑क्षे॒ मद᳚न्ति दि॒वो वा॒ ये रो᳚च॒ने सन्ति॑ दे॒वाः |

ऊमा᳚ वा॒ ये सु॒हवा᳚सो॒ यज॑त्रा आयेमि॒रे र॒थ्यो᳚ अग्ने॒ अश्वाः᳚ ||{3.6.8}, {3.1.6.8}, {2.8.27.3}
80 ऐभि॑रग्ने स॒रथं᳚ याह्य॒र्वाङ्ना᳚नार॒थं वा᳚ वि॒भवो॒ ह्यश्वाः᳚ |

पत्नी᳚वतस्त्रिं॒शतं॒ त्रीँश्च॑ दे॒वान॑नुष्व॒धमा व॑ह मा॒दय॑स्व ||{3.6.9}, {3.1.6.9}, {2.8.27.4}
81 स होता॒ यस्य॒ रोद॑सी चिदु॒र्वी य॒ज्ञंय॑ज्ञम॒भि वृ॒धे गृ॑णी॒तः |

प्राची᳚ अध्व॒रेव॑ तस्थतुः सु॒मेके᳚ ऋ॒ताव॑री ऋ॒तजा᳚तस्य स॒त्ये ||{3.6.10}, {3.1.6.10}, {2.8.27.5}
82 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.6.11}, {3.1.6.11}, {2.8.27.6}
[7] (१-११) प्रयआरुरिति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
83 प्र य आ॒रुः शि॑तिपृ॒ष्ठस्य॑ धा॒सेरा मा॒तरा᳚ विविशुः स॒प्त वाणीः᳚ |

प॒रि॒क्षिता᳚ पि॒तरा॒ सं च॑रेते॒ प्र स᳚र्स्राते दी॒र्घमायुः॑ प्र॒यक्षे᳚ ||{3.7.1}, {3.1.7.1}, {3.1.1.1}
84 दि॒वक्ष॑सो धे॒नवो॒ वृष्णो॒ अश्वा᳚ दे॒वीरा त॑स्थौ॒ मधु॑म॒द्वह᳚न्तीः |

ऋ॒तस्य॑ त्वा॒ सद॑सि क्षेम॒यन्तं॒ पर्येका᳚ चरति वर्त॒निं गौः ||{3.7.2}, {3.1.7.2}, {3.1.1.2}
85 आ सी᳚मरोहत्सु॒यमा॒ भव᳚न्तीः॒ पति॑श्चिकि॒त्वान्र॑यि॒विद्र॑यी॒णाम् |

प्र नील॑पृष्ठो अत॒सस्य॑ धा॒सेस्ता अ॑वासयत्पुरु॒धप्र॑तीकः ||{3.7.3}, {3.1.7.3}, {3.1.1.3}
86 महि॑ त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यं स्त॑भू॒यमा᳚नं व॒हतो᳚ वहन्ति |

व्यङ्गे᳚भिर्दिद्युता॒नः स॒धस्थ॒ एका᳚मिव॒ रोद॑सी॒ आ वि॑वेश ||{3.7.4}, {3.1.7.4}, {3.1.1.4}
87 जा॒नन्ति॒ वृष्णो᳚ अरु॒षस्य॒ शेव॑मु॒त ब्र॒ध्नस्य॒ शास॑ने रणन्ति |

दि॒वो॒रुचः॑ सु॒रुचो॒ रोच॑माना॒ इळा॒ येषां॒ गण्या॒ माहि॑ना॒ गीः ||{3.7.5}, {3.1.7.5}, {3.1.1.5}
88 उ॒तो पि॒तृभ्यां᳚ प्र॒विदानु॒ घोषं᳚ म॒हो म॒हद्भ्या᳚मनयन्त शू॒षम् |

उ॒क्षा ह॒ यत्र॒ परि॒ धान॑म॒क्तोरनु॒ स्वं धाम॑ जरि॒तुर्व॒वक्ष॑ ||{3.7.6}, {3.1.7.6}, {3.1.2.1}
89 अ॒ध्व॒र्युभिः॑ प॒ञ्चभिः॑ स॒प्त विप्राः᳚ प्रि॒यं र॑क्षन्ते॒ निहि॑तं प॒दं वेः |

प्राञ्चो᳚ मदन्त्यु॒क्षणो᳚ अजु॒र्या दे॒वा दे॒वाना॒मनु॒ हि व्र॒ता गुः ||{3.7.7}, {3.1.7.7}, {3.1.2.2}
90 दैव्या॒ होता᳚रा प्रथ॒मा न्यृ᳚ञ्जे स॒प्त पृ॒क्षासः॑ स्व॒धया᳚ मदन्ति |

ऋ॒तं शंस᳚न्त ऋ॒तमित्त आ᳚हु॒रनु᳚ व्र॒तं व्र॑त॒पा दीध्या᳚नाः ||{3.7.8}, {3.1.7.8}, {3.1.2.3}
91 वृ॒षा॒यन्ते᳚ म॒हे अत्या᳚य पू॒र्वीर्वृष्णे᳚ चि॒त्राय॑ र॒श्मयः॑ सुया॒माः |

देव॑ होतर्म॒न्द्रत॑रश्चिकि॒त्वान्म॒हो दे॒वान्रोद॑सी॒ एह व॑क्षि ||{3.7.9}, {3.1.7.9}, {3.1.2.4}
92 पृ॒क्षप्र॑यजो द्रविणः सु॒वाचः॑ सुके॒तव॑ उ॒षसो᳚ रे॒वदू᳚षुः |

उ॒तो चि॑दग्ने महि॒ना पृ॑थि॒व्याः कृ॒तं चि॒देनः॒ सं म॒हे द॑शस्य ||{3.7.10}, {3.1.7.10}, {3.1.2.5}
93 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.7.11}, {3.1.7.11}, {3.1.2.6}
[8] (१-११) अञ्जन्ति इति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् यूपः (६-१०) षष्ठ्यादिपञ्चानां यूपाः (८) अष्टम्या विश्वे देवा वा (११) एकादश्याश्च व्रश्चनो देवताः | (१-२, ४-६, ८-११) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्याष्टम्यादिचतसृणाञ्च त्रिष्टुप् (३, ७) तृतीयासप्तम्योश्चानुष्टप् छन्दसी ||
94 अ॒ञ्जन्ति॒ त्वाम॑ध्व॒रे दे᳚व॒यन्तो॒ वन॑स्पते॒ मधु॑ना॒ दैव्ये᳚न |

यदू॒र्ध्वस्तिष्ठा॒ द्रवि॑णे॒ह ध॑त्ता॒द्यद्वा॒ क्षयो᳚ मा॒तुर॒स्या उ॒पस्थे᳚ ||{3.8.1}, {3.1.8.1}, {3.1.3.1}
95 समि॑द्धस्य॒ श्रय॑माणः पु॒रस्ता॒द्ब्रह्म॑ वन्वा॒नो अ॒जरं᳚ सु॒वीर᳚म् |

आ॒रे अ॒स्मदम॑तिं॒ बाध॑मान॒ उच्छ्र॑यस्व मह॒ते सौभ॑गाय ||{3.8.2}, {3.1.8.2}, {3.1.3.2}
96 उच्छ्र॑यस्व वनस्पते॒ वर्ष्म᳚न्पृथि॒व्या अधि॑ |

सुमि॑ती मी॒यमा᳚नो॒ वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{3.8.3}, {3.1.8.3}, {3.1.3.3}
97 युवा᳚ सु॒वासाः॒ परि॑वीत॒ आगा॒त्स उ॒ श्रेया᳚न्भवति॒ जाय॑मानः |

तं धीरा᳚सः क॒वय॒ उन्न॑यन्ति स्वा॒ध्यो॒३॑(ओ॒) मन॑सा देव॒यन्तः॑ ||{3.8.4}, {3.1.8.4}, {3.1.3.4}
98 जा॒तो जा᳚यते सुदिन॒त्वे अह्नां᳚ सम॒र्य आ वि॒दथे॒ वर्ध॑मानः |

पु॒नन्ति॒ धीरा᳚ अ॒पसो᳚ मनी॒षा दे᳚व॒या विप्र॒ उदि॑यर्ति॒ वाच᳚म् ||{3.8.5}, {3.1.8.5}, {3.1.3.5}
99 यान्वो॒ नरो᳚ देव॒यन्तो᳚ निमि॒म्युर्वन॑स्पते॒ स्वधि॑तिर्वा त॒तक्ष॑ |

ते दे॒वासः॒ स्वर॑वस्तस्थि॒वांसः॑ प्र॒जाव॑द॒स्मे दि॑धिषन्तु॒ रत्न᳚म् ||{3.8.6}, {3.1.8.6}, {3.1.4.1}
100 ये वृ॒क्णासो॒ अधि॒ क्षमि॒ निमि॑तासो य॒तस्रु॑चः |

ते नो᳚ व्यन्तु॒ वार्यं᳚ देव॒त्रा क्षे᳚त्र॒साध॑सः ||{3.8.7}, {3.1.8.7}, {3.1.4.2}
101 आ॒दि॒त्या रु॒द्रा वस॑वः सुनी॒था द्यावा॒क्षामा᳚ पृथि॒वी अ॒न्तरि॑क्षम् |

स॒जोष॑सो य॒ज्ञम॑वन्तु दे॒वा ऊ॒र्ध्वं कृ᳚ण्वन्त्वध्व॒रस्य॑ के॒तुम् ||{3.8.8}, {3.1.8.8}, {3.1.4.3}
102 हं॒सा इ॑व श्रेणि॒शो यता᳚नाः शु॒क्रा वसा᳚नाः॒ स्वर॑वो न॒ आगुः॑ |

उ॒न्नी॒यमा᳚नाः क॒विभिः॑ पु॒रस्ता᳚द्दे॒वा दे॒वाना॒मपि॑ यन्ति॒ पाथः॑ ||{3.8.9}, {3.1.8.9}, {3.1.4.4}
103 शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒ सं द॑दृश्रे च॒षाल॑वन्तः॒ स्वर॑वः पृथि॒व्याम् |

वा॒घद्भि᳚र्वा विह॒वे श्रोष॑माणा अ॒स्माँ अ॑वन्तु पृत॒नाज्ये᳚षु ||{3.8.10}, {3.1.8.10}, {3.1.4.5}
104 वन॑स्पते श॒तव᳚ल्शो॒ वि रो᳚ह स॒हस्र॑वल्शा॒ वि व॒यं रु॑हेम |

यं त्वाम॒यं स्वधि॑ति॒स्तेज॑मानः प्रणि॒नाय॑ मह॒ते सौभ॑गाय ||{3.8.11}, {3.1.8.11}, {3.1.4.6}
[9] (१-९) सखाय इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१-८) प्रथमाद्यष्टर्चाम् बृहती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
105 सखा᳚यस्त्वा ववृमहे दे॒वं मर्ता᳚स ऊ॒तये᳚ |

अ॒पां नपा᳚तं सु॒भगं᳚ सु॒दीदि॑तिं सु॒प्रतू᳚र्तिमने॒हस᳚म् ||{3.9.1}, {3.1.9.1}, {3.1.5.1}
106 काय॑मानो व॒ना त्वं यन्मा॒तॄरज॑गन्न॒पः |

न तत्ते᳚ अग्ने प्र॒मृषे᳚ नि॒वर्त॑नं॒ यद्दू॒रे सन्नि॒हाभ॑वः ||{3.9.2}, {3.1.9.2}, {3.1.5.2}
107 अति॑ तृ॒ष्टं व॑वक्षि॒थाथै॒व सु॒मना᳚ असि |

प्रप्रा॒न्ये यन्ति॒ पर्य॒न्य आ᳚सते॒ येषां᳚ स॒ख्ये असि॑ श्रि॒तः ||{3.9.3}, {3.1.9.3}, {3.1.5.3}
108 ई॒यि॒वांस॒मति॒ स्रिधः॒ शश्व॑ती॒रति॑ स॒श्चतः॑ |

अन्वी᳚मविन्दन्निचि॒रासो᳚ अ॒द्रुहो॒ऽप्सु सिं॒हमि॑व श्रि॒तम् ||{3.9.4}, {3.1.9.4}, {3.1.5.4}
109 स॒सृ॒वांस॑मिव॒ त्मना॒ग्निमि॒त्था ति॒रोहि॑तम् |

ऐनं᳚ नयन्मात॒रिश्वा᳚ परा॒वतो᳚ दे॒वेभ्यो᳚ मथि॒तं परि॑ ||{3.9.5}, {3.1.9.5}, {3.1.5.5}
110 तं त्वा॒ मर्ता᳚ अगृभ्णत दे॒वेभ्यो᳚ हव्यवाहन |

विश्वा॒न्यद्य॒ज्ञाँ अ॑भि॒पासि॑ मानुष॒ तव॒ क्रत्वा᳚ यविष्ठ्य ||{3.9.6}, {3.1.9.6}, {3.1.6.1}
111 तद्भ॒द्रं तव॑ दं॒सना॒ पाका᳚य चिच्छदयति |

त्वां यद॑ग्ने प॒शवः॑ स॒मास॑ते॒ समि॑द्धमपिशर्व॒रे ||{3.9.7}, {3.1.9.7}, {3.1.6.2}
112 आ जु॑होता स्वध्व॒रं शी॒रं पा᳚व॒कशो᳚चिषम् |

आ॒शुं दू॒तम॑जि॒रं प्र॒त्नमीड्यं᳚ श्रु॒ष्टी दे॒वं स॑पर्यत ||{3.9.8}, {3.1.9.8}, {3.1.6.3}
113 त्रीणि॑ श॒ता त्री स॒हस्रा᳚ण्य॒ग्निं त्रिं॒शच्च॑ दे॒वा नव॑ चासपर्यन् |

औक्ष᳚न्घृ॒तैरस्तृ॑णन्ब॒र्हिर॑स्मा॒ आदिद्धोता᳚रं॒ न्य॑सादयन्त ||{3.9.9}, {3.1.9.9}, {3.1.6.4}
[10] (१-९) त्वामग्न इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | उष्णिक् छन्दः ||
114 त्वाम॑ग्ने मनी॒षिणः॑ स॒म्राजं᳚ चर्षणी॒नाम् |

दे॒वं मर्ता᳚स इन्धते॒ सम॑ध्व॒रे ||{3.10.1}, {3.1.10.1}, {3.1.7.1}
115 त्वां य॒ज्ञेष्वृ॒त्विज॒मग्ने॒ होता᳚रमीळते |

गो॒पा ऋ॒तस्य॑ दीदिहि॒ स्वे दमे᳚ ||{3.10.2}, {3.1.10.2}, {3.1.7.2}
116 स घा॒ यस्ते॒ ददा᳚शति स॒मिधा᳚ जा॒तवे᳚दसे |

सो अ॑ग्ने धत्ते सु॒वीर्यं॒ स पु॑ष्यति ||{3.10.3}, {3.1.10.3}, {3.1.7.3}
117 स के॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒रा ग॑मत् |

अ॒ञ्जा॒नः स॒प्त होतृ॑भिर्ह॒विष्म॑ते ||{3.10.4}, {3.1.10.4}, {3.1.7.4}
118 प्र होत्रे᳚ पू॒र्व्यं वचो॒ऽग्नये᳚ भरता बृ॒हत् |

वि॒पां ज्योतीं᳚षि॒ बिभ्र॑ते॒ न वे॒धसे᳚ ||{3.10.5}, {3.1.10.5}, {3.1.7.5}
119 अ॒ग्निं व॑र्धन्तु नो॒ गिरो॒ यतो॒ जाय॑त उ॒क्थ्यः॑ |

म॒हे वाजा᳚य॒ द्रवि॑णाय दर्श॒तः ||{3.10.6}, {3.1.10.6}, {3.1.8.1}
120 अग्ने॒ यजि॑ष्ठो अध्व॒रे दे॒वान्दे᳚वय॒ते य॑ज |

होता᳚ म॒न्द्रो वि रा᳚ज॒स्यति॒ स्रिधः॑ ||{3.10.7}, {3.1.10.7}, {3.1.8.2}
121 स नः॑ पावक दीदिहि द्यु॒मद॒स्मे सु॒वीर्य᳚म् |

भवा᳚ स्तो॒तृभ्यो॒ अन्त॑मः स्व॒स्तये᳚ ||{3.10.8}, {3.1.10.8}, {3.1.8.3}
122 तं त्वा॒ विप्रा᳚ विप॒न्यवो᳚ जागृ॒वांसः॒ समि᳚न्धते |

ह॒व्य॒वाह॒मम॑र्त्यं सहो॒वृध᳚म् ||{3.10.9}, {3.1.10.9}, {3.1.8.4}
[11] (१-९) अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
123 अ॒ग्निर्होता᳚ पु॒रोहि॑तोऽध्व॒रस्य॒ विच॑र्षणिः |

स वे᳚द य॒ज्ञमा᳚नु॒षक् ||{3.11.1}, {3.1.11.1}, {3.1.9.1}
124 स ह᳚व्य॒वाळम॑र्त्य उ॒शिग्दू॒तश्चनो᳚हितः |

अ॒ग्निर्धि॒या समृ᳚ण्वति ||{3.11.2}, {3.1.11.2}, {3.1.9.2}
125 अ॒ग्निर्धि॒या स चे᳚तति के॒तुर्य॒ज्ञस्य॑ पू॒र्व्यः |

अर्थं॒ ह्य॑स्य त॒रणि॑ ||{3.11.3}, {3.1.11.3}, {3.1.9.3}
126 अ॒ग्निं सू॒नुं सन॑श्रुतं॒ सह॑सो जा॒तवे᳚दसम् |

वह्निं᳚ दे॒वा अ॑कृण्वत ||{3.11.4}, {3.1.11.4}, {3.1.9.4}
127 अदा᳚भ्यः पुरए॒ता वि॒शाम॒ग्निर्मानु॑षीणाम् |

तूर्णी॒ रथः॒ सदा॒ नवः॑ ||{3.11.5}, {3.1.11.5}, {3.1.9.5}
128 सा॒ह्वान्विश्वा᳚ अभि॒युजः॒ क्रतु᳚र्दे॒वाना॒ममृ॑क्तः |

अ॒ग्निस्तु॒विश्र॑वस्तमः ||{3.11.6}, {3.1.11.6}, {3.1.10.1}
129 अ॒भि प्रयां᳚सि॒ वाह॑सा दा॒श्वाँ अ॑श्नोति॒ मर्त्यः॑ |

क्षयं᳚ पाव॒कशो᳚चिषः ||{3.11.7}, {3.1.11.7}, {3.1.10.2}
130 परि॒ विश्वा᳚नि॒ सुधि॑ता॒ऽग्नेर॑श्याम॒ मन्म॑भिः |

विप्रा᳚सो जा॒तवे᳚दसः ||{3.11.8}, {3.1.11.8}, {3.1.10.3}
131 अग्ने॒ विश्वा᳚नि॒ वार्या॒ वाजे᳚षु सनिषामहे |

त्वे दे॒वास॒ एरि॑रे ||{3.11.9}, {3.1.11.9}, {3.1.10.4}
[12] (१-९) इन्द्राग्नी इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्राग्नी देवते | गायत्री छन्दः ||
132 इन्द्रा᳚ग्नी॒ आ ग॑तं सु॒तं गी॒र्भिर्नभो॒ वरे᳚ण्यम् |

अ॒स्य पा᳚तं धि॒येषि॒ता ||{3.12.1}, {3.1.12.1}, {3.1.11.1}
133 इन्द्रा᳚ग्नी जरि॒तुः सचा᳚ य॒ज्ञो जि॑गाति॒ चेत॑नः |

अ॒या पा᳚तमि॒मं सु॒तम् ||{3.12.2}, {3.1.12.2}, {3.1.11.2}
134 इन्द्र॑म॒ग्निं क॑वि॒च्छदा᳚ य॒ज्ञस्य॑ जू॒त्या वृ॑णे |

ता सोम॑स्ये॒ह तृ᳚म्पताम् ||{3.12.3}, {3.1.12.3}, {3.1.11.3}
135 तो॒शा वृ॑त्र॒हणा᳚ हुवे स॒जित्वा॒नाप॑राजिता |

इ॒न्द्रा॒ग्नी वा᳚ज॒सात॑मा ||{3.12.4}, {3.1.12.4}, {3.1.11.4}
136 प्र वा᳚मर्चन्त्यु॒क्थिनो᳚ नीथा॒विदो᳚ जरि॒तारः॑ |

इन्द्रा᳚ग्नी॒ इष॒ आ वृ॑णे ||{3.12.5}, {3.1.12.5}, {3.1.11.5}
137 इन्द्रा᳚ग्नी नव॒तिं पुरो᳚ दा॒सप॑त्नीरधूनुतम् |

सा॒कमेके᳚न॒ कर्म॑णा ||{3.12.6}, {3.1.12.6}, {3.1.12.1}
138 इन्द्रा᳚ग्नी॒ अप॑स॒स्पर्युप॒ प्र य᳚न्ति धी॒तयः॑ |

ऋ॒तस्य॑ प॒थ्या॒३॑(आ॒) अनु॑ ||{3.12.7}, {3.1.12.7}, {3.1.12.2}
139 इन्द्रा᳚ग्नी तवि॒षाणि॑ वां स॒धस्था᳚नि॒ प्रयां᳚सि च |

यु॒वोर॒प्तूर्यं᳚ हि॒तम् ||{3.12.8}, {3.1.12.8}, {3.1.12.3}
140 इन्द्रा᳚ग्नी रोच॒ना दि॒वः परि॒ वाजे᳚षु भूषथः |

तद्वां᳚ चेति॒ प्र वी॒र्य᳚म् ||{3.12.9}, {3.1.12.9}, {3.1.12.4}
[13] (१-७) प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभ ऋषिः | अग्निर्देवता | अनुष्टुप् छन्दः ||
141 प्र वो᳚ दे॒वाया॒ग्नये॒ बर्हि॑ष्ठमर्चास्मै |

गम॑द्दे॒वेभि॒रा स नो॒ यजि॑ष्ठो ब॒र्हिरा स॑दत् ||{3.13.1}, {3.2.1.1}, {3.1.13.1}
142 ऋ॒तावा॒ यस्य॒ रोद॑सी॒ दक्षं॒ सच᳚न्त ऊ॒तयः॑ |

ह॒विष्म᳚न्त॒स्तमी᳚ळते॒ तं स॑नि॒ष्यन्तोऽव॑से ||{3.13.2}, {3.2.1.2}, {3.1.13.2}
143 स य॒न्ता विप्र॑ एषां॒ स य॒ज्ञाना॒मथा॒ हि षः |

अ॒ग्निं तं वो᳚ दुवस्यत॒ दाता॒ यो वनि॑ता म॒घम् ||{3.13.3}, {3.2.1.3}, {3.1.13.3}
144 स नः॒ शर्मा᳚णि वी॒तये॒ऽग्निर्य॑च्छतु॒ शंत॑मा |

यतो᳚ नः प्रु॒ष्णव॒द्वसु॑ दि॒वि क्षि॒तिभ्यो᳚ अ॒प्स्वा ||{3.13.4}, {3.2.1.4}, {3.1.13.4}
145 दी॒दि॒वांस॒मपू᳚र्व्यं॒ वस्वी᳚भिरस्य धी॒तिभिः॑ |

ऋक्वा᳚णो अ॒ग्निमि᳚न्धते॒ होता᳚रं वि॒श्पतिं᳚ वि॒शाम् ||{3.13.5}, {3.2.1.5}, {3.1.13.5}
146 उ॒त नो॒ ब्रह्म᳚न्नविष उ॒क्थेषु॑ देव॒हूत॑मः |

शं नः॑ शोचा म॒रुद्वृ॒धोऽग्ने᳚ सहस्र॒सात॑मः ||{3.13.6}, {3.2.1.6}, {3.1.13.6}
147 नू नो᳚ रास्व स॒हस्र॑वत्तो॒कव॑त्पुष्टि॒मद्वसु॑ |

द्यु॒मद॑ग्ने सु॒वीर्यं॒ वर्षि॑ष्ठ॒मनु॑पक्षितम् ||{3.13.7}, {3.2.1.7}, {3.1.13.7}
[14] (१-७) आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
148 आ होता᳚ म॒न्द्रो वि॒दथा᳚न्यस्थात्स॒त्यो यज्वा᳚ क॒वित॑मः॒ स वे॒धाः |

वि॒द्युद्र॑थः॒ सह॑सस्पु॒त्रो अ॒ग्निः शो॒चिष्के᳚शः पृथि॒व्यां पाजो᳚ अश्रेत् ||{3.14.1}, {3.2.2.1}, {3.1.14.1}
149 अया᳚मि ते॒ नम॑‌उक्तिं जुषस्व॒ ऋता᳚व॒स्तुभ्यं॒ चेत॑ते सहस्वः |

वि॒द्वाँ आ व॑क्षि वि॒दुषो॒ नि ष॑त्सि॒ मध्य॒ आ ब॒र्हिरू॒तये᳚ यजत्र ||{3.14.2}, {3.2.2.2}, {3.1.14.2}
150 द्रव॑तां त उ॒षसा᳚ वा॒जय᳚न्ती॒ अग्ने॒ वात॑स्य प॒थ्या᳚भि॒रच्छ॑ |

यत्सी᳚म॒ञ्जन्ति॑ पू॒र्व्यं ह॒विर्भि॒रा व॒न्धुरे᳚व तस्थतुर्दुरो॒णे ||{3.14.3}, {3.2.2.3}, {3.1.14.3}
151 मि॒त्रश्च॒ तुभ्यं॒ वरु॑णः सह॒स्वोऽग्ने॒ विश्वे᳚ म॒रुतः॑ सु॒म्नम॑र्चन् |

यच्छो॒चिषा᳚ सहसस्पुत्र॒ तिष्ठा᳚ अ॒भि क्षि॒तीः प्र॒थय॒न्सूर्यो॒ नॄन् ||{3.14.4}, {3.2.2.4}, {3.1.14.4}
152 व॒यं ते᳚ अ॒द्य र॑रि॒मा हि काम॑मुत्ता॒नह॑स्ता॒ नम॑सोप॒सद्य॑ |

यजि॑ष्ठेन॒ मन॑सा यक्षि दे॒वानस्रे᳚धता॒ मन्म॑ना॒ विप्रो᳚ अग्ने ||{3.14.5}, {3.2.2.5}, {3.1.14.5}
153 त्वद्धि पु॑त्र सहसो॒ वि पू॒र्वीर्दे॒वस्य॒ यन्त्यू॒तयो॒ वि वाजाः᳚ |

त्वं दे᳚हि सह॒स्रिणं᳚ र॒यिं नो᳚ऽद्रो॒घेण॒ वच॑सा स॒त्यम॑ग्ने ||{3.14.6}, {3.2.2.6}, {3.1.14.6}
154 तुभ्यं᳚ दक्ष कविक्रतो॒ यानी॒मा देव॒ मर्ता᳚सो अध्व॒रे अक᳚र्म |

त्वं विश्व॑स्य सु॒रथ॑स्य बोधि॒ सर्वं॒ तद॑ग्ने अमृत स्वदे॒ह ||{3.14.7}, {3.2.2.7}, {3.1.14.7}
[15] (१-७) विपाजसेति सप्तर्चस्य सूक्तस्य कात्य उत्कील ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
155 वि पाज॑सा पृ॒थुना॒ शोशु॑चानो॒ बाध॑स्व द्वि॒षो र॒क्षसो॒ अमी᳚वाः |

सु॒शर्म॑णो बृह॒तः शर्म॑णि स्याम॒ग्नेर॒हं सु॒हव॑स्य॒ प्रणी᳚तौ ||{3.15.1}, {3.2.3.1}, {3.1.15.1}
156 त्वं नो᳚ अ॒स्या उ॒षसो॒ व्यु॑ष्टौ॒ त्वं सूर॒ उदि॑ते बोधि गो॒पाः |

जन्मे᳚व॒ नित्यं॒ तन॑यं जुषस्व॒ स्तोमं᳚ मे अग्ने त॒न्वा᳚ सुजात ||{3.15.2}, {3.2.3.2}, {3.1.15.2}
157 त्वं नृ॒चक्षा᳚ वृष॒भानु॑ पू॒र्वीः कृ॒ष्णास्व॑ग्ने अरु॒षो वि भा᳚हि |

वसो॒ नेषि॑ च॒ पर्षि॒ चात्यंहः॑ कृ॒धी नो᳚ रा॒य उ॒शिजो᳚ यविष्ठ ||{3.15.3}, {3.2.3.3}, {3.1.15.3}
158 अषा᳚ळ्हो अग्ने वृष॒भो दि॑दीहि॒ पुरो॒ विश्वाः॒ सौभ॑गा संजिगी॒वान् |

य॒ज्ञस्य॑ ने॒ता प्र॑थ॒मस्य॑ पा॒योर्जात॑वेदो बृह॒तः सु॑प्रणीते ||{3.15.4}, {3.2.3.4}, {3.1.15.4}
159 अच्छि॑द्रा॒ शर्म॑ जरितः पु॒रूणि॑ दे॒वाँ अच्छा॒ दीद्या᳚नः सुमे॒धाः |

रथो॒ न सस्नि॑र॒भि व॑क्षि॒ वाज॒मग्ने॒ त्वं रोद॑सी नः सु॒मेके᳚ ||{3.15.5}, {3.2.3.5}, {3.1.15.5}
160 प्र पी᳚पय वृषभ॒ जिन्व॒ वाजा॒नग्ने॒ त्वं रोद॑सी नः सु॒दोघे᳚ |

दे॒वेभि᳚र्देव सु॒रुचा᳚ रुचा॒नो मा नो॒ मर्त॑स्य दुर्म॒तिः परि॑ ष्ठात् ||{3.15.6}, {3.2.3.6}, {3.1.15.6}
161 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.15.7}, {3.2.3.7}, {3.1.15.7}
[16] (१-६) अयमग्निरिति षळृर्चस्य सूक्तस्य कात्य उत्कील ऋषिः | अग्निर्देवता | प्रगाथः (विषमर्चाम् बृहती समर्चाम् सतोबृहती) छन्दः ||
162 अ॒यम॒ग्निः सु॒वीर्य॒स्येशे᳚ म॒हः सौभ॑गस्य |

रा॒य ई᳚शे स्वप॒त्यस्य॒ गोम॑त॒ ईशे᳚ वृत्र॒हथा᳚नाम् ||{3.16.1}, {3.2.4.1}, {3.1.16.1}
163 इ॒मं न॑रो मरुतः सश्चता॒ वृधं॒ यस्मि॒न्रायः॒ शेवृ॑धासः |

अ॒भि ये सन्ति॒ पृत॑नासु दू॒ढ्यो᳚ वि॒श्वाहा॒ शत्रु॑माद॒भुः ||{3.16.2}, {3.2.4.2}, {3.1.16.2}
164 स त्वं नो᳚ रा॒यः शि॑शीहि॒ मीढ्वो᳚ अग्ने सु॒वीर्य॑स्य |

तुवि॑द्युम्न॒ वर्षि॑ष्ठस्य प्र॒जाव॑तोऽनमी॒वस्य॑ शु॒ष्मिणः॑ ||{3.16.3}, {3.2.4.3}, {3.1.16.3}
165 चक्रि॒र्यो विश्वा॒ भुव॑ना॒भि सा᳚स॒हिश्चक्रि᳚र्दे॒वेष्वा दुवः॑ |

आ दे॒वेषु॒ यत॑त॒ आ सु॒वीर्य॒ आ शंस॑ उ॒त नृ॒णाम् ||{3.16.4}, {3.2.4.4}, {3.1.16.4}
166 मा नो᳚ अ॒ग्नेऽम॑तये॒ मावीर॑तायै रीरधः |

मागोता᳚यै सहसस्पुत्र॒ मा नि॒देऽप॒ द्वेषां॒स्या कृ॑धि ||{3.16.5}, {3.2.4.5}, {3.1.16.5}
167 श॒ग्धि वाज॑स्य सुभग प्र॒जाव॒तोऽग्ने᳚ बृह॒तो अ॑ध्व॒रे |

सं रा॒या भूय॑सा सृज मयो॒भुना॒ तुवि॑द्युम्न॒ यश॑स्वता ||{3.16.6}, {3.2.4.6}, {3.1.16.6}
[17] (१-५) समिध्यमान इति पञ्चर्चस्य सूक्तस्य वैश्वामित्रः कत ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
168 स॒मि॒ध्यमा᳚नः प्रथ॒मानु॒ धर्मा॒ सम॒क्तुभि॑रज्यते वि॒श्ववा᳚रः |

शो॒चिष्के᳚शो घृ॒तनि᳚र्णिक्पाव॒कः सु॑य॒ज्ञो अ॒ग्निर्य॒जथा᳚य दे॒वान् ||{3.17.1}, {3.2.5.1}, {3.1.17.1}
169 यथाय॑जो हो॒त्रम॑ग्ने पृथि॒व्या यथा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् |

ए॒वानेन॑ ह॒विषा᳚ यक्षि दे॒वान्म॑नु॒ष्वद्य॒ज्ञं प्र ति॑रे॒मम॒द्य ||{3.17.2}, {3.2.5.2}, {3.1.17.2}
170 त्रीण्यायूं᳚षि॒ तव॑ जातवेदस्ति॒स्र आ॒जानी᳚रु॒षस॑स्ते अग्ने |

ताभि᳚र्दे॒वाना॒मवो᳚ यक्षि वि॒द्वानथा᳚ भव॒ यज॑मानाय॒ शं योः ||{3.17.3}, {3.2.5.3}, {3.1.17.3}
171 अ॒ग्निं सु॑दी॒तिं सु॒दृशं᳚ गृ॒णन्तो᳚ नम॒स्याम॒स्त्वेड्यं᳚ जातवेदः |

त्वां दू॒तम॑र॒तिं ह᳚व्य॒वाहं᳚ दे॒वा अ॑कृण्वन्न॒मृत॑स्य॒ नाभि᳚म् ||{3.17.4}, {3.2.5.4}, {3.1.17.4}
172 यस्त्वद्धोता॒ पूर्वो᳚ अग्ने॒ यजी᳚यान्द्वि॒ता च॒ सत्ता᳚ स्व॒धया᳚ च श॒म्भुः |

तस्यानु॒ धर्म॒ प्र य॑जा चिकि॒त्वोथा᳚ नो धा अध्व॒रं दे॒ववी᳚तौ ||{3.17.5}, {3.2.5.5}, {3.1.17.5}
[18] (१-५) भवान इति पञ्चर्चस्य सूक्तस्य वैश्वामित्रः कत ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
173 भवा᳚ नो अग्ने सु॒मना॒ उपे᳚तौ॒ सखे᳚व॒ सख्ये᳚ पि॒तरे᳚व सा॒धुः |

पु॒रु॒द्रुहो॒ हि क्षि॒तयो॒ जना᳚नां॒ प्रति॑ प्रती॒चीर्द॑हता॒दरा᳚तीः ||{3.18.1}, {3.2.6.1}, {3.1.18.1}
174 तपो॒ ष्व॑ग्ने॒ अन्त॑राँ अ॒मित्रा॒न्तपा॒ शंस॒मर॑रुषः॒ पर॑स्य |

तपो᳚ वसो चिकिता॒नो अ॒चित्ता॒न्वि ते᳚ तिष्ठन्ताम॒जरा᳚ अ॒यासः॑ ||{3.18.2}, {3.2.6.2}, {3.1.18.2}
175 इ॒ध्मेना᳚ग्न इ॒च्छमा᳚नो घृ॒तेन॑ जु॒होमि॑ ह॒व्यं तर॑से॒ बला᳚य |

याव॒दीशे॒ ब्रह्म॑णा॒ वन्द॑मान इ॒मां धियं᳚ शत॒सेया᳚य दे॒वीम् ||{3.18.3}, {3.2.6.3}, {3.1.18.3}
176 उच्छो॒चिषा᳚ सहसस्पुत्र स्तु॒तो बृ॒हद्वयः॑ शशमा॒नेषु॑ धेहि |

रे॒वद॑ग्ने वि॒श्वामि॑त्रेषु॒ शं योर्म᳚र्मृ॒ज्मा ते᳚ त॒न्व१॑(अ॒) अंभूरि॒ कृत्वः॑ ||{3.18.4}, {3.2.6.4}, {3.1.18.4}
177 कृ॒धि रत्नं᳚ सुसनित॒र्धना᳚नां॒ स घेद॑ग्ने भवसि॒ यत्समि॑द्धः |

स्तो॒तुर्दु॑रो॒णे सु॒भग॑स्य रे॒वत्सृ॒प्रा क॒रस्ना᳚ दधिषे॒ वपूं᳚षि ||{3.18.5}, {3.2.6.5}, {3.1.18.5}
[19] (१-५) अग्निंहोतारमिति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
178 अ॒ग्निं होता᳚रं॒ प्र वृ॑णे मि॒येधे॒ गृत्सं᳚ क॒विं वि॑श्व॒विद॒ममू᳚रम् |

स नो᳚ यक्षद्दे॒वता᳚ता॒ यजी᳚यान्रा॒ये वाजा᳚य वनते म॒घानि॑ ||{3.19.1}, {3.2.7.1}, {3.1.19.1}
179 प्र ते᳚ अग्ने ह॒विष्म॑तीमिय॒र्म्यच्छा᳚ सुद्यु॒म्नां रा॒तिनीं᳚ घृ॒ताची᳚म् |

प्र॒द॒क्षि॒णिद्दे॒वता᳚तिमुरा॒णः सं रा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् ||{3.19.2}, {3.2.7.2}, {3.1.19.2}
180 स तेजी᳚यसा॒ मन॑सा॒ त्वोत॑ उ॒त शि॑क्ष स्वप॒त्यस्य॑ शि॒क्षोः |

अग्ने᳚ रा॒यो नृत॑मस्य॒ प्रभू᳚तौ भू॒याम॑ ते सुष्टु॒तय॑श्च॒ वस्वः॑ ||{3.19.3}, {3.2.7.3}, {3.1.19.3}
181 भूरी᳚णि॒ हि त्वे द॑धि॒रे अनी॒काग्ने᳚ दे॒वस्य॒ यज्य॑वो॒ जना᳚सः |

स आ व॑ह दे॒वता᳚तिं यविष्ठ॒ शर्धो॒ यद॒द्य दि॒व्यं यजा᳚सि ||{3.19.4}, {3.2.7.4}, {3.1.19.4}
182 यत्त्वा॒ होता᳚रम॒नज᳚न्मि॒येधे᳚ निषा॒दय᳚न्तो य॒जथा᳚य दे॒वाः |

स त्वं नो᳚ अग्नेऽवि॒तेह बो॒ध्यधि॒ श्रवां᳚सि धेहि नस्त॒नूषु॑ ||{3.19.5}, {3.2.7.5}, {3.1.19.5}
[20] (१-५) अग्निमुषसमिति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | (१, ५) प्रथमापञ्चम्योर्‌ऋचोर्विश्वे देवाः (२-४) द्वितीयादितृचस्यचाग्निर्देवताः | त्रिष्टुप् छन्दः ||
183 अ॒ग्निमु॒षस॑म॒श्विना᳚ दधि॒क्रां व्यु॑ष्टिषु हवते॒ वह्नि॑रु॒क्थैः |

सु॒ज्योति॑षो नः शृण्वन्तु दे॒वाः स॒जोष॑सो अध्व॒रं वा᳚वशा॒नाः ||{3.20.1}, {3.2.8.1}, {3.1.20.1}
184 अग्ने॒ त्री ते॒ वाजि॑ना॒ त्री ष॒धस्था᳚ ति॒स्रस्ते᳚ जि॒ह्वा ऋ॑तजात पू॒र्वीः |

ति॒स्र उ॑ ते त॒न्वो᳚ दे॒ववा᳚ता॒स्ताभि᳚र्नः पाहि॒ गिरो॒ अप्र॑युच्छन् ||{3.20.2}, {3.2.8.2}, {3.1.20.2}
185 अग्ने॒ भूरी᳚णि॒ तव॑ जातवेदो॒ देव॑ स्वधावो॒ऽमृत॑स्य॒ नाम॑ |

याश्च॑ मा॒या मा॒यिनां᳚ विश्वमिन्व॒ त्वे पू॒र्वीः सं᳚द॒धुः पृ॑ष्टबन्धो ||{3.20.3}, {3.2.8.3}, {3.1.20.3}
186 अ॒ग्निर्ने॒ता भग॑ इव क्षिती॒नां दैवी᳚नां दे॒व ऋ॑तु॒पा ऋ॒तावा᳚ |

स वृ॑त्र॒हा स॒नयो᳚ वि॒श्ववे᳚दाः॒ पर्ष॒द्विश्वाति॑ दुरि॒ता गृ॒णन्त᳚म् ||{3.20.4}, {3.2.8.4}, {3.1.20.4}
187 द॒धि॒क्राम॒ग्निमु॒षसं᳚ च दे॒वीं बृह॒स्पतिं᳚ सवि॒तारं᳚ च दे॒वम् |

अ॒श्विना᳚ मि॒त्रावरु॑णा॒ भगं᳚ च॒ वसू᳚न्रु॒द्राँ आ᳚दि॒त्याँ इ॒ह हु॑वे ||{3.20.5}, {3.2.8.5}, {3.1.20.5}
[21] (१-५) इमंन इति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | अग्निर्देवता | (१) प्रथमर्चस्त्रिष्टुप् (२-३) द्वितीयातृतीययोरनुष्टुप् (४) चतुर्थ्या विराड्रूपा (५) पञ्चम्याश्च सतोबृहती छन्दांसि ||
188 इ॒मं नो᳚ य॒ज्ञम॒मृते᳚षु धेही॒मा ह॒व्या जा᳚तवेदो जुषस्व |

स्तो॒काना᳚मग्ने॒ मेद॑सो घृ॒तस्य॒ होतः॒ प्राशा᳚न प्रथ॒मो नि॒षद्य॑ ||{3.21.1}, {3.2.9.1}, {3.1.21.1}
189 घृ॒तव᳚न्तः पावक ते स्तो॒काः श्चो᳚तन्ति॒ मेद॑सः |

स्वध᳚र्मन्दे॒ववी᳚तये॒ श्रेष्ठं᳚ नो धेहि॒ वार्य᳚म् ||{3.21.2}, {3.2.9.2}, {3.1.21.2}
190 तुभ्यं᳚ स्तो॒का घृ॑त॒श्चुतोऽग्ने॒ विप्रा᳚य सन्त्य |

ऋषिः॒ श्रेष्ठः॒ समि॑ध्यसे य॒ज्ञस्य॑ प्रावि॒ता भ॑व ||{3.21.3}, {3.2.9.3}, {3.1.21.3}
191 तुभ्यं᳚ श्चोतन्त्यध्रिगो शचीवः स्तो॒कासो᳚ अग्ने॒ मेद॑सो घृ॒तस्य॑ |

क॒वि॒श॒स्तो बृ॑ह॒ता भा॒नुनागा᳚ ह॒व्या जु॑षस्व मेधिर ||{3.21.4}, {3.2.9.4}, {3.1.21.4}
192 ओजि॑ष्ठं ते मध्य॒तो मेद॒ उद्भृ॑तं॒ प्र ते᳚ व॒यं द॑दामहे |

श्चोत᳚न्ति ते वसो स्तो॒का अधि॑ त्व॒चि प्रति॒ तान्दे᳚व॒शो वि॑हि ||{3.21.5}, {3.2.9.5}, {3.1.21.5}
[22] (१-५) अयंस इति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्चाग्निः (४) चतुर्थ्याश्च पुरीष्या अग्नयो देवताः | (१-३, ५) प्रथमादितृचस्य पञ्चम्याऋचश्च त्रिष्टुप् (४) चतुर्थ्याश्चानुष्टप् छन्दसी ||
193 अ॒यं सो अ॒ग्निर्यस्मि॒न्सोम॒मिन्द्रः॑ सु॒तं द॒धे ज॒ठरे᳚ वावशा॒नः |

स॒ह॒स्रिणं॒ वाज॒मत्यं॒ न सप्तिं᳚ सस॒वान्त्सन्त्स्तू᳚यसे जातवेदः ||{3.22.1}, {3.2.10.1}, {3.1.22.1}
194 अग्ने॒ यत्ते᳚ दि॒वि वर्चः॑ पृथि॒व्यां यदोष॑धीष्व॒प्स्वा य॑जत्र |

येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑ त्वे॒षः स भा॒नुर᳚र्ण॒वो नृ॒चक्षाः᳚ ||{3.22.2}, {3.2.10.2}, {3.1.22.2}
195 अग्ने᳚ दि॒वो अर्ण॒मच्छा᳚ जिगा॒स्यच्छा᳚ दे॒वाँ ऊ᳚चिषे॒ धिष्ण्या॒ ये |

या रो᳚च॒ने प॒रस्ता॒त्सूर्य॑स्य॒ याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒ आपः॑ ||{3.22.3}, {3.2.10.3}, {3.1.22.3}
196 पु॒री॒ष्या᳚सो अ॒ग्नयः॑ प्राव॒णेभिः॑ स॒जोष॑सः |

जु॒षन्तां᳚ य॒ज्ञम॒द्रुहो᳚ऽनमी॒वा इषो᳚ म॒हीः ||{3.22.4}, {3.2.10.4}, {3.1.22.4}
197 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.22.5}, {3.2.10.5}, {3.1.22.5}
[23] (१-५) निर्मथित इति पञ्चर्चस्य सूक्तस्य भारतौ देवश्रवदेववातौ ऋषिः | अग्निर्देवता | (१-२, ४-५) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थीपञ्चम्योश्च त्रिष्टुप् (३) तृतीयायाश्च सतोबृहती छन्दसी ||
198 निर्म॑थितः॒ सुधि॑त॒ आ स॒धस्थे॒ युवा᳚ क॒विर॑ध्व॒रस्य॑ प्रणे॒ता |

जूर्य॑त्स्व॒ग्निर॒जरो॒ वने॒ष्वत्रा᳚ दधे अ॒मृतं᳚ जा॒तवे᳚दाः ||{3.23.1}, {3.2.11.1}, {3.1.23.1}
199 अम᳚न्थिष्टां॒ भार॑ता रे॒वद॒ग्निं दे॒वश्र॑वा दे॒ववा᳚तः सु॒दक्ष᳚म् |

अग्ने॒ वि प॑श्य बृह॒ताभि रा॒येषां नो᳚ ने॒ता भ॑वता॒दनु॒ द्यून् ||{3.23.2}, {3.2.11.2}, {3.1.23.2}
200 दश॒ क्षिपः॑ पू॒र्व्यं सी᳚मजीजन॒न्सुजा᳚तं मा॒तृषु॑ प्रि॒यम् |

अ॒ग्निं स्तु॑हि दैववा॒तं दे᳚वश्रवो॒ यो जना᳚ना॒मस॑द्व॒शी ||{3.23.3}, {3.2.11.3}, {3.1.23.3}
201 नि त्वा᳚ दधे॒ वर॒ आ पृ॑थि॒व्या इळा᳚यास्प॒दे सु॑दिन॒त्वे अह्ना᳚म् |

दृ॒षद्व॑त्यां॒ मानु॑ष आप॒यायां॒ सर॑स्वत्यां रे॒वद॑ग्ने दिदीहि ||{3.23.4}, {3.2.11.4}, {3.1.23.4}
202 इळा᳚मग्ने पुरु॒दंसं᳚ स॒निं गोः श॑श्वत्त॒मं हव॑मानाय साध |

स्यान्नः॑ सू॒नुस्तन॑यो वि॒जावाऽग्ने॒ सा ते᳚ सुम॒तिर्भू᳚त्व॒स्मे ||{3.23.5}, {3.2.11.5}, {3.1.23.5}
[24] (१-५) अग्नेसहस्वेति पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१) प्रथमर्चोऽनुष्टप् (२-५) द्वितीयादिचतसृणाञ्च गायत्री छन्दसी ||
203 अग्ने॒ सह॑स्व॒ पृत॑ना अ॒भिमा᳚ती॒रपा᳚स्य |

दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚ धा य॒ज्ञवा᳚हसे ||{3.24.1}, {3.2.12.1}, {3.1.24.1}
204 अग्न॑ इ॒ळा समि॑ध्यसे वी॒तिहो᳚त्रो॒ अम॑र्त्यः |

जु॒षस्व॒ सू नो᳚ अध्व॒रम् ||{3.24.2}, {3.2.12.2}, {3.1.24.2}
205 अग्ने᳚ द्यु॒म्नेन॑ जागृवे॒ सह॑सः सूनवाहुत |

एदं ब॒र्हिः स॑दो॒ मम॑ ||{3.24.3}, {3.2.12.3}, {3.1.24.3}
206 अग्ने॒ विश्वे᳚भिर॒ग्निभि᳚र्दे॒वेभि᳚र्महया॒ गिरः॑ |

य॒ज्ञेषु॒ य उ॑ चा॒यवः॑ ||{3.24.4}, {3.2.12.4}, {3.1.24.4}
207 अग्ने॒ दा दा॒शुषे᳚ र॒यिं वी॒रव᳚न्तं॒ परी᳚णसम् |

शि॒शी॒हि नः॑ सूनु॒मतः॑ ||{3.24.5}, {3.2.12.5}, {3.1.24.5}
[25] (१-५) अग्नेदिव इति पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्चाग्निः (४) चतुर्थ्याश्चन्द्राग्नी देवते | विराळनुष्टुप् छन्दः ||
208 अग्ने᳚ दि॒वः सू॒नुर॑सि॒ प्रचे᳚ता॒स्तना᳚ पृथि॒व्या उ॒त वि॒श्ववे᳚दाः |

ऋध॑ग्दे॒वाँ इ॒ह य॑जा चिकित्वः ||{3.25.1}, {3.2.13.1}, {3.1.25.1}
209 अ॒ग्निः स॑नोति वी॒र्या᳚णि वि॒द्वान्स॒नोति॒ वाज॑म॒मृता᳚य॒ भूष॑न् |

स नो᳚ दे॒वाँ एह व॑हा पुरुक्षो ||{3.25.2}, {3.2.13.2}, {3.1.25.2}
210 अ॒ग्निर्द्यावा᳚पृथि॒वी वि॒श्वज᳚न्ये॒ आ भा᳚ति दे॒वी अ॒मृते॒ अमू᳚रः |

क्षय॒न्वाजैः᳚ पुरुश्च॒न्द्रो नमो᳚भिः ||{3.25.3}, {3.2.13.3}, {3.1.25.3}
211 अग्न॒ इन्द्र॑श्च दा॒शुषो᳚ दुरो॒णे सु॒ताव॑तो य॒ज्ञमि॒होप॑ यातम् |

अम॑र्धन्ता सोम॒पेया᳚य देवा ||{3.25.4}, {3.2.13.4}, {3.1.25.4}
212 अग्ने᳚ अ॒पां समि॑ध्यसे दुरो॒णे नित्यः॑ सूनो सहसो जातवेदः |

स॒धस्था᳚नि म॒हय॑मान ऊ॒ती ||{3.25.5}, {3.2.13.5}, {3.1.25.5}
[26] (१-९) वैश्वानरमिति नवर्चस्य सूक्तस्य (१-६, ८-९) प्रथमतृचद्वयस्य अष्टमीनवम्योर्‌ऋचोश्च गाथिनो विश्वामित्रः (७) सप्तम्याश्च आत्म ऋषी | (१-३) प्रथमादितृचस्य वैश्वानरोऽग्निः (४-६) चतुर्थ्यादितृचस्य मरुतः (७-८) सप्तम्य अष्टम्योर्‌ऋचोरग्निः परं ब्रह्म वा (९) नवम्याश्च विश्वामित्रोपाध्यायो देवताः | (१-६) प्रथमतृचद्वयस्य जगती (७-९) तृतीयतृचस्य च त्रिष्टुप् छन्दसी ||
213 वै॒श्वा॒न॒रं मन॑सा॒ग्निं नि॒चाय्या᳚ ह॒विष्म᳚न्तो अनुष॒त्यं स्व॒र्विद᳚म् |

सु॒दानुं᳚ दे॒वं र॑थि॒रं व॑सू॒यवो᳚ गी॒र्भी र॒ण्वं कु॑शि॒कासो᳚ हवामहे ||{3.26.1}, {3.2.14.1}, {3.1.26.1}
214 तं शु॒भ्रम॒ग्निमव॑से हवामहे वैश्वान॒रं मा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |

बृह॒स्पतिं॒ मनु॑षो दे॒वता᳚तये॒ विप्रं॒ श्रोता᳚र॒मति॑थिं रघु॒ष्यद᳚म् ||{3.26.2}, {3.2.14.2}, {3.1.26.2}
215 अश्वो॒ न क्रन्द॒ञ्जनि॑भिः॒ समि॑ध्यते वैश्वान॒रः कु॑शि॒केभि᳚र्यु॒गेयु॑गे |

स नो᳚ अ॒ग्निः सु॒वीर्यं॒ स्वश्व्यं॒ दधा᳚तु॒ रत्न॑म॒मृते᳚षु॒ जागृ॑विः ||{3.26.3}, {3.2.14.3}, {3.1.26.3}
216 प्र य᳚न्तु॒ वाजा॒स्तवि॑षीभिर॒ग्नयः॑ शु॒भे सम्मि॑श्लाः॒ पृष॑तीरयुक्षत |

बृ॒ह॒दुक्षो᳚ म॒रुतो᳚ वि॒श्ववे᳚दसः॒ प्र वे᳚पयन्ति॒ पर्व॑ताँ॒ अदा᳚भ्याः ||{3.26.4}, {3.2.14.4}, {3.1.26.4}
217 अ॒ग्नि॒श्रियो᳚ म॒रुतो᳚ वि॒श्वकृ॑ष्टय॒ आ त्वे॒षमु॒ग्रमव॑ ईमहे व॒यम् |

ते स्वा॒निनो᳚ रु॒द्रिया᳚ व॒र्षनि᳚र्णिजः सिं॒हा न हे॒षक्र॑तवः सु॒दान॑वः ||{3.26.5}, {3.2.14.5}, {3.1.26.5}
218 व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभि॑र॒ग्नेर्भामं᳚ म॒रुता॒मोज॑ ईमहे |

पृष॑दश्वासो अनव॒भ्ररा᳚धसो॒ गन्ता᳚रो य॒ज्ञं वि॒दथे᳚षु॒ धीराः᳚ ||{3.26.6}, {3.2.14.6}, {3.1.27.1}
219 अ॒ग्निर॑स्मि॒ जन्म॑ना जा॒तवे᳚दा घृ॒तं मे॒ चक्षु॑र॒मृतं᳚ म आ॒सन् |

अ॒र्कस्त्रि॒धातू॒ रज॑सो वि॒मानोऽज॑स्रो घ॒र्मो ह॒विर॑स्मि॒ नाम॑ ||{3.26.7}, {3.2.14.7}, {3.1.27.2}
220 त्रि॒भिः प॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कं हृ॒दा म॒तिं ज्योति॒रनु॑ प्रजा॒नन् |

वर्षि॑ष्ठं॒ रत्न॑मकृत स्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वी पर्य॑पश्यत् ||{3.26.8}, {3.2.14.8}, {3.1.27.3}
221 श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणं विप॒श्चितं᳚ पि॒तरं॒ वक्त्वा᳚नाम् |

मे॒ळिं मद᳚न्तं पि॒त्रोरु॒पस्थे॒ तं रो᳚दसी पिपृतं सत्य॒वाच᳚म् ||{3.26.9}, {3.2.14.9}, {3.1.27.4}
[27] (१-१५) प्रवोवाजा इति पञ्चदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-१५) पञ्चदशर्चामग्निः (१) प्रथमाया ऋतवो वा देवताः | गायत्री छन्दः ||
222 प्र वो॒ वाजा᳚ अ॒भिद्य॑वो ह॒विष्म᳚न्तो घृ॒ताच्या᳚ |

दे॒वाञ्जि॑गाति सुम्न॒युः ||{3.27.1}, {3.2.15.1}, {3.1.28.1}
223 ईळे᳚ अ॒ग्निं वि॑प॒श्चितं᳚ गि॒रा य॒ज्ञस्य॒ साध॑नम् |

श्रु॒ष्टी॒वानं᳚ धि॒तावा᳚नम् ||{3.27.2}, {3.2.15.2}, {3.1.28.2}
224 अग्ने᳚ श॒केम॑ ते व॒यं यमं᳚ दे॒वस्य॑ वा॒जिनः॑ |

अति॒ द्वेषां᳚सि तरेम ||{3.27.3}, {3.2.15.3}, {3.1.28.3}
225 स॒मि॒ध्यमा᳚नो अध्व॒रे॒३॑(ए॒)ऽग्निः पा᳚व॒क ईड्यः॑ |

शो॒चिष्के᳚श॒स्तमी᳚महे ||{3.27.4}, {3.2.15.4}, {3.1.28.4}
226 पृ॒थु॒पाजा॒ अम॑र्त्यो घृ॒तनि᳚र्णि॒क्स्वा᳚हुतः |

अ॒ग्निर्य॒ज्ञस्य॑ हव्य॒वाट् ||{3.27.5}, {3.2.15.5}, {3.1.28.5}
227 तं स॒बाधो᳚ य॒तस्रु॑च इ॒त्था धि॒या य॒ज्ञव᳚न्तः |

आ च॑क्रुर॒ग्निमू॒तये᳚ ||{3.27.6}, {3.2.15.6}, {3.1.29.1}
228 होता᳚ दे॒वो अम॑र्त्यः पु॒रस्ता᳚देति मा॒यया᳚ |

वि॒दथा᳚नि प्रचो॒दय॑न् ||{3.27.7}, {3.2.15.7}, {3.1.29.2}
229 वा॒जी वाजे᳚षु धीयतेऽध्व॒रेषु॒ प्र णी᳚यते |

विप्रो᳚ य॒ज्ञस्य॒ साध॑नः ||{3.27.8}, {3.2.15.8}, {3.1.29.3}
230 धि॒या च॑क्रे॒ वरे᳚ण्यो भू॒तानां॒ गर्भ॒मा द॑धे |

दक्ष॑स्य पि॒तरं॒ तना᳚ ||{3.27.9}, {3.2.15.9}, {3.1.29.4}
231 नि त्वा᳚ दधे॒ वरे᳚ण्यं॒ दक्ष॑स्ये॒ळा स॑हस्कृत |

अग्ने᳚ सुदी॒तिमु॒शिज᳚म् ||{3.27.10}, {3.2.15.10}, {3.1.29.5}
232 अ॒ग्निं य॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒ योगे᳚ व॒नुषः॑ |

विप्रा॒ वाजैः॒ समि᳚न्धते ||{3.27.11}, {3.2.15.11}, {3.1.30.1}
233 ऊ॒र्जो नपा᳚तमध्व॒रे दी᳚दि॒वांस॒मुप॒ द्यवि॑ |

अ॒ग्निमी᳚ळे क॒विक्र॑तुम् ||{3.27.12}, {3.2.15.12}, {3.1.30.2}
234 ई॒ळेन्यो᳚ नम॒स्य॑स्ति॒रस्तमां᳚सि दर्श॒तः |

सम॒ग्निरि॑ध्यते॒ वृषा᳚ ||{3.27.13}, {3.2.15.13}, {3.1.30.3}
235 वृषो᳚ अ॒ग्निः समि॑ध्य॒तेऽश्वो॒ न दे᳚व॒वाह॑नः |

तं ह॒विष्म᳚न्त ईळते ||{3.27.14}, {3.2.15.14}, {3.1.30.4}
236 वृष॑णं त्वा व॒यं वृ॑ष॒न्वृष॑णः॒ समि॑धीमहि |

अग्ने॒ दीद्य॑तं बृ॒हत् ||{3.27.15}, {3.2.15.15}, {3.1.30.5}
[28] (१-६) अग्नेजुषस्वेति षळृर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१-२, ६) प्रथमाद्वितीययोर्‌ऋचोः षष्ठ्याश्च गायत्री (३) तृतीयाया उष्णिक् (४) चतुर्थ्यास्त्रिष्टुप् (५) पञ्चम्याश्च जगती छन्दांसि ||
237 अग्ने᳚ जु॒षस्व॑ नो ह॒विः पु॑रो॒ळाशं᳚ जातवेदः |

प्रा॒तः॒सा॒वे धि॑यावसो ||{3.28.1}, {3.2.16.1}, {3.1.31.1}
238 पु॒रो॒ळा अ॑ग्ने पच॒तस्तुभ्यं᳚ वा घा॒ परि॑ष्कृतः |

तं जु॑षस्व यविष्ठ्य ||{3.28.2}, {3.2.16.2}, {3.1.31.2}
239 अग्ने᳚ वी॒हि पु॑रो॒ळाश॒माहु॑तं ति॒रोअ᳚ह्न्यम् |

सह॑सः सू॒नुर॑स्यध्व॒रे हि॒तः ||{3.28.3}, {3.2.16.3}, {3.1.31.3}
240 माध्यं᳚दिने॒ सव॑ने जातवेदः पुरो॒ळाश॑मि॒ह क॑वे जुषस्व |

अग्ने᳚ य॒ह्वस्य॒ तव॑ भाग॒धेयं॒ न प्र मि॑नन्ति वि॒दथे᳚षु॒ धीराः᳚ ||{3.28.4}, {3.2.16.4}, {3.1.31.4}
241 अग्ने᳚ तृ॒तीये॒ सव॑ने॒ हि कानि॑षः पुरो॒ळाशं᳚ सहसः सून॒वाहु॑तम् |

अथा᳚ दे॒वेष्व॑ध्व॒रं वि॑प॒न्यया॒ धा रत्न॑वन्तम॒मृते᳚षु॒ जागृ॑विम् ||{3.28.5}, {3.2.16.5}, {3.1.31.5}
242 अग्ने᳚ वृधा॒न आहु॑तिं पुरो॒ळाशं᳚ जातवेदः |

जु॒षस्व॑ ति॒रोअ᳚ह्न्यम् ||{3.28.6}, {3.2.16.6}, {3.1.31.6}
[29] (१-१६) अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-४, ६-१६) प्रथमादिचतुर्‌ऋचाम् षष्ठ्याद् एकादशानाञ्चाग्निः (५) पञ्चम्याश्च अग्निरृत्विजो वा देवताः | (१, ४, १०, १२) प्रथमाचतुर्थीदशमीद्वादशीनामनुष्टुप् (२, ३, ५, ७-९, १३, १६) द्वितीयातृतीययोः पञ्चम्याः सप्तम्यादितृचस्य त्रयोदशीषोडश्योश्च त्रिष्टुप् (६, ११, १४, १५) षष्ठ्ये एकादशीचतुर्दशीपञ्चदशीनाञ्च जगती छन्दांसि ||
243 अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑ प्र॒जन॑नं कृ॒तम् |

ए॒तां वि॒श्पत्नी॒मा भ॑रा॒ग्निं म᳚न्थाम पू॒र्वथा᳚ ||{3.29.1}, {3.2.17.1}, {3.1.32.1}
244 अ॒रण्यो॒र्निहि॑तो जा॒तवे᳚दा॒ गर्भ॑ इव॒ सुधि॑तो ग॒र्भिणी᳚षु |

दि॒वेदि॑व॒ ईड्यो᳚ जागृ॒वद्भि॑र्‌ह॒विष्म॑द्भिर्‌मनु॒ष्ये᳚भिर॒ग्निः ||{3.29.2}, {3.2.17.2}, {3.1.32.2}
245 उ॒त्ता॒नाया॒मव॑ भरा चिकि॒त्वान्स॒द्यः प्रवी᳚ता॒ वृष॑णं जजान |

अ॒रु॒षस्तू᳚पो॒ रुश॑दस्य॒ पाज॒ इळा᳚यास्पु॒त्रो व॒युने᳚ऽजनिष्ट ||{3.29.3}, {3.2.17.3}, {3.1.32.3}
246 इळा᳚यास्त्वा प॒दे व॒यं नाभा᳚ पृथि॒व्या अधि॑ |

जात॑वेदो॒ नि धी᳚म॒ह्यग्ने᳚ ह॒व्याय॒ वोळ्ह॑वे ||{3.29.4}, {3.2.17.4}, {3.1.32.4}
247 मन्थ॑ता नरः क॒विमद्व॑यन्तं॒ प्रचे᳚तसम॒मृतं᳚ सु॒प्रती᳚कम् |

य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रस्ता᳚द॒ग्निं न॑रो जनयता सु॒शेव᳚म् ||{3.29.5}, {3.2.17.5}, {3.1.32.5}
248 यदी॒ मन्थ᳚न्ति बा॒हुभि॒र्वि रो᳚च॒तेऽश्वो॒ न वा॒ज्य॑रु॒षो वने॒ष्वा |

चि॒त्रो न याम᳚न्न॒श्विनो॒रनि॑वृतः॒ परि॑ वृण॒क्‌त्यश्म॑न॒स्तृणा॒ दह॑न् ||{3.29.6}, {3.2.17.6}, {3.1.33.1}
249 जा॒तो अ॒ग्नी रो᳚चते॒ चेकि॑तानो वा॒जी विप्रः॑ कविश॒स्तः सु॒दानुः॑ |

यं दे॒वास॒ ईड्यं᳚ विश्व॒विदं᳚ हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ ||{3.29.7}, {3.2.17.7}, {3.1.33.2}
250 सीद॑ होतः॒ स्व उ॑ लो॒के चि॑कि॒त्वान्सा॒दया᳚ य॒ज्ञं सु॑कृ॒तस्य॒ योनौ᳚ |

दे॒वा॒वीर्‌दे॒वान्ह॒विषा᳚ यजा॒स्यग्ने᳚ बृ॒हद्यज॑माने॒ वयो᳚ धाः ||{3.29.8}, {3.2.17.8}, {3.1.33.3}
251 कृ॒णोत॑ धू॒मं वृष॑णं सखा॒योऽस्रे᳚धन्त इतन॒ वाज॒मच्छ॑ |

अ॒यम॒ग्निः पृ॑तना॒षाट्सु॒वीरो॒ येन॑ दे॒वासो॒ अस॑हन्त॒ दस्यू॑न् ||{3.29.9}, {3.2.17.9}, {3.1.33.4}
252 अ॒यं ते॒ योनि॑रृ॒त्वियो॒ यतो᳚ जा॒तो अरो᳚चथाः |

तं जा॒नन्न॑ग्न॒ आ सी॒दाथा᳚ नो वर्धया॒ गिरः॑ ||{3.29.10}, {3.2.17.10}, {3.1.33.5}
253 तनू॒नपा᳚दुच्यते॒ गर्भ॑ आसु॒रो नरा॒शंसो᳚ भवति॒ यद्वि॒जाय॑ते |

मा॒त॒रिश्वा॒ यदमि॑मीत मा॒तरि॒ वात॑स्य॒ सर्गो᳚ अभव॒त्सरी᳚मणि ||{3.29.11}, {3.2.17.11}, {3.1.34.1}
254 सु॒नि॒र्मथा॒ निर्म॑थितः सुनि॒धा निहि॑तः क॒विः |

अग्ने᳚ स्वध्व॒रा कृ॑णु दे॒वान्दे᳚वय॒ते य॑ज ||{3.29.12}, {3.2.17.12}, {3.1.34.2}
255 अजी᳚जनन्‌न॒मृतं॒ मर्त्या᳚सोऽस्रे॒माणं᳚ त॒रणिं᳚ वी॒ळुज᳚म्भम् |

दश॒ स्वसा᳚रो अ॒ग्रुवः॑ समी॒चीः पुमां᳚सं जा॒तम॒भि सं र॑भन्ते ||{3.29.13}, {3.2.17.13}, {3.1.34.3}
256 प्र स॒प्तहो᳚ता सन॒काद॑रोचत मा॒तुरु॒पस्थे॒ यदशो᳚च॒दूध॑नि |

न नि मि॑षति सु॒रणो᳚ दि॒वेदि॑वे॒ यदसु॑रस्य ज॒ठरा॒दजा᳚यत ||{3.29.14}, {3.2.17.14}, {3.1.34.4}
257 अ॒मि॒त्रा॒युधो᳚ म॒रुता᳚मिव प्र॒याः प्र॑थम॒जा ब्रह्म॑णो॒ विश्व॒मिद्वि॑दुः |

द्यु॒म्नव॒द्ब्रह्म॑ कुशि॒कास॒ एरि॑र॒ एक॑एको॒ दमे᳚ अ॒ग्निं समी᳚धिरे ||{3.29.15}, {3.2.17.15}, {3.1.34.5}
258 यद॒द्य त्वा᳚ प्रय॒ति य॒ज्ञे अ॒स्मिन्होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |

ध्रु॒वम॑या ध्रु॒वमु॒ताश॑मिष्ठाः प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम᳚म् ||{3.29.16}, {3.2.17.16}, {3.1.34.6}
[30] (१-२२) इच्छन्तित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
259 इ॒च्छन्ति॑ त्वा सो॒म्यासः॒ सखा᳚यः सु॒न्वन्ति॒ सोमं॒ दध॑ति॒ प्रयां᳚सि |

तिति॑क्षन्ते अ॒भिश॑स्तिं॒ जना᳚ना॒मिन्द्र॒ त्वदा कश्च॒न हि प्र॑के॒तः ||{3.30.1}, {3.3.1.1}, {3.2.1.1}
260 न ते᳚ दू॒रे प॑र॒मा चि॒द्रजां॒स्या तु प्र या᳚हि हरिवो॒ हरि॑भ्याम् |

स्थि॒राय॒ वृष्णे॒ सव॑ना कृ॒तेमा यु॒क्ता ग्रावा᳚णः समिधा॒ने अ॒ग्नौ ||{3.30.2}, {3.3.1.2}, {3.2.1.2}
261 इन्द्रः॑ सु॒शिप्रो᳚ म॒घवा॒ तरु॑त्रो म॒हाव्रा᳚तस्तुविकू॒र्मिरृघा᳚वान् |

यदु॒ग्रो धा बा᳚धि॒तो मर्त्ये᳚षु॒ क्व१॑(अ॒) त्या ते᳚ वृषभ वी॒र्या᳚णि ||{3.30.3}, {3.3.1.3}, {3.2.1.3}
262 त्वं हि ष्मा᳚ च्या॒वय॒न्नच्यु॑ता॒न्येको᳚ वृ॒त्रा चर॑सि॒ जिघ्न॑मानः |

तव॒ द्यावा᳚पृथि॒वी पर्व॑ता॒सोऽनु᳚ व्र॒ताय॒ निमि॑तेव तस्थुः ||{3.30.4}, {3.3.1.4}, {3.2.1.4}
263 उ॒ताभ॑ये पुरुहूत॒ श्रवो᳚भि॒रेको᳚ दृ॒ळ्हम॑वदो वृत्र॒हा सन् |

इ॒मे चि॑दिन्द्र॒ रोद॑सी अपा॒रे यत्सं᳚गृ॒भ्णा म॑घवन्का॒शिरित्ते᳚ ||{3.30.5}, {3.3.1.5}, {3.2.1.5}
264 प्र सू त॑ इन्द्र प्र॒वता॒ हरि॑भ्यां॒ प्र ते॒ वज्रः॑ प्रमृ॒णन्ने᳚तु॒ शत्रू॑न् |

ज॒हि प्र॑ती॒चो अ॑नू॒चः परा᳚चो॒ विश्वं᳚ स॒त्यं कृ॑णुहि वि॒ष्टम॑स्तु ||{3.30.6}, {3.3.1.6}, {3.2.2.1}
265 यस्मै॒ धायु॒रद॑धा॒ मर्त्या॒याभ॑क्तं चिद्भजते गे॒ह्य१॑(अ॒) अंसः |

भ॒द्रा त॑ इन्द्र सुम॒तिर्घृ॒ताची᳚ स॒हस्र॑दाना पुरुहूत रा॒तिः ||{3.30.7}, {3.3.1.7}, {3.2.2.2}
266 स॒हदा᳚नुं पुरुहूत क्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒ सं पि॑ण॒क्कुणा᳚रुम् |

अ॒भि वृ॒त्रं वर्ध॑मानं॒ पिया᳚रुम॒पाद॑मिन्द्र त॒वसा᳚ जघन्थ ||{3.30.8}, {3.3.1.8}, {3.2.2.3}
267 नि सा᳚म॒नामि॑षि॒रामि᳚न्द्र॒ भूमिं᳚ म॒हीम॑पा॒रां सद॑ने ससत्थ |

अस्त॑भ्ना॒द्द्यां वृ॑ष॒भो अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒ह प्रसू᳚ताः ||{3.30.9}, {3.3.1.9}, {3.2.2.4}
268 अ॒ला॒तृ॒णो व॒ल इ᳚न्द्र व्र॒जो गोः पु॒रा हन्तो॒र्भय॑मानो॒ व्या᳚र |

सु॒गान्प॒थो अ॑कृणोन्नि॒रजे॒ गाः प्राव॒न्वाणीः᳚ पुरुहू॒तं धम᳚न्तीः ||{3.30.10}, {3.3.1.10}, {3.2.2.5}
269 एको॒ द्वे वसु॑मती समी॒ची इन्द्र॒ आ प॑प्रौ पृथि॒वीमु॒त द्याम् |

उ॒तान्तरि॑क्षाद॒भि नः॑ समी॒क इ॒षो र॒थीः स॒युजः॑ शूर॒ वाजा॑न् ||{3.30.11}, {3.3.1.11}, {3.2.3.1}
270 दिशः॒ सूर्यो॒ न मि॑नाति॒ प्रदि॑ष्टा दि॒वेदि॑वे॒ हर्य॑श्वप्रसूताः |

सं यदान॒ळध्व॑न॒ आदिदश्वै᳚र्वि॒मोच॑नं कृणुते॒ तत्त्व॑स्य ||{3.30.12}, {3.3.1.12}, {3.2.3.2}
271 दिदृ॑क्षन्त उ॒षसो॒ याम᳚न्न॒क्तोर्वि॒वस्व॑त्या॒ महि॑ चि॒त्रमनी᳚कम् |

विश्वे᳚ जानन्ति महि॒ना यदागा॒दिन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ ||{3.30.13}, {3.3.1.13}, {3.2.3.3}
272 महि॒ ज्योति॒र्निहि॑तं व॒क्षणा᳚स्वा॒मा प॒क्वं च॑रति॒ बिभ्र॑ती॒ गौः |

विश्वं॒ स्वाद्म॒ सम्भृ॑तमु॒स्रिया᳚यां॒ यत्सी॒मिन्द्रो॒ अद॑धा॒द्भोज॑नाय ||{3.30.14}, {3.3.1.14}, {3.2.3.4}
273 इन्द्र॒ दृह्य॑ यामको॒शा अ॑भूवन्य॒ज्ञाय॑ शिक्ष गृण॒ते सखि॑भ्यः |

दु॒र्मा॒यवो᳚ दु॒रेवा॒ मर्त्या᳚सो निष॒ङ्गिणो᳚ रि॒पवो॒ हन्त्वा᳚सः ||{3.30.15}, {3.3.1.15}, {3.2.3.5}
274 सं घोषः॑ शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒ही न्ये᳚ष्व॒शनिं॒ तपि॑ष्ठाम् |

वृ॒श्चेम॒धस्ता॒द्वि रु॑जा॒ सह॑स्व ज॒हि रक्षो᳚ मघवन्र॒न्धय॑स्व ||{3.30.16}, {3.3.1.16}, {3.2.4.1}
275 उद्वृ॑ह॒ रक्षः॑ स॒हमू᳚लमिन्द्र वृ॒श्चा मध्यं॒ प्रत्यग्रं᳚ शृणीहि |

आ कीव॑तः सल॒लूकं᳚ चकर्थ ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{3.30.17}, {3.3.1.17}, {3.2.4.2}
276 स्व॒स्तये᳚ वा॒जिभि॑श्च प्रणेतः॒ सं यन्म॒हीरिष॑ आ॒सत्सि॑ पू॒र्वीः |

रा॒यो व॒न्तारो᳚ बृह॒तः स्या᳚मा॒स्मे अ॑स्तु॒ भग॑ इन्द्र प्र॒जावा॑न् ||{3.30.18}, {3.3.1.18}, {3.2.4.3}
277 आ नो᳚ भर॒ भग॑मिन्द्र द्यु॒मन्तं॒ नि ते᳚ दे॒ष्णस्य॑ धीमहि प्ररे॒के |

ऊ॒र्व इ॑व पप्रथे॒ कामो᳚ अ॒स्मे तमा पृ॑ण वसुपते॒ वसू᳚नाम् ||{3.30.19}, {3.3.1.19}, {3.2.4.4}
278 इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |

स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚ अक्रन् ||{3.30.20}, {3.3.1.20}, {3.2.4.5}
279 आ नो᳚ गो॒त्रा द॑र्दृहि गोपते॒ गाः सम॒स्मभ्यं᳚ स॒नयो᳚ यन्तु॒ वाजाः᳚ |

दि॒वक्षा᳚ असि वृषभ स॒त्यशु॑ष्मो॒ऽस्मभ्यं॒ सु म॑घवन्बोधि गो॒दाः ||{3.30.21}, {3.3.1.21}, {3.2.4.6}
280 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.30.22}, {3.3.1.22}, {3.2.4.7}
[31] (१-२२) शासद्‌वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऐषीरथिः कुशिको वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
281 शास॒द्वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚ गाद्वि॒द्वाँ ऋ॒तस्य॒ दीधि॑तिं सप॒र्यन् |

पि॒ता यत्र॑ दुहि॒तुः सेक॑मृ॒ञ्जन्सं श॒ग्म्ये᳚न॒ मन॑सा दध॒न्वे ||{3.31.1}, {3.3.2.1}, {3.2.5.1}
282 न जा॒मये॒ तान्वो᳚ रि॒क्थमा᳚रैक्च॒कार॒ गर्भं᳚ सनि॒तुर्नि॒धान᳚म् |

यदी᳚ मा॒तरो᳚ ज॒नय᳚न्त॒ वह्नि॑म॒न्यः क॒र्ता सु॒कृतो᳚र॒न्य ऋ॒न्धन् ||{3.31.2}, {3.3.2.2}, {3.2.5.2}
283 अ॒ग्निर्ज॑ज्ञे जु॒ह्वा॒३॑(आ॒) रेज॑मानो म॒हस्पु॒त्राँ अ॑रु॒षस्य॑ प्र॒यक्षे᳚ |

म॒हान्गर्भो॒ मह्या जा॒तमे᳚षां म॒ही प्र॒वृद्धर्य॑श्वस्य य॒ज्ञैः ||{3.31.3}, {3.3.2.3}, {3.2.5.3}
284 अ॒भि जैत्री᳚रसचन्त स्पृधा॒नं महि॒ ज्योति॒स्तम॑सो॒ निर॑जानन् |

तं जा᳚न॒तीः प्रत्युदा᳚यन्नु॒षासः॒ पति॒र्गवा᳚मभव॒देक॒ इन्द्रः॑ ||{3.31.4}, {3.3.2.4}, {3.2.5.4}
285 वी॒ळौ स॒तीर॒भि धीरा᳚ अतृन्दन्प्रा॒चाहि᳚न्व॒न्मन॑सा स॒प्त विप्राः᳚ |

विश्वा᳚मविन्दन्प॒थ्या᳚मृ॒तस्य॑ प्रजा॒नन्नित्ता नम॒सा वि॑वेश ||{3.31.5}, {3.3.2.5}, {3.2.5.5}
286 वि॒दद्यदी᳚ स॒रमा᳚ रु॒ग्णमद्रे॒र्‌महि॒ पाथः॑ पू॒र्व्यं स॒ध्र्य॑क्कः |

अग्रं᳚ नयत्सु॒पद्यक्ष॑राणा॒मच्छा॒ रवं᳚ प्रथ॒मा जा᳚न॒ती गा᳚त् ||{3.31.6}, {3.3.2.6}, {3.2.6.1}
287 अग॑च्छदु॒ विप्र॑तमः सखी॒यन्नसू᳚दयत्सु॒कृते॒ गर्भ॒मद्रिः॑ |

स॒सान॒ मर्यो॒ युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राः स॒द्यो अर्च॑न् ||{3.31.7}, {3.3.2.7}, {3.2.6.2}
288 स॒तःस॑तः प्रति॒मानं᳚ पुरो॒भूर्विश्वा᳚ वेद॒ जनि॑मा॒ हन्ति॒ शुष्ण᳚म् |

प्र णो᳚ दि॒वः प॑द॒वीर्ग॒व्युरर्च॒न्सखा॒ सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् ||{3.31.8}, {3.3.2.8}, {3.2.6.3}
289 नि ग᳚व्य॒ता मन॑सा सेदुर॒र्कैः कृ᳚ण्वा॒नासो᳚ अमृत॒त्वाय॑ गा॒तुम् |

इ॒दं चि॒न्नु सद॑नं॒ भूर्ये᳚षां॒ येन॒ मासाँ॒ असि॑षासन्नृ॒तेन॑ ||{3.31.9}, {3.3.2.9}, {3.2.6.4}
290 स॒म्पश्य॑माना अमदन्न॒भि स्वं पयः॑ प्र॒त्नस्य॒ रेत॑सो॒ दुघा᳚नाः |

वि रोद॑सी अतप॒द्घोष॑ एषां जा॒ते नि॒ष्ठामद॑धु॒र्गोषु॑ वी॒रान् ||{3.31.10}, {3.3.2.10}, {3.2.6.5}
291 स जा॒तेभि᳚र्वृत्र॒हा सेदु॑ ह॒व्यैरुदु॒स्रिया᳚ असृज॒दिन्द्रो᳚ अ॒र्कैः |

उ॒रू॒च्य॑स्मै घृ॒तव॒द्भर᳚न्ती॒ मधु॒ स्वाद्म॑ दुदुहे॒ जेन्या॒ गौः ||{3.31.11}, {3.3.2.11}, {3.2.7.1}
292 पि॒त्रे चि॑च्चक्रुः॒ सद॑नं॒ सम॑स्मै॒ महि॒ त्विषी᳚मत्सु॒कृतो॒ वि हि ख्यन् |

वि॒ष्क॒भ्नन्तः॒ स्कम्भ॑नेना॒ जनि॑त्री॒ आसी᳚ना ऊ॒र्ध्वं र॑भ॒सं वि मि᳚न्वन् ||{3.31.12}, {3.3.2.12}, {3.2.7.2}
293 म॒ही यदि॑ धि॒षणा᳚ शि॒श्नथे॒ धात्स॑द्यो॒वृधं᳚ वि॒भ्व१॑(अ॒) अंरोद॑स्योः |

गिरो॒ यस्मि᳚न्ननव॒द्याः स॑मी॒चीर्विश्वा॒ इन्द्रा᳚य॒ तवि॑षी॒रनु॑त्ताः ||{3.31.13}, {3.3.2.13}, {3.2.7.3}
294 मह्या ते᳚ स॒ख्यं व॑श्मि श॒क्तीरा वृ॑त्र॒घ्ने नि॒युतो᳚ यन्ति पू॒र्वीः |

महि॑ स्तो॒त्रमव॒ आग᳚न्म सू॒रेर॒स्माकं॒ सु म॑घवन्बोधि गो॒पाः ||{3.31.14}, {3.3.2.14}, {3.2.7.4}
295 महि॒ क्षेत्रं᳚ पु॒रु श्च॒न्द्रं वि॑वि॒द्वानादित्सखि॑भ्यश्च॒रथं॒ समै᳚रत् |

इन्द्रो॒ नृभि॑रजन॒द्दीद्या᳚नः सा॒कं सूर्य॑मु॒षसं᳚ गा॒तुम॒ग्निम् ||{3.31.15}, {3.3.2.15}, {3.2.7.5}
296 अ॒पश्चि॑दे॒ष वि॒भ्वो॒३॑(ओ॒) दमू᳚नाः॒ प्र स॒ध्रीची᳚रसृजद्वि॒श्वश्च᳚न्द्राः |

मध्वः॑ पुना॒नाः क॒विभिः॑ प॒वित्रै॒र्‌द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः ||{3.31.16}, {3.3.2.16}, {3.2.8.1}
297 अनु॑ कृ॒ष्णे वसु॑धिती जिहाते उ॒भे सूर्य॑स्य मं॒हना॒ यज॑त्रे |

परि॒ यत्ते᳚ महि॒मानं᳚ वृ॒जध्यै॒ सखा᳚य इन्द्र॒ काम्या᳚ ऋजि॒प्याः ||{3.31.17}, {3.3.2.17}, {3.2.8.2}
298 पति॑र्भव वृत्रहन्सू॒नृता᳚नां गि॒रां वि॒श्वायु᳚र्वृष॒भो व॑यो॒धाः |

आ नो᳚ गहि स॒ख्येभिः॑ शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑ सर॒ण्यन् ||{3.31.18}, {3.3.2.18}, {3.2.8.3}
299 तम᳚ङ्गिर॒स्वन्नम॑सा सप॒र्यन्नव्यं᳚ कृणोमि॒ सन्य॑से पुरा॒जाम् |

द्रुहो॒ वि या᳚हि बहु॒ला अदे᳚वीः॒ स्व॑श्च नो मघवन्सा॒तये᳚ धाः ||{3.31.19}, {3.3.2.19}, {3.2.8.4}
300 मिहः॑ पाव॒काः प्रत॑ता अभूवन्स्व॒स्ति नः॑ पिपृहि पा॒रमा᳚साम् |

इन्द्र॒ त्वं र॑थि॒रः पा᳚हि नो रि॒षो म॒क्षूम॑क्षू कृणुहि गो॒जितो᳚ नः ||{3.31.20}, {3.3.2.20}, {3.2.8.5}
301 अदे᳚दिष्ट वृत्र॒हा गोप॑ति॒र्गा अ॒न्तः कृ॒ष्णाँ अ॑रु॒षैर्धाम॑भिर्गात् |

प्र सू॒नृता᳚ दि॒शमा᳚न ऋ॒तेन॒ दुर॑श्च॒ विश्वा᳚ अवृणो॒दप॒ स्वाः ||{3.31.21}, {3.3.2.21}, {3.2.8.6}
302 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.31.22}, {3.3.2.22}, {3.2.8.7}
[32] (१-१७) इन्द्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
303 इन्द्र॒ सोमं᳚ सोमपते॒ पिबे॒मं माध्यं᳚दिनं॒ सव॑नं॒ चारु॒ यत्ते᳚ |

प्र॒प्रुथ्या॒ शिप्रे᳚ मघवन्नृजीषिन्वि॒मुच्या॒ हरी᳚ इ॒ह मा᳚दयस्व ||{3.32.1}, {3.3.3.1}, {3.2.9.1}
304 गवा᳚शिरं म॒न्थिन॑मिन्द्र शु॒क्रं पिबा॒ सोमं᳚ ररि॒मा ते॒ मदा᳚य |

ब्र॒ह्म॒कृता॒ मारु॑तेना ग॒णेन॑ स॒जोषा᳚ रु॒द्रैस्तृ॒पदा वृ॑षस्व ||{3.32.2}, {3.3.3.2}, {3.2.9.2}
305 ये ते॒ शुष्मं॒ ये तवि॑षी॒मव॑र्ध॒न्नर्च᳚न्त इन्द्र म॒रुत॑स्त॒ ओजः॑ |

माध्यं᳚दिने॒ सव॑ने वज्रहस्त॒ पिबा᳚ रु॒द्रेभिः॒ सग॑णः सुशिप्र ||{3.32.3}, {3.3.3.3}, {3.2.9.3}
306 त इन्न्व॑स्य॒ मधु॑मद्विविप्र॒ इन्द्र॑स्य॒ शर्धो᳚ म॒रुतो॒ य आस॑न् |

येभि᳚र्वृ॒त्रस्ये᳚षि॒तो वि॒वेदा᳚म॒र्मणो॒ मन्य॑मानस्य॒ मर्म॑ ||{3.32.4}, {3.3.3.4}, {3.2.9.4}
307 म॒नु॒ष्वदि᳚न्द्र॒ सव॑नं जुषा॒णः पिबा॒ सोमं॒ शश्व॑ते वी॒र्या᳚य |

स आ व॑वृत्स्व हर्यश्व य॒ज्ञैः स॑र॒ण्युभि॑र॒पो अर्णा᳚ सिसर्षि ||{3.32.5}, {3.3.3.5}, {3.2.9.5}
308 त्वम॒पो यद्ध॑ वृ॒त्रं ज॑घ॒न्वाँ अत्याँ᳚ इव॒ प्रासृ॑जः॒ सर्त॒वाजौ |

शया᳚नमिन्द्र॒ चर॑ता व॒धेन॑ वव्रि॒वांसं॒ परि॑ दे॒वीरदे᳚वम् ||{3.32.6}, {3.3.3.6}, {3.2.10.1}
309 यजा᳚म॒ इन्नम॑सा वृ॒द्धमिन्द्रं᳚ बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |

यस्य॑ प्रि॒ये म॒मतु᳚र्य॒ज्ञिय॑स्य॒ न रोद॑सी महि॒मानं᳚ म॒माते᳚ ||{3.32.7}, {3.3.3.7}, {3.2.10.2}
310 इन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि᳚ व्र॒तानि॑ दे॒वा न मि॑नन्ति॒ विश्वे᳚ |

दा॒धार॒ यः पृ॑थि॒वीं द्यामु॒तेमां ज॒जान॒ सूर्य॑मु॒षसं᳚ सु॒दंसाः᳚ ||{3.32.8}, {3.3.3.8}, {3.2.10.3}
311 अद्रो᳚घ स॒त्यं तव॒ तन्म॑हि॒त्वं स॒द्यो यज्जा॒तो अपि॑बो ह॒ सोम᳚म् |

न द्याव॑ इन्द्र त॒वस॑स्त॒ ओजो॒ नाहा॒ न मासाः᳚ श॒रदो᳚ वरन्त ||{3.32.9}, {3.3.3.9}, {3.2.10.4}
312 त्वं स॒द्यो अ॑पिबो जा॒त इ᳚न्द्र॒ मदा᳚य॒ सोमं᳚ पर॒मे व्यो᳚मन् |

यद्ध॒ द्यावा᳚पृथि॒वी आवि॑वेशी॒रथा᳚भवः पू॒र्व्यः का॒रुधा᳚याः ||{3.32.10}, {3.3.3.10}, {3.2.10.5}
313 अह॒न्नहिं᳚ परि॒शया᳚न॒मर्ण॑ ओजा॒यमा᳚नं तुविजात॒ तव्या॑न् |

न ते᳚ महि॒त्वमनु॑ भू॒दध॒ द्यौर्यद॒न्यया᳚ स्फि॒ग्या॒३॑(आ॒) क्षामव॑स्थाः ||{3.32.11}, {3.3.3.11}, {3.2.11.1}
314 य॒ज्ञो हि त॑ इन्द्र॒ वर्ध॑नो॒ भूदु॒त प्रि॒यः सु॒तसो᳚मो मि॒येधः॑ |

य॒ज्ञेन॑ य॒ज्ञम॑व य॒ज्ञियः॒ सन्य॒ज्ञस्ते॒ वज्र॑महि॒हत्य॑ आवत् ||{3.32.12}, {3.3.3.12}, {3.2.11.2}
315 य॒ज्ञेनेन्द्र॒मव॒सा च॑क्रे अ॒र्वागैनं᳚ सु॒म्नाय॒ नव्य॑से ववृत्याम् |

यः स्तोमे᳚भिर्वावृ॒धे पू॒र्व्येभि॒र्यो म॑ध्य॒मेभि॑रु॒त नूत॑नेभिः ||{3.32.13}, {3.3.3.13}, {3.2.11.3}
316 वि॒वेष॒ यन्मा᳚ धि॒षणा᳚ ज॒जान॒ स्तवै᳚ पु॒रा पार्या॒दिन्द्र॒मह्नः॑ |

अंह॑सो॒ यत्र॑ पी॒पर॒द्यथा᳚ नो ना॒वेव॒ यान्त॑मु॒भये᳚ हवन्ते ||{3.32.14}, {3.3.3.14}, {3.2.11.4}
317 आपू᳚र्णो अस्य क॒लशः॒ स्वाहा॒ सेक्ते᳚व॒ कोशं᳚ सिसिचे॒ पिब॑ध्यै |

समु॑ प्रि॒या आव॑वृत्र॒न्मदा᳚य प्रदक्षि॒णिद॒भि सोमा᳚स॒ इन्द्र᳚म् ||{3.32.15}, {3.3.3.15}, {3.2.11.5}
318 न त्वा᳚ गभी॒रः पु॑रुहूत॒ सिन्धु॒र्नाद्र॑यः॒ परि॒ षन्तो᳚ वरन्त |

इ॒त्था सखि॑भ्य इषि॒तो यदि॒न्द्रा दृ॒ळ्हं चि॒दरु॑जो॒ गव्य॑मू॒र्वम् ||{3.32.16}, {3.3.3.16}, {3.2.11.6}
319 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.32.17}, {3.3.3.17}, {3.2.11.7}
[33] (१-१३) प्र पर्वतानामिति त्रयोदशर्चस्य सूक्तस्य (१-३, ५, ७, ९, ११-१३) प्रथमादितृचस्य पञ्चमीसप्तमीनवम्य एकादश्यादितृचस्य च गाथिनो विश्वामित्र ऋषिः (४, ६, ८, १०) चतुर्थीषष्ठ्य अष्टमीदशमीनाञ्च नद्य ऋषिकाः | (१-३, ५, ९, ११-१३) प्रथमादितृचस्य पञ्चमीनवम्योर्‌ऋचोरेकादश्यादितृचस्य च नद्यः (४, ८, १०) चतुर्थ्यष्टमीदशमीनां विश्वामित्रः (६, ७) षष्ठीसप्तम्योश्चेन्द्रो देवताः | (१-१२) प्रथमादिद्वादशा त्रिष्टुप् (१३) त्रयोदश्याश्चानुष्टप् छन्दसी ||
320 प्र पर्व॑तानामुश॒ती उ॒पस्था॒दश्वे᳚ इव॒ विषि॑ते॒ हास॑माने |

गावे᳚व शु॒भ्रे मा॒तरा᳚ रिहा॒णे विपा᳚ट्छुतु॒द्री पय॑सा जवेते ||{3.33.1}, {3.3.4.1}, {3.2.12.1}
321 इन्द्रे᳚षिते प्रस॒वं भिक्ष॑माणे॒ अच्छा᳚ समु॒द्रं र॒थ्ये᳚व याथः |

स॒मा॒रा॒णे ऊ॒र्मिभिः॒ पिन्व॑माने अ॒न्या वा᳚म॒न्यामप्ये᳚ति शुभ्रे ||{3.33.2}, {3.3.4.2}, {3.2.12.2}
322 अच्छा॒ सिन्धुं᳚ मा॒तृत॑मामयासं॒ विपा᳚शमु॒र्वीं सु॒भगा᳚मगन्म |

व॒त्समि॑व मा॒तरा᳚ संरिहा॒णे स॑मा॒नं योनि॒मनु॑ सं॒चर᳚न्ती ||{3.33.3}, {3.3.4.3}, {3.2.12.3}
323 ए॒ना व॒यं पय॑सा॒ पिन्व॑माना॒ अनु॒ योनिं᳚ दे॒वकृ॑तं॒ चर᳚न्तीः |

न वर्त॑वे प्रस॒वः सर्ग॑तक्तः किं॒युर्विप्रो᳚ न॒द्यो᳚ जोहवीति ||{3.33.4}, {3.3.4.4}, {3.2.12.4}
324 रम॑ध्वं मे॒ वच॑से सो॒म्याय॒ ऋता᳚वरी॒रुप॑ मुहू॒र्तमेवैः᳚ |

प्र सिन्धु॒मच्छा᳚ बृह॒ती म॑नी॒षा ऽ‌व॒स्युर॑ह्वे कुशि॒कस्य॑ सू॒नुः ||{3.33.5}, {3.3.4.5}, {3.2.12.5}
325 इन्द्रो᳚ अ॒स्माँ अ॑रद॒द्वज्र॑बाहु॒रपा᳚हन्वृ॒त्रं प॑रि॒धिं न॒दीना᳚म् |

दे॒वो᳚ऽनयत्सवि॒ता सु॑पा॒णिस्तस्य॑ व॒यं प्र॑स॒वे या᳚म उ॒र्वीः ||{3.33.6}, {3.3.4.6}, {3.2.13.1}
326 प्र॒वाच्यं᳚ शश्व॒धा वी॒र्य१॑(अ॒) अंतदिन्द्र॑स्य॒ कर्म॒ यदहिं᳚ विवृ॒श्चत् |

वि वज्रे᳚ण परि॒षदो᳚ जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः ||{3.33.7}, {3.3.4.7}, {3.2.13.2}
327 ए॒तद्वचो᳚ जरित॒र्मापि॑ मृष्ठा॒ आ यत्ते॒ घोषा॒नुत्त॑रा यु॒गानि॑ |

उ॒क्थेषु॑ कारो॒ प्रति॑ नो जुषस्व॒ मा नो॒ नि कः॑ पुरुष॒त्रा नम॑स्ते ||{3.33.8}, {3.3.4.8}, {3.2.13.3}
328 ओ षु स्व॑सारः का॒रवे᳚ शृणोत य॒यौ वो᳚ दू॒रादन॑सा॒ रथे᳚न |

नि षू न॑मध्वं॒ भव॑ता सुपा॒रा अ॑धोऽ‌अ॒क्षाः सि᳚न्धवः स्रो॒त्याभिः॑ ||{3.33.9}, {3.3.4.9}, {3.2.13.4}
329 आ ते᳚ कारो शृणवामा॒ वचां᳚सि य॒याथ॑ दू॒रादन॑सा॒ रथे᳚न |

नि ते᳚ नंसै पीप्या॒नेव॒ योषा॒ मर्या᳚येव क॒न्या᳚ शश्व॒चै ते᳚ ||{3.33.10}, {3.3.4.10}, {3.2.13.5}
330 यद॒ङ्ग त्वा᳚ भर॒ताः सं॒तरे᳚युर्‌ग॒व्यन्ग्राम॑ इषि॒त इन्द्र॑जूतः |

अर्षा॒दह॑ प्रस॒वः सर्ग॑तक्त॒ आ वो᳚ वृणे सुम॒तिं य॒ज्ञिया᳚नाम् ||{3.33.11}, {3.3.4.11}, {3.2.14.1}
331 अता᳚रिषुर्भर॒ता ग॒व्यवः॒ समभ॑क्त॒ विप्रः॑ सुम॒तिं न॒दीना᳚म् |

प्र पि᳚न्वध्वमि॒षय᳚न्तीः सु॒राधा॒ आ व॒क्षणाः᳚ पृ॒णध्वं᳚ या॒त शीभ᳚म् ||{3.33.12}, {3.3.4.12}, {3.2.14.2}
332 उद्व॑ ऊ॒र्मिः शम्या᳚ ह॒न्त्वापो॒ योक्त्रा᳚णि मुञ्चत |

मादु॑ष्कृतौ॒ व्ये᳚नसा॒ ऽ‌घ्न्यौ शून॒मार॑ताम् ||{3.33.13}, {3.3.4.13}, {3.2.14.3}
[34] (१-११) इन्द्रः पूर्भिदिति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
333 इन्द्रः॑ पू॒र्भिदाति॑र॒द्दास॑म॒र्कैर्वि॒दद्व॑सु॒र्दय॑मानो॒ वि शत्रू॑न् |

ब्रह्म॑जूतस्त॒न्वा᳚ वावृधा॒नो भूरि॑दात्र॒ आपृ॑ण॒द्रोद॑सी उ॒भे ||{3.34.1}, {3.3.5.1}, {3.2.15.1}
334 म॒खस्य॑ ते तवि॒षस्य॒ प्र जू॒तिमिय᳚र्मि॒ वाच॑म॒मृता᳚य॒ भूष॑न् |

इन्द्र॑ क्षिती॒नाम॑सि॒ मानु॑षीणां वि॒शां दैवी᳚नामु॒त पू᳚र्व॒यावा᳚ ||{3.34.2}, {3.3.5.2}, {3.2.15.2}
335 इन्द्रो᳚ वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒ प्र मा॒यिना᳚ममिना॒द्वर्प॑णीतिः |

अह॒न्व्यं᳚समु॒शध॒ग्वने᳚ष्वा॒विर्धेना᳚ अकृणोद्रा॒म्याणा᳚म् ||{3.34.3}, {3.3.5.3}, {3.2.15.3}
336 इन्द्रः॑ स्व॒र्षा ज॒नय॒न्नहा᳚नि जि॒गायो॒शिग्भिः॒ पृत॑ना अभि॒ष्टिः |

प्रारो᳚चय॒न्‌मन॑वे के॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒ते रणा᳚य ||{3.34.4}, {3.3.5.4}, {3.2.15.4}
337 इन्द्र॒स्तुजो᳚ ब॒र्हणा॒ आ वि॑वेश नृ॒वद्दधा᳚नो॒ नर्या᳚ पु॒रूणि॑ |

अचे᳚तय॒द्धिय॑ इ॒मा ज॑रि॒त्रे प्रेमं वर्ण॑मतिरच्छु॒क्रमा᳚साम् ||{3.34.5}, {3.3.5.5}, {3.2.15.5}
338 म॒हो म॒हानि॑ पनयन्त्य॒स्येन्द्र॑स्य॒ कर्म॒ सुकृ॑ता पु॒रूणि॑ |

वृ॒जने᳚न वृजि॒नान्सं पि॑पेष मा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः ||{3.34.6}, {3.3.5.6}, {3.2.16.1}
339 यु॒धेन्द्रो᳚ म॒ह्ना वरि॑वश्चकार दे॒वेभ्यः॒ सत्प॑तिश्चर्षणि॒प्राः |

वि॒वस्व॑तः॒ सद॑ने अस्य॒ तानि॒ विप्रा᳚ उ॒क्थेभिः॑ क॒वयो᳚ गृणन्ति ||{3.34.7}, {3.3.5.7}, {3.2.16.2}
340 स॒त्रा॒साहं॒ वरे᳚ण्यं सहो॒दां स॑स॒वांसं॒ स्व॑र॒पश्च॑ दे॒वीः |

स॒सान॒ यः पृ॑थि॒वीं द्यामु॒तेमामिन्द्रं᳚ मद॒न्त्यनु॒ धीर॑णासः ||{3.34.8}, {3.3.5.8}, {3.2.16.3}
341 स॒सानात्याँ᳚ उ॒त सूर्यं᳚ ससा॒नेन्द्रः॑ ससान पुरु॒भोज॑सं॒ गाम् |

हि॒र॒ण्यय॑मु॒त भोगं᳚ ससान ह॒त्वी दस्यू॒न्प्रार्यं॒ वर्ण॑मावत् ||{3.34.9}, {3.3.5.9}, {3.2.16.4}
342 इन्द्र॒ ओष॑धीरसनो॒दहा᳚नि॒ वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |

बि॒भेद॑ व॒लं नु॑नु॒दे विवा॒चो था᳚भवद्दमि॒ताभिक्र॑तूनाम् ||{3.34.10}, {3.3.5.10}, {3.2.16.5}
343 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.34.11}, {3.3.5.11}, {3.2.16.6}
[35] (१-११) तिष्ठाहरी इति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
344 तिष्ठा॒ हरी॒ रथ॒ आ यु॒ज्यमा᳚ना या॒हि वा॒युर्न नि॒युतो᳚ नो॒ अच्छ॑ |

पिबा॒स्यन्धो᳚ अ॒भिसृ॑ष्टो अ॒स्मे इन्द्र॒ स्वाहा᳚ ररि॒मा ते॒ मदा᳚य ||{3.35.1}, {3.3.6.1}, {3.2.17.1}
345 उपा᳚जि॒रा पु॑रुहू॒ताय॒ सप्ती॒ हरी॒ रथ॑स्य धू॒र्ष्वा यु॑नज्मि |

द्र॒वद्यथा॒ सम्भृ॑तं वि॒श्वत॑श्चि॒दुपे॒मं य॒ज्ञमा व॑हात॒ इन्द्र᳚म् ||{3.35.2}, {3.3.6.2}, {3.2.17.2}
346 उपो᳚ नयस्व॒ वृष॑णा तपु॒ष्पोतेम॑व॒ त्वं वृ॑षभ स्वधावः |

ग्रसे᳚ता॒मश्वा॒ वि मु॑चे॒ह शोणा᳚ दि॒वेदि॑वे स॒दृशी᳚रद्धि धा॒नाः ||{3.35.3}, {3.3.6.3}, {3.2.17.3}
347 ब्रह्म॑णा ते ब्रह्म॒युजा᳚ युनज्मि॒ हरी॒ सखा᳚या सध॒माद॑ आ॒शू |

स्थि॒रं रथं᳚ सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न्प्रजा॒नन्वि॒द्वाँ उप॑ याहि॒ सोम᳚म् ||{3.35.4}, {3.3.6.4}, {3.2.17.4}
348 मा ते॒ हरी॒ वृष॑णा वी॒तपृ॑ष्ठा॒ नि री᳚रम॒न्यज॑मानासो अ॒न्ये |

अ॒त्याया᳚हि॒ शश्व॑तो व॒यं ते रं᳚ सु॒तेभिः॑ कृणवाम॒ सोमैः᳚ ||{3.35.5}, {3.3.6.5}, {3.2.17.5}
349 तवा॒यं सोम॒स्त्वमेह्य॒र्वाङ्श॑श्वत्त॒मं सु॒मना᳚ अ॒स्य पा᳚हि |

अ॒स्मिन्य॒ज्ञे ब॒र्हिष्या नि॒षद्या᳚ दधि॒ष्वेमं ज॒ठर॒ इन्दु॑मिन्द्र ||{3.35.6}, {3.3.6.6}, {3.2.18.1}
350 स्ती॒र्णं ते᳚ ब॒र्हिः सु॒त इ᳚न्द्र॒ सोमः॑ कृ॒ता धा॒ना अत्त॑वे ते॒ हरि॑भ्याम् |

तदो᳚कसे पुरु॒शाका᳚य॒ वृष्णे᳚ म॒रुत्व॑ते॒ तुभ्यं᳚ रा॒ता ह॒वींषि॑ ||{3.35.7}, {3.3.6.7}, {3.2.18.2}
351 इ॒मं नरः॒ पर्व॑ता॒ऽ‌स्तुभ्य॒मापः॒ समि᳚न्द्र॒ गोभि॒र्मधु॑मन्तमक्रन् |

तस्या॒गत्या᳚ सु॒मना᳚ ऋष्व पाहि प्रजा॒नन्वि॒द्वान्प॒थ्या॒३॑(आ॒) अनु॒ स्वाः ||{3.35.8}, {3.3.6.8}, {3.2.18.3}
352 याँ आभ॑जो म॒रुत॑ इन्द्र॒ सोमे॒ ये त्वामव॑र्ध॒न्नभ॑वन्ग॒णस्ते᳚ |

तेभि॑रे॒तं स॒जोषा᳚ वावशा॒नो॒३॑(ओ॒)ऽग्नेः पि॑ब जि॒ह्वया॒ सोम॑मिन्द्र ||{3.35.9}, {3.3.6.9}, {3.2.18.4}
353 इन्द्र॒ पिब॑ स्व॒धया᳚ चित्सु॒तस्या॒ऽ‌ग्नेर्वा᳚ पाहि जि॒ह्वया᳚ यजत्र |

अ॒ध्व॒र्योर्वा॒ प्रय॑तं शक्र॒ हस्ता॒द्धोतु᳚र्वा य॒ज्ञं ह॒विषो᳚ जुषस्व ||{3.35.10}, {3.3.6.10}, {3.2.18.5}
354 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.35.11}, {3.3.6.11}, {3.2.18.6}
[36] (१-११) एकादशर्चस्य सूक्तस्य (१-९, ११) प्रथमादिनवर्चामक दिश्याश्च गाथिनो विश्वामित्रः (१०) दशम्याश्च आङ्गिरसो घोर ऋषी, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
355 इ॒मामू॒ षु प्रभृ॑तिं सा॒तये᳚ धाः॒ शश्व॑च्छश्वदू॒तिभि॒र्‌याद॑मानः |

सु॒तेसु॑ते वावृधे॒ वर्ध॑नेभि॒र्यः कर्म॑भिर्‌म॒हद्भिः॒ सुश्रु॑तो॒ भूत् ||{3.36.1}, {3.3.7.1}, {3.2.19.1}
356 इन्द्रा᳚य॒ सोमाः᳚ प्र॒दिवो॒ विदा᳚ना ऋ॒भुर्येभि॒र्वृष॑पर्वा॒ विहा᳚याः |

प्र॒य॒म्यमा᳚ना॒न्प्रति॒ षू गृ॑भा॒येन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्णः॑ ||{3.36.2}, {3.3.7.2}, {3.2.19.2}
357 पिबा॒ वर्ध॑स्व॒ तव॑ घा सु॒तास॒ इन्द्र॒ सोमा᳚सः प्रथ॒मा उ॒तेमे |

यथापि॑बः पू॒र्व्याँ इ᳚न्द्र॒ सोमाँ᳚ ए॒वा पा᳚हि॒ पन्यो᳚ अ॒द्या नवी᳚यान् ||{3.36.3}, {3.3.7.3}, {3.2.19.3}
358 म॒हाँ अम॑त्रो वृ॒जने᳚ विर॒प्श्यु१॑(उ॒)ग्रं शवः॑ पत्यते धृ॒ष्ण्वोजः॑ |

नाह॑ विव्याच पृथि॒वी च॒नैनं॒ यत्सोमा᳚सो॒ हर्य॑श्व॒मम᳚न्दन् ||{3.36.4}, {3.3.7.4}, {3.2.19.4}
359 म॒हाँ उ॒ग्रो वा᳚वृधे वी॒र्या᳚य स॒माच॑क्रे वृष॒भः काव्ये᳚न |

इन्द्रो॒ भगो᳚ वाज॒दा अ॑स्य॒ गावः॒ प्र जा᳚यन्ते॒ दक्षि॑णा अस्य पू॒र्वीः ||{3.36.5}, {3.3.7.5}, {3.2.19.5}
360 प्र यत्सिन्ध॑वः प्रस॒वं यथाय॒न्नापः॑ समु॒द्रं र॒थ्ये᳚व जग्मुः |

अत॑श्चि॒दिन्द्रः॒ सद॑सो॒ वरी᳚या॒न्यदीं॒ सोमः॑ पृ॒णति॑ दु॒ग्धो अं॒शुः ||{3.36.6}, {3.3.7.6}, {3.2.20.1}
361 स॒मु॒द्रेण॒ सिन्ध॑वो॒ याद॑माना॒ इन्द्रा᳚य॒ सोमं॒ सुषु॑तं॒ भर᳚न्तः |

अं॒शुं दु॑हन्ति ह॒स्तिनो᳚ भ॒रित्रै॒र्मध्वः॑ पुनन्ति॒ धार॑या प॒वित्रैः᳚ ||{3.36.7}, {3.3.7.7}, {3.2.20.2}
362 ह्र॒दा इ॑व कु॒क्षयः॑ सोम॒धानाः॒ समी᳚ विव्याच॒ सव॑ना पु॒रूणि॑ |

अन्ना॒ यदिन्द्रः॑ प्रथ॒मा व्याश॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑वृणीत॒ सोम᳚म् ||{3.36.8}, {3.3.7.8}, {3.2.20.3}
363 आ तू भ॑र॒ माकि॑रे॒तत्परि॑ ष्ठाद्वि॒द्मा हि त्वा॒ वसु॑पतिं॒ वसू᳚नाम् |

इन्द्र॒ यत्ते॒ माहि॑नं॒ दत्र॒मस्त्य॒स्मभ्यं॒ तद्ध॑र्‌यश्व॒ प्र य᳚न्धि ||{3.36.9}, {3.3.7.9}, {3.2.20.4}
364 अ॒स्मे प्र य᳚न्धि मघवन्नृजीषि॒न्निन्द्र॑ रा॒यो वि॒श्ववा᳚रस्य॒ भूरेः᳚ |

अ॒स्मे श॒तं श॒रदो᳚ जी॒वसे᳚ धा अ॒स्मे वी॒राञ्छश्व॑त इन्द्र शिप्रिन् ||{3.36.10}, {3.3.7.10}, {3.2.20.5}
365 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.36.11}, {3.3.7.11}, {3.2.20.6}
[37] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-१०) प्रथमादिदशों गायत्री (११) एकादश्याश्चानुष्टप् छन्दसी ||
366 वार्त्र॑हत्याय॒ शव॑से पृतना॒षाह्या᳚य च |

इन्द्र॒ त्वा व॑र्तयामसि ||{3.37.1}, {3.3.8.1}, {3.2.21.1}
367 अ॒र्वा॒चीनं॒ सु ते॒ मन॑ उ॒त चक्षुः॑ शतक्रतो |

इन्द्र॑ कृ॒ण्वन्तु॑ वा॒घतः॑ ||{3.37.2}, {3.3.8.2}, {3.2.21.2}
368 नामा᳚नि ते शतक्रतो॒ विश्वा᳚भिर्गी॒र्भिरी᳚महे |

इन्द्रा᳚भिमाति॒षाह्ये᳚ ||{3.37.3}, {3.3.8.3}, {3.2.21.3}
369 पु॒रु॒ष्टु॒तस्य॒ धाम॑भिः श॒तेन॑ महयामसि |

इन्द्र॑स्य चर्षणी॒धृतः॑ ||{3.37.4}, {3.3.8.4}, {3.2.21.4}
370 इन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे पुरुहू॒तमुप॑ ब्रुवे |

भरे᳚षु॒ वाज॑सातये ||{3.37.5}, {3.3.8.5}, {3.2.21.5}
371 वाजे᳚षु सास॒हिर्भ॑व॒ त्वामी᳚महे शतक्रतो |

इन्द्र॑ वृ॒त्राय॒ हन्त॑वे ||{3.37.6}, {3.3.8.6}, {3.2.22.1}
372 द्यु॒म्नेषु॑ पृत॒नाज्ये᳚ पृत्सु॒तूर्षु॒ श्रव॑स्सु च |

इन्द्र॒ साक्ष्वा॒भिमा᳚तिषु ||{3.37.7}, {3.3.8.7}, {3.2.22.2}
373 शु॒ष्मिन्त॑मं न ऊ॒तये᳚ द्यु॒म्निनं᳚ पाहि॒ जागृ॑विम् |

इन्द्र॒ सोमं᳚ शतक्रतो ||{3.37.8}, {3.3.8.8}, {3.2.22.3}
374 इ॒न्द्रि॒याणि॑ शतक्रतो॒ या ते॒ जने᳚षु प॒ञ्चसु॑ |

इन्द्र॒ तानि॑ त॒ आ वृ॑णे ||{3.37.9}, {3.3.8.9}, {3.2.22.4}
375 अग᳚न्निन्द्र॒ श्रवो᳚ बृ॒हद्द्यु॒म्नं द॑धिष्व दु॒ष्टर᳚म् |

उत्ते॒ शुष्मं᳚ तिरामसि ||{3.37.10}, {3.3.8.10}, {3.2.22.5}
376 अ॒र्वा॒वतो᳚ न॒ आ ग॒ह्यथो᳚ शक्र परा॒वतः॑ |

उ॒ लो॒को यस्ते᳚ अद्रिव॒ इन्द्रे॒ह तत॒ आ ग॑हि ||{3.37.11}, {3.3.8.11}, {3.2.22.6}
[38] (१-१०) दशर्चस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापतिः तावुभौ वा गाथिनो विश्वामित्रो वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
377 अ॒भि तष्टे᳚व दीधया मनी॒षामत्यो॒ न वा॒जी सु॒धुरो॒ जिहा᳚नः |

अ॒भि प्रि॒याणि॒ मर्मृ॑श॒त्परा᳚णि क॒वीँरि॑च्छामि सं॒दृशे᳚ सुमे॒धाः ||{3.38.1}, {3.3.9.1}, {3.2.23.1}
378 इ॒नोत पृ॑च्छ॒ जनि॑मा कवी॒नां म॑नो॒धृतः॑ सु॒कृत॑स्तक्षत॒ द्याम् |

इ॒मा उ॑ ते प्र॒ण्यो॒३॑(ओ॒) वर्ध॑माना॒ मनो᳚वाता॒ अध॒ नु धर्म॑णि ग्मन् ||{3.38.2}, {3.3.9.2}, {3.2.23.2}
379 नि षी॒मिदत्र॒ गुह्या॒ दधा᳚ना उ॒त क्ष॒त्राय॒ रोद॑सी॒ सम᳚ञ्जन् |

सं मात्रा᳚भिर्ममि॒रे ये॒मुरु॒र्वी अ॒न्तर्म॒ही समृ॑ते॒ धाय॑से धुः ||{3.38.3}, {3.3.9.3}, {3.2.23.3}
380 आ॒तिष्ठ᳚न्तं॒ परि॒ विश्वे᳚ अभूष॒ञ्छ्रियो॒ वसा᳚नश्चरति॒ स्वरो᳚चिः |

म॒हत्तद्वृष्णो॒ असु॑रस्य॒ नामा वि॒श्वरू᳚पो अ॒मृता᳚नि तस्थौ ||{3.38.4}, {3.3.9.4}, {3.2.23.4}
381 असू᳚त॒ पूर्वो᳚ वृष॒भो ज्याया᳚नि॒मा अ॑स्य शु॒रुधः॑ सन्ति पू॒र्वीः |

दिवो᳚ नपाता वि॒दथ॑स्य धी॒भिः क्ष॒त्रं रा᳚जाना प्र॒दिवो᳚ दधाथे ||{3.38.5}, {3.3.9.5}, {3.2.23.5}
382 त्रीणि॑ राजाना वि॒दथे᳚ पु॒रूणि॒ परि॒ विश्वा᳚नि भूषथः॒ सदां᳚सि |

अप॑श्य॒मत्र॒ मन॑सा जग॒न्वान्व्र॒ते ग᳚न्ध॒र्वाँ अपि॑ वा॒युके᳚शान् ||{3.38.6}, {3.3.9.6}, {3.2.24.1}
383 तदिन्न्व॑स्य वृष॒भस्य॑ धे॒नोरा नाम॑भिर्ममिरे॒ सक्म्यं॒ गोः |

अ॒न्यद᳚न्यदसु॒र्य१॑(अ॒) अंवसा᳚ना॒ नि मा॒यिनो᳚ ममिरे रू॒पम॑स्मिन् ||{3.38.7}, {3.3.9.7}, {3.2.24.2}
384 तदिन्न्व॑स्य सवि॒तुर्नकि᳚र्मे हिर॒ण्ययी᳚म॒मतिं॒ यामशि॑श्रेत् |

आ सु॑ष्टु॒ती रोद॑सी विश्वमि॒न्वे अपी᳚व॒ योषा॒ जनि॑मानि वव्रे ||{3.38.8}, {3.3.9.8}, {3.2.24.3}
385 यु॒वं प्र॒त्नस्य॑ साधथो म॒हो यद्दैवी᳚ स्व॒स्तिः परि॑ णः स्यातम् |

गो॒पाजि॑ह्वस्य त॒स्थुषो॒ विरू᳚पा॒ विश्वे᳚ पश्यन्ति मा॒यिनः॑ कृ॒तानि॑ ||{3.38.9}, {3.3.9.9}, {3.2.24.4}
386 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.38.10}, {3.3.9.10}, {3.2.24.5}
[39] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
387 इन्द्रं᳚ म॒तिर्हृ॒द आ व॒च्यमा॒नाच्छा॒ पतिं॒ स्तोम॑तष्टा जिगाति |

या जागृ॑विर्वि॒दथे᳚ श॒स्यमा॒नेन्द्र॒ यत्ते॒ जाय॑ते वि॒द्धि तस्य॑ ||{3.39.1}, {3.4.1.1}, {3.2.25.1}
388 दि॒वश्चि॒दा पू॒र्व्या जाय॑माना॒ वि जागृ॑विर्वि॒दथे᳚ श॒स्यमा᳚ना |

भ॒द्रा वस्त्रा॒ण्यर्जु॑ना॒ वसा᳚ना॒ सेयम॒स्मे स॑न॒जा पित्र्या॒ धीः ||{3.39.2}, {3.4.1.2}, {3.2.25.2}
389 य॒मा चि॒दत्र॑ यम॒सूर॑सूत जि॒ह्वाया॒ अग्रं॒ पत॒दा ह्यस्था᳚त् |

वपूं᳚षि जा॒ता मि॑थु॒ना स॑चेते तमो॒हना॒ तपु॑षो बु॒ध्न एता᳚ ||{3.39.3}, {3.4.1.3}, {3.2.25.3}
390 नकि॑रेषां निन्दि॒ता मर्त्ये᳚षु॒ ये अ॒स्माकं᳚ पि॒तरो॒ गोषु॑ यो॒धाः |

इन्द्र॑ एषां दृंहि॒ता माहि॑नावा॒नुद्गो॒त्राणि॑ ससृजे दं॒सना᳚वान् ||{3.39.4}, {3.4.1.4}, {3.2.25.4}
391 सखा᳚ ह॒ यत्र॒ सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वा सत्व॑भि॒र्गा अ॑नु॒ग्मन् |

स॒त्यं तदिन्द्रो᳚ द॒शभि॒र्दश॑ग्वैः॒ सूर्यं᳚ विवेद॒ तम॑सि क्षि॒यन्त᳚म् ||{3.39.5}, {3.4.1.5}, {3.2.25.5}
392 इन्द्रो॒ मधु॒ सम्भृ॑तमु॒स्रिया᳚यां प॒द्वद्वि॑वेद श॒फव॒न्नमे॒ गोः |

गुहा᳚ हि॒तं गुह्यं᳚ गू॒ळ्हम॒प्सु हस्ते᳚ दधे॒ दक्षि॑णे॒ दक्षि॑णावान् ||{3.39.6}, {3.4.1.6}, {3.2.26.1}
393 ज्योति᳚र्वृणीत॒ तम॑सो विजा॒नन्ना॒रे स्या᳚म दुरि॒ताद॒भीके᳚ |

इ॒मा गिरः॑ सोमपाः सोमवृद्ध जु॒षस्वे᳚न्द्र पुरु॒तम॑स्य का॒रोः ||{3.39.7}, {3.4.1.7}, {3.2.26.2}
394 ज्योति᳚र्य॒ज्ञाय॒ रोद॑सी॒ अनु॑ ष्यादा॒रे स्या᳚म दुरि॒तस्य॒ भूरेः᳚ |

भूरि॑ चि॒द्धि तु॑ज॒तो मर्त्य॑स्य सुपा॒रासो᳚ वसवो ब॒र्हणा᳚वत् ||{3.39.8}, {3.4.1.8}, {3.2.26.3}
395 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.39.9}, {3.4.1.9}, {3.2.26.4}
[40] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
396 इन्द्र॑ त्वा वृष॒भं व॒यं सु॒ते सोमे᳚ हवामहे |

स पा᳚हि॒ मध्वो॒ अन्ध॑सः ||{3.40.1}, {3.4.2.1}, {3.3.1.1}
397 इन्द्र॑ क्रतु॒विदं᳚ सु॒तं सोमं᳚ हर्य पुरुष्टुत |

पिबा वृ॑षस्व॒ तातृ॑पिम् ||{3.40.2}, {3.4.2.2}, {3.3.1.2}
398 इन्द्र॒ प्र णो᳚ धि॒तावा᳚नं य॒ज्ञं विश्वे᳚भिर्दे॒वेभिः॑ |

ति॒र स्त॑वान विश्पते ||{3.40.3}, {3.4.2.3}, {3.3.1.3}
399 इन्द्र॒ सोमाः᳚ सु॒ता इ॒मे तव॒ प्र य᳚न्ति सत्पते |

क्षयं᳚ च॒न्द्रास॒ इन्द॑वः ||{3.40.4}, {3.4.2.4}, {3.3.1.4}
400 द॒धि॒ष्वा ज॒ठरे᳚ सु॒तं सोम॑मिन्द्र॒ वरे᳚ण्यम् |

तव॑ द्यु॒क्षास॒ इन्द॑वः ||{3.40.5}, {3.4.2.5}, {3.3.1.5}
401 गिर्व॑णः पा॒हि नः॑ सु॒तं मधो॒र्धारा᳚भिरज्यसे |

इन्द्र॒ त्वादा᳚त॒मिद्यशः॑ ||{3.40.6}, {3.4.2.6}, {3.3.2.1}
402 अ॒भि द्यु॒म्नानि॑ व॒निन॒ इन्द्रं᳚ सचन्ते॒ अक्षि॑ता |

पी॒त्वी सोम॑स्य वावृधे ||{3.40.7}, {3.4.2.7}, {3.3.2.2}
403 अ॒र्वा॒वतो᳚ न॒ आ ग॑हि परा॒वत॑श्च वृत्रहन् |

इ॒मा जु॑षस्व नो॒ गिरः॑ ||{3.40.8}, {3.4.2.8}, {3.3.2.3}
404 यद᳚न्त॒रा प॑रा॒वत॑मर्वा॒वतं᳚ च हू॒यसे᳚ |

इन्द्रे॒ह तत॒ आ ग॑हि ||{3.40.9}, {3.4.2.9}, {3.3.2.4}
[41] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
405 आ तू न॑ इन्द्र म॒द्र्य॑ग्घुवा॒नः सोम॑पीतये |

हरि॑भ्यां याह्यद्रिवः ||{3.41.1}, {3.4.3.1}, {3.3.3.1}
406 स॒त्तो होता᳚ न ऋ॒त्विय॑स्तिस्ति॒रे ब॒र्हिरा᳚नु॒षक् |

अयु॑ज्रन्प्रा॒तरद्र॑यः ||{3.41.2}, {3.4.3.2}, {3.3.3.2}
407 इ॒मा ब्रह्म॑ ब्रह्मवाहः क्रि॒यन्त॒ आ ब॒र्हिः सी᳚द |

वी॒हि शू᳚र पुरो॒ळाश᳚म् ||{3.41.3}, {3.4.3.3}, {3.3.3.3}
408 रा॒र॒न्धि सव॑नेषु ण ए॒षु स्तोमे᳚षु वृत्रहन् |

उ॒क्थेष्वि᳚न्द्र गिर्वणः ||{3.41.4}, {3.4.3.4}, {3.3.3.4}
409 म॒तयः॑ सोम॒पामु॒रुं रि॒हन्ति॒ शव॑स॒स्पति᳚म् |

इन्द्रं᳚ व॒त्सं न मा॒तरः॑ ||{3.41.5}, {3.4.3.5}, {3.3.3.5}
410 स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |

न स्तो॒तारं᳚ नि॒दे क॑रः ||{3.41.6}, {3.4.3.6}, {3.3.4.1}
411 व॒यमि᳚न्द्र त्वा॒यवो᳚ ह॒विष्म᳚न्तो जरामहे |

उ॒त त्वम॑स्म॒युर्व॑सो ||{3.41.7}, {3.4.3.7}, {3.3.4.2}
412 मारे अ॒स्मद्वि मु॑मुचो॒ हरि॑प्रिया॒र्वाङ्या᳚हि |

इन्द्र॑ स्वधावो॒ मत्स्वे॒ह ||{3.41.8}, {3.4.3.8}, {3.3.4.3}
413 अ॒र्वाञ्चं᳚ त्वा सु॒खे रथे॒ वह॑तामिन्द्र के॒शिना᳚ |

घृ॒तस्नू᳚ ब॒र्हिरा॒सदे᳚ ||{3.41.9}, {3.4.3.9}, {3.3.4.4}
[42] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
414 उप॑ नः सु॒तमा ग॑हि॒ सोम॑मिन्द्र॒ गवा᳚शिरम् |

हरि॑भ्यां॒ यस्ते᳚ अस्म॒युः ||{3.42.1}, {3.4.4.1}, {3.3.5.1}
415 तमि᳚न्द्र॒ मद॒मा ग॑हि बर्हिः॒ष्ठां ग्राव॑भिः सु॒तम् |

कु॒विन्न्व॑स्य तृ॒प्णवः॑ ||{3.42.2}, {3.4.4.2}, {3.3.5.2}
416 इन्द्र॑मि॒त्था गिरो॒ ममाच्छा᳚गुरिषि॒ता इ॒तः |

आ॒वृते॒ सोम॑पीतये ||{3.42.3}, {3.4.4.3}, {3.3.5.3}
417 इन्द्रं॒ सोम॑स्य पी॒तये॒ स्तोमै᳚रि॒ह ह॑वामहे |

उ॒क्थेभिः॑ कु॒विदा॒गम॑त् ||{3.42.4}, {3.4.4.4}, {3.3.5.4}
418 इन्द्र॒ सोमाः᳚ सु॒ता इ॒मे तान्द॑धिष्व शतक्रतो |

ज॒ठरे᳚ वाजिनीवसो ||{3.42.5}, {3.4.4.5}, {3.3.5.5}
419 वि॒द्मा हि त्वा᳚ धनंज॒यं वाजे᳚षु दधृ॒षं क॑वे |

अधा᳚ ते सु॒म्नमी᳚महे ||{3.42.6}, {3.4.4.6}, {3.3.6.1}
420 इ॒ममि᳚न्द्र॒ गवा᳚शिरं॒ यवा᳚शिरं च नः पिब |

आ॒गत्या॒ वृष॑भिः सु॒तम् ||{3.42.7}, {3.4.4.7}, {3.3.6.2}
421 तुभ्येदि᳚न्द्र॒ स्व ओ॒क्ये॒३॑(ए॒) सोमं᳚ चोदामि पी॒तये᳚ |

ए॒ष रा᳚रन्तु ते हृ॒दि ||{3.42.8}, {3.4.4.8}, {3.3.6.3}
422 त्वां सु॒तस्य॑ पी॒तये᳚ प्र॒त्नमि᳚न्द्र हवामहे |

कु॒शि॒कासो᳚ अव॒स्यवः॑ ||{3.42.9}, {3.4.4.9}, {3.3.6.4}
[43] (१-८) अष्टर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
423 आ या᳚ह्य॒र्वाङुप॑ वन्धुरे॒ष्ठास्तवेदनु॑ प्र॒दिवः॑ सोम॒पेय᳚म् |

प्रि॒या सखा᳚या॒ वि मु॒चोप॑ ब॒र्हिस्त्वामि॒मे ह᳚व्य॒वाहो᳚ हवन्ते ||{3.43.1}, {3.4.5.1}, {3.3.7.1}
424 आ या᳚हि पू॒र्वीरति॑ चर्ष॒णीराँ अ॒र्य आ॒शिष॒ उप॑ नो॒ हरि॑भ्याम् |

इ॒मा हि त्वा᳚ म॒तयः॒ स्तोम॑तष्टा॒ इन्द्र॒ हव᳚न्ते स॒ख्यं जु॑षा॒णाः ||{3.43.2}, {3.4.5.2}, {3.3.7.2}
425 आ नो᳚ य॒ज्ञं न॑मो॒वृधं᳚ स॒जोषा॒ इन्द्र॑ देव॒ हरि॑भिर्याहि॒ तूय᳚म् |

अ॒हं हि त्वा᳚ म॒तिभि॒र्जोह॑वीमि घृ॒तप्र॑याः सध॒मादे॒ मधू᳚नाम् ||{3.43.3}, {3.4.5.3}, {3.3.7.3}
426 आ च॒ त्वामे॒ता वृष॑णा॒ वहा᳚तो॒ हरी॒ सखा᳚या सु॒धुरा॒ स्वङ्गा᳚ |

धा॒नाव॒दिन्द्रः॒ सव॑नं जुषा॒णः सखा॒ सख्युः॑ शृणव॒द्वन्द॑नानि ||{3.43.4}, {3.4.5.4}, {3.3.7.4}
427 कु॒विन्मा᳚ गो॒पां कर॑से॒ जन॑स्य कु॒विद्राजा᳚नं मघवन्नृजीषिन् |

कु॒विन्म॒ ऋषिं᳚ पपि॒वांसं᳚ सु॒तस्य॑ कु॒विन्मे॒ वस्वो᳚ अ॒मृत॑स्य॒ शिक्षाः᳚ ||{3.43.5}, {3.4.5.5}, {3.3.7.5}
428 आ त्वा᳚ बृ॒हन्तो॒ हर॑यो युजा॒ना अ॒र्वागि᳚न्द्र सध॒मादो᳚ वहन्तु |

प्र ये द्वि॒ता दि॒व ऋ॒ञ्जन्त्याताः॒ सुस᳚म्मृष्टासो वृष॒भस्य॑ मू॒राः ||{3.43.6}, {3.4.5.6}, {3.3.7.6}
429 इन्द्र॒ पिब॒ वृष॑धूतस्य॒ वृष्ण॒ आ यं ते᳚ श्ये॒न उ॑श॒ते ज॒भार॑ |

यस्य॒ मदे᳚ च्या॒वय॑सि॒ प्र कृ॒ष्टीर्यस्य॒ मदे॒ अप॑ गो॒त्रा व॒वर्थ॑ ||{3.43.7}, {3.4.5.7}, {3.3.7.7}
430 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.43.8}, {3.4.5.8}, {3.3.7.8}
[44] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | बृहती छन्दः ||
431 अ॒यं ते᳚ अस्तु हर्य॒तः सोम॒ आ हरि॑भिः सु॒तः |

जु॒षा॒ण इ᳚न्द्र॒ हरि॑भिर्न॒ आ ग॒ह्या ति॑ष्ठ॒ हरि॑तं॒ रथ᳚म् ||{3.44.1}, {3.4.6.1}, {3.3.8.1}
432 ह॒र्यन्नु॒षस॑मर्चयः॒ सूर्यं᳚ ह॒र्यन्न॑रोचयः |

वि॒द्वाँश्चि॑कि॒त्वान्ह᳚र्यश्व वर्धस॒ इन्द्र॒ विश्वा᳚ अ॒भि श्रियः॑ ||{3.44.2}, {3.4.6.2}, {3.3.8.2}
433 द्यामिन्द्रो॒ हरि॑धायसं पृथि॒वीं हरि॑वर्पसम् |

अधा᳚रयद्ध॒रितो॒र्भूरि॒ भोज॑नं॒ ययो᳚र॒न्तर्हरि॒श्चर॑त् ||{3.44.3}, {3.4.6.3}, {3.3.8.3}
434 ज॒ज्ञा॒नो हरि॑तो॒ वृषा॒ विश्व॒मा भा᳚ति रोच॒नम् |

हर्य॑श्वो॒ हरि॑तं धत्त॒ आयु॑ध॒मा वज्रं᳚ बा॒ह्वोर्हरि᳚म् ||{3.44.4}, {3.4.6.4}, {3.3.8.4}
435 इन्द्रो᳚ ह॒र्यन्त॒मर्जु॑नं॒ वज्रं᳚ शु॒क्रैर॒भीवृ॑तम् |

अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिः सु॒तमुद्गा हरि॑भिराजत ||{3.44.5}, {3.4.6.5}, {3.3.8.5}
[45] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | बृहती छन्दः ||
436 आ म॒न्द्रैरि᳚न्द्र॒ हरि॑भिर्या॒हि म॒यूर॑रोमभिः |

मा त्वा॒ के चि॒न्नि य॑म॒न्विं न पा॒शिनोऽति॒ धन्वे᳚व॒ ताँ इ॑हि ||{3.45.1}, {3.4.7.1}, {3.3.9.1}
437 वृ॒त्र॒खा॒दो व॑लंरु॒जः पु॒रां द॒र्मो अ॒पाम॒जः |

स्थाता॒ रथ॑स्य॒ हर्यो᳚रभिस्व॒र इन्द्रो᳚ दृ॒ळ्हा चि॑दारु॒जः ||{3.45.2}, {3.4.7.2}, {3.3.9.2}
438 ग॒म्भी॒राँ उ॑द॒धीँरि॑व॒ क्रतुं᳚ पुष्यसि॒ गा इ॑व |

प्र सु॑गो॒पा यव॑सं धे॒नवो᳚ यथा ह्र॒दं कु॒ल्या इ॑वाशत ||{3.45.3}, {3.4.7.3}, {3.3.9.3}
439 आ न॒स्तुजं᳚ र॒यिं भ॒रांशं॒ न प्र॑तिजान॒ते |

वृ॒क्षं प॒क्वं फल॑म॒ङ्कीव॑ धूनु॒हीन्द्र॑ स॒म्पार॑णं॒ वसु॑ ||{3.45.4}, {3.4.7.4}, {3.3.9.4}
440 स्व॒युरि᳚न्द्र स्व॒राळ॑सि॒ स्मद्दि॑ष्टिः॒ स्वय॑शस्तरः |

स वा᳚वृधा॒न ओज॑सा पुरुष्टुत॒ भवा᳚ नः सु॒श्रव॑स्तमः ||{3.45.5}, {3.4.7.5}, {3.3.9.5}
[46] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
441 यु॒ध्मस्य॑ ते वृष॒भस्य॑ स्व॒राज॑ उ॒ग्रस्य॒ यूनः॒ स्थवि॑रस्य॒ घृष्वेः᳚ |

अजू᳚र्यतो व॒ज्रिणो᳚ वी॒र्या॒३॑(आ॒)णीन्द्र॑ श्रु॒तस्य॑ मह॒तो म॒हानि॑ ||{3.46.1}, {3.4.8.1}, {3.3.10.1}
442 म॒हाँ अ॑सि महिष॒ वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒ सह॑मानो अ॒न्यान् |

एको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ स यो॒धया᳚ च क्ष॒यया᳚ च॒ जना॑न् ||{3.46.2}, {3.4.8.2}, {3.3.10.2}
443 प्र मात्रा᳚भी रिरिचे॒ रोच॑मानः॒ प्र दे॒वेभि᳚र्वि॒श्वतो॒ अप्र॑तीतः |

प्र म॒ज्मना᳚ दि॒व इन्द्रः॑ पृथि॒व्याः प्रोरोर्म॒हो अ॒न्तरि॑क्षादृजी॒षी ||{3.46.3}, {3.4.8.3}, {3.3.10.3}
444 उ॒रुं ग॑भी॒रं ज॒नुषा॒भ्यु१॑(उ॒)ग्रं वि॒श्वव्य॑चसमव॒तं म॑ती॒नाम् |

इन्द्रं॒ सोमा᳚सः प्र॒दिवि॑ सु॒तासः॑ समु॒द्रं न स्र॒वत॒ आ वि॑शन्ति ||{3.46.4}, {3.4.8.4}, {3.3.10.4}
445 यं सोम॑मिन्द्र पृथि॒वीद्यावा॒ गर्भं॒ न मा॒ता बि॑भृ॒तस्त्वा॒या |

तं ते᳚ हिन्वन्ति॒ तमु॑ ते मृजन्त्यध्व॒र्यवो᳚ वृषभ॒ पात॒वा उ॑ ||{3.46.5}, {3.4.8.5}, {3.3.10.5}
[47] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
446 म॒रुत्वाँ᳚ इन्द्र वृष॒भो रणा᳚य॒ पिबा॒ सोम॑मनुष्व॒धं मदा᳚य |

आ सि᳚ञ्चस्व ज॒ठरे॒ मध्व॑ ऊ॒र्मिं त्वं राजा᳚सि प्र॒दिवः॑ सु॒ताना᳚म् ||{3.47.1}, {3.4.9.1}, {3.3.11.1}
447 स॒जोषा᳚ इन्द्र॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् |

ज॒हि शत्रूँ॒रप॒ मृधो᳚ नुद॒स्वाथाभ॑यं कृणुहि वि॒श्वतो᳚ नः ||{3.47.2}, {3.4.9.2}, {3.3.11.2}
448 उ॒त ऋ॒तुभि॑रृतुपाः पाहि॒ सोम॒मिन्द्र॑ दे॒वेभिः॒ सखि॑भिः सु॒तं नः॑ |

याँ आभ॑जो म॒रुतो॒ ये त्वान्वह᳚न्वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ ||{3.47.3}, {3.4.9.3}, {3.3.11.3}
449 ये त्वा᳚हि॒हत्ये᳚ मघव॒न्नव॑र्ध॒न्ये शा᳚म्ब॒रे ह॑रिवो॒ ये गवि॑ष्टौ |

ये त्वा᳚ नू॒नम॑नु॒मद᳚न्ति॒ विप्राः॒ पिबे᳚न्द्र॒ सोमं॒ सग॑णो म॒रुद्भिः॑ ||{3.47.4}, {3.4.9.4}, {3.3.11.4}
450 म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{3.47.5}, {3.4.9.5}, {3.3.11.5}
[48] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
451 स॒द्यो ह॑ जा॒तो वृ॑ष॒भः क॒नीनः॒ प्रभ॑र्तुमाव॒दन्ध॑सः सु॒तस्य॑ |

सा॒धोः पि॑ब प्रतिका॒मं यथा᳚ ते॒ रसा᳚शिरः प्रथ॒मं सो॒म्यस्य॑ ||{3.48.1}, {3.4.10.1}, {3.3.12.1}
452 यज्जाय॑था॒स्तदह॑रस्य॒ कामें॒ऽशोः पी॒यूष॑मपिबो गिरि॒ष्ठाम् |

तं ते᳚ मा॒ता परि॒ योषा॒ जनि॑त्री म॒हः पि॒तुर्दम॒ आसि᳚ञ्च॒दग्रे᳚ ||{3.48.2}, {3.4.10.2}, {3.3.12.2}
453 उ॒प॒स्थाय॑ मा॒तर॒मन्न॑मैट्ट ति॒ग्मम॑पश्यद॒भि सोम॒मूधः॑ |

प्र॒या॒वय᳚न्नचर॒द्गृत्सो᳚ अ॒न्यान्म॒हानि॑ चक्रे पुरु॒धप्र॑तीकः ||{3.48.3}, {3.4.10.3}, {3.3.12.3}
454 उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजा यथाव॒शं त॒न्वं᳚ चक्र ए॒षः |

त्वष्टा᳚र॒मिन्द्रो᳚ ज॒नुषा᳚भि॒भूया॒मुष्या॒ सोम॑मपिबच्च॒मूषु॑ ||{3.48.4}, {3.4.10.4}, {3.3.12.4}
455 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.48.5}, {3.4.10.5}, {3.3.12.5}
[49] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
456 शंसा᳚ म॒हामिन्द्रं॒ यस्मि॒न्विश्वा॒ आ कृ॒ष्टयः॑ सोम॒पाः काम॒मव्य॑न् |

यं सु॒क्रतुं᳚ धि॒षणे᳚ विभ्वत॒ष्टं घ॒नं वृ॒त्राणां᳚ ज॒नय᳚न्त दे॒वाः ||{3.49.1}, {3.4.11.1}, {3.3.13.1}
457 यं नु नकिः॒ पृत॑नासु स्व॒राजं᳚ द्वि॒ता तर॑ति॒ नृत॑मं हरि॒ष्ठाम् |

इ॒नत॑मः॒ सत्व॑भि॒र्यो ह॑ शू॒षैः पृ॑थु॒ज्रया᳚ अमिना॒दायु॒र्दस्योः᳚ ||{3.49.2}, {3.4.11.2}, {3.3.13.2}
458 स॒हावा᳚ पृ॒त्सु त॒रणि॒र्नार्वा᳚ व्यान॒शी रोद॑सी मे॒हना᳚वान् |

भगो॒ न का॒रे हव्यो᳚ मती॒नां पि॒तेव॒ चारुः॑ सु॒हवो᳚ वयो॒धाः ||{3.49.3}, {3.4.11.3}, {3.3.13.3}
459 ध॒र्ता दि॒वो रज॑सस्पृ॒ष्ट ऊ॒र्ध्वो रथो॒ न वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |

क्ष॒पां व॒स्ता ज॑नि॒ता सूर्य॑स्य॒ विभ॑क्ता भा॒गं धि॒षणे᳚व॒ वाज᳚म् ||{3.49.4}, {3.4.11.4}, {3.3.13.4}
460 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.49.5}, {3.4.11.5}, {3.3.13.5}
[50] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
461 इन्द्रः॒ स्वाहा᳚ पिबतु॒ यस्य॒ सोम॑ आ॒गत्या॒ तुम्रो᳚ वृष॒भो म॒रुत्वा॑न् |

ओरु॒व्यचाः᳚ पृणतामे॒भिरन्नै॒रास्य॑ ह॒विस्त॒न्व१॑(अ॒)ः काम॑मृध्याः ||{3.50.1}, {3.4.12.1}, {3.3.14.1}
462 आ ते᳚ सप॒र्यू ज॒वसे᳚ युनज्मि॒ ययो॒रनु॑ प्र॒दिवः॑ श्रु॒ष्टिमावः॑ |

इ॒ह त्वा᳚ धेयु॒र्हर॑यः सुशिप्र॒ पिबा॒ त्व१॑(अ॒)स्य सुषु॑तस्य॒ चारोः᳚ ||{3.50.2}, {3.4.12.2}, {3.3.14.2}
463 गोभि᳚र्मिमि॒क्षुं द॑धिरे सुपा॒रमिन्द्रं॒ ज्यैष्ठ्या᳚य॒ धाय॑से गृणा॒नाः |

म॒न्दा॒नः सोमं᳚ पपि॒वाँ ऋ॑जीषि॒न्सम॒स्मभ्यं᳚ पुरु॒धा गा इ॑षण्य ||{3.50.3}, {3.4.12.3}, {3.3.14.3}
464 इ॒मं कामं᳚ मन्दया॒ गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒ राध॑सा प॒प्रथ॑श्च |

स्व॒र्यवो᳚ म॒तिभि॒स्तुभ्यं॒ विप्रा॒ इन्द्रा᳚य॒ वाहः॑ कुशि॒कासो᳚ अक्रन् ||{3.50.4}, {3.4.12.4}, {3.3.14.4}
465 शु॒नं हु॑वेम म॒घवा᳚न॒मिन्द्र॑म॒स्मिन्भरे॒ नृत॑मं॒ वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚ स॒मत्सु॒ घ्नन्तं᳚ वृ॒त्राणि॑ सं॒जितं॒ धना᳚नाम् ||{3.50.5}, {3.4.12.5}, {3.3.14.5}
[51] (१-१२) द्वादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-३) प्रथमादितृचस्य जगती (४-९) चतुर्थ्यादितृचद्यस्य त्रिष्टुप् (१०-१२) दशम्यादितृचस्य च गायत्री छन्दांसि ||
466 च॒र्ष॒णी॒धृतं᳚ म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒ गिरो᳚ बृह॒तीर॒भ्य॑नूषत |

वा॒वृ॒धा॒नं पु॑रुहू॒तं सु॑वृ॒क्तिभि॒रम॑र्त्यं॒ जर॑माणं दि॒वेदि॑वे ||{3.51.1}, {3.4.13.1}, {3.3.15.1}
467 श॒तक्र॑तुमर्ण॒वं शा॒किनं॒ नरं॒ गिरो᳚ म॒ इन्द्र॒मुप॑ यन्ति वि॒श्वतः॑ |

वा॒ज॒सनिं᳚ पू॒र्भिदं॒ तूर्णि॑म॒प्तुरं᳚ धाम॒साच॑मभि॒षाचं᳚ स्व॒र्विद᳚म् ||{3.51.2}, {3.4.13.2}, {3.3.15.2}
468 आ॒क॒रे वसो᳚र्जरि॒ता प॑नस्यतेऽने॒हसः॒ स्तुभ॒ इन्द्रो᳚ दुवस्यति |

वि॒वस्व॑तः॒ सद॑न॒ आ हि पि॑प्रि॒ये स॑त्रा॒साह॑मभिमाति॒हनं᳚ स्तुहि ||{3.51.3}, {3.4.13.3}, {3.3.15.3}
469 नृ॒णामु॑ त्वा॒ नृत॑मं गी॒र्भिरु॒क्थैर॒भि प्र वी॒रम॑र्चता स॒बाधः॑ |

सं सह॑से पुरुमा॒यो जि॑हीते॒ नमो᳚ अस्य प्र॒दिव॒ एक॑ ईशे ||{3.51.4}, {3.4.13.4}, {3.3.15.4}
470 पू॒र्वीर॑स्य नि॒ष्षिधो॒ मर्त्ये᳚षु पु॒रू वसू᳚नि पृथि॒वी बि॑भर्ति |

इन्द्रा᳚य॒ द्याव॒ ओष॑धीरु॒तापो᳚ र॒यिं र॑क्षन्ति जी॒रयो॒ वना᳚नि ||{3.51.5}, {3.4.13.5}, {3.3.15.5}
471 तुभ्यं॒ ब्रह्मा᳚णि॒ गिर॑ इन्द्र॒ तुभ्यं᳚ स॒त्रा द॑धिरे हरिवो जु॒षस्व॑ |

बो॒ध्या॒३॑(आ॒)पिरव॑सो॒ नूत॑नस्य॒ सखे᳚ वसो जरि॒तृभ्यो॒ वयो᳚ धाः ||{3.51.6}, {3.4.13.6}, {3.3.16.1}
472 इन्द्र॑ मरुत्व इ॒ह पा᳚हि॒ सोमं॒ यथा᳚ शार्या॒ते अपि॑बः सु॒तस्य॑ |

तव॒ प्रणी᳚ती॒ तव॑ शूर॒ शर्म॒न्ना वि॑वासन्ति क॒वयः॑ सुय॒ज्ञाः ||{3.51.7}, {3.4.13.7}, {3.3.16.2}
473 स वा᳚वशा॒न इ॒ह पा᳚हि॒ सोमं᳚ म॒रुद्भि॑रिन्द्र॒ सखि॑भिः सु॒तं नः॑ |

जा॒तं यत्त्वा॒ परि॑ दे॒वा अभू᳚षन्म॒हे भरा᳚य पुरुहूत॒ विश्वे᳚ ||{3.51.8}, {3.4.13.8}, {3.3.16.3}
474 अ॒प्तूर्ये᳚ मरुत आ॒पिरे॒षोऽम᳚न्द॒न्निन्द्र॒मनु॒ दाति॑वाराः |

तेभिः॑ सा॒कं पि॑बतु वृत्रखा॒दः सु॒तं सोमं᳚ दा॒शुषः॒ स्वे स॒धस्थे᳚ ||{3.51.9}, {3.4.13.9}, {3.3.16.4}
475 इ॒दं ह्यन्वोज॑सा सु॒तं रा᳚धानां पते |

पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः ||{3.51.10}, {3.4.13.10}, {3.3.16.5}
476 यस्ते॒ अनु॑ स्व॒धामस॑त्सु॒ते नि य॑च्छ त॒न्व᳚म् |

स त्वा᳚ ममत्तु सो॒म्यम् ||{3.51.11}, {3.4.13.11}, {3.3.16.6}
477 प्र ते᳚ अश्नोतु कु॒क्ष्योः प्रेन्द्र॒ ब्रह्म॑णा॒ शिरः॑ |

प्र बा॒हू शू᳚र॒ राध॑से ||{3.51.12}, {3.4.13.12}, {3.3.16.7}
[52] (१-८) अष्टर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री (५, ७-८) पञ्चम्याः सप्तम्यष्टम्योश्च त्रिष्टुप् (६) षष्ठ्याश्च जगती छन्दांसि ||
478 धा॒नाव᳚न्तं कर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |

इन्द्र॑ प्रा॒तर्जु॑षस्व नः ||{3.52.1}, {3.4.14.1}, {3.3.17.1}
479 पु॒रो॒ळाशं᳚ पच॒त्यं᳚ जु॒षस्वे॒न्द्रा गु॑रस्व च |

तुभ्यं᳚ ह॒व्यानि॑ सिस्रते ||{3.52.2}, {3.4.14.2}, {3.3.17.2}
480 पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |

व॒धू॒युरि॑व॒ योष॑णाम् ||{3.52.3}, {3.4.14.3}, {3.3.17.3}
481 पु॒रो॒ळाशं᳚ सनश्रुत प्रातःसा॒वे जु॑षस्व नः |

इन्द्र॒ क्रतु॒र्हि ते᳚ बृ॒हन् ||{3.52.4}, {3.4.14.4}, {3.3.17.4}
482 माध्यं᳚दिनस्य॒ सव॑नस्य धा॒नाः पु॑रो॒ळाश॑मिन्द्र कृष्वे॒ह चारु᳚म् |

प्र यत्स्तो॒ता ज॑रि॒ता तूर्ण्य॑र्थो वृषा॒यमा᳚ण॒ उप॑ गी॒र्भिरीट्टे᳚ ||{3.52.5}, {3.4.14.5}, {3.3.17.5}
483 तृ॒तीये᳚ धा॒नाः सव॑ने पुरुष्टुत पुरो॒ळाश॒माहु॑तं मामहस्व नः |

ऋ॒भु॒मन्तं॒ वाज॑वन्तं त्वा कवे॒ प्रय॑स्वन्त॒ उप॑ शिक्षेम धी॒तिभिः॑ ||{3.52.6}, {3.4.14.6}, {3.3.18.1}
484 पू॒ष॒ण्वते᳚ ते चकृमा कर॒म्भं हरि॑वते॒ हर्य॑श्वाय धा॒नाः |

अ॒पू॒पम॑द्धि॒ सग॑णो म॒रुद्भिः॒ सोमं᳚ पिब वृत्र॒हा शू᳚र वि॒द्वान् ||{3.52.7}, {3.4.14.7}, {3.3.18.2}
485 प्रति॑ धा॒ना भ॑रत॒ तूय॑मस्मै पुरो॒ळाशं᳚ वी॒रत॑माय नृ॒णाम् |

दि॒वेदि॑वे स॒दृशी᳚रिन्द्र॒ तुभ्यं॒ वर्ध᳚न्तु त्वा सोम॒पेया᳚य धृष्णो ||{3.52.8}, {3.4.14.8}, {3.3.18.3}
[53] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१) प्रथमर्च इन्द्रापर्वतौ (२-१४) द्वितीयादित्रयोदशानामिन्द्रः (१५-१६) पञ्चदशीषोडश्योः ससर्परी वाक् (१७-२०) सप्तदश्यादिचतसृणां रथाङ्गानि (२१-२४) एकविंश्यादिचतसृणाञ्चाभिशापो देवताः | (१-९, ११, १४-१५, १७, १९, २१, २३-२४) प्रथमादिनवर्चामक दिशीचतुर्दशीपञ्चदशीसप्तदश्येकोनविंश्येकविंशीत्रयोविंशीचतुर्विं शीनाञ्च त्रिष्टुप् (१०, १६) दशमीषोडश्योर्जगती (१२, २०, २२) द्वादशीविंशीद्वाविंशीनामनुष्टुप् (१३) त्रयोदश्या गायत्री (१८) अष्टादश्याश्च बृहती छन्दांसि ||
486 इन्द्रा᳚पर्वता बृह॒ता रथे᳚न वा॒मीरिष॒ आ व॑हतं सु॒वीराः᳚ |

वी॒तं ह॒व्यान्य॑ध्व॒रेषु॑ देवा॒ वर्धे᳚थां गी॒र्भिरिळ॑या॒ मद᳚न्ता ||{3.53.1}, {3.4.15.1}, {3.3.19.1}
487 तिष्ठा॒ सु कं᳚ मघव॒न्मा परा᳚ गाः॒ सोम॑स्य॒ नु त्वा॒ सुषु॑तस्य यक्षि |

पि॒तुर्न पु॒त्रः सिच॒मा र॑भे त॒ इन्द्र॒ स्वादि॑ष्ठया गि॒रा श॑चीवः ||{3.53.2}, {3.4.15.2}, {3.3.19.2}
488 शंसा᳚वाध्वर्यो॒ प्रति॑ मे गृणी॒हीन्द्रा᳚य॒ वाहः॑ कृणवाव॒ जुष्ट᳚म् |

एदं ब॒र्हिर्यज॑मानस्य सी॒दाथा᳚ च भूदु॒क्थमिन्द्रा᳚य श॒स्तम् ||{3.53.3}, {3.4.15.3}, {3.3.19.3}
489 जा॒येदस्तं᳚ मघव॒न्सेदु॒ योनि॒स्तदित्त्वा᳚ यु॒क्ता हर॑यो वहन्तु |

य॒दा क॒दा च॑ सु॒नवा᳚म॒ सोम॑म॒ग्निष्ट्वा᳚ दू॒तो ध᳚न्वा॒त्यच्छ॑ ||{3.53.4}, {3.4.15.4}, {3.3.19.4}
490 परा᳚ याहि मघव॒न्ना च॑ या॒हीन्द्र॑ भ्रातरुभ॒यत्रा᳚ ते॒ अर्थ᳚म् |

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ रास॑भस्य ||{3.53.5}, {3.4.15.5}, {3.3.19.5}
491 अपाः॒ सोम॒मस्त॑मिन्द्र॒ प्र या᳚हि कल्या॒णीर्जा॒या सु॒रणं᳚ गृ॒हे ते᳚ |

यत्रा॒ रथ॑स्य बृह॒तो नि॒धानं᳚ वि॒मोच॑नं वा॒जिनो॒ दक्षि॑णावत् ||{3.53.6}, {3.4.15.6}, {3.3.20.1}
492 इ॒मे भो॒जा अङ्गि॑रसो॒ विरू᳚पा दि॒वस्पु॒त्रासो॒ असु॑रस्य वी॒राः |

वि॒श्वामि॑त्राय॒ दद॑तो म॒घानि॑ सहस्रसा॒वे प्र ति॑रन्त॒ आयुः॑ ||{3.53.7}, {3.4.15.7}, {3.3.20.2}
493 रू॒पंरू᳚पं म॒घवा᳚ बोभवीति मा॒याः कृ᳚ण्वा॒नस्त॒न्व१॑(अ॒) अंपरि॒ स्वाम् |

त्रिर्यद्दि॒वः परि॑ मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपा ऋ॒तावा᳚ ||{3.53.8}, {3.4.15.8}, {3.3.20.3}
494 म॒हाँ ऋषि॑र्देव॒जा दे॒वजू॒तोऽस्त॑भ्ना॒त्सिन्धु॑मर्ण॒वं नृ॒चक्षाः᳚ |

वि॒श्वामि॑त्रो॒ यदव॑हत्सु॒दास॒मप्रि॑यायत कुशि॒केभि॒रिन्द्रः॑ ||{3.53.9}, {3.4.15.9}, {3.3.20.4}
495 हं॒सा इ॑व कृणुथ॒ श्लोक॒मद्रि॑भि॒र्मद᳚न्तो गी॒र्भिर॑ध्व॒रे सु॒ते सचा᳚ |

दे॒वेभि᳚र्विप्रा ऋषयो नृचक्षसो॒ वि पि॑बध्वं कुशिकाः सो॒म्यं मधु॑ ||{3.53.10}, {3.4.15.10}, {3.3.20.5}
496 उप॒ प्रेत॑ कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚ रा॒ये प्र मु᳚ञ्चता सु॒दासः॑ |

राजा᳚ वृ॒त्रं ज᳚ङ्घन॒त्प्रागपा॒गुद॒गथा᳚ यजाते॒ वर॒ आ पृ॑थि॒व्याः ||{3.53.11}, {3.4.15.11}, {3.3.21.1}
497 य इ॒मे रोद॑सी उ॒भे अ॒हमिन्द्र॒मतु॑ष्टवम् |

वि॒श्वामि॑त्रस्य रक्षति॒ ब्रह्मे॒दं भार॑तं॒ जन᳚म् ||{3.53.12}, {3.4.15.12}, {3.3.21.2}
498 वि॒श्वामि॑त्रा अरासत॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ |

कर॒दिन्नः॑ सु॒राध॑सः ||{3.53.13}, {3.4.15.13}, {3.3.21.3}
499 किं ते᳚ कृण्वन्ति॒ कीक॑टेषु॒ गावो॒ नाशिरं᳚ दु॒ह्रे न त॑पन्ति घ॒र्मम् |

आ नो᳚ भर॒ प्रम॑गन्दस्य॒ वेदो᳚ नैचाशा॒खं म॑घवन्रन्धया नः ||{3.53.14}, {3.4.15.14}, {3.3.21.4}
500 स॒स॒र्प॒रीरम॑तिं॒ बाध॑माना बृ॒हन्मि॑माय ज॒मद॑ग्निदत्ता |

आ सूर्य॑स्य दुहि॒ता त॑तान॒ श्रवो᳚ दे॒वेष्व॒मृत॑मजु॒र्यम् ||{3.53.15}, {3.4.15.15}, {3.3.21.5}
501 स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽधि॒ श्रवः॒ पाञ्च॑जन्यासु कृ॒ष्टिषु॑ |

सा प॒क्ष्या॒३॑(आ॒) नव्य॒मायु॒र्दधा᳚ना॒ यां मे᳚ पलस्तिजमद॒ग्नयो᳚ द॒दुः ||{3.53.16}, {3.4.15.16}, {3.3.22.1}
502 स्थि॒रौ गावौ᳚ भवतां वी॒ळुरक्षो॒ मेषा वि व॑र्हि॒ मा यु॒गं वि शा᳚रि |

इन्द्रः॑ पात॒ल्ये᳚ ददतां॒ शरी᳚तो॒ररि॑ष्टनेमे अ॒भि नः॑ सचस्व ||{3.53.17}, {3.4.15.17}, {3.3.22.2}
503 बलं᳚ धेहि त॒नूषु॑ नो॒ बल॑मिन्द्रान॒ळुत्सु॑ नः |

बलं᳚ तो॒काय॒ तन॑याय जी॒वसे॒ त्वं हि ब॑ल॒दा असि॑ ||{3.53.18}, {3.4.15.18}, {3.3.22.3}
504 अ॒भि व्य॑यस्व खदि॒रस्य॒ सार॒मोजो᳚ धेहि स्पन्द॒ने शिं॒शपा᳚याम् |

अक्ष॑ वीळो वीळित वी॒ळय॑स्व॒ मा यामा᳚द॒स्मादव॑ जीहिपो नः ||{3.53.19}, {3.4.15.19}, {3.3.22.4}
505 अ॒यम॒स्मान्वन॒स्पति॒र्मा च॒ हा मा च॑ रीरिषत् |

स्व॒स्त्या गृ॒हेभ्य॒ आव॒सा आ वि॒मोच॑नात् ||{3.53.20}, {3.4.15.20}, {3.3.22.5}
506 इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नो अ॒द्य या᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूर जिन्व |

यो नो॒ द्वेष्ट्यध॑रः॒ सस्प॑दीष्ट॒ यमु॑ द्वि॒ष्मस्तमु॑ प्रा॒णो ज॑हातु ||{3.53.21}, {3.4.15.21}, {3.3.23.1}
507 प॒र॒शुं चि॒द्वि त॑पति शिम्ब॒लं चि॒द्वि वृ॑श्चति |

उ॒खा चि॑दिन्द्र॒ येष᳚न्ती॒ प्रय॑स्ता॒ फेन॑मस्यति ||{3.53.22}, {3.4.15.22}, {3.3.23.2}
508 न साय॑कस्य चिकिते जनासो लो॒धं न॑यन्ति॒ पशु॒ मन्य॑मानाः |

नावा᳚जिनं वा॒जिना᳚ हासयन्ति॒ न ग॑र्द॒भं पु॒रो अश्वा᳚न्नयन्ति ||{3.53.23}, {3.4.15.23}, {3.3.23.3}
509 इ॒म इ᳚न्द्र भर॒तस्य॑ पु॒त्रा अ॑पपि॒त्वं चि॑कितु॒र्न प्र॑पि॒त्वम् |

हि॒न्वन्त्यश्व॒मर॑णं॒ न नित्यं॒ ज्या᳚वाजं॒ परि॑ णयन्त्या॒जौ ||{3.53.24}, {3.4.15.24}, {3.3.23.4}
[54] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापति ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
510 इ॒मं म॒हे वि॑द॒थ्या᳚य शू॒षं शश्व॒त्कृत्व॒ ईड्या᳚य॒ प्र ज॑भ्रुः |

शृ॒णोतु॑ नो॒ दम्ये᳚भि॒रनी᳚कैः शृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः ||{3.54.1}, {3.5.1.1}, {3.3.24.1}
511 महि॑ म॒हे दि॒वे अ॑र्चा पृथि॒व्यै कामो᳚ म इ॒च्छञ्च॑रति प्रजा॒नन् |

ययो᳚र्ह॒ स्तोमे᳚ वि॒दथे᳚षु दे॒वाः स॑प॒र्यवो᳚ मा॒दय᳚न्ते॒ सचा॒योः ||{3.54.2}, {3.5.1.2}, {3.3.24.2}
512 यु॒वोरृ॒तं रो᳚दसी स॒त्यम॑स्तु म॒हे षु णः॑ सुवि॒ताय॒ प्र भू᳚तम् |

इ॒दं दि॒वे नमो᳚ अग्ने पृथि॒व्यै स॑प॒र्यामि॒ प्रय॑सा॒ यामि॒ रत्न᳚म् ||{3.54.3}, {3.5.1.3}, {3.3.24.3}
513 उ॒तो हि वां᳚ पू॒र्व्या आ᳚विवि॒द्र ऋता᳚वरी रोदसी सत्य॒वाचः॑ |

नर॑श्चिद्वां समि॒थे शूर॑सातौ ववन्दि॒रे पृ॑थिवि॒ वेवि॑दानाः ||{3.54.4}, {3.5.1.4}, {3.3.24.4}
514 को अ॒द्धा वे᳚द॒ क इ॒ह प्र वो᳚चद्दे॒वाँ अच्छा᳚ प॒थ्या॒३॑(आ॒) का समे᳚ति |

ददृ॑श्र एषामव॒मा सदां᳚सि॒ परे᳚षु॒ या गुह्ये᳚षु व्र॒तेषु॑ ||{3.54.5}, {3.5.1.5}, {3.3.24.5}
515 क॒विर्नृ॒चक्षा᳚ अ॒भि षी᳚मचष्ट ऋ॒तस्य॒ योना॒ विघृ॑ते॒ मद᳚न्ती |

नाना᳚ चक्राते॒ सद॑नं॒ यथा॒ वेः स॑मा॒नेन॒ क्रतु॑ना संविदा॒ने ||{3.54.6}, {3.5.1.6}, {3.3.25.1}
516 स॒मा॒न्या वियु॑ते दू॒रेअ᳚न्ते ध्रु॒वे प॒दे त॑स्थतुर्जाग॒रूके᳚ |

उ॒त स्वसा᳚रा युव॒ती भव᳚न्ती॒ आदु॑ ब्रुवाते मिथु॒नानि॒ नाम॑ ||{3.54.7}, {3.5.1.7}, {3.3.25.2}
517 विश्वेदे॒ते जनि॑मा॒ सं वि॑विक्तो म॒हो दे॒वान्बिभ्र॑ती॒ न व्य॑थेते |

एज॑द्ध्रु॒वं प॑त्यते॒ विश्व॒मेकं॒ चर॑त्पत॒त्रि विषु॑णं॒ वि जा॒तम् ||{3.54.8}, {3.5.1.8}, {3.3.25.3}
518 सना᳚ पुरा॒णमध्ये᳚म्या॒रान्म॒हः पि॒तुर्ज॑नि॒तुर्जा॒मि तन्नः॑ |

दे॒वासो॒ यत्र॑ पनि॒तार॒ एवै᳚रु॒रौ प॒थि व्यु॑ते त॒स्थुर॒न्तः ||{3.54.9}, {3.5.1.9}, {3.3.25.4}
519 इ॒मं स्तोमं᳚ रोदसी॒ प्र ब्र॑वीम्यृदू॒दराः᳚ शृणवन्नग्निजि॒ह्वाः |

मि॒त्रः स॒म्राजो॒ वरु॑णो॒ युवा᳚न आदि॒त्यासः॑ क॒वयः॑ पप्रथा॒नाः ||{3.54.10}, {3.5.1.10}, {3.3.25.5}
520 हिर᳚ण्यपाणिः सवि॒ता सु॑जि॒ह्वस्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानः |

दे॒वेषु॑ च सवितः॒ श्लोक॒मश्रे॒राद॒स्मभ्य॒मा सु॑व स॒र्वता᳚तिम् ||{3.54.11}, {3.5.1.11}, {3.3.26.1}
521 सु॒कृत्सु॑पा॒णिः स्ववाँ᳚ ऋ॒तावा᳚ दे॒वस्त्वष्टाव॑से॒ तानि॑ नो धात् |

पू॒ष॒ण्वन्त॑ ऋभवो मादयध्वमू॒र्ध्वग्रा᳚वाणो अध्व॒रम॑तष्ट ||{3.54.12}, {3.5.1.12}, {3.3.26.2}
522 वि॒द्युद्र॑था म॒रुत॑ ऋष्टि॒मन्तो᳚ दि॒वो मर्या᳚ ऋ॒तजा᳚ता अ॒यासः॑ |

सर॑स्वती शृणवन्य॒ज्ञिया᳚सो॒ धाता᳚ र॒यिं स॒हवी᳚रं तुरासः ||{3.54.13}, {3.5.1.13}, {3.3.26.3}
523 विष्णुं॒ स्तोमा᳚सः पुरुद॒स्मम॒र्का भग॑स्येव का॒रिणो॒ याम॑नि ग्मन् |

उ॒रु॒क्र॒मः क॑कु॒हो यस्य॑ पू॒र्वीर्न म॑र्धन्ति युव॒तयो॒ जनि॑त्रीः ||{3.54.14}, {3.5.1.14}, {3.3.26.4}
524 इन्द्रो॒ विश्वै᳚र्वी॒र्यै॒३॒ः॑ पत्य॑मान उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा |

पु॒रं॒द॒रो वृ॑त्र॒हा धृ॒ष्णुषे᳚णः सं॒गृभ्या᳚ न॒ आ भ॑रा॒ भूरि॑ प॒श्वः ||{3.54.15}, {3.5.1.15}, {3.3.26.5}
525 नास॑त्या मे पि॒तरा᳚ बन्धु॒पृच्छा᳚ सजा॒त्य॑म॒श्विनो॒श्चारु॒ नाम॑ |

यु॒वं हि स्थो र॑यि॒दौ नो᳚ रयी॒णां दा॒त्रं र॑क्षेथे॒ अक॑वै॒रद॑ब्धा ||{3.54.16}, {3.5.1.16}, {3.3.27.1}
526 म॒हत्तद्वः॑ कवय॒श्चारु॒ नाम॒ यद्ध॑ देवा॒ भव॑थ॒ विश्व॒ इन्द्रे᳚ |

सख॑ ऋ॒भुभिः॑ पुरुहूत प्रि॒येभि॑रि॒मां धियं᳚ सा॒तये᳚ तक्षता नः ||{3.54.17}, {3.5.1.17}, {3.3.27.2}
527 अ॒र्य॒मा णो॒ अदि॑तिर्य॒ज्ञिया॒सोऽद॑ब्धानि॒ वरु॑णस्य व्र॒तानि॑ |

यु॒योत॑ नो अनप॒त्यानि॒ गन्तोः᳚ प्र॒जावा᳚न्नः पशु॒माँ अ॑स्तु गा॒तुः ||{3.54.18}, {3.5.1.18}, {3.3.27.3}
528 दे॒वानां᳚ दू॒तः पु॑रु॒ध प्रसू॒तोऽना᳚गान्नो वोचतु स॒र्वता᳚ता |

शृ॒णोतु॑ नः पृथि॒वी द्यौरु॒तापः॒ सूर्यो॒ नक्ष॑त्रैरु॒र्व१॑(अ॒)'न्तरि॑क्षम् ||{3.54.19}, {3.5.1.19}, {3.3.27.4}
529 शृ॒ण्वन्तु॑ नो॒ वृष॑णः॒ पर्व॑तासो ध्रु॒वक्षे᳚मास॒ इळ॑या॒ मद᳚न्तः |

आ॒दि॒त्यैर्नो॒ अदि॑तिः शृणोतु॒ यच्छ᳚न्तु नो म॒रुतः॒ शर्म॑ भ॒द्रम् ||{3.54.20}, {3.5.1.20}, {3.3.27.5}
530 सदा᳚ सु॒गः पि॑तु॒माँ अ॑स्तु॒ पन्था॒ मध्वा᳚ देवा॒ ओष॑धीः॒ सं पि॑पृक्त |

भगो᳚ मे अग्ने स॒ख्ये न मृ॑ध्या॒ उद्रा॒यो अ॑श्यां॒ सद॑नं पुरु॒क्षोः ||{3.54.21}, {3.5.1.21}, {3.3.27.6}
531 स्वद॑स्व ह॒व्या समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क्सं मि॑मीहि॒ श्रवां᳚सि |

विश्वाँ᳚ अग्ने पृ॒त्सु ताञ्जे᳚षि॒ शत्रू॒नहा॒ विश्वा᳚ सु॒मना᳚ दीदिही नः ||{3.54.22}, {3.5.1.22}, {3.3.27.7}
[55] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापतिषिः, विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
532 उ॒षसः॒ पूर्वा॒ अध॒ यद्व्यू॒षुर्म॒हद्वि ज॑ज्ञे अ॒क्षरं᳚ प॒दे गोः |

व्र॒ता दे॒वाना॒मुप॒ नु प्र॒भूष᳚न्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.1}, {3.5.2.1}, {3.3.28.1}
533 मो षू णो॒ अत्र॑ जुहुरन्त दे॒वा मा पूर्वे᳚ अग्ने पि॒तरः॑ पद॒ज्ञाः |

पु॒रा॒ण्योः सद्म॑नोः के॒तुर॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.2}, {3.5.2.2}, {3.3.28.2}
534 वि मे᳚ पुरु॒त्रा प॑तयन्ति॒ कामाः॒ शम्यच्छा᳚ दीद्ये पू॒र्व्याणि॑ |

समि॑द्धे अ॒ग्नावृ॒तमिद्व॑देम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.3}, {3.5.2.3}, {3.3.28.3}
535 स॒मा॒नो राजा॒ विभृ॑तः पुरु॒त्रा शये᳚ श॒यासु॒ प्रयु॑तो॒ वनानु॑ |

अ॒न्या व॒त्सं भर॑ति॒ क्षेति॑ मा॒ता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.4}, {3.5.2.4}, {3.3.28.4}
536 आ॒क्षित्पूर्वा॒स्वप॑रा अनू॒रुत्स॒द्यो जा॒तासु॒ तरु॑णीष्व॒न्तः |

अ॒न्तर्व॑तीः सुवते॒ अप्र॑वीता म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.5}, {3.5.2.5}, {3.3.28.5}
537 श॒युः प॒रस्ता॒दध॒ नु द्वि॑मा॒ताब᳚न्ध॒नश्च॑रति व॒त्स एकः॑ |

मि॒त्रस्य॒ ता वरु॑णस्य व्र॒तानि॑ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.6}, {3.5.2.6}, {3.3.29.1}
538 द्वि॒मा॒ता होता᳚ वि॒दथे᳚षु स॒म्राळन्वग्रं॒ चर॑ति॒ क्षेति॑ बु॒ध्नः |

प्र रण्या᳚नि रण्य॒वाचो᳚ भरन्ते म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.7}, {3.5.2.7}, {3.3.29.2}
539 शूर॑स्येव॒ युध्य॑तो अन्त॒मस्य॑ प्रती॒चीनं᳚ ददृशे॒ विश्व॑मा॒यत् |

अ॒न्तर्म॒तिश्च॑रति नि॒ष्षिधं॒ गोर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.8}, {3.5.2.8}, {3.3.29.3}
540 नि वे᳚वेति पलि॒तो दू॒त आ᳚स्व॒न्तर्म॒हाँश्च॑रति रोच॒नेन॑ |

वपूं᳚षि॒ बिभ्र॑द॒भि नो॒ वि च॑ष्टे म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.9}, {3.5.2.9}, {3.3.29.4}
541 विष्णु॑र्गो॒पाः प॑र॒मं पा᳚ति॒ पाथः॑ प्रि॒या धामा᳚न्य॒मृता॒ दधा᳚नः |

अ॒ग्निष्टा विश्वा॒ भुव॑नानि वेद म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.10}, {3.5.2.10}, {3.3.29.5}
542 नाना᳚ चक्राते य॒म्या॒३॑(आ॒) वपूं᳚षि॒ तयो᳚र॒न्यद्रोच॑ते कृ॒ष्णम॒न्यत् |

श्यावी᳚ च॒ यदरु॑षी च॒ स्वसा᳚रौ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.11}, {3.5.2.11}, {3.3.30.1}
543 मा॒ता च॒ यत्र॑ दुहि॒ता च॑ धे॒नू स॑ब॒र्दुघे᳚ धा॒पये᳚ते समी॒ची |

ऋ॒तस्य॒ ते सद॑सीळे अ॒न्तर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.12}, {3.5.2.12}, {3.3.30.2}
544 अ॒न्यस्या᳚ व॒त्सं रि॑ह॒ती मि॑माय॒ कया᳚ भु॒वा नि द॑धे धे॒नुरूधः॑ |

ऋ॒तस्य॒ सा पय॑सापिन्व॒तेळा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.13}, {3.5.2.13}, {3.3.30.3}
545 पद्या᳚ वस्ते पुरु॒रूपा॒ वपूं᳚ष्यू॒र्ध्वा त॑स्थौ॒ त्र्यविं॒ रेरि॑हाणा |

ऋ॒तस्य॒ सद्म॒ वि च॑रामि वि॒द्वान्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.14}, {3.5.2.14}, {3.3.30.4}
546 प॒दे इ॑व॒ निहि॑ते द॒स्मे अ॒न्तस्तयो᳚र॒न्यद्गुह्य॑मा॒विर॒न्यत् |

स॒ध्री॒ची॒ना प॒थ्या॒३॑(आ॒) सा विषू᳚ची म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.15}, {3.5.2.15}, {3.3.30.5}
547 आ धे॒नवो᳚ धुनयन्ता॒मशि॑श्वीः सब॒र्दुघाः᳚ शश॒या अप्र॑दुग्धाः |

नव्या᳚नव्या युव॒तयो॒ भव᳚न्तीर्म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.16}, {3.5.2.16}, {3.3.31.1}
548 यद॒न्यासु॑ वृष॒भो रोर॑वीति॒ सो अ॒न्यस्मि᳚न्यू॒थे नि द॑धाति॒ रेतः॑ |

स हि क्षपा᳚वा॒न्स भगः॒ स राजा᳚ म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.17}, {3.5.2.17}, {3.3.31.2}
549 वी॒रस्य॒ नु स्वश्व्यं᳚ जनासः॒ प्र नु वो᳚चाम वि॒दुर॑स्य दे॒वाः |

षो॒ळ्हा यु॒क्ताः पञ्च॑प॒ञ्चा व॑हन्ति म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.18}, {3.5.2.18}, {3.3.31.3}
550 दे॒वस्त्वष्टा᳚ सवि॒ता वि॒श्वरू᳚पः पु॒पोष॑ प्र॒जाः पु॑रु॒धा ज॑जान |

इ॒मा च॒ विश्वा॒ भुव॑नान्यस्य म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.19}, {3.5.2.19}, {3.3.31.4}
551 म॒ही समै᳚रच्च॒म्वा᳚ समी॒ची उ॒भे ते अ॑स्य॒ वसु॑ना॒ न्यृ॑ष्टे |

शृ॒ण्वे वी॒रो वि॒न्दमा᳚नो॒ वसू᳚नि म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.20}, {3.5.2.20}, {3.3.31.5}
552 इ॒मां च॑ नः पृथि॒वीं वि॒श्वधा᳚या॒ उप॑ क्षेति हि॒तमि॑त्रो॒ न राजा᳚ |

पु॒रः॒सदः॑ शर्म॒सदो॒ न वी॒रा म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.21}, {3.5.2.21}, {3.3.31.6}
553 नि॒ष्षिध्व॑रीस्त॒ ओष॑धीरु॒तापो᳚ र॒यिं त॑ इन्द्र पृथि॒वी बि॑भर्ति |

सखा᳚यस्ते वाम॒भाजः॑ स्याम म॒हद्दे॒वाना᳚मसुर॒त्वमेक᳚म् ||{3.55.22}, {3.5.2.22}, {3.3.31.7}
[56] (१-८) अष्टर्चस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापति ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
554 न ता मि॑नन्ति मा॒यिनो॒ न धीरा᳚ व्र॒ता दे॒वानां᳚ प्रथ॒मा ध्रु॒वाणि॑ |

न रोद॑सी अ॒द्रुहा᳚ वे॒द्याभि॒र्न पर्व॑ता नि॒नमे᳚ तस्थि॒वांसः॑ ||{3.56.1}, {3.5.3.1}, {3.4.1.1}
555 षड्भा॒राँ एको॒ अच॑रन्बिभर्त्यृ॒तं वर्षि॑ष्ठ॒मुप॒ गाव॒ आगुः॑ |

ति॒स्रो म॒हीरुप॑रास्तस्थु॒रत्या॒ गुहा॒ द्वे निहि॑ते॒ दर्श्येका᳚ ||{3.56.2}, {3.5.3.2}, {3.4.1.2}
556 त्रि॒पा॒ज॒स्यो वृ॑ष॒भो वि॒श्वरू᳚प उ॒त त्र्यु॒धा पु॑रु॒ध प्र॒जावा॑न् |

त्र्य॒नी॒कः प॑त्यते॒ माहि॑नावा॒न्स रे᳚तो॒धा वृ॑ष॒भः शश्व॑तीनाम् ||{3.56.3}, {3.5.3.3}, {3.4.1.3}
557 अ॒भीक॑ आसां पद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒ चारु॒ नाम॑ |

आप॑श्चिदस्मा अरमन्त दे॒वीः पृथ॒ग्व्रज᳚न्तीः॒ परि॑ षीमवृञ्जन् ||{3.56.4}, {3.5.3.4}, {3.4.1.4}
558 त्री ष॒धस्था᳚ सिन्धव॒स्त्रिः क॑वी॒नामु॒त त्रि॑मा॒ता वि॒दथे᳚षु स॒म्राट् |

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रो अप्या॒स्त्रिरा दि॒वो वि॒दथे॒ पत्य॑मानाः ||{3.56.5}, {3.5.3.5}, {3.4.1.5}
559 त्रिरा दि॒वः स॑वित॒र्वार्या᳚णि दि॒वेदि॑व॒ आ सु॑व॒ त्रिर्नो॒ अह्नः॑ |

त्रि॒धातु॑ रा॒य आ सु॑वा॒ वसू᳚नि॒ भग॑ त्रातर्धिषणे सा॒तये᳚ धाः ||{3.56.6}, {3.5.3.6}, {3.4.1.6}
560 त्रिरा दि॒वः स॑वि॒ता सो᳚षवीति॒ राजा᳚ना मि॒त्रावरु॑णा सुपा॒णी |

आप॑श्चिदस्य॒ रोद॑सी चिदु॒र्वी रत्नं᳚ भिक्षन्त सवि॒तुः स॒वाय॑ ||{3.56.7}, {3.5.3.7}, {3.4.1.7}
561 त्रिरु॑त्त॒मा दू॒णशा᳚ रोच॒नानि॒ त्रयो᳚ राज॒न्त्यसु॑रस्य वी॒राः |

ऋ॒तावा᳚न इषि॒रा दू॒ळभा᳚स॒स्त्रिरा दि॒वो वि॒दथे᳚ सन्तु दे॒वाः ||{3.56.8}, {3.5.3.8}, {3.4.1.8}
[57] (१-६) षळृर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
562 प्र मे᳚ विवि॒क्वाँ अ॑विदन्मनी॒षां धे॒नुं चर᳚न्तीं॒ प्रयु॑ता॒मगो᳚पाम् |

स॒द्यश्चि॒द्या दु॑दु॒हे भूरि॑ धा॒सेरिन्द्र॒स्तद॒ग्निः प॑नि॒तारो᳚ अस्याः ||{3.57.1}, {3.5.4.1}, {3.4.2.1}
563 इन्द्रः॒ सु पू॒षा वृष॑णा सु॒हस्ता᳚ दि॒वो न प्री॒ताः श॑श॒यं दु॑दुह्रे |

विश्वे॒ यद॑स्यां र॒णय᳚न्त दे॒वाः प्र वोऽत्र॑ वसवः सु॒म्नम॑श्याम् ||{3.57.2}, {3.5.4.2}, {3.4.2.2}
564 या जा॒मयो॒ वृष्ण॑ इ॒च्छन्ति॑ श॒क्तिं न॑म॒स्यन्ती᳚र्जानते॒ गर्भ॑मस्मिन् |

अच्छा᳚ पु॒त्रं धे॒नवो᳚ वावशा॒ना म॒हश्च॑रन्ति॒ बिभ्र॑तं॒ वपूं᳚षि ||{3.57.3}, {3.5.4.3}, {3.4.2.3}
565 अच्छा᳚ विवक्मि॒ रोद॑सी सु॒मेके॒ ग्राव्णो᳚ युजा॒नो अ॑ध्व॒रे म॑नी॒षा |

इ॒मा उ॑ ते॒ मन॑वे॒ भूरि॑वारा ऊ॒र्ध्वा भ॑वन्ति दर्श॒ता यज॑त्राः ||{3.57.4}, {3.5.4.4}, {3.4.2.4}
566 या ते᳚ जि॒ह्वा मधु॑मती सुमे॒धा अग्ने᳚ दे॒वेषू॒च्यत॑ उरू॒ची |

तये॒ह विश्वाँ॒ अव॑से॒ यज॑त्रा॒ना सा᳚दय पा॒यया᳚ चा॒ मधू᳚नि ||{3.57.5}, {3.5.4.5}, {3.4.2.5}
567 या ते᳚ अग्ने॒ पर्व॑तस्येव॒ धारास॑श्चन्ती पी॒पय॑द्देव चि॒त्रा |

ताम॒स्मभ्यं॒ प्रम॑तिं जातवेदो॒ वसो॒ रास्व॑ सुम॒तिं वि॒श्वज᳚न्याम् ||{3.57.6}, {3.5.4.6}, {3.4.2.6}
[58] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
568 धे॒नुः प्र॒त्नस्य॒ काम्यं॒ दुहा᳚ना॒न्तः पु॒त्रश्च॑रति॒ दक्षि॑णायाः |

आ द्यो᳚त॒निं व॑हति शु॒भ्रया᳚मो॒षसः॒ स्तोमो᳚ अ॒श्विना᳚वजीगः ||{3.58.1}, {3.5.5.1}, {3.4.3.1}
569 सु॒युग्व॑हन्ति॒ प्रति॑ वामृ॒तेनो॒र्ध्वा भ॑वन्ति पि॒तरे᳚व॒ मेधाः᳚ |

जरे᳚थाम॒स्मद्वि प॒णेर्म॑नी॒षां यु॒वोरव॑श्चकृ॒मा या᳚तम॒र्वाक् ||{3.58.2}, {3.5.5.2}, {3.4.3.2}
570 सु॒युग्भि॒रश्वैः᳚ सु॒वृता॒ रथे᳚न॒ दस्रा᳚वि॒मं शृ॑णुतं॒ श्लोक॒मद्रेः᳚ |

किम॒ङ्ग वां॒ प्रत्यव॑र्तिं॒ गमि॑ष्ठा॒हुर्विप्रा᳚सो अश्विना पुरा॒जाः ||{3.58.3}, {3.5.5.3}, {3.4.3.3}
571 आ म᳚न्येथा॒मा ग॑तं॒ कच्चि॒देवै॒र्विश्वे॒ जना᳚सो अ॒श्विना᳚ हवन्ते |

इ॒मा हि वां॒ गोऋ॑जीका॒ मधू᳚नि॒ प्र मि॒त्रासो॒ न द॒दुरु॒स्रो अग्रे᳚ ||{3.58.4}, {3.5.5.4}, {3.4.3.4}
572 ति॒रः पु॒रू चि॑दश्विना॒ रजां᳚स्याङ्गू॒षो वां᳚ मघवाना॒ जने᳚षु |

एह या᳚तं प॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मे वां᳚ नि॒धयो॒ मधू᳚नाम् ||{3.58.5}, {3.5.5.5}, {3.4.3.5}
573 पु॒रा॒णमोकः॑ स॒ख्यं शि॒वं वां᳚ यु॒वोर्न॑रा॒ द्रवि॑णं ज॒ह्नाव्या᳚म् |

पुनः॑ कृण्वा॒नाः स॒ख्या शि॒वानि॒ मध्वा᳚ मदेम स॒ह नू स॑मा॒नाः ||{3.58.6}, {3.5.5.6}, {3.4.4.1}
574 अश्वि॑ना वा॒युना᳚ यु॒वं सु॑दक्षा नि॒युद्भि॑ष्च स॒जोष॑सा युवाना |

नास॑त्या ति॒रोअ᳚ह्न्यं जुषा॒णा सोमं᳚ पिबतम॒स्रिधा᳚ सुदानू ||{3.58.7}, {3.5.5.7}, {3.4.4.2}
575 अश्वि॑ना॒ परि॑ वा॒मिषः॑ पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ अमृ॑ध्राः |

रथो᳚ ह वामृत॒जा अद्रि॑जूतः॒ परि॒ द्यावा᳚पृथि॒वी या᳚ति स॒द्यः ||{3.58.8}, {3.5.5.8}, {3.4.4.3}
576 अश्वि॑ना मधु॒षुत्त॑मो यु॒वाकुः॒ सोम॒स्तं पा᳚त॒मा ग॑तं दुरो॒णे |

रथो᳚ ह वां॒ भूरि॒ वर्पः॒ करि॑क्रत्सु॒ताव॑तो निष्कृ॒तमाग॑मिष्ठः ||{3.58.9}, {3.5.5.9}, {3.4.4.4}
[59] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | मित्रो देवता | (१-५) प्रथमादिपञ्चा त्रिष्टुप् (६-९) षष्ठ्यादिचतसृणाञ्च गायत्री छन्दसी ||
577 मि॒त्रो जना᳚न्यातयति ब्रुवा॒णो मि॒त्रो दा᳚धार पृथि॒वीमु॒त द्याम् |

मि॒त्रः कृ॒ष्टीरनि॑मिषा॒भि च॑ष्टे मि॒त्राय॑ ह॒व्यं घृ॒तव॑ज्जुहोत ||{3.59.1}, {3.5.6.1}, {3.4.5.1}
578 प्र स मि॑त्र॒ मर्तो᳚ अस्तु॒ प्रय॑स्वा॒न्यस्त॑ आदित्य॒ शिक्ष॑ति व्र॒तेन॑ |

न ह᳚न्यते॒ न जी᳚यते॒ त्वोतो॒ नैन॒मंहो᳚ अश्नो॒त्यन्ति॑तो॒ न दू॒रात् ||{3.59.2}, {3.5.6.2}, {3.4.5.2}
579 अ॒न॒मी॒वास॒ इळ॑या॒ मद᳚न्तो मि॒तज्ञ॑वो॒ वरि॑म॒न्ना पृ॑थि॒व्याः |

आ॒दि॒त्यस्य᳚ व्र॒तमु॑पक्षि॒यन्तो᳚ व॒यं मि॒त्रस्य॑ सुम॒तौ स्या᳚म ||{3.59.3}, {3.5.6.3}, {3.4.5.3}
580 अ॒यं मि॒त्रो न॑म॒स्यः॑ सु॒शेवो॒ राजा᳚ सुक्ष॒त्रो अ॑जनिष्ट वे॒धाः |

तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म ||{3.59.4}, {3.5.6.4}, {3.4.5.4}
581 म॒हाँ आ᳚दि॒त्यो नम॑सोप॒सद्यो᳚ यात॒यज्ज॑नो गृण॒ते सु॒शेवः॑ |

तस्मा᳚ ए॒तत्पन्य॑तमाय॒ जुष्ट॑म॒ग्नौ मि॒त्राय॑ ह॒विरा जु॑होत ||{3.59.5}, {3.5.6.5}, {3.4.5.5}
582 मि॒त्रस्य॑ चर्षणी॒धृतोऽवो᳚ दे॒वस्य॑ सान॒सि |

द्यु॒म्नं चि॒त्रश्र॑वस्तमम् ||{3.59.6}, {3.5.6.6}, {3.4.6.1}
583 अ॒भि यो म॑हि॒ना दिवं᳚ मि॒त्रो ब॒भूव॑ स॒प्रथाः᳚ |

अ॒भि श्रवो᳚भिः पृथि॒वीम् ||{3.59.7}, {3.5.6.7}, {3.4.6.2}
584 मि॒त्राय॒ पञ्च॑ येमिरे॒ जना᳚ अ॒भिष्टि॑शवसे |

स दे॒वान्विश्वा᳚न्बिभर्ति ||{3.59.8}, {3.5.6.8}, {3.4.6.3}
585 मि॒त्रो दे॒वेष्वा॒युषु॒ जना᳚य वृ॒क्तब॑र्हिषे |

इष॑ इ॒ष्टव्र॑ता अकः ||{3.59.9}, {3.5.6.9}, {3.4.6.4}
[60] (१-७) सप्तर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामृभवः (५-७) पञ्चम्यादितृचस्य च भव इन्द्रश्च देवताः | जगती छन्दः ||
586 इ॒हेह॑ वो॒ मन॑सा ब॒न्धुता᳚ नर उ॒शिजो᳚ जग्मुर॒भि तानि॒ वेद॑सा |

याभि᳚र्मा॒याभिः॒ प्रति॑जूतिवर्पसः॒ सौध᳚न्वना य॒ज्ञियं᳚ भा॒गमा᳚न॒श ||{3.60.1}, {3.5.7.1}, {3.4.7.1}
587 याभिः॒ शची᳚भिश्चम॒साँ अपिं᳚शत॒ यया᳚ धि॒या गामरि॑णीत॒ चर्म॑णः |

येन॒ हरी॒ मन॑सा नि॒रत॑क्षत॒ तेन॑ देव॒त्वमृ॑भवः॒ समा᳚नश ||{3.60.2}, {3.5.7.2}, {3.4.7.2}
588 इन्द्र॑स्य स॒ख्यमृ॒भवः॒ समा᳚नशु॒र्मनो॒र्नपा᳚तो अ॒पसो᳚ दधन्विरे |

सौ॒ध॒न्व॒नासो᳚ अमृत॒त्वमेरि॑रे वि॒ष्ट्वी शमी᳚भिः सु॒कृतः॑ सुकृ॒त्यया᳚ ||{3.60.3}, {3.5.7.3}, {3.4.7.3}
589 इन्द्रे᳚ण याथ स॒रथं᳚ सु॒ते सचाँ॒ अथो॒ वशा᳚नां भवथा स॒ह श्रि॒या |

न वः॑ प्रति॒मै सु॑कृ॒तानि॑ वाघतः॒ सौध᳚न्वना ऋभवो वी॒र्या᳚णि च ||{3.60.4}, {3.5.7.4}, {3.4.7.4}
590 इन्द्र॑ ऋ॒भुभि॒र्वाज॑वद्भिः॒ समु॑क्षितं सु॒तं सोम॒मा वृ॑षस्वा॒ गभ॑स्त्योः |

धि॒येषि॒तो म॑घवन्दा॒शुषो᳚ गृ॒हे सौ᳚धन्व॒नेभिः॑ स॒ह म॑त्स्वा॒ नृभिः॑ ||{3.60.5}, {3.5.7.5}, {3.4.7.5}
591 इन्द्र॑ ऋभु॒मान्वाज॑वान्मत्स्वे॒ह नो॒ऽस्मिन्सव॑ने॒ शच्या᳚ पुरुष्टुत |

इ॒मानि॒ तुभ्यं॒ स्वस॑राणि येमिरे व्र॒ता दे॒वानां॒ मनु॑षश्च॒ धर्म॑भिः ||{3.60.6}, {3.5.7.6}, {3.4.7.6}
592 इन्द्र॑ ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒ह स्तोमं᳚ जरि॒तुरुप॑ याहि य॒ज्ञिय᳚म् |

श॒तं केते᳚भिरिषि॒रेभि॑रा॒यवे᳚ स॒हस्र॑णीथो अध्व॒रस्य॒ होम॑नि ||{3.60.7}, {3.5.7.7}, {3.4.7.7}
[61] (१-७) सप्तर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
593 उषो॒ वाजे᳚न वाजिनि॒ प्रचे᳚ताः॒ स्तोमं᳚ जुषस्व गृण॒तो म॑घोनि |

पु॒रा॒णी दे᳚वि युव॒तिः पुरं᳚धि॒रनु᳚ व्र॒तं च॑रसि विश्ववारे ||{3.61.1}, {3.5.8.1}, {3.4.8.1}
594 उषो᳚ दे॒व्यम॑र्त्या॒ वि भा᳚हि च॒न्द्रर॑था सू॒नृता᳚ ई॒रय᳚न्ती |

आ त्वा᳚ वहन्तु सु॒यमा᳚सो॒ अश्वा॒ हिर᳚ण्यवर्णां पृथु॒पाज॑सो॒ ये ||{3.61.2}, {3.5.8.2}, {3.4.8.2}
595 उषः॑ प्रती॒ची भुव॑नानि॒ विश्वो॒र्ध्वा ति॑ष्ठस्य॒मृत॑स्य के॒तुः |

स॒मा॒नमर्थं᳚ चरणी॒यमा᳚ना च॒क्रमि॑व नव्य॒स्या व॑वृत्स्व ||{3.61.3}, {3.5.8.3}, {3.4.8.3}
596 अव॒ स्यूमे᳚व चिन्व॒ती म॒घोन्यु॒षा या᳚ति॒ स्वस॑रस्य॒ पत्नी᳚ |

स्व१॑(अ॒)र्जन᳚न्ती सु॒भगा᳚ सु॒दंसा॒ आन्ता᳚द्दि॒वः प॑प्रथ॒ आ पृ॑थि॒व्याः ||{3.61.4}, {3.5.8.4}, {3.4.8.4}
597 अच्छा᳚ वो दे॒वीमु॒षसं᳚ विभा॒तीं प्र वो᳚ भरध्वं॒ नम॑सा सुवृ॒क्तिम् |

ऊ॒र्ध्वं म॑धु॒धा दि॒वि पाजो᳚ अश्रे॒त्प्र रो᳚च॒ना रु॑रुचे र॒ण्वसं᳚दृक् ||{3.61.5}, {3.5.8.5}, {3.4.8.5}
598 ऋ॒ताव॑री दि॒वो अ॒र्कैर॑बो॒ध्या रे॒वती॒ रोद॑सी चि॒त्रम॑स्थात् |

आ॒य॒तीम॑ग्न उ॒षसं᳚ विभा॒तीं वा॒ममे᳚षि॒ द्रवि॑णं॒ भिक्ष॑माणः ||{3.61.6}, {3.5.8.6}, {3.4.8.6}
599 ऋ॒तस्य॑ बु॒ध्न उ॒षसा᳚मिष॒ण्यन्वृषा᳚ म॒ही रोद॑सी॒ आ वि॑वेश |

म॒ही मि॒त्रस्य॒ वरु॑णस्य मा॒या च॒न्द्रेव॑ भा॒नुं वि द॑धे पुरु॒त्रा ||{3.61.7}, {3.5.8.7}, {3.4.8.7}
[62] (१-१८) अष्टादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रः (१६-१८) षोडश्यादितृचस्य च जमदग्निर्वा ऋषिः | (१-३) प्रथमादितृचस्येन्द्रावरुणौ (४६) चतुर्थ्यादितृचस्य बृहस्पतिः (७-९) सप्तम्यादितृचस्य पूषा (१०-१२) दशम्यादितृचस्य सविता (१३-१५) त्रयोदश्यादितृचस्य सोमः (१६-१८) षोडश्यादितृचस्य च मित्रावरुणौ देवताः | (१-३) प्रथमतृचस्य त्रिष्टुप् (४-१८) चतुर्थ्यादिपञ्चदशर्चाञ्च गायत्री छन्दसी ||
600 इ॒मा उ॑ वां भृ॒मयो॒ मन्य॑माना यु॒वाव॑ते॒ न तुज्या᳚ अभूवन् |

क्व१॑(अ॒) त्यदि᳚न्द्रावरुणा॒ यशो᳚ वां॒ येन॑ स्मा॒ सिनं॒ भर॑थः॒ सखि॑भ्यः ||{3.62.1}, {3.5.9.1}, {3.4.9.1}
601 अ॒यमु॑ वां पुरु॒तमो᳚ रयी॒यञ्छ॑श्वत्त॒ममव॑से जोहवीति |

स॒जोषा᳚विन्द्रावरुणा म॒रुद्भि॑र्दि॒वा पृ॑थि॒व्या शृ॑णुतं॒ हवं᳚ मे ||{3.62.2}, {3.5.9.2}, {3.4.9.2}
602 अ॒स्मे तदि᳚न्द्रावरुणा॒ वसु॑ ष्याद॒स्मे र॒यिर्म॑रुतः॒ सर्व॑वीरः |

अ॒स्मान्वरू᳚त्रीः शर॒णैर॑वन्त्व॒स्मान्होत्रा॒ भार॑ती॒ दक्षि॑णाभिः ||{3.62.3}, {3.5.9.3}, {3.4.9.3}
603 बृह॑स्पते जु॒षस्व॑ नो ह॒व्यानि॑ विश्वदेव्य |

रास्व॒ रत्ना᳚नि दा॒शुषे᳚ ||{3.62.4}, {3.5.9.4}, {3.4.9.4}
604 शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑ नमस्यत |

अना॒म्योज॒ आ च॑के ||{3.62.5}, {3.5.9.5}, {3.4.9.5}
605 वृ॒ष॒भं च॑र्षणी॒नां वि॒श्वरू᳚प॒मदा᳚भ्यम् |

बृह॒स्पतिं॒ वरे᳚ण्यम् ||{3.62.6}, {3.5.9.6}, {3.4.10.1}
606 इ॒यं ते᳚ पूषन्नाघृणे सुष्टु॒तिर्दे᳚व॒ नव्य॑सी |

अ॒स्माभि॒स्तुभ्यं᳚ शस्यते ||{3.62.7}, {3.5.9.7}, {3.4.10.2}
607 तां जु॑षस्व॒ गिरं॒ मम॑ वाज॒यन्ती᳚मवा॒ धिय᳚म् |

व॒धू॒युरि॑व॒ योष॑णाम् ||{3.62.8}, {3.5.9.8}, {3.4.10.3}
608 यो विश्वा॒भि वि॒पश्य॑ति॒ भुव॑ना॒ सं च॒ पश्य॑ति |

स नः॑ पू॒षावि॒ता भु॑वत् ||{3.62.9}, {3.5.9.9}, {3.4.10.4}
609 तत्स॑वि॒तुर्वरे᳚ण्यं॒ भर्गो᳚ दे॒वस्य॑ धीमहि |

धियो॒ यो नः॑ प्रचो॒दया᳚त् ||{3.62.10}, {3.5.9.10}, {3.4.10.5}
610 दे॒वस्य॑ सवि॒तुर्व॒यं वा᳚ज॒यन्तः॒ पुरं᳚ध्या |

भग॑स्य रा॒तिमी᳚महे ||{3.62.11}, {3.5.9.11}, {3.4.11.1}
611 दे॒वं नरः॑ सवि॒तारं॒ विप्रा᳚ य॒ज्ञैः सु॑वृ॒क्तिभिः॑ |

न॒म॒स्यन्ति॑ धि॒येषि॒ताः ||{3.62.12}, {3.5.9.12}, {3.4.11.2}
612 सोमो᳚ जिगाति गातु॒विद्दे॒वाना᳚मेति निष्कृ॒तम् |

ऋ॒तस्य॒ योनि॑मा॒सद᳚म् ||{3.62.13}, {3.5.9.13}, {3.4.11.3}
613 सोमो᳚ अ॒स्मभ्यं᳚ द्वि॒पदे॒ चतु॑ष्पदे च प॒शवे᳚ |

अ॒न॒मी॒वा इष॑स्करत् ||{3.62.14}, {3.5.9.14}, {3.4.11.4}
614 अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒ सह॑मानः |

सोमः॑ स॒धस्थ॒मास॑दत् ||{3.62.15}, {3.5.9.15}, {3.4.11.5}
615 आ नो᳚ मित्रावरुणा घृ॒तैर्गव्यू᳚तिमुक्षतम् |

मध्वा॒ रजां᳚सि सुक्रतू ||{3.62.16}, {3.5.9.16}, {3.4.11.6}
616 उ॒रु॒शंसा᳚ नमो॒वृधा᳚ म॒ह्ना दक्ष॑स्य राजथः |

द्राघि॑ष्ठाभिः शुचिव्रता ||{3.62.17}, {3.5.9.17}, {3.4.11.7}
617 गृ॒णा॒ना ज॒मद॑ग्निना॒ योना᳚वृ॒तस्य॑ सीदतम् |

पा॒तं सोम॑मृतावृधा ||{3.62.18}, {3.5.9.18}, {3.4.11.8}