|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-२०) विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१, ६-२०) प्रथमर्चः षष्ठ्यादिपञ्चदशानाञ्चाग्निः (२-५) द्वितीयादिचतसृणाञ्चाग्निवरुणो वा देवता | (१) प्रथमर्च अष्टिः (२) द्वितीयाया अतिजगती (३) तृतीयाया धृतिः (४-२०) चतादिसप्तदशानाञ्च त्रिष्टुप् छन्दांसि ||
1 त्वां ह्य॑ग्ने॒ सद॒मित्स॑म॒न्यवो᳚ दे॒वासो᳚ दे॒वम॑र॒तिं न्ये᳚रि॒र इति॒ क्रत्वा᳚ न्येरि॒रे |

अम॑र्त्यं यजत॒ मर्त्ये॒ष्वा दे॒वमादे᳚वं जनत॒ प्रचे᳚तसं॒ विश्व॒मादे᳚वं जनत॒ प्रचे᳚तसम् ||{4.1.1}, {4.1.1.1}, {3.4.12.1}
2 स भ्रात॑रं॒ वरु॑णमग्न॒ आ व॑वृत्स्व दे॒वाँ अच्छा᳚ सुम॒ती य॒ज्ञव॑नसं॒ ज्येष्ठं᳚ य॒ज्ञव॑नसम् |

ऋ॒तावा᳚नमादि॒त्यं च॑र्षणी॒धृतं॒ राजा᳚नं चर्षणी॒धृत᳚म् ||{4.1.2}, {4.1.1.2}, {3.4.12.2}
3 सखे॒ सखा᳚यम॒भ्या व॑वृत्स्वा॒शुं न च॒क्रं रथ्ये᳚व॒ रंह्या॒स्मभ्यं᳚ दस्म॒ रंह्या᳚ |

अग्ने᳚ मृळी॒कं वरु॑णे॒ सचा᳚ विदो म॒रुत्सु॑ वि॒श्वभा᳚नुषु |

तो॒काय॑ तु॒जे शु॑शुचान॒ शं कृ॑ध्य॒स्मभ्यं᳚ दस्म॒ शं कृ॑धि ||{4.1.3}, {4.1.1.3}, {3.4.12.3}
4 त्वं नो᳚ अग्ने॒ वरु॑णस्य वि॒द्वान्दे॒वस्य॒ हेळोऽव॑ यासिसीष्ठाः |

यजि॑ष्ठो॒ वह्नि॑तमः॒ शोशु॑चानो॒ विश्वा॒ द्वेषां᳚सि॒ प्र मु॑मुग्ध्य॒स्मत् ||{4.1.4}, {4.1.1.4}, {3.4.12.4}
5 स त्वं नो᳚ अग्नेऽव॒मो भ॑वो॒ती नेदि॑ष्ठो अ॒स्या उ॒षसो॒ व्यु॑ष्टौ |

अव॑ यक्ष्व नो॒ वरु॑णं॒ ररा᳚णो वी॒हि मृ॑ळी॒कं सु॒हवो᳚ न एधि ||{4.1.5}, {4.1.1.5}, {3.4.12.5}
6 अ॒स्य श्रेष्ठा᳚ सु॒भग॑स्य सं॒दृग्दे॒वस्य॑ चि॒त्रत॑मा॒ मर्त्ये᳚षु |

शुचि॑ घृ॒तं न त॒प्तमघ्न्या᳚याः स्पा॒र्हा दे॒वस्य॑ मं॒हने᳚व धे॒नोः ||{4.1.6}, {4.1.1.6}, {3.4.13.1}
7 त्रिर॑स्य॒ ता प॑र॒मा स᳚न्ति स॒त्या स्पा॒र्हा दे॒वस्य॒ जनि॑मान्य॒ग्नेः |

अ॒न॒न्ते अ॒न्तः परि॑वीत॒ आगा॒च्छुचिः॑ शु॒क्रो अ॒र्यो रोरु॑चानः ||{4.1.7}, {4.1.1.7}, {3.4.13.2}
8 स दू॒तो विश्वेद॒भि व॑ष्टि॒ सद्मा॒ होता॒ हिर᳚ण्यरथो॒ रंसु॑जिह्वः |

रो॒हिद॑श्वो वपु॒ष्यो᳚ वि॒भावा॒ सदा᳚ र॒ण्वः पि॑तु॒मती᳚व सं॒सत् ||{4.1.8}, {4.1.1.8}, {3.4.13.3}
9 स चे᳚तय॒न्मनु॑षो य॒ज्ञब᳚न्धुः॒ प्र तं म॒ह्या र॑श॒नया᳚ नयन्ति |

स क्षे᳚त्यस्य॒ दुर्या᳚सु॒ साध᳚न्दे॒वो मर्त॑स्य सधनि॒त्वमा᳚प ||{4.1.9}, {4.1.1.9}, {3.4.13.4}
10 स तू नो᳚ अ॒ग्निर्न॑यतु प्रजा॒नन्नच्छा॒ रत्नं᳚ दे॒वभ॑क्तं॒ यद॑स्य |

धि॒या यद्विश्वे᳚ अ॒मृता॒ अकृ᳚ण्व॒न्द्यौष्पि॒ता ज॑नि॒ता स॒त्यमु॑क्षन् ||{4.1.10}, {4.1.1.10}, {3.4.13.5}
11 स जा᳚यत प्रथ॒मः प॒स्त्या᳚सु म॒हो बु॒ध्ने रज॑सो अ॒स्य योनौ᳚ |

अ॒पाद॑शी॒र्षा गु॒हमा᳚नो॒ अन्ता॒योयु॑वानो वृष॒भस्य॑ नी॒ळे ||{4.1.11}, {4.1.1.11}, {3.4.14.1}
12 प्र शर्ध॑ आर्त प्रथ॒मं वि॑प॒न्याँ ऋ॒तस्य॒ योना᳚ वृष॒भस्य॑ नी॒ळे |

स्पा॒र्हो युवा᳚ वपु॒ष्यो᳚ वि॒भावा᳚ स॒प्त प्रि॒यासो᳚ऽजनयन्त॒ वृष्णे᳚ ||{4.1.12}, {4.1.1.12}, {3.4.14.2}
13 अ॒स्माक॒मत्र॑ पि॒तरो᳚ मनु॒ष्या᳚ अ॒भि प्र से᳚दुरृ॒तमा᳚शुषा॒णाः |

अश्म᳚व्रजाः सु॒दुघा᳚ व॒व्रे अ॒न्तरुदु॒स्रा आ᳚जन्नु॒षसो᳚ हुवा॒नाः ||{4.1.13}, {4.1.1.13}, {3.4.14.3}
14 ते म᳚र्मृजत ददृ॒वांसो॒ अद्रिं॒ तदे᳚षाम॒न्ये अ॒भितो॒ वि वो᳚चन् |

प॒श्वय᳚न्त्रासो अ॒भि का॒रम॑र्चन्वि॒दन्त॒ ज्योति॑श्चकृ॒पन्त॑ धी॒भिः ||{4.1.14}, {4.1.1.14}, {3.4.14.4}
15 ते ग᳚व्य॒ता मन॑सा दृ॒ध्रमु॒ब्धं गा ये᳚मा॒नं परि॒ षन्त॒मद्रि᳚म् |

दृ॒ळ्हं नरो॒ वच॑सा॒ दैव्ये᳚न व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{4.1.15}, {4.1.1.15}, {3.4.14.5}
16 ते म᳚न्वत प्रथ॒मं नाम॑ धे॒नोस्त्रिः स॒प्त मा॒तुः प॑र॒माणि॑ विन्दन् |

तज्जा᳚न॒तीर॒भ्य॑नूषत॒ व्रा आ॒विर्भु॑वदरु॒णीर्य॒शसा॒ गोः ||{4.1.16}, {4.1.1.16}, {3.4.15.1}
17 नेश॒त्तमो॒ दुधि॑तं॒ रोच॑त॒ द्यौरुद्दे॒व्या उ॒षसो᳚ भा॒नुर॑र्त |

आ सूर्यो᳚ बृह॒तस्ति॑ष्ठ॒दज्राँ᳚ ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य॑न् ||{4.1.17}, {4.1.1.17}, {3.4.15.2}
18 आदित्प॒श्चा बु॑बुधा॒ना व्य॑ख्य॒न्नादिद्रत्नं᳚ धारयन्त॒ द्युभ॑क्तम् |

विश्वे॒ विश्वा᳚सु॒ दुर्या᳚सु दे॒वा मित्र॑ धि॒ये व॑रुण स॒त्यम॑स्तु ||{4.1.18}, {4.1.1.18}, {3.4.15.3}
19 अच्छा᳚ वोचेय शुशुचा॒नम॒ग्निं होता᳚रं वि॒श्वभ॑रसं॒ यजि॑ष्ठम् |

शुच्यूधो᳚ अतृण॒न्न गवा॒मन्धो॒ न पू॒तं परि॑षिक्तमं॒शोः ||{4.1.19}, {4.1.1.19}, {3.4.15.4}
20 विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒ विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |

अ॒ग्निर्दे॒वाना॒मव॑ आवृणा॒नः सु॑मृळी॒को भ॑वतु जा॒तवे᳚दाः ||{4.1.20}, {4.1.1.20}, {3.4.15.5}
[2] (१-२०) विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
21 यो मर्त्ये᳚ष्व॒मृत॑ ऋ॒तावा᳚ दे॒वो दे॒वेष्व॑र॒तिर्नि॒धायि॑ |

होता॒ यजि॑ष्ठो म॒ह्ना शु॒चध्यै᳚ ह॒व्यैर॒ग्निर्मनु॑ष ईर॒यध्यै᳚ ||{4.2.1}, {4.1.2.1}, {3.4.16.1}
22 इ॒ह त्वं सू᳚नो सहसो नो अ॒द्य जा॒तो जा॒ताँ उ॒भयाँ᳚ अ॒न्तर॑ग्ने |

दू॒त ई᳚यसे युयुजा॒न ऋ॑ष्व ऋजुमु॒ष्कान्वृष॑णः शु॒क्राँश्च॑ ||{4.2.2}, {4.1.2.2}, {3.4.16.2}
23 अत्या᳚ वृध॒स्नू रोहि॑ता घृ॒तस्नू᳚ ऋ॒तस्य॑ मन्ये॒ मन॑सा॒ जवि॑ष्ठा |

अ॒न्तरी᳚यसे अरु॒षा यु॑जा॒नो यु॒ष्माँश्च॑ दे॒वान्विश॒ आ च॒ मर्ता॑न् ||{4.2.3}, {4.1.2.3}, {3.4.16.3}
24 अ॒र्य॒मणं॒ वरु॑णं मि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚ म॒रुतो᳚ अ॒श्विनो॒त |

स्वश्वो᳚ अग्ने सु॒रथः॑ सु॒राधा॒ एदु॑ वह सुह॒विषे॒ जना᳚य ||{4.2.4}, {4.1.2.4}, {3.4.16.4}
25 गोमाँ᳚ अ॒ग्नेऽवि॑माँ अ॒श्वी य॒ज्ञो नृ॒वत्स॑खा॒ सद॒मिद॑प्रमृ॒ष्यः |

इळा᳚वाँ ए॒षो अ॑सुर प्र॒जावा᳚न्दी॒र्घो र॒यिः पृ॑थुबु॒ध्नः स॒भावा॑न् ||{4.2.5}, {4.1.2.5}, {3.4.16.5}
26 यस्त॑ इ॒ध्मं ज॒भर॑त्सिष्विदा॒नो मू॒र्धानं᳚ वा त॒तप॑ते त्वा॒या |

भुव॒स्तस्य॒ स्वत॑वाँः पा॒युर॑ग्ने॒ विश्व॑स्मात्सीमघाय॒त उ॑रुष्य ||{4.2.6}, {4.1.2.6}, {3.4.17.1}
27 यस्ते॒ भरा॒दन्नि॑यते चि॒दन्नं᳚ नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |

आ दे᳚व॒युरि॒नध॑ते दुरो॒णे तस्मि᳚न्र॒यिर्ध्रु॒वो अ॑स्तु॒ दास्वा॑न् ||{4.2.7}, {4.1.2.7}, {3.4.17.2}
28 यस्त्वा᳚ दो॒षा य उ॒षसि॑ प्र॒शंसा᳚त्प्रि॒यं वा᳚ त्वा कृ॒णव॑ते ह॒विष्मा॑न् |

अश्वो॒ न स्वे दम॒ आ हे॒म्यावा॒न्तमंह॑सः पीपरो दा॒श्वांस᳚म् ||{4.2.8}, {4.1.2.8}, {3.4.17.3}
29 यस्तुभ्य॑मग्ने अ॒मृता᳚य॒ दाश॒द्दुव॒स्त्वे कृ॒णव॑ते य॒तस्रु॑क् |

न स रा॒या श॑शमा॒नो वि यो᳚ष॒न्नैन॒मंहः॒ परि॑ वरदघा॒योः ||{4.2.9}, {4.1.2.9}, {3.4.17.4}
30 यस्य॒ त्वम॑ग्ने अध्व॒रं जुजो᳚षो दे॒वो मर्त॑स्य॒ सुधि॑तं॒ ररा᳚णः |

प्री॒तेद॑स॒द्धोत्रा॒ सा य॑वि॒ष्ठासा᳚म॒ यस्य॑ विध॒तो वृ॒धासः॑ ||{4.2.10}, {4.1.2.10}, {3.4.17.5}
31 चित्ति॒मचि॑त्तिं चिनव॒द्वि वि॒द्वान्पृ॒ष्ठेव॑ वी॒ता वृ॑जि॒ना च॒ मर्ता॑न् |

रा॒ये च॑ नः स्वप॒त्याय॑ देव॒ दितिं᳚ च॒ रास्वादि॑तिमुरुष्य ||{4.2.11}, {4.1.2.11}, {3.4.18.1}
32 क॒विं श॑शासुः क॒वयोऽद॑ब्धा निधा॒रय᳚न्तो॒ दुर्या᳚स्वा॒योः |

अत॒स्त्वं दृश्याँ᳚ अग्न ए॒तान्प॒ड्भिः प॑श्ये॒रद्भु॑ताँ अ॒र्य एवैः᳚ ||{4.2.12}, {4.1.2.12}, {3.4.18.2}
33 त्वम॑ग्ने वा॒घते᳚ सु॒प्रणी᳚तिः सु॒तसो᳚माय विध॒ते य॑विष्ठ |

रत्नं᳚ भर शशमा॒नाय॑ घृष्वे पृ॒थु श्च॒न्द्रमव॑से चर्षणि॒प्राः ||{4.2.13}, {4.1.2.13}, {3.4.18.3}
34 अधा᳚ ह॒ यद्व॒यम॑ग्ने त्वा॒या प॒ड्भिर्हस्ते᳚भिश्चकृ॒मा त॒नूभिः॑ |

रथं॒ न क्रन्तो॒ अप॑सा भु॒रिजो᳚रृ॒तं ये᳚मुः सु॒ध्य॑ आशुषा॒णाः ||{4.2.14}, {4.1.2.14}, {3.4.18.4}
35 अधा᳚ मा॒तुरु॒षसः॑ स॒प्त विप्रा॒ जाये᳚महि प्रथ॒मा वे॒धसो॒ नॄन् |

दि॒वस्पु॒त्रा अङ्गि॑रसो भवे॒माद्रिं᳚ रुजेम ध॒निनं᳚ शु॒चन्तः॑ ||{4.2.15}, {4.1.2.15}, {3.4.18.5}
36 अधा॒ यथा᳚ नः पि॒तरः॒ परा᳚सः प्र॒त्नासो᳚ अग्न ऋ॒तमा᳚शुषा॒णाः |

शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒ क्षामा᳚ भि॒न्दन्तो᳚ अरु॒णीरप᳚ व्रन् ||{4.2.16}, {4.1.2.16}, {3.4.19.1}
37 सु॒कर्मा᳚णः सु॒रुचो᳚ देव॒यन्तोऽयो॒ न दे॒वा जनि॑मा॒ धम᳚न्तः |

शु॒चन्तो᳚ अ॒ग्निं व॑वृ॒धन्त॒ इन्द्र॑मू॒र्वं गव्यं᳚ परि॒षद᳚न्तो अग्मन् ||{4.2.17}, {4.1.2.17}, {3.4.19.2}
38 आ यू॒थेव॑ क्षु॒मति॑ प॒श्वो अ॑ख्यद्दे॒वानां॒ यज्जनि॒मान्त्यु॑ग्र |

मर्ता᳚नां चिदु॒र्वशी᳚रकृप्रन्वृ॒धे चि॑द॒र्य उप॑रस्या॒योः ||{4.2.18}, {4.1.2.18}, {3.4.19.3}
39 अक᳚र्म ते॒ स्वप॑सो अभूम ऋ॒तम॑वस्रन्नु॒षसो᳚ विभा॒तीः |

अनू᳚नम॒ग्निं पु॑रु॒धा सु॑श्च॒न्द्रं दे॒वस्य॒ मर्मृ॑जत॒श्चारु॒ चक्षुः॑ ||{4.2.19}, {4.1.2.19}, {3.4.19.4}
40 ए॒ता ते᳚ अग्न उ॒चथा᳚नि वे॒धोऽवो᳚चाम क॒वये॒ ता जु॑षस्व |

उच्छो᳚चस्व कृणु॒हि वस्य॑सो नो म॒हो रा॒यः पु॑रुवार॒ प्र य᳚न्धि ||{4.2.20}, {4.1.2.20}, {3.4.19.5}
[3] (१-१६) षोळशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथमर्चोऽग्नी रुद्रो वा (२-१६) द्वितीयादिपञ्चदशानाञ्चाग्निदेव ता, त्रिष्टुप् छन्दः ||
41 आ वो॒ राजा᳚नमध्व॒रस्य॑ रु॒द्रं होता᳚रं सत्य॒यजं॒ रोद॑स्योः |

अ॒ग्निं पु॒रा त॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑से कृणुध्वम् ||{4.3.1}, {4.1.3.1}, {3.4.20.1}
42 अ॒यं योनि॑श्चकृ॒मा यं व॒यं ते᳚ जा॒येव॒ पत्य॑ उश॒ती सु॒वासाः᳚ |

अ॒र्वा॒ची॒नः परि॑वीतो॒ नि षी᳚दे॒मा उ॑ ते स्वपाक प्रती॒चीः ||{4.3.2}, {4.1.3.2}, {3.4.20.2}
43 आ॒शृ॒ण्व॒ते अदृ॑पिताय॒ मन्म॑ नृ॒चक्ष॑से सुमृळी॒काय॑ वेधः |

दे॒वाय॑ श॒स्तिम॒मृता᳚य शंस॒ ग्रावे᳚व॒ सोता᳚ मधु॒षुद्यमी॒ळे ||{4.3.3}, {4.1.3.3}, {3.4.20.3}
44 त्वं चि᳚न्नः॒ शम्या᳚ अग्ने अ॒स्या ऋ॒तस्य॑ बोध्यृतचित्स्वा॒धीः |

क॒दा त॑ उ॒क्था स॑ध॒माद्या᳚नि क॒दा भ॑वन्ति स॒ख्या गृ॒हे ते᳚ ||{4.3.4}, {4.1.3.4}, {3.4.20.4}
45 क॒था ह॒ तद्वरु॑णाय॒ त्वम॑ग्ने क॒था दि॒वे ग॑र्हसे॒ कन्न॒ आगः॑ |

क॒था मि॒त्राय॑ मी॒ळ्हुषे᳚ पृथि॒व्यै ब्रवः॒ कद᳚र्य॒म्णे कद्भगा᳚य ||{4.3.5}, {4.1.3.5}, {3.4.20.5}
46 कद्धिष्ण्या᳚सु वृधसा॒नो अ॑ग्ने॒ कद्वाता᳚य॒ प्रत॑वसे शुभं॒ये |

परि॑ज्मने॒ नास॑त्याय॒ क्षे ब्रवः॒ कद॑ग्ने रु॒द्राय॑ नृ॒घ्ने ||{4.3.6}, {4.1.3.6}, {3.4.21.1}
47 क॒था म॒हे पु॑ष्टिम्भ॒राय॑ पू॒ष्णे कद्रु॒द्राय॒ सुम॑खाय हवि॒र्दे |

कद्विष्ण॑व उरुगा॒याय॒ रेतो॒ ब्रवः॒ कद॑ग्ने॒ शर॑वे बृह॒त्यै ||{4.3.7}, {4.1.3.7}, {3.4.21.2}
48 क॒था शर्धा᳚य म॒रुता᳚मृ॒ताय॑ क॒था सू॒रे बृ॑ह॒ते पृ॒च्छ्यमा᳚नः |

प्रति॑ ब्र॒वोऽदि॑तये तु॒राय॒ साधा᳚ दि॒वो जा᳚तवेदश्चिकि॒त्वान् ||{4.3.8}, {4.1.3.8}, {3.4.21.3}
49 ऋ॒तेन॑ ऋ॒तं निय॑तमीळ॒ आ गोरा॒मा सचा॒ मधु॑मत्प॒क्वम॑ग्ने |

कृ॒ष्णा स॒ती रुश॑ता धा॒सिनै॒षा जाम᳚र्येण॒ पय॑सा पीपाय ||{4.3.9}, {4.1.3.9}, {3.4.21.4}
50 ऋ॒तेन॒ हि ष्मा᳚ वृष॒भश्चि॑द॒क्तः पुमाँ᳚ अ॒ग्निः पय॑सा पृ॒ष्ठ्ये᳚न |

अस्प᳚न्दमानो अचरद्वयो॒धा वृषा᳚ शु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{4.3.10}, {4.1.3.10}, {3.4.21.5}
51 ऋ॒तेनाद्रिं॒ व्य॑सन्भि॒दन्तः॒ समङ्गि॑रसो नवन्त॒ गोभिः॑ |

शु॒नं नरः॒ परि॑ षदन्नु॒षास॑मा॒विः स्व॑रभवज्जा॒ते अ॒ग्नौ ||{4.3.11}, {4.1.3.11}, {3.4.22.1}
52 ऋ॒तेन॑ दे॒वीर॒मृता॒ अमृ॑क्ता॒ अर्णो᳚भि॒रापो॒ मधु॑मद्भिरग्ने |

वा॒जी न सर्गे᳚षु प्रस्तुभा॒नः प्र सद॒मित्स्रवि॑तवे दधन्युः ||{4.3.12}, {4.1.3.12}, {3.4.22.2}
53 मा कस्य॑ य॒क्षं सद॒मिद्धु॒रो गा॒ मा वे॒शस्य॑ प्रमिन॒तो मापेः |

मा भ्रातु॑रग्ने॒ अनृ॑जोरृ॒णं वे॒र्मा सख्यु॒र्दक्षं᳚ रि॒पोर्भु॑जेम ||{4.3.13}, {4.1.3.13}, {3.4.22.3}
54 रक्षा᳚ णो अग्ने॒ तव॒ रक्ष॑णेभी रारक्षा॒णः सु॑मख प्रीणा॒नः |

प्रति॑ ष्फुर॒ वि रु॑ज वी॒ड्वंहो᳚ ज॒हि रक्षो॒ महि॑ चिद्वावृधा॒नम् ||{4.3.14}, {4.1.3.14}, {3.4.22.4}
55 ए॒भिर्भ॑व सु॒मना᳚ अग्ने अ॒र्कैरि॒मान्स्पृ॑श॒ मन्म॑भिः शूर॒ वाजा॑न् |

उ॒त ब्रह्मा᳚ण्यङ्गिरो जुषस्व॒ सं ते᳚ श॒स्तिर्दे॒ववा᳚ता जरेत ||{4.3.15}, {4.1.3.15}, {3.4.22.5}
56 ए॒ता विश्वा᳚ वि॒दुषे॒ तुभ्यं᳚ वेधो नी॒थान्य॑ग्ने नि॒ण्या वचां᳚सि |

नि॒वच॑ना क॒वये॒ काव्या॒न्यशं᳚सिषं म॒तिभि॒र्विप्र॑ उ॒क्थैः ||{4.3.16}, {4.1.3.16}, {3.4.22.6}
[4] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | रक्षोहाग्निदेव ता, त्रिष्टुप् छन्दः ||
57 कृ॒णु॒ष्व पाजः॒ प्रसि॑तिं॒ न पृ॒थ्वीं या॒हि राजे॒वाम॑वाँ॒ इभे᳚न |

तृ॒ष्वीमनु॒ प्रसि॑तिं द्रूणा॒नोऽस्ता᳚सि॒ विध्य॑ र॒क्षस॒स्तपि॑ष्ठैः ||{4.4.1}, {4.1.4.1}, {3.4.23.1}
58 तव॑ भ्र॒मास॑ आशु॒या प॑त॒न्त्यनु॑ स्पृश धृष॒ता शोशु॑चानः |

तपूं᳚ष्यग्ने जु॒ह्वा᳚ पतं॒गानसं᳚दितो॒ वि सृ॑ज॒ विष्व॑गु॒ल्काः ||{4.4.2}, {4.1.4.2}, {3.4.23.2}
59 प्रति॒ स्पशो॒ वि सृ॑ज॒ तूर्णि॑तमो॒ भवा᳚ पा॒युर्वि॒शो अ॒स्या अद॑ब्धः |

यो नो᳚ दू॒रे अ॒घशं᳚सो॒ यो अन्त्यग्ने॒ माकि॑ष्टे॒ व्यथि॒रा द॑धर्षीत् ||{4.4.3}, {4.1.4.3}, {3.4.23.3}
60 उद॑ग्ने तिष्ठ॒ प्रत्या त॑नुष्व॒ न्य१॑(अ॒)मित्राँ᳚ ओषतात्तिग्महेते |

यो नो॒ अरा᳚तिं समिधान च॒क्रे नी॒चा तं ध॑क्ष्यत॒सं न शुष्क᳚म् ||{4.4.4}, {4.1.4.4}, {3.4.23.4}
61 ऊ॒र्ध्वो भ॑व॒ प्रति॑ वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒ दैव्या᳚न्यग्ने |

अव॑ स्थि॒रा त॑नुहि यातु॒जूनां᳚ जा॒मिमजा᳚मिं॒ प्र मृ॑णीहि॒ शत्रू॑न् ||{4.4.5}, {4.1.4.5}, {3.4.23.5}
62 स ते᳚ जानाति सुम॒तिं य॑विष्ठ॒ य ईव॑ते॒ ब्रह्म॑णे गा॒तुमैर॑त् |

विश्वा᳚न्यस्मै सु॒दिना᳚नि रा॒यो द्यु॒म्नान्य॒र्यो वि दुरो᳚ अ॒भि द्यौ᳚त् ||{4.4.6}, {4.1.4.6}, {3.4.24.1}
63 सेद॑ग्ने अस्तु सु॒भगः॑ सु॒दानु॒र्यस्त्वा॒ नित्ये᳚न ह॒विषा॒ य उ॒क्थैः |

पिप्री᳚षति॒ स्व आयु॑षि दुरो॒णे विश्वेद॑स्मै सु॒दिना॒ सास॑दि॒ष्टिः ||{4.4.7}, {4.1.4.7}, {3.4.24.2}
64 अर्चा᳚मि ते सुम॒तिं घोष्य॒र्वाक्सं ते᳚ वा॒वाता᳚ जरतामि॒यं गीः |

स्वश्वा᳚स्त्वा सु॒रथा᳚ मर्जयेमा॒स्मे क्ष॒त्राणि॑ धारये॒रनु॒ द्यून् ||{4.4.8}, {4.1.4.8}, {3.4.24.3}
65 इ॒ह त्वा॒ भूर्या च॑रे॒दुप॒ त्मन्दोषा᳚वस्तर्दीदि॒वांस॒मनु॒ द्यून् |

क्रीळ᳚न्तस्त्वा सु॒मन॑सः सपेमा॒भि द्यु॒म्ना त॑स्थि॒वांसो॒ जना᳚नाम् ||{4.4.9}, {4.1.4.9}, {3.4.24.4}
66 यस्त्वा॒ स्वश्वः॑ सुहिर॒ण्यो अ॑ग्न उप॒याति॒ वसु॑मता॒ रथे᳚न |

तस्य॑ त्रा॒ता भ॑वसि॒ तस्य॒ सखा॒ यस्त॑ आति॒थ्यमा᳚नु॒षग्जुजो᳚षत् ||{4.4.10}, {4.1.4.10}, {3.4.24.5}
67 म॒हो रु॑जामि ब॒न्धुता॒ वचो᳚भि॒स्तन्मा᳚ पि॒तुर्गोत॑मा॒दन्वि॑याय |

त्वं नो᳚ अ॒स्य वच॑सश्चिकिद्धि॒ होत᳚र्यविष्ठ सुक्रतो॒ दमू᳚नाः ||{4.4.11}, {4.1.4.11}, {3.4.25.1}
68 अस्व॑प्नजस्त॒रण॑यः सु॒शेवा॒ अत᳚न्द्रासोऽवृ॒का अश्र॑मिष्ठाः |

ते पा॒यवः॑ स॒ध्र्य᳚ञ्चो नि॒षद्याग्ने॒ तव॑ नः पान्त्वमूर ||{4.4.12}, {4.1.4.12}, {3.4.25.2}
69 ये पा॒यवो᳚ मामते॒यं ते᳚ अग्ने॒ पश्य᳚न्तो अ॒न्धं दु॑रि॒तादर॑क्षन् |

र॒रक्ष॒ तान्सु॒कृतो᳚ वि॒श्ववे᳚दा॒ दिप्स᳚न्त॒ इद्रि॒पवो॒ नाह॑ देभुः ||{4.4.13}, {4.1.4.13}, {3.4.25.3}
70 त्वया᳚ व॒यं स॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒ प्रणी᳚त्यश्याम॒ वाजा॑न् |

उ॒भा शंसा᳚ सूदय सत्यतातेऽनुष्ठु॒या कृ॑णुह्यह्रयाण ||{4.4.14}, {4.1.4.14}, {3.4.25.4}
71 अ॒या ते᳚ अग्ने स॒मिधा᳚ विधेम॒ प्रति॒ स्तोमं᳚ श॒स्यमा᳚नं गृभाय |

दहा॒शसो᳚ र॒क्षसः॑ पा॒ह्य१॑(अ॒)स्मान्द्रु॒हो नि॒दो मि॑त्रमहो अव॒द्यात् ||{4.4.15}, {4.1.4.15}, {3.4.25.5}
[5] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
72 वै॒श्वा॒न॒राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ क॒था दा᳚शेमा॒ग्नये᳚ बृ॒हद्भाः |

अनू᳚नेन बृह॒ता व॒क्षथे॒नोप॑ स्तभायदुप॒मिन्न रोधः॑ ||{4.5.1}, {4.1.5.1}, {3.5.1.1}
73 मा नि᳚न्दत॒ य इ॒मां मह्यं᳚ रा॒तिं दे॒वो द॒दौ मर्त्या᳚य स्व॒धावा॑न् |

पाका᳚य॒ गृत्सो᳚ अ॒मृतो॒ विचे᳚ता वैश्वान॒रो नृत॑मो य॒ह्वो अ॒ग्निः ||{4.5.2}, {4.1.5.2}, {3.5.1.2}
74 साम॑ द्वि॒बर्हा॒ महि॑ ति॒ग्मभृ॑ष्टिः स॒हस्र॑रेता वृष॒भस्तुवि॑ष्मान् |

प॒दं न गोरप॑गूळ्हं विवि॒द्वान॒ग्निर्मह्यं॒ प्रेदु॑ वोचन्मनी॒षाम् ||{4.5.3}, {4.1.5.3}, {3.5.1.3}
75 प्र ताँ अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेन शो॒चिषा॒ यः सु॒राधाः᳚ |

प्र ये मि॒नन्ति॒ वरु॑णस्य॒ धाम॑ प्रि॒या मि॒त्रस्य॒ चेत॑तो ध्रु॒वाणि॑ ||{4.5.4}, {4.1.5.4}, {3.5.1.4}
76 अ॒भ्रा॒तरो॒ न योष॑णो॒ व्यन्तः॑ पति॒रिपो॒ न जन॑यो दु॒रेवाः᳚ |

पा॒पासः॒ सन्तो᳚ अनृ॒ता अ॑स॒त्या इ॒दं प॒दम॑जनता गभी॒रम् ||{4.5.5}, {4.1.5.5}, {3.5.1.5}
77 इ॒दं मे᳚ अग्ने॒ किय॑ते पाव॒कामि॑नते गु॒रुं भा॒रं न मन्म॑ |

बृ॒हद्द॑धाथ धृष॒ता ग॑भी॒रं य॒ह्वं पृ॒ष्ठं प्रय॑सा स॒प्तधा᳚तु ||{4.5.6}, {4.1.5.6}, {3.5.2.1}
78 तमिन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नम॒भि क्रत्वा᳚ पुन॒ती धी॒तिर॑श्याः |

स॒सस्य॒ चर्म॒न्नधि॒ चारु॒ पृश्ने॒रग्रे᳚ रु॒प आरु॑पितं॒ जबा᳚रु ||{4.5.7}, {4.1.5.7}, {3.5.2.2}
79 प्र॒वाच्यं॒ वच॑सः॒ किं मे᳚ अ॒स्य गुहा᳚ हि॒तमुप॑ नि॒णिग्व॑दन्ति |

यदु॒स्रिया᳚णा॒मप॒ वारि॑व॒ व्रन्पाति॑ प्रि॒यं रु॒पो अग्रं᳚ प॒दं वेः ||{4.5.8}, {4.1.5.8}, {3.5.2.3}
80 इ॒दमु॒ त्यन्महि॑ म॒हामनी᳚कं॒ यदु॒स्रिया॒ सच॑त पू॒र्व्यं गौः |

ऋ॒तस्य॑ प॒दे अधि॒ दीद्या᳚नं॒ गुहा᳚ रघु॒ष्यद्र॑घु॒यद्वि॑वेद ||{4.5.9}, {4.1.5.9}, {3.5.2.4}
81 अध॑ द्युता॒नः पि॒त्रोः सचा॒साम॑नुत॒ गुह्यं॒ चारु॒ पृश्नेः᳚ |

मा॒तुष्प॒दे प॑र॒मे अन्ति॒ षद्गोर्वृष्णः॑ शो॒चिषः॒ प्रय॑तस्य जि॒ह्वा ||{4.5.10}, {4.1.5.10}, {3.5.2.5}
82 ऋ॒तं वो᳚चे॒ नम॑सा पृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚ जातवेदो॒ यदी॒दम् |

त्वम॒स्य क्ष॑यसि॒ यद्ध॒ विश्वं᳚ दि॒वि यदु॒ द्रवि॑णं॒ यत्पृ॑थि॒व्याम् ||{4.5.11}, {4.1.5.11}, {3.5.3.1}
83 किं नो᳚ अ॒स्य द्रवि॑णं॒ कद्ध॒ रत्नं॒ वि नो᳚ वोचो जातवेदश्चिकि॒त्वान् |

गुहाध्व॑नः पर॒मं यन्नो᳚ अ॒स्य रेकु॑ प॒दं न नि॑दा॒ना अग᳚न्म ||{4.5.12}, {4.1.5.12}, {3.5.3.2}
84 का म॒र्यादा᳚ व॒युना॒ कद्ध॑ वा॒ममच्छा᳚ गमेम र॒घवो॒ न वाज᳚म् |

क॒दा नो᳚ दे॒वीर॒मृत॑स्य॒ पत्नीः॒ सूरो॒ वर्णे᳚न ततनन्नु॒षासः॑ ||{4.5.13}, {4.1.5.13}, {3.5.3.3}
85 अ॒नि॒रेण॒ वच॑सा फ॒ल्ग्वे᳚न प्र॒तीत्ये᳚न कृ॒धुना᳚तृ॒पासः॑ |

अधा॒ ते अ॑ग्ने॒ किमि॒हा व॑दन्त्यनायु॒धास॒ आस॑ता सचन्ताम् ||{4.5.14}, {4.1.5.14}, {3.5.3.4}
86 अ॒स्य श्रि॒ये स॑मिधा॒नस्य॒ वृष्णो॒ वसो॒रनी᳚कं॒ दम॒ आ रु॑रोच |

रुश॒द्वसा᳚नः सु॒दृशी᳚करूपः क्षि॒तिर्न रा॒या पु॑रु॒वारो᳚ अद्यौत् ||{4.5.15}, {4.1.5.15}, {3.5.3.5}
[6] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
87 ऊ॒र्ध्व ऊ॒ षु णो᳚ अध्वरस्य होत॒रग्ने॒ तिष्ठ॑ दे॒वता᳚ता॒ यजी᳚यान् |

त्वं हि विश्व॑म॒भ्यसि॒ मन्म॒ प्र वे॒धस॑श्चित्तिरसि मनी॒षाम् ||{4.6.1}, {4.1.6.1}, {3.5.4.1}
88 अमू᳚रो॒ होता॒ न्य॑सादि वि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रो वि॒दथे᳚षु॒ प्रचे᳚ताः |

ऊ॒र्ध्वं भा॒नुं स॑वि॒तेवा᳚श्रे॒न्मेते᳚व धू॒मं स्त॑भाय॒दुप॒ द्याम् ||{4.6.2}, {4.1.6.2}, {3.5.4.2}
89 य॒ता सु॑जू॒र्णी रा॒तिनी᳚ घृ॒ताची᳚ प्रदक्षि॒णिद्दे॒वता᳚तिमुरा॒णः |

उदु॒ स्वरु᳚र्नव॒जा नाक्रः प॒श्वो अ॑नक्ति॒ सुधि॑तः सु॒मेकः॑ ||{4.6.3}, {4.1.6.3}, {3.5.4.3}
90 स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्ना ऊ॒र्ध्वो अ॑ध्व॒र्युर्जु॑जुषा॒णो अ॑स्थात् |

पर्य॒ग्निः प॑शु॒पा न होता᳚ त्रिवि॒ष्ट्ये᳚ति प्र॒दिव॑ उरा॒णः ||{4.6.4}, {4.1.6.4}, {3.5.4.4}
91 परि॒ त्मना᳚ मि॒तद्रु॑रेति॒ होता॒ग्निर्म॒न्द्रो मधु॑वचा ऋ॒तावा᳚ |

द्रव᳚न्त्यस्य वा॒जिनो॒ न शोका॒ भय᳚न्ते॒ विश्वा॒ भुव॑ना॒ यदभ्रा᳚ट् ||{4.6.5}, {4.1.6.5}, {3.5.4.5}
92 भ॒द्रा ते᳚ अग्ने स्वनीक सं॒दृग्घो॒रस्य॑ स॒तो विषु॑णस्य॒ चारुः॑ |

न यत्ते᳚ शो॒चिस्तम॑सा॒ वर᳚न्त॒ न ध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒) रेप॒ आ धुः॑ ||{4.6.6}, {4.1.6.6}, {3.5.5.1}
93 न यस्य॒ सातु॒र्जनि॑तो॒रवा᳚रि॒ न मा॒तरा᳚पि॒तरा॒ नू चि॑दि॒ष्टौ |

अधा᳚ मि॒त्रो न सुधि॑तः पाव॒को॒३॑(ओ॒)ऽग्निर्दी᳚दाय॒ मानु॑षीषु वि॒क्षु ||{4.6.7}, {4.1.6.7}, {3.5.5.2}
94 द्विर्यं पञ्च॒ जीज॑नन्सं॒वसा᳚नाः॒ स्वसा᳚रो अ॒ग्निं मानु॑षीषु वि॒क्षु |

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒) न दन्तं᳚ शु॒क्रं स्वासं᳚ पर॒शुं न ति॒ग्मम् ||{4.6.8}, {4.1.6.8}, {3.5.5.3}
95 तव॒ त्ये अ॑ग्ने ह॒रितो᳚ घृत॒स्ना रोहि॑तास ऋ॒ज्वञ्चः॒ स्वञ्चः॑ |

अ॒रु॒षासो॒ वृष॑ण ऋजुमु॒ष्का आ दे॒वता᳚तिमह्वन्त द॒स्माः ||{4.6.9}, {4.1.6.9}, {3.5.5.4}
96 ये ह॒ त्ये ते॒ सह॑माना अ॒यास॑स्त्वे॒षासो᳚ अग्ने अ॒र्चय॒श्चर᳚न्ति |

श्ये॒नासो॒ न दु॑वस॒नासो॒ अर्थं᳚ तुविष्व॒णसो॒ मारु॑तं॒ न शर्धः॑ ||{4.6.10}, {4.1.6.10}, {3.5.5.5}
97 अका᳚रि॒ ब्रह्म॑ समिधान॒ तुभ्यं॒ शंसा᳚त्यु॒क्थं यज॑ते॒ व्यू᳚ धाः |

होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्नम॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{4.6.11}, {4.1.6.11}, {3.5.5.6}
[7] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | (१) प्रथम जगती (२-६) द्वितीयादिपञ्चानामनुष्टप् (७-११) सप्तम्यादिपञ्चानाञ्च त्रिष्टुप् छन्दांसि ||
98 अ॒यमि॒ह प्र॑थ॒मो धा᳚यि धा॒तृभि॒र्होता॒ यजि॑ष्ठो अध्व॒रेष्वीड्यः॑ |

यमप्न॑वानो॒ भृग॑वो विरुरु॒चुर्वने᳚षु चि॒त्रं वि॒भ्वं᳚ वि॒शेवि॑शे ||{4.7.1}, {4.1.7.1}, {3.5.6.1}
99 अग्ने᳚ क॒दा त॑ आनु॒षग्भुव॑द्दे॒वस्य॒ चेत॑नम् |

अधा॒ हि त्वा᳚ जगृभ्रि॒रे मर्ता᳚सो वि॒क्ष्वीड्य᳚म् ||{4.7.2}, {4.1.7.2}, {3.5.6.2}
100 ऋ॒तावा᳚नं॒ विचे᳚तसं॒ पश्य᳚न्तो॒ द्यामि॑व॒ स्तृभिः॑ |

विश्वे᳚षामध्व॒राणां᳚ हस्क॒र्तारं॒ दमे᳚दमे ||{4.7.3}, {4.1.7.3}, {3.5.6.3}
101 आ॒शुं दू॒तं वि॒वस्व॑तो॒ विश्वा॒ यश्च॑र्ष॒णीर॒भि |

आ ज॑भ्रुः के॒तुमा॒यवो॒ भृग॑वाणं वि॒शेवि॑शे ||{4.7.4}, {4.1.7.4}, {3.5.6.4}
102 तमीं॒ होता᳚रमानु॒षक्चि॑कि॒त्वांसं॒ नि षे᳚दिरे |

र॒ण्वं पा᳚व॒कशो᳚चिषं॒ यजि॑ष्ठं स॒प्त धाम॑भिः ||{4.7.5}, {4.1.7.5}, {3.5.6.5}
103 तं शश्व॑तीषु मा॒तृषु॒ वन॒ आ वी॒तमश्रि॑तम् |

चि॒त्रं सन्तं॒ गुहा᳚ हि॒तं सु॒वेदं᳚ कूचिद॒र्थिन᳚म् ||{4.7.6}, {4.1.7.6}, {3.5.7.1}
104 स॒सस्य॒ यद्वियु॑ता॒ सस्मि॒न्नूध᳚न्नृ॒तस्य॒ धाम᳚न्र॒णय᳚न्त दे॒वाः |

म॒हाँ अ॒ग्निर्नम॑सा रा॒तह᳚व्यो॒ वेर॑ध्व॒राय॒ सद॒मिदृ॒तावा᳚ ||{4.7.7}, {4.1.7.7}, {3.5.7.2}
105 वेर॑ध्व॒रस्य॑ दू॒त्या᳚नि वि॒द्वानु॒भे अ॒न्ता रोद॑सी संचिकि॒त्वान् |

दू॒त ई᳚यसे प्र॒दिव॑ उरा॒णो वि॒दुष्ट॑रो दि॒व आ॒रोध॑नानि ||{4.7.8}, {4.1.7.8}, {3.5.7.3}
106 कृ॒ष्णं त॒ एम॒ रुश॑तः पु॒रो भाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |

यदप्र॑वीता॒ दध॑ते ह॒ गर्भं᳚ स॒द्यश्चि॑ज्जा॒तो भव॒सीदु॑ दू॒तः ||{4.7.9}, {4.1.7.9}, {3.5.7.4}
107 स॒द्यो जा॒तस्य॒ ददृ॑शान॒मोजो॒ यद॑स्य॒ वातो᳚ अनु॒वाति॑ शो॒चिः |

वृ॒णक्ति॑ ति॒ग्माम॑त॒सेषु॑ जि॒ह्वां स्थि॒रा चि॒दन्ना᳚ दयते॒ वि जम्भैः᳚ ||{4.7.10}, {4.1.7.10}, {3.5.7.5}
108 तृ॒षु यदन्ना᳚ तृ॒षुणा᳚ व॒वक्ष॑ तृ॒षुं दू॒तं कृ॑णुते य॒ह्वो अ॒ग्निः |

वात॑स्य मे॒ळिं स॑चते नि॒जूर्व᳚न्ना॒शुं न वा᳚जयते हि॒न्वे अर्वा᳚ ||{4.7.11}, {4.1.7.11}, {3.5.7.6}
[8] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
109 दू॒तं वो᳚ वि॒श्ववे᳚दसं हव्य॒वाह॒मम॑र्त्यम् |

यजि॑ष्ठमृञ्जसे गि॒रा ||{4.8.1}, {4.1.8.1}, {3.5.8.1}
110 स हि वेदा॒ वसु॑धितिं म॒हाँ आ॒रोध॑नं दि॒वः |

स दे॒वाँ एह व॑क्षति ||{4.8.2}, {4.1.8.2}, {3.5.8.2}
111 स वे᳚द दे॒व आ॒नमं᳚ दे॒वाँ ऋ॑ताय॒ते दमे᳚ |

दाति॑ प्रि॒याणि॑ चि॒द्वसु॑ ||{4.8.3}, {4.1.8.3}, {3.5.8.3}
112 स होता॒ सेदु॑ दू॒त्यं᳚ चिकि॒त्वाँ अ॒न्तरी᳚यते |

वि॒द्वाँ आ॒रोध॑नं दि॒वः ||{4.8.4}, {4.1.8.4}, {3.5.8.4}
113 ते स्या᳚म॒ ये अ॒ग्नये᳚ ददा॒शुर्ह॒व्यदा᳚तिभिः |

य ईं॒ पुष्य᳚न्त इन्ध॒ते ||{4.8.5}, {4.1.8.5}, {3.5.8.5}
114 ते रा॒या ते सु॒वीर्यैः᳚ सस॒वांसो॒ वि शृ᳚ण्विरे |

ये अ॒ग्ना द॑धि॒रे दुवः॑ ||{4.8.6}, {4.1.8.6}, {3.5.8.6}
115 अ॒स्मे रायो᳚ दि॒वेदि॑वे॒ सं च॑रन्तु पुरु॒स्पृहः॑ |

अ॒स्मे वाजा᳚स ईरताम् ||{4.8.7}, {4.1.8.7}, {3.5.8.7}
116 स विप्र॑श्चर्षणी॒नां शव॑सा॒ मानु॑षाणाम् |

अति॑ क्षि॒प्रेव॑ विध्यति ||{4.8.8}, {4.1.8.8}, {3.5.8.8}
[9] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
117 अग्ने᳚ मृ॒ळ म॒हाँ अ॑सि॒ य ई॒मा दे᳚व॒युं जन᳚म् |

इ॒येथ॑ ब॒र्हिरा॒सद᳚म् ||{4.9.1}, {4.1.9.1}, {3.5.9.1}
118 स मानु॑षीषु दू॒ळभो᳚ वि॒क्षु प्रा॒वीरम॑र्त्यः |

दू॒तो विश्वे᳚षां भुवत् ||{4.9.2}, {4.1.9.2}, {3.5.9.2}
119 स सद्म॒ परि॑ णीयते॒ होता᳚ म॒न्द्रो दिवि॑ष्टिषु |

उ॒त पोता॒ नि षी᳚दति ||{4.9.3}, {4.1.9.3}, {3.5.9.3}
120 उ॒त ग्ना अ॒ग्निर॑ध्व॒र उ॒तो गृ॒हप॑ति॒र्दमे᳚ |

उ॒त ब्र॒ह्मा नि षी᳚दति ||{4.9.4}, {4.1.9.4}, {3.5.9.4}
121 वेषि॒ ह्य॑ध्वरीय॒तामु॑पव॒क्ता जना᳚नाम् |

ह॒व्या च॒ मानु॑षाणाम् ||{4.9.5}, {4.1.9.5}, {3.5.9.5}
122 वेषीद्व॑स्य दू॒त्य१॑(अ॒) अंयस्य॒ जुजो᳚षो अध्व॒रम् |

ह॒व्यं मर्त॑स्य॒ वोळ्ह॑वे ||{4.9.6}, {4.1.9.6}, {3.5.9.6}
123 अ॒स्माकं᳚ जोष्यध्व॒रम॒स्माकं᳚ य॒ज्ञम᳚ङ्गिरः |

अ॒स्माकं᳚ शृणुधी॒ हव᳚म् ||{4.9.7}, {4.1.9.7}, {3.5.9.7}
124 परि॑ ते दू॒ळभो॒ रथो॒ऽस्माँ अ॑श्नोतु वि॒श्वतः॑ |

येन॒ रक्ष॑सि दा॒शुषः॑ ||{4.9.8}, {4.1.9.8}, {3.5.9.8}
[10] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | (१-३) प्रथमतृचस्य पदपतिः (४, ६, ७) चतुर्थीषष्ठीसप्तमीनामृचां पदपतिरुष्णिग्वा (५) पञ्चम्या महापदप‌ङ्क्तिः (८) अष्टम्याश्चोष्णिक् छन्दांसि ||
125 अग्ने॒ तम॒द्याश्वं॒ न स्तोमैः॒ क्रतुं॒ न भ॒द्रं हृ॑दि॒स्पृश᳚म् |

ऋ॒ध्यामा᳚ त॒ ओहैः᳚ ||{4.10.1}, {4.1.10.1}, {3.5.10.1}
126 अधा॒ ह्य॑ग्ने॒ क्रतो᳚र्भ॒द्रस्य॒ दक्ष॑स्य सा॒धोः |

र॒थीरृ॒तस्य॑ बृह॒तो ब॒भूथ॑ ||{4.10.2}, {4.1.10.2}, {3.5.10.2}
127 ए॒भिर्नो᳚ अ॒र्कैर्भवा᳚ नो अ॒र्वाङ्स्व१॑(अ॒)'र्ण ज्योतिः॑ |

अग्ने॒ विश्वे᳚भिः सु॒मना॒ अनी᳚कैः ||{4.10.3}, {4.1.10.3}, {3.5.10.3}
128 आ॒भिष्टे᳚ अ॒द्य गी॒र्भिर्गृ॒णन्तोऽग्ने॒ दाशे᳚म |

प्र ते᳚ दि॒वो न स्त॑नयन्ति॒ शुष्माः᳚ ||{4.10.4}, {4.1.10.4}, {3.5.10.4}
129 तव॒ स्वादि॒ष्ठाग्ने॒ संदृ॑ष्टिरि॒दा चि॒दह्न॑ इ॒दा चि॑द॒क्तोः |

श्रि॒ये रु॒क्मो न रो᳚चत उपा॒के ||{4.10.5}, {4.1.10.5}, {3.5.10.5}
130 घृ॒तं न पू॒तं त॒नूर॑रे॒पाः शुचि॒ हिर᳚ण्यम् |

तत्ते᳚ रु॒क्मो न रो᳚चत स्वधावः ||{4.10.6}, {4.1.10.6}, {3.5.10.6}
131 कृ॒तं चि॒द्धि ष्मा॒ सने᳚मि॒ द्वेषोऽग्न॑ इ॒नोषि॒ मर्ता᳚त् |

इ॒त्था यज॑मानादृतावः ||{4.10.7}, {4.1.10.7}, {3.5.10.7}
132 शि॒वा नः॑ स॒ख्या सन्तु॑ भ्रा॒त्राग्ने᳚ दे॒वेषु॑ यु॒ष्मे |

सा नो॒ नाभिः॒ सद॑ने॒ सस्मि॒न्नूध॑न् ||{4.10.8}, {4.1.10.8}, {3.5.10.8}
[11] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | , त्रिष्टुप् छन्दः ||
133 भ॒द्रं ते᳚ अग्ने सहसि॒न्ननी᳚कमुपा॒क आ रो᳚चते॒ सूर्य॑स्य |

रुश॑द्दृ॒शे द॑दृशे नक्त॒या चि॒दरू᳚क्षितं दृ॒श आ रू॒पे अन्न᳚म् ||{4.11.1}, {4.2.1.1}, {3.5.11.1}
134 वि षा᳚ह्यग्ने गृण॒ते म॑नी॒षां खं वेप॑सा तुविजात॒ स्तवा᳚नः |

विश्वे᳚भि॒र्यद्वा॒वनः॑ शुक्र दे॒वैस्तन्नो᳚ रास्व सुमहो॒ भूरि॒ मन्म॑ ||{4.11.2}, {4.2.1.2}, {3.5.11.2}
135 त्वद॑ग्ने॒ काव्या॒ त्वन्म॑नी॒षास्त्वदु॒क्था जा᳚यन्ते॒ राध्या᳚नि |

त्वदे᳚ति॒ द्रवि॑णं वी॒रपे᳚शा इ॒त्थाधि॑ये दा॒शुषे॒ मर्त्या᳚य ||{4.11.3}, {4.2.1.3}, {3.5.11.3}
136 त्वद्वा॒जी वा᳚जम्भ॒रो विहा᳚या अभिष्टि॒कृज्जा᳚यते स॒त्यशु॑ष्मः |

त्वद्र॒यिर्दे॒वजू᳚तो मयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँ अ॑ग्ने॒ अर्वा᳚ ||{4.11.4}, {4.2.1.4}, {3.5.11.4}
137 त्वाम॑ग्ने प्रथ॒मं दे᳚व॒यन्तो᳚ दे॒वं मर्ता᳚ अमृत म॒न्द्रजि॑ह्वम् |

द्वे॒षो॒युत॒मा वि॑वासन्ति धी॒भिर्दमू᳚नसं गृ॒हप॑ति॒ममू᳚रम् ||{4.11.5}, {4.2.1.5}, {3.5.11.5}
138 आ॒रे अ॒स्मदम॑तिमा॒रे अंह॑ आ॒रे विश्वां᳚ दुर्म॒तिं यन्नि॒पासि॑ |

दो॒षा शि॒वः स॑हसः सूनो अग्ने॒ यं दे॒व आ चि॒त्सच॑से स्व॒स्ति ||{4.11.6}, {4.2.1.6}, {3.5.11.6}
[12] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
139 यस्त्वाम॑ग्न इ॒नध॑ते य॒तस्रु॒क्त्रिस्ते॒ अन्नं᳚ कृ॒णव॒त्सस्मि॒न्नह॑न् |

स सु द्यु॒म्नैर॒भ्य॑स्तु प्र॒सक्ष॒त्तव॒ क्रत्वा᳚ जातवेदश्चिकि॒त्वान् ||{4.12.1}, {4.2.2.1}, {3.5.12.1}
140 इ॒ध्मं यस्ते᳚ ज॒भर॑च्छश्रमा॒णो म॒हो अ॑ग्ने॒ अनी᳚क॒मा स॑प॒र्यन् |

स इ॑धा॒नः प्रति॑ दो॒षामु॒षासं॒ पुष्य᳚न्र॒यिं स॑चते॒ घ्नन्न॒मित्रा॑न् ||{4.12.2}, {4.2.2.2}, {3.5.12.2}
141 अ॒ग्निरी᳚शे बृह॒तः क्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्य पर॒मस्य॑ रा॒यः |

दधा᳚ति॒ रत्नं᳚ विध॒ते यवि॑ष्ठो॒ व्या᳚नु॒षङ्मर्त्या᳚य स्व॒धावा॑न् ||{4.12.3}, {4.2.2.3}, {3.5.12.3}
142 यच्चि॒द्धि ते᳚ पुरुष॒त्रा य॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒मा कच्चि॒दागः॑ |

कृ॒धी ष्व१॑(अ॒)स्माँ अदि॑ते॒रना᳚गा॒न्व्येनां᳚सि शिश्रथो॒ विष्व॑गग्ने ||{4.12.4}, {4.2.2.4}, {3.5.12.4}
143 म॒हश्चि॑दग्न॒ एन॑सो अ॒भीक॑ ऊ॒र्वाद्दे॒वाना᳚मु॒त मर्त्या᳚नाम् |

मा ते॒ सखा᳚यः॒ सद॒मिद्रि॑षाम॒ यच्छा᳚ तो॒काय॒ तन॑याय॒ शं योः ||{4.12.5}, {4.2.2.5}, {3.5.12.5}
144 यथा᳚ ह॒ त्यद्व॑सवो गौ॒र्यं᳚ चित्प॒दि षि॒ताममु᳚ञ्चता यजत्राः |

ए॒वो ष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒ व्यंहः॒ प्र ता᳚र्यग्ने प्रत॒रं न॒ आयुः॑ ||{4.12.6}, {4.2.2.6}, {3.5.12.6}
[13] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्लिङ्गोक्ता वा देवताः | त्रिष्टुप् छन्दः ||
145 प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नां सु॒मना᳚ रत्न॒धेय᳚म् |

या॒तम॑श्विना सु॒कृतो᳚ दुरो॒णमुत्सूर्यो॒ ज्योति॑षा दे॒व ए᳚ति ||{4.13.1}, {4.2.3.1}, {3.5.13.1}
146 ऊ॒र्ध्वं भा॒नुं स॑वि॒ता दे॒वो अ॑श्रेद्द्र॒प्सं दवि॑ध्वद्गवि॒षो न सत्वा᳚ |

अनु᳚ व्र॒तं वरु॑णो यन्ति मि॒त्रो यत्सूर्यं᳚ दि॒व्या᳚रो॒हय᳚न्ति ||{4.13.2}, {4.2.3.2}, {3.5.13.2}
147 यं सी॒मकृ᳚ण्व॒न्तम॑से वि॒पृचे᳚ ध्रु॒वक्षे᳚मा॒ अन॑वस्यन्तो॒ अर्थ᳚म् |

तं सूर्यं᳚ ह॒रितः॑ स॒प्त य॒ह्वीः स्पशं॒ विश्व॑स्य॒ जग॑तो वहन्ति ||{4.13.3}, {4.2.3.3}, {3.5.13.3}
148 वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒ तन्तु॑मव॒व्यय॒न्नसि॑तं देव॒ वस्म॑ |

दवि॑ध्वतो र॒श्मयः॒ सूर्य॑स्य॒ चर्मे॒वावा᳚धु॒स्तमो᳚ अ॒प्स्व१॑(अ॒)'न्तः ||{4.13.4}, {4.2.3.4}, {3.5.13.4}
149 अना᳚यतो॒ अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |

कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{4.13.5}, {4.2.3.5}, {3.5.13.5}
[14] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्लिङ्गोक्ता वा देवताः | त्रिष्टुप् छन्दः ||
150 प्रत्य॒ग्निरु॒षसो᳚ जा॒तवे᳚दा॒ अख्य॑द्दे॒वो रोच॑माना॒ महो᳚भिः |

आ ना᳚सत्योरुगा॒या रथे᳚ने॒मं य॒ज्ञमुप॑ नो यात॒मच्छ॑ ||{4.14.1}, {4.2.4.1}, {3.5.14.1}
151 ऊ॒र्ध्वं के॒तुं स॑वि॒ता दे॒वो अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒ भुव॑नाय कृ॒ण्वन् |

आप्रा॒ द्यावा᳚पृथि॒वी अ॒न्तरि॑क्षं॒ वि सूर्यो᳚ र॒श्मिभि॒श्चेकि॑तानः ||{4.14.2}, {4.2.4.2}, {3.5.14.2}
152 आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒ही चि॒त्रा र॒श्मिभि॒श्चेकि॑ताना |

प्र॒बो॒धय᳚न्ती सुवि॒ताय॑ दे॒व्यु१॑(उ॒)षा ई᳚यते सु॒युजा॒ रथे᳚न ||{4.14.3}, {4.2.4.3}, {3.5.14.3}
153 आ वां॒ वहि॑ष्ठा इ॒ह ते व॑हन्तु॒ रथा॒ अश्वा᳚स उ॒षसो॒ व्यु॑ष्टौ |

इ॒मे हि वां᳚ मधु॒पेया᳚य॒ सोमा᳚ अ॒स्मिन्य॒ज्ञे वृ॑षणा मादयेथाम् ||{4.14.4}, {4.2.4.4}, {3.5.14.4}
154 अना᳚यतो॒ अनि॑बद्धः क॒थायं न्य᳚ङ्ङुत्ता॒नोऽव॑ पद्यते॒ न |

कया᳚ याति स्व॒धया॒ को द॑दर्श दि॒वः स्क॒म्भः समृ॑तः पाति॒ नाक᳚म् ||{4.14.5}, {4.2.4.5}, {3.5.14.5}
[15] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-६) प्रथमादिषडचामग्निः (७-८) सप्तम्यष्टम्योः साहदेव्यः सोमकः (९-१०) नवमीदशम्योश्चाश्विनौ देवताः | गायत्री छन्दः ||
155 अ॒ग्निर्होता᳚ नो अध्व॒रे वा॒जी सन्परि॑ णीयते |

दे॒वो दे॒वेषु॑ य॒ज्ञियः॑ ||{4.15.1}, {4.2.5.1}, {3.5.15.1}
156 परि॑ त्रिवि॒ष्ट्य॑ध्व॒रं यात्य॒ग्नी र॒थीरि॑व |

आ दे॒वेषु॒ प्रयो॒ दध॑त् ||{4.15.2}, {4.2.5.2}, {3.5.15.2}
157 परि॒ वाज॑पतिः क॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |

दध॒द्रत्ना᳚नि दा॒शुषे᳚ ||{4.15.3}, {4.2.5.3}, {3.5.15.3}
158 अ॒यं यः सृञ्ज॑ये पु॒रो दै᳚ववा॒ते स॑मि॒ध्यते᳚ |

द्यु॒माँ अ॑मित्र॒दम्भ॑नः ||{4.15.4}, {4.2.5.4}, {3.5.15.4}
159 अस्य॑ घा वी॒र ईव॑तो॒ऽग्नेरी᳚शीत॒ मर्त्यः॑ |

ति॒ग्मज᳚म्भस्य मी॒ळ्हुषः॑ ||{4.15.5}, {4.2.5.5}, {3.5.15.5}
160 तमर्व᳚न्तं॒ न सा᳚न॒सिम॑रु॒षं न दि॒वः शिशु᳚म् |

म॒र्मृ॒ज्यन्ते᳚ दि॒वेदि॑वे ||{4.15.6}, {4.2.5.6}, {3.5.16.1}
161 बोध॒द्यन्मा॒ हरि॑भ्यां कुमा॒रः सा᳚हदे॒व्यः |

अच्छा॒ न हू॒त उद॑रम् ||{4.15.7}, {4.2.5.7}, {3.5.16.2}
162 उ॒त त्या य॑ज॒ता हरी᳚ कुमा॒रात्सा᳚हदे॒व्यात् |

प्रय॑ता स॒द्य आ द॑दे ||{4.15.8}, {4.2.5.8}, {3.5.16.3}
163 ए॒ष वां᳚ देवावश्विना कुमा॒रः सा᳚हदे॒व्यः |

दी॒र्घायु॑रस्तु॒ सोम॑कः ||{4.15.9}, {4.2.5.9}, {3.5.16.4}
164 तं यु॒वं दे᳚वावश्विना कुमा॒रं सा᳚हदे॒व्यम् |

दी॒र्घायु॑षं कृणोतन ||{4.15.10}, {4.2.5.10}, {3.5.16.5}
[16] (१-२१) एकविंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
165 आ स॒त्यो या᳚तु म॒घवाँ᳚ ऋजी॒षी द्रव᳚न्त्वस्य॒ हर॑य॒ उप॑ नः |

तस्मा॒ इदन्धः॑ सुषुमा सु॒दक्ष॑मि॒हाभि॑पि॒त्वं क॑रते गृणा॒नः ||{4.16.1}, {4.2.6.1}, {3.5.17.1}
166 अव॑ स्य शू॒राध्व॑नो॒ नान्ते॒ऽस्मिन्नो᳚ अ॒द्य सव॑ने म॒न्दध्यै᳚ |

शंसा᳚त्यु॒क्थमु॒शने᳚व वे॒धाश्चि॑कि॒तुषे᳚ असु॒र्या᳚य॒ मन्म॑ ||{4.16.2}, {4.2.6.2}, {3.5.17.2}
167 क॒विर्न नि॒ण्यं वि॒दथा᳚नि॒ साध॒न्वृषा॒ यत्सेकं᳚ विपिपा॒नो अर्चा᳚त् |

दि॒व इ॒त्था जी᳚जनत्स॒प्त का॒रूनह्ना᳚ चिच्चक्रुर्व॒युना᳚ गृ॒णन्तः॑ ||{4.16.3}, {4.2.6.3}, {3.5.17.3}
168 स्व१॑(अ॒)'र्यद्वेदि॑ सु॒दृशी᳚कम॒र्कैर्महि॒ ज्योती᳚ रुरुचु॒र्यद्ध॒ वस्तोः᳚ |

अ॒न्धा तमां᳚सि॒ दुधि॑ता वि॒चक्षे॒ नृभ्य॑श्चकार॒ नृत॑मो अ॒भिष्टौ᳚ ||{4.16.4}, {4.2.6.4}, {3.5.17.4}
169 व॒व॒क्ष इन्द्रो॒ अमि॑तमृजी॒ष्यु१॑(उ॒)भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा |

अत॑श्चिदस्य महि॒मा वि रे᳚च्य॒भि यो विश्वा॒ भुव॑ना ब॒भूव॑ ||{4.16.5}, {4.2.6.5}, {3.5.17.5}
170 विश्वा᳚नि श॒क्रो नर्या᳚णि वि॒द्वान॒पो रि॑रेच॒ सखि॑भि॒र्निका᳚मैः |

अश्मा᳚नं चि॒द्ये बि॑भि॒दुर्वचो᳚भिर्व्र॒जं गोम᳚न्तमु॒शिजो॒ वि व᳚व्रुः ||{4.16.6}, {4.2.6.6}, {3.5.18.1}
171 अ॒पो वृ॒त्रं व᳚व्रि॒वांसं॒ परा᳚ह॒न्प्राव॑त्ते॒ वज्रं᳚ पृथि॒वी सचे᳚ताः |

प्रार्णां᳚सि समु॒द्रिया᳚ण्यैनोः॒ पति॒र्भव॒ञ्छव॑सा शूर धृष्णो ||{4.16.7}, {4.2.6.7}, {3.5.18.2}
172 अ॒पो यदद्रिं᳚ पुरुहूत॒ दर्द॑रा॒विर्भु॑वत्स॒रमा᳚ पू॒र्व्यं ते᳚ |

स नो᳚ ने॒ता वाज॒मा द॑र्षि॒ भूरिं᳚ गो॒त्रा रु॒जन्नङ्गि॑रोभिर्गृणा॒नः ||{4.16.8}, {4.2.6.8}, {3.5.18.3}
173 अच्छा᳚ क॒विं नृ॑मणो गा अ॒भिष्टौ॒ स्व॑र्षाता मघव॒न्नाध॑मानम् |

ऊ॒तिभि॒स्तमि॑षणो द्यु॒म्नहू᳚तौ॒ नि मा॒यावा॒नब्र᳚ह्मा॒ दस्यु॑रर्त ||{4.16.9}, {4.2.6.9}, {3.5.18.4}
174 आ द॑स्यु॒घ्ना मन॑सा या॒ह्यस्तं॒ भुव॑त्ते॒ कुत्सः॑ स॒ख्ये निका᳚मः |

स्वे योनौ॒ नि ष॑दतं॒ सरू᳚पा॒ वि वां᳚ चिकित्सदृत॒चिद्ध॒ नारी᳚ ||{4.16.10}, {4.2.6.10}, {3.5.18.5}
175 यासि॒ कुत्से᳚न स॒रथ॑मव॒स्युस्तो॒दो वात॑स्य॒ हर्यो॒रीशा᳚नः |

ऋ॒ज्रा वाजं॒ न गध्यं॒ युयू᳚षन्क॒विर्यदह॒न्पार्या᳚य॒ भूषा᳚त् ||{4.16.11}, {4.2.6.11}, {3.5.19.1}
176 कुत्सा᳚य॒ शुष्ण॑म॒शुषं॒ नि ब॑र्हीः प्रपि॒त्वे अह्नः॒ कुय॑वं स॒हस्रा᳚ |

स॒द्यो दस्यू॒न्प्र मृ॑ण कु॒त्स्येन॒ प्र सूर॑श्च॒क्रं वृ॑हताद॒भीके᳚ ||{4.16.12}, {4.2.6.12}, {3.5.19.2}
177 त्वं पिप्रुं॒ मृग॑यं शूशु॒वांस॑मृ॒जिश्व॑ने वैदथि॒नाय॑ रन्धीः |

प॒ञ्चा॒शत्कृ॒ष्णा नि व॑पः स॒हस्रात्कं॒ न पुरो᳚ जरि॒मा वि द॑र्दः ||{4.16.13}, {4.2.6.13}, {3.5.19.3}
178 सूर॑ उपा॒के त॒न्व१॑(अ॒) अंदधा᳚नो॒ वि यत्ते॒ चेत्य॒मृत॑स्य॒ वर्पः॑ |

मृ॒गो न ह॒स्ती तवि॑षीमुषा॒णः सिं॒हो न भी॒म आयु॑धानि॒ बिभ्र॑त् ||{4.16.14}, {4.2.6.14}, {3.5.19.4}
179 इन्द्रं॒ कामा᳚ वसू॒यन्तो᳚ अग्म॒न्स्व᳚र्मीळ्हे॒ न सव॑ने चका॒नाः |

श्र॒व॒स्यवः॑ शशमा॒नास॑ उ॒क्थैरोको॒ न र॒ण्वा सु॒दृशी᳚व पु॒ष्टिः ||{4.16.15}, {4.2.6.15}, {3.5.19.5}
180 तमिद्व॒ इन्द्रं᳚ सु॒हवं᳚ हुवेम॒ यस्ता च॒कार॒ नर्या᳚ पु॒रूणि॑ |

यो माव॑ते जरि॒त्रे गध्यं᳚ चिन्म॒क्षू वाजं॒ भर॑ति स्पा॒र्हरा᳚धाः ||{4.16.16}, {4.2.6.16}, {3.5.20.1}
181 ति॒ग्मा यद॒न्तर॒शनिः॒ पता᳚ति॒ कस्मि᳚ञ्चिच्छूर मुहु॒के जना᳚नाम् |

घो॒रा यद᳚र्य॒ समृ॑ति॒र्भवा॒त्यध॑ स्मा नस्त॒न्वो᳚ बोधि गो॒पाः ||{4.16.17}, {4.2.6.17}, {3.5.20.2}
182 भुवो᳚ऽवि॒ता वा॒मदे᳚वस्य धी॒नां भुवः॒ सखा᳚वृ॒को वाज॑सातौ |

त्वामनु॒ प्रम॑ति॒मा ज॑गन्मोरु॒शंसो᳚ जरि॒त्रे वि॒श्वध॑ स्याः ||{4.16.18}, {4.2.6.18}, {3.5.20.3}
183 ए॒भिर्नृभि॑रिन्द्र त्वा॒युभि॑ष्ट्वा म॒घव॑द्भिर्मघव॒न्विश्व॑ आ॒जौ |

द्यावो॒ न द्यु॒म्नैर॒भि सन्तो᳚ अ॒र्यः क्ष॒पो म॑देम श॒रद॑श्च पू॒र्वीः ||{4.16.19}, {4.2.6.19}, {3.5.20.4}
184 ए॒वेदिन्द्रा᳚य वृष॒भाय॒ वृष्णे॒ ब्रह्मा᳚कर्म॒ भृग॑वो॒ न रथ᳚म् |

नू चि॒द्यथा᳚ नः स॒ख्या वि॒योष॒दस᳚न्न उ॒ग्रो᳚ऽवि॒ता त॑नू॒पाः ||{4.16.20}, {4.2.6.20}, {3.5.20.5}
185 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.16.21}, {4.2.6.21}, {3.5.20.6}
[17] (१-२१) एकविंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१-१४, १६-२१) प्रथमादिचतुर्दशम् षोडश्यादिषण्णाञ्च त्रिष्टुप् (१५) पञ्चदश्याश्चैकपदा विराट् छन्दसी ||
186 त्वं म॒हाँ इ᳚न्द्र॒ तुभ्यं᳚ ह॒ क्षा अनु॑ क्ष॒त्रं मं॒हना᳚ मन्यत॒ द्यौः |

त्वं वृ॒त्रं शव॑सा जघ॒न्वान्सृ॒जः सिन्धूँ॒रहि॑ना जग्रसा॒नान् ||{4.17.1}, {4.2.7.1}, {3.5.21.1}
187 तव॑ त्वि॒षो जनि॑मन्रेजत॒ द्यौ रेज॒द्भूमि॑र्भि॒यसा॒ स्वस्य॑ म॒न्योः |

ऋ॒घा॒यन्त॑ सु॒भ्व१॑(अ॒)ः पर्व॑तास॒ आर्द॒न्धन्वा᳚नि स॒रय᳚न्त॒ आपः॑ ||{4.17.2}, {4.2.7.2}, {3.5.21.2}
188 भि॒नद्गि॒रिं शव॑सा॒ वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नः स॑हसा॒न ओजः॑ |

वधी᳚द्वृ॒त्रं वज्रे᳚ण मन्दसा॒नः सर॒न्नापो॒ जव॑सा ह॒तवृ॑ष्णीः ||{4.17.3}, {4.2.7.3}, {3.5.21.3}
189 सु॒वीर॑स्ते जनि॒ता म᳚न्यत॒ द्यौरिन्द्र॑स्य क॒र्ता स्वप॑स्तमो भूत् |

य ईं᳚ ज॒जान॑ स्व॒र्यं᳚ सु॒वज्र॒मन॑पच्युतं॒ सद॑सो॒ न भूम॑ ||{4.17.4}, {4.2.7.4}, {3.5.21.4}
190 य एक॑ इच्च्या॒वय॑ति॒ प्र भूमा॒ राजा᳚ कृष्टी॒नां पु॑रुहू॒त इन्द्रः॑ |

स॒त्यमे᳚न॒मनु॒ विश्वे᳚ मदन्ति रा॒तिं दे॒वस्य॑ गृण॒तो म॒घोनः॑ ||{4.17.5}, {4.2.7.5}, {3.5.21.5}
191 स॒त्रा सोमा᳚ अभवन्नस्य॒ विश्वे᳚ स॒त्रा मदा᳚सो बृह॒तो मदि॑ष्ठाः |

स॒त्राभ॑वो॒ वसु॑पति॒र्वसू᳚नां॒ दत्रे॒ विश्वा᳚ अधिथा इन्द्र कृ॒ष्टीः ||{4.17.6}, {4.2.7.6}, {3.5.22.1}
192 त्वमध॑ प्रथ॒मं जाय॑मा॒नोऽमे॒ विश्वा᳚ अधिथा इन्द्र कृ॒ष्टीः |

त्वं प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण मघव॒न्वि वृ॑श्चः ||{4.17.7}, {4.2.7.7}, {3.5.22.2}
193 स॒त्रा॒हणं॒ दाधृ॑षिं॒ तुम्र॒मिन्द्रं᳚ म॒हाम॑पा॒रं वृ॑ष॒भं सु॒वज्र᳚म् |

हन्ता॒ यो वृ॒त्रं सनि॑तो॒त वाजं॒ दाता᳚ म॒घानि॑ म॒घवा᳚ सु॒राधाः᳚ ||{4.17.8}, {4.2.7.8}, {3.5.22.3}
194 अ॒यं वृत॑श्चातयते समी॒चीर्य आ॒जिषु॑ म॒घवा᳚ शृ॒ण्व एकः॑ |

अ॒यं वाजं᳚ भरति॒ यं स॒नोत्य॒स्य प्रि॒यासः॑ स॒ख्ये स्या᳚म ||{4.17.9}, {4.2.7.9}, {3.5.22.4}
195 अ॒यं शृ᳚ण्वे॒ अध॒ जय᳚न्नु॒त घ्नन्न॒यमु॒त प्र कृ॑णुते यु॒धा गाः |

य॒दा स॒त्यं कृ॑णु॒ते म॒न्युमिन्द्रो॒ विश्वं᳚ दृ॒ळ्हं भ॑यत॒ एज॑दस्मात् ||{4.17.10}, {4.2.7.10}, {3.5.22.5}
196 समिन्द्रो॒ गा अ॑जय॒त्सं हिर᳚ण्या॒ सम॑श्वि॒या म॒घवा॒ यो ह॑ पू॒र्वीः |

ए॒भिर्नृभि॒र्नृत॑मो अस्य शा॒कै रा॒यो वि॑भ॒क्ता स᳚म्भ॒रश्च॒ वस्वः॑ ||{4.17.11}, {4.2.7.11}, {3.5.23.1}
197 किय॑त्स्वि॒दिन्द्रो॒ अध्ये᳚ति मा॒तुः किय॑त्पि॒तुर्ज॑नि॒तुर्यो ज॒जान॑ |

यो अ॑स्य॒ शुष्मं᳚ मुहु॒कैरिय॑र्ति॒ वातो॒ न जू॒तः स्त॒नय॑द्भिर॒भ्रैः ||{4.17.12}, {4.2.7.12}, {3.5.23.2}
198 क्षि॒यन्तं᳚ त्व॒मक्षि॑यन्तं कृणो॒तीय॑र्ति रे॒णुं म॒घवा᳚ स॒मोह᳚म् |

वि॒भ॒ञ्ज॒नुर॒शनि॑माँ इव॒ द्यौरु॒त स्तो॒तारं᳚ म॒घवा॒ वसौ᳚ धात् ||{4.17.13}, {4.2.7.13}, {3.5.23.3}
199 अ॒यं च॒क्रमि॑षण॒त्सूर्य॑स्य॒ न्येत॑शं रीरमत्ससृमा॒णम् |

आ कृ॒ष्ण ईं᳚ जुहुरा॒णो जि॑घर्ति त्व॒चो बु॒ध्ने रज॑सो अ॒स्य योनौ᳚ ||{4.17.14}, {4.2.7.14}, {3.5.23.4}
200 असि॑क्न्यां॒ यज॑मानो॒ न होता᳚ ||{4.17.15}, {4.2.7.15}, {3.5.23.5}
201 ग॒व्यन्त॒ इन्द्रं᳚ स॒ख्याय॒ विप्रा᳚ अश्वा॒यन्तो॒ वृष॑णं वा॒जय᳚न्तः |

ज॒नी॒यन्तो᳚ जनि॒दामक्षि॑तोति॒मा च्या᳚वयामोऽव॒ते न कोश᳚म् ||{4.17.16}, {4.2.7.16}, {3.5.24.1}
202 त्रा॒ता नो᳚ बोधि॒ ददृ॑शान आ॒पिर॑भिख्या॒ता म॑र्डि॒ता सो॒म्याना᳚म् |

सखा᳚ पि॒ता पि॒तृत॑मः पितॄ॒णां कर्ते᳚मु लो॒कमु॑श॒ते व॑यो॒धाः ||{4.17.17}, {4.2.7.17}, {3.5.24.2}
203 स॒खी॒य॒ताम॑वि॒ता बो᳚धि॒ सखा᳚ गृणा॒न इ᳚न्द्र स्तुव॒ते वयो᳚ धाः |

व॒यं ह्या ते᳚ चकृ॒मा स॒बाध॑ आ॒भिः शमी᳚भिर्म॒हय᳚न्त इन्द्र ||{4.17.18}, {4.2.7.18}, {3.5.24.3}
204 स्तु॒त इन्द्रो᳚ म॒घवा॒ यद्ध॑ वृ॒त्रा भूरी॒ण्येको᳚ अप्र॒तीनि॑ हन्ति |

अ॒स्य प्रि॒यो ज॑रि॒ता यस्य॒ शर्म॒न्नकि॑र्दे॒वा वा॒रय᳚न्ते॒ न मर्ताः᳚ ||{4.17.19}, {4.2.7.19}, {3.5.24.4}
205 ए॒वा न॒ इन्द्रो᳚ म॒घवा᳚ विर॒प्शी कर॑त्स॒त्या च॑र्षणी॒धृद॑न॒र्वा |

त्वं राजा᳚ ज॒नुषां᳚ धेह्य॒स्मे अधि॒ श्रवो॒ माहि॑नं॒ यज्ज॑रि॒त्रे ||{4.17.20}, {4.2.7.20}, {3.5.24.5}
206 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.17.21}, {4.2.7.21}, {3.5.24.6}
[18] (१-१३) त्रयोदशर्चस्य सूक्तस्य (१) प्रथमर्च इन्द्रः (२-३, ४, ८-१३) द्वितीयातृतीययोर्चतथ्य पर्वाधर्स याष्टम्यादिषराणाञ्च गौतमो वामदेव ऋषी (४, ५७) चता उत्तरार्धस्य पञ्चम्यादितृचस्य चादिति[षिका (१, ४, ५-७) प्रथमर्चश्चतुर्थ्या उत्तरार्धस्य पञ्चम्यादितृचस्य च वामदेवः (२-३, ४, ८-१३) द्वितीयातृतीययोश्चतुर्थ्याः पूर्वाधर्स याष्टम्यादिषण्णाञ्चेन्द्रो देवते | त्रिष्टुप् छन्दः ||
207 अ॒यं पन्था॒ अनु॑वित्तः पुरा॒णो यतो᳚ दे॒वा उ॒दजा᳚यन्त॒ विश्वे᳚ |

अत॑श्चि॒दा ज॑निषीष्ट॒ प्रवृ॑द्धो॒ मा मा॒तर॑ममु॒या पत्त॑वे कः ||{4.18.1}, {4.2.8.1}, {3.5.25.1}
208 नाहमतो॒ निर॑या दु॒र्गहै॒तत्ति॑र॒श्चता᳚ पा॒र्श्वान्निर्ग॑माणि |

ब॒हूनि॑ मे॒ अकृ॑ता॒ कर्त्वा᳚नि॒ युध्यै᳚ त्वेन॒ सं त्वे᳚न पृच्छै ||{4.18.2}, {4.2.8.2}, {3.5.25.2}
209 प॒रा॒य॒तीं मा॒तर॒मन्व॑चष्ट॒ न नानु॑ गा॒न्यनु॒ नू ग॑मानि |

त्वष्टु॑र्गृ॒हे अ॑पिब॒त्सोम॒मिन्द्रः॑ शतध॒न्यं᳚ च॒म्वोः᳚ सु॒तस्य॑ ||{4.18.3}, {4.2.8.3}, {3.5.25.3}
210 किं स ऋध॑क्कृणव॒द्यं स॒हस्रं᳚ मा॒सो ज॒भार॑ श॒रद॑श्च पू॒र्वीः |

न॒ही न्व॑स्य प्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒त ये जनि॑त्वाः ||{4.18.4}, {4.2.8.4}, {3.5.25.4}
211 अ॒व॒द्यमि॑व॒ मन्य॑माना॒ गुहा᳚क॒रिन्द्रं᳚ मा॒ता वी॒र्ये᳚णा॒ न्यृ॑ष्टम् |

अथोद॑स्थात्स्व॒यमत्कं॒ वसा᳚न॒ आ रोद॑सी अपृणा॒ज्जाय॑मानः ||{4.18.5}, {4.2.8.5}, {3.5.25.5}
212 ए॒ता अ॑र्षन्त्यलला॒भव᳚न्तीरृ॒ताव॑रीरिव सं॒क्रोश॑मानाः |

ए॒ता वि पृ॑च्छ॒ किमि॒दं भ॑नन्ति॒ कमापो॒ अद्रिं᳚ परि॒धिं रु॑जन्ति ||{4.18.6}, {4.2.8.6}, {3.5.26.1}
213 किमु॑ ष्विदस्मै नि॒विदो᳚ भन॒न्तेन्द्र॑स्याव॒द्यं दि॑धिषन्त॒ आपः॑ |

ममै॒तान्पु॒त्रो म॑ह॒ता व॒धेन॑ वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् ||{4.18.7}, {4.2.8.7}, {3.5.26.2}
214 मम॑च्च॒न त्वा᳚ युव॒तिः प॒रास॒ मम॑च्च॒न त्वा᳚ कु॒षवा᳚ ज॒गार॑ |

मम॑च्चि॒दापः॒ शिश॑वे ममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒ सह॒सोद॑तिष्ठत् ||{4.18.8}, {4.2.8.8}, {3.5.26.3}
215 मम॑च्च॒न ते᳚ मघव॒न्व्यं᳚सो निविवि॒ध्वाँ अप॒ हनू᳚ ज॒घान॑ |

अधा॒ निवि॑द्ध॒ उत्त॑रो बभू॒वाञ्छिरो᳚ दा॒सस्य॒ सं पि॑णग्व॒धेन॑ ||{4.18.9}, {4.2.8.9}, {3.5.26.4}
216 गृ॒ष्टिः स॑सूव॒ स्थवि॑रं तवा॒गाम॑नाधृ॒ष्यं वृ॑ष॒भं तुम्र॒मिन्द्र᳚म् |

अरी᳚ळ्हं व॒त्सं च॒रथा᳚य मा॒ता स्व॒यं गा॒तुं त॒न्व॑ इ॒च्छमा᳚नम् ||{4.18.10}, {4.2.8.10}, {3.5.26.5}
217 उ॒त मा॒ता म॑हि॒षमन्व॑वेनद॒मी त्वा᳚ जहति पुत्र दे॒वाः |

अथा᳚ब्रवीद्वृ॒त्रमिन्द्रो᳚ हनि॒ष्यन्सखे᳚ विष्णो वित॒रं वि क्र॑मस्व ||{4.18.11}, {4.2.8.11}, {3.5.26.6}
218 कस्ते᳚ मा॒तरं᳚ वि॒धवा᳚मचक्रच्छ॒युं कस्त्वाम॑जिघांस॒च्चर᳚न्तम् |

कस्ते᳚ दे॒वो अधि॑ मार्डी॒क आ᳚सी॒द्यत्प्राक्षि॑णाः पि॒तरं᳚ पाद॒गृह्य॑ ||{4.18.12}, {4.2.8.12}, {3.5.26.7}
219 अव॑र्त्या॒ शुन॑ आ॒न्त्राणि॑ पेचे॒ न दे॒वेषु॑ विविदे मर्डि॒तार᳚म् |

अप॑श्यं जा॒यामम॑हीयमाना॒मधा᳚ मे श्ये॒नो मध्वा ज॑भार ||{4.18.13}, {4.2.8.13}, {3.5.26.8}
[19] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
220 ए॒वा त्वामि᳚न्द्र वज्रि॒न्नत्र॒ विश्वे᳚ दे॒वासः॑ सु॒हवा᳚स॒ ऊमाः᳚ |

म॒हामु॒भे रोद॑सी वृ॒द्धमृ॒ष्वं निरेक॒मिद्वृ॑णते वृत्र॒हत्ये᳚ ||{4.19.1}, {4.2.9.1}, {3.6.1.1}
221 अवा᳚सृजन्त॒ जिव्र॑यो॒ न दे॒वा भुवः॑ स॒म्राळि᳚न्द्र स॒त्ययो᳚निः |

अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णः॒ प्र व॑र्त॒नीर॑रदो वि॒श्वधे᳚नाः ||{4.19.2}, {4.2.9.2}, {3.6.1.2}
222 अतृ॑प्णुवन्तं॒ विय॑तमबु॒ध्यमबु॑ध्यमानं सुषुपा॒णमि᳚न्द्र |

स॒प्त प्रति॑ प्र॒वत॑ आ॒शया᳚न॒महिं॒ वज्रे᳚ण॒ वि रि॑णा अप॒र्वन् ||{4.19.3}, {4.2.9.3}, {3.6.1.3}
223 अक्षो᳚दय॒च्छव॑सा॒ क्षाम॑ बु॒ध्नं वार्ण वात॒स्तवि॑षीभि॒रिन्द्रः॑ |

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ ओजोऽवा᳚भिनत्क॒कुभः॒ पर्व॑तानाम् ||{4.19.4}, {4.2.9.4}, {3.6.1.4}
224 अ॒भि प्र द॑द्रु॒र्जन॑यो॒ न गर्भं॒ रथा᳚ इव॒ प्र य॑युः सा॒कमद्र॑यः |

अत॑र्पयो वि॒सृत॑ उ॒ब्ज ऊ॒र्मीन्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ||{4.19.5}, {4.2.9.5}, {3.6.1.5}
225 त्वं म॒हीम॒वनिं᳚ वि॒श्वधे᳚नां तु॒र्वीत॑ये व॒य्या᳚य॒ क्षर᳚न्तीम् |

अर॑मयो॒ नम॒सैज॒दर्णः॑ सुतर॒णाँ अ॑कृणोरिन्द्र॒ सिन्धू॑न् ||{4.19.6}, {4.2.9.6}, {3.6.2.1}
226 प्राग्रुवो᳚ नभ॒न्वो॒३॑(ओ॒) न वक्वा᳚ ध्व॒स्रा अ॑पिन्वद्युव॒तीरृ॑त॒ज्ञाः |

धन्वा॒न्यज्राँ᳚ अपृणक्तृषा॒णाँ अधो॒गिन्द्रः॑ स्त॒र्यो॒३॑(ओ॒) दंसु॑पत्नीः ||{4.19.7}, {4.2.9.7}, {3.6.2.2}
227 पू॒र्वीरु॒षसः॑ श॒रद॑श्च गू॒र्ता वृ॒त्रं ज॑घ॒न्वाँ अ॑सृज॒द्वि सिन्धू॑न् |

परि॑ष्ठिता अतृणद्बद्बधा॒नाः सी॒रा इन्द्रः॒ स्रवि॑तवे पृथि॒व्या ||{4.19.8}, {4.2.9.8}, {3.6.2.3}
228 व॒म्रीभिः॑ पु॒त्रम॒ग्रुवो᳚ अदा॒नं नि॒वेश॑नाद्धरिव॒ आ ज॑भर्थ |

व्य१॑(अ॒)'न्धो अ॑ख्य॒दहि॑माददा॒नो निर्भू᳚दुख॒च्छित्सम॑रन्त॒ पर्व॑ ||{4.19.9}, {4.2.9.9}, {3.6.2.4}
229 प्र ते॒ पूर्वा᳚णि॒ कर॑णानि विप्रावि॒द्वाँ आ᳚ह वि॒दुषे॒ करां᳚सि |

यथा᳚यथा॒ वृष्ण्या᳚नि॒ स्वगू॒र्तापां᳚सि राज॒न्नर्यावि॑वेषीः ||{4.19.10}, {4.2.9.10}, {3.6.2.5}
230 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.19.11}, {4.2.9.11}, {3.6.2.6}
[20] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
231 आ न॒ इन्द्रो᳚ दू॒रादा न॑ आ॒साद॑भिष्टि॒कृदव॑से यासदु॒ग्रः |

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुः सं॒गे स॒मत्सु॑ तु॒र्वणिः॑ पृत॒न्यून् ||{4.20.1}, {4.2.10.1}, {3.6.3.1}
232 आ न॒ इन्द्रो॒ हरि॑भिर्या॒त्वच्छा᳚र्वाची॒नोऽव॑से॒ राध॑से च |

तिष्ठा᳚ति व॒ज्री म॒घवा᳚ विर॒प्शीमं य॒ज्ञमनु॑ नो॒ वाज॑सातौ ||{4.20.2}, {4.2.10.2}, {3.6.3.2}
233 इ॒मं य॒ज्ञं त्वम॒स्माक॑मिन्द्र पु॒रो दध॑त्सनिष्यसि॒ क्रतुं᳚ नः |

श्व॒घ्नीव॑ वज्रिन्स॒नये॒ धना᳚नां॒ त्वया᳚ व॒यम॒र्य आ॒जिं ज॑येम ||{4.20.3}, {4.2.10.3}, {3.6.3.3}
234 उ॒शन्नु॒ षु णः॑ सु॒मना᳚ उपा॒के सोम॑स्य॒ नु सुषु॑तस्य स्वधावः |

पा इ᳚न्द्र॒ प्रति॑भृतस्य॒ मध्वः॒ समन्ध॑सा ममदः पृ॒ष्ठ्ये᳚न ||{4.20.4}, {4.2.10.4}, {3.6.3.4}
235 वि यो र॑र॒प्श ऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षो न प॒क्वः सृण्यो॒ न जेता᳚ |

मर्यो॒ न योषा᳚म॒भि मन्य॑मा॒नोऽच्छा᳚ विवक्मि पुरुहू॒तमिन्द्र᳚म् ||{4.20.5}, {4.2.10.5}, {3.6.3.5}
236 गि॒रिर्न यः स्वत॑वाँ ऋ॒ष्व इन्द्रः॑ स॒नादे॒व सह॑से जा॒त उ॒ग्रः |

आद॑र्ता॒ वज्रं॒ स्थवि॑रं॒ न भी॒म उ॒द्नेव॒ कोशं॒ वसु॑ना॒ न्यृ॑ष्टम् ||{4.20.6}, {4.2.10.6}, {3.6.4.1}
237 न यस्य॑ व॒र्ता ज॒नुषा॒ न्वस्ति॒ न राध॑स आमरी॒ता म॒घस्य॑ |

उ॒द्वा॒वृ॒षा॒णस्त॑विषीव उग्रा॒स्मभ्यं᳚ दद्धि पुरुहूत रा॒यः ||{4.20.7}, {4.2.10.7}, {3.6.4.2}
238 ईक्षे᳚ रा॒यः क्षय॑स्य चर्षणी॒नामु॒त व्र॒जम॑पव॒र्तासि॒ गोना᳚म् |

शि॒क्षा॒न॒रः स॑मि॒थेषु॑ प्र॒हावा॒न्वस्वो᳚ रा॒शिम॑भिने॒तासि॒ भूरि᳚म् ||{4.20.8}, {4.2.10.8}, {3.6.4.3}
239 कया॒ तच्छृ᳚ण्वे॒ शच्या॒ शचि॑ष्ठो॒ यया᳚ कृ॒णोति॒ मुहु॒ का चि॑दृ॒ष्वः |

पु॒रु दा॒शुषे॒ विच॑यिष्ठो॒ अंहोऽथा᳚ दधाति॒ द्रवि॑णं जरि॒त्रे ||{4.20.9}, {4.2.10.9}, {3.6.4.4}
240 मा नो᳚ मर्धी॒रा भ॑रा द॒द्धि तन्नः॒ प्र दा॒शुषे॒ दात॑वे॒ भूरि॒ यत्ते᳚ |

नव्ये᳚ दे॒ष्णे श॒स्ते अ॒स्मिन्त॑ उ॒क्थे प्र ब्र॑वाम व॒यमि᳚न्द्र स्तु॒वन्तः॑ ||{4.20.10}, {4.2.10.10}, {3.6.4.5}
241 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.20.11}, {4.2.10.11}, {3.6.4.6}
[21] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
242 आ या॒त्विन्द्रोऽव॑स॒ उप॑ न इ॒ह स्तु॒तः स॑ध॒माद॑स्तु॒ शूरः॑ |

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑ पू॒र्वीर्द्यौर्न क्ष॒त्रम॒भिभू᳚ति॒ पुष्या᳚त् ||{4.21.1}, {4.2.11.1}, {3.6.5.1}
243 तस्येदि॒ह स्त॑वथ॒ वृष्ण्या᳚नि तुविद्यु॒म्नस्य॑ तुवि॒राध॑सो॒ नॄन् |

यस्य॒ क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒) न स॒म्राट् सा॒ह्वान्तरु॑त्रो अ॒भ्यस्ति॑ कृ॒ष्टीः ||{4.21.2}, {4.2.11.2}, {3.6.5.2}
244 आ या॒त्विन्द्रो᳚ दि॒व आ पृ॑थि॒व्या म॒क्षू स॑मु॒द्रादु॒त वा॒ पुरी᳚षात् |

स्व᳚र्णरा॒दव॑से नो म॒रुत्वा᳚न्परा॒वतो᳚ वा॒ सद॑नादृ॒तस्य॑ ||{4.21.3}, {4.2.11.3}, {3.6.5.3}
245 स्थू॒रस्य॑ रा॒यो बृ॑ह॒तो य ईशे॒ तमु॑ ष्टवाम वि॒दथे॒ष्विन्द्र᳚म् |

यो वा॒युना॒ जय॑ति॒ गोम॑तीषु॒ प्र धृ॑ष्णु॒या नय॑ति॒ वस्यो॒ अच्छ॑ ||{4.21.4}, {4.2.11.4}, {3.6.5.4}
246 उप॒ यो नमो॒ नम॑सि स्तभा॒यन्निय॑र्ति॒ वाचं᳚ ज॒नय॒न्यज॑ध्यै |

ऋ॒ञ्ज॒सा॒नः पु॑रु॒वार॑ उ॒क्थैरेन्द्रं᳚ कृण्वीत॒ सद॑नेषु॒ होता᳚ ||{4.21.5}, {4.2.11.5}, {3.6.5.5}
247 धि॒षा यदि॑ धिष॒ण्यन्तः॑ सर॒ण्यान्सद᳚न्तो॒ अद्रि॑मौशि॒जस्य॒ गोहे᳚ |

आ दु॒रोषाः᳚ पा॒स्त्यस्य॒ होता॒ यो नो᳚ म॒हान्सं॒वर॑णेषु॒ वह्निः॑ ||{4.21.6}, {4.2.11.6}, {3.6.6.1}
248 स॒त्रा यदीं᳚ भार्व॒रस्य॒ वृष्णः॒ सिष॑क्ति॒ शुष्मः॑ स्तुव॒ते भरा᳚य |

गुहा॒ यदी᳚मौशि॒जस्य॒ गोहे॒ प्र यद्धि॒ये प्राय॑से॒ मदा᳚य ||{4.21.7}, {4.2.11.7}, {3.6.6.2}
249 वि यद्वरां᳚सि॒ पर्व॑तस्य वृ॒ण्वे पयो᳚भिर्जि॒न्वे अ॒पां जवां᳚सि |

वि॒दद्गौ॒रस्य॑ गव॒यस्य॒ गोहे॒ यदी॒ वाजा᳚य सु॒ध्यो॒३॑(ओ॒) वह᳚न्ति ||{4.21.8}, {4.2.11.8}, {3.6.6.3}
250 भ॒द्रा ते॒ हस्ता॒ सुकृ॑तो॒त पा॒णी प्र॑य॒न्तारा᳚ स्तुव॒ते राध॑ इन्द्र |

का ते॒ निष॑त्तिः॒ किमु॒ नो म॑मत्सि॒ किं नोदु॑दु हर्षसे॒ दात॒वा उ॑ ||{4.21.9}, {4.2.11.9}, {3.6.6.4}
251 ए॒वा वस्व॒ इन्द्रः॑ स॒त्यः स॒म्राड्ढन्ता᳚ वृ॒त्रं वरि॑वः पू॒रवे᳚ कः |

पुरु॑ष्टुत॒ क्रत्वा᳚ नः शग्धि रा॒यो भ॑क्षी॒य तेऽव॑सो॒ दैव्य॑स्य ||{4.21.10}, {4.2.11.10}, {3.6.6.5}
252 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.21.11}, {4.2.11.11}, {3.6.6.6}
[22] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
253 यन्न॒ इन्द्रो᳚ जुजु॒षे यच्च॒ वष्टि॒ तन्नो᳚ म॒हान्क॑रति शु॒ष्म्या चि॑त् |

ब्रह्म॒ स्तोमं᳚ म॒घवा॒ सोम॑मु॒क्था यो अश्मा᳚नं॒ शव॑सा॒ बिभ्र॒देति॑ ||{4.22.1}, {4.3.1.1}, {3.6.7.1}
254 वृषा॒ वृष᳚न्धिं॒ चतु॑रश्रि॒मस्य᳚न्नु॒ग्रो बा॒हुभ्यां॒ नृत॑मः॒ शची᳚वान् |

श्रि॒ये परु॑ष्णीमु॒षमा᳚ण॒ ऊर्णां॒ यस्याः॒ पर्वा᳚णि स॒ख्याय॑ वि॒व्ये ||{4.22.2}, {4.3.1.2}, {3.6.7.2}
255 यो दे॒वो दे॒वत॑मो॒ जाय॑मानो म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |

दधा᳚नो॒ वज्रं᳚ बा॒ह्वोरु॒शन्तं॒ द्याममे᳚न रेजय॒त्प्र भूम॑ ||{4.22.3}, {4.3.1.3}, {3.6.7.3}
256 विश्वा॒ रोधां᳚सि प्र॒वत॑श्च पू॒र्वीर्द्यौरृ॒ष्वाज्जनि॑मन्रेजत॒ क्षाः |

आ मा॒तरा॒ भर॑ति शु॒ष्म्या गोर्नृ॒वत्परि॑ज्मन्नोनुवन्त॒ वाताः᳚ ||{4.22.4}, {4.3.1.4}, {3.6.7.4}
257 ता तू त॑ इन्द्र मह॒तो म॒हानि॒ विश्वे॒ष्वित्सव॑नेषु प्र॒वाच्या᳚ |

यच्छू᳚र धृष्णो धृष॒ता द॑धृ॒ष्वानहिं॒ वज्रे᳚ण॒ शव॒सावि॑वेषीः ||{4.22.5}, {4.3.1.5}, {3.6.7.5}
258 ता तू ते᳚ स॒त्या तु॑विनृम्ण॒ विश्वा॒ प्र धे॒नवः॑ सिस्रते॒ वृष्ण॒ ऊध्नः॑ |

अधा᳚ ह॒ त्वद्वृ॑षमणो भिया॒नाः प्र सिन्ध॑वो॒ जव॑सा चक्रमन्त ||{4.22.6}, {4.3.1.6}, {3.6.8.1}
259 अत्राह॑ ते हरिव॒स्ता उ॑ दे॒वीरवो᳚भिरिन्द्र स्तवन्त॒ स्वसा᳚रः |

यत्सी॒मनु॒ प्र मु॒चो ब॑द्बधा॒ना दी॒र्घामनु॒ प्रसि॑तिं स्यन्द॒यध्यै᳚ ||{4.22.7}, {4.3.1.7}, {3.6.8.2}
260 पि॒पी॒ळे अं॒शुर्मद्यो॒ न सिन्धु॒रा त्वा॒ शमी᳚ शशमा॒नस्य॑ श॒क्तिः |

अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑ यम्या आ॒शुर्न र॒श्मिं तु॒व्योज॑सं॒ गोः ||{4.22.8}, {4.3.1.8}, {3.6.8.3}
261 अ॒स्मे वर्षि॑ष्ठा कृणुहि॒ ज्येष्ठा᳚ नृ॒म्णानि॑ स॒त्रा स॑हुरे॒ सहां᳚सि |

अ॒स्मभ्यं᳚ वृ॒त्रा सु॒हना᳚नि रन्धि ज॒हि वध᳚र्व॒नुषो॒ मर्त्य॑स्य ||{4.22.9}, {4.3.1.9}, {3.6.8.4}
262 अ॒स्माक॒मित्सु शृ॑णुहि॒ त्वमि᳚न्द्रा॒स्मभ्यं᳚ चि॒त्राँ उप॑ माहि॒ वाजा॑न् |

अ॒स्मभ्यं॒ विश्वा᳚ इषणः॒ पुरं᳚धीर॒स्माकं॒ सु म॑घवन्बोधि गो॒दाः ||{4.22.10}, {4.3.1.10}, {3.6.8.5}
263 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.22.11}, {4.3.1.11}, {3.6.8.6}
[23] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-७, ११) प्रथमादिसप्तर्चामक दिश्याश्चेन्द्रः (८-१०) अष्टम्यादितृचस्येन्द्र ऋतं वा देवता | त्रिष्टुप् छन्दः ||
264 क॒था म॒हाम॑वृध॒त्कस्य॒ होतु᳚र्य॒ज्ञं जु॑षा॒णो अ॒भि सोम॒मूधः॑ |

पिब᳚न्नुशा॒नो जु॒षमा᳚णो॒ अन्धो᳚ वव॒क्ष ऋ॒ष्वः शु॑च॒ते धना᳚य ||{4.23.1}, {4.3.2.1}, {3.6.9.1}
265 को अ॑स्य वी॒रः स॑ध॒माद॑माप॒ समा᳚नंश सुम॒तिभिः॒ को अ॑स्य |

कद॑स्य चि॒त्रं चि॑किते॒ कदू॒ती वृ॒धे भु॑वच्छशमा॒नस्य॒ यज्योः᳚ ||{4.23.2}, {4.3.2.2}, {3.6.9.2}
266 क॒था शृ॑णोति हू॒यमा᳚न॒मिन्द्रः॑ क॒था शृ॒ण्वन्नव॑सामस्य वेद |

का अ॑स्य पू॒र्वीरुप॑मातयो ह क॒थैन॑माहुः॒ पपु॑रिं जरि॒त्रे ||{4.23.3}, {4.3.2.3}, {3.6.9.3}
267 क॒था स॒बाधः॑ शशमा॒नो अ॑स्य॒ नश॑द॒भि द्रवि॑णं॒ दीध्या᳚नः |

दे॒वो भु॑व॒न्नवे᳚दा म ऋ॒तानां॒ नमो᳚ जगृ॒भ्वाँ अ॒भि यज्जुजो᳚षत् ||{4.23.4}, {4.3.2.4}, {3.6.9.4}
268 क॒था कद॒स्या उ॒षसो॒ व्यु॑ष्टौ दे॒वो मर्त॑स्य स॒ख्यं जु॑जोष |

क॒था कद॑स्य स॒ख्यं सखि॑भ्यो॒ ये अ॑स्मि॒न्कामं᳚ सु॒युजं᳚ तत॒स्रे ||{4.23.5}, {4.3.2.5}, {3.6.9.5}
269 किमादम॑त्रं स॒ख्यं सखि॑भ्यः क॒दा नु ते᳚ भ्रा॒त्रं प्र ब्र॑वाम |

श्रि॒ये सु॒दृशो॒ वपु॑रस्य॒ सर्गाः॒ स्व१॑(अ॒)'र्ण चि॒त्रत॑ममिष॒ आ गोः ||{4.23.6}, {4.3.2.6}, {3.6.10.1}
270 द्रुहं॒ जिघां᳚सन्ध्व॒रस॑मनि॒न्द्रां तेति॑क्ते ति॒ग्मा तु॒जसे॒ अनी᳚का |

ऋ॒णा चि॒द्यत्र॑ ऋण॒या न॑ उ॒ग्रो दू॒रे अज्ञा᳚ता उ॒षसो᳚ बबा॒धे ||{4.23.7}, {4.3.2.7}, {3.6.10.2}
271 ऋ॒तस्य॒ हि शु॒रुधः॒ सन्ति॑ पू॒र्वीरृ॒तस्य॑ धी॒तिर्वृ॑जि॒नानि॑ हन्ति |

ऋ॒तस्य॒ श्लोको᳚ बधि॒रा त॑तर्द॒ कर्णा᳚ बुधा॒नः शु॒चमा᳚न आ॒योः ||{4.23.8}, {4.3.2.8}, {3.6.10.3}
272 ऋ॒तस्य॑ दृ॒ळ्हा ध॒रुणा᳚नि सन्ति पु॒रूणि॑ च॒न्द्रा वपु॑षे॒ वपूं᳚षि |

ऋ॒तेन॑ दी॒र्घमि॑षणन्त॒ पृक्ष॑ ऋ॒तेन॒ गाव॑ ऋ॒तमा वि॑वेशुः ||{4.23.9}, {4.3.2.9}, {3.6.10.4}
273 ऋ॒तं ये᳚मा॒न ऋ॒तमिद्व॑नोत्यृ॒तस्य॒ शुष्म॑स्तुर॒या उ॑ ग॒व्युः |

ऋ॒ताय॑ पृ॒थ्वी ब॑हु॒ले ग॑भी॒रे ऋ॒ताय॑ धे॒नू प॑र॒मे दु॑हाते ||{4.23.10}, {4.3.2.10}, {3.6.10.5}
274 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.23.11}, {4.3.2.11}, {3.6.10.6}
[24] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१९, ११) प्रथमादिनवर्चामक दिश्याश्च त्रिष्टुप् (१०) दशम्याश्चानुष्टप् छन्दसी ||
275 का सु॑ष्टु॒तिः शव॑सः सू॒नुमिन्द्र॑मर्वाची॒नं राध॑स॒ आ व॑वर्तत् |

द॒दिर्हि वी॒रो गृ॑ण॒ते वसू᳚नि॒ स गोप॑तिर्नि॒ष्षिधां᳚ नो जनासः ||{4.24.1}, {4.3.3.1}, {3.6.11.1}
276 स वृ॑त्र॒हत्ये॒ हव्यः॒ स ईड्यः॒ स सुष्टु॑त॒ इन्द्रः॑ स॒त्यरा᳚धाः |

स याम॒न्ना म॒घवा॒ मर्त्या᳚य ब्रह्मण्य॒ते सुष्व॑ये॒ वरि॑वो धात् ||{4.24.2}, {4.3.3.2}, {3.6.11.2}
277 तमिन्नरो॒ वि ह्व॑यन्ते समी॒के रि॑रि॒क्वांस॑स्त॒न्वः॑ कृण्वत॒ त्राम् |

मि॒थो यत्त्या॒गमु॒भया᳚सो॒ अग्म॒न्नर॑स्तो॒कस्य॒ तन॑यस्य सा॒तौ ||{4.24.3}, {4.3.3.3}, {3.6.11.3}
278 क्र॒तू॒यन्ति॑ क्षि॒तयो॒ योग॑ उग्राशुषा॒णासो᳚ मि॒थो अर्ण॑सातौ |

सं यद्विशोऽव॑वृत्रन्त यु॒ध्मा आदिन्नेम॑ इन्द्रयन्ते अ॒भीके᳚ ||{4.24.4}, {4.3.3.4}, {3.6.11.4}
279 आदिद्ध॒ नेम॑ इन्द्रि॒यं य॑जन्त॒ आदित्प॒क्तिः पु॑रो॒ळाशं᳚ रिरिच्यात् |

आदित्सोमो॒ वि प॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोष वृष॒भं यज॑ध्यै ||{4.24.5}, {4.3.3.5}, {3.6.11.5}
280 कृ॒णोत्य॑स्मै॒ वरि॑वो॒ य इ॒त्थेन्द्रा᳚य॒ सोम॑मुश॒ते सु॒नोति॑ |

स॒ध्री॒चीने᳚न॒ मन॒सावि॑वेन॒न्तमित्सखा᳚यं कृणुते स॒मत्सु॑ ||{4.24.6}, {4.3.3.6}, {3.6.12.1}
281 य इन्द्रा᳚य सु॒नव॒त्सोम॑म॒द्य पचा᳚त्प॒क्तीरु॒त भृ॒ज्जाति॑ धा॒नाः |

प्रति॑ मना॒योरु॒चथा᳚नि॒ हर्य॒न्तस्मि᳚न्दध॒द्वृष॑णं॒ शुष्म॒मिन्द्रः॑ ||{4.24.7}, {4.3.3.7}, {3.6.12.2}
282 य॒दा स॑म॒र्यं व्यचे॒दृघा᳚वा दी॒र्घं यदा॒जिम॒भ्यख्य॑द॒र्यः |

अचि॑क्रद॒द्वृष॑णं॒ पत्न्यच्छा᳚ दुरो॒ण आ निशि॑तं सोम॒सुद्भिः॑ ||{4.24.8}, {4.3.3.8}, {3.6.12.3}
283 भूय॑सा व॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतो अकानिषं॒ पुन॒र्यन् |

स भूय॑सा॒ कनी᳚यो॒ नारि॑रेचीद्दी॒ना दक्षा॒ वि दु॑हन्ति॒ प्र वा॒णम् ||{4.24.9}, {4.3.3.9}, {3.6.12.4}
284 क इ॒मं द॒शभि॒र्ममेन्द्रं᳚ क्रीणाति धे॒नुभिः॑ |

य॒दा वृ॒त्राणि॒ जङ्घ॑न॒दथै᳚नं मे॒ पुन॑र्ददत् ||{4.24.10}, {4.3.3.10}, {3.6.12.5}
285 नू ष्टु॒त इ᳚न्द्र॒ नू गृ॑णा॒न इषं᳚ जरि॒त्रे न॒द्यो॒३॑(ओ॒) न पी᳚पेः |

अका᳚रि ते हरिवो॒ ब्रह्म॒ नव्यं᳚ धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.24.11}, {4.3.3.11}, {3.6.12.6}
[25] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
286 को अ॒द्य नर्यो᳚ दे॒वका᳚म उ॒शन्निन्द्र॑स्य स॒ख्यं जु॑जोष |

को वा᳚ म॒हेऽव॑से॒ पार्या᳚य॒ समि॑द्धे अ॒ग्नौ सु॒तसो᳚म ईट्टे ||{4.25.1}, {4.3.4.1}, {3.6.13.1}
287 को ना᳚नाम॒ वच॑सा सो॒म्याय॑ मना॒युर्वा᳚ भवति॒ वस्त॑ उ॒स्राः |

क इन्द्र॑स्य॒ युज्यं॒ कः स॑खि॒त्वं को भ्रा॒त्रं व॑ष्टि क॒वये॒ क ऊ॒ती ||{4.25.2}, {4.3.4.2}, {3.6.13.2}
288 को दे॒वाना॒मवो᳚ अ॒द्या वृ॑णीते॒ क आ᳚दि॒त्याँ अदि॑तिं॒ ज्योति॑रीट्टे |

कस्या॒श्विना॒विन्द्रो᳚ अ॒ग्निः सु॒तस्यां॒शोः पि॑बन्ति॒ मन॒सावि॑वेनम् ||{4.25.3}, {4.3.4.3}, {3.6.13.3}
289 तस्मा᳚ अ॒ग्निर्भार॑तः॒ शर्म॑ यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चर᳚न्तम् |

य इन्द्रा᳚य सु॒नवा॒मेत्याह॒ नरे॒ नर्या᳚य॒ नृत॑माय नृ॒णाम् ||{4.25.4}, {4.3.4.4}, {3.6.13.4}
290 न तं जि॑नन्ति ब॒हवो॒ न द॒भ्रा उ॒र्व॑स्मा॒ अदि॑तिः॒ शर्म॑ यंसत् |

प्रि॒यः सु॒कृत्प्रि॒य इन्द्रे᳚ मना॒युः प्रि॒यः सु॑प्रा॒वीः प्रि॒यो अ॑स्य सो॒मी ||{4.25.5}, {4.3.4.5}, {3.6.13.5}
291 सु॒प्रा॒व्यः॑ प्राशु॒षाळे॒ष वी॒रः सुष्वेः᳚ प॒क्तिं कृ॑णुते॒ केव॒लेन्द्रः॑ |

नासु॑ष्वेरा॒पिर्न सखा॒ न जा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः ||{4.25.6}, {4.3.4.6}, {3.6.14.1}
292 न रे॒वता᳚ प॒णिना᳚ स॒ख्यमिन्द्रोऽसु᳚न्वता सुत॒पाः सं गृ॑णीते |

आस्य॒ वेदः॑ खि॒दति॒ हन्ति॑ न॒ग्नं वि सुष्व॑ये प॒क्तये॒ केव॑लो भूत् ||{4.25.7}, {4.3.4.7}, {3.6.14.2}
293 इन्द्रं॒ परेऽव॑रे मध्य॒मास॒ इन्द्रं॒ यान्तोऽव॑सितास॒ इन्द्र᳚म् |

इन्द्रं᳚ क्षि॒यन्त॑ उ॒त युध्य॑माना॒ इन्द्रं॒ नरो᳚ वाज॒यन्तो᳚ हवन्ते ||{4.25.8}, {4.3.4.8}, {3.6.14.3}
[26] (१-७) सप्तर्चस्य सूक्तस्य (१-३) प्रथमादितृचस्य गौतमो वामदेव इन्द्रो वा (४-७) चतुर्थ्यादिचतसृणाञ्च गौतमो वामदेव ऋषिः | (१-३) प्रथमादितृचस्येन्द्र आत्मा वा (४-७) चतुर्थ्यादिचतसृणाञ्च श्येनो देवते | त्रिष्टुप् छन्दः ||
294 अ॒हं मनु॑रभवं॒ सूर्य॑श्चा॒हं क॒क्षीवाँ॒ ऋषि॑रस्मि॒ विप्रः॑ |

अ॒हं कुत्स॑मार्जुने॒यं न्यृ᳚ञ्जे॒ऽहं क॒विरु॒शना॒ पश्य॑ता मा ||{4.26.1}, {4.3.5.1}, {3.6.15.1}
295 अ॒हं भूमि॑मददा॒मार्या᳚या॒हं वृ॒ष्टिं दा॒शुषे॒ मर्त्या᳚य |

अ॒हम॒पो अ॑नयं वावशा॒ना मम॑ दे॒वासो॒ अनु॒ केत॑मायन् ||{4.26.2}, {4.3.5.2}, {3.6.15.2}
296 अ॒हं पुरो᳚ मन्दसा॒नो व्यै᳚रं॒ नव॑ सा॒कं न॑व॒तीः शम्ब॑रस्य |

श॒त॒त॒मं वे॒श्यं᳚ स॒र्वता᳚ता॒ दिवो᳚दासमतिथि॒ग्वं यदाव᳚म् ||{4.26.3}, {4.3.5.3}, {3.6.15.3}
297 प्र सु ष विभ्यो᳚ मरुतो॒ विर॑स्तु॒ प्र श्ये॒नः श्ये॒नेभ्य॑ आशु॒पत्वा᳚ |

अ॒च॒क्रया॒ यत्स्व॒धया᳚ सुप॒र्णो ह॒व्यं भर॒न्मन॑वे दे॒वजु॑ष्टम् ||{4.26.4}, {4.3.5.4}, {3.6.15.4}
298 भर॒द्यदि॒ विरतो॒ वेवि॑जानः प॒थोरुणा॒ मनो᳚जवा असर्जि |

तूयं᳚ ययौ॒ मधु॑ना सो॒म्येनो॒त श्रवो᳚ विविदे श्ये॒नो अत्र॑ ||{4.26.5}, {4.3.5.5}, {3.6.15.5}
299 ऋ॒जी॒पी श्ये॒नो दद॑मानो अं॒शुं प॑रा॒वतः॑ शकु॒नो म॒न्द्रं मद᳚म् |

सोमं᳚ भरद्दादृहा॒णो दे॒वावा᳚न्दि॒वो अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ ||{4.26.6}, {4.3.5.6}, {3.6.15.6}
300 आ॒दाय॑ श्ये॒नो अ॑भर॒त्सोमं᳚ स॒हस्रं᳚ स॒वाँ अ॒युतं᳚ च सा॒कम् |

अत्रा॒ पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒ सोम॑स्य मू॒रा अमू᳚रः ||{4.26.7}, {4.3.5.7}, {3.6.15.7}
[27] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् श्येनः (५) पञ्चम्याश्च श्येन इन्द्रो वा देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५) पञ्चम्याश्च शक्वरी छन्दसी ||
301 गर्भे॒ नु सन्नन्वे᳚षामवेदम॒हं दे॒वानां॒ जनि॑मानि॒ विश्वा᳚ |

श॒तं मा॒ पुर॒ आय॑सीररक्ष॒न्नध॑ श्ये॒नो ज॒वसा॒ निर॑दीयम् ||{4.27.1}, {4.3.6.1}, {3.6.16.1}
302 न घा॒ स मामप॒ जोषं᳚ जभारा॒भीमा᳚स॒ त्वक्ष॑सा वी॒र्ये᳚ण |

ई॒र्मा पुरं᳚धिरजहा॒दरा᳚तीरु॒त वाताँ᳚ अतर॒च्छूशु॑वानः ||{4.27.2}, {4.3.6.2}, {3.6.16.2}
303 अव॒ यच्छ्ये॒नो अस्व॑नी॒दध॒ द्योर्वि यद्यदि॒ वात॑ ऊ॒हुः पुरं᳚धिम् |

सृ॒जद्यद॑स्मा॒ अव॑ ह क्षि॒पज्ज्यां कृ॒शानु॒रस्ता॒ मन॑सा भुर॒ण्यन् ||{4.27.3}, {4.3.6.3}, {3.6.16.3}
304 ऋ॒जि॒प्य ई॒मिन्द्रा᳚वतो॒ न भु॒ज्युं श्ये॒नो ज॑भार बृह॒तो अधि॒ ष्णोः |

अ॒न्तः प॑तत्पत॒त्र्य॑स्य प॒र्णमध॒ याम॑नि॒ प्रसि॑तस्य॒ तद्वेः ||{4.27.4}, {4.3.6.4}, {3.6.16.4}
305 अध॑ श्वे॒तं क॒लशं॒ गोभि॑र॒क्तमा᳚पिप्या॒नं म॒घवा᳚ शु॒क्रमन्धः॑ |

अ॒ध्व॒र्युभिः॒ प्रय॑तं॒ मध्वो॒ अग्र॒मिन्द्रो॒ मदा᳚य॒ प्रति॑ ध॒त्पिब॑ध्यै॒ शूरो॒ मदा᳚य॒ प्रति॑ ध॒त्पिब॑ध्यै ||{4.27.5}, {4.3.6.5}, {3.6.16.5}
[28] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्र इन्द्रासोमौ वा देवते | त्रिष्टुप् छन्दः ||
306 त्वा यु॒जा तव॒ तत्सो᳚म स॒ख्य इन्द्रो᳚ अ॒पो मन॑वे स॒स्रुत॑स्कः |

अह॒न्नहि॒मरि॑णात्स॒प्त सिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒ खानि॑ ||{4.28.1}, {4.3.7.1}, {3.6.17.1}
307 त्वा यु॒जा नि खि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रं सह॑सा स॒द्य इ᳚न्दो |

अधि॒ ष्णुना᳚ बृह॒ता वर्त॑मानं म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि ||{4.28.2}, {4.3.7.2}, {3.6.17.2}
308 अह॒न्निन्द्रो॒ अद॑हद॒ग्निरि᳚न्दो पु॒रा दस्यू᳚न्म॒ध्यंदि॑नाद॒भीके᳚ |

दु॒र्गे दु॑रो॒णे क्रत्वा॒ न या॒तां पु॒रू स॒हस्रा॒ शर्वा॒ नि ब॑र्हीत् ||{4.28.3}, {4.3.7.3}, {3.6.17.3}
309 विश्व॑स्मात्सीमध॒माँ इ᳚न्द्र॒ दस्यू॒न्विशो॒ दासी᳚रकृणोरप्रश॒स्ताः |

अबा᳚धेथा॒ममृ॑णतं॒ नि शत्रू॒नवि᳚न्देथा॒मप॑चितिं॒ वध॑त्रैः ||{4.28.4}, {4.3.7.4}, {3.6.17.4}
310 ए॒वा स॒त्यं म॑घवाना यु॒वं तदिन्द्र॑श्च सोमो॒र्वमश्व्यं॒ गोः |

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚ रिरि॒चथुः॒ क्षाश्चि॑त्ततृदा॒ना ||{4.28.5}, {4.3.7.5}, {3.6.17.5}
[29] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
311 आ नः॑ स्तु॒त उप॒ वाजे᳚भिरू॒ती इन्द्र॑ या॒हि हरि॑भिर्मन्दसा॒नः |

ति॒रश्चि॑द॒र्यः सव॑ना पु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नः स॒त्यरा᳚धाः ||{4.29.1}, {4.3.8.1}, {3.6.18.1}
312 आ हि ष्मा॒ याति॒ नर्य॑श्चिकि॒त्वान्हू॒यमा᳚नः सो॒तृभि॒रुप॑ य॒ज्ञम् |

स्वश्वो॒ यो अभी᳚रु॒र्मन्य॑मानः सुष्वा॒णेभि॒र्मद॑ति॒ सं ह॑ वी॒रैः ||{4.29.2}, {4.3.8.2}, {3.6.18.2}
313 श्रा॒वयेद॑स्य॒ कर्णा᳚ वाज॒यध्यै॒ जुष्टा॒मनु॒ प्र दिशं᳚ मन्द॒यध्यै᳚ |

उ॒द्वा॒वृ॒षा॒णो राध॑से॒ तुवि॑ष्मा॒न्कर᳚न्न॒ इन्द्रः॑ सुती॒र्थाभ॑यं च ||{4.29.3}, {4.3.8.3}, {3.6.18.3}
314 अच्छा॒ यो गन्ता॒ नाध॑मानमू॒ती इ॒त्था विप्रं॒ हव॑मानं गृ॒णन्त᳚म् |

उप॒ त्मनि॒ दधा᳚नो धु॒र्या॒३॑(आ॒)शून्स॒हस्रा᳚णि श॒तानि॒ वज्र॑बाहुः ||{4.29.4}, {4.3.8.4}, {3.6.18.4}
315 त्वोता᳚सो मघवन्निन्द्र॒ विप्रा᳚ व॒यं ते᳚ स्याम सू॒रयो᳚ गृ॒णन्तः॑ |

भे॒जा॒नासो᳚ बृ॒हद्दि॑वस्य रा॒य आ᳚का॒य्य॑स्य दा॒वने᳚ पुरु॒क्षोः ||{4.29.5}, {4.3.8.5}, {3.6.18.5}
[30] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-८, १२-२४) प्रथमाद्यश्टर्चाम् द्वादश्यादित्रयोदशानाञ्चेन्द्रः (९-११) नवम्यादितृचस्य चेन्द्रोषसौ देवते | (१-७, ९-२३) प्रथमादिसप्तर्चाम् नवम्यादिपञ्चदशानाञ्च गायत्री (८, २४) अष्टमीचतुर्विंश्योश्चानुष्टुप्, छन्दसी ||
316 नकि॑रिन्द्र॒ त्वदुत्त॑रो॒ न ज्यायाँ᳚ अस्ति वृत्रहन् |

नकि॑रे॒वा यथा॒ त्वम् ||{4.30.1}, {4.3.9.1}, {3.6.19.1}
317 स॒त्रा ते॒ अनु॑ कृ॒ष्टयो॒ विश्वा᳚ च॒क्रेव॑ वावृतुः |

स॒त्रा म॒हाँ अ॑सि श्रु॒तः ||{4.30.2}, {4.3.9.2}, {3.6.19.2}
318 विश्वे᳚ च॒नेद॒ना त्वा᳚ दे॒वास॑ इन्द्र युयुधुः |

यदहा॒ नक्त॒माति॑रः ||{4.30.3}, {4.3.9.3}, {3.6.19.3}
319 यत्रो॒त बा᳚धि॒तेभ्य॑श्च॒क्रं कुत्सा᳚य॒ युध्य॑ते |

मु॒षा॒य इ᳚न्द्र॒ सूर्य᳚म् ||{4.30.4}, {4.3.9.4}, {3.6.19.4}
320 यत्र॑ दे॒वाँ ऋ॑घाय॒तो विश्वाँ॒ अयु॑ध्य॒ एक॒ इत् |

त्वमि᳚न्द्र व॒नूँरह॑न् ||{4.30.5}, {4.3.9.5}, {3.6.19.5}
321 यत्रो॒त मर्त्या᳚य॒ कमरि॑णा इन्द्र॒ सूर्य᳚म् |

प्रावः॒ शची᳚भि॒रेत॑शम् ||{4.30.6}, {4.3.9.6}, {3.6.20.1}
322 किमादु॒तासि॑ वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः |

अत्राह॒ दानु॒माति॑रः ||{4.30.7}, {4.3.9.7}, {3.6.20.2}
323 ए॒तद्घेदु॒त वी॒र्य१॑(अ॒)मिन्द्र॑ च॒कर्थ॒ पौंस्य᳚म् |

स्त्रियं॒ यद्दु॑र्हणा॒युवं॒ वधी᳚र्दुहि॒तरं᳚ दि॒वः ||{4.30.8}, {4.3.9.8}, {3.6.20.3}
324 दि॒वश्चि॑द्घा दुहि॒तरं᳚ म॒हान्म॑ही॒यमा᳚नाम् |

उ॒षास॑मिन्द्र॒ सं पि॑णक् ||{4.30.9}, {4.3.9.9}, {3.6.20.4}
325 अपो॒षा अन॑सः सर॒त्सम्पि॑ष्टा॒दह॑ बि॒भ्युषी᳚ |

नि यत्सीं᳚ शि॒श्नथ॒द्वृषा᳚ ||{4.30.10}, {4.3.9.10}, {3.6.20.5}
326 ए॒तद॑स्या॒ अनः॑ शये॒ सुस᳚म्पिष्टं॒ विपा॒श्या |

स॒सार॑ सीं परा॒वतः॑ ||{4.30.11}, {4.3.9.11}, {3.6.21.1}
327 उ॒त सिन्धुं᳚ विबा॒ल्यं᳚ वितस्था॒नामधि॒ क्षमि॑ |

परि॑ ष्ठा इन्द्र मा॒यया᳚ ||{4.30.12}, {4.3.9.12}, {3.6.21.2}
328 उ॒त शुष्ण॑स्य धृष्णु॒या प्र मृ॑क्षो अ॒भि वेद॑नम् |

पुरो॒ यद॑स्य सम्पि॒णक् ||{4.30.13}, {4.3.9.13}, {3.6.21.3}
329 उ॒त दा॒सं कौ᳚लित॒रं बृ॑ह॒तः पर्व॑ता॒दधि॑ |

अवा᳚हन्निन्द्र॒ शम्ब॑रम् ||{4.30.14}, {4.3.9.14}, {3.6.21.4}
330 उ॒त दा॒सस्य॑ व॒र्चिनः॑ स॒हस्रा᳚णि श॒ताव॑धीः |

अधि॒ पञ्च॑ प्र॒धीँरि॑व ||{4.30.15}, {4.3.9.15}, {3.6.21.5}
331 उ॒त त्यं पु॒त्रम॒ग्रुवः॒ परा᳚वृक्तं श॒तक्र॑तुः |

उ॒क्थेष्विन्द्र॒ आभ॑जत् ||{4.30.16}, {4.3.9.16}, {3.6.22.1}
332 उ॒त त्या तु॒र्वशा॒यदू᳚ अस्ना॒तारा॒ शची॒पतिः॑ |

इन्द्रो᳚ वि॒द्वाँ अ॑पारयत् ||{4.30.17}, {4.3.9.17}, {3.6.22.2}
333 उ॒त त्या स॒द्य आर्या᳚ स॒रयो᳚रिन्द्र पा॒रतः॑ |

अर्णा᳚चि॒त्रर॑थावधीः ||{4.30.18}, {4.3.9.18}, {3.6.22.3}
334 अनु॒ द्वा ज॑हि॒ता न॑यो॒ऽन्धं श्रो॒णं च॑ वृत्रहन् |

न तत्ते᳚ सु॒म्नमष्ट॑वे ||{4.30.19}, {4.3.9.19}, {3.6.22.4}
335 श॒तम॑श्म॒न्मयी᳚नां पु॒रामिन्द्रो॒ व्या᳚स्यत् |

दिवो᳚दासाय दा॒शुषे᳚ ||{4.30.20}, {4.3.9.20}, {3.6.22.5}
336 अस्वा᳚पयद्द॒भीत॑ये स॒हस्रा᳚ त्रिं॒शतं॒ हथैः᳚ |

दा॒साना॒मिन्द्रो᳚ मा॒यया᳚ ||{4.30.21}, {4.3.9.21}, {3.6.23.1}
337 स घेदु॒तासि॑ वृत्रहन्समा॒न इ᳚न्द्र॒ गोप॑तिः |

यस्ता विश्वा᳚नि चिच्यु॒षे ||{4.30.22}, {4.3.9.22}, {3.6.23.2}
338 उ॒त नू॒नं यदि᳚न्द्रि॒यं क॑रि॒ष्या इ᳚न्द्र॒ पौंस्य᳚म् |

अ॒द्या नकि॒ष्टदा मि॑नत् ||{4.30.23}, {4.3.9.23}, {3.6.23.3}
339 वा॒मंवा᳚मं त आदुरे दे॒वो द॑दात्वर्य॒मा |

वा॒मं पू॒षा वा॒मं भगो᳚ वा॒मं दे॒वः करू᳚ळती ||{4.30.24}, {4.3.9.24}, {3.6.23.4}
[31] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१२, ४-१५) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिद्वादशानाञ्च गायत्री (३) तृतीयायाश्च पादनिघृच्छन्दसी ||
340 कया᳚ नश्चि॒त्र आ भु॑वदू॒ती स॒दावृ॑धः॒ सखा᳚ |

कया॒ शचि॑ष्ठया वृ॒ता ||{4.31.1}, {4.3.10.1}, {3.6.24.1}
341 कस्त्वा᳚ स॒त्यो मदा᳚नां॒ मंहि॑ष्ठो मत्स॒दन्ध॑सः |

दृ॒ळ्हा चि॑दा॒रुजे॒ वसु॑ ||{4.31.2}, {4.3.10.2}, {3.6.24.2}
342 अ॒भी षु णः॒ सखी᳚नामवि॒ता ज॑रितॄ॒णाम् |

श॒तं भ॑वास्यू॒तिभिः॑ ||{4.31.3}, {4.3.10.3}, {3.6.24.3}
343 अ॒भी न॒ आ व॑वृत्स्व च॒क्रं न वृ॒त्तमर्व॑तः |

नि॒युद्भि॑श्चर्षणी॒नाम् ||{4.31.4}, {4.3.10.4}, {3.6.24.4}
344 प्र॒वता॒ हि क्रतू᳚ना॒मा हा᳚ प॒देव॒ गच्छ॑सि |

अभ॑क्षि॒ सूर्ये॒ सचा᳚ ||{4.31.5}, {4.3.10.5}, {3.6.24.5}
345 सं यत्त॑ इन्द्र म॒न्यवः॒ सं च॒क्राणि॑ दधन्वि॒रे |

अध॒ त्वे अध॒ सूर्ये᳚ ||{4.31.6}, {4.3.10.6}, {3.6.25.1}
346 उ॒त स्मा॒ हि त्वामा॒हुरिन्म॒घवा᳚नं शचीपते |

दाता᳚र॒मवि॑दीधयुम् ||{4.31.7}, {4.3.10.7}, {3.6.25.2}
347 उ॒त स्मा᳚ स॒द्य इत्परि॑ शशमा॒नाय॑ सुन्व॒ते |

पु॒रू चि᳚न्मंहसे॒ वसु॑ ||{4.31.8}, {4.3.10.8}, {3.6.25.3}
348 न॒हि ष्मा᳚ ते श॒तं च॒न राधो॒ वर᳚न्त आ॒मुरः॑ |

न च्यौ॒त्नानि॑ करिष्य॒तः ||{4.31.9}, {4.3.10.9}, {3.6.25.4}
349 अ॒स्माँ अ॑वन्तु ते श॒तम॒स्मान्स॒हस्र॑मू॒तयः॑ |

अ॒स्मान्विश्वा᳚ अ॒भिष्ट॑यः ||{4.31.10}, {4.3.10.10}, {3.6.25.5}
350 अ॒स्माँ इ॒हा वृ॑णीष्व स॒ख्याय॑ स्व॒स्तये᳚ |

म॒हो रा॒ये दि॒वित्म॑ते ||{4.31.11}, {4.3.10.11}, {3.6.26.1}
351 अ॒स्माँ अ॑विड्ढि वि॒श्वहेन्द्र॑ रा॒या परी᳚णसा |

अ॒स्मान्विश्वा᳚भिरू॒तिभिः॑ ||{4.31.12}, {4.3.10.12}, {3.6.26.2}
352 अ॒स्मभ्यं॒ ताँ अपा᳚ वृधि व्र॒जाँ अस्ते᳚व॒ गोम॑तः |

नवा᳚भिरिन्द्रो॒तिभिः॑ ||{4.31.13}, {4.3.10.13}, {3.6.26.3}
353 अ॒स्माकं᳚ धृष्णु॒या रथो᳚ द्यु॒माँ इ॒न्द्रान॑पच्युतः |

ग॒व्युर॑श्व॒युरी᳚यते ||{4.31.14}, {4.3.10.14}, {3.6.26.4}
354 अ॒स्माक॑मुत्त॒मं कृ॑धि॒ श्रवो᳚ दे॒वेषु॑ सूर्य |

वर्षि॑ष्ठं॒ द्यामि॑वो॒परि॑ ||{4.31.15}, {4.3.10.15}, {3.6.26.5}
[32] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-२२) प्रथमादिद्वाविंशत्र्यचामिन्द्रः (२३-२४) त्रयोविंशीचतुर्विश्योश्चेन्द्रस्याश्वौ देवताः | गायत्री छन्दः ||
355 आ तू न॑ इन्द्र वृत्रहन्न॒स्माक॑म॒र्धमा ग॑हि |

म॒हान्म॒हीभि॑रू॒तिभिः॑ ||{4.32.1}, {4.3.11.1}, {3.6.27.1}
356 भृमि॑श्चिद्घासि॒ तूतु॑जि॒रा चि॑त्र चि॒त्रिणी॒ष्वा |

चि॒त्रं कृ॑णोष्यू॒तये᳚ ||{4.32.2}, {4.3.11.2}, {3.6.27.2}
357 द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒ हंसि॒ व्राध᳚न्त॒मोज॑सा |

सखि॑भि॒र्ये त्वे सचा᳚ ||{4.32.3}, {4.3.11.3}, {3.6.27.3}
358 व॒यमि᳚न्द्र॒ त्वे सचा᳚ व॒यं त्वा॒भि नो᳚नुमः |

अ॒स्माँअ॑स्माँ॒ इदुद॑व ||{4.32.4}, {4.3.11.4}, {3.6.27.4}
359 स न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |

अना᳚धृष्टाभि॒रा ग॑हि ||{4.32.5}, {4.3.11.5}, {3.6.27.5}
360 भू॒यामो॒ षु त्वाव॑तः॒ सखा᳚य इन्द्र॒ गोम॑तः |

युजो॒ वाजा᳚य॒ घृष्व॑ये ||{4.32.6}, {4.3.11.6}, {3.6.28.1}
361 त्वं ह्येक॒ ईशि॑ष॒ इन्द्र॒ वाज॑स्य॒ गोम॑तः |

स नो᳚ यन्धि म॒हीमिष᳚म् ||{4.32.7}, {4.3.11.7}, {3.6.28.2}
362 न त्वा᳚ वरन्ते अ॒न्यथा॒ यद्दित्स॑सि स्तु॒तो म॒घम् |

स्तो॒तृभ्य॑ इन्द्र गिर्वणः ||{4.32.8}, {4.3.11.8}, {3.6.28.3}
363 अ॒भि त्वा॒ गोत॑मा गि॒रानू᳚षत॒ प्र दा॒वने᳚ |

इन्द्र॒ वाजा᳚य॒ घृष्व॑ये ||{4.32.9}, {4.3.11.9}, {3.6.28.4}
364 प्र ते᳚ वोचाम वी॒र्या॒३॑(आ॒) या म᳚न्दसा॒न आरु॑जः |

पुरो॒ दासी᳚र॒भीत्य॑ ||{4.32.10}, {4.3.11.10}, {3.6.28.5}
365 ता ते᳚ गृणन्ति वे॒धसो॒ यानि॑ च॒कर्थ॒ पौंस्या᳚ |

सु॒तेष्वि᳚न्द्र गिर्वणः ||{4.32.11}, {4.3.11.11}, {3.6.29.1}
366 अवी᳚वृधन्त॒ गोत॑मा॒ इन्द्र॒ त्वे स्तोम॑वाहसः |

ऐषु॑ धा वी॒रव॒द्यशः॑ ||{4.32.12}, {4.3.11.12}, {3.6.29.2}
367 यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् |

तं त्वा᳚ व॒यं ह॑वामहे ||{4.32.13}, {4.3.11.13}, {3.6.29.3}
368 अ॒र्वा॒ची॒नो व॑सो भवा॒स्मे सु म॒त्स्वान्ध॑सः |

सोमा᳚नामिन्द्र सोमपाः ||{4.32.14}, {4.3.11.14}, {3.6.29.4}
369 अ॒स्माकं᳚ त्वा मती॒नामा स्तोम॑ इन्द्र यच्छतु |

अ॒र्वागा व॑र्तया॒ हरी᳚ ||{4.32.15}, {4.3.11.15}, {3.6.29.5}
370 पु॒रो॒ळाशं᳚ च नो॒ घसो᳚ जो॒षया᳚से॒ गिर॑श्च नः |

व॒धू॒युरि॑व॒ योष॑णाम् ||{4.32.16}, {4.3.11.16}, {3.6.29.6}
371 स॒हस्रं॒ व्यती᳚नां यु॒क्ताना॒मिन्द्र॑मीमहे |

श॒तं सोम॑स्य खा॒र्यः॑ ||{4.32.17}, {4.3.11.17}, {3.6.30.1}
372 स॒हस्रा᳚ ते श॒ता व॒यं गवा॒मा च्या᳚वयामसि |

अ॒स्म॒त्रा राध॑ एतु ते ||{4.32.18}, {4.3.11.18}, {3.6.30.2}
373 दश॑ ते क॒लशा᳚नां॒ हिर᳚ण्यानामधीमहि |

भू॒रि॒दा अ॑सि वृत्रहन् ||{4.32.19}, {4.3.11.19}, {3.6.30.3}
374 भूरि॑दा॒ भूरि॑ देहि नो॒ मा द॒भ्रं भूर्या भ॑र |

भूरि॒ घेदि᳚न्द्र दित्ससि ||{4.32.20}, {4.3.11.20}, {3.6.30.4}
375 भू॒रि॒दा ह्यसि॑ श्रु॒तः पु॑रु॒त्रा शू᳚र वृत्रहन् |

आ नो᳚ भजस्व॒ राध॑सि ||{4.32.21}, {4.3.11.21}, {3.6.30.5}
376 प्र ते᳚ ब॒भ्रू वि॑चक्षण॒ शंसा᳚मि गोषणो नपात् |

माभ्यां॒ गा अनु॑ शिश्रथः ||{4.32.22}, {4.3.11.22}, {3.6.30.6}
377 क॒नी॒न॒केव॑ विद्र॒धे नवे᳚ द्रुप॒दे अ॑र्भ॒के |

ब॒भ्रू यामे᳚षु शोभेते ||{4.32.23}, {4.3.11.23}, {3.6.30.7}
378 अरं᳚ म उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |

ब॒भ्रू यामे᳚ष्व॒स्रिधा᳚ ||{4.32.24}, {4.3.11.24}, {3.6.30.8}
[33] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
379 प्र ऋ॒भुभ्यो᳚ दू॒तमि॑व॒ वाच॑मिष्य उप॒स्तिरे॒ श्वैत॑रीं धे॒नुमी᳚ळे |

ये वात॑जूतास्त॒रणि॑भि॒रेवैः॒ परि॒ द्यां स॒द्यो अ॒पसो᳚ बभू॒वुः ||{4.33.1}, {4.4.1.1}, {3.7.1.1}
380 य॒दार॒मक्र᳚न्नृ॒भवः॑ पि॒तृभ्यां॒ परि॑विष्टी वे॒षणा᳚ दं॒सना᳚भिः |

आदिद्दे॒वाना॒मुप॑ स॒ख्यमा᳚य॒न्धीरा᳚सः पु॒ष्टिम॑वहन्म॒नायै᳚ ||{4.33.2}, {4.4.1.2}, {3.7.1.2}
381 पुन॒र्ये च॒क्रुः पि॒तरा॒ युवा᳚ना॒ सना॒ यूपे᳚व जर॒णा शया᳚ना |

ते वाजो॒ विभ्वाँ᳚ ऋ॒भुरिन्द्र॑वन्तो॒ मधु॑प्सरसो नोऽवन्तु य॒ज्ञम् ||{4.33.3}, {4.4.1.3}, {3.7.1.3}
382 यत्सं॒वत्स॑मृ॒भवो॒ गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒ मा अपिं᳚शन् |

यत्सं॒वत्स॒मभ॑र॒न्भासो᳚ अस्या॒स्ताभिः॒ शमी᳚भिरमृत॒त्वमा᳚शुः ||{4.33.4}, {4.4.1.4}, {3.7.1.4}
383 ज्ये॒ष्ठ आ᳚ह चम॒सा द्वा क॒रेति॒ कनी᳚या॒न्त्रीन्कृ॑णवा॒मेत्या᳚ह |

क॒नि॒ष्ठ आ᳚ह च॒तुर॑स्क॒रेति॒ त्वष्ट॑ ऋभव॒स्तत्प॑नय॒द्वचो᳚ वः ||{4.33.5}, {4.4.1.5}, {3.7.1.5}
384 स॒त्यमू᳚चु॒र्नर॑ ए॒वा हि च॒क्रुरनु॑ स्व॒धामृ॒भवो᳚ जग्मुरे॒ताम् |

वि॒भ्राज॑मानाँश्चम॒साँ अहे॒वावे᳚न॒त्त्वष्टा᳚ च॒तुरो᳚ ददृ॒श्वान् ||{4.33.6}, {4.4.1.6}, {3.7.2.1}
385 द्वाद॑श॒ द्यून्यदगो᳚ह्यस्याति॒थ्ये रण᳚न्नृ॒भवः॑ स॒सन्तः॑ |

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒ सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ ||{4.33.7}, {4.4.1.7}, {3.7.2.2}
386 रथं॒ ये च॒क्रुः सु॒वृतं᳚ नरे॒ष्ठां ये धे॒नुं वि॑श्व॒जुवं᳚ वि॒श्वरू᳚पाम् |

त आ त॑क्षन्त्वृ॒भवो᳚ र॒यिं नः॒ स्वव॑सः॒ स्वप॑सः सु॒हस्ताः᳚ ||{4.33.8}, {4.4.1.8}, {3.7.2.3}
387 अपो॒ ह्ये᳚षा॒मजु॑षन्त दे॒वा अ॒भि क्रत्वा॒ मन॑सा॒ दीध्या᳚नाः |

वाजो᳚ दे॒वाना᳚मभवत्सु॒कर्मेन्द्र॑स्य ऋभु॒क्षा वरु॑णस्य॒ विभ्वा᳚ ||{4.33.9}, {4.4.1.9}, {3.7.2.4}
388 ये हरी᳚ मे॒धयो॒क्था मद᳚न्त॒ इन्द्रा᳚य च॒क्रुः सु॒युजा॒ ये अश्वा᳚ |

ते रा॒यस्पोषं॒ द्रवि॑णान्य॒स्मे ध॒त्त ऋ॑भवः क्षेम॒यन्तो॒ न मि॒त्रम् ||{4.33.10}, {4.4.1.10}, {3.7.2.5}
389 इ॒दाह्नः॑ पी॒तिमु॒त वो॒ मदं᳚ धु॒र्न ऋ॒ते श्रा॒न्तस्य॑ स॒ख्याय॑ दे॒वाः |

ते नू॒नम॒स्मे ऋ॑भवो॒ वसू᳚नि तृ॒तीये᳚ अ॒स्मिन्सव॑ने दधात ||{4.33.11}, {4.4.1.11}, {3.7.2.6}
[34] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
390 ऋ॒भुर्विभ्वा॒ वाज॒ इन्द्रो᳚ नो॒ अच्छे॒मं य॒ज्ञं र॑त्न॒धेयोप॑ यात |

इ॒दा हि वो᳚ धि॒षणा᳚ दे॒व्यह्ना॒मधा᳚त्पी॒तिं सं मदा᳚ अग्मता वः ||{4.34.1}, {4.4.2.1}, {3.7.3.1}
391 वि॒दा॒नासो॒ जन्म॑नो वाजरत्ना उ॒त ऋ॒तुभि॑रृभवो मादयध्वम् |

सं वो॒ मदा॒ अग्म॑त॒ सं पुरं᳚धिः सु॒वीरा᳚म॒स्मे र॒यिमेर॑यध्वम् ||{4.34.2}, {4.4.2.2}, {3.7.3.2}
392 अ॒यं वो᳚ य॒ज्ञ ऋ॑भवोऽकारि॒ यमा म॑नु॒ष्वत्प्र॒दिवो᳚ दधि॒ध्वे |

प्र वोऽच्छा᳚ जुजुषा॒णासो᳚ अस्थु॒रभू᳚त॒ विश्वे᳚ अग्रि॒योत वा᳚जाः ||{4.34.3}, {4.4.2.3}, {3.7.3.3}
393 अभू᳚दु वो विध॒ते र॑त्न॒धेय॑मि॒दा न॑रो दा॒शुषे॒ मर्त्या᳚य |

पिब॑त वाजा ऋभवो द॒दे वो॒ महि॑ तृ॒तीयं॒ सव॑नं॒ मदा᳚य ||{4.34.4}, {4.4.2.4}, {3.7.3.4}
394 आ वा᳚जा या॒तोप॑ न ऋभुक्षा म॒हो न॑रो॒ द्रवि॑णसो गृणा॒नाः |

आ वः॑ पी॒तयो᳚ऽभिपि॒त्वे अह्ना᳚मि॒मा अस्तं᳚ नव॒स्व॑ इव ग्मन् ||{4.34.5}, {4.4.2.5}, {3.7.3.5}
395 आ न॑पातः शवसो यात॒नोपे॒मं य॒ज्ञं नम॑सा हू॒यमा᳚नाः |

स॒जोष॑सः सूरयो॒ यस्य॑ च॒ स्थ मध्वः॑ पात रत्न॒धा इन्द्र॑वन्तः ||{4.34.6}, {4.4.2.6}, {3.7.4.1}
396 स॒जोषा᳚ इन्द्र॒ वरु॑णेन॒ सोमं᳚ स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ |

अ॒ग्रे॒पाभि॑रृतु॒पाभिः॑ स॒जोषा॒ ग्नास्पत्नी᳚भी रत्न॒धाभिः॑ स॒जोषाः᳚ ||{4.34.7}, {4.4.2.7}, {3.7.4.2}
397 स॒जोष॑स आदि॒त्यैर्मा᳚दयध्वं स॒जोष॑स ऋभवः॒ पर्व॑तेभिः |

स॒जोष॑सो॒ दैव्ये᳚ना सवि॒त्रा स॒जोष॑सः॒ सिन्धु॑भी रत्न॒धेभिः॑ ||{4.34.8}, {4.4.2.8}, {3.7.4.3}
398 ये अ॒श्विना॒ ये पि॒तरा॒ य ऊ॒ती धे॒नुं त॑त॒क्षुरृ॒भवो॒ ये अश्वा᳚ |

ये अंस॑त्रा॒ य ऋध॒ग्रोद॑सी॒ ये विभ्वो॒ नरः॑ स्वप॒त्यानि॑ च॒क्रुः ||{4.34.9}, {4.4.2.9}, {3.7.4.4}
399 ये गोम᳚न्तं॒ वाज॑वन्तं सु॒वीरं᳚ र॒यिं ध॒त्थ वसु॑मन्तं पुरु॒क्षुम् |

ते अ॑ग्रे॒पा ऋ॑भवो मन्दसा॒ना अ॒स्मे ध॑त्त॒ ये च॑ रा॒तिं गृ॒णन्ति॑ ||{4.34.10}, {4.4.2.10}, {3.7.4.5}
400 नापा᳚भूत॒ न वो᳚ऽतीतृषा॒मानिः॑शस्ता ऋभवो य॒ज्ञे अ॒स्मिन् |

समिन्द्रे᳚ण॒ मद॑थ॒ सं म॒रुद्भिः॒ सं राज॑भी रत्न॒धेया᳚य देवाः ||{4.34.11}, {4.4.2.11}, {3.7.4.6}
[35] (१-९) नवर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
401 इ॒होप॑ यात शवसो नपातः॒ सौध᳚न्वना ऋभवो॒ माप॑ भूत |

अ॒स्मिन्हि वः॒ सव॑ने रत्न॒धेयं॒ गम॒न्त्विन्द्र॒मनु॑ वो॒ मदा᳚सः ||{4.35.1}, {4.4.3.1}, {3.7.5.1}
402 आग᳚न्नृभू॒णामि॒ह र॑त्न॒धेय॒मभू॒त्सोम॑स्य॒ सुषु॑तस्य पी॒तिः |

सु॒कृ॒त्यया॒ यत्स्व॑प॒स्यया᳚ चँ॒ एकं᳚ विच॒क्र च॑म॒सं च॑तु॒र्धा ||{4.35.2}, {4.4.3.2}, {3.7.5.2}
403 व्य॑कृणोत चम॒सं च॑तु॒र्धा सखे॒ वि शि॒क्षेत्य॑ब्रवीत |

अथै᳚त वाजा अ॒मृत॑स्य॒ पन्थां᳚ ग॒णं दे॒वाना᳚मृभवः सुहस्ताः ||{4.35.3}, {4.4.3.3}, {3.7.5.3}
404 कि॒म्मयः॑ स्विच्चम॒स ए॒ष आ᳚स॒ यं काव्ये᳚न च॒तुरो᳚ विच॒क्र |

अथा᳚ सुनुध्वं॒ सव॑नं॒ मदा᳚य पा॒त ऋ॑भवो॒ मधु॑नः सो॒म्यस्य॑ ||{4.35.4}, {4.4.3.4}, {3.7.5.4}
405 शच्या᳚कर्त पि॒तरा॒ युवा᳚ना॒ शच्या᳚कर्त चम॒सं दे᳚व॒पान᳚म् |

शच्या॒ हरी॒ धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवो वाजरत्नाः ||{4.35.5}, {4.4.3.5}, {3.7.5.5}
406 यो वः॑ सु॒नोत्य॑भिपि॒त्वे अह्नां᳚ ती॒व्रं वा᳚जासः॒ सव॑नं॒ मदा᳚य |

तस्मै᳚ र॒यिमृ॑भवः॒ सर्व॑वीर॒मा त॑क्षत वृषणो मन्दसा॒नाः ||{4.35.6}, {4.4.3.6}, {3.7.6.1}
407 प्रा॒तः सु॒तम॑पिबो हर्यश्व॒ माध्यं᳚दिनं॒ सव॑नं॒ केव॑लं ते |

समृ॒भुभिः॑ पिबस्व रत्न॒धेभिः॒ सखीँ॒र्याँ इ᳚न्द्र चकृ॒षे सु॑कृ॒त्या ||{4.35.7}, {4.4.3.7}, {3.7.6.2}
408 ये दे॒वासो॒ अभ॑वता सुकृ॒त्या श्ये॒ना इ॒वेदधि॑ दि॒वि नि॑षे॒द |

ते रत्नं᳚ धात शवसो नपातः॒ सौध᳚न्वना॒ अभ॑वता॒मृता᳚सः ||{4.35.8}, {4.4.3.8}, {3.7.6.3}
409 यत्तृ॒तीयं॒ सव॑नं रत्न॒धेय॒मकृ॑णुध्वं स्वप॒स्या सु॑हस्ताः |

तदृ॑भवः॒ परि॑षिक्तं व ए॒तत्सं मदे᳚भिरिन्द्रि॒येभिः॑ पिबध्वम् ||{4.35.9}, {4.4.3.9}, {3.7.6.4}
[36] (१-९) नवर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
410 अ॒न॒श्वो जा॒तो अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒) रथ॑स्त्रिच॒क्रः परि॑ वर्तते॒ रजः॑ |

म॒हत्तद्वो᳚ दे॒व्य॑स्य प्र॒वाच॑नं॒ द्यामृ॑भवः पृथि॒वीं यच्च॒ पुष्य॑थ ||{4.36.1}, {4.4.4.1}, {3.7.7.1}
411 रथं॒ ये च॒क्रुः सु॒वृतं᳚ सु॒चेत॒सोऽवि॑ह्वरन्तं॒ मन॑स॒स्परि॒ ध्यया᳚ |

ताँ ऊ॒ न्व१॑(अ॒)स्य सव॑नस्य पी॒तय॒ आ वो᳚ वाजा ऋभवो वेदयामसि ||{4.36.2}, {4.4.4.2}, {3.7.7.2}
412 तद्वो᳚ वाजा ऋभवः सुप्रवाच॒नं दे॒वेषु॑ विभ्वो अभवन्महित्व॒नम् |

जिव्री॒ यत्सन्ता᳚ पि॒तरा᳚ सना॒जुरा॒ पुन॒र्युवा᳚ना च॒रथा᳚य॒ तक्ष॑थ ||{4.36.3}, {4.4.4.3}, {3.7.7.3}
413 एकं॒ वि च॑क्र चम॒सं चतु᳚र्वयं॒ निश्चर्म॑णो॒ गाम॑रिणीत धी॒तिभिः॑ |

अथा᳚ दे॒वेष्व॑मृत॒त्वमा᳚नश श्रु॒ष्टी वा᳚जा ऋभव॒स्तद्व॑ उ॒क्थ्य᳚म् ||{4.36.4}, {4.4.4.4}, {3.7.7.4}
414 ऋ॒भु॒तो र॒यिः प्र॑थ॒मश्र॑वस्तमो॒ वाज॑श्रुतासो॒ यमजी᳚जन॒न्नरः॑ |

वि॒भ्व॒त॒ष्टो वि॒दथे᳚षु प्र॒वाच्यो॒ यं दे᳚वा॒सोऽव॑था॒ स विच॑र्षणिः ||{4.36.5}, {4.4.4.5}, {3.7.7.5}
415 स वा॒ज्यर्वा॒ स ऋषि᳚र्वच॒स्यया॒ स शूरो॒ अस्ता॒ पृत॑नासु दु॒ष्टरः॑ |

स रा॒यस्पोषं॒ स सु॒वीर्यं᳚ दधे॒ यं वाजो॒ विभ्वाँ᳚ ऋ॒भवो॒ यमावि॑षुः ||{4.36.6}, {4.4.4.6}, {3.7.8.1}
416 श्रेष्ठं᳚ वः॒ पेशो॒ अधि॑ धायि दर्श॒तं स्तोमो᳚ वाजा ऋभव॒स्तं जु॑जुष्टन |

धीरा᳚सो॒ हि ष्ठा क॒वयो᳚ विप॒श्चित॒स्तान्व॑ ए॒ना ब्रह्म॒णा वे᳚दयामसि ||{4.36.7}, {4.4.4.7}, {3.7.8.2}
417 यू॒यम॒स्मभ्यं᳚ धि॒षणा᳚भ्य॒स्परि॑ वि॒द्वांसो॒ विश्वा॒ नर्या᳚णि॒ भोज॑ना |

द्यु॒मन्तं॒ वाजं॒ वृष॑शुष्ममुत्त॒ममा नो᳚ र॒यिमृ॑भवस्तक्ष॒ता वयः॑ ||{4.36.8}, {4.4.4.8}, {3.7.8.3}
418 इ॒ह प्र॒जामि॒ह र॒यिं ररा᳚णा इ॒ह श्रवो᳚ वी॒रव॑त्तक्षता नः |

येन॑ व॒यं चि॒तये॒मात्य॒न्यान्तं वाजं᳚ चि॒त्रमृ॑भवो ददा नः ||{4.36.9}, {4.4.4.9}, {3.7.8.4}
[37] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५-८) पञ्चम्यादिचतसृणाञ्चानुष्टप् छन्दसी ||
419 उप॑ नो वाजा अध्व॒रमृ॑भुक्षा॒ देवा᳚ या॒त प॒थिभि॑र्देव॒यानैः᳚ |

यथा᳚ य॒ज्ञं मनु॑षो वि॒क्ष्वा॒३॑(आ॒)सु द॑धि॒ध्वे र᳚ण्वाः सु॒दिने॒ष्वह्ना᳚म् ||{4.37.1}, {4.4.5.1}, {3.7.9.1}
420 ते वो᳚ हृ॒दे मन॑से सन्तु य॒ज्ञा जुष्टा᳚सो अ॒द्य घृ॒तनि᳚र्णिजो गुः |

प्र वः॑ सु॒तासो᳚ हरयन्त पू॒र्णाः क्रत्वे॒ दक्षा᳚य हर्षयन्त पी॒ताः ||{4.37.2}, {4.4.5.2}, {3.7.9.2}
421 त्र्यु॒दा॒यं दे॒वहि॑तं॒ यथा᳚ वः॒ स्तोमो᳚ वाजा ऋभुक्षणो द॒दे वः॑ |

जु॒ह्वे म॑नु॒ष्वदुप॑रासु वि॒क्षु यु॒ष्मे सचा᳚ बृ॒हद्दि॑वेषु॒ सोम᳚म् ||{4.37.3}, {4.4.5.3}, {3.7.9.3}
422 पीवो᳚अश्वाः शु॒चद्र॑था॒ हि भू॒तायः॑शिप्रा वाजिनः सुनि॒ष्काः |

इन्द्र॑स्य सूनो शवसो नपा॒तोऽनु॑ वश्चेत्यग्रि॒यं मदा᳚य ||{4.37.4}, {4.4.5.4}, {3.7.9.4}
423 ऋ॒भुमृ॑भुक्षणो र॒यिं वाजे᳚ वा॒जिन्त॑मं॒ युज᳚म् |

इन्द्र॑स्वन्तं हवामहे सदा॒सात॑मम॒श्विन᳚म् ||{4.37.5}, {4.4.5.5}, {3.7.9.5}
424 सेदृ॑भवो॒ यमव॑थ यू॒यमिन्द्र॑श्च॒ मर्त्य᳚म् |

स धी॒भिर॑स्तु॒ सनि॑ता मे॒धसा᳚ता॒ सो अर्व॑ता ||{4.37.6}, {4.4.5.6}, {3.7.10.1}
425 वि नो᳚ वाजा ऋभुक्षणः प॒थश्चि॑तन॒ यष्ट॑वे |

अ॒स्मभ्यं᳚ सूरयः स्तु॒ता विश्वा॒ आशा᳚स्तरी॒षणि॑ ||{4.37.7}, {4.4.5.7}, {3.7.10.2}
426 तं नो᳚ वाजा ऋभुक्षण॒ इन्द्र॒ नास॑त्या र॒यिम् |

समश्वं᳚ चर्ष॒णिभ्य॒ आ पु॒रु श॑स्त म॒घत्त॑ये ||{4.37.8}, {4.4.5.8}, {3.7.10.3}
[38] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम] द्यावापृथिव्यौ (२-१०) द्वितीयादिनवानाञ्च दधिक्रा देवताः | त्रिष्टुप् छन्दः ||
427 उ॒तो हि वां᳚ दा॒त्रा सन्ति॒ पूर्वा॒ या पू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |

क्षे॒त्रा॒सां द॑दथुरुर्वरा॒सां घ॒नं दस्यु॑भ्यो अ॒भिभू᳚तिमु॒ग्रम् ||{4.38.1}, {4.4.6.1}, {3.7.11.1}
428 उ॒त वा॒जिनं᳚ पुरुनि॒ष्षिध्वा᳚नं दधि॒क्रामु॑ ददथुर्वि॒श्वकृ॑ष्टिम् |

ऋ॒जि॒प्यं श्ये॒नं प्रु॑षि॒तप्सु॑मा॒शुं च॒र्कृत्य॑म॒र्यो नृ॒पतिं॒ न शूर᳚म् ||{4.38.2}, {4.4.6.2}, {3.7.11.2}
429 यं सी॒मनु॑ प्र॒वते᳚व॒ द्रव᳚न्तं॒ विश्वः॑ पू॒रुर्मद॑ति॒ हर्ष॑माणः |

प॒ड्भिर्गृध्य᳚न्तं मेध॒युं न शूरं᳚ रथ॒तुरं॒ वात॑मिव॒ ध्रज᳚न्तम् ||{4.38.3}, {4.4.6.3}, {3.7.11.3}
430 यः स्मा᳚रुन्धा॒नो गध्या᳚ स॒मत्सु॒ सनु॑तर॒श्चर॑ति॒ गोषु॒ गच्छ॑न् |

आ॒विरृ॑जीको वि॒दथा᳚ नि॒चिक्य॑त्ति॒रो अ॑र॒तिं पर्याप॑ आ॒योः ||{4.38.4}, {4.4.6.4}, {3.7.11.4}
431 उ॒त स्मै᳚नं वस्त्र॒मथिं॒ न ता॒युमनु॑ क्रोशन्ति क्षि॒तयो॒ भरे᳚षु |

नी॒चाय॑मानं॒ जसु॑रिं॒ न श्ये॒नं श्रव॒श्चाच्छा᳚ पशु॒मच्च॑ यू॒थम् ||{4.38.5}, {4.4.6.5}, {3.7.11.5}
432 उ॒त स्मा᳚सु प्रथ॒मः स॑रि॒ष्यन्नि वे᳚वेति॒ श्रेणि॑भी॒ रथा᳚नाम् |

स्रजं᳚ कृण्वा॒नो जन्यो॒ न शुभ्वा᳚ रे॒णुं रेरि॑हत्कि॒रणं᳚ दद॒श्वान् ||{4.38.6}, {4.4.6.6}, {3.7.12.1}
433 उ॒त स्य वा॒जी सहु॑रिरृ॒तावा॒ शुश्रू᳚षमाणस्त॒न्वा᳚ सम॒र्ये |

तुरं᳚ य॒तीषु॑ तु॒रय᳚न्नृजि॒प्योऽधि॑ भ्रु॒वोः कि॑रते रे॒णुमृ॒ञ्जन् ||{4.38.7}, {4.4.6.7}, {3.7.12.2}
434 उ॒त स्मा᳚स्य तन्य॒तोरि॑व॒ द्योरृ॑घाय॒तो अ॑भि॒युजो᳚ भयन्ते |

य॒दा स॒हस्र॑म॒भि षी॒मयो᳚धीद्दु॒र्वर्तुः॑ स्मा भवति भी॒म ऋ॒ञ्जन् ||{4.38.8}, {4.4.6.8}, {3.7.12.3}
435 उ॒त स्मा᳚स्य पनयन्ति॒ जना᳚ जू॒तिं कृ॑ष्टि॒प्रो अ॒भिभू᳚तिमा॒शोः |

उ॒तैन॑माहुः समि॒थे वि॒यन्तः॒ परा᳚ दधि॒क्रा अ॑सरत्स॒हस्रैः᳚ ||{4.38.9}, {4.4.6.9}, {3.7.12.4}
436 आ द॑धि॒क्राः शव॑सा॒ पञ्च॑ कृ॒ष्टीः सूर्य॑ इव॒ ज्योति॑षा॒पस्त॑तान |

स॒ह॒स्र॒साः श॑त॒सा वा॒ज्यर्वा᳚ पृ॒णक्तु॒ मध्वा॒ समि॒मा वचां᳚सि ||{4.38.10}, {4.4.6.10}, {3.7.12.5}
[39] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | दधिक्रा देवता | (१-५) प्रथमादिपञ्चक्रं त्रिष्टुप् (६) षष्ठ्याश्चानुष्टुप्, छन्दसी ||
437 आ॒शुं द॑धि॒क्रां तमु॒ नु ष्ट॑वाम दि॒वस्पृ॑थि॒व्या उ॒त च॑र्किराम |

उ॒च्छन्ती॒र्मामु॒षसः॑ सूदय॒न्त्वति॒ विश्वा᳚नि दुरि॒तानि॑ पर्षन् ||{4.39.1}, {4.4.7.1}, {3.7.13.1}
438 म॒हश्च॑र्क॒र्म्यर्व॑तः क्रतु॒प्रा द॑धि॒क्राव्णः॑ पुरु॒वार॑स्य॒ वृष्णः॑ |

यं पू॒रुभ्यो᳚ दीदि॒वांसं॒ नाग्निं द॒दथु᳚र्मित्रावरुणा॒ ततु॑रिम् ||{4.39.2}, {4.4.7.2}, {3.7.13.2}
439 यो अश्व॑स्य दधि॒क्राव्णो॒ अका᳚री॒त्समि॑द्धे अ॒ग्ना उ॒षसो॒ व्यु॑ष्टौ |

अना᳚गसं॒ तमदि॑तिः कृणोतु॒ स मि॒त्रेण॒ वरु॑णेना स॒जोषाः᳚ ||{4.39.3}, {4.4.7.3}, {3.7.13.3}
440 द॒धि॒क्राव्ण॑ इ॒ष ऊ॒र्जो म॒हो यदम᳚न्महि म॒रुतां॒ नाम॑ भ॒द्रम् |

स्व॒स्तये॒ वरु॑णं मि॒त्रम॒ग्निं हवा᳚मह॒ इन्द्रं॒ वज्र॑बाहुम् ||{4.39.4}, {4.4.7.4}, {3.7.13.4}
441 इन्द्र॑मि॒वेदु॒भये॒ वि ह्व॑यन्त उ॒दीरा᳚णा य॒ज्ञमु॑पप्र॒यन्तः॑ |

द॒धि॒क्रामु॒ सूद॑नं॒ मर्त्या᳚य द॒दथु᳚र्मित्रावरुणा नो॒ अश्व᳚म् ||{4.39.5}, {4.4.7.5}, {3.7.13.5}
442 द॒धि॒क्राव्णो᳚ अकारिषं जि॒ष्णोरश्व॑स्य वा॒जिनः॑ |

सु॒र॒भि नो॒ मुखा᳚ कर॒त्प्र ण॒ आयूं᳚षि तारिषत् ||{4.39.6}, {4.4.7.6}, {3.7.13.6}
[40] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् दधिक्राः (५) पञ्चम्याश्च सूर्यो देवते | (१) प्रथमर्चस्त्रिष्टुप् (२-५) द्वितीयादिचतसृणाञ्च जगती छन्दसी ||
443 द॒धि॒क्राव्ण॒ इदु॒ नु च॑र्किराम॒ विश्वा॒ इन्मामु॒षसः॑ सूदयन्तु |

अ॒पाम॒ग्नेरु॒षसः॒ सूर्य॑स्य॒ बृह॒स्पते᳚राङ्गिर॒सस्य॑ जि॒ष्णोः ||{4.40.1}, {4.4.8.1}, {3.7.14.1}
444 सत्वा᳚ भरि॒षो ग॑वि॒षो दु॑वन्य॒सच्छ्र॑व॒स्यादि॒ष उ॒षस॑स्तुरण्य॒सत् |

स॒त्यो द्र॒वो द्र॑व॒रः प॑तंग॒रो द॑धि॒क्रावेष॒मूर्जं॒ स्व॑र्जनत् ||{4.40.2}, {4.4.8.2}, {3.7.14.2}
445 उ॒त स्मा᳚स्य॒ द्रव॑तस्तुरण्य॒तः प॒र्णं न वेरनु॑ वाति प्रग॒र्धिनः॑ |

श्ये॒नस्ये᳚व॒ ध्रज॑तो अङ्क॒सं परि॑ दधि॒क्राव्णः॑ स॒होर्जा तरि॑त्रतः ||{4.40.3}, {4.4.8.3}, {3.7.14.3}
446 उ॒त स्य वा॒जी क्षि॑प॒णिं तु॑रण्यति ग्री॒वायां᳚ ब॒द्धो अ॑पिक॒क्ष आ॒सनि॑ |

क्रतुं᳚ दधि॒क्रा अनु॑ सं॒तवी᳚त्वत्प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् ||{4.40.4}, {4.4.8.4}, {3.7.14.4}
447 हं॒सः शु॑चि॒षद्वसु॑रन्तरिक्ष॒सद्धोता᳚ वेदि॒षदति॑थिर्दुरोण॒सत् |

नृ॒षद्व॑र॒सदृ॑त॒सद्व्यो᳚म॒सद॒ब्जा गो॒जा ऋ॑त॒जा अ॑द्रि॒जा ऋ॒तम् ||{4.40.5}, {4.4.8.5}, {3.7.14.5}
[41] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रावरुणो देवते | त्रिष्टुप् छन्दः ||
448 इन्द्रा॒ को वां᳚ वरुणा सु॒म्नमा᳚प॒ स्तोमो᳚ ह॒विष्माँ᳚ अ॒मृतो॒ न होता᳚ |

यो वां᳚ हृ॒दि क्रतु॑माँ अ॒स्मदु॒क्तः प॒स्पर्श॑दिन्द्रावरुणा॒ नम॑स्वान् ||{4.41.1}, {4.4.9.1}, {3.7.15.1}
449 इन्द्रा᳚ ह॒ यो वरु॑णा च॒क्र आ॒पी दे॒वौ मर्तः॑ स॒ख्याय॒ प्रय॑स्वान् |

स ह᳚न्ति वृ॒त्रा स॑मि॒थेषु॒ शत्रू॒नवो᳚भिर्वा म॒हद्भिः॒ स प्र शृ᳚ण्वे ||{4.41.2}, {4.4.9.2}, {3.7.15.2}
450 इन्द्रा᳚ ह॒ रत्नं॒ वरु॑णा॒ धेष्ठे॒त्था नृभ्यः॑ शशमा॒नेभ्य॒स्ता |

यदी॒ सखा᳚या स॒ख्याय॒ सोमैः᳚ सु॒तेभिः॑ सुप्र॒यसा᳚ मा॒दयै᳚ते ||{4.41.3}, {4.4.9.3}, {3.7.15.3}
451 इन्द्रा᳚ यु॒वं व॑रुणा दि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒ नि व॑धिष्टं॒ वज्र᳚म् |

यो नो᳚ दु॒रेवो᳚ वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न्मिमाथाम॒भिभू॒त्योजः॑ ||{4.41.4}, {4.4.9.4}, {3.7.15.4}
452 इन्द्रा᳚ यु॒वं व॑रुणा भू॒तम॒स्या धि॒यः प्रे॒तारा᳚ वृष॒भेव॑ धे॒नोः |

सा नो᳚ दुहीय॒द्यव॑सेव ग॒त्वी स॒हस्र॑धारा॒ पय॑सा म॒ही गौः ||{4.41.5}, {4.4.9.5}, {3.7.15.5}
453 तो॒के हि॒ते तन॑य उ॒र्वरा᳚सु॒ सूरो॒ दृशी᳚के॒ वृष॑णश्च॒ पौंस्ये᳚ |

इन्द्रा᳚ नो॒ अत्र॒ वरु॑णा स्याता॒मवो᳚भिर्द॒स्मा परि॑तक्म्यायाम् ||{4.41.6}, {4.4.9.6}, {3.7.16.1}
454 यु॒वामिद्ध्यव॑से पू॒र्व्याय॒ परि॒ प्रभू᳚ती ग॒विषः॑ स्वापी |

वृ॒णी॒महे᳚ स॒ख्याय॑ प्रि॒याय॒ शूरा॒ मंहि॑ष्ठा पि॒तरे᳚व श॒म्भू ||{4.41.7}, {4.4.9.7}, {3.7.16.2}
455 ता वां॒ धियोऽव॑से वाज॒यन्ती᳚रा॒जिं न ज॑ग्मुर्युव॒यूः सु॑दानू |

श्रि॒ये न गाव॒ उप॒ सोम॑मस्थु॒रिन्द्रं॒ गिरो॒ वरु॑णं मे मनी॒षाः ||{4.41.8}, {4.4.9.8}, {3.7.16.3}
456 इ॒मा इन्द्रं॒ वरु॑णं मे मनी॒षा अग्म॒न्नुप॒ द्रवि॑णमि॒च्छमा᳚नाः |

उपे᳚मस्थुर्जो॒ष्टार॑ इव॒ वस्वो᳚ र॒घ्वीरि॑व॒ श्रव॑सो॒ भिक्ष॑माणाः ||{4.41.9}, {4.4.9.9}, {3.7.16.4}
457 अश्व्य॑स्य॒ त्मना॒ रथ्य॑स्य पु॒ष्टेर्नित्य॑स्य रा॒यः पत॑यः स्याम |

ता च॑क्रा॒णा ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रा रायो᳚ नि॒युतः॑ सचन्ताम् ||{4.41.10}, {4.4.9.10}, {3.7.16.5}
458 आ नो᳚ बृहन्ता बृह॒तीभि॑रू॒ती इन्द्र॑ या॒तं व॑रुण॒ वाज॑सातौ |

यद्दि॒द्यवः॒ पृत॑नासु प्र॒क्रीळा॒न्तस्य॑ वां स्याम सनि॒तार॑ आ॒जेः ||{4.41.11}, {4.4.9.11}, {3.7.16.6}
[42] (१-१०) दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्यु ऋषिः | (१-६) प्रथमादिषडचामात्मा (७-१०) सप्तम्यादिचतसृणाञ्चेन्द्रावरुणौ देवताः | त्रिष्टुप् छन्दः ||
459 मम॑ द्वि॒ता रा॒ष्ट्रं क्ष॒त्रिय॑स्य वि॒श्वायो॒र्विश्वे᳚ अ॒मृता॒ यथा᳚ नः |

क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{4.42.1}, {4.4.10.1}, {3.7.17.1}
460 अ॒हं राजा॒ वरु॑णो॒ मह्यं॒ तान्य॑सु॒र्या᳚णि प्रथ॒मा धा᳚रयन्त |

क्रतुं᳚ सचन्ते॒ वरु॑णस्य दे॒वा राजा᳚मि कृ॒ष्टेरु॑प॒मस्य॑ व॒व्रेः ||{4.42.2}, {4.4.10.2}, {3.7.17.2}
461 अ॒हमिन्द्रो॒ वरु॑ण॒स्ते म॑हि॒त्वोर्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ |

त्वष्टे᳚व॒ विश्वा॒ भुव॑नानि वि॒द्वान्समै᳚रयं॒ रोद॑सी धा॒रयं᳚ च ||{4.42.3}, {4.4.10.3}, {3.7.17.3}
462 अ॒हम॒पो अ॑पिन्वमु॒क्षमा᳚णा धा॒रयं॒ दिवं॒ सद॑न ऋ॒तस्य॑ |

ऋ॒तेन॑ पु॒त्रो अदि॑तेरृ॒तावो॒त त्रि॒धातु॑ प्रथय॒द्वि भूम॑ ||{4.42.4}, {4.4.10.4}, {3.7.17.4}
463 मां नरः॒ स्वश्वा᳚ वा॒जय᳚न्तो॒ मां वृ॒ताः स॒मर॑णे हवन्ते |

कृ॒णोम्या॒जिं म॒घवा॒हमिन्द्र॒ इय᳚र्मि रे॒णुम॒भिभू᳚त्योजाः ||{4.42.5}, {4.4.10.5}, {3.7.17.5}
464 अ॒हं ता विश्वा᳚ चकरं॒ नकि᳚र्मा॒ दैव्यं॒ सहो᳚ वरते॒ अप्र॑तीतम् |

यन्मा॒ सोमा᳚सो म॒मद॒न्यदु॒क्थोभे भ॑येते॒ रज॑सी अपा॒रे ||{4.42.6}, {4.4.10.6}, {3.7.18.1}
465 वि॒दुष्टे॒ विश्वा॒ भुव॑नानि॒ तस्य॒ ता प्र ब्र॑वीषि॒ वरु॑णाय वेधः |

त्वं वृ॒त्राणि॑ शृण्विषे जघ॒न्वान्त्वं वृ॒ताँ अ॑रिणा इन्द्र॒ सिन्धू॑न् ||{4.42.7}, {4.4.10.7}, {3.7.18.2}
466 अ॒स्माक॒मत्र॑ पि॒तर॒स्त आ᳚सन्स॒प्त ऋष॑यो दौर्ग॒हे ब॒ध्यमा᳚ने |

त आय॑जन्त त्र॒सद॑स्युमस्या॒ इन्द्रं॒ न वृ॑त्र॒तुर॑मर्धदे॒वम् ||{4.42.8}, {4.4.10.8}, {3.7.18.3}
467 पु॒रु॒कुत्सा᳚नी॒ हि वा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒ नमो᳚भिः |

अथा॒ राजा᳚नं त्र॒सद॑स्युमस्या वृत्र॒हणं᳚ ददथुरर्धदे॒वम् ||{4.42.9}, {4.4.10.9}, {3.7.18.4}
468 रा॒या व॒यं स॑स॒वांसो᳚ मदेम ह॒व्येन॑ दे॒वा यव॑सेन॒ गावः॑ |

तां धे॒नुमि᳚न्द्रावरुणा यु॒वं नो᳚ वि॒श्वाहा᳚ धत्त॒मन॑पस्फुरन्तीम् ||{4.42.10}, {4.4.10.10}, {3.7.18.5}
[43] (१-७) सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमी हाजमी हावृषी, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
469 क उ॑ श्रवत्कत॒मो य॒ज्ञिया᳚नां व॒न्दारु॑ दे॒वः क॑त॒मो जु॑षाते |

कस्ये॒मां दे॒वीम॒मृते᳚षु॒ प्रेष्ठां᳚ हृ॒दि श्रे᳚षाम सुष्टु॒तिं सु॑ह॒व्याम् ||{4.43.1}, {4.4.11.1}, {3.7.19.1}
470 को मृ॑ळाति कत॒म आग॑मिष्ठो दे॒वाना᳚मु कत॒मः शम्भ॑विष्ठः |

रथं॒ कमा᳚हुर्द्र॒वद॑श्वमा॒शुं यं सूर्य॑स्य दुहि॒तावृ॑णीत ||{4.43.2}, {4.4.11.2}, {3.7.19.2}
471 म॒क्षू हि ष्मा॒ गच्छ॑थ॒ ईव॑तो॒ द्यूनिन्द्रो॒ न श॒क्तिं परि॑तक्म्यायाम् |

दि॒व आजा᳚ता दि॒व्या सु॑प॒र्णा कया॒ शची᳚नां भवथः॒ शचि॑ष्ठा ||{4.43.3}, {4.4.11.3}, {3.7.19.3}
472 का वां᳚ भू॒दुप॑मातिः॒ कया᳚ न॒ आश्वि॑ना गमथो हू॒यमा᳚ना |

को वां᳚ म॒हश्चि॒त्त्यज॑सो अ॒भीक॑ उरु॒ष्यतं᳚ माध्वी दस्रा न ऊ॒ती ||{4.43.4}, {4.4.11.4}, {3.7.19.4}
473 उ॒रु वां॒ रथः॒ परि॑ नक्षति॒ द्यामा यत्स॑मु॒द्राद॒भि वर्त॑ते वाम् |

मध्वा᳚ माध्वी॒ मधु॑ वां प्रुषाय॒न्यत्सीं᳚ वां॒ पृक्षो᳚ भु॒रज᳚न्त प॒क्वाः ||{4.43.5}, {4.4.11.5}, {3.7.19.5}
474 सिन्धु॑र्ह वां र॒सया᳚ सिञ्च॒दश्वा᳚न्घृ॒णा वयो᳚ऽरु॒षासः॒ परि॑ ग्मन् |

तदू॒ षु वा᳚मजि॒रं चे᳚ति॒ यानं॒ येन॒ पती॒ भव॑थः सू॒र्यायाः᳚ ||{4.43.6}, {4.4.11.6}, {3.7.19.6}
475 इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{4.43.7}, {4.4.11.7}, {3.7.19.7}
[44] (१-७) सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमी हाजमी हावृषी, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
476 तं वां॒ रथं᳚ व॒यम॒द्या हु॑वेम पृथु॒ज्रय॑मश्विना॒ संग॑तिं॒ गोः |

यः सू॒र्यां वह॑ति वन्धुरा॒युर्गिर्वा᳚हसं पुरु॒तमं᳚ वसू॒युम् ||{4.44.1}, {4.4.12.1}, {3.7.20.1}
477 यु॒वं श्रिय॑मश्विना दे॒वता॒ तां दिवो᳚ नपाता वनथः॒ शची᳚भिः |

यु॒वोर्वपु॑र॒भि पृक्षः॑ सचन्ते॒ वह᳚न्ति॒ यत्क॑कु॒हासो॒ रथे᳚ वाम् ||{4.44.2}, {4.4.12.2}, {3.7.20.2}
478 को वा᳚म॒द्या क॑रते रा॒तह᳚व्य ऊ॒तये᳚ वा सुत॒पेया᳚य वा॒र्कैः |

ऋ॒तस्य॑ वा व॒नुषे᳚ पू॒र्व्याय॒ नमो᳚ येमा॒नो अ॑श्वि॒ना व॑वर्तत् ||{4.44.3}, {4.4.12.3}, {3.7.20.3}
479 हि॒र॒ण्यये᳚न पुरुभू॒ रथे᳚ने॒मं य॒ज्ञं ना᳚स॒त्योप॑ यातम् |

पिबा᳚थ॒ इन्मधु॑नः सो॒म्यस्य॒ दध॑थो॒ रत्नं᳚ विध॒ते जना᳚य ||{4.44.4}, {4.4.12.4}, {3.7.20.4}
480 आ नो᳚ यातं दि॒वो अच्छा᳚ पृथि॒व्या हि॑र॒ण्यये᳚न सु॒वृता॒ रथे᳚न |

मा वा᳚म॒न्ये नि य॑मन्देव॒यन्तः॒ सं यद्द॒दे नाभिः॑ पू॒र्व्या वा᳚म् ||{4.44.5}, {4.4.12.5}, {3.7.20.5}
481 नू नो᳚ र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ दस्रा॒ मिमा᳚थामु॒भये᳚ष्व॒स्मे |

नरो॒ यद्वा᳚मश्विना॒ स्तोम॒माव᳚न्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚ अग्मन् ||{4.44.6}, {4.4.12.6}, {3.7.20.6}
482 इ॒हेह॒ यद्वां᳚ सम॒ना प॑पृ॒क्षे सेयम॒स्मे सु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚ जरि॒तारं᳚ यु॒वं ह॑ श्रि॒तः कामो᳚ नासत्या युव॒द्रिक् ||{4.44.7}, {4.4.12.7}, {3.7.20.7}
[45] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अश्विनौ देवते | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
483 ए॒ष स्य भा॒नुरुदि॑यर्ति यु॒ज्यते॒ रथः॒ परि॑ज्मा दि॒वो अ॒स्य सान॑वि |

पृ॒क्षासो᳚ अस्मिन्मिथु॒ना अधि॒ त्रयो॒ दृति॑स्तु॒रीयो॒ मधु॑नो॒ वि र॑प्शते ||{4.45.1}, {4.4.13.1}, {3.7.21.1}
484 उद्वां᳚ पृ॒क्षासो॒ मधु॑मन्त ईरते॒ रथा॒ अश्वा᳚स उ॒षसो॒ व्यु॑ष्टिषु |

अ॒पो॒र्णु॒वन्त॒स्तम॒ आ परी᳚वृतं॒ स्व१॑(अ॒)'र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ ||{4.45.2}, {4.4.13.2}, {3.7.21.2}
485 मध्वः॑ पिबतं मधु॒पेभि॑रा॒सभि॑रु॒त प्रि॒यं मधु॑ने युञ्जाथां॒ रथ᳚म् |

आ व॑र्त॒निं मधु॑ना जिन्वथस्प॒थो दृतिं᳚ वहेथे॒ मधु॑मन्तमश्विना ||{4.45.3}, {4.4.13.3}, {3.7.21.3}
486 हं॒सासो॒ ये वां॒ मधु॑मन्तो अ॒स्रिधो॒ हिर᳚ण्यपर्णा उ॒हुव॑ उष॒र्बुधः॑ |

उ॒द॒प्रुतो᳚ म॒न्दिनो᳚ मन्दिनि॒स्पृशो॒ मध्वो॒ न मक्षः॒ सव॑नानि गच्छथः ||{4.45.4}, {4.4.13.4}, {3.7.21.4}
487 स्व॒ध्व॒रासो॒ मधु॑मन्तो अ॒ग्नय॑ उ॒स्रा ज॑रन्ते॒ प्रति॒ वस्तो᳚र॒श्विना᳚ |

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णः सोमं᳚ सु॒षाव॒ मधु॑मन्त॒मद्रि॑भिः ||{4.45.5}, {4.4.13.5}, {3.7.21.5}
488 आ॒के॒नि॒पासो॒ अह॑भि॒र्दवि॑ध्वतः॒ स्व१॑(अ॒)'र्ण शु॒क्रं त॒न्वन्त॒ आ रजः॑ |

सूर॑श्चि॒दश्वा᳚न्युयुजा॒न ई᳚यते॒ विश्वाँ॒ अनु॑ स्व॒धया᳚ चेतथस्प॒थः ||{4.45.6}, {4.4.13.6}, {3.7.21.6}
489 प्र वा᳚मवोचमश्विना धियं॒धा रथः॒ स्वश्वो᳚ अ॒जरो॒ यो अस्ति॑ |

येन॑ स॒द्यः परि॒ रजां᳚सि या॒थो ह॒विष्म᳚न्तं त॒रणिं᳚ भो॒जमच्छ॑ ||{4.45.7}, {4.4.13.7}, {3.7.21.7}
[46] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम! वायुः (२-७) द्वितीयादिषण्णाञ्चेन्द्रवायू देवते | गायत्री छन्दः ||
490 अग्रं᳚ पिबा॒ मधू᳚नां सु॒तं वा᳚यो॒ दिवि॑ष्टिषु |

त्वं हि पू᳚र्व॒पा असि॑ ||{4.46.1}, {4.5.1.1}, {3.7.22.1}
491 श॒तेना᳚ नो अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ इन्द्र॑सारथिः |

वायो᳚ सु॒तस्य॑ तृम्पतम् ||{4.46.2}, {4.5.1.2}, {3.7.22.2}
492 आ वां᳚ स॒हस्रं॒ हर॑य॒ इन्द्र॑वायू अ॒भि प्रयः॑ |

वह᳚न्तु॒ सोम॑पीतये ||{4.46.3}, {4.5.1.3}, {3.7.22.3}
493 रथं॒ हिर᳚ण्यवन्धुर॒मिन्द्र॑वायू स्वध्व॒रम् |

आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{4.46.4}, {4.5.1.4}, {3.7.22.4}
494 रथे᳚न पृथु॒पाज॑सा दा॒श्वांस॒मुप॑ गच्छतम् |

इन्द्र॑वायू इ॒हा ग॑तम् ||{4.46.5}, {4.5.1.5}, {3.7.22.5}
495 इन्द्र॑वायू अ॒यं सु॒तस्तं दे॒वेभिः॑ स॒जोष॑सा |

पिब॑तं दा॒शुषो᳚ गृ॒हे ||{4.46.6}, {4.5.1.6}, {3.7.22.6}
496 इ॒ह प्र॒याण॑मस्तु वा॒मिन्द्र॑वायू वि॒मोच॑नम् |

इ॒ह वां॒ सोम॑पीतये ||{4.46.7}, {4.5.1.7}, {3.7.22.7}
[47] (१-४) चतुरृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम] वायुः (२-४) द्वितीयादितृचस्य चेन्द्रवायू देवते | अनुष्टुप्, छन्दः ||
497 वायो᳚ शु॒क्रो अ॑यामि ते॒ मध्वो॒ अग्रं॒ दिवि॑ष्टिषु |

आ या᳚हि॒ सोम॑पीतये स्पा॒र्हो दे᳚व नि॒युत्व॑ता ||{4.47.1}, {4.5.2.1}, {3.7.23.1}
498 इन्द्र॑श्च वायवेषां॒ सोमा᳚नां पी॒तिम॑र्हथः |

यु॒वां हि यन्तीन्द॑वो नि॒म्नमापो॒ न स॒ध्र्य॑क् ||{4.47.2}, {4.5.2.2}, {3.7.23.2}
499 वाय॒विन्द्र॑श्च शु॒ष्मिणा᳚ स॒रथं᳚ शवसस्पती |

नि॒युत्व᳚न्ता न ऊ॒तय॒ आ या᳚तं॒ सोम॑पीतये ||{4.47.3}, {4.5.2.3}, {3.7.23.3}
500 या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |

अ॒स्मे ता य॑ज्ञवाह॒सेन्द्र॑वायू॒ नि य॑च्छतम् ||{4.47.4}, {4.5.2.4}, {3.7.23.4}
[48] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | वायुदर्वे ता। अनुष्टुप् छन्दः ||
501 वि॒हि होत्रा॒ अवी᳚ता॒ विपो॒ न रायो᳚ अ॒र्यः |

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{4.48.1}, {4.5.3.1}, {3.7.24.1}
502 नि॒र्यु॒वा॒णो अश॑स्तीर्नि॒युत्वाँ॒ इन्द्र॑सारथिः |

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{4.48.2}, {4.5.3.2}, {3.7.24.2}
503 अनु॑ कृ॒ष्णे वसु॑धिती ये॒माते᳚ वि॒श्वपे᳚शसा |

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{4.48.3}, {4.5.3.3}, {3.7.24.3}
504 वह᳚न्तु त्वा मनो॒युजो᳚ यु॒क्तासो᳚ नव॒तिर्नव॑ |

वाय॒वा च॒न्द्रेण॒ रथे᳚न या॒हि सु॒तस्य॑ पी॒तये᳚ ||{4.48.4}, {4.5.3.4}, {3.7.24.4}
505 वायो᳚ श॒तं हरी᳚णां यु॒वस्व॒ पोष्या᳚णाम् |

उ॒त वा᳚ ते सह॒स्रिणो॒ रथ॒ आ या᳚तु॒ पाज॑सा ||{4.48.5}, {4.5.3.5}, {3.7.24.5}
[49] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्राबृहस्पती देवते | गायत्री छन्दः ||
506 इ॒दं वा᳚मा॒स्ये᳚ ह॒विः प्रि॒यमि᳚न्द्राबृहस्पती |

उ॒क्थं मद॑श्च शस्यते ||{4.49.1}, {4.5.4.1}, {3.7.25.1}
507 अ॒यं वां॒ परि॑ षिच्यते॒ सोम॑ इन्द्राबृहस्पती |

चारु॒र्मदा᳚य पी॒तये᳚ ||{4.49.2}, {4.5.4.2}, {3.7.25.2}
508 आ न॑ इन्द्राबृहस्पती गृ॒हमिन्द्र॑श्च गच्छतम् |

सो॒म॒पा सोम॑पीतये ||{4.49.3}, {4.5.4.3}, {3.7.25.3}
509 अ॒स्मे इ᳚न्द्राबृहस्पती र॒यिं ध॑त्तं शत॒ग्विन᳚म् |

अश्वा᳚वन्तं सह॒स्रिण᳚म् ||{4.49.4}, {4.5.4.4}, {3.7.25.4}
510 इन्द्रा॒बृह॒स्पती᳚ व॒यं सु॒ते गी॒र्भिर्ह॑वामहे |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{4.49.5}, {4.5.4.5}, {3.7.25.5}
511 सोम॑मिन्द्राबृहस्पती॒ पिब॑तं दा॒शुषो᳚ गृ॒हे |

मा॒दये᳚थां॒ तदो᳚कसा ||{4.49.6}, {4.5.4.6}, {3.7.25.6}
[50] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-९) प्रथमादिनवर्चाम् बृहस्पतिः (१०-११) दशम्येकादश्योश्चेन्द्राबृहस्पती देवते | (१-९, ११) प्रथमादिनवर्चामक दिश्याश्च त्रिष्टुप् (१०) दशम्याश्च जगती छन्दसी ||
512 यस्त॒स्तम्भ॒ सह॑सा॒ वि ज्मो अन्ता॒न्बृह॒स्पति॑स्त्रिषध॒स्थो रवे᳚ण |

तं प्र॒त्नास॒ ऋष॑यो॒ दीध्या᳚नाः पु॒रो विप्रा᳚ दधिरे म॒न्द्रजि॑ह्वम् ||{4.50.1}, {4.5.5.1}, {3.7.26.1}
513 धु॒नेत॑यः सुप्रके॒तं मद᳚न्तो॒ बृह॑स्पते अ॒भि ये न॑स्तत॒स्रे |

पृष᳚न्तं सृ॒प्रमद॑ब्धमू॒र्वं बृह॑स्पते॒ रक्ष॑तादस्य॒ योनि᳚म् ||{4.50.2}, {4.5.5.2}, {3.7.26.2}
514 बृह॑स्पते॒ या प॑र॒मा प॑रा॒वदत॒ आ त॑ ऋत॒स्पृशो॒ नि षे᳚दुः |

तुभ्यं᳚ खा॒ता अ॑व॒ता अद्रि॑दुग्धा॒ मध्वः॑ श्चोतन्त्य॒भितो᳚ विर॒प्शम् ||{4.50.3}, {4.5.5.3}, {3.7.26.3}
515 बृह॒स्पतिः॑ प्रथ॒मं जाय॑मानो म॒हो ज्योति॑षः पर॒मे व्यो᳚मन् |

स॒प्तास्य॑स्तुविजा॒तो रवे᳚ण॒ वि स॒प्तर॑श्मिरधम॒त्तमां᳚सि ||{4.50.4}, {4.5.5.4}, {3.7.26.4}
516 स सु॒ष्टुभा॒ स ऋक्व॑ता ग॒णेन॑ व॒लं रु॑रोज फलि॒गं रवे᳚ण |

बृह॒स्पति॑रु॒स्रिया᳚ हव्य॒सूदः॒ कनि॑क्रद॒द्वाव॑शती॒रुदा᳚जत् ||{4.50.5}, {4.5.5.5}, {3.7.26.5}
517 ए॒वा पि॒त्रे वि॒श्वदे᳚वाय॒ वृष्णे᳚ य॒ज्ञैर्वि॑धेम॒ नम॑सा ह॒विर्भिः॑ |

बृह॑स्पते सुप्र॒जा वी॒रव᳚न्तो व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{4.50.6}, {4.5.5.6}, {3.7.27.1}
518 स इद्राजा॒ प्रति॑जन्यानि॒ विश्वा॒ शुष्मे᳚ण तस्थाव॒भि वी॒र्ये᳚ण |

बृह॒स्पतिं॒ यः सुभृ॑तं बि॒भर्ति॑ वल्गू॒यति॒ वन्द॑ते पूर्व॒भाज᳚म् ||{4.50.7}, {4.5.5.7}, {3.7.27.2}
519 स इत्क्षे᳚ति॒ सुधि॑त॒ ओक॑सि॒ स्वे तस्मा॒ इळा᳚ पिन्वते विश्व॒दानी᳚म् |

तस्मै॒ विशः॑ स्व॒यमे॒वा न॑मन्ते॒ यस्मि᳚न्ब्र॒ह्मा राज॑नि॒ पूर्व॒ एति॑ ||{4.50.8}, {4.5.5.8}, {3.7.27.3}
520 अप्र॑तीतो जयति॒ सं धना᳚नि॒ प्रति॑जन्यान्यु॒त या सज᳚न्या |

अ॒व॒स्यवे॒ यो वरि॑वः कृ॒णोति॑ ब्र॒ह्मणे॒ राजा॒ तम॑वन्ति दे॒वाः ||{4.50.9}, {4.5.5.9}, {3.7.27.4}
521 इन्द्र॑श्च॒ सोमं᳚ पिबतं बृहस्पते॒ऽस्मिन्य॒ज्ञे म᳚न्दसा॒ना वृ॑षण्वसू |

आ वां᳚ विश॒न्त्विन्द॑वः स्वा॒भुवो॒ऽस्मे र॒यिं सर्व॑वीरं॒ नि य॑च्छतम् ||{4.50.10}, {4.5.5.10}, {3.7.27.5}
522 बृह॑स्पत इन्द्र॒ वर्ध॑तं नः॒ सचा॒ सा वां᳚ सुम॒तिर्भू᳚त्व॒स्मे |

अ॒वि॒ष्टं धियो᳚ जिगृ॒तं पुरं᳚धीर्जज॒स्तम॒र्यो व॒नुषा॒मरा᳚तीः ||{4.50.11}, {4.5.5.11}, {3.7.27.6}
[51] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
523 इ॒दमु॒ त्यत्पु॑रु॒तमं᳚ पु॒रस्ता॒ज्ज्योति॒स्तम॑सो व॒युना᳚वदस्थात् |

नू॒नं दि॒वो दु॑हि॒तरो᳚ विभा॒तीर्गा॒तुं कृ॑णवन्नु॒षसो॒ जना᳚य ||{4.51.1}, {4.5.6.1}, {3.8.1.1}
524 अस्थु॑रु चि॒त्रा उ॒षसः॑ पु॒रस्ता᳚न्मि॒ता इ॑व॒ स्वर॑वोऽध्व॒रेषु॑ |

व्यू᳚ व्र॒जस्य॒ तम॑सो॒ द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यः पाव॒काः ||{4.51.2}, {4.5.6.2}, {3.8.1.2}
525 उ॒च्छन्ती᳚र॒द्य चि॑तयन्त भो॒जान्रा᳚धो॒देया᳚यो॒षसो᳚ म॒घोनीः᳚ |

अ॒चि॒त्रे अ॒न्तः प॒णयः॑ सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒ विम॑ध्ये ||{4.51.3}, {4.5.6.3}, {3.8.1.3}
526 कु॒वित्स दे᳚वीः स॒नयो॒ नवो᳚ वा॒ यामो᳚ बभू॒यादु॑षसो वो अ॒द्य |

येना॒ नव॑ग्वे॒ अङ्गि॑रे॒ दश॑ग्वे स॒प्तास्ये᳚ रेवती रे॒वदू॒ष ||{4.51.4}, {4.5.6.4}, {3.8.1.4}
527 यू॒यं हि दे᳚वीरृत॒युग्भि॒रश्वैः᳚ परिप्रया॒थ भुव॑नानि स॒द्यः |

प्र॒बो॒धय᳚न्तीरुषसः स॒सन्तं᳚ द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚य जी॒वम् ||{4.51.5}, {4.5.6.5}, {3.8.1.5}
528 क्व॑ स्विदासां कत॒मा पु॑रा॒णी यया᳚ वि॒धाना᳚ विद॒धुरृ॑भू॒णाम् |

शुभं॒ यच्छु॒भ्रा उ॒षस॒श्चर᳚न्ति॒ न वि ज्ञा᳚यन्ते स॒दृशी᳚रजु॒र्याः ||{4.51.6}, {4.5.6.6}, {3.8.2.1}
529 ता घा॒ ता भ॒द्रा उ॒षसः॑ पु॒रासु॑रभि॒ष्टिद्यु᳚म्ना ऋ॒तजा᳚तसत्याः |

यास्वी᳚जा॒नः श॑शमा॒न उ॒क्थैः स्तु॒वञ्छंस॒न्द्रवि॑णं स॒द्य आप॑ ||{4.51.7}, {4.5.6.7}, {3.8.2.2}
530 ता आ च॑रन्ति सम॒ना पु॒रस्ता᳚त्समा॒नतः॑ सम॒ना प॑प्रथा॒नाः |

ऋ॒तस्य॑ दे॒वीः सद॑सो बुधा॒ना गवां॒ न सर्गा᳚ उ॒षसो᳚ जरन्ते ||{4.51.8}, {4.5.6.8}, {3.8.2.3}
531 ता इन्न्वे॒३॑(ए॒)व स॑म॒ना स॑मा॒नीरमी᳚तवर्णा उ॒षस॑श्चरन्ति |

गूह᳚न्ती॒रभ्व॒मसि॑तं॒ रुश॑द्भिः शु॒क्रास्त॒नूभिः॒ शुच॑यो रुचा॒नाः ||{4.51.9}, {4.5.6.9}, {3.8.2.4}
532 र॒यिं दि॑वो दुहितरो विभा॒तीः प्र॒जाव᳚न्तं यच्छता॒स्मासु॑ देवीः |

स्यो॒नादा वः॑ प्रति॒बुध्य॑मानाः सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{4.51.10}, {4.5.6.10}, {3.8.2.5}
533 तद्वो᳚ दिवो दुहितरो विभा॒तीरुप॑ ब्रुव उषसो य॒ज्ञके᳚तुः |

व॒यं स्या᳚म य॒शसो॒ जने᳚षु॒ तद्द्यौश्च॑ ध॒त्तां पृ॑थि॒वी च॑ दे॒वी ||{4.51.11}, {4.5.6.11}, {3.8.2.6}
[52] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | उषा देवता | गायत्री छन्दः ||
534 प्रति॒ ष्या सू॒नरी॒ जनी᳚ व्यु॒च्छन्ती॒ परि॒ स्वसुः॑ |

दि॒वो अ॑दर्शि दुहि॒ता ||{4.52.1}, {4.5.7.1}, {3.8.3.1}
535 अश्वे᳚व चि॒त्रारु॑षी मा॒ता गवा᳚मृ॒ताव॑री |

सखा᳚भूद॒श्विनो᳚रु॒षाः ||{4.52.2}, {4.5.7.2}, {3.8.3.2}
536 उ॒त सखा᳚स्य॒श्विनो᳚रु॒त मा॒ता गवा᳚मसि |

उ॒तोषो॒ वस्व॑ ईशिषे ||{4.52.3}, {4.5.7.3}, {3.8.3.3}
537 या॒व॒यद्द्वे᳚षसं त्वा चिकि॒त्वित्सू᳚नृतावरि |

प्रति॒ स्तोमै᳚रभुत्स्महि ||{4.52.4}, {4.5.7.4}, {3.8.3.4}
538 प्रति॑ भ॒द्रा अ॑दृक्षत॒ गवां॒ सर्गा॒ न र॒श्मयः॑ |

ओषा अ॑प्रा उ॒रु ज्रयः॑ ||{4.52.5}, {4.5.7.5}, {3.8.3.5}
539 आ॒प॒प्रुषी᳚ विभावरि॒ व्या᳚व॒र्ज्योति॑षा॒ तमः॑ |

उषो॒ अनु॑ स्व॒धाम॑व ||{4.52.6}, {4.5.7.6}, {3.8.3.6}
540 आ द्यां त॑नोषि र॒श्मिभि॒रान्तरि॑क्षमु॒रु प्रि॒यम् |

उषः॑ शु॒क्रेण॑ शो॒चिषा᳚ ||{4.52.7}, {4.5.7.7}, {3.8.3.7}
[53] (१-७) सप्तर्चस्य सुक्तस्य गौतमो वामदेव ऋषिः | सविता देवता | जगती छन्दः ||
541 तद्दे॒वस्य॑ सवि॒तुर्वार्यं᳚ म॒हद्वृ॑णी॒महे॒ असु॑रस्य॒ प्रचे᳚तसः |

छ॒र्दिर्येन॑ दा॒शुषे॒ यच्छ॑ति॒ त्मना॒ तन्नो᳚ म॒हाँ उद॑यान्दे॒वो अ॒क्तुभिः॑ ||{4.53.1}, {4.5.8.1}, {3.8.4.1}
542 दि॒वो ध॒र्ता भुव॑नस्य प्र॒जाप॑तिः पि॒शङ्गं᳚ द्रा॒पिं प्रति॑ मुञ्चते क॒विः |

वि॒च॒क्ष॒णः प्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत्सवि॒ता सु॒म्नमु॒क्थ्य᳚म् ||{4.53.2}, {4.5.8.2}, {3.8.4.2}
543 आप्रा॒ रजां᳚सि दि॒व्यानि॒ पार्थि॑वा॒ श्लोकं᳚ दे॒वः कृ॑णुते॒ स्वाय॒ धर्म॑णे |

प्र बा॒हू अ॑स्राक्सवि॒ता सवी᳚मनि निवे॒शय᳚न्प्रसु॒वन्न॒क्तुभि॒र्जग॑त् ||{4.53.3}, {4.5.8.3}, {3.8.4.3}
544 अदा᳚भ्यो॒ भुव॑नानि प्र॒चाक॑शद्व्र॒तानि॑ दे॒वः स॑वि॒ताभि र॑क्षते |

प्रास्रा᳚ग्बा॒हू भुव॑नस्य प्र॒जाभ्यो᳚ धृ॒तव्र॑तो म॒हो अज्म॑स्य राजति ||{4.53.4}, {4.5.8.4}, {3.8.4.4}
545 त्रिर॒न्तरि॑क्षं सवि॒ता म॑हित्व॒ना त्री रजां᳚सि परि॒भुस्त्रीणि॑ रोच॒ना |

ति॒स्रो दिवः॑ पृथि॒वीस्ति॒स्र इ᳚न्वति त्रि॒भिर्व्र॒तैर॒भि नो᳚ रक्षति॒ त्मना᳚ ||{4.53.5}, {4.5.8.5}, {3.8.4.5}
546 बृ॒हत्सु᳚म्नः प्रसवी॒ता नि॒वेश॑नो॒ जग॑तः स्था॒तुरु॒भय॑स्य॒ यो व॒शी |

स नो᳚ दे॒वः स॑वि॒ता शर्म॑ यच्छत्व॒स्मे क्षया᳚य त्रि॒वरू᳚थ॒मंह॑सः ||{4.53.6}, {4.5.8.6}, {3.8.4.6}
547 आग᳚न्दे॒व ऋ॒तुभि॒र्वर्ध॑तु॒ क्षयं॒ दधा᳚तु नः सवि॒ता सु॑प्र॒जामिष᳚म् |

स नः॑ क्ष॒पाभि॒रह॑भिश्च जिन्वतु प्र॒जाव᳚न्तं र॒यिम॒स्मे समि᳚न्वतु ||{4.53.7}, {4.5.8.7}, {3.8.4.7}
[54] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | सविता देवता | (१-५) प्रथमादिपञ्चर्चाम् जगती (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
548 अभू᳚द्दे॒वः स॑वि॒ता वन्द्यो॒ नु न॑ इ॒दानी॒मह्न॑ उप॒वाच्यो॒ नृभिः॑ |

वि यो रत्ना॒ भज॑ति मान॒वेभ्यः॒ श्रेष्ठं᳚ नो॒ अत्र॒ द्रवि॑णं॒ यथा॒ दध॑त् ||{4.54.1}, {4.5.9.1}, {3.8.5.1}
549 दे॒वेभ्यो॒ हि प्र॑थ॒मं य॒ज्ञिये᳚भ्योऽमृत॒त्वं सु॒वसि॑ भा॒गमु॑त्त॒मम् |

आदिद्दा॒मानं᳚ सवित॒र्व्यू᳚र्णुषेऽनूची॒ना जी᳚वि॒ता मानु॑षेभ्यः ||{4.54.2}, {4.5.9.2}, {3.8.5.2}
550 अचि॑त्ती॒ यच्च॑कृ॒मा दैव्ये॒ जने᳚ दी॒नैर्दक्षैः॒ प्रभू᳚ती पूरुष॒त्वता᳚ |

दे॒वेषु॑ च सवित॒र्मानु॑षेषु च॒ त्वं नो॒ अत्र॑ सुवता॒दना᳚गसः ||{4.54.3}, {4.5.9.3}, {3.8.5.3}
551 न प्र॒मिये᳚ सवि॒तुर्दैव्य॑स्य॒ तद्यथा॒ विश्वं॒ भुव॑नं धारयि॒ष्यति॑ |

यत्पृ॑थि॒व्या वरि॑म॒न्ना स्व᳚ङ्गु॒रिर्वर्ष्म᳚न्दि॒वः सु॒वति॑ स॒त्यम॑स्य॒ तत् ||{4.54.4}, {4.5.9.4}, {3.8.5.4}
552 इन्द्र॑ज्येष्ठान्बृ॒हद्भ्यः॒ पर्व॑तेभ्यः॒ क्षयाँ᳚ एभ्यः सुवसि प॒स्त्या᳚वतः |

यथा᳚यथा प॒तय᳚न्तो वियेमि॒र ए॒वैव त॑स्थुः सवितः स॒वाय॑ ते ||{4.54.5}, {4.5.9.5}, {3.8.5.5}
553 ये ते॒ त्रिरह᳚न्सवितः स॒वासो᳚ दि॒वेदि॑वे॒ सौभ॑गमासु॒वन्ति॑ |

इन्द्रो॒ द्यावा᳚पृथि॒वी सिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒ अदि॑तिः॒ शर्म॑ यंसत् ||{4.54.6}, {4.5.9.6}, {3.8.5.6}
[55] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | विश्वे देवा देवताः | (१-७) प्रथमादिसप्तर्चाम् त्रिष्टुप् (८-१०) अष्टम्यादितृचस्य च गायत्री छन्दसी ||
554 को व॑स्त्रा॒ता व॑सवः॒ को व॑रू॒ता द्यावा᳚भूमी अदिते॒ त्रासी᳚थां नः |

सही᳚यसो वरुण मित्र॒ मर्ता॒त्को वो᳚ऽध्व॒रे वरि॑वो धाति देवाः ||{4.55.1}, {4.5.10.1}, {3.8.6.1}
555 प्र ये धामा᳚नि पू॒र्व्याण्यर्चा॒न्वि यदु॒च्छान्वि॑यो॒तारो॒ अमू᳚राः |

वि॒धा॒तारो॒ वि ते द॑धु॒रज॑स्रा ऋ॒तधी᳚तयो रुरुचन्त द॒स्माः ||{4.55.2}, {4.5.10.2}, {3.8.6.2}
556 प्र प॒स्त्या॒३॑(आ॒)मदि॑तिं॒ सिन्धु॑म॒र्कैः स्व॒स्तिमी᳚ळे स॒ख्याय॑ दे॒वीम् |

उ॒भे यथा᳚ नो॒ अह॑नी नि॒पात॑ उ॒षासा॒नक्ता᳚ करता॒मद॑ब्धे ||{4.55.3}, {4.5.10.3}, {3.8.6.3}
557 व्य᳚र्य॒मा वरु॑णश्चेति॒ पन्था᳚मि॒षस्पतिः॑ सुवि॒तं गा॒तुम॒ग्निः |

इन्द्रा᳚विष्णू नृ॒वदु॒ षु स्तवा᳚ना॒ शर्म॑ नो यन्त॒मम॑व॒द्वरू᳚थम् ||{4.55.4}, {4.5.10.4}, {3.8.6.4}
558 आ पर्व॑तस्य म॒रुता॒मवां᳚सि दे॒वस्य॑ त्रा॒तुर᳚व्रि॒ भग॑स्य |

पात्पति॒र्जन्या॒दंह॑सो नो मि॒त्रो मि॒त्रिया᳚दु॒त न॑ उरुष्येत् ||{4.55.5}, {4.5.10.5}, {3.8.6.5}
559 नू रो᳚दसी॒ अहि॑ना बु॒ध्न्ये᳚न स्तुवी॒त दे᳚वी॒ अप्ये᳚भिरि॒ष्टैः |

स॒मु॒द्रं न सं॒चर॑णे सनि॒ष्यवो᳚ घ॒र्मस्व॑रसो न॒द्यो॒३॑(ओ॒) अप᳚ व्रन् ||{4.55.6}, {4.5.10.6}, {3.8.7.1}
560 दे॒वैर्नो᳚ दे॒व्यदि॑ति॒र्नि पा᳚तु दे॒वस्त्रा॒ता त्रा᳚यता॒मप्र॑युच्छन् |

न॒हि मि॒त्रस्य॒ वरु॑णस्य धा॒सिमर्हा᳚मसि प्र॒मियं॒ सान्व॒ग्नेः ||{4.55.7}, {4.5.10.7}, {3.8.7.2}
561 अ॒ग्निरी᳚शे वस॒व्य॑स्या॒ग्निर्म॒हः सौभ॑गस्य |

तान्य॒स्मभ्यं᳚ रासते ||{4.55.8}, {4.5.10.8}, {3.8.7.3}
562 उषो᳚ मघो॒न्या व॑ह॒ सूनृ॑ते॒ वार्या᳚ पु॒रु |

अ॒स्मभ्यं᳚ वाजिनीवति ||{4.55.9}, {4.5.10.9}, {3.8.7.4}
563 तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

इन्द्रो᳚ नो॒ राध॒सा ग॑मत् ||{4.55.10}, {4.5.10.10}, {3.8.7.5}
[56] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | द्यावापृथिव्यौ देवते | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५-७) पञ्चम्यादितृचस्य च गायत्री छन्दसी ||
564 म॒ही द्यावा᳚पृथि॒वी इ॒ह ज्येष्ठे᳚ रु॒चा भ॑वतां शु॒चय॑द्भिर॒र्कैः |

यत्सीं॒ वरि॑ष्ठे बृह॒ती वि॑मि॒न्वन्रु॒वद्धो॒क्षा प॑प्रथा॒नेभि॒रेवैः᳚ ||{4.56.1}, {4.5.11.1}, {3.8.8.1}
565 दे॒वी दे॒वेभि᳚र्यज॒ते यज॑त्रै॒रमि॑नती तस्थतुरु॒क्षमा᳚णे |

ऋ॒ताव॑री अ॒द्रुहा᳚ दे॒वपु॑त्रे य॒ज्ञस्य॑ ने॒त्री शु॒चय॑द्भिर॒र्कैः ||{4.56.2}, {4.5.11.2}, {3.8.8.2}
566 स इत्स्वपा॒ भुव॑नेष्वास॒ य इ॒मे द्यावा᳚पृथि॒वी ज॒जान॑ |

उ॒र्वी ग॑भी॒रे रज॑सी सु॒मेके᳚ अवं॒शे धीरः॒ शच्या॒ समै᳚रत् ||{4.56.3}, {4.5.11.3}, {3.8.8.3}
567 नू रो᳚दसी बृ॒हद्भि᳚र्नो॒ वरू᳚थैः॒ पत्नी᳚वद्भिरि॒षय᳚न्ती स॒जोषाः᳚ |

उ॒रू॒ची विश्वे᳚ यज॒ते नि पा᳚तं धि॒या स्या᳚म र॒थ्यः॑ सदा॒साः ||{4.56.4}, {4.5.11.4}, {3.8.8.4}
568 प्र वां॒ महि॒ द्यवी᳚ अ॒भ्युप॑स्तुतिं भरामहे |

शुची॒ उप॒ प्रश॑स्तये ||{4.56.5}, {4.5.11.5}, {3.8.8.5}
569 पु॒ना॒ने त॒न्वा᳚ मि॒थः स्वेन॒ दक्षे᳚ण राजथः |

ऊ॒ह्याथे᳚ स॒नादृ॒तम् ||{4.56.6}, {4.5.11.6}, {3.8.8.6}
570 म॒ही मि॒त्रस्य॑ साधथ॒स्तर᳚न्ती॒ पिप्र॑ती ऋ॒तम् |

परि॑ य॒ज्ञं नि षे᳚दथुः ||{4.56.7}, {4.5.11.7}, {3.8.8.7}
[57] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-३) प्रथमादितृचस्य क्षेत्रपतिः (४) चतुर्थ्या ऋचः शुनः (५, ८) पञ्चम्यष्टम्योः शुनासीरौ (६-७) षष्ठीसप्तम्योश्च सीता देवताः | (१, ४, ६-७) प्रथमाचतुर्थीषष्ठीसप्तमीनामृचामनुष्टप् (२-३, ८) द्वितीयातृतीयाष्टमीनां त्रिष्टुप् (५) पञ्चम्याश्च पुर उष्णिक् छन्दांसि ||
571 क्षेत्र॑स्य॒ पति॑ना व॒यं हि॒तेने᳚व जयामसि |

गामश्वं᳚ पोषयि॒त्न्वा स नो᳚ मृळाती॒दृशे᳚ ||{4.57.1}, {4.5.12.1}, {3.8.9.1}
572 क्षेत्र॑स्य पते॒ मधु॑मन्तमू॒र्मिं धे॒नुरि॑व॒ पयो᳚ अ॒स्मासु॑ धुक्ष्व |

म॒धु॒श्चुतं᳚ घृ॒तमि॑व॒ सुपू᳚तमृ॒तस्य॑ नः॒ पत॑यो मृळयन्तु ||{4.57.2}, {4.5.12.2}, {3.8.9.2}
573 मधु॑मती॒रोष॑धी॒र्द्याव॒ आपो॒ मधु॑मन्नो भवत्व॒न्तरि॑क्षम् |

क्षेत्र॑स्य॒ पति॒र्मधु॑मान्नो अ॒स्त्वरि॑ष्यन्तो॒ अन्वे᳚नं चरेम ||{4.57.3}, {4.5.12.3}, {3.8.9.3}
574 शु॒नं वा॒हाः शु॒नं नरः॑ शु॒नं कृ॑षतु॒ लाङ्ग॑लम् |

शु॒नं व॑र॒त्रा ब॑ध्यन्तां शु॒नमष्ट्रा॒मुदि᳚ङ्गय ||{4.57.4}, {4.5.12.4}, {3.8.9.4}
575 शुना᳚सीरावि॒मां वाचं᳚ जुषेथां॒ यद्दि॒वि च॒क्रथुः॒ पयः॑ |

तेने॒मामुप॑ सिञ्चतम् ||{4.57.5}, {4.5.12.5}, {3.8.9.5}
576 अ॒र्वाची᳚ सुभगे भव॒ सीते॒ वन्दा᳚महे त्वा |

यथा᳚ नः सु॒भगास॑सि॒ यथा᳚ नः सु॒फलास॑सि ||{4.57.6}, {4.5.12.6}, {3.8.9.6}
577 इन्द्रः॒ सीतां॒ नि गृ॑ह्णातु॒ तां पू॒षानु॑ यच्छतु |

सा नः॒ पय॑स्वती दुहा॒मुत्त॑रामुत्तरां॒ समा᳚म् ||{4.57.7}, {4.5.12.7}, {3.8.9.7}
578 शु॒नं नः॒ फाला॒ वि कृ॑षन्तु॒ भूमिं᳚ शु॒नं की॒नाशा᳚ अ॒भि य᳚न्तु वा॒हैः |

शु॒नं प॒र्जन्यो॒ मधु॑ना॒ पयो᳚भिः॒ शुना᳚सीरा शु॒नम॒स्मासु॑ धत्तम् ||{4.57.8}, {4.5.12.8}, {3.8.9.8}
[58] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निः सूर्यो वाऽऽपो वा गावो वा घृतं वा देवता | (१-१०) प्रथमादिदशक्रं त्रिष्टुप् (११) एकादश्याश्च जगती छन्दसी ||
579 स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ उदा᳚र॒दुपां॒शुना॒ सम॑मृत॒त्वमा᳚नट् |

घृ॒तस्य॒ नाम॒ गुह्यं॒ यदस्ति॑ जि॒ह्वा दे॒वाना᳚म॒मृत॑स्य॒ नाभिः॑ ||{4.58.1}, {4.5.13.1}, {3.8.10.1}
580 व॒यं नाम॒ प्र ब्र॑वामा घृ॒तस्या॒स्मिन्य॒ज्ञे धा᳚रयामा॒ नमो᳚भिः |

उप॑ ब्र॒ह्मा शृ॑णवच्छ॒स्यमा᳚नं॒ चतुः॑शृङ्गोऽवमीद्गौ॒र ए॒तत् ||{4.58.2}, {4.5.13.2}, {3.8.10.2}
581 च॒त्वारि॒ शृङ्गा॒ त्रयो᳚ अस्य॒ पादा॒ द्वे शी॒र्षे स॒प्त हस्ता᳚सो अस्य |

त्रिधा᳚ ब॒द्धो वृ॑ष॒भो रो᳚रवीति म॒हो दे॒वो मर्त्याँ॒ आ वि॑वेश ||{4.58.3}, {4.5.13.3}, {3.8.10.3}
582 त्रिधा᳚ हि॒तं प॒णिभि॑र्गु॒ह्यमा᳚नं॒ गवि॑ दे॒वासो᳚ घृ॒तमन्व॑विन्दन् |

इन्द्र॒ एकं॒ सूर्य॒ एकं᳚ जजान वे॒नादेकं᳚ स्व॒धया॒ निष्ट॑तक्षुः ||{4.58.4}, {4.5.13.4}, {3.8.10.4}
583 ए॒ता अ॑र्षन्ति॒ हृद्या᳚त्समु॒द्राच्छ॒तव्र॑जा रि॒पुणा॒ नाव॒चक्षे᳚ |

घृ॒तस्य॒ धारा᳚ अ॒भि चा᳚कशीमि हिर॒ण्ययो᳚ वेत॒सो मध्य॑ आसाम् ||{4.58.5}, {4.5.13.5}, {3.8.10.5}
584 स॒म्यक्स्र॑वन्ति स॒रितो॒ न धेना᳚ अ॒न्तर्हृ॒दा मन॑सा पू॒यमा᳚नाः |

ए॒ते अ॑र्षन्त्यू॒र्मयो᳚ घृ॒तस्य॑ मृ॒गा इ॑व क्षिप॒णोरीष॑माणाः ||{4.58.6}, {4.5.13.6}, {3.8.11.1}
585 सिन्धो᳚रिव प्राध्व॒ने शू᳚घ॒नासो॒ वात॑प्रमियः पतयन्ति य॒ह्वाः |

घृ॒तस्य॒ धारा᳚ अरु॒षो न वा॒जी काष्ठा᳚ भि॒न्दन्नू॒र्मिभिः॒ पिन्व॑मानः ||{4.58.7}, {4.5.13.7}, {3.8.11.2}
586 अ॒भि प्र॑वन्त॒ सम॑नेव॒ योषाः᳚ कल्या॒ण्य१॑(अ॒)ः स्मय॑मानासो अ॒ग्निम् |

घृ॒तस्य॒ धाराः᳚ स॒मिधो᳚ नसन्त॒ ता जु॑षा॒णो ह᳚र्यति जा॒तवे᳚दाः ||{4.58.8}, {4.5.13.8}, {3.8.11.3}
587 क॒न्या᳚ इव वह॒तुमेत॒वा उ॑ अ॒ञ्ज्य᳚ञ्जा॒ना अ॒भि चा᳚कशीमि |

यत्र॒ सोमः॑ सू॒यते॒ यत्र॑ य॒ज्ञो घृ॒तस्य॒ धारा᳚ अ॒भि तत्प॑वन्ते ||{4.58.9}, {4.5.13.9}, {3.8.11.4}
588 अ॒भ्य॑र्षत सुष्टु॒तिं गव्य॑मा॒जिम॒स्मासु॑ भ॒द्रा द्रवि॑णानि धत्त |

इ॒मं य॒ज्ञं न॑यत दे॒वता᳚ नो घृ॒तस्य॒ धारा॒ मधु॑मत्पवन्ते ||{4.58.10}, {4.5.13.10}, {3.8.11.5}
589 धाम᳚न्ते॒ विश्वं॒ भुव॑न॒मधि॑ श्रि॒तम॒न्तः स॑मु॒द्रे हृ॒द्य१॑(अ॒)'न्तरायु॑षि |

अ॒पामनी᳚के समि॒थे य आभृ॑त॒स्तम॑श्याम॒ मधु॑मन्तं त ऊ॒र्मिम् ||{4.58.11}, {4.5.13.11}, {3.8.11.6}