|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-१२) द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावृषी, अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 अबो᳚ध्य॒ग्निः स॒मिधा॒ जना᳚नां॒ प्रति॑ धे॒नुमि॑वाय॒तीमु॒षास᳚म् |

य॒ह्वा इ॑व॒ प्र व॒यामु॒ज्जिहा᳚नाः॒ प्र भा॒नवः॑ सिस्रते॒ नाक॒मच्छ॑ ||{5.1.1}, {5.1.1.1}, {3.8.12.1}
2 अबो᳚धि॒ होता᳚ य॒जथा᳚य दे॒वानू॒र्ध्वो अ॒ग्निः सु॒मनाः᳚ प्रा॒तर॑स्थात् |

समि॑द्धस्य॒ रुश॑ददर्शि॒ पाजो᳚ म॒हान्दे॒वस्तम॑सो॒ निर॑मोचि ||{5.1.2}, {5.1.1.2}, {3.8.12.2}
3 यदीं᳚ ग॒णस्य॑ रश॒नामजी᳚गः॒ शुचि॑रङ्क्ते॒ शुचि॑भि॒र्गोभि॑र॒ग्निः |

आद्दक्षि॑णा युज्यते वाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वो अ॑धयज्जु॒हूभिः॑ ||{5.1.3}, {5.1.1.3}, {3.8.12.3}
4 अ॒ग्निमच्छा᳚ देवय॒तां मनां᳚सि॒ चक्षूं᳚षीव॒ सूर्ये॒ सं च॑रन्ति |

यदीं॒ सुवा᳚ते उ॒षसा॒ विरू᳚पे श्वे॒तो वा॒जी जा᳚यते॒ अग्रे॒ अह्ना᳚म् ||{5.1.4}, {5.1.1.4}, {3.8.12.4}
5 जनि॑ष्ट॒ हि जेन्यो॒ अग्रे॒ अह्नां᳚ हि॒तो हि॒तेष्व॑रु॒षो वने᳚षु |

दमे᳚दमे स॒प्त रत्ना॒ दधा᳚नो॒ऽग्निर्होता॒ नि ष॑सादा॒ यजी᳚यान् ||{5.1.5}, {5.1.1.5}, {3.8.12.5}
6 अ॒ग्निर्होता॒ न्य॑सीद॒द्यजी᳚यानु॒पस्थे᳚ मा॒तुः सु॑र॒भा उ॑ लो॒के |

युवा᳚ क॒विः पु॑रुनि॒ष्ठ ऋ॒तावा᳚ ध॒र्ता कृ॑ष्टी॒नामु॒त मध्य॑ इ॒द्धः ||{5.1.6}, {5.1.1.6}, {3.8.12.6}
7 प्र णु त्यं विप्र॑मध्व॒रेषु॑ सा॒धुम॒ग्निं होता᳚रमीळते॒ नमो᳚भिः |

आ यस्त॒तान॒ रोद॑सी ऋ॒तेन॒ नित्यं᳚ मृजन्ति वा॒जिनं᳚ घृ॒तेन॑ ||{5.1.7}, {5.1.1.7}, {3.8.13.1}
8 मा॒र्जा॒ल्यो᳚ मृज्यते॒ स्वे दमू᳚नाः कविप्रश॒स्तो अति॑थिः शि॒वो नः॑ |

स॒हस्र॑शृङ्गो वृष॒भस्तदो᳚जा॒ विश्वाँ᳚ अग्ने॒ सह॑सा॒ प्रास्य॒न्यान् ||{5.1.8}, {5.1.1.8}, {3.8.13.2}
9 प्र स॒द्यो अ॑ग्ने॒ अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒ चारु॑तमो ब॒भूथ॑ |

ई॒ळेन्यो᳚ वपु॒ष्यो᳚ वि॒भावा᳚ प्रि॒यो वि॒शामति॑थि॒र्मानु॑षीणाम् ||{5.1.9}, {5.1.1.9}, {3.8.13.3}
10 तुभ्यं᳚ भरन्ति क्षि॒तयो᳚ यविष्ठ ब॒लिम॑ग्ने॒ अन्ति॑त॒ ओत दू॒रात् |

आ भन्दि॑ष्ठस्य सुम॒तिं चि॑किद्धि बृ॒हत्ते᳚ अग्ने॒ महि॒ शर्म॑ भ॒द्रम् ||{5.1.10}, {5.1.1.10}, {3.8.13.4}
11 आद्य रथं᳚ भानुमो भानु॒मन्त॒मग्ने॒ तिष्ठ॑ यज॒तेभिः॒ सम᳚न्तम् |

वि॒द्वान्प॑थी॒नामु॒र्व१॑(अ॒)'न्तरि॑क्ष॒मेह दे॒वान्ह॑वि॒रद्या᳚य वक्षि ||{5.1.11}, {5.1.1.11}, {3.8.13.5}
12 अवो᳚चाम क॒वये॒ मेध्या᳚य॒ वचो᳚ व॒न्दारु॑ वृष॒भाय॒ वृष्णे᳚ |

गवि॑ष्ठिरो॒ नम॑सा॒ स्तोम॑म॒ग्नौ दि॒वी᳚व रु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् ||{5.1.12}, {5.1.1.12}, {3.8.13.6}
[2] (१-१२) द्वादशर्चस्य सूक्तस्य (१, ३-८, १०-१२) प्रथमर्चस्तृतीयादिषण्णां दशम्यादितृचस्य चात्रेयः कुमारो जानो वृशो वा, उभौ वा, (२, ९) द्वितीयानवम्योश्च जानो वृश ऋषिः | अग्निर्देवता | (१-११) प्रथमाद्येकादशों त्रिष्टुप्, (१२) द्वादश्याश्च शक्वरी छन्दसी ||
13 कु॒मा॒रं मा॒ता यु॑व॒तिः समु॑ब्धं॒ गुहा᳚ बिभर्ति॒ न द॑दाति पि॒त्रे |

अनी᳚कमस्य॒ न मि॒नज्जना᳚सः पु॒रः प॑श्यन्ति॒ निहि॑तमर॒तौ ||{5.2.1}, {5.1.2.1}, {3.8.14.1}
14 कमे॒तं त्वं यु॑वते कुमा॒रं पेषी᳚ बिभर्षि॒ महि॑षी जजान |

पू॒र्वीर्हि गर्भः॑ श॒रदो᳚ व॒वर्धाप॑श्यं जा॒तं यदसू᳚त मा॒ता ||{5.2.2}, {5.1.2.2}, {3.8.14.2}
15 हिर᳚ण्यदन्तं॒ शुचि॑वर्णमा॒रात्क्षेत्रा᳚दपश्य॒मायु॑धा॒ मिमा᳚नम् |

द॒दा॒नो अ॑स्मा अ॒मृतं᳚ वि॒पृक्व॒त्किं माम॑नि॒न्द्राः कृ॑णवन्ननु॒क्थाः ||{5.2.3}, {5.1.2.3}, {3.8.14.3}
16 क्षेत्रा᳚दपश्यं सनु॒तश्चर᳚न्तं सु॒मद्यू॒थं न पु॒रु शोभ॑मानम् |

न ता अ॑गृभ्र॒न्नज॑निष्ट॒ हि षः पलि॑क्नी॒रिद्यु॑व॒तयो᳚ भवन्ति ||{5.2.4}, {5.1.2.4}, {3.8.14.4}
17 के मे᳚ मर्य॒कं वि य॑वन्त॒ गोभि॒र्न येषां᳚ गो॒पा अर॑णश्चि॒दास॑ |

य ईं᳚ जगृ॒भुरव॒ ते सृ॑ज॒न्त्वाजा᳚ति प॒श्व उप॑ नश्चिकि॒त्वान् ||{5.2.5}, {5.1.2.5}, {3.8.14.5}
18 व॒सां राजा᳚नं वस॒तिं जना᳚ना॒मरा᳚तयो॒ नि द॑धु॒र्मर्त्ये᳚षु |

ब्रह्मा॒ण्यत्रे॒रव॒ तं सृ॑जन्तु निन्दि॒तारो॒ निन्द्या᳚सो भवन्तु ||{5.2.6}, {5.1.2.6}, {3.8.14.6}
19 शुन॑श्चि॒च्छेपं॒ निदि॑तं स॒हस्रा॒द्यूपा᳚दमुञ्चो॒ अश॑मिष्ट॒ हि षः |

ए॒वास्मद॑ग्ने॒ वि मु॑मुग्धि॒ पाशा॒न्होत॑श्चिकित्व इ॒ह तू नि॒षद्य॑ ||{5.2.7}, {5.1.2.7}, {3.8.15.1}
20 हृ॒णी॒यमा᳚नो॒ अप॒ हि मदैयेः॒ प्र मे᳚ दे॒वानां᳚ व्रत॒पा उ॑वाच |

इन्द्रो᳚ वि॒द्वाँ अनु॒ हि त्वा᳚ च॒चक्ष॒ तेना॒हम॑ग्ने॒ अनु॑शिष्ट॒ आगा᳚म् ||{5.2.8}, {5.1.2.8}, {3.8.15.2}
21 वि ज्योति॑षा बृह॒ता भा᳚त्य॒ग्निरा॒विर्विश्वा᳚नि कृणुते महि॒त्वा |

प्रादे᳚वीर्मा॒याः स॑हते दु॒रेवाः॒ शिशी᳚ते॒ शृङ्गे॒ रक्ष॑से वि॒निक्षे᳚ ||{5.2.9}, {5.1.2.9}, {3.8.15.3}
22 उ॒त स्वा॒नासो᳚ दि॒वि ष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒ रक्ष॑से॒ हन्त॒वा उ॑ |

मदे᳚ चिदस्य॒ प्र रु॑जन्ति॒ भामा॒ न व॑रन्ते परि॒बाधो॒ अदे᳚वीः ||{5.2.10}, {5.1.2.10}, {3.8.15.4}
23 ए॒तं ते॒ स्तोमं᳚ तुविजात॒ विप्रो॒ रथं॒ न धीरः॒ स्वपा᳚ अतक्षम् |

यदीद॑ग्ने॒ प्रति॒ त्वं दे᳚व॒ हर्याः॒ स्व᳚र्वतीर॒प ए᳚ना जयेम ||{5.2.11}, {5.1.2.11}, {3.8.15.5}
24 तु॒वि॒ग्रीवो᳚ वृष॒भो वा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)'र्यः सम॑जाति॒ वेदः॑ |

इती॒मम॒ग्निम॒मृता᳚ अवोचन्ब॒र्हिष्म॑ते॒ मन॑वे॒ शर्म॑ यंसद्ध॒विष्म॑ते॒ मन॑वे॒ शर्म॑ यंसत् ||{5.2.12}, {5.1.2.12}, {3.8.15.6}
[3] (१-१२) द्वादशर्चस्य सूक्तस्य आत्रेयो वसुश्रतु ऋषिः | (१-२, ४-१२) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिनवानाञ्चाग्निः, (३) तृतीयायाश्च मरुद्रुद्रविष्णवो देवताः | (१) प्रथम! विराट्, (२-१२) द्वितीयाद्येकादशानाञ्च त्रिष्टुप् छन्दसी ||
25 त्वम॑ग्ने॒ वरु॑णो॒ जाय॑से॒ यत्त्वं मि॒त्रो भ॑वसि॒ यत्समि॑द्धः |

त्वे विश्वे᳚ सहसस्पुत्र दे॒वास्त्वमिन्द्रो᳚ दा॒शुषे॒ मर्त्या᳚य ||{5.3.1}, {5.1.3.1}, {3.8.16.1}
26 त्वम᳚र्य॒मा भ॑वसि॒ यत्क॒नीनां॒ नाम॑ स्वधाव॒न्गुह्यं᳚ बिभर्षि |

अ॒ञ्जन्ति॑ मि॒त्रं सुधि॑तं॒ न गोभि॒र्यद्दम्प॑ती॒ सम॑नसा कृ॒णोषि॑ ||{5.3.2}, {5.1.3.2}, {3.8.16.2}
27 तव॑ श्रि॒ये म॒रुतो᳚ मर्जयन्त॒ रुद्र॒ यत्ते॒ जनि॑म॒ चारु॑ चि॒त्रम् |

प॒दं यद्विष्णो᳚रुप॒मं नि॒धायि॒ तेन॑ पासि॒ गुह्यं॒ नाम॒ गोना᳚म् ||{5.3.3}, {5.1.3.3}, {3.8.16.3}
28 तव॑ श्रि॒या सु॒दृशो᳚ देव दे॒वाः पु॒रू दधा᳚ना अ॒मृतं᳚ सपन्त |

होता᳚रम॒ग्निं मनु॑षो॒ नि षे᳚दुर्दश॒स्यन्त॑ उ॒शिजः॒ शंस॑मा॒योः ||{5.3.4}, {5.1.3.4}, {3.8.16.4}
29 न त्वद्धोता॒ पूर्वो᳚ अग्ने॒ यजी᳚या॒न्न काव्यैः᳚ प॒रो अ॑स्ति स्वधावः |

वि॒शश्च॒ यस्या॒ अति॑थि॒र्भवा᳚सि॒ स य॒ज्ञेन॑ वनवद्देव॒ मर्ता॑न् ||{5.3.5}, {5.1.3.5}, {3.8.16.5}
30 व॒यम॑ग्ने वनुयाम॒ त्वोता᳚ वसू॒यवो᳚ ह॒विषा॒ बुध्य॑मानाः |

व॒यं स॑म॒र्ये वि॒दथे॒ष्वह्नां᳚ व॒यं रा॒या स॑हसस्पुत्र॒ मर्ता॑न् ||{5.3.6}, {5.1.3.6}, {3.8.16.6}
31 यो न॒ आगो᳚ अ॒भ्येनो॒ भरा॒त्यधीद॒घम॒घशं᳚से दधात |

ज॒ही चि॑कित्वो अ॒भिश॑स्तिमे॒तामग्ने॒ यो नो᳚ म॒र्चय॑ति द्व॒येन॑ ||{5.3.7}, {5.1.3.7}, {3.8.17.1}
32 त्वाम॒स्या व्युषि॑ देव॒ पूर्वे᳚ दू॒तं कृ᳚ण्वा॒ना अ॑यजन्त ह॒व्यैः |

सं॒स्थे यद॑ग्न॒ ईय॑से रयी॒णां दे॒वो मर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः ||{5.3.8}, {5.1.3.8}, {3.8.17.2}
33 अव॑ स्पृधि पि॒तरं॒ योधि॑ वि॒द्वान्पु॒त्रो यस्ते᳚ सहसः सून ऊ॒हे |

क॒दा चि॑कित्वो अ॒भि च॑क्षसे॒ नोऽग्ने᳚ क॒दाँ ऋ॑त॒चिद्या᳚तयासे ||{5.3.9}, {5.1.3.9}, {3.8.17.3}
34 भूरि॒ नाम॒ वन्द॑मानो दधाति पि॒ता व॑सो॒ यदि॒ तज्जो॒षया᳚से |

कु॒विद्दे॒वस्य॒ सह॑सा चका॒नः सु॒म्नम॒ग्निर्व॑नते वावृधा॒नः ||{5.3.10}, {5.1.3.10}, {3.8.17.4}
35 त्वम॒ङ्ग ज॑रि॒तारं᳚ यविष्ठ॒ विश्वा᳚न्यग्ने दुरि॒ताति॑ पर्षि |

स्ते॒ना अ॑दृश्रन्रि॒पवो॒ जना॒सोऽज्ञा᳚तकेता वृजि॒ना अ॑भूवन् ||{5.3.11}, {5.1.3.11}, {3.8.17.5}
36 इ॒मे यामा᳚सस्त्व॒द्रिग॑भूव॒न्वस॑वे वा॒ तदिदागो᳚ अवाचि |

नाहा॒यम॒ग्निर॒भिश॑स्तये नो॒ न रीष॑ते वावृधा॒नः परा᳚ दात् ||{5.3.12}, {5.1.3.12}, {3.8.17.6}
[4] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयो वसुश्रुतु ऋषिः | अग्निर्देवता | , त्रिष्टुप् छन्दः ||
37 त्वाम॑ग्ने॒ वसु॑पतिं॒ वसू᳚नाम॒भि प्र म᳚न्दे अध्व॒रेषु॑ राजन् |

त्वया॒ वाजं᳚ वाज॒यन्तो᳚ जयेमा॒भि ष्या᳚म पृत्सु॒तीर्मर्त्या᳚नाम् ||{5.4.1}, {5.1.4.1}, {3.8.18.1}
38 ह॒व्य॒वाळ॒ग्निर॒जरः॑ पि॒ता नो᳚ वि॒भुर्वि॒भावा᳚ सु॒दृशी᳚को अ॒स्मे |

सु॒गा॒र्ह॒प॒त्याः समिषो᳚ दिदीह्यस्म॒द्र्य१॑(अ॒)क्सं मि॑मीहि॒ श्रवां᳚सि ||{5.4.2}, {5.1.4.2}, {3.8.18.2}
39 वि॒शां क॒विं वि॒श्पतिं॒ मानु॑षीणां॒ शुचिं᳚ पाव॒कं घृ॒तपृ॑ष्ठम॒ग्निम् |

नि होता᳚रं विश्व॒विदं᳚ दधिध्वे॒ स दे॒वेषु॑ वनते॒ वार्या᳚णि ||{5.4.3}, {5.1.4.3}, {3.8.18.3}
40 जु॒षस्वा᳚ग्न॒ इळ॑या स॒जोषा॒ यत॑मानो र॒श्मिभिः॒ सूर्य॑स्य |

जु॒षस्व॑ नः स॒मिधं᳚ जातवेद॒ आ च॑ दे॒वान्ह॑वि॒रद्या᳚य वक्षि ||{5.4.4}, {5.1.4.4}, {3.8.18.4}
41 जुष्टो॒ दमू᳚ना॒ अति॑थिर्दुरो॒ण इ॒मं नो᳚ य॒ज्ञमुप॑ याहि वि॒द्वान् |

विश्वा᳚ अग्ने अभि॒युजो᳚ वि॒हत्या᳚ शत्रूय॒तामा भ॑रा॒ भोज॑नानि ||{5.4.5}, {5.1.4.5}, {3.8.18.5}
42 व॒धेन॒ दस्युं॒ प्र हि चा॒तय॑स्व॒ वयः॑ कृण्वा॒नस्त॒न्वे॒३॑(ए॒) स्वायै᳚ |

पिप॑र्षि॒ यत्स॑हसस्पुत्र दे॒वान्त्सो अ॑ग्ने पाहि नृतम॒ वाजे᳚ अ॒स्मान् ||{5.4.6}, {5.1.4.6}, {3.8.19.1}
43 व॒यं ते᳚ अग्न उ॒क्थैर्वि॑धेम व॒यं ह॒व्यैः पा᳚वक भद्रशोचे |

अ॒स्मे र॒यिं वि॒श्ववा᳚रं॒ समि᳚न्वा॒स्मे विश्वा᳚नि॒ द्रवि॑णानि धेहि ||{5.4.7}, {5.1.4.7}, {3.8.19.2}
44 अ॒स्माक॑मग्ने अध्व॒रं जु॑षस्व॒ सह॑सः सूनो त्रिषधस्थ ह॒व्यम् |

व॒यं दे॒वेषु॑ सु॒कृतः॑ स्याम॒ शर्म॑णा नस्त्रि॒वरू᳚थेन पाहि ||{5.4.8}, {5.1.4.8}, {3.8.19.3}
45 विश्वा᳚नि नो दु॒र्गहा᳚ जातवेदः॒ सिन्धुं॒ न ना॒वा दु॑रि॒ताति॑ पर्षि |

अग्ने᳚ अत्रि॒वन्नम॑सा गृणा॒नो॒३॑(ओ॒)ऽस्माकं᳚ बोध्यवि॒ता त॒नूना᳚म् ||{5.4.9}, {5.1.4.9}, {3.8.19.4}
46 यस्त्वा᳚ हृ॒दा की॒रिणा॒ मन्य॑मा॒नोऽम॑र्त्यं॒ मर्त्यो॒ जोह॑वीमि |

जात॑वेदो॒ यशो᳚ अ॒स्मासु॑ धेहि प्र॒जाभि॑रग्ने अमृत॒त्वम॑श्याम् ||{5.4.10}, {5.1.4.10}, {3.8.19.5}
47 यस्मै॒ त्वं सु॒कृते᳚ जातवेद उ लो॒कम॑ग्ने कृ॒णवः॑ स्यो॒नम् |

अ॒श्विनं॒ स पु॒त्रिणं᳚ वी॒रव᳚न्तं॒ गोम᳚न्तं र॒यिं न॑शते स्व॒स्ति ||{5.4.11}, {5.1.4.11}, {3.8.19.6}
[5] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयो वसुश्रतु ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयाया नराशंसः, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीर्द्वारः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतयो देवताः | गायत्री छन्दः ||
48 सुस॑मिद्धाय शो॒चिषे᳚ घृ॒तं ती॒व्रं जु॑होतन |

अ॒ग्नये᳚ जा॒तवे᳚दसे ||{5.5.1}, {5.1.5.1}, {3.8.20.1}
49 नरा॒शंसः॑ सुषूदती॒मं य॒ज्ञमदा᳚भ्यः |

क॒विर्हि मधु॑हस्त्यः ||{5.5.2}, {5.1.5.2}, {3.8.20.2}
50 ई॒ळि॒तो अ॑ग्न॒ आ व॒हेन्द्रं᳚ चि॒त्रमि॒ह प्रि॒यम् |

सु॒खै रथे᳚भिरू॒तये᳚ ||{5.5.3}, {5.1.5.3}, {3.8.20.3}
51 ऊर्ण᳚म्रदा॒ वि प्र॑थस्वा॒भ्य१॑(अ॒)र्का अ॑नूषत |

भवा᳚ नः शुभ्र सा॒तये᳚ ||{5.5.4}, {5.1.5.4}, {3.8.20.4}
52 देवी᳚र्द्वारो॒ वि श्र॑यध्वं सुप्राय॒णा न॑ ऊ॒तये᳚ |

प्रप्र॑ य॒ज्ञं पृ॑णीतन ||{5.5.5}, {5.1.5.5}, {3.8.20.5}
53 सु॒प्रती᳚के वयो॒वृधा᳚ य॒ह्वी ऋ॒तस्य॑ मा॒तरा᳚ |

दो॒षामु॒षास॑मीमहे ||{5.5.6}, {5.1.5.6}, {3.8.21.1}
54 वात॑स्य॒ पत्म᳚न्नीळि॒ता दैव्या॒ होता᳚रा॒ मनु॑षः |

इ॒मं नो᳚ य॒ज्ञमा ग॑तम् ||{5.5.7}, {5.1.5.7}, {3.8.21.2}
55 इळा॒ सर॑स्वती म॒ही ति॒स्रो दे॒वीर्म॑यो॒भुवः॑ |

ब॒र्हिः सी᳚दन्त्व॒स्रिधः॑ ||{5.5.8}, {5.1.5.8}, {3.8.21.3}
56 शि॒वस्त्व॑ष्टरि॒हा ग॑हि वि॒भुः पोष॑ उ॒त त्मना᳚ |

य॒ज्ञेय॑ज्ञे न॒ उद॑व ||{5.5.9}, {5.1.5.9}, {3.8.21.4}
57 यत्र॒ वेत्थ॑ वनस्पते दे॒वानां॒ गुह्या॒ नामा᳚नि |

तत्र॑ ह॒व्यानि॑ गामय ||{5.5.10}, {5.1.5.10}, {3.8.21.5}
58 स्वाहा॒ग्नये॒ वरु॑णाय॒ स्वाहेन्द्रा᳚य म॒रुद्भ्यः॑ |

स्वाहा᳚ दे॒वेभ्यो᳚ ह॒विः ||{5.5.11}, {5.1.5.11}, {3.8.21.6}
[6] (१-१०) दशर्चस्य सूक्तस्य आत्रेयो वसुश्रुतु ऋषिः | अग्निर्देवता | , प‌ङ्क्तिश्छन्दः ||
59 अ॒ग्निं तं म᳚न्ये॒ यो वसु॒रस्तं॒ यं यन्ति॑ धे॒नवः॑ |

अस्त॒मर्व᳚न्त आ॒शवोऽस्तं॒ नित्या᳚सो वा॒जिन॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.1}, {5.1.6.1}, {3.8.22.1}
60 सो अ॒ग्निर्यो वसु॑र्गृ॒णे सं यमा॒यन्ति॑ धे॒नवः॑ |

समर्व᳚न्तो रघु॒द्रुवः॒ सं सु॑जा॒तासः॑ सू॒रय॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.2}, {5.1.6.2}, {3.8.22.2}
61 अ॒ग्निर्हि वा॒जिनं᳚ वि॒शे ददा᳚ति वि॒श्वच॑र्षणिः |

अ॒ग्नी रा॒ये स्वा॒भुवं॒ स प्री॒तो या᳚ति॒ वार्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.3}, {5.1.6.3}, {3.8.22.3}
62 आ ते᳚ अग्न इधीमहि द्यु॒मन्तं᳚ देवा॒जर᳚म् |

यद्ध॒ स्या ते॒ पनी᳚यसी स॒मिद्दी॒दय॑ति॒ द्यवीषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.4}, {5.1.6.4}, {3.8.22.4}
63 आ ते᳚ अग्न ऋ॒चा ह॒विः शुक्र॑स्य शोचिषस्पते |

सुश्च᳚न्द्र॒ दस्म॒ विश्प॑ते॒ हव्य॑वा॒ट् तुभ्यं᳚ हूयत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.5}, {5.1.6.5}, {3.8.22.5}
64 प्रो त्ये अ॒ग्नयो॒ऽग्निषु॒ विश्वं᳚ पुष्यन्ति॒ वार्य᳚म् |

ते हि᳚न्विरे॒ त इ᳚न्विरे॒ त इ॑षण्यन्त्यानु॒षगिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.6}, {5.1.6.6}, {3.8.23.1}
65 तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ महि᳚ व्राधन्त वा॒जिनः॑ |

ये पत्व॑भिः श॒फानां᳚ व्र॒जा भु॒रन्त॒ गोना॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.7}, {5.1.6.7}, {3.8.23.2}
66 नवा᳚ नो अग्न॒ आ भ॑र स्तो॒तृभ्यः॑ सुक्षि॒तीरिषः॑ |

ते स्या᳚म॒ य आ᳚नृ॒चुस्त्वादू᳚तासो॒ दमे᳚दम॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.8}, {5.1.6.8}, {3.8.23.3}
67 उ॒भे सु॑श्चन्द्र स॒र्पिषो॒ दर्वी᳚ श्रीणीष आ॒सनि॑ |

उ॒तो न॒ उत्पु॑पूर्या उ॒क्थेषु॑ शवसस्पत॒ इषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.9}, {5.1.6.9}, {3.8.23.4}
68 ए॒वाँ अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |

दध॑द॒स्मे सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य॒मिषं᳚ स्तो॒तृभ्य॒ आ भ॑र ||{5.6.10}, {5.1.6.10}, {3.8.23.5}
[7] (१-१०) दशर्चस्य सूक्तस्यात्रेय इष ऋषिः | अग्निर्देवता | (१-९) प्रथमादिनवर्चामनुष्टुप्, (१०) दशम्याश्च प‌ङ्क्तिश्छन्दसी ||
69 सखा᳚यः॒ सं वः॑ स॒म्यञ्च॒मिषं॒ स्तोमं᳚ चा॒ग्नये᳚ |

वर्षि॑ष्ठाय क्षिती॒नामू॒र्जो नप्त्रे॒ सह॑स्वते ||{5.7.1}, {5.1.7.1}, {3.8.24.1}
70 कुत्रा᳚ चि॒द्यस्य॒ समृ॑तौ र॒ण्वा नरो᳚ नृ॒षद॑ने |

अर्ह᳚न्तश्चि॒द्यमि᳚न्ध॒ते सं᳚ज॒नय᳚न्ति ज॒न्तवः॑ ||{5.7.2}, {5.1.7.2}, {3.8.24.2}
71 सं यदि॒षो वना᳚महे॒ सं ह॒व्या मानु॑षाणाम् |

उ॒त द्यु॒म्नस्य॒ शव॑स ऋ॒तस्य॑ र॒श्मिमा द॑दे ||{5.7.3}, {5.1.7.3}, {3.8.24.3}
72 स स्मा᳚ कृणोति के॒तुमा नक्तं᳚ चिद्दू॒र आ स॒ते |

पा॒व॒को यद्वन॒स्पती॒न्प्र स्मा᳚ मि॒नात्य॒जरः॑ ||{5.7.4}, {5.1.7.4}, {3.8.24.4}
73 अव॑ स्म॒ यस्य॒ वेष॑णे॒ स्वेदं᳚ प॒थिषु॒ जुह्व॑ति |

अ॒भीमह॒ स्वजे᳚न्यं॒ भूमा᳚ पृ॒ष्ठेव॑ रुरुहुः ||{5.7.5}, {5.1.7.5}, {3.8.24.5}
74 यं मर्त्यः॑ पुरु॒स्पृहं᳚ वि॒दद्विश्व॑स्य॒ धाय॑से |

प्र स्वाद॑नं पितू॒नामस्त॑तातिं चिदा॒यवे᳚ ||{5.7.6}, {5.1.7.6}, {3.8.25.1}
75 स हि ष्मा॒ धन्वाक्षि॑तं॒ दाता॒ न दात्या प॒शुः |

हिरि॑श्मश्रुः॒ शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः ||{5.7.7}, {5.1.7.7}, {3.8.25.2}
76 शुचिः॑ ष्म॒ यस्मा᳚ अत्रि॒वत्प्र स्वधि॑तीव॒ रीय॑ते |

सु॒षूर॑सूत मा॒ता क्रा॒णा यदा᳚न॒शे भग᳚म् ||{5.7.8}, {5.1.7.8}, {3.8.25.3}
77 आ यस्ते᳚ सर्पिरासु॒तेऽग्ने॒ शमस्ति॒ धाय॑से |

ऐषु॑ द्यु॒म्नमु॒त श्रव॒ आ चि॒त्तं मर्त्ये᳚षु धाः ||{5.7.9}, {5.1.7.9}, {3.8.25.4}
78 इति॑ चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒मा प॒शुं द॑दे |

आद॑ग्ने॒ अपृ॑ण॒तोऽत्रिः॑ सासह्या॒द्दस्यू᳚नि॒षः सा᳚सह्या॒न्नॄन् ||{5.7.10}, {5.1.7.10}, {3.8.25.5}
[8] (१-७) सप्तर्चस्य सूक्तस्यात्रेय इष ऋषिः | अग्निर्देवता | जगती छन्दः ||
79 त्वाम॑ग्न ऋता॒यवः॒ समी᳚धिरे प्र॒त्नं प्र॒त्नास॑ ऊ॒तये᳚ सहस्कृत |

पु॒रु॒श्च॒न्द्रं य॑ज॒तं वि॒श्वधा᳚यसं॒ दमू᳚नसं गृ॒हप॑तिं॒ वरे᳚ण्यम् ||{5.8.1}, {5.1.8.1}, {3.8.26.1}
80 त्वाम॑ग्ने॒ अति॑थिं पू॒र्व्यं विशः॑ शो॒चिष्के᳚शं गृ॒हप॑तिं॒ नि षे᳚दिरे |

बृ॒हत्के᳚तुं पुरु॒रूपं᳚ धन॒स्पृतं᳚ सु॒शर्मा᳚णं॒ स्वव॑सं जर॒द्विष᳚म् ||{5.8.2}, {5.1.8.2}, {3.8.26.2}
81 त्वाम॑ग्ने॒ मानु॑षीरीळते॒ विशो᳚ होत्रा॒विदं॒ विवि॑चिं रत्न॒धात॑मम् |

गुहा॒ सन्तं᳚ सुभग वि॒श्वद॑र्शतं तुविष्व॒णसं᳚ सु॒यजं᳚ घृत॒श्रिय᳚म् ||{5.8.3}, {5.1.8.3}, {3.8.26.3}
82 त्वाम॑ग्ने धर्ण॒सिं वि॒श्वधा᳚ व॒यं गी॒र्भिर्गृ॒णन्तो॒ नम॒सोप॑ सेदिम |

स नो᳚ जुषस्व समिधा॒नो अ᳚ङ्गिरो दे॒वो मर्त॑स्य य॒शसा᳚ सुदी॒तिभिः॑ ||{5.8.4}, {5.1.8.4}, {3.8.26.4}
83 त्वम॑ग्ने पुरु॒रूपो᳚ वि॒शेवि॑शे॒ वयो᳚ दधासि प्र॒त्नथा᳚ पुरुष्टुत |

पु॒रूण्यन्ना॒ सह॑सा॒ वि रा᳚जसि॒ त्विषिः॒ सा ते᳚ तित्विषा॒णस्य॒ नाधृषे᳚ ||{5.8.5}, {5.1.8.5}, {3.8.26.5}
84 त्वाम॑ग्ने समिधा॒नं य॑विष्ठ्य दे॒वा दू॒तं च॑क्रिरे हव्य॒वाह॑नम् |

उ॒रु॒ज्रय॑सं घृ॒तयो᳚नि॒माहु॑तं त्वे॒षं चक्षु॑र्दधिरे चोद॒यन्म॑ति ||{5.8.6}, {5.1.8.6}, {3.8.26.6}
85 त्वाम॑ग्ने प्र॒दिव॒ आहु॑तं घृ॒तैः सु᳚म्ना॒यवः॑ सुष॒मिधा॒ समी᳚धिरे |

स वा᳚वृधा॒न ओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)ऽभि ज्रयां᳚सि॒ पार्थि॑वा॒ वि ति॑ष्ठसे ||{5.8.7}, {5.1.8.7}, {3.8.26.7}
[9] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयो गय ऋषिः | अग्निर्देवता | (१-४, ६) प्रथमादिचतुर्‌ऋचाम् षष्ट्याश्चानुष्टप्, (५, ७) पञ्चमीसप्तम्योश्च पतिश्छन्दसी ||
86 त्वाम॑ग्ने ह॒विष्म᳚न्तो दे॒वं मर्ता᳚स ईळते |

मन्ये᳚ त्वा जा॒तवे᳚दसं॒ स ह॒व्या व॑क्ष्यानु॒षक् ||{5.9.1}, {5.1.9.1}, {4.1.1.1}
87 अ॒ग्निर्होता॒ दास्व॑तः॒ क्षय॑स्य वृ॒क्तब॑र्हिषः |

सं य॒ज्ञास॒श्चर᳚न्ति॒ यं सं वाजा᳚सः श्रव॒स्यवः॑ ||{5.9.2}, {5.1.9.2}, {4.1.1.2}
88 उ॒त स्म॒ यं शिशुं᳚ यथा॒ नवं॒ जनि॑ष्टा॒रणी᳚ |

ध॒र्तारं॒ मानु॑षीणां वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{5.9.3}, {5.1.9.3}, {4.1.1.3}
89 उ॒त स्म॑ दुर्गृभीयसे पु॒त्रो न ह्वा॒र्याणा᳚म् |

पु॒रू यो दग्धासि॒ वनाग्ने᳚ प॒शुर्न यव॑से ||{5.9.4}, {5.1.9.4}, {4.1.1.4}
90 अध॑ स्म॒ यस्या॒र्चयः॑ स॒म्यक्सं॒यन्ति॑ धू॒मिनः॑ |

यदी॒मह॑ त्रि॒तो दि॒व्युप॒ ध्माते᳚व॒ धम॑ति॒ शिशी᳚ते ध्मा॒तरी᳚ यथा ||{5.9.5}, {5.1.9.5}, {4.1.1.5}
91 तवा॒हम॑ग्न ऊ॒तिभि᳚र्मि॒त्रस्य॑ च॒ प्रश॑स्तिभिः |

द्वे॒षो॒युतो॒ न दु॑रि॒ता तु॒र्याम॒ मर्त्या᳚नाम् ||{5.9.6}, {5.1.9.6}, {4.1.1.6}
92 तं नो᳚ अग्ने अ॒भी नरो᳚ र॒यिं स॑हस्व॒ आ भ॑र |

स क्षे᳚पय॒त्स पो᳚षय॒द्भुव॒द्वाज॑स्य सा॒तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{5.9.7}, {5.1.9.7}, {4.1.1.7}
[10] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयो गय ऋषिः | अग्निर्देवता | (१-३, ५-६) प्रथमादितृचस्य पञ्चमीषष्ठ्योर्‌ऋचोश्चानुष्टप् (४, ७) चतुर्थीसप्तम्योश्च पतिश्छन्दसी ||
93 अग्न॒ ओजि॑ष्ठ॒मा भ॑र द्यु॒म्नम॒स्मभ्य॑मध्रिगो |

प्र नो᳚ रा॒या परी᳚णसा॒ रत्सि॒ वाजा᳚य॒ पन्था᳚म् ||{5.10.1}, {5.1.10.1}, {4.1.2.1}
94 त्वं नो᳚ अग्ने अद्भुत॒ क्रत्वा॒ दक्ष॑स्य मं॒हना᳚ |

त्वे अ॑सु॒र्य१॑(अ॒)मारु॑हत्क्रा॒णा मि॒त्रो न य॒ज्ञियः॑ ||{5.10.2}, {5.1.10.2}, {4.1.2.2}
95 त्वं नो᳚ अग्न एषां॒ गयं᳚ पु॒ष्टिं च॑ वर्धय |

ये स्तोमे᳚भिः॒ प्र सू॒रयो॒ नरो᳚ म॒घान्या᳚न॒शुः ||{5.10.3}, {5.1.10.3}, {4.1.2.3}
96 ये अ॑ग्ने चन्द्र ते॒ गिरः॑ शु॒म्भन्त्यश्व॑राधसः |

शुष्मे᳚भिः शु॒ष्मिणो॒ नरो᳚ दि॒वश्चि॒द्येषां᳚ बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒ त्मना᳚ ||{5.10.4}, {5.1.10.4}, {4.1.2.4}
97 तव॒ त्ये अ॑ग्ने अ॒र्चयो॒ भ्राज᳚न्तो यन्ति धृष्णु॒या |

परि॑ज्मानो॒ न वि॒द्युतः॑ स्वा॒नो रथो॒ न वा᳚ज॒युः ||{5.10.5}, {5.1.10.5}, {4.1.2.5}
98 नू नो᳚ अग्न ऊ॒तये᳚ स॒बाध॑सश्च रा॒तये᳚ |

अ॒स्माका᳚सश्च सू॒रयो॒ विश्वा॒ आशा᳚स्तरी॒षणि॑ ||{5.10.6}, {5.1.10.6}, {4.1.2.6}
99 त्वं नो᳚ अग्ने अङ्गिरः स्तु॒तः स्तवा᳚न॒ आ भ॑र |

होत᳚र्विभ्वा॒सहं᳚ र॒यिं स्तो॒तृभ्यः॒ स्तव॑से च न उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{5.10.7}, {5.1.10.7}, {4.1.2.7}
[11] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | जगती छन्दः ||
100 जन॑स्य गो॒पा अ॑जनिष्ट॒ जागृ॑विर॒ग्निः सु॒दक्षः॑ सुवि॒ताय॒ नव्य॑से |

घृ॒तप्र॑तीको बृह॒ता दि॑वि॒स्पृशा᳚ द्यु॒मद्वि भा᳚ति भर॒तेभ्यः॒ शुचिः॑ ||{5.11.1}, {5.1.11.1}, {4.1.3.1}
101 य॒ज्ञस्य॑ के॒तुं प्र॑थ॒मं पु॒रोहि॑तम॒ग्निं नर॑स्त्रिषध॒स्थे समी᳚धिरे |

इन्द्रे᳚ण दे॒वैः स॒रथं॒ स ब॒र्हिषि॒ सीद॒न्नि होता᳚ य॒जथा᳚य सु॒क्रतुः॑ ||{5.11.2}, {5.1.11.2}, {4.1.3.2}
102 अस᳚म्मृष्टो जायसे मा॒त्रोः शुचि᳚र्म॒न्द्रः क॒विरुद॑तिष्ठो वि॒वस्व॑तः |

घृ॒तेन॑ त्वावर्धयन्नग्न आहुत धू॒मस्ते᳚ के॒तुर॑भवद्दि॒वि श्रि॒तः ||{5.11.3}, {5.1.11.3}, {4.1.3.3}
103 अ॒ग्निर्नो᳚ य॒ज्ञमुप॑ वेतु साधु॒याग्निं नरो॒ वि भ॑रन्ते गृ॒हेगृ॑हे |

अ॒ग्निर्दू॒तो अ॑भवद्धव्य॒वाह॑नो॒ऽग्निं वृ॑णा॒ना वृ॑णते क॒विक्र॑तुम् ||{5.11.4}, {5.1.11.4}, {4.1.3.4}
104 तुभ्ये॒दम॑ग्ने॒ मधु॑मत्तमं॒ वच॒स्तुभ्यं᳚ मनी॒षा इ॒यम॑स्तु॒ शं हृ॒दे |

त्वां गिरः॒ सिन्धु॑मिवा॒वनी᳚र्म॒हीरा पृ॑णन्ति॒ शव॑सा व॒र्धय᳚न्ति च ||{5.11.5}, {5.1.11.5}, {4.1.3.5}
105 त्वाम॑ग्ने॒ अङ्गि॑रसो॒ गुहा᳚ हि॒तमन्व॑विन्दञ्छिश्रिया॒णं वने᳚वने |

स जा᳚यसे म॒थ्यमा᳚नः॒ सहो᳚ म॒हत्त्वामा᳚हुः॒ सह॑सस्पु॒त्रम᳚ङ्गिरः ||{5.11.6}, {5.1.11.6}, {4.1.3.6}
[12] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
106 प्राग्नये᳚ बृह॒ते य॒ज्ञिया᳚य ऋ॒तस्य॒ वृष्णे॒ असु॑राय॒ मन्म॑ |

घृ॒तं न य॒ज्ञ आ॒स्ये॒३॑(ए॒) सुपू᳚तं॒ गिरं᳚ भरे वृष॒भाय॑ प्रती॒चीम् ||{5.12.1}, {5.1.12.1}, {4.1.4.1}
107 ऋ॒तं चि॑कित्व ऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒ धारा॒ अनु॑ तृन्धि पू॒र्वीः |

नाहं या॒तुं सह॑सा॒ न द्व॒येन॑ ऋ॒तं स॑पाम्यरु॒षस्य॒ वृष्णः॑ ||{5.12.2}, {5.1.12.2}, {4.1.4.2}
108 कया᳚ नो अग्न ऋ॒तय᳚न्नृ॒तेन॒ भुवो॒ नवे᳚दा उ॒चथ॑स्य॒ नव्यः॑ |

वेदा᳚ मे दे॒व ऋ॑तु॒पा ऋ॑तू॒नां नाहं पतिं᳚ सनि॒तुर॒स्य रा॒यः ||{5.12.3}, {5.1.12.3}, {4.1.4.3}
109 के ते᳚ अग्ने रि॒पवे॒ बन्ध॑नासः॒ के पा॒यवः॑ सनिषन्त द्यु॒मन्तः॑ |

के धा॒सिम॑ग्ने॒ अनृ॑तस्य पान्ति॒ क आस॑तो॒ वच॑सः सन्ति गो॒पाः ||{5.12.4}, {5.1.12.4}, {4.1.4.4}
110 सखा᳚यस्ते॒ विषु॑णा अग्न ए॒ते शि॒वासः॒ सन्तो॒ अशि॑वा अभूवन् |

अधू᳚र्षत स्व॒यमे॒ते वचो᳚भिरृजूय॒ते वृ॑जि॒नानि॑ ब्रु॒वन्तः॑ ||{5.12.5}, {5.1.12.5}, {4.1.4.5}
111 यस्ते᳚ अग्ने॒ नम॑सा य॒ज्ञमीट्ट॑ ऋ॒तं स पा᳚त्यरु॒षस्य॒ वृष्णः॑ |

तस्य॒ क्षयः॑ पृ॒थुरा सा॒धुरे᳚तु प्र॒सर्स्रा᳚णस्य॒ नहु॑षस्य॒ शेषः॑ ||{5.12.6}, {5.1.12.6}, {4.1.4.6}
[13] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
112 अर्च᳚न्तस्त्वा हवाम॒हेऽर्च᳚न्तः॒ समि॑धीमहि |

अग्ने॒ अर्च᳚न्त ऊ॒तये᳚ ||{5.13.1}, {5.1.13.1}, {4.1.5.1}
113 अ॒ग्नेः स्तोमं᳚ मनामहे सि॒ध्रम॒द्य दि॑वि॒स्पृशः॑ |

दे॒वस्य॑ द्रविण॒स्यवः॑ ||{5.13.2}, {5.1.13.2}, {4.1.5.2}
114 अ॒ग्निर्जु॑षत नो॒ गिरो॒ होता॒ यो मानु॑षे॒ष्वा |

स य॑क्ष॒द्दैव्यं॒ जन᳚म् ||{5.13.3}, {5.1.13.3}, {4.1.5.3}
115 त्वम॑ग्ने स॒प्रथा᳚ असि॒ जुष्टो॒ होता॒ वरे᳚ण्यः |

त्वया᳚ य॒ज्ञं वि त᳚न्वते ||{5.13.4}, {5.1.13.4}, {4.1.5.4}
116 त्वाम॑ग्ने वाज॒सात॑मं॒ विप्रा᳚ वर्धन्ति॒ सुष्टु॑तम् |

स नो᳚ रास्व सु॒वीर्य᳚म् ||{5.13.5}, {5.1.13.5}, {4.1.5.5}
117 अग्ने᳚ ने॒मिर॒राँ इ॑व दे॒वाँस्त्वं प॑रि॒भूर॑सि |

आ राध॑श्चि॒त्रमृ᳚ञ्जसे ||{5.13.6}, {5.1.13.6}, {4.1.5.6}
[14] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | गायत्री छन्द ||
118 अ॒ग्निं स्तोमे᳚न बोधय समिधा॒नो अम॑र्त्यम् |

ह॒व्या दे॒वेषु॑ नो दधत् ||{5.14.1}, {5.1.14.1}, {4.1.6.1}
119 तम॑ध्व॒रेष्वी᳚ळते दे॒वं मर्ता॒ अम॑र्त्यम् |

यजि॑ष्ठं॒ मानु॑षे॒ जने᳚ ||{5.14.2}, {5.1.14.2}, {4.1.6.2}
120 तं हि शश्व᳚न्त॒ ईळ॑ते स्रु॒चा दे॒वं घृ॑त॒श्चुता᳚ |

अ॒ग्निं ह॒व्याय॒ वोळ्ह॑वे ||{5.14.3}, {5.1.14.3}, {4.1.6.3}
121 अ॒ग्निर्जा॒तो अ॑रोचत॒ घ्नन्दस्यू॒ञ्ज्योति॑षा॒ तमः॑ |

अवि᳚न्द॒द्गा अ॒पः स्वः॑ ||{5.14.4}, {5.1.14.4}, {4.1.6.4}
122 अ॒ग्निमी॒ळेन्यं᳚ क॒विं घृ॒तपृ॑ष्ठं सपर्यत |

वेतु॑ मे शृ॒णव॒द्धव᳚म् ||{5.14.5}, {5.1.14.5}, {4.1.6.5}
123 अ॒ग्निं घृ॒तेन॑ वावृधुः॒ स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |

स्वा॒धीभि᳚र्वच॒स्युभिः॑ ||{5.14.6}, {5.1.14.6}, {4.1.6.6}
[15] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसो धरुण ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
124 प्र वे॒धसे᳚ क॒वये॒ वेद्या᳚य॒ गिरं᳚ भरे य॒शसे᳚ पू॒र्व्याय॑ |

घृ॒तप्र॑सत्तो॒ असु॑रः सु॒शेवो᳚ रा॒यो ध॒र्ता ध॒रुणो॒ वस्वो᳚ अ॒ग्निः ||{5.15.1}, {5.2.1.1}, {4.1.7.1}
125 ऋ॒तेन॑ ऋ॒तं ध॒रुणं᳚ धारयन्त य॒ज्ञस्य॑ शा॒के प॑र॒मे व्यो᳚मन् |

दि॒वो धर्म᳚न्ध॒रुणे᳚ से॒दुषो॒ नॄञ्जा॒तैरजा᳚ताँ अ॒भि ये न॑न॒क्षुः ||{5.15.2}, {5.2.1.2}, {4.1.7.2}
126 अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒ वि वयो᳚ म॒हद्दु॒ष्टरं᳚ पू॒र्व्याय॑ |

स सं॒वतो॒ नव॑जातस्तुतुर्यात्सि॒ङ्हं न क्रु॒द्धम॒भितः॒ परि॑ ष्ठुः ||{5.15.3}, {5.2.1.3}, {4.1.7.3}
127 मा॒तेव॒ यद्भर॑से पप्रथा॒नो जनं᳚जनं॒ धाय॑से॒ चक्ष॑से च |

वयो᳚वयो जरसे॒ यद्दधा᳚नः॒ परि॒ त्मना॒ विषु॑रूपो जिगासि ||{5.15.4}, {5.2.1.4}, {4.1.7.4}
128 वाजो॒ नु ते॒ शव॑सस्पा॒त्वन्त॑मु॒रुं दोघं᳚ ध॒रुणं᳚ देव रा॒यः |

प॒दं न ता॒युर्गुहा॒ दधा᳚नो म॒हो रा॒ये चि॒तय॒न्नत्रि॑मस्पः ||{5.15.5}, {5.2.1.5}, {4.1.7.5}
[16] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः पूरुषिः, अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दसी ||
129 बृ॒हद्वयो॒ हि भा॒नवेऽर्चा᳚ दे॒वाया॒ग्नये᳚ |

यं मि॒त्रं न प्रश॑स्तिभि॒र्मर्ता᳚सो दधि॒रे पु॒रः ||{5.16.1}, {5.2.2.1}, {4.1.8.1}
130 स हि द्युभि॒र्जना᳚नां॒ होता॒ दक्ष॑स्य बा॒ह्वोः |

वि ह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒ न वार॑मृण्वति ||{5.16.2}, {5.2.2.2}, {4.1.8.2}
131 अ॒स्य स्तोमे᳚ म॒घोनः॑ स॒ख्ये वृ॒द्धशो᳚चिषः |

विश्वा॒ यस्मि᳚न्तुवि॒ष्वणि॒ सम॒र्ये शुष्म॑माद॒धुः ||{5.16.3}, {5.2.2.3}, {4.1.8.3}
132 अधा॒ ह्य॑ग्न एषां सु॒वीर्य॑स्य मं॒हना᳚ |

तमिद्य॒ह्वं न रोद॑सी॒ परि॒ श्रवो᳚ बभूवतुः ||{5.16.4}, {5.2.2.4}, {4.1.8.4}
133 नू न॒ एहि॒ वार्य॒मग्ने᳚ गृणा॒न आ भ॑र |

ये व॒यं ये च॑ सू॒रयः॑ स्व॒स्ति धाम॑हे॒ सचो॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{5.16.5}, {5.2.2.5}, {4.1.8.5}
[17] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः पुरु ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टप, (५) पञ्चम्याश्च पतिश्छन्दसी ||
134 आ य॒ज्ञैर्दे᳚व॒ मर्त्य॑ इ॒त्था तव्यां᳚समू॒तये᳚ |

अ॒ग्निं कृ॒ते स्व॑ध्व॒रे पू॒रुरी᳚ळी॒ताव॑से ||{5.17.1}, {5.2.3.1}, {4.1.9.1}
135 अस्य॒ हि स्वय॑शस्तर आ॒सा वि॑धर्म॒न्मन्य॑से |

तं नाकं᳚ चि॒त्रशो᳚चिषं म॒न्द्रं प॒रो म॑नी॒षया᳚ ||{5.17.2}, {5.2.3.2}, {4.1.9.2}
136 अ॒स्य वासा उ॑ अ॒र्चिषा॒ य आयु॑क्त तु॒जा गि॒रा |

दि॒वो न यस्य॒ रेत॑सा बृ॒हच्छोच᳚न्त्य॒र्चयः॑ ||{5.17.3}, {5.2.3.3}, {4.1.9.3}
137 अ॒स्य क्रत्वा॒ विचे᳚तसो द॒स्मस्य॒ वसु॒ रथ॒ आ |

अधा॒ विश्वा᳚सु॒ हव्यो॒ऽग्निर्वि॒क्षु प्र श॑स्यते ||{5.17.4}, {5.2.3.4}, {4.1.9.4}
138 नू न॒ इद्धि वार्य॑मा॒सा स॑चन्त सू॒रयः॑ |

ऊर्जो᳚ नपाद॒भिष्ट॑ये पा॒हि श॒ग्धि स्व॒स्तय॑ उ॒तैधि॑ पृ॒त्सु नो᳚ वृ॒धे ||{5.17.5}, {5.2.3.5}, {4.1.9.5}
[18] (१-५) पञ्चर्चस्य सूक्तस्य मृक्तवाहा आत्रेयो द्वित ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टप, (५) पञ्चम्याश्च पतिश्छन्दसी ||
139 प्रा॒तर॒ग्निः पु॑रुप्रि॒यो वि॒शः स्त॑वे॒ताति॑थिः |

विश्वा᳚नि॒ यो अम॑र्त्यो ह॒व्या मर्ते᳚षु॒ रण्य॑ति ||{5.18.1}, {5.2.4.1}, {4.1.10.1}
140 द्वि॒ताय॑ मृ॒क्तवा᳚हसे॒ स्वस्य॒ दक्ष॑स्य मं॒हना᳚ |

इन्दुं॒ स ध॑त्त आनु॒षक्स्तो॒ता चि॑त्ते अमर्त्य ||{5.18.2}, {5.2.4.2}, {4.1.10.2}
141 तं वो᳚ दी॒र्घायु॑शोचिषं गि॒रा हु॑वे म॒घोना᳚म् |

अरि॑ष्टो॒ येषां॒ रथो॒ व्य॑श्वदाव॒न्नीय॑ते ||{5.18.3}, {5.2.4.3}, {4.1.10.3}
142 चि॒त्रा वा॒ येषु॒ दीधि॑तिरा॒सन्नु॒क्था पान्ति॒ ये |

स्ती॒र्णं ब॒र्हिः स्व᳚र्णरे॒ श्रवां᳚सि दधिरे॒ परि॑ ||{5.18.4}, {5.2.4.4}, {4.1.10.4}
143 ये मे᳚ पञ्चा॒शतं᳚ द॒दुरश्वा᳚नां स॒धस्तु॑ति |

द्यु॒मद॑ग्ने॒ महि॒ श्रवो᳚ बृ॒हत्कृ॑धि म॒घोनां᳚ नृ॒वद॑मृत नृ॒णाम् ||{5.18.5}, {5.2.4.5}, {4.1.10.5}
[19] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो वव्रिआ षः, अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्गायत्री, (३-४) तृतीयाचतुओरनुष्टुप्।, (५) पञ्चम्याश्च विराड्रूपा छन्दांसि ||
144 अ॒भ्य॑व॒स्थाः प्र जा᳚यन्ते॒ प्र व॒व्रेर्व॒व्रिश्चि॑केत |

उ॒पस्थे᳚ मा॒तुर्वि च॑ष्टे ||{5.19.1}, {5.2.5.1}, {4.1.11.1}
145 जु॒हु॒रे वि चि॒तय॒न्तोऽनि॑मिषं नृ॒म्णं पा᳚न्ति |

आ दृ॒ळ्हां पुरं᳚ विविशुः ||{5.19.2}, {5.2.5.2}, {4.1.11.2}
146 आ श्वै᳚त्रे॒यस्य॑ ज॒न्तवो᳚ द्यु॒मद्व॑र्धन्त कृ॒ष्टयः॑ |

नि॒ष्कग्री᳚वो बृ॒हदु॑क्थ ए॒ना मध्वा॒ न वा᳚ज॒युः ||{5.19.3}, {5.2.5.3}, {4.1.11.3}
147 प्रि॒यं दु॒ग्धं न काम्य॒मजा᳚मि जा॒म्योः सचा᳚ |

घ॒र्मो न वाज॑जठ॒रोऽद॑ब्धः॒ शश्व॑तो॒ दभः॑ ||{5.19.4}, {5.2.5.4}, {4.1.11.4}
148 क्रीळ᳚न्नो रश्म॒ आ भु॑वः॒ सं भस्म॑ना वा॒युना॒ वेवि॑दानः |

ता अ॑स्य सन्धृ॒षजो॒ न ति॒ग्माः सुसं᳚शिता व॒क्ष्यो᳚ वक्षणे॒स्थाः ||{5.19.5}, {5.2.5.5}, {4.1.11.5}
[20] (१-४) चतुरृचस्य सूक्तस्यात्रेयाः प्रयस्वन्त (ऋषयः) अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टप्, (४) चतुर्थ्या ऋचश्च प‌ङ्क्तिश्छन्दसी ||
149 यम॑ग्ने वाजसातम॒ त्वं चि॒न्मन्य॑से र॒यिम् |

तं नो᳚ गी॒र्भिः श्र॒वाय्यं᳚ देव॒त्रा प॑नया॒ युज᳚म् ||{5.20.1}, {5.2.6.1}, {4.1.12.1}
150 ये अ॑ग्ने॒ नेरय᳚न्ति ते वृ॒द्धा उ॒ग्रस्य॒ शव॑सः |

अप॒ द्वेषो॒ अप॒ ह्वरो॒ऽन्यव्र॑तस्य सश्चिरे ||{5.20.2}, {5.2.6.2}, {4.1.12.2}
151 होता᳚रं त्वा वृणीम॒हेऽग्ने॒ दक्ष॑स्य॒ साध॑नम् |

य॒ज्ञेषु॑ पू॒र्व्यं गि॒रा प्रय॑स्वन्तो हवामहे ||{5.20.3}, {5.2.6.3}, {4.1.12.3}
152 इ॒त्था यथा᳚ त ऊ॒तये॒ सह॑सावन्दि॒वेदि॑वे |

रा॒य ऋ॒ताय॑ सुक्रतो॒ गोभिः॑ ष्याम सध॒मादो᳚ वी॒रैः स्या᳚म सध॒मादः॑ ||{5.20.4}, {5.2.6.4}, {4.1.12.4}
[21] (१-४) चतुरृचस्य सूक्तस्य आत्रेयः सस ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टुप्।, (४) चतुर्थ्याऋचश्च पतिश्छन्दसी ||
153 म॒नु॒ष्वत्त्वा॒ नि धी᳚महि मनु॒ष्वत्समि॑धीमहि |

अग्ने᳚ मनु॒ष्वद᳚ङ्गिरो दे॒वान्दे᳚वय॒ते य॑ज ||{5.21.1}, {5.2.7.1}, {4.1.13.1}
154 त्वं हि मानु॑षे॒ जनेऽग्ने॒ सुप्री᳚त इ॒ध्यसे᳚ |

स्रुच॑स्त्वा यन्त्यानु॒षक्सुजा᳚त॒ सर्पि॑रासुते ||{5.21.2}, {5.2.7.2}, {4.1.13.2}
155 त्वां विश्वे᳚ स॒जोष॑सो दे॒वासो᳚ दू॒तम॑क्रत |

स॒प॒र्यन्त॑स्त्वा कवे य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{5.21.3}, {5.2.7.3}, {4.1.13.3}
156 दे॒वं वो᳚ देवय॒ज्यया॒ग्निमी᳚ळीत॒ मर्त्यः॑ |

समि॑द्धः शुक्र दीदिह्यृ॒तस्य॒ योनि॒मास॑दः स॒सस्य॒ योनि॒मास॑दः ||{5.21.4}, {5.2.7.4}, {4.1.13.4}
[22] (१-४) चतुरृचस्य सूक्तस्य आत्रेयो विश्वसामा ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टुप्।, (४) चतुर्थ्या ऋचश्च पतिश्छन्दसी ||
157 प्र वि॑श्वसामन्नत्रि॒वदर्चा᳚ पाव॒कशो᳚चिषे |

यो अ॑ध्व॒रेष्वीड्यो॒ होता᳚ म॒न्द्रत॑मो वि॒शि ||{5.22.1}, {5.2.8.1}, {4.1.14.1}
158 न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं॒ दधा᳚ता दे॒वमृ॒त्विज᳚म् |

प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः ||{5.22.2}, {5.2.8.2}, {4.1.14.2}
159 चि॒कि॒त्विन्म॑नसं त्वा दे॒वं मर्ता᳚स ऊ॒तये᳚ |

वरे᳚ण्यस्य॒ तेऽव॑स इया॒नासो᳚ अमन्महि ||{5.22.3}, {5.2.8.3}, {4.1.14.3}
160 अग्ने᳚ चिकि॒द्ध्य१॑(अ॒)स्य न॑ इ॒दं वचः॑ सहस्य |

तं त्वा᳚ सुशिप्र दम्पते॒ स्तोमै᳚र्वर्ध॒न्त्यत्र॑यो गी॒र्भिः शु᳚म्भ॒न्त्यत्र॑यः ||{5.22.4}, {5.2.8.4}, {4.1.14.4}
[23] (१-४) चतुरृचस्य सूक्तस्य आत्रेयो विश्वचर्षा णधर्म ऋषिः | अग्निर्देवता | (१३) प्रथमादितृचस्यानुष्टप, (४) चतुर्थ्या ऋचश्च प‌ङ्क्तिश्छन्दसी ||
161 अग्ने॒ सह᳚न्त॒मा भ॑र द्यु॒म्नस्य॑ प्रा॒सहा᳚ र॒यिम् |

विश्वा॒ यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सा वाजे᳚षु सा॒सह॑त् ||{5.23.1}, {5.2.9.1}, {4.1.15.1}
162 तम॑ग्ने पृतना॒षहं᳚ र॒यिं स॑हस्व॒ आ भ॑र |

त्वं हि स॒त्यो अद्भु॑तो दा॒ता वाज॑स्य॒ गोम॑तः ||{5.23.2}, {5.2.9.2}, {4.1.15.2}
163 विश्वे॒ हि त्वा᳚ स॒जोष॑सो॒ जना᳚सो वृ॒क्तब॑र्हिषः |

होता᳚रं॒ सद्म॑सु प्रि॒यं व्यन्ति॒ वार्या᳚ पु॒रु ||{5.23.3}, {5.2.9.3}, {4.1.15.3}
164 स हि ष्मा᳚ वि॒श्वच॑र्षणिर॒भिमा᳚ति॒ सहो᳚ द॒धे |

अग्न॑ ए॒षु क्षये॒ष्वा रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ||{5.23.4}, {5.2.9.4}, {4.1.15.4}
[24] (१-४) चतुरृचस्य सूक्तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विपब्र न्धुश्च गौपायना लौपायना वा क्रमेणर्षयः, अग्निर्देवता | द्विपदा विराट् छन्दः ||
165 अग्ने॒ त्वं नो॒ अन्त॑म उ॒त त्रा॒ता शि॒वो भ॑वा वरू॒थ्यः॑ ||{5.24.1}, {5.2.10.1}, {4.1.16.1}
166 वसु॑र॒ग्निर्वसु॑श्रवा॒ अच्छा᳚ नक्षि द्यु॒मत्त॑मं र॒यिं दाः᳚ ||{5.24.2}, {5.2.10.2}, {4.1.16.2}
167 स नो᳚ बोधि श्रु॒धी हव॑मुरु॒ष्या णो᳚ अघाय॒तः स॑मस्मात् ||{5.24.3}, {5.2.10.3}, {4.1.16.3}
168 तं त्वा᳚ शोचिष्ठ दीदिवः सु॒म्नाय॑ नू॒नमी᳚महे॒ सखि॑भ्यः ||{5.24.4}, {5.2.10.4}, {4.1.16.4}
[25] (१-९) नवर्चस्य सूक्तस्यात्रेया वसूयव (ऋषयः) अग्निर्देवता | अनुष्टुप् छन्दः ||
169 अच्छा᳚ वो अ॒ग्निमव॑से दे॒वं गा᳚सि॒ स नो॒ वसुः॑ |

रास॑त्पु॒त्र ऋ॑षू॒णामृ॒तावा᳚ पर्षति द्वि॒षः ||{5.25.1}, {5.2.11.1}, {4.1.17.1}
170 स हि स॒त्यो यं पूर्वे᳚ चिद्दे॒वास॑श्चि॒द्यमी᳚धि॒रे |

होता᳚रं म॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि᳚र्वि॒भाव॑सुम् ||{5.25.2}, {5.2.11.2}, {4.1.17.2}
171 स नो᳚ धी॒ती वरि॑ष्ठया॒ श्रेष्ठ॑या च सुम॒त्या |

अग्ने᳚ रा॒यो दि॑दीहि नः सुवृ॒क्तिभि᳚र्वरेण्य ||{5.25.3}, {5.2.11.3}, {4.1.17.3}
172 अ॒ग्निर्दे॒वेषु॑ राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |

अ॒ग्निर्नो᳚ हव्य॒वाह॑नो॒ऽग्निं धी॒भिः स॑पर्यत ||{5.25.4}, {5.2.11.4}, {4.1.17.4}
173 अ॒ग्निस्तु॒विश्र॑वस्तमं तु॒विब्र᳚ह्माणमुत्त॒मम् |

अ॒तूर्तं᳚ श्राव॒यत्प॑तिं पु॒त्रं द॑दाति दा॒शुषे᳚ ||{5.25.5}, {5.2.11.5}, {4.1.17.5}
174 अ॒ग्निर्द॑दाति॒ सत्प॑तिं सा॒साह॒ यो यु॒धा नृभिः॑ |

अ॒ग्निरत्यं᳚ रघु॒ष्यदं॒ जेता᳚र॒मप॑राजितम् ||{5.25.6}, {5.2.11.6}, {4.1.18.1}
175 यद्वाहि॑ष्ठं॒ तद॒ग्नये᳚ बृ॒हद॑र्च विभावसो |

महि॑षीव॒ त्वद्र॒यिस्त्वद्वाजा॒ उदी᳚रते ||{5.25.7}, {5.2.11.7}, {4.1.18.2}
176 तव॑ द्यु॒मन्तो᳚ अ॒र्चयो॒ ग्रावे᳚वोच्यते बृ॒हत् |

उ॒तो ते᳚ तन्य॒तुर्य॑था स्वा॒नो अ॑र्त॒ त्मना᳚ दि॒वः ||{5.25.8}, {5.2.11.8}, {4.1.18.3}
177 ए॒वाँ अ॒ग्निं व॑सू॒यवः॑ सहसा॒नं व॑वन्दिम |

स नो॒ विश्वा॒ अति॒ द्विषः॒ पर्ष᳚न्ना॒वेव॑ सु॒क्रतुः॑ ||{5.25.9}, {5.2.11.9}, {4.1.18.4}
[26] (१-९) नवर्चस्य सूक्तस्यात्रेया वसूयव ऋषयः (१-८) प्रथमाद्यष्टर्चामग्निः, (९) नवम्याश्च लिङ्गोक्ता देवताः | गायत्री छन्दः ||
178 अग्ने᳚ पावक रो॒चिषा᳚ म॒न्द्रया᳚ देव जि॒ह्वया᳚ |

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ||{5.26.1}, {5.2.12.1}, {4.1.19.1}
179 तं त्वा᳚ घृतस्नवीमहे॒ चित्र॑भानो स्व॒र्दृश᳚म् |

दे॒वाँ आ वी॒तये᳚ वह ||{5.26.2}, {5.2.12.2}, {4.1.19.2}
180 वी॒तिहो᳚त्रं त्वा कवे द्यु॒मन्तं॒ समि॑धीमहि |

अग्ने᳚ बृ॒हन्त॑मध्व॒रे ||{5.26.3}, {5.2.12.3}, {4.1.19.3}
181 अग्ने॒ विश्वे᳚भि॒रा ग॑हि दे॒वेभि॑र्ह॒व्यदा᳚तये |

होता᳚रं त्वा वृणीमहे ||{5.26.4}, {5.2.12.4}, {4.1.19.4}
182 यज॑मानाय सुन्व॒त आग्ने᳚ सु॒वीर्यं᳚ वह |

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{5.26.5}, {5.2.12.5}, {4.1.19.5}
183 स॒मि॒धा॒नः स॑हस्रजि॒दग्ने॒ धर्मा᳚णि पुष्यसि |

दे॒वानां᳚ दू॒त उ॒क्थ्यः॑ ||{5.26.6}, {5.2.12.6}, {4.1.20.1}
184 न्य१॑(अ॒)ग्निं जा॒तवे᳚दसं होत्र॒वाहं॒ यवि॑ष्ठ्यम् |

दधा᳚ता दे॒वमृ॒त्विज᳚म् ||{5.26.7}, {5.2.12.7}, {4.1.20.2}
185 प्र य॒ज्ञ ए᳚त्वानु॒षग॒द्या दे॒वव्य॑चस्तमः |

स्तृ॒णी॒त ब॒र्हिरा॒सदे᳚ ||{5.26.8}, {5.2.12.8}, {4.1.20.3}
186 एदं म॒रुतो᳚ अ॒श्विना᳚ मि॒त्रः सी᳚दन्तु॒ वरु॑णः |

दे॒वासः॒ सर्व॑या वि॒शा ||{5.26.9}, {5.2.12.9}, {4.1.20.4}
[27] (१-६) षळृर्चस्य सूक्तस्य त्रैवष् णज्यरुणः पौरुकुत्स्यस्त्रसदस्यु रतोऽश्चमेधश्च राजानो भोमौऽत्रिर्वा ऋषिः | (१-५) प्रथमादिपञ्चर्चामग्निः, (६) षष्ठ्याश्चेन्द्राग्नी देवते | (१-३) प्रथमतृचस्य त्रिष्टुप्, (४-६) द्वितीयतृचस्य चानुष्टुप्, छन्दसी ||
187 अन॑स्वन्ता॒ सत्प॑तिर्मामहे मे॒ गावा॒ चेति॑ष्ठो॒ असु॑रो म॒घोनः॑ |

त्रै॒वृ॒ष्णो अ॑ग्ने द॒शभिः॑ स॒हस्रै॒र्वैश्वा᳚नर॒ त्र्य॑रुणश्चिकेत ||{5.27.1}, {5.2.13.1}, {4.1.21.1}
188 यो मे᳚ श॒ता च॑ विंश॒तिं च॒ गोनां॒ हरी᳚ च यु॒क्ता सु॒धुरा॒ ददा᳚ति |

वैश्वा᳚नर॒ सुष्टु॑तो वावृधा॒नोऽग्ने॒ यच्छ॒ त्र्य॑रुणाय॒ शर्म॑ ||{5.27.2}, {5.2.13.2}, {4.1.21.2}
189 ए॒वा ते᳚ अग्ने सुम॒तिं च॑का॒नो नवि॑ष्ठाय नव॒मं त्र॒सद॑स्युः |

यो मे॒ गिर॑स्तुविजा॒तस्य॑ पू॒र्वीर्यु॒क्तेना॒भि त्र्य॑रुणो गृ॒णाति॑ ||{5.27.3}, {5.2.13.3}, {4.1.21.3}
190 यो म॒ इति॑ प्र॒वोच॒त्यश्व॑मेधाय सू॒रये᳚ |

दद॑दृ॒चा स॒निं य॒ते दद᳚न्मे॒धामृ॑ताय॒ते ||{5.27.4}, {5.2.13.4}, {4.1.21.4}
191 यस्य॑ मा परु॒षाः श॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |

अश्व॑मेधस्य॒ दानाः॒ सोमा᳚ इव॒ त्र्या᳚शिरः ||{5.27.5}, {5.2.13.5}, {4.1.21.5}
192 इन्द्रा᳚ग्नी शत॒दाव्न्यश्व॑मेधे सु॒वीर्य᳚म् |

क्ष॒त्रं धा᳚रयतं बृ॒हद्दि॒वि सूर्य॑मिवा॒जर᳚म् ||{5.27.6}, {5.2.13.6}, {4.1.21.6}
[28] (१-६) षळृर्चस्य सूक्तस्यात्रेयी विश्ववारा (ऋषिका) अग्निर्देवता | (१, ३) प्रथमर्चस्तृतीयायाश्च त्रिष्टुप्, (२) द्वितीयाया जगती, (४) चतुर्थ्या अनुष्टुप्, (५-६) पञ्चमीषष्ठ्योश्च गायत्री छन्दांसि ||
193 समि॑द्धो अ॒ग्निर्दि॒वि शो॒चिर॑श्रेत्प्र॒त्यङ्ङु॒षस॑मुर्वि॒या वि भा᳚ति |

एति॒ प्राची᳚ वि॒श्ववा᳚रा॒ नमो᳚भिर्दे॒वाँ ईळा᳚ना ह॒विषा᳚ घृ॒ताची᳚ ||{5.28.1}, {5.2.14.1}, {4.1.22.1}
194 स॒मि॒ध्यमा᳚नो अ॒मृत॑स्य राजसि ह॒विष्कृ॒ण्वन्तं᳚ सचसे स्व॒स्तये᳚ |

विश्वं॒ स ध॑त्ते॒ द्रवि॑णं॒ यमिन्व॑स्याति॒थ्यम॑ग्ने॒ नि च॑ धत्त॒ इत्पु॒रः ||{5.28.2}, {5.2.14.2}, {4.1.22.2}
195 अग्ने॒ शर्ध॑ मह॒ते सौभ॑गाय॒ तव॑ द्यु॒म्नान्यु॑त्त॒मानि॑ सन्तु |

सं जा᳚स्प॒त्यं सु॒यम॒मा कृ॑णुष्व शत्रूय॒ताम॒भि ति॑ष्ठा॒ महां᳚सि ||{5.28.3}, {5.2.14.3}, {4.1.22.3}
196 समि॑द्धस्य॒ प्रम॑ह॒सोऽग्ने॒ वन्दे॒ तव॒ श्रिय᳚म् |

वृ॒ष॒भो द्यु॒म्नवाँ᳚ असि॒ सम॑ध्व॒रेष्वि॑ध्यसे ||{5.28.4}, {5.2.14.4}, {4.1.22.4}
197 समि॑द्धो अग्न आहुत दे॒वान्य॑क्षि स्वध्वर |

त्वं हि ह᳚व्य॒वाळसि॑ ||{5.28.5}, {5.2.14.5}, {4.1.22.5}
198 आ जु॑होता दुव॒स्यता॒ग्निं प्र॑य॒त्य॑ध्व॒रे |

वृ॒णी॒ध्वं ह᳚व्य॒वाह॑नम् ||{5.28.6}, {5.2.14.6}, {4.1.22.6}
[29] (१-१५) पञ्चदशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिषिः, इन्द्रो देवता | तत्रापि (९) नवम्या ऋचः प्रथमपादस्योशना वा देवता | त्रिष्टुप् छन्दः ||
199 त्र्य᳚र्य॒मा मनु॑षो दे॒वता᳚ता॒ त्री रो᳚च॒ना दि॒व्या धा᳚रयन्त |

अर्च᳚न्ति त्वा म॒रुतः॑ पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒ धीरः॑ ||{5.29.1}, {5.2.15.1}, {4.1.23.1}
200 अनु॒ यदीं᳚ म॒रुतो᳚ मन्दसा॒नमार्च॒न्निन्द्रं᳚ पपि॒वांसं᳚ सु॒तस्य॑ |

आद॑त्त॒ वज्र॑म॒भि यदहिं॒ हन्न॒पो य॒ह्वीर॑सृज॒त्सर्त॒वा उ॑ ||{5.29.2}, {5.2.15.2}, {4.1.23.2}
201 उ॒त ब्र᳚ह्माणो मरुतो मे अ॒स्येन्द्रः॒ सोम॑स्य॒ सुषु॑तस्य पेयाः |

तद्धि ह॒व्यं मनु॑षे॒ गा अवि᳚न्द॒दह॒न्नहिं᳚ पपि॒वाँ इन्द्रो᳚ अस्य ||{5.29.3}, {5.2.15.3}, {4.1.23.3}
202 आद्रोद॑सी वित॒रं वि ष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे᳚ मृ॒गं कः॑ |

जिग॑र्ति॒मिन्द्रो᳚ अप॒जर्गु॑राणः॒ प्रति॑ श्व॒सन्त॒मव॑ दान॒वं ह॑न् ||{5.29.4}, {5.2.15.4}, {4.1.23.4}
203 अध॒ क्रत्वा᳚ मघव॒न्तुभ्यं᳚ दे॒वा अनु॒ विश्वे᳚ अददुः सोम॒पेय᳚म् |

यत्सूर्य॑स्य ह॒रितः॒ पत᳚न्तीः पु॒रः स॒तीरुप॑रा॒ एत॑शे॒ कः ||{5.29.5}, {5.2.15.5}, {4.1.23.5}
204 नव॒ यद॑स्य नव॒तिं च॑ भो॒गान्सा॒कं वज्रे᳚ण म॒घवा᳚ विवृ॒श्चत् |

अर्च॒न्तीन्द्रं᳚ म॒रुतः॑ स॒धस्थे॒ त्रैष्टु॑भेन॒ वच॑सा बाधत॒ द्याम् ||{5.29.6}, {5.2.15.6}, {4.1.24.1}
205 सखा॒ सख्ये᳚ अपच॒त्तूय॑म॒ग्निर॒स्य क्रत्वा᳚ महि॒षा त्री श॒तानि॑ |

त्री सा॒कमिन्द्रो॒ मनु॑षः॒ सरां᳚सि सु॒तं पि॑बद्वृत्र॒हत्या᳚य॒ सोम᳚म् ||{5.29.7}, {5.2.15.7}, {4.1.24.2}
206 त्री यच्छ॒ता म॑हि॒षाणा॒मघो॒ मास्त्री सरां᳚सि म॒घवा᳚ सो॒म्यापाः᳚ |

का॒रं न विश्वे᳚ अह्वन्त दे॒वा भर॒मिन्द्रा᳚य॒ यदहिं᳚ ज॒घान॑ ||{5.29.8}, {5.2.15.8}, {4.1.24.3}
207 उ॒शना॒ यत्स॑ह॒स्यै॒३॒॑रया᳚तं गृ॒हमि᳚न्द्र जूजुवा॒नेभि॒रश्वैः᳚ |

व॒न्वा॒नो अत्र॑ स॒रथं᳚ ययाथ॒ कुत्से᳚न दे॒वैरव॑नोर्ह॒ शुष्ण᳚म् ||{5.29.9}, {5.2.15.9}, {4.1.24.4}
208 प्रान्यच्च॒क्रम॑वृहः॒ सूर्य॑स्य॒ कुत्सा᳚या॒न्यद्वरि॑वो॒ यात॑वेऽकः |

अ॒नासो॒ दस्यूँ᳚रमृणो व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्मृ॒ध्रवा᳚चः ||{5.29.10}, {5.2.15.10}, {4.1.24.5}
209 स्तोमा᳚सस्त्वा॒ गौरि॑वीतेरवर्ध॒न्नर᳚न्धयो वैदथि॒नाय॒ पिप्रु᳚म् |

आ त्वामृ॒जिश्वा᳚ स॒ख्याय॑ चक्रे॒ पच᳚न्प॒क्तीरपि॑बः॒ सोम॑मस्य ||{5.29.11}, {5.2.15.11}, {4.1.25.1}
210 नव॑ग्वासः सु॒तसो᳚मास॒ इन्द्रं॒ दश॑ग्वासो अ॒भ्य॑र्चन्त्य॒र्कैः |

गव्यं᳚ चिदू॒र्वम॑पि॒धान॑वन्तं॒ तं चि॒न्नरः॑ शशमा॒ना अप᳚ व्रन् ||{5.29.12}, {5.2.15.12}, {4.1.25.2}
211 क॒थो नु ते॒ परि॑ चराणि वि॒द्वान्वी॒र्या᳚ मघव॒न्या च॒कर्थ॑ |

या चो॒ नु नव्या᳚ कृ॒णवः॑ शविष्ठ॒ प्रेदु॒ ता ते᳚ वि॒दथे᳚षु ब्रवाम ||{5.29.13}, {5.2.15.13}, {4.1.25.3}
212 ए॒ता विश्वा᳚ चकृ॒वाँ इ᳚न्द्र॒ भूर्यप॑रीतो ज॒नुषा᳚ वी॒र्ये᳚ण |

या चि॒न्नु व॑ज्रिन्कृ॒णवो᳚ दधृ॒ष्वान्न ते᳚ व॒र्ता तवि॑ष्या अस्ति॒ तस्याः᳚ ||{5.29.14}, {5.2.15.14}, {4.1.25.4}
213 इन्द्र॒ ब्रह्म॑ क्रि॒यमा᳚णा जुषस्व॒ या ते᳚ शविष्ठ॒ नव्या॒ अक᳚र्म |

वस्त्रे᳚व भ॒द्रा सुकृ॑ता वसू॒यू रथं॒ न धीरः॒ स्वपा᳚ अतक्षम् ||{5.29.15}, {5.2.15.15}, {4.1.25.5}
[30] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयो वभ ऋषिः | (१-११) प्रथमायेकादशचामिन्द्रः, (१२-१५) द्वादश्यादिचतसृणाञ्च ऋणञ्चयेन्द्रौ देवते | त्रिष्टुप् छन्दः ||
214 क्व१॑(अ॒) स्य वी॒रः को अ॑पश्य॒दिन्द्रं᳚ सु॒खर॑थ॒मीय॑मानं॒ हरि॑भ्याम् |

यो रा॒या व॒ज्री सु॒तसो᳚ममि॒च्छन्तदोको॒ गन्ता᳚ पुरुहू॒त ऊ॒ती ||{5.30.1}, {5.2.16.1}, {4.1.26.1}
215 अवा᳚चचक्षं प॒दम॑स्य स॒स्वरु॒ग्रं नि॑धा॒तुरन्वा᳚यमि॒च्छन् |

अपृ॑च्छम॒न्याँ उ॒त ते म॑ आहु॒रिन्द्रं॒ नरो᳚ बुबुधा॒ना अ॑शेम ||{5.30.2}, {5.2.16.2}, {4.1.26.2}
216 प्र नु व॒यं सु॒ते या ते᳚ कृ॒तानीन्द्र॒ ब्रवा᳚म॒ यानि॑ नो॒ जुजो᳚षः |

वेद॒दवि॑द्वाञ्छृ॒णव॑च्च वि॒द्वान्वह॑ते॒ऽयं म॒घवा॒ सर्व॑सेनः ||{5.30.3}, {5.2.16.3}, {4.1.26.3}
217 स्थि॒रं मन॑श्चकृषे जा॒त इ᳚न्द्र॒ वेषीदेको᳚ यु॒धये॒ भूय॑सश्चित् |

अश्मा᳚नं चि॒च्छव॑सा दिद्युतो॒ वि वि॒दो गवा᳚मू॒र्वमु॒स्रिया᳚णाम् ||{5.30.4}, {5.2.16.4}, {4.1.26.4}
218 प॒रो यत्त्वं प॑र॒म आ॒जनि॑ष्ठाः परा॒वति॒ श्रुत्यं॒ नाम॒ बिभ्र॑त् |

अत॑श्चि॒दिन्द्रा᳚दभयन्त दे॒वा विश्वा᳚ अ॒पो अ॑जयद्दा॒सप॑त्नीः ||{5.30.5}, {5.2.16.5}, {4.1.26.5}
219 तुभ्येदे॒ते म॒रुतः॑ सु॒शेवा॒ अर्च᳚न्त्य॒र्कं सु॒न्वन्त्यन्धः॑ |

अहि॑मोहा॒नम॒प आ॒शया᳚नं॒ प्र मा॒याभि᳚र्मा॒यिनं᳚ सक्ष॒दिन्द्रः॑ ||{5.30.6}, {5.2.16.6}, {4.1.27.1}
220 वि षू मृधो᳚ ज॒नुषा॒ दान॒मिन्व॒न्नह॒न्गवा᳚ मघवन्संचका॒नः |

अत्रा᳚ दा॒सस्य॒ नमु॑चेः॒ शिरो॒ यदव॑र्तयो॒ मन॑वे गा॒तुमि॒च्छन् ||{5.30.7}, {5.2.16.7}, {4.1.27.2}
221 युजं॒ हि मामकृ॑था॒ आदिदि᳚न्द्र॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |

अश्मा᳚नं चित्स्व॒र्य१॑(अ॒) अंवर्त॑मानं॒ प्र च॒क्रिये᳚व॒ रोद॑सी म॒रुद्भ्यः॑ ||{5.30.8}, {5.2.16.8}, {4.1.27.3}
222 स्त्रियो॒ हि दा॒स आयु॑धानि च॒क्रे किं मा᳚ करन्नब॒ला अ॑स्य॒ सेनाः᳚ |

अ॒न्तर्ह्यख्य॑दु॒भे अ॑स्य॒ धेने॒ अथोप॒ प्रैद्यु॒धये॒ दस्यु॒मिन्द्रः॑ ||{5.30.9}, {5.2.16.9}, {4.1.27.4}
223 समत्र॒ गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑ व॒त्सैर्वियु॑ता॒ यदास॑न् |

सं ता इन्द्रो᳚ असृजदस्य शा॒कैर्यदीं॒ सोमा᳚सः॒ सुषु॑ता॒ अम᳚न्दन् ||{5.30.10}, {5.2.16.10}, {4.1.27.5}
224 यदीं॒ सोमा᳚ ब॒भ्रुधू᳚ता॒ अम᳚न्द॒न्नरो᳚रवीद्वृष॒भः साद॑नेषु |

पु॒रं॒द॒रः प॑पि॒वाँ इन्द्रो᳚ अस्य॒ पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम् ||{5.30.11}, {5.2.16.11}, {4.1.28.1}
225 भ॒द्रमि॒दं रु॒शमा᳚ अग्ने अक्र॒न्गवां᳚ च॒त्वारि॒ दद॑तः स॒हस्रा᳚ |

ऋ॒णं॒च॒यस्य॒ प्रय॑ता म॒घानि॒ प्रत्य॑ग्रभीष्म॒ नृत॑मस्य नृ॒णाम् ||{5.30.12}, {5.2.16.12}, {4.1.28.2}
226 सु॒पेश॑सं॒ माव॑ सृज॒न्त्यस्तं॒ गवां᳚ स॒हस्रै᳚ रु॒शमा᳚सो अग्ने |

ती॒व्रा इन्द्र॑मममन्दुः सु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाः ||{5.30.13}, {5.2.16.13}, {4.1.28.3}
227 औच्छ॒त्सा रात्री॒ परि॑तक्म्या॒ याँ ऋ॑णंच॒ये राज॑नि रु॒शमा᳚नाम् |

अत्यो॒ न वा॒जी र॒घुर॒ज्यमा᳚नो ब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा᳚ ||{5.30.14}, {5.2.16.14}, {4.1.28.4}
228 चतुः॑सहस्रं॒ गव्य॑स्य प॒श्वः प्रत्य॑ग्रभीष्म रु॒शमे᳚ष्वग्ने |

घ॒र्मश्चि॑त्त॒प्तः प्र॒वृजे॒ य आसी᳚दय॒स्मय॒स्तम्वादा᳚म॒ विप्राः᳚ ||{5.30.15}, {5.2.16.15}, {4.1.28.5}
[31] (१-१३) त्रयोदशर्चस्य सूक्तस्यात्रेय अवस्य ऋषिः | (१-७, ८, १०-१३) प्रथमादिसप्तर्चामष्टम्याः प्रथमद्वितीयपादयोर्दशम्यादिचतसृणाञ्चेन्द्रः (८) अष्टम्यास्तृतीयपादस्येन्द्रः कत्सो वा, चतुथर्प दिस्येन्द्र उशना वा, (९) नवम्याश्चेन्द्राकुत्सौ देवताः | त्रिष्टुप् छन्दः ||
229 इन्द्रो॒ रथा᳚य प्र॒वतं᳚ कृणोति॒ यम॒ध्यस्था᳚न्म॒घवा᳚ वाज॒यन्त᳚म् |

यू॒थेव॑ प॒श्वो व्यु॑नोति गो॒पा अरि॑ष्टो याति प्रथ॒मः सिषा᳚सन् ||{5.31.1}, {5.2.17.1}, {4.1.29.1}
230 आ प्र द्र॑व हरिवो॒ मा वि वे᳚नः॒ पिश᳚ङ्गराते अ॒भि नः॑ सचस्व |

न॒हि त्वदि᳚न्द्र॒ वस्यो᳚ अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ ||{5.31.2}, {5.2.17.2}, {4.1.29.2}
231 उद्यत्सहः॒ सह॑स॒ आज॑निष्ट॒ देदि॑ष्ट॒ इन्द्र॑ इन्द्रि॒याणि॒ विश्वा᳚ |

प्राचो᳚दयत्सु॒दुघा᳚ व॒व्रे अ॒न्तर्वि ज्योति॑षा संववृ॒त्वत्तमो᳚ऽवः ||{5.31.3}, {5.2.17.3}, {4.1.29.3}
232 अन॑वस्ते॒ रथ॒मश्वा᳚य तक्ष॒न्त्वष्टा॒ वज्रं᳚ पुरुहूत द्यु॒मन्त᳚म् |

ब्र॒ह्माण॒ इन्द्रं᳚ म॒हय᳚न्तो अ॒र्कैरव॑र्धय॒न्नह॑ये॒ हन्त॒वा उ॑ ||{5.31.4}, {5.2.17.4}, {4.1.29.4}
233 वृष्णे॒ यत्ते॒ वृष॑णो अ॒र्कमर्चा॒निन्द्र॒ ग्रावा᳚णो॒ अदि॑तिः स॒जोषाः᳚ |

अ॒न॒श्वासो॒ ये प॒वयो᳚ऽर॒था इन्द्रे᳚षिता अ॒भ्यव॑र्तन्त॒ दस्यू॑न् ||{5.31.5}, {5.2.17.5}, {4.1.29.5}
234 प्र ते॒ पूर्वा᳚णि॒ कर॑णानि वोचं॒ प्र नूत॑ना मघव॒न्या च॒कर्थ॑ |

शक्ती᳚वो॒ यद्वि॒भरा॒ रोद॑सी उ॒भे जय᳚न्न॒पो मन॑वे॒ दानु॑चित्राः ||{5.31.6}, {5.2.17.6}, {4.1.30.1}
235 तदिन्नु ते॒ कर॑णं दस्म वि॒प्राहिं॒ यद्घ्नन्नोजो॒ अत्रामि॑मीथाः |

शुष्ण॑स्य चि॒त्परि॑ मा॒या अ॑गृभ्णाः प्रपि॒त्वं यन्नप॒ दस्यूँ᳚रसेधः ||{5.31.7}, {5.2.17.7}, {4.1.30.2}
236 त्वम॒पो यद॑वे तु॒र्वशा॒यार॑मयः सु॒दुघाः᳚ पा॒र इ᳚न्द्र |

उ॒ग्रम॑यात॒मव॑हो ह॒ कुत्सं॒ सं ह॒ यद्वा᳚मु॒शनार᳚न्त दे॒वाः ||{5.31.8}, {5.2.17.8}, {4.1.30.3}
237 इन्द्रा᳚कुत्सा॒ वह॑माना॒ रथे॒ना वा॒मत्या॒ अपि॒ कर्णे᳚ वहन्तु |

निः षी᳚म॒द्भ्यो धम॑थो॒ निः ष॒धस्था᳚न्म॒घोनो᳚ हृ॒दो व॑रथ॒स्तमां᳚सि ||{5.31.9}, {5.2.17.9}, {4.1.30.4}
238 वात॑स्य यु॒क्तान्सु॒युज॑श्चि॒दश्वा᳚न्क॒विश्चि॑दे॒षो अ॑जगन्नव॒स्युः |

विश्वे᳚ ते॒ अत्र॑ म॒रुतः॒ सखा᳚य॒ इन्द्र॒ ब्रह्मा᳚णि॒ तवि॑षीमवर्धन् ||{5.31.10}, {5.2.17.10}, {4.1.30.5}
239 सूर॑श्चि॒द्रथं॒ परि॑तक्म्यायां॒ पूर्वं᳚ कर॒दुप॑रं जूजु॒वांस᳚म् |

भर॑च्च॒क्रमेत॑शः॒ सं रि॑णाति पु॒रो दध॑त्सनिष्यति॒ क्रतुं᳚ नः ||{5.31.11}, {5.2.17.11}, {4.1.31.1}
240 आयं ज॑ना अभि॒चक्षे᳚ जगा॒मेन्द्रः॒ सखा᳚यं सु॒तसो᳚ममि॒च्छन् |

वद॒न्ग्रावाव॒ वेदिं᳚ भ्रियाते॒ यस्य॑ जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति ||{5.31.12}, {5.2.17.12}, {4.1.31.2}
241 ये चा॒कन᳚न्त चा॒कन᳚न्त॒ नू ते मर्ता᳚ अमृत॒ मो ते अंह॒ आर॑न् |

वा॒व॒न्धि यज्यूँ᳚रु॒त तेषु॑ धे॒ह्योजो॒ जने᳚षु॒ येषु॑ ते॒ स्याम॑ ||{5.31.13}, {5.2.17.13}, {4.1.31.3}
[32] (१-१२) द्वादशर्चस्य सूक्तस्य आत्रेयो गात ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
242 अद॑र्द॒रुत्स॒मसृ॑जो॒ वि खानि॒ त्वम᳚र्ण॒वान्ब॑द्बधा॒नाँ अ॑रम्णाः |

म॒हान्त॑मिन्द्र॒ पर्व॑तं॒ वि यद्वः सृ॒जो वि धारा॒ अव॑ दान॒वं ह॑न् ||{5.32.1}, {5.2.18.1}, {4.1.32.1}
243 त्वमुत्साँ᳚ ऋ॒तुभि॑र्बद्बधा॒नाँ अरं᳚ह॒ ऊधः॒ पर्व॑तस्य वज्रिन् |

अहिं᳚ चिदुग्र॒ प्रयु॑तं॒ शया᳚नं जघ॒न्वाँ इ᳚न्द्र॒ तवि॑षीमधत्थाः ||{5.32.2}, {5.2.18.2}, {4.1.32.2}
244 त्यस्य॑ चिन्मह॒तो निर्मृ॒गस्य॒ वध॑र्जघान॒ तवि॑षीभि॒रिन्द्रः॑ |

य एक॒ इद॑प्र॒तिर्मन्य॑मान॒ आद॑स्माद॒न्यो अ॑जनिष्ट॒ तव्या॑न् ||{5.32.3}, {5.2.18.3}, {4.1.32.3}
245 त्यं चि॑देषां स्व॒धया॒ मद᳚न्तं मि॒हो नपा᳚तं सु॒वृधं᳚ तमो॒गाम् |

वृष॑प्रभर्मा दान॒वस्य॒ भामं॒ वज्रे᳚ण व॒ज्री नि ज॑घान॒ शुष्ण᳚म् ||{5.32.4}, {5.2.18.4}, {4.1.32.4}
246 त्यं चि॑दस्य॒ क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚ वि॒ददिद॑स्य॒ मर्म॑ |

यदीं᳚ सुक्षत्र॒ प्रभृ॑ता॒ मद॑स्य॒ युयु॑त्सन्तं॒ तम॑सि ह॒र्म्ये धाः ||{5.32.5}, {5.2.18.5}, {4.1.32.5}
247 त्यं चि॑दि॒त्था क॑त्प॒यं शया᳚नमसू॒र्ये तम॑सि वावृधा॒नम् |

तं चि᳚न्मन्दा॒नो वृ॑ष॒भः सु॒तस्यो॒च्चैरिन्द्रो᳚ अप॒गूर्या᳚ जघान ||{5.32.6}, {5.2.18.6}, {4.1.32.6}
248 उद्यदिन्द्रो᳚ मह॒ते दा᳚न॒वाय॒ वध॒र्यमि॑ष्ट॒ सहो॒ अप्र॑तीतम् |

यदीं॒ वज्र॑स्य॒ प्रभृ॑तौ द॒दाभ॒ विश्व॑स्य ज॒न्तोर॑ध॒मं च॑कार ||{5.32.7}, {5.2.18.7}, {4.1.33.1}
249 त्यं चि॒दर्णं᳚ मधु॒पं शया᳚नमसि॒न्वं व॒व्रं मह्याद॑दु॒ग्रः |

अ॒पाद॑म॒त्रं म॑ह॒ता व॒धेन॒ नि दु᳚र्यो॒ण आ᳚वृणङ्मृ॒ध्रवा᳚चम् ||{5.32.8}, {5.2.18.8}, {4.1.33.2}
250 को अ॑स्य॒ शुष्मं॒ तवि॑षीं वरात॒ एको॒ धना᳚ भरते॒ अप्र॑तीतः |

इ॒मे चि॑दस्य॒ ज्रय॑सो॒ नु दे॒वी इन्द्र॒स्यौज॑सो भि॒यसा᳚ जिहाते ||{5.32.9}, {5.2.18.9}, {4.1.33.3}
251 न्य॑स्मै दे॒वी स्वधि॑तिर्जिहीत॒ इन्द्रा᳚य गा॒तुरु॑श॒तीव॑ येमे |

सं यदोजो᳚ यु॒वते॒ विश्व॑माभि॒रनु॑ स्व॒धाव्ने᳚ क्षि॒तयो᳚ नमन्त ||{5.32.10}, {5.2.18.10}, {4.1.33.4}
252 एकं॒ नु त्वा॒ सत्प॑तिं॒ पाञ्च॑जन्यं जा॒तं शृ॑णोमि य॒शसं॒ जने᳚षु |

तं मे᳚ जगृभ्र आ॒शसो॒ नवि॑ष्ठं दो॒षा वस्तो॒र्हव॑मानास॒ इन्द्र᳚म् ||{5.32.11}, {5.2.18.11}, {4.1.33.5}
253 ए॒वा हि त्वामृ॑तु॒था या॒तय᳚न्तं म॒घा विप्रे᳚भ्यो॒ दद॑तं शृ॒णोमि॑ |

किं ते᳚ ब्र॒ह्माणो᳚ गृहते॒ सखा᳚यो॒ ये त्वा॒या नि॑द॒धुः काम॑मिन्द्र ||{5.32.12}, {5.2.18.12}, {4.1.33.6}
[33] (१-१०) दशर्चस्य सूक्तस्य प्राजापत्यः संवरण ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
254 महि॑ म॒हे त॒वसे᳚ दीध्ये॒ नॄनिन्द्रा᳚ये॒त्था त॒वसे॒ अत᳚व्यान् |

यो अ॑स्मै सुम॒तिं वाज॑सातौ स्तु॒तो जने᳚ सम॒र्य॑श्चि॒केत॑ ||{5.33.1}, {5.3.1.1}, {4.2.1.1}
255 स त्वं न॑ इन्द्र धियसा॒नो अ॒र्कैर्हरी᳚णां वृष॒न्योक्त्र॑मश्रेः |

या इ॒त्था म॑घव॒न्ननु॒ जोषं॒ वक्षो᳚ अ॒भि प्रार्यः स॑क्षि॒ जना॑न् ||{5.33.2}, {5.3.1.2}, {4.2.1.2}
256 न ते त॑ इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वायु॑क्तासो अब्र॒ह्मता॒ यदस॑न् |

तिष्ठा॒ रथ॒मधि॒ तं व॑ज्रह॒स्ता र॒श्मिं दे᳚व यमसे॒ स्वश्वः॑ ||{5.33.3}, {5.3.1.3}, {4.2.1.3}
257 पु॒रू यत्त॑ इन्द्र॒ सन्त्यु॒क्था गवे᳚ च॒कर्थो॒र्वरा᳚सु॒ युध्य॑न् |

त॒त॒क्षे सूर्या᳚य चि॒दोक॑सि॒ स्वे वृषा᳚ स॒मत्सु॑ दा॒सस्य॒ नाम॑ चित् ||{5.33.4}, {5.3.1.4}, {4.2.1.4}
258 व॒यं ते त॑ इन्द्र॒ ये च॒ नरः॒ शर्धो᳚ जज्ञा॒ना या॒ताश्च॒ रथाः᳚ |

आस्माञ्ज॑गम्यादहिशुष्म॒ सत्वा॒ भगो॒ न हव्यः॑ प्रभृ॒थेषु॒ चारुः॑ ||{5.33.5}, {5.3.1.5}, {4.2.1.5}
259 प॒पृ॒क्षेण्य॑मिन्द्र॒ त्वे ह्योजो᳚ नृ॒म्णानि॑ च नृ॒तमा᳚नो॒ अम॑र्तः |

स न॒ एनीं᳚ वसवानो र॒यिं दाः॒ प्रार्यः स्तु॑षे तुविम॒घस्य॒ दान᳚म् ||{5.33.6}, {5.3.1.6}, {4.2.2.1}
260 ए॒वा न॑ इन्द्रो॒तिभि॑रव पा॒हि गृ॑ण॒तः शू᳚र का॒रून् |

उ॒त त्वचं॒ दद॑तो॒ वाज॑सातौ पिप्री॒हि मध्वः॒ सुषु॑तस्य॒ चारोः᳚ ||{5.33.7}, {5.3.1.7}, {4.2.2.2}
261 उ॒त त्ये मा᳚ पौरुकु॒त्स्यस्य॑ सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ ररा᳚णाः |

वह᳚न्तु मा॒ दश॒ श्येता᳚सो अस्य गैरिक्षि॒तस्य॒ क्रतु॑भि॒र्नु स॑श्चे ||{5.33.8}, {5.3.1.8}, {4.2.2.3}
262 उ॒त त्ये मा᳚ मारु॒ताश्व॑स्य॒ शोणाः॒ क्रत्वा᳚मघासो वि॒दथ॑स्य रा॒तौ |

स॒हस्रा᳚ मे॒ च्यव॑तानो॒ ददा᳚न आनू॒कम॒र्यो वपु॑षे॒ नार्च॑त् ||{5.33.9}, {5.3.1.9}, {4.2.2.4}
263 उ॒त त्ये मा᳚ ध्व॒न्य॑स्य॒ जुष्टा᳚ लक्ष्म॒ण्य॑स्य सु॒रुचो॒ यता᳚नाः |

म॒ह्ना रा॒यः सं॒वर॑णस्य॒ ऋषे᳚र्व्र॒जं न गावः॒ प्रय॑ता॒ अपि॑ ग्मन् ||{5.33.10}, {5.3.1.10}, {4.2.2.5}
[34] (१-९) नवर्चस्य सूक्तस्य प्राजापत्यः संवरण ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
264 अजा᳚तशत्रुम॒जरा॒ स्व᳚र्व॒त्यनु॑ स्व॒धामि॑ता द॒स्ममी᳚यते |

सु॒नोत॑न॒ पच॑त॒ ब्रह्म॑वाहसे पुरुष्टु॒ताय॑ प्रत॒रं द॑धातन ||{5.34.1}, {5.3.2.1}, {4.2.3.1}
265 आ यः सोमे᳚न ज॒ठर॒मपि॑प्र॒ताम᳚न्दत म॒घवा॒ मध्वो॒ अन्ध॑सः |

यदीं᳚ मृ॒गाय॒ हन्त॑वे म॒हाव॑धः स॒हस्र॑भृष्टिमु॒शना᳚ व॒धं यम॑त् ||{5.34.2}, {5.3.2.2}, {4.2.3.2}
266 यो अ॑स्मै घ्रं॒स उ॒त वा॒ य ऊध॑नि॒ सोमं᳚ सु॒नोति॒ भव॑ति द्यु॒माँ अह॑ |

अपा᳚प श॒क्रस्त॑त॒नुष्टि॑मूहति त॒नूशु॑भ्रं म॒घवा॒ यः क॑वास॒खः ||{5.34.3}, {5.3.2.3}, {4.2.3.3}
267 यस्याव॑धीत्पि॒तरं॒ यस्य॑ मा॒तरं॒ यस्य॑ श॒क्रो भ्रात॑रं॒ नात॑ ईषते |

वेतीद्व॑स्य॒ प्रय॑ता यतंक॒रो न किल्बि॑षादीषते॒ वस्व॑ आक॒रः ||{5.34.4}, {5.3.2.4}, {4.2.3.4}
268 न प॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒ नासु᳚न्वता सचते॒ पुष्य॑ता च॒न |

जि॒नाति॒ वेद॑मु॒या हन्ति॑ वा॒ धुनि॒रा दे᳚व॒युं भ॑जति॒ गोम॑ति व्र॒जे ||{5.34.5}, {5.3.2.5}, {4.2.3.5}
269 वि॒त्वक्ष॑णः॒ समृ॑तौ चक्रमास॒जोऽसु᳚न्वतो॒ विषु॑णः सुन्व॒तो वृ॒धः |

इन्द्रो॒ विश्व॑स्य दमि॒ता वि॒भीष॑णो यथाव॒शं न॑यति॒ दास॒मार्यः॑ ||{5.34.6}, {5.3.2.6}, {4.2.4.1}
270 समीं᳚ प॒णेर॑जति॒ भोज॑नं मु॒षे वि दा॒शुषे᳚ भजति सू॒नरं॒ वसु॑ |

दु॒र्गे च॒न ध्रि॑यते॒ विश्व॒ आ पु॒रु जनो॒ यो अ॑स्य॒ तवि॑षी॒मचु॑क्रुधत् ||{5.34.7}, {5.3.2.7}, {4.2.4.2}
271 सं यज्जनौ᳚ सु॒धनौ᳚ वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚ म॒घवा॒ गोषु॑ शु॒भ्रिषु॑ |

युजं॒ ह्य१॑(अ॒)'न्यमकृ॑त प्रवेप॒न्युदीं॒ गव्यं᳚ सृजते॒ सत्व॑भि॒र्धुनिः॑ ||{5.34.8}, {5.3.2.8}, {4.2.4.3}
272 स॒ह॒स्र॒सामाग्नि॑वेशिं गृणीषे॒ शत्रि॑मग्न उप॒मां के॒तुम॒र्यः |

तस्मा॒ आपः॑ सं॒यतः॑ पीपयन्त॒ तस्मि᳚न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु ||{5.34.9}, {5.3.2.9}, {4.2.4.4}
[35] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः प्रभवू सु ऋषिः | इन्द्रो देवता | (१-७) प्रथमादिसप्तर्चामनुष्टुप्, (८) अष्टम्याश्च पतिश्छन्दसी ||
273 यस्ते॒ साधि॒ष्ठोऽव॑स॒ इन्द्र॒ क्रतु॒ष्टमा भ॑र |

अ॒स्मभ्यं᳚ चर्षणी॒सहं॒ सस्निं॒ वाजे᳚षु दु॒ष्टर᳚म् ||{5.35.1}, {5.3.3.1}, {4.2.5.1}
274 यदि᳚न्द्र ते॒ चत॑स्रो॒ यच्छू᳚र॒ सन्ति॑ ति॒स्रः |

यद्वा॒ पञ्च॑ क्षिती॒नामव॒स्तत्सु न॒ आ भ॑र ||{5.35.2}, {5.3.3.2}, {4.2.5.2}
275 आ तेऽवो॒ वरे᳚ण्यं॒ वृष᳚न्तमस्य हूमहे |

वृष॑जूति॒र्हि ज॑ज्ञि॒ष आ॒भूभि॑रिन्द्र तु॒र्वणिः॑ ||{5.35.3}, {5.3.3.3}, {4.2.5.3}
276 वृषा॒ ह्यसि॒ राध॑से जज्ञि॒षे वृष्णि॑ ते॒ शवः॑ |

स्वक्ष॑त्रं ते धृ॒षन्मनः॑ सत्रा॒हमि᳚न्द्र॒ पौंस्य᳚म् ||{5.35.4}, {5.3.3.4}, {4.2.5.4}
277 त्वं तमि᳚न्द्र॒ मर्त्य॑ममित्र॒यन्त॑मद्रिवः |

स॒र्व॒र॒था श॑तक्रतो॒ नि या᳚हि शवसस्पते ||{5.35.5}, {5.3.3.5}, {4.2.5.5}
278 त्वामिद्वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब॑र्हिषः |

उ॒ग्रं पू॒र्वीषु॑ पू॒र्व्यं हव᳚न्ते॒ वाज॑सातये ||{5.35.6}, {5.3.3.6}, {4.2.6.1}
279 अ॒स्माक॑मिन्द्र दु॒ष्टरं᳚ पुरो॒यावा᳚नमा॒जिषु॑ |

स॒यावा᳚नं॒ धने᳚धने वाज॒यन्त॑मवा॒ रथ᳚म् ||{5.35.7}, {5.3.3.7}, {4.2.6.2}
280 अ॒स्माक॑मि॒न्द्रेहि॑ नो॒ रथ॑मवा॒ पुरं᳚ध्या |

व॒यं श॑विष्ठ॒ वार्यं᳚ दि॒वि श्रवो᳚ दधीमहि दि॒वि स्तोमं᳚ मनामहे ||{5.35.8}, {5.3.3.8}, {4.2.6.3}
[36] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः प्रभवू सु ऋषिः | इन्द्रो देवता | (१-२, ४६) प्रथमाद्वितीययो[चोश्चतुर्थ्यादितृचस्य च त्रिष्टुप्, (३) तृतीयायाश्च जगती छन्दसी ||
281 स आ ग॑म॒दिन्द्रो॒ यो वसू᳚नां॒ चिके᳚त॒द्दातुं॒ दाम॑नो रयी॒णाम् |

ध॒न्व॒च॒रो न वंस॑गस्तृषा॒णश्च॑कमा॒नः पि॑बतु दु॒ग्धमं॒शुम् ||{5.36.1}, {5.3.4.1}, {4.2.7.1}
282 आ ते॒ हनू᳚ हरिवः शूर॒ शिप्रे॒ रुह॒त्सोमो॒ न पर्व॑तस्य पृ॒ष्ठे |

अनु॑ त्वा राज॒न्नर्व॑तो॒ न हि॒न्वन्गी॒र्भिर्म॑देम पुरुहूत॒ विश्वे᳚ ||{5.36.2}, {5.3.4.2}, {4.2.7.2}
283 च॒क्रं न वृ॒त्तं पु॑रुहूत वेपते॒ मनो᳚ भि॒या मे॒ अम॑ते॒रिद॑द्रिवः |

रथा॒दधि॑ त्वा जरि॒ता स॑दावृध कु॒विन्नु स्तो᳚षन्मघवन्पुरू॒वसुः॑ ||{5.36.3}, {5.3.4.3}, {4.2.7.3}
284 ए॒ष ग्रावे᳚व जरि॒ता त॑ इ॒न्द्रेय॑र्ति॒ वाचं᳚ बृ॒हदा᳚शुषा॒णः |

प्र स॒व्येन॑ मघव॒न्यंसि॑ रा॒यः प्र द॑क्षि॒णिद्ध॑रिवो॒ मा वि वे᳚नः ||{5.36.4}, {5.3.4.4}, {4.2.7.4}
285 वृषा᳚ त्वा॒ वृष॑णं वर्धतु॒ द्यौर्वृषा॒ वृष॑भ्यां वहसे॒ हरि॑भ्याम् |

स नो॒ वृषा॒ वृष॑रथः सुशिप्र॒ वृष॑क्रतो॒ वृषा᳚ वज्रि॒न्भरे᳚ धाः ||{5.36.5}, {5.3.4.5}, {4.2.7.5}
286 यो रोहि॑तौ वा॒जिनौ᳚ वा॒जिनी᳚वान्त्रि॒भिः श॒तैः सच॑माना॒वदि॑ष्ट |

यूने॒ सम॑स्मै क्षि॒तयो᳚ नमन्तां श्रु॒तर॑थाय मरुतो दुवो॒या ||{5.36.6}, {5.3.4.6}, {4.2.7.6}
[37] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रिषिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
287 सं भा॒नुना᳚ यतते॒ सूर्य॑स्या॒जुह्वा᳚नो घृ॒तपृ॑ष्ठः॒ स्वञ्चाः᳚ |

तस्मा॒ अमृ॑ध्रा उ॒षसो॒ व्यु॑च्छा॒न्य इन्द्रा᳚य सु॒नवा॒मेत्याह॑ ||{5.37.1}, {5.3.5.1}, {4.2.8.1}
288 समि॑द्धाग्निर्वनवत्स्ती॒र्णब॑र्हिर्यु॒क्तग्रा᳚वा सु॒तसो᳚मो जराते |

ग्रावा᳚णो॒ यस्ये᳚षि॒रं वद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒ सिन्धु᳚म् ||{5.37.2}, {5.3.5.2}, {4.2.8.2}
289 व॒धूरि॒यं पति॑मि॒च्छन्त्ये᳚ति॒ य ईं॒ वहा᳚ते॒ महि॑षीमिषि॒राम् |

आस्य॑ श्रवस्या॒द्रथ॒ आ च॑ घोषात्पु॒रू स॒हस्रा॒ परि॑ वर्तयाते ||{5.37.3}, {5.3.5.3}, {4.2.8.3}
290 न स राजा᳚ व्यथते॒ यस्मि॒न्निन्द्र॑स्ती॒व्रं सोमं॒ पिब॑ति॒ गोस॑खायम् |

आ स॑त्व॒नैरज॑ति॒ हन्ति॑ वृ॒त्रं क्षेति॑ क्षि॒तीः सु॒भगो॒ नाम॒ पुष्य॑न् ||{5.37.4}, {5.3.5.4}, {4.2.8.4}
291 पुष्या॒त्क्षेमे᳚ अ॒भि योगे᳚ भवात्यु॒भे वृतौ᳚ संय॒ती सं ज॑याति |

प्रि॒यः सूर्ये᳚ प्रि॒यो अ॒ग्ना भ॑वाति॒ य इन्द्रा᳚य सु॒तसो᳚मो॒ ददा᳚शत् ||{5.37.5}, {5.3.5.5}, {4.2.8.5}
[38] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
292 उ॒रोष्ट॑ इन्द्र॒ राध॑सो वि॒भ्वी रा॒तिः श॑तक्रतो |

अधा᳚ नो विश्वचर्षणे द्यु॒म्ना सु॑क्षत्र मंहय ||{5.38.1}, {5.3.6.1}, {4.2.9.1}
293 यदी᳚मिन्द्र श्र॒वाय्य॒मिषं᳚ शविष्ठ दधि॒षे |

प॒प्र॒थे दी᳚र्घ॒श्रुत्त॑मं॒ हिर᳚ण्यवर्ण दु॒ष्टर᳚म् ||{5.38.2}, {5.3.6.2}, {4.2.9.2}
294 शुष्मा᳚सो॒ ये ते᳚ अद्रिवो मे॒हना᳚ केत॒सापः॑ |

उ॒भा दे॒वाव॒भिष्ट॑ये दि॒वश्च॒ ग्मश्च॑ राजथः ||{5.38.3}, {5.3.6.3}, {4.2.9.3}
295 उ॒तो नो᳚ अ॒स्य कस्य॑ चि॒द्दक्ष॑स्य॒ तव॑ वृत्रहन् |

अ॒स्मभ्यं᳚ नृ॒म्णमा भ॑रा॒स्मभ्यं᳚ नृमणस्यसे ||{5.38.4}, {5.3.6.4}, {4.2.9.4}
296 नू त॑ आ॒भिर॒भिष्टि॑भि॒स्तव॒ शर्म᳚ञ्छतक्रतो |

इन्द्र॒ स्याम॑ सुगो॒पाः शूर॒ स्याम॑ सुगो॒पाः ||{5.38.5}, {5.3.6.5}, {4.2.9.5}
[39] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्।, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दसी ||
297 यदि᳚न्द्र चित्र मे॒हनास्ति॒ त्वादा᳚तमद्रिवः |

राध॒स्तन्नो᳚ विदद्वस उभयाह॒स्त्या भ॑र ||{5.39.1}, {5.3.7.1}, {4.2.10.1}
298 यन्मन्य॑से॒ वरे᳚ण्य॒मिन्द्र॑ द्यु॒क्षं तदा भ॑र |

वि॒द्याम॒ तस्य॑ ते व॒यमकू᳚पारस्य दा॒वने᳚ ||{5.39.2}, {5.3.7.2}, {4.2.10.2}
299 यत्ते᳚ दि॒त्सु प्र॒राध्यं॒ मनो॒ अस्ति॑ श्रु॒तं बृ॒हत् |

तेन॑ दृ॒ळ्हा चि॑दद्रिव॒ आ वाजं᳚ दर्षि सा॒तये᳚ ||{5.39.3}, {5.3.7.3}, {4.2.10.3}
300 मंहि॑ष्ठं वो म॒घोनां॒ राजा᳚नं चर्षणी॒नाम् |

इन्द्र॒मुप॒ प्रश॑स्तये पू॒र्वीभि॑र्जुजुषे॒ गिरः॑ ||{5.39.4}, {5.3.7.4}, {4.2.10.4}
301 अस्मा॒ इत्काव्यं॒ वच॑ उ॒क्थमिन्द्रा᳚य॒ शंस्य᳚म् |

तस्मा᳚ उ॒ ब्रह्म॑वाहसे॒ गिरो᳚ वर्ध॒न्त्यत्र॑यो॒ गिरः॑ शुम्भ॒न्त्यत्र॑यः ||{5.39.5}, {5.3.7.5}, {4.2.10.5}
[40] (१-९) नवर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामाचामिन्द्रः (५) पञ्चम्याः सूयः (६-९) षष्ठ्यादिचतसृणाञ्चात्रिदेवताः | (१-३) प्रथमादितृचस्योष्णिक्, (४, ६-८) चतुर्थ्याः षष्ठ्यादितृचस्य च त्रिष्टुप्, (५, ९) पञ्चमीनवम्योश्चानष्टप छन्दांसि ||
302 आ या॒ह्यद्रि॑भिः सु॒तं सोमं᳚ सोमपते पिब |

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{5.40.1}, {5.3.8.1}, {4.2.11.1}
303 वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚ अ॒यं सु॒तः |

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{5.40.2}, {5.3.8.2}, {4.2.11.2}
304 वृषा᳚ त्वा॒ वृष॑णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |

वृष᳚न्निन्द्र॒ वृष॑भिर्वृत्रहन्तम ||{5.40.3}, {5.3.8.3}, {4.2.11.3}
305 ऋ॒जी॒षी व॒ज्री वृ॑ष॒भस्तु॑रा॒षाट् छु॒ष्मी राजा᳚ वृत्र॒हा सो᳚म॒पावा᳚ |

यु॒क्त्वा हरि॑भ्या॒मुप॑ यासद॒र्वाङ्माध्यं᳚दिने॒ सव॑ने मत्स॒दिन्द्रः॑ ||{5.40.4}, {5.3.8.4}, {4.2.11.4}
306 यत्त्वा᳚ सूर्य॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |

अक्षे᳚त्रवि॒द्यथा᳚ मु॒ग्धो भुव॑नान्यदीधयुः ||{5.40.5}, {5.3.8.5}, {4.2.11.5}
307 स्व॑र्भानो॒रध॒ यदि᳚न्द्र मा॒या अ॒वो दि॒वो वर्त॑माना अ॒वाह॑न् |

गू॒ळ्हं सूर्यं॒ तम॒साप᳚व्रतेन तु॒रीये᳚ण॒ ब्रह्म॑णाविन्द॒दत्रिः॑ ||{5.40.6}, {5.3.8.6}, {4.2.12.1}
308 मा मामि॒मं तव॒ सन्त॑मत्र इर॒स्या द्रु॒ग्धो भि॒यसा॒ नि गा᳚रीत् |

त्वं मि॒त्रो अ॑सि स॒त्यरा᳚धा॒स्तौ मे॒हाव॑तं॒ वरु॑णश्च॒ राजा᳚ ||{5.40.7}, {5.3.8.7}, {4.2.12.2}
309 ग्राव्णो᳚ ब्र॒ह्मा यु॑युजा॒नः स॑प॒र्यन्की॒रिणा᳚ दे॒वान्नम॑सोप॒शिक्ष॑न् |

अत्रिः॒ सूर्य॑स्य दि॒वि चक्षु॒राधा॒त्स्व॑र्भानो॒रप॑ मा॒या अ॑घुक्षत् ||{5.40.8}, {5.3.8.8}, {4.2.12.3}
310 यं वै सूर्यं॒ स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |

अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॑(अ॒)'न्ये अश॑क्नुवन् ||{5.40.9}, {5.3.8.9}, {4.2.12.4}
[41] (१-२०) विंशत्यृचस्य सूक्तस्य भौमोऽत्रिषिः, विश्वे देवा देवताः | (११५, १८-१९) प्रथमादिपञ्चदशर्चामष्टादश्येकोनविंश्योश्च त्रिष्टुप्, (१६-१७) षोडशीसप्तदश्योरतिजगती, (२०) विंश्याश्चैकपदा विराट् छन्दांसि ||
311 को नु वां᳚ मित्रावरुणावृता॒यन्दि॒वो वा᳚ म॒हः पार्थि॑वस्य वा॒ दे |

ऋ॒तस्य॑ वा॒ सद॑सि॒ त्रासी᳚थां नो यज्ञाय॒ते वा᳚ पशु॒षो न वाजा॑न् ||{5.41.1}, {5.3.9.1}, {4.2.13.1}
312 ते नो᳚ मि॒त्रो वरु॑णो अर्य॒मायुरिन्द्र॑ ऋभु॒क्षा म॒रुतो᳚ जुषन्त |

नमो᳚भिर्वा॒ ये दध॑ते सुवृ॒क्तिं स्तोमं᳚ रु॒द्राय॑ मी॒ळ्हुषे᳚ स॒जोषाः᳚ ||{5.41.2}, {5.3.9.2}, {4.2.13.2}
313 आ वां॒ येष्ठा᳚श्विना हु॒वध्यै॒ वात॑स्य॒ पत्म॒न्रथ्य॑स्य पु॒ष्टौ |

उ॒त वा᳚ दि॒वो असु॑राय॒ मन्म॒ प्रान्धां᳚सीव॒ यज्य॑वे भरध्वम् ||{5.41.3}, {5.3.9.3}, {4.2.13.3}
314 प्र स॒क्षणो᳚ दि॒व्यः कण्व॑होता त्रि॒तो दि॒वः स॒जोषा॒ वातो᳚ अ॒ग्निः |

पू॒षा भगः॑ प्रभृ॒थे वि॒श्वभो᳚जा आ॒जिं न ज॑ग्मुरा॒श्व॑श्वतमाः ||{5.41.4}, {5.3.9.4}, {4.2.13.4}
315 प्र वो᳚ र॒यिं यु॒क्ताश्वं᳚ भरध्वं रा॒य एषेऽव॑से दधीत॒ धीः |

सु॒शेव॒ एवै᳚रौशि॒जस्य॒ होता॒ ये व॒ एवा᳚ मरुतस्तु॒राणा᳚म् ||{5.41.5}, {5.3.9.5}, {4.2.13.5}
316 प्र वो᳚ वा॒युं र॑थ॒युजं᳚ कृणुध्वं॒ प्र दे॒वं विप्रं᳚ पनि॒तार॑म॒र्कैः |

इ॒षु॒ध्यव॑ ऋत॒सापः॒ पुरं᳚धी॒र्वस्वी᳚र्नो॒ अत्र॒ पत्नी॒रा धि॒ये धुः॑ ||{5.41.6}, {5.3.9.6}, {4.2.14.1}
317 उप॑ व॒ एषे॒ वन्द्ये᳚भिः शू॒षैः प्र य॒ह्वी दि॒वश्चि॒तय॑द्भिर॒र्कैः |

उ॒षासा॒नक्ता᳚ वि॒दुषी᳚व॒ विश्व॒मा हा᳚ वहतो॒ मर्त्या᳚य य॒ज्ञम् ||{5.41.7}, {5.3.9.7}, {4.2.14.2}
318 अ॒भि वो᳚ अर्चे पो॒ष्याव॑तो॒ नॄन्वास्तो॒ष्पतिं॒ त्वष्टा᳚रं॒ ररा᳚णः |

धन्या᳚ स॒जोषा᳚ धि॒षणा॒ नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धी रा॒य एषे᳚ ||{5.41.8}, {5.3.9.8}, {4.2.14.3}
319 तु॒जे न॒स्तने॒ पर्व॑ताः सन्तु॒ स्वैत॑वो॒ ये वस॑वो॒ न वी॒राः |

प॒नि॒त आ॒प्त्यो य॑ज॒तः सदा᳚ नो॒ वर्धा᳚न्नः॒ शंसं॒ नर्यो᳚ अ॒भिष्टौ᳚ ||{5.41.9}, {5.3.9.9}, {4.2.14.4}
320 वृष्णो᳚ अस्तोषि भू॒म्यस्य॒ गर्भं᳚ त्रि॒तो नपा᳚तम॒पां सु॑वृ॒क्ति |

गृ॒णी॒ते अ॒ग्निरे॒तरी॒ न शू॒षैः शो॒चिष्के᳚शो॒ नि रि॑णाति॒ वना᳚ ||{5.41.10}, {5.3.9.10}, {4.2.14.5}
321 क॒था म॒हे रु॒द्रिया᳚य ब्रवाम॒ कद्रा॒ये चि॑कि॒तुषे॒ भगा᳚य |

आप॒ ओष॑धीरु॒त नो᳚ऽवन्तु॒ द्यौर्वना᳚ गि॒रयो᳚ वृ॒क्षके᳚शाः ||{5.41.11}, {5.3.9.11}, {4.2.15.1}
322 शृ॒णोतु॑ न ऊ॒र्जां पति॒र्गिरः॒ स नभ॒स्तरी᳚याँ इषि॒रः परि॑ज्मा |

शृ॒ण्वन्त्वापः॒ पुरो॒ न शु॒भ्राः परि॒ स्रुचो᳚ बबृहा॒णस्याद्रेः᳚ ||{5.41.12}, {5.3.9.12}, {4.2.15.2}
323 वि॒दा चि॒न्नु म॑हान्तो॒ ये व॒ एवा॒ ब्रवा᳚म दस्मा॒ वार्यं॒ दधा᳚नाः |

वय॑श्च॒न सु॒भ्व१॑(अ॒) आव॑ यन्ति क्षु॒भा मर्त॒मनु॑यतं वध॒स्नैः ||{5.41.13}, {5.3.9.13}, {4.2.15.3}
324 आ दैव्या᳚नि॒ पार्थि॑वानि॒ जन्मा॒पश्चाच्छा॒ सुम॑खाय वोचम् |

वर्ध᳚न्तां॒ द्यावो॒ गिर॑श्च॒न्द्राग्रा᳚ उ॒दा व॑र्धन्ताम॒भिषा᳚ता॒ अर्णाः᳚ ||{5.41.14}, {5.3.9.14}, {4.2.15.4}
325 प॒देप॑दे मे जरि॒मा नि धा᳚यि॒ वरू᳚त्री वा श॒क्रा या पा॒युभि॑श्च |

सिष॑क्तु मा॒ता म॒ही र॒सा नः॒ स्मत्सू॒रिभि॑रृजु॒हस्त॑ ऋजु॒वनिः॑ ||{5.41.15}, {5.3.9.15}, {4.2.15.5}
326 क॒था दा᳚शेम॒ नम॑सा सु॒दानू᳚नेव॒या म॒रुतो॒ अच्छो᳚क्तौ॒ प्रश्र॑वसो म॒रुतो॒ अच्छो᳚क्तौ |

मा नोऽहि॑र्बु॒ध्न्यो᳚ रि॒षे धा᳚द॒स्माकं᳚ भूदुपमाति॒वनिः॑ ||{5.41.16}, {5.3.9.16}, {4.2.16.1}
327 इति॑ चि॒न्नु प्र॒जायै᳚ पशु॒मत्यै॒ देवा᳚सो॒ वन॑ते॒ मर्त्यो᳚ व॒ आ दे᳚वासो वनते॒ मर्त्यो᳚ वः |

अत्रा᳚ शि॒वां त॒न्वो᳚ धा॒सिम॒स्या ज॒रां चि᳚न्मे॒ निरृ॑तिर्जग्रसीत ||{5.41.17}, {5.3.9.17}, {4.2.16.2}
328 तां वो᳚ देवाः सुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्याम वसवः॒ शसा॒ गोः |

सा नः॑ सु॒दानु᳚र्मृ॒ळय᳚न्ती दे॒वी प्रति॒ द्रव᳚न्ती सुवि॒ताय॑ गम्याः ||{5.41.18}, {5.3.9.18}, {4.2.16.3}
329 अ॒भि न॒ इळा᳚ यू॒थस्य॑ मा॒ता स्मन्न॒दीभि॑रु॒र्वशी᳚ वा गृणातु |

उ॒र्वशी᳚ वा बृहद्दि॒वा गृ॑णा॒नाभ्यू᳚र्ण्वा॒ना प्र॑भृ॒थस्या॒योः ||{5.41.19}, {5.3.9.19}, {4.2.16.4}
330 सिष॑क्तु न ऊर्ज॒व्य॑स्य पु॒ष्टेः ||{5.41.20}, {5.3.9.20}, {4.2.16.5}
[42] (१-१८) अष्टादशर्चस्य सूक्तस्य भौमोऽत्रिषिः (१-१०, १२-१८) प्रथमादिदशर्चाम् द्वादश्यादिसप्तानाञ्च विश्वे देवाः, (११) एकादश्याश्च रुद्रो देवताः | (१-१६, १८) प्रथमादिषोडशर्चामष्टादश्याश्च त्रिष्टुप्, (१७) सप्तदश्याश्चैकपदा विराट छन्दसी ||
331 प्र शंत॑मा॒ वरु॑णं॒ दीधि॑ती॒ गीर्मि॒त्रं भग॒मदि॑तिं नू॒नम॑श्याः |

पृष॑द्योनिः॒ पञ्च॑होता शृणो॒त्वतू᳚र्तपन्था॒ असु॑रो मयो॒भुः ||{5.42.1}, {5.3.10.1}, {4.2.17.1}
332 प्रति॑ मे॒ स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुं न मा॒ता हृद्यं᳚ सु॒शेव᳚म् |

ब्रह्म॑ प्रि॒यं दे॒वहि॑तं॒ यदस्त्य॒हं मि॒त्रे वरु॑णे॒ यन्म॑यो॒भु ||{5.42.2}, {5.3.10.2}, {4.2.17.2}
333 उदी᳚रय क॒वित॑मं कवी॒नामु॒नत्तै᳚नम॒भि मध्वा᳚ घृ॒तेन॑ |

स नो॒ वसू᳚नि॒ प्रय॑ता हि॒तानि॑ च॒न्द्राणि॑ दे॒वः स॑वि॒ता सु॑वाति ||{5.42.3}, {5.3.10.3}, {4.2.17.3}
334 समि᳚न्द्र णो॒ मन॑सा नेषि॒ गोभिः॒ सं सू॒रिभि॑र्हरिवः॒ सं स्व॒स्ति |

सं ब्रह्म॑णा दे॒वहि॑तं॒ यदस्ति॒ सं दे॒वानां᳚ सुम॒त्या य॒ज्ञिया᳚नाम् ||{5.42.4}, {5.3.10.4}, {4.2.17.4}
335 दे॒वो भगः॑ सवि॒ता रा॒यो अंश॒ इन्द्रो᳚ वृ॒त्रस्य॑ सं॒जितो॒ धना᳚नाम् |

ऋ॒भु॒क्षा वाज॑ उ॒त वा॒ पुरं᳚धि॒रव᳚न्तु नो अ॒मृता᳚सस्तु॒रासः॑ ||{5.42.5}, {5.3.10.5}, {4.2.17.5}
336 म॒रुत्व॑तो॒ अप्र॑तीतस्य जि॒ष्णोरजू᳚र्यतः॒ प्र ब्र॑वामा कृ॒तानि॑ |

न ते॒ पूर्वे᳚ मघव॒न्नाप॑रासो॒ न वी॒र्य१॑(अ॒) अंनूत॑नः॒ कश्च॒नाप॑ ||{5.42.6}, {5.3.10.6}, {4.2.18.1}
337 उप॑ स्तुहि प्रथ॒मं र॑त्न॒धेयं॒ बृह॒स्पतिं᳚ सनि॒तारं॒ धना᳚नाम् |

यः शंस॑ते स्तुव॒ते शम्भ॑विष्ठः पुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् ||{5.42.7}, {5.3.10.7}, {4.2.18.2}
338 तवो॒तिभिः॒ सच॑माना॒ अरि॑ष्टा॒ बृह॑स्पते म॒घवा᳚नः सु॒वीराः᳚ |

ये अ॑श्व॒दा उ॒त वा॒ सन्ति॑ गो॒दा ये व॑स्त्र॒दाः सु॒भगा॒स्तेषु॒ रायः॑ ||{5.42.8}, {5.3.10.8}, {4.2.18.3}
339 वि॒स॒र्माणं᳚ कृणुहि वि॒त्तमे᳚षां॒ ये भु॒ञ्जते॒ अपृ॑णन्तो न उ॒क्थैः |

अप᳚व्रतान्प्रस॒वे वा᳚वृधा॒नान्ब्र᳚ह्म॒द्विषः॒ सूर्या᳚द्यावयस्व ||{5.42.9}, {5.3.10.9}, {4.2.18.4}
340 य ओह॑ते र॒क्षसो᳚ दे॒ववी᳚तावच॒क्रेभि॒स्तं म॑रुतो॒ नि या᳚त |

यो वः॒ शमीं᳚ शशमा॒नस्य॒ निन्दा᳚त्तु॒च्छ्यान्कामा᳚न्करते सिष्विदा॒नः ||{5.42.10}, {5.3.10.10}, {4.2.18.5}
341 तमु॑ ष्टुहि॒ यः स्वि॒षुः सु॒धन्वा॒ यो विश्व॑स्य॒ क्षय॑ति भेष॒जस्य॑ |

यक्ष्वा᳚ म॒हे सौ᳚मन॒साय॑ रु॒द्रं नमो᳚भिर्दे॒वमसु॑रं दुवस्य ||{5.42.11}, {5.3.10.11}, {4.2.19.1}
342 दमू᳚नसो अ॒पसो॒ ये सु॒हस्ता॒ वृष्णः॒ पत्नी᳚र्न॒द्यो᳚ विभ्वत॒ष्टाः |

सर॑स्वती बृहद्दि॒वोत रा॒का द॑श॒स्यन्ती᳚र्वरिवस्यन्तु शु॒भ्राः ||{5.42.12}, {5.3.10.12}, {4.2.19.2}
343 प्र सू म॒हे सु॑शर॒णाय॑ मे॒धां गिरं᳚ भरे॒ नव्य॑सीं॒ जाय॑मानाम् |

य आ᳚ह॒ना दु॑हि॒तुर्व॒क्षणा᳚सु रू॒पा मि॑ना॒नो अकृ॑णोदि॒दं नः॑ ||{5.42.13}, {5.3.10.13}, {4.2.19.3}
344 प्र सु॑ष्टु॒तिः स्त॒नय᳚न्तं रु॒वन्त॑मि॒ळस्पतिं᳚ जरितर्नू॒नम॑श्याः |

यो अ॑ब्दि॒माँ उ॑दनि॒माँ इय॑र्ति॒ प्र वि॒द्युता॒ रोद॑सी उ॒क्षमा᳚णः ||{5.42.14}, {5.3.10.14}, {4.2.19.4}
345 ए॒ष स्तोमो॒ मारु॑तं॒ शर्धो॒ अच्छा᳚ रु॒द्रस्य॑ सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |

कामो᳚ रा॒ये ह॑वते मा स्व॒स्त्युप॑ स्तुहि॒ पृष॑दश्वाँ अ॒यासः॑ ||{5.42.15}, {5.3.10.15}, {4.2.19.5}
346 प्रैष स्तोमः॑ पृथि॒वीम॒न्तरि॑क्षं॒ वन॒स्पतीँ॒रोष॑धी रा॒ये अ॑श्याः |

दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त् ||{5.42.16}, {5.3.10.16}, {4.2.19.6}
347 उ॒रौ दे᳚वा अनिबा॒धे स्या᳚म ||{5.42.17}, {5.3.10.17}, {4.2.19.7}
348 सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{5.42.18}, {5.3.10.18}, {4.2.19.8}
[43] (१-१७) सप्तदशर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | विश्वे देवा देवताः | (१-१५, १७) प्रथमादिपञ्चदश! सप्तदश्याश्च त्रिष्टुप्, (१६) षोडश्याश्चैकपदा विराट् छन्दसी ||
349 आ धे॒नवः॒ पय॑सा॒ तूर्ण्य॑र्था॒ अम॑र्धन्ती॒रुप॑ नो यन्तु॒ मध्वा᳚ |

म॒हो रा॒ये बृ॑ह॒तीः स॒प्त विप्रो᳚ मयो॒भुवो᳚ जरि॒ता जो᳚हवीति ||{5.43.1}, {5.3.11.1}, {4.2.20.1}
350 आ सु॑ष्टु॒ती नम॑सा वर्त॒यध्यै॒ द्यावा॒ वाजा᳚य पृथि॒वी अमृ॑ध्रे |

पि॒ता मा॒ता मधु॑वचाः सु॒हस्ता॒ भरे᳚भरे नो य॒शसा᳚वविष्टाम् ||{5.43.2}, {5.3.11.2}, {4.2.20.2}
351 अध्व᳚र्यवश्चकृ॒वांसो॒ मधू᳚नि॒ प्र वा॒यवे᳚ भरत॒ चारु॑ शु॒क्रम् |

होते᳚व नः प्रथ॒मः पा᳚ह्य॒स्य देव॒ मध्वो᳚ ररि॒मा ते॒ मदा᳚य ||{5.43.3}, {5.3.11.3}, {4.2.20.3}
352 दश॒ क्षिपो᳚ युञ्जते बा॒हू अद्रिं॒ सोम॑स्य॒ या श॑मि॒तारा᳚ सु॒हस्ता᳚ |

मध्वो॒ रसं᳚ सु॒गभ॑स्तिर्गिरि॒ष्ठां चनि॑श्चदद्दुदुहे शु॒क्रमं॒शुः ||{5.43.4}, {5.3.11.4}, {4.2.20.4}
353 असा᳚वि ते जुजुषा॒णाय॒ सोमः॒ क्रत्वे॒ दक्षा᳚य बृह॒ते मदा᳚य |

हरी॒ रथे᳚ सु॒धुरा॒ योगे᳚ अ॒र्वागिन्द्र॑ प्रि॒या कृ॑णुहि हू॒यमा᳚नः ||{5.43.5}, {5.3.11.5}, {4.2.20.5}
354 आ नो᳚ म॒हीम॒रम॑तिं स॒जोषा॒ ग्नां दे॒वीं नम॑सा रा॒तह᳚व्याम् |

मधो॒र्मदा᳚य बृह॒तीमृ॑त॒ज्ञामाग्ने᳚ वह प॒थिभि॑र्देव॒यानैः᳚ ||{5.43.6}, {5.3.11.6}, {4.2.21.1}
355 अ॒ञ्जन्ति॒ यं प्र॒थय᳚न्तो॒ न विप्रा᳚ व॒पाव᳚न्तं॒ नाग्निना॒ तप᳚न्तः |

पि॒तुर्न पु॒त्र उ॒पसि॒ प्रेष्ठ॒ आ घ॒र्मो अ॒ग्निमृ॒तय᳚न्नसादि ||{5.43.7}, {5.3.11.7}, {4.2.21.2}
356 अच्छा᳚ म॒ही बृ॑ह॒ती शंत॑मा॒ गीर्दू॒तो न ग᳚न्त्व॒श्विना᳚ हु॒वध्यै᳚ |

म॒यो॒भुवा᳚ स॒रथा या᳚तम॒र्वाग्ग॒न्तं नि॒धिं धुर॑मा॒णिर्न नाभि᳚म् ||{5.43.8}, {5.3.11.8}, {4.2.21.3}
357 प्र तव्य॑सो॒ नम॑उक्तिं तु॒रस्या॒हं पू॒ष्ण उ॒त वा॒योर॑दिक्षि |

या राध॑सा चोदि॒तारा᳚ मती॒नां या वाज॑स्य द्रविणो॒दा उ॒त त्मन् ||{5.43.9}, {5.3.11.9}, {4.2.21.4}
358 आ नाम॑भिर्म॒रुतो᳚ वक्षि॒ विश्वा॒ना रू॒पेभि॑र्जातवेदो हुवा॒नः |

य॒ज्ञं गिरो᳚ जरि॒तुः सु॑ष्टु॒तिं च॒ विश्वे᳚ गन्त मरुतो॒ विश्व॑ ऊ॒ती ||{5.43.10}, {5.3.11.10}, {4.2.21.5}
359 आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दा सर॑स्वती यज॒ता ग᳚न्तु य॒ज्ञम् |

हवं᳚ दे॒वी जु॑जुषा॒णा घृ॒ताची᳚ श॒ग्मां नो॒ वाच॑मुश॒ती शृ॑णोतु ||{5.43.11}, {5.3.11.11}, {4.2.22.1}
360 आ वे॒धसं॒ नील॑पृष्ठं बृ॒हन्तं॒ बृह॒स्पतिं॒ सद॑ने सादयध्वम् |

सा॒दद्यो᳚निं॒ दम॒ आ दी᳚दि॒वांसं॒ हिर᳚ण्यवर्णमरु॒षं स॑पेम ||{5.43.12}, {5.3.11.12}, {4.2.22.2}
361 आ ध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ ररा᳚णो॒ विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |

ग्ना वसा᳚न॒ ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गो वृष॒भो व॑यो॒धाः ||{5.43.13}, {5.3.11.13}, {4.2.22.3}
362 मा॒तुष्प॒दे प॑र॒मे शु॒क्र आ॒योर्वि॑प॒न्यवो᳚ रास्पि॒रासो᳚ अग्मन् |

सु॒शेव्यं॒ नम॑सा रा॒तह᳚व्याः॒ शिशुं᳚ मृजन्त्या॒यवो॒ न वा॒से ||{5.43.14}, {5.3.11.14}, {4.2.22.4}
363 बृ॒हद्वयो᳚ बृह॒ते तुभ्य॑मग्ने धिया॒जुरो᳚ मिथु॒नासः॑ सचन्त |

दे॒वोदे᳚वः सु॒हवो᳚ भूतु॒ मह्यं॒ मा नो᳚ मा॒ता पृ॑थि॒वी दु᳚र्म॒तौ धा᳚त् ||{5.43.15}, {5.3.11.15}, {4.2.22.5}
364 उ॒रौ दे᳚वा अनिबा॒धे स्या᳚म ||{5.43.16}, {5.3.11.16}, {4.2.22.6}
365 सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{5.43.17}, {5.3.11.17}, {4.2.22.7}
[44] (१-१५) पञ्चदशर्चस्य सूक्तस्य काश्यपोऽवत्सारो लिङ्गोक्ताश्च (ऋषयः) विश्वे देवा देवताः | (१-१३) प्रथमादित्रयोदशर्चाम् जगती, (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
366 तं प्र॒त्नथा᳚ पू॒र्वथा᳚ वि॒श्वथे॒मथा᳚ ज्ये॒ष्ठता᳚तिं बर्हि॒षदं᳚ स्व॒र्विद᳚म् |

प्र॒ती॒ची॒नं वृ॒जनं᳚ दोहसे गि॒राशुं जय᳚न्त॒मनु॒ यासु॒ वर्ध॑से ||{5.44.1}, {5.3.12.1}, {4.2.23.1}
367 श्रि॒ये सु॒दृशी॒रुप॑रस्य॒ याः स्व᳚र्वि॒रोच॑मानः क॒कुभा᳚मचो॒दते᳚ |

सु॒गो॒पा अ॑सि॒ न दभा᳚य सुक्रतो प॒रो मा॒याभि॑रृ॒त आ᳚स॒ नाम॑ ते ||{5.44.2}, {5.3.12.2}, {4.2.23.2}
368 अत्यं᳚ ह॒विः स॑चते॒ सच्च॒ धातु॒ चारि॑ष्टगातुः॒ स होता᳚ सहो॒भरिः॑ |

प्र॒सर्स्रा᳚णो॒ अनु॑ ब॒र्हिर्वृषा॒ शिशु॒र्मध्ये॒ युवा॒जरो᳚ वि॒स्रुहा᳚ हि॒तः ||{5.44.3}, {5.3.12.3}, {4.2.23.3}
369 प्र व॑ ए॒ते सु॒युजो॒ याम᳚न्नि॒ष्टये॒ नीची᳚र॒मुष्मै᳚ य॒म्य॑ ऋता॒वृधः॑ |

सु॒यन्तु॑भिः सर्वशा॒सैर॒भीशु॑भिः॒ क्रिवि॒र्नामा᳚नि प्रव॒णे मु॑षायति ||{5.44.4}, {5.3.12.4}, {4.2.23.4}
370 सं॒जर्भु॑राण॒स्तरु॑भिः सुते॒गृभं᳚ वया॒किनं᳚ चि॒त्तग॑र्भासु सु॒स्वरुः॑ |

धा॒र॒वा॒केष्वृ॑जुगाथ शोभसे॒ वर्ध॑स्व॒ पत्नी᳚र॒भि जी॒वो अ॑ध्व॒रे ||{5.44.5}, {5.3.12.5}, {4.2.23.5}
371 या॒दृगे॒व ददृ॑शे ता॒दृगु॑च्यते॒ सं छा॒यया᳚ दधिरे सि॒ध्रया॒प्स्वा |

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रु ज्रयो᳚ बृ॒हत्सु॒वीर॒मन॑पच्युतं॒ सहः॑ ||{5.44.6}, {5.3.12.6}, {4.2.24.1}
372 वेत्यग्रु॒र्जनि॑वा॒न्वा अति॒ स्पृधः॑ समर्य॒ता मन॑सा॒ सूर्यः॑ क॒विः |

घ्रं॒सं रक्ष᳚न्तं॒ परि॑ वि॒श्वतो॒ गय॑म॒स्माकं॒ शर्म॑ वनव॒त्स्वाव॑सुः ||{5.44.7}, {5.3.12.7}, {4.2.24.2}
373 ज्यायां᳚सम॒स्य य॒तुन॑स्य के॒तुन॑ ऋषिस्व॒रं च॑रति॒ यासु॒ नाम॑ ते |

या॒दृश्मि॒न्धायि॒ तम॑प॒स्यया᳚ विद॒द्य उ॑ स्व॒यं वह॑ते॒ सो अरं᳚ करत् ||{5.44.8}, {5.3.12.8}, {4.2.24.3}
374 स॒मु॒द्रमा᳚सा॒मव॑ तस्थे अग्रि॒मा न रि॑ष्यति॒ सव॑नं॒ यस्मि॒न्नाय॑ता |

अत्रा॒ न हार्दि॑ क्रव॒णस्य॑ रेजते॒ यत्रा᳚ म॒तिर्वि॒द्यते᳚ पूत॒बन्ध॑नी ||{5.44.9}, {5.3.12.9}, {4.2.24.4}
375 स हि क्ष॒त्रस्य॑ मन॒सस्य॒ चित्ति॑भिरेवाव॒दस्य॑ यज॒तस्य॒ सध्रेः᳚ |

अ॒व॒त्सा॒रस्य॑ स्पृणवाम॒ रण्व॑भिः॒ शवि॑ष्ठं॒ वाजं᳚ वि॒दुषा᳚ चि॒दर्ध्य᳚म् ||{5.44.10}, {5.3.12.10}, {4.2.24.5}
376 श्ये॒न आ᳚सा॒मदि॑तिः क॒क्ष्यो॒३॑(ओ॒) मदो᳚ वि॒श्ववा᳚रस्य यज॒तस्य॑ मा॒यिनः॑ |

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वे वि॒दुर्वि॒षाणं᳚ परि॒पान॒मन्ति॒ ते ||{5.44.11}, {5.3.12.11}, {4.2.25.1}
377 स॒दा॒पृ॒णो य॑ज॒तो वि द्विषो᳚ वधीद्बाहुवृ॒क्तः श्रु॑त॒वित्तर्यो᳚ वः॒ सचा᳚ |

उ॒भा स वरा॒ प्रत्ये᳚ति॒ भाति॑ च॒ यदीं᳚ ग॒णं भज॑ते सुप्र॒याव॑भिः ||{5.44.12}, {5.3.12.12}, {4.2.25.2}
378 सु॒त॒म्भ॒रो यज॑मानस्य॒ सत्प॑ति॒र्विश्वा᳚सा॒मूधः॒ स धि॒यामु॒दञ्च॑नः |

भर॑द्धे॒नू रस॑वच्छिश्रिये॒ पयो᳚ऽनुब्रुवा॒णो अध्ये᳚ति॒ न स्व॒पन् ||{5.44.13}, {5.3.12.13}, {4.2.25.3}
379 यो जा॒गार॒ तमृचः॑ कामयन्ते॒ यो जा॒गार॒ तमु॒ सामा᳚नि यन्ति |

यो जा॒गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः ||{5.44.14}, {5.3.12.14}, {4.2.25.4}
380 अ॒ग्निर्जा᳚गार॒ तमृचः॑ कामयन्ते॒ऽग्निर्जा᳚गार॒ तमु॒ सामा᳚नि यन्ति |

अ॒ग्निर्जा᳚गार॒ तम॒यं सोम॑ आह॒ तवा॒हम॑स्मि स॒ख्ये न्यो᳚काः ||{5.44.15}, {5.3.12.15}, {4.2.25.5}
[45] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयः सदापृण ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
381 वि॒दा दि॒वो वि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्या उ॒षसो᳚ अ॒र्चिनो᳚ गुः |

अपा᳚वृत व्र॒जिनी॒रुत्स्व॑र्गा॒द्वि दुरो॒ मानु॑षीर्दे॒व आ᳚वः ||{5.45.1}, {5.4.1.1}, {4.2.26.1}
382 वि सूर्यो᳚ अ॒मतिं॒ न श्रियं᳚ सा॒दोर्वाद्गवां᳚ मा॒ता जा᳚न॒ती गा᳚त् |

धन्व᳚र्णसो न॒द्य१॑(अ॒)ः खादो᳚अर्णाः॒ स्थूणे᳚व॒ सुमि॑ता दृंहत॒ द्यौः ||{5.45.2}, {5.4.1.2}, {4.2.26.2}
383 अ॒स्मा उ॒क्थाय॒ पर्व॑तस्य॒ गर्भो᳚ म॒हीनां᳚ ज॒नुषे᳚ पू॒र्व्याय॑ |

वि पर्व॑तो॒ जिही᳚त॒ साध॑त॒ द्यौरा॒विवा᳚सन्तो दसयन्त॒ भूम॑ ||{5.45.3}, {5.4.1.3}, {4.2.26.3}
384 सू॒क्तेभि᳚र्वो॒ वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒ न्व१॑(अ॒)ग्नी अव॑से हु॒वध्यै᳚ |

उ॒क्थेभि॒र्हि ष्मा᳚ क॒वयः॑ सुय॒ज्ञा आ॒विवा᳚सन्तो म॒रुतो॒ यज᳚न्ति ||{5.45.4}, {5.4.1.4}, {4.2.26.4}
385 एतो॒ न्व१॑(अ॒)द्य सु॒ध्यो॒३॑(ओ॒) भवा᳚म॒ प्र दु॒च्छुना᳚ मिनवामा॒ वरी᳚यः |

आ॒रे द्वेषां᳚सि सनु॒तर्द॑धा॒माया᳚म॒ प्राञ्चो॒ यज॑मान॒मच्छ॑ ||{5.45.5}, {5.4.1.5}, {4.2.26.5}
386 एता॒ धियं᳚ कृ॒णवा᳚मा सखा॒योऽप॒ या मा॒ताँ ऋ॑णु॒त व्र॒जं गोः |

यया॒ मनु᳚र्विशिशि॒प्रं जि॒गाय॒ यया᳚ व॒णिग्व॒ङ्कुरापा॒ पुरी᳚षम् ||{5.45.6}, {5.4.1.6}, {4.2.27.1}
387 अनू᳚नो॒दत्र॒ हस्त॑यतो॒ अद्रि॒रार्च॒न्येन॒ दश॑ मा॒सो नव॑ग्वाः |

ऋ॒तं य॒ती स॒रमा॒ गा अ॑विन्द॒द्विश्वा᳚नि स॒त्याङ्गि॑राश्चकार ||{5.45.7}, {5.4.1.7}, {4.2.27.2}
388 विश्वे᳚ अ॒स्या व्युषि॒ माहि॑नायाः॒ सं यद्गोभि॒रङ्गि॑रसो॒ नव᳚न्त |

उत्स॑ आसां पर॒मे स॒धस्थ॑ ऋ॒तस्य॑ प॒था स॒रमा᳚ विद॒द्गाः ||{5.45.8}, {5.4.1.8}, {4.2.27.3}
389 आ सूर्यो᳚ यातु स॒प्ताश्वः॒ क्षेत्रं॒ यद॑स्योर्वि॒या दी᳚र्घया॒थे |

र॒घुः श्ये॒नः प॑तय॒दन्धो॒ अच्छा॒ युवा᳚ क॒विर्दी᳚दय॒द्गोषु॒ गच्छ॑न् ||{5.45.9}, {5.4.1.9}, {4.2.27.4}
390 आ सूर्यो᳚ अरुहच्छु॒क्रमर्णोऽयु॑क्त॒ यद्ध॒रितो᳚ वी॒तपृ॑ष्ठाः |

उ॒द्ना न नाव॑मनयन्त॒ धीरा᳚ आशृण्व॒तीरापो᳚ अ॒र्वाग॑तिष्ठन् ||{5.45.10}, {5.4.1.10}, {4.2.27.5}
391 धियं᳚ वो अ॒प्सु द॑धिषे स्व॒र्षां ययात॑र॒न्दश॑ मा॒सो नव॑ग्वाः |

अ॒या धि॒या स्या᳚म दे॒वगो᳚पा अ॒या धि॒या तु॑तुर्या॒मात्यंहः॑ ||{5.45.11}, {5.4.1.11}, {4.2.27.6}
[46] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः प्रतिक्षत्र ऋषिः | (१-६) प्रथमादिषण्णां विश्वे देवाः, (७-८) सप्तम्यष्टम्योश्च देवपत्नयो देवताः | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च जगती, (२, ८) द्वितीयाष्टम्योश्च त्रिष्टुप् छन्दसी ||
392 हयो॒ न वि॒द्वाँ अ॑युजि स्व॒यं धु॒रि तां व॑हामि प्र॒तर॑णीमव॒स्युव᳚म् |

नास्या᳚ वश्मि वि॒मुचं॒ नावृतं॒ पुन᳚र्वि॒द्वान्प॒थः पु॑रए॒त ऋ॒जु ने᳚षति ||{5.46.1}, {5.4.2.1}, {4.2.28.1}
393 अग्न॒ इन्द्र॒ वरु॑ण॒ मित्र॒ देवाः॒ शर्धः॒ प्र य᳚न्त॒ मारु॑तो॒त वि॑ष्णो |

उ॒भा नास॑त्या रु॒द्रो अध॒ ग्नाः पू॒षा भगः॒ सर॑स्वती जुषन्त ||{5.46.2}, {5.4.2.2}, {4.2.28.2}
394 इ॒न्द्रा॒ग्नी मि॒त्रावरु॒णादि॑तिं॒ स्वः॑ पृथि॒वीं द्यां म॒रुतः॒ पर्व॑ताँ अ॒पः |

हु॒वे विष्णुं᳚ पू॒षणं॒ ब्रह्म॑ण॒स्पतिं॒ भगं॒ नु शंसं᳚ सवि॒तार॑मू॒तये᳚ ||{5.46.3}, {5.4.2.3}, {4.2.28.3}
395 उ॒त नो॒ विष्णु॑रु॒त वातो᳚ अ॒स्रिधो᳚ द्रविणो॒दा उ॒त सोमो॒ मय॑स्करत् |

उ॒त ऋ॒भव॑ उ॒त रा॒ये नो᳚ अ॒श्विनो॒त त्वष्टो॒त विभ्वानु॑ मंसते ||{5.46.4}, {5.4.2.4}, {4.2.28.4}
396 उ॒त त्यन्नो॒ मारु॑तं॒ शर्ध॒ आ ग॑मद्दिविक्ष॒यं य॑ज॒तं ब॒र्हिरा॒सदे᳚ |

बृह॒स्पतिः॒ शर्म॑ पू॒षोत नो᳚ यमद्वरू॒थ्य१॑(अ॒) अंवरु॑णो मि॒त्रो अ᳚र्य॒मा ||{5.46.5}, {5.4.2.5}, {4.2.28.5}
397 उ॒त त्ये नः॒ पर्व॑तासः सुश॒स्तयः॑ सुदी॒तयो᳚ न॒द्य१॑(अ॒)स्त्राम॑णे भुवन् |

भगो᳚ विभ॒क्ता शव॒साव॒सा ग॑मदुरु॒व्यचा॒ अदि॑तिः श्रोतु मे॒ हव᳚म् ||{5.46.6}, {5.4.2.6}, {4.2.28.6}
398 दे॒वानां॒ पत्नी᳚रुश॒तीर॑वन्तु नः॒ प्राव᳚न्तु नस्तु॒जये॒ वाज॑सातये |

याः पार्थि॑वासो॒ या अ॒पामपि᳚ व्र॒ते ता नो᳚ देवीः सुहवाः॒ शर्म॑ यच्छत ||{5.46.7}, {5.4.2.7}, {4.2.28.7}
399 उ॒त ग्ना व्य᳚न्तु दे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒ राट् |

आ रोद॑सी वरुणा॒नी शृ॑णोतु॒ व्यन्तु॑ दे॒वीर्य ऋ॒तुर्जनी᳚नाम् ||{5.46.8}, {5.4.2.8}, {4.2.28.8}
[47] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयः प्रतिरथ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
400 प्र॒यु॒ञ्ज॒ती दि॒व ए᳚ति ब्रुवा॒णा म॒ही मा॒ता दु॑हि॒तुर्बो॒धय᳚न्ती |

आ॒विवा᳚सन्ती युव॒तिर्म॑नी॒षा पि॒तृभ्य॒ आ सद॑ने॒ जोहु॑वाना ||{5.47.1}, {5.4.3.1}, {4.3.1.1}
401 अ॒जि॒रास॒स्तद॑प॒ ईय॑माना आतस्थि॒वांसो᳚ अ॒मृत॑स्य॒ नाभि᳚म् |

अ॒न॒न्तास॑ उ॒रवो᳚ वि॒श्वतः॑ सीं॒ परि॒ द्यावा᳚पृथि॒वी य᳚न्ति॒ पन्थाः᳚ ||{5.47.2}, {5.4.3.2}, {4.3.1.2}
402 उ॒क्षा स॑मु॒द्रो अ॑रु॒षः सु॑प॒र्णः पूर्व॑स्य॒ योनिं᳚ पि॒तुरा वि॑वेश |

मध्ये᳚ दि॒वो निहि॑तः॒ पृश्नि॒रश्मा॒ वि च॑क्रमे॒ रज॑सस्पा॒त्यन्तौ᳚ ||{5.47.3}, {5.4.3.3}, {4.3.1.3}
403 च॒त्वार॑ ईं बिभ्रति क्षेम॒यन्तो॒ दश॒ गर्भं᳚ च॒रसे᳚ धापयन्ते |

त्रि॒धात॑वः पर॒मा अ॑स्य॒ गावो᳚ दि॒वश्च॑रन्ति॒ परि॑ स॒द्यो अन्ता॑न् ||{5.47.4}, {5.4.3.4}, {4.3.1.4}
404 इ॒दं वपु᳚र्नि॒वच॑नं जनास॒श्चर᳚न्ति॒ यन्न॒द्य॑स्त॒स्थुरापः॑ |

द्वे यदीं᳚ बिभृ॒तो मा॒तुर॒न्ये इ॒हेह॑ जा॒ते य॒म्या॒३॑(आ॒) सब᳚न्धू ||{5.47.5}, {5.4.3.5}, {4.3.1.5}
405 वि त᳚न्वते॒ धियो᳚ अस्मा॒ अपां᳚सि॒ वस्त्रा᳚ पु॒त्राय॑ मा॒तरो᳚ वयन्ति |

उ॒प॒प्र॒क्षे वृष॑णो॒ मोद॑माना दि॒वस्प॒था व॒ध्वो᳚ य॒न्त्यच्छ॑ ||{5.47.6}, {5.4.3.6}, {4.3.1.6}
406 तद॑स्तु मित्रावरुणा॒ तद॑ग्ने॒ शं योर॒स्मभ्य॑मि॒दम॑स्तु श॒स्तम् |

अ॒शी॒महि॑ गा॒धमु॒त प्र॑ति॒ष्ठां नमो᳚ दि॒वे बृ॑ह॒ते साद॑नाय ||{5.47.7}, {5.4.3.7}, {4.3.1.7}
[48] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः प्रतिभानु ऋषिः | विश्वे देवा देवताः | जगती छन्दः ||
407 कदु॑ प्रि॒याय॒ धाम्ने᳚ मनामहे॒ स्वक्ष॑त्राय॒ स्वय॑शसे म॒हे व॒यम् |

आ॒मे॒न्यस्य॒ रज॑सो॒ यद॒भ्र आँ अ॒पो वृ॑णा॒ना वि॑त॒नोति॑ मा॒यिनी᳚ ||{5.48.1}, {5.4.4.1}, {4.3.2.1}
408 ता अ॑त्नत व॒युनं᳚ वी॒रव॑क्षणं समा॒न्या वृ॒तया॒ विश्व॒मा रजः॑ |

अपो॒ अपा᳚ची॒रप॑रा॒ अपे᳚जते॒ प्र पूर्वा᳚भिस्तिरते देव॒युर्जनः॑ ||{5.48.2}, {5.4.4.2}, {4.3.2.2}
409 आ ग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒ वज्र॒मा जि॑घर्ति मा॒यिनि॑ |

श॒तं वा॒ यस्य॑ प्र॒चर॒न्स्वे दमे᳚ संव॒र्तय᳚न्तो॒ वि च॑ वर्तय॒न्नहा᳚ ||{5.48.3}, {5.4.4.3}, {4.3.2.3}
410 ताम॑स्य री॒तिं प॑र॒शोरि॑व॒ प्रत्यनी᳚कमख्यं भु॒जे अ॑स्य॒ वर्प॑सः |

सचा॒ यदि॑ पितु॒मन्त॑मिव॒ क्षयं॒ रत्नं॒ दधा᳚ति॒ भर॑हूतये वि॒शे ||{5.48.4}, {5.4.4.4}, {4.3.2.4}
411 स जि॒ह्वया॒ चतु॑रनीक ऋञ्जते॒ चारु॒ वसा᳚नो॒ वरु॑णो॒ यत᳚न्न॒रिम् |

न तस्य॑ विद्म पुरुष॒त्वता᳚ व॒यं यतो॒ भगः॑ सवि॒ता दाति॒ वार्य᳚म् ||{5.48.5}, {5.4.4.5}, {4.3.2.5}
[49] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः प्रतिप्रभ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
412 दे॒वं वो᳚ अ॒द्य स॑वि॒तार॒मेषे॒ भगं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः |

आ वां᳚ नरा पुरुभुजा ववृत्यां दि॒वेदि॑वे चिदश्विना सखी॒यन् ||{5.49.1}, {5.4.5.1}, {4.3.3.1}
413 प्रति॑ प्र॒याण॒मसु॑रस्य वि॒द्वान्सू॒क्तैर्दे॒वं स॑वि॒तारं᳚ दुवस्य |

उप॑ ब्रुवीत॒ नम॑सा विजा॒नञ्ज्येष्ठं᳚ च॒ रत्नं᳚ वि॒भज᳚न्तमा॒योः ||{5.49.2}, {5.4.5.2}, {4.3.3.2}
414 अ॒द॒त्र॒या द॑यते॒ वार्या᳚णि पू॒षा भगो॒ अदि॑ति॒र्वस्त॑ उ॒स्रः |

इन्द्रो॒ विष्णु॒र्वरु॑णो मि॒त्रो अ॒ग्निरहा᳚नि भ॒द्रा ज॑नयन्त द॒स्माः ||{5.49.3}, {5.4.5.3}, {4.3.3.3}
415 तन्नो᳚ अन॒र्वा स॑वि॒ता वरू᳚थं॒ तत्सिन्ध॑व इ॒षय᳚न्तो॒ अनु॑ ग्मन् |

उप॒ यद्वोचे᳚ अध्व॒रस्य॒ होता᳚ रा॒यः स्या᳚म॒ पत॑यो॒ वाज॑रत्नाः ||{5.49.4}, {5.4.5.4}, {4.3.3.4}
416 प्र ये वसु॑भ्य॒ ईव॒दा नमो॒ दुर्ये मि॒त्रे वरु॑णे सू॒क्तवा᳚चः |

अवै॒त्वभ्वं᳚ कृणु॒ता वरी᳚यो दि॒वस्पृ॑थि॒व्योरव॑सा मदेम ||{5.49.5}, {5.4.5.5}, {4.3.3.5}
[50] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः स्वस्त्यात्रेय ऋषिः | विश्वे देवा देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्।, (५) पञ्चम्याश्च पतिश्छन्दसी ||
417 विश्वो᳚ दे॒वस्य॑ ने॒तुर्मर्तो᳚ वुरीत स॒ख्यम् |

विश्वो᳚ रा॒य इ॑षुध्यति द्यु॒म्नं वृ॑णीत पु॒ष्यसे᳚ ||{5.50.1}, {5.4.6.1}, {4.3.4.1}
418 ते ते᳚ देव नेत॒र्ये चे॒माँ अ॑नु॒शसे᳚ |

ते रा॒या ते ह्या॒३॑(आ॒)पृचे॒ सचे᳚महि सच॒थ्यैः᳚ ||{5.50.2}, {5.4.6.2}, {4.3.4.2}
419 अतो᳚ न॒ आ नॄनति॑थी॒नतः॒ पत्नी᳚र्दशस्यत |

आ॒रे विश्वं᳚ पथे॒ष्ठां द्वि॒षो यु॑योतु॒ यूयु॑विः ||{5.50.3}, {5.4.6.3}, {4.3.4.3}
420 यत्र॒ वह्नि॑र॒भिहि॑तो दु॒द्रव॒द्द्रोण्यः॑ प॒शुः |

नृ॒मणा᳚ वी॒रप॒स्त्योऽर्णा॒ धीरे᳚व॒ सनि॑ता ||{5.50.4}, {5.4.6.4}, {4.3.4.4}
421 ए॒ष ते᳚ देव नेता॒ रथ॒स्पतिः॒ शं र॒यिः |

शं रा॒ये शं स्व॒स्तय॑ इषः॒स्तुतो᳚ मनामहे देव॒स्तुतो᳚ मनामहे ||{5.50.5}, {5.4.6.5}, {4.3.4.5}
[51] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयः स्वस्त्यात्रेय ऋषिः | (१-३, ८-१५) प्रथमादितृचस्याष्टम्याद्यष्टर्चाञ्च विश्वे देवाः, (४, ६-७) चतुर्थ्याः षष्ठीसप्तम्योश्चेन्द्रवाय, (५) पञ्चम्याश्च वायुर्देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री, (५-१०) पञ्चम्यादिषण्णामुष्णिक्, (११-१३) एकादश्यादितृचस्य जगती त्रिष्टुब् वा, (१४-१५) चतुर्दशीपञ्चदश्योश्चानुष्टप् छन्दांसि ||
422 अग्ने᳚ सु॒तस्य॑ पी॒तये॒ विश्वै॒रूमे᳚भि॒रा ग॑हि |

दे॒वेभि॑र्ह॒व्यदा᳚तये ||{5.51.1}, {5.4.7.1}, {4.3.5.1}
423 ऋत॑धीतय॒ आ ग॑त॒ सत्य॑धर्माणो अध्व॒रम् |

अ॒ग्नेः पि॑बत जि॒ह्वया᳚ ||{5.51.2}, {5.4.7.2}, {4.3.5.2}
424 विप्रे᳚भिर्विप्र सन्त्य प्रात॒र्याव॑भि॒रा ग॑हि |

दे॒वेभिः॒ सोम॑पीतये ||{5.51.3}, {5.4.7.3}, {4.3.5.3}
425 अ॒यं सोम॑श्च॒मू सु॒तोऽम॑त्रे॒ परि॑ षिच्यते |

प्रि॒य इन्द्रा᳚य वा॒यवे᳚ ||{5.51.4}, {5.4.7.4}, {4.3.5.4}
426 वाय॒वा या᳚हि वी॒तये᳚ जुषा॒णो ह॒व्यदा᳚तये |

पिबा᳚ सु॒तस्यान्ध॑सो अ॒भि प्रयः॑ ||{5.51.5}, {5.4.7.5}, {4.3.5.5}
427 इन्द्र॑श्च वायवेषां सु॒तानां᳚ पी॒तिम॑र्हथः |

ताञ्जु॑षेथामरे॒पसा᳚व॒भि प्रयः॑ ||{5.51.6}, {5.4.7.6}, {4.3.6.1}
428 सु॒ता इन्द्रा᳚य वा॒यवे॒ सोमा᳚सो॒ दध्या᳚शिरः |

नि॒म्नं न य᳚न्ति॒ सिन्ध॑वो॒ऽभि प्रयः॑ ||{5.51.7}, {5.4.7.7}, {4.3.6.2}
429 स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚ स॒जूः |

आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ||{5.51.8}, {5.4.7.8}, {4.3.6.3}
430 स॒जूर्मि॒त्रावरु॑णाभ्यां स॒जूः सोमे᳚न॒ विष्णु॑ना |

आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ||{5.51.9}, {5.4.7.9}, {4.3.6.4}
431 स॒जूरा᳚दि॒त्यैर्वसु॑भिः स॒जूरिन्द्रे᳚ण वा॒युना᳚ |

आ या᳚ह्यग्ने अत्रि॒वत्सु॒ते र॑ण ||{5.51.10}, {5.4.7.10}, {4.3.6.5}
432 स्व॒स्ति नो᳚ मिमीताम॒श्विना॒ भगः॑ स्व॒स्ति दे॒व्यदि॑तिरन॒र्वणः॑ |

स्व॒स्ति पू॒षा असु॑रो दधातु नः स्व॒स्ति द्यावा᳚पृथि॒वी सु॑चे॒तुना᳚ ||{5.51.11}, {5.4.7.11}, {4.3.7.1}
433 स्व॒स्तये᳚ वा॒युमुप॑ ब्रवामहै॒ सोमं᳚ स्व॒स्ति भुव॑नस्य॒ यस्पतिः॑ |

बृह॒स्पतिं॒ सर्व॑गणं स्व॒स्तये᳚ स्व॒स्तय॑ आदि॒त्यासो᳚ भवन्तु नः ||{5.51.12}, {5.4.7.12}, {4.3.7.2}
434 विश्वे᳚ दे॒वा नो᳚ अ॒द्या स्व॒स्तये᳚ वैश्वान॒रो वसु॑र॒ग्निः स्व॒स्तये᳚ |

दे॒वा अ॑वन्त्वृ॒भवः॑ स्व॒स्तये᳚ स्व॒स्ति नो᳚ रु॒द्रः पा॒त्वंह॑सः ||{5.51.13}, {5.4.7.13}, {4.3.7.3}
435 स्व॒स्ति मि॑त्रावरुणा स्व॒स्ति प॑थ्ये रेवति |

स्व॒स्ति न॒ इन्द्र॑श्चा॒ग्निश्च॑ स्व॒स्ति नो᳚ अदिते कृधि ||{5.51.14}, {5.4.7.14}, {4.3.7.4}
436 स्व॒स्ति पन्था॒मनु॑ चरेम सूर्याचन्द्र॒मसा᳚विव |

पुन॒र्दद॒ताघ्न॑ता जान॒ता सं ग॑मेमहि ||{5.51.15}, {5.4.7.15}, {4.3.7.5}
[52] (१-१७) सप्तदशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१५, ७-१५) प्रथमादिपञ्चर्चाम् सप्तम्यादिनवानाञ्चानष्टप (६, १६-१७) षष्ठ्याः षोडशीसप्तदश्योश्च पतिश्छन्दसी ||
437 प्र श्या᳚वाश्व धृष्णु॒यार्चा᳚ म॒रुद्भि॒रृक्व॑भिः |

ये अ॑द्रो॒घम॑नुष्व॒धं श्रवो॒ मद᳚न्ति य॒ज्ञियाः᳚ ||{5.52.1}, {5.4.8.1}, {4.3.8.1}
438 ते हि स्थि॒रस्य॒ शव॑सः॒ सखा᳚यः॒ सन्ति॑ धृष्णु॒या |

ते याम॒न्ना धृ॑ष॒द्विन॒स्त्मना᳚ पान्ति॒ शश्व॑तः ||{5.52.2}, {5.4.8.2}, {4.3.8.2}
439 ते स्य॒न्द्रासो॒ नोक्षणोऽति॑ ष्कन्दन्ति॒ शर्व॑रीः |

म॒रुता॒मधा॒ महो᳚ दि॒वि क्ष॒मा च॑ मन्महे ||{5.52.3}, {5.4.8.3}, {4.3.8.3}
440 म॒रुत्सु॑ वो दधीमहि॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |

विश्वे॒ ये मानु॑षा यु॒गा पान्ति॒ मर्त्यं᳚ रि॒षः ||{5.52.4}, {5.4.8.4}, {4.3.8.4}
441 अर्ह᳚न्तो॒ ये सु॒दान॑वो॒ नरो॒ असा᳚मिशवसः |

प्र य॒ज्ञं य॒ज्ञिये᳚भ्यो दि॒वो अ॑र्चा म॒रुद्भ्यः॑ ||{5.52.5}, {5.4.8.5}, {4.3.8.5}
442 आ रु॒क्मैरा यु॒धा नर॑ ऋ॒ष्वा ऋ॒ष्टीर॑सृक्षत |

अन्वे᳚नाँ॒ अह॑ वि॒द्युतो᳚ म॒रुतो॒ जज्झ॑तीरिव भा॒नुर॑र्त॒ त्मना᳚ दि॒वः ||{5.52.6}, {5.4.8.6}, {4.3.9.1}
443 ये वा᳚वृ॒धन्त॒ पार्थि॑वा॒ य उ॒राव॒न्तरि॑क्ष॒ आ |

वृ॒जने᳚ वा न॒दीनां᳚ स॒धस्थे᳚ वा म॒हो दि॒वः ||{5.52.7}, {5.4.8.7}, {4.3.9.2}
444 शर्धो॒ मारु॑त॒मुच्छं᳚स स॒त्यश॑वस॒मृभ्व॑सम् |

उ॒त स्म॒ ते शु॒भे नरः॒ प्र स्य॒न्द्रा यु॑जत॒ त्मना᳚ ||{5.52.8}, {5.4.8.8}, {4.3.9.3}
445 उ॒त स्म॒ ते परु॑ष्ण्या॒मूर्णा᳚ वसत शु॒न्ध्यवः॑ |

उ॒त प॒व्या रथा᳚ना॒मद्रिं᳚ भिन्द॒न्त्योज॑सा ||{5.52.9}, {5.4.8.9}, {4.3.9.4}
446 आप॑थयो॒ विप॑थ॒योऽन्त॑स्पथा॒ अनु॑पथाः |

ए॒तेभि॒र्मह्यं॒ नाम॑भिर्य॒ज्ञं वि॑ष्टा॒र ओ᳚हते ||{5.52.10}, {5.4.8.10}, {4.3.9.5}
447 अधा॒ नरो॒ न्यो᳚ह॒तेऽधा᳚ नि॒युत॑ ओहते |

अधा॒ पारा᳚वता॒ इति॑ चि॒त्रा रू॒पाणि॒ दर्श्या᳚ ||{5.52.11}, {5.4.8.11}, {4.3.10.1}
448 छ॒न्दः॒स्तुभः॑ कुभ॒न्यव॒ उत्स॒मा की॒रिणो᳚ नृतुः |

ते मे॒ के चि॒न्न ता॒यव॒ ऊमा᳚ आसन्दृ॒शि त्वि॒षे ||{5.52.12}, {5.4.8.12}, {4.3.10.2}
449 य ऋ॒ष्वा ऋ॒ष्टिवि॑द्युतः क॒वयः॒ सन्ति॑ वे॒धसः॑ |

तमृ॑षे॒ मारु॑तं ग॒णं न॑म॒स्या र॒मया᳚ गि॒रा ||{5.52.13}, {5.4.8.13}, {4.3.10.3}
450 अच्छ॑ ऋषे॒ मारु॑तं ग॒णं दा॒ना मि॒त्रं न यो॒षणा᳚ |

दि॒वो वा᳚ धृष्णव॒ ओज॑सा स्तु॒ता धी॒भिरि॑षण्यत ||{5.52.14}, {5.4.8.14}, {4.3.10.4}
451 नू म᳚न्वा॒न ए᳚षां दे॒वाँ अच्छा॒ न व॒क्षणा᳚ |

दा॒ना स॑चेत सू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑ ||{5.52.15}, {5.4.8.15}, {4.3.10.5}
452 प्र ये मे᳚ बन्ध्वे॒षे गां वोच᳚न्त सू॒रयः॒ पृश्निं᳚ वोचन्त मा॒तर᳚म् |

अधा᳚ पि॒तर॑मि॒ष्मिणं᳚ रु॒द्रं वो᳚चन्त॒ शिक्व॑सः ||{5.52.16}, {5.4.8.16}, {4.3.10.6}
453 स॒प्त मे᳚ स॒प्त शा॒किन॒ एक॑मेका श॒ता द॑दुः |

य॒मुना᳚या॒मधि॑ श्रु॒तमुद्राधो॒ गव्यं᳚ मृजे॒ नि राधो॒ अश्व्यं᳚ मृजे ||{5.52.17}, {5.4.8.17}, {4.3.10.7}
[53] (१-१६) षोळशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१, ५, १०-११, १५) प्रथमापञ्चमीदशम्येकादशीपञ्चदशीनामृचां ककुभ्, (२) द्वितीयाया बृहती, (३) तृतीयाया अनुष्टुप्, (४) चतुर्थ्याः पुर उष्णिक्, (६-७, ९, १३-१४, १६) षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशीषोडशीनां सतोबृहति, (८, १२) अष्टमीद्वादश्योश्च गायत्री छन्दांसि ||
454 को वे᳚द॒ जान॑मेषां॒ को वा᳚ पु॒रा सु॒म्नेष्वा᳚स म॒रुता᳚म् |

यद्यु॑यु॒ज्रे कि॑ला॒स्यः॑ ||{5.53.1}, {5.4.9.1}, {4.3.11.1}
455 ऐतान्रथे᳚षु त॒स्थुषः॒ कः शु॑श्राव क॒था य॑युः |

कस्मै᳚ सस्रुः सु॒दासे॒ अन्वा॒पय॒ इळा᳚भिर्वृ॒ष्टयः॑ स॒ह ||{5.53.2}, {5.4.9.2}, {4.3.11.2}
456 ते म॑ आहु॒र्य आ᳚य॒युरुप॒ द्युभि॒र्विभि॒र्मदे᳚ |

नरो॒ मर्या᳚ अरे॒पस॑ इ॒मान्पश्य॒न्निति॑ ष्टुहि ||{5.53.3}, {5.4.9.3}, {4.3.11.3}
457 ये अ॒ञ्जिषु॒ ये वाशी᳚षु॒ स्वभा᳚नवः स्र॒क्षु रु॒क्मेषु॑ खा॒दिषु॑ |

श्रा॒या रथे᳚षु॒ धन्व॑सु ||{5.53.4}, {5.4.9.4}, {4.3.11.4}
458 यु॒ष्माकं᳚ स्मा॒ रथाँ॒ अनु॑ मु॒दे द॑धे मरुतो जीरदानवः |

वृ॒ष्टी द्यावो᳚ य॒तीरि॑व ||{5.53.5}, {5.4.9.5}, {4.3.11.5}
459 आ यं नरः॑ सु॒दान॑वो ददा॒शुषे᳚ दि॒वः कोश॒मचु॑च्यवुः |

वि प॒र्जन्यं᳚ सृजन्ति॒ रोद॑सी॒ अनु॒ धन्व॑ना यन्ति वृ॒ष्टयः॑ ||{5.53.6}, {5.4.9.6}, {4.3.12.1}
460 त॒तृ॒दा॒नाः सिन्ध॑वः॒ क्षोद॑सा॒ रजः॒ प्र स॑स्रुर्धे॒नवो᳚ यथा |

स्य॒न्ना अश्वा᳚ इ॒वाध्व॑नो वि॒मोच॑ने॒ वि यद्वर्त᳚न्त ए॒न्यः॑ ||{5.53.7}, {5.4.9.7}, {4.3.12.2}
461 आ या᳚त मरुतो दि॒व आन्तरि॑क्षाद॒मादु॒त |

माव॑ स्थात परा॒वतः॑ ||{5.53.8}, {5.4.9.8}, {4.3.12.3}
462 मा वो᳚ र॒सानि॑तभा॒ कुभा॒ क्रुमु॒र्मा वः॒ सिन्धु॒र्नि री᳚रमत् |

मा वः॒ परि॑ ष्ठात्स॒रयुः॑ पुरी॒षिण्य॒स्मे इत्सु॒म्नम॑स्तु वः ||{5.53.9}, {5.4.9.9}, {4.3.12.4}
463 तं वः॒ शर्धं॒ रथा᳚नां त्वे॒षं ग॒णं मारु॑तं॒ नव्य॑सीनाम् |

अनु॒ प्र य᳚न्ति वृ॒ष्टयः॑ ||{5.53.10}, {5.4.9.10}, {4.3.12.5}
464 शर्धं᳚शर्धं व एषां॒ व्रातं᳚व्रातं ग॒णंग॑णं सुश॒स्तिभिः॑ |

अनु॑ क्रामेम धी॒तिभिः॑ ||{5.53.11}, {5.4.9.11}, {4.3.13.1}
465 कस्मा᳚ अ॒द्य सुजा᳚ताय रा॒तह᳚व्याय॒ प्र य॑युः |

ए॒ना यामे᳚न म॒रुतः॑ ||{5.53.12}, {5.4.9.12}, {4.3.13.2}
466 येन॑ तो॒काय॒ तन॑याय धा॒न्य१॑(अ॒) अंबीजं॒ वह॑ध्वे॒ अक्षि॑तम् |

अ॒स्मभ्यं॒ तद्ध॑त्तन॒ यद्व॒ ईम॑हे॒ राधो᳚ वि॒श्वायु॒ सौभ॑गम् ||{5.53.13}, {5.4.9.13}, {4.3.13.3}
467 अती᳚याम नि॒दस्ति॒रः स्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा᳚तीः |

वृ॒ष्ट्वी शं योराप॑ उ॒स्रि भे᳚ष॒जं स्याम॑ मरुतः स॒ह ||{5.53.14}, {5.4.9.14}, {4.3.13.4}
468 सु॒दे॒वः स॑महासति सु॒वीरो᳚ नरो मरुतः॒ स मर्त्यः॑ |

यं त्राय॑ध्वे॒ स्याम॒ ते ||{5.53.15}, {5.4.9.15}, {4.3.13.5}
469 स्तु॒हि भो॒जान्स्तु॑व॒तो अ॑स्य॒ याम॑नि॒ रण॒न्गावो॒ न यव॑से |

य॒तः पूर्वाँ᳚ इव॒ सखीँ॒रनु॑ ह्वय गि॒रा गृ॑णीहि का॒मिनः॑ ||{5.53.16}, {5.4.9.16}, {4.3.13.6}
[54] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (११३, १५) प्रथमादित्रयोदशों पञ्चदश्याश्च जगती, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दसी ||
470 प्र शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नव इ॒मां वाच॑मनजा पर्वत॒च्युते᳚ |

घ॒र्म॒स्तुभे᳚ दि॒व आ पृ॑ष्ठ॒यज्व॑ने द्यु॒म्नश्र॑वसे॒ महि॑ नृ॒म्णम॑र्चत ||{5.54.1}, {5.4.10.1}, {4.3.14.1}
471 प्र वो᳚ मरुतस्तवि॒षा उ॑द॒न्यवो᳚ वयो॒वृधो᳚ अश्व॒युजः॒ परि॑ज्रयः |

सं वि॒द्युता॒ दध॑ति॒ वाश॑ति त्रि॒तः स्वर॒न्त्यापो॒ऽवना॒ परि॑ज्रयः ||{5.54.2}, {5.4.10.2}, {4.3.14.2}
472 वि॒द्युन्म॑हसो॒ नरो॒ अश्म॑दिद्यवो॒ वात॑त्विषो म॒रुतः॑ पर्वत॒च्युतः॑ |

अ॒ब्द॒या चि॒न्मुहु॒रा ह्रा᳚दुनी॒वृतः॑ स्त॒नय॑दमा रभ॒सा उदो᳚जसः ||{5.54.3}, {5.4.10.3}, {4.3.14.3}
473 व्य१॑(अ॒)क्तून्रु॑द्रा॒ व्यहा᳚नि शिक्वसो॒ व्य१॑(अ॒)'न्तरि॑क्षं॒ वि रजां᳚सि धूतयः |

वि यदज्राँ॒ अज॑थ॒ नाव॑ ईं यथा॒ वि दु॒र्गाणि॑ मरुतो॒ नाह॑ रिष्यथ ||{5.54.4}, {5.4.10.4}, {4.3.14.4}
474 तद्वी॒र्यं᳚ वो मरुतो महित्व॒नं दी॒र्घं त॑तान॒ सूर्यो॒ न योज॑नम् |

एता॒ न यामे॒ अगृ॑भीतशोचि॒षोऽन॑श्वदां॒ यन्न्यया᳚तना गि॒रिम् ||{5.54.5}, {5.4.10.5}, {4.3.14.5}
475 अभ्रा᳚जि॒ शर्धो᳚ मरुतो॒ यद᳚र्ण॒सं मोष॑था वृ॒क्षं क॑प॒नेव॑ वेधसः |

अध॑ स्मा नो अ॒रम॑तिं सजोषस॒श्चक्षु॑रिव॒ यन्त॒मनु॑ नेषथा सु॒गम् ||{5.54.6}, {5.4.10.6}, {4.3.15.1}
476 न स जी᳚यते मरुतो॒ न ह᳚न्यते॒ न स्रे᳚धति॒ न व्य॑थते॒ न रि॑ष्यति |

नास्य॒ राय॒ उप॑ दस्यन्ति॒ नोतय॒ ऋषिं᳚ वा॒ यं राजा᳚नं वा॒ सुषू᳚दथ ||{5.54.7}, {5.4.10.7}, {4.3.15.2}
477 नि॒युत्व᳚न्तो ग्राम॒जितो॒ यथा॒ नरो᳚ऽर्य॒मणो॒ न म॒रुतः॑ कब॒न्धिनः॑ |

पिन्व॒न्त्युत्सं॒ यदि॒नासो॒ अस्व॑र॒न्व्यु᳚न्दन्ति पृथि॒वीं मध्वो॒ अन्ध॑सा ||{5.54.8}, {5.4.10.8}, {4.3.15.3}
478 प्र॒वत्व॑ती॒यं पृ॑थि॒वी म॒रुद्भ्यः॑ प्र॒वत्व॑ती॒ द्यौर्भ॑वति प्र॒यद्भ्यः॑ |

प्र॒वत्व॑तीः प॒थ्या᳚ अ॒न्तरि॑क्ष्याः प्र॒वत्व᳚न्तः॒ पर्व॑ता जी॒रदा᳚नवः ||{5.54.9}, {5.4.10.9}, {4.3.15.4}
479 यन्म॑रुतः सभरसः स्वर्णरः॒ सूर्य॒ उदि॑ते॒ मद॑था दिवो नरः |

न वोऽश्वाः᳚ श्रथय॒न्ताह॒ सिस्र॑तः स॒द्यो अ॒स्याध्व॑नः पा॒रम॑श्नुथ ||{5.54.10}, {5.4.10.10}, {4.3.15.5}
480 अंसे᳚षु व ऋ॒ष्टयः॑ प॒त्सु खा॒दयो॒ वक्ष॑स्सु रु॒क्मा म॑रुतो॒ रथे॒ शुभः॑ |

अ॒ग्निभ्रा᳚जसो वि॒द्युतो॒ गभ॑स्त्योः॒ शिप्राः᳚ शी॒र्षसु॒ वित॑ता हिर॒ण्ययीः᳚ ||{5.54.11}, {5.4.10.11}, {4.3.16.1}
481 तं नाक॑म॒र्यो अगृ॑भीतशोचिषं॒ रुश॒त्पिप्प॑लं मरुतो॒ वि धू᳚नुथ |

सम॑च्यन्त वृ॒जनाति॑त्विषन्त॒ यत्स्वर᳚न्ति॒ घोषं॒ वित॑तमृता॒यवः॑ ||{5.54.12}, {5.4.10.12}, {4.3.16.2}
482 यु॒ष्माद॑त्तस्य मरुतो विचेतसो रा॒यः स्या᳚म र॒थ्यो॒३॑(ओ॒) वय॑स्वतः |

न यो युच्छ॑ति ति॒ष्यो॒३॑(ओ॒) यथा᳚ दि॒वो॒३॑(ओ॒)ऽस्मे रा᳚रन्त मरुतः सह॒स्रिण᳚म् ||{5.54.13}, {5.4.10.13}, {4.3.16.3}
483 यू॒यं र॒यिं म॑रुतः स्पा॒र्हवी᳚रं यू॒यमृषि॑मवथ॒ साम॑विप्रम् |

यू॒यमर्व᳚न्तं भर॒ताय॒ वाजं᳚ यू॒यं ध॑त्थ॒ राजा᳚नं श्रुष्टि॒मन्त᳚म् ||{5.54.14}, {5.4.10.14}, {4.3.16.4}
484 तद्वो᳚ यामि॒ द्रवि॑णं सद्यऊतयो॒ येना॒ स्व१॑(अ॒)'र्ण त॒तना᳚म॒ नॄँर॒भि |

इ॒दं सु मे᳚ मरुतो हर्यता॒ वचो॒ यस्य॒ तरे᳚म॒ तर॑सा श॒तं हिमाः᳚ ||{5.54.15}, {5.4.10.15}, {4.3.16.5}
[55] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-९) प्रथमादिनवर्ता जगती, (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
485 प्रय॑ज्यवो म॒रुतो॒ भ्राज॑दृष्टयो बृ॒हद्वयो᳚ दधिरे रु॒क्मव॑क्षसः |

ईय᳚न्ते॒ अश्वैः᳚ सु॒यमे᳚भिरा॒शुभिः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.1}, {5.4.11.1}, {4.3.17.1}
486 स्व॒यं द॑धिध्वे॒ तवि॑षीं॒ यथा᳚ वि॒द बृ॒हन्म॑हान्त उर्वि॒या वि रा᳚जथ |

उ॒तान्तरि॑क्षं ममिरे॒ व्योज॑सा॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.2}, {5.4.11.2}, {4.3.17.2}
487 सा॒कं जा॒ताः सु॒भ्वः॑ सा॒कमु॑क्षि॒ताः श्रि॒ये चि॒दा प्र॑त॒रं वा᳚वृधु॒र्नरः॑ |

वि॒रो॒किणः॒ सूर्य॑स्येव र॒श्मयः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.3}, {5.4.11.3}, {4.3.17.3}
488 आ॒भू॒षेण्यं᳚ वो मरुतो महित्व॒नं दि॑दृ॒क्षेण्यं॒ सूर्य॑स्येव॒ चक्ष॑णम् |

उ॒तो अ॒स्माँ अ॑मृत॒त्वे द॑धातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.4}, {5.4.11.4}, {4.3.17.4}
489 उदी᳚रयथा मरुतः समुद्र॒तो यू॒यं वृ॒ष्टिं व॑र्षयथा पुरीषिणः |

न वो᳚ दस्रा॒ उप॑ दस्यन्ति धे॒नवः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.5}, {5.4.11.5}, {4.3.17.5}
490 यदश्वा᳚न्धू॒र्षु पृष॑ती॒रयु॑ग्ध्वं हिर॒ण्यया॒न्प्रत्यत्काँ॒ अमु॑ग्ध्वम् |

विश्वा॒ इत्स्पृधो᳚ मरुतो॒ व्य॑स्यथ॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.6}, {5.4.11.6}, {4.3.18.1}
491 न पर्व॑ता॒ न न॒द्यो᳚ वरन्त वो॒ यत्राचि॑ध्वं मरुतो॒ गच्छ॒थेदु॒ तत् |

उ॒त द्यावा᳚पृथि॒वी या᳚थना॒ परि॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.7}, {5.4.11.7}, {4.3.18.2}
492 यत्पू॒र्व्यं म॑रुतो॒ यच्च॒ नूत॑नं॒ यदु॒द्यते᳚ वसवो॒ यच्च॑ श॒स्यते᳚ |

विश्व॑स्य॒ तस्य॑ भवथा॒ नवे᳚दसः॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.8}, {5.4.11.8}, {4.3.18.3}
493 मृ॒ळत॑ नो मरुतो॒ मा व॑धिष्टना॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्तन |

अधि॑ स्तो॒त्रस्य॑ स॒ख्यस्य॑ गातन॒ शुभं᳚ या॒तामनु॒ रथा᳚ अवृत्सत ||{5.55.9}, {5.4.11.9}, {4.3.18.4}
494 यू॒यम॒स्मान्न॑यत॒ वस्यो॒ अच्छा॒ निरं᳚ह॒तिभ्यो᳚ मरुतो गृणा॒नाः |

जु॒षध्वं᳚ नो ह॒व्यदा᳚तिं यजत्रा व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{5.55.10}, {5.4.11.10}, {4.3.18.5}
[56] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-२, ४-६, ८-९) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्याष्टमीनवम्योश्च बृहती, (३, ७) तृतीयासप्तम्योश्च सतोबृहती छन्दसी ||
495 अग्ने॒ शर्ध᳚न्त॒मा ग॒णं पि॒ष्टं रु॒क्मेभि॑र॒ञ्जिभिः॑ |

विशो᳚ अ॒द्य म॒रुता॒मव॑ ह्वये दि॒वश्चि॑द्रोच॒नादधि॑ ||{5.56.1}, {5.4.12.1}, {4.3.19.1}
496 यथा᳚ चि॒न्मन्य॑से हृ॒दा तदिन्मे᳚ जग्मुरा॒शसः॑ |

ये ते॒ नेदि॑ष्ठं॒ हव॑नान्या॒गम॒न्तान्व॑र्ध भी॒मसं᳚दृशः ||{5.56.2}, {5.4.12.2}, {4.3.19.2}
497 मी॒ळ्हुष्म॑तीव पृथि॒वी परा᳚हता॒ मद᳚न्त्येत्य॒स्मदा |

ऋक्षो॒ न वो᳚ मरुतः॒ शिमी᳚वाँ॒ अमो᳚ दु॒ध्रो गौरि॑व भीम॒युः ||{5.56.3}, {5.4.12.3}, {4.3.19.3}
498 नि ये रि॒णन्त्योज॑सा॒ वृथा॒ गावो॒ न दु॒र्धुरः॑ |

अश्मा᳚नं चित्स्व॒र्य१॑(अ॒) अंपर्व॑तं गि॒रिं प्र च्या᳚वयन्ति॒ याम॑भिः ||{5.56.4}, {5.4.12.4}, {4.3.19.4}
499 उत्ति॑ष्ठ नू॒नमे᳚षां॒ स्तोमैः॒ समु॑क्षितानाम् |

म॒रुतां᳚ पुरु॒तम॒मपू᳚र्व्यं॒ गवां॒ सर्ग॑मिव ह्वये ||{5.56.5}, {5.4.12.5}, {4.3.19.5}
500 यु॒ङ्ग्ध्वं ह्यरु॑षी॒ रथे᳚ यु॒ङ्ग्ध्वं रथे᳚षु रो॒हितः॑ |

यु॒ङ्ग्ध्वं हरी᳚ अजि॒रा धु॒रि वोळ्ह॑वे॒ वहि॑ष्ठा धु॒रि वोळ्ह॑वे ||{5.56.6}, {5.4.12.6}, {4.3.20.1}
501 उ॒त स्य वा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒ह स्म॑ धायि दर्श॒तः |

मा वो॒ यामे᳚षु मरुतश्चि॒रं क॑र॒त्प्र तं रथे᳚षु चोदत ||{5.56.7}, {5.4.12.7}, {4.3.20.2}
502 रथं॒ नु मारु॑तं व॒यं श्र॑व॒स्युमा हु॑वामहे |

आ यस्मि᳚न्त॒स्थौ सु॒रणा᳚नि॒ बिभ्र॑ती॒ सचा᳚ म॒रुत्सु॑ रोद॒सी ||{5.56.8}, {5.4.12.8}, {4.3.20.3}
503 तं वः॒ शर्धं᳚ रथे॒शुभं᳚ त्वे॒षं प॑न॒स्युमा हु॑वे |

यस्मि॒न्सुजा᳚ता सु॒भगा᳚ मही॒यते॒ सचा᳚ म॒रुत्सु॑ मीळ्हु॒षी ||{5.56.9}, {5.4.12.9}, {4.3.20.4}
[57] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-६) प्रथमादिषण्णां जगती, (७-८) सप्तम्यष्टम्योश्च त्रिष्टुप् छन्दसी ||
504 आ रु॑द्रास॒ इन्द्र॑वन्तः स॒जोष॑सो॒ हिर᳚ण्यरथाः सुवि॒ताय॑ गन्तन |

इ॒यं वो᳚ अ॒स्मत्प्रति॑ हर्यते म॒तिस्तृ॒ष्णजे॒ न दि॒व उत्सा᳚ उद॒न्यवे᳚ ||{5.57.1}, {5.5.1.1}, {4.3.21.1}
505 वाशी᳚मन्त ऋष्टि॒मन्तो᳚ मनी॒षिणः॑ सु॒धन्वा᳚न॒ इषु॑मन्तो निष॒ङ्गिणः॑ |

स्वश्वाः᳚ स्थ सु॒रथाः᳚ पृश्निमातरः स्वायु॒धा म॑रुतो याथना॒ शुभ᳚म् ||{5.57.2}, {5.5.1.2}, {4.3.21.2}
506 धू॒नु॒थ द्यां पर्व॑तान्दा॒शुषे॒ वसु॒ नि वो॒ वना᳚ जिहते॒ याम॑नो भि॒या |

को॒पय॑थ पृथि॒वीं पृ॑श्निमातरः शु॒भे यदु॑ग्राः॒ पृष॑ती॒रयु॑ग्ध्वम् ||{5.57.3}, {5.5.1.3}, {4.3.21.3}
507 वात॑त्विषो म॒रुतो᳚ व॒र्षनि᳚र्णिजो य॒मा इ॑व॒ सुस॑दृशः सु॒पेश॑सः |

पि॒शङ्गा᳚श्वा अरु॒णाश्वा᳚ अरे॒पसः॒ प्रत्व॑क्षसो महि॒ना द्यौरि॑वो॒रवः॑ ||{5.57.4}, {5.5.1.4}, {4.3.21.4}
508 पु॒रु॒द्र॒प्सा अ᳚ञ्जि॒मन्तः॑ सु॒दान॑वस्त्वे॒षसं᳚दृशो अनव॒भ्ररा᳚धसः |

सु॒जा॒तासो᳚ ज॒नुषा᳚ रु॒क्मव॑क्षसो दि॒वो अ॒र्का अ॒मृतं॒ नाम॑ भेजिरे ||{5.57.5}, {5.5.1.5}, {4.3.21.5}
509 ऋ॒ष्टयो᳚ वो मरुतो॒ अंस॑यो॒रधि॒ सह॒ ओजो᳚ बा॒ह्वोर्वो॒ बलं᳚ हि॒तम् |

नृ॒म्णा शी॒र्षस्वायु॑धा॒ रथे᳚षु वो॒ विश्वा᳚ वः॒ श्रीरधि॑ त॒नूषु॑ पिपिशे ||{5.57.6}, {5.5.1.6}, {4.3.22.1}
510 गोम॒दश्वा᳚व॒द्रथ॑वत्सु॒वीरं᳚ च॒न्द्रव॒द्राधो᳚ मरुतो ददा नः |

प्रश॑स्तिं नः कृणुत रुद्रियासो भक्षी॒य वोऽव॑सो॒ दैव्य॑स्य ||{5.57.7}, {5.5.1.7}, {4.3.22.2}
511 ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः |

सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः ||{5.57.8}, {5.5.1.8}, {4.3.22.3}
[58] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
512 तमु॑ नू॒नं तवि॑षीमन्तमेषां स्तु॒षे ग॒णं मारु॑तं॒ नव्य॑सीनाम् |

य आ॒श्व॑श्वा॒ अम॑व॒द्वह᳚न्त उ॒तेशि॑रे अ॒मृत॑स्य स्व॒राजः॑ ||{5.58.1}, {5.5.2.1}, {4.3.23.1}
513 त्वे॒षं ग॒णं त॒वसं॒ खादि॑हस्तं॒ धुनि᳚व्रतं मा॒यिनं॒ दाति॑वारम् |

म॒यो॒भुवो॒ ये अमि॑ता महि॒त्वा वन्द॑स्व विप्र तुवि॒राध॑सो॒ नॄन् ||{5.58.2}, {5.5.2.2}, {4.3.23.2}
514 आ वो᳚ यन्तूदवा॒हासो᳚ अ॒द्य वृ॒ष्टिं ये विश्वे᳚ म॒रुतो᳚ जु॒नन्ति॑ |

अ॒यं यो अ॒ग्निर्म॑रुतः॒ समि॑द्ध ए॒तं जु॑षध्वं कवयो युवानः ||{5.58.3}, {5.5.2.3}, {4.3.23.3}
515 यू॒यं राजा᳚न॒मिर्यं॒ जना᳚य विभ्वत॒ष्टं ज॑नयथा यजत्राः |

यु॒ष्मदे᳚ति मुष्टि॒हा बा॒हुजू᳚तो यु॒ष्मत्सद॑श्वो मरुतः सु॒वीरः॑ ||{5.58.4}, {5.5.2.4}, {4.3.23.4}
516 अ॒रा इ॒वेदच॑रमा॒ अहे᳚व॒ प्रप्र॑ जायन्ते॒ अक॑वा॒ महो᳚भिः |

पृश्नेः᳚ पु॒त्रा उ॑प॒मासो॒ रभि॑ष्ठाः॒ स्वया᳚ म॒त्या म॒रुतः॒ सं मि॑मिक्षुः ||{5.58.5}, {5.5.2.5}, {4.3.23.5}
517 यत्प्राया᳚सिष्ट॒ पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒ रथे᳚भिः |

क्षोद᳚न्त॒ आपो᳚ रिण॒ते वना॒न्यवो॒स्रियो᳚ वृष॒भः क्र᳚न्दतु॒ द्यौः ||{5.58.6}, {5.5.2.6}, {4.3.23.6}
518 प्रथि॑ष्ट॒ याम᳚न्पृथि॒वी चि॑देषां॒ भर्ते᳚व॒ गर्भं॒ स्वमिच्छवो᳚ धुः |

वाता॒न्ह्यश्वा᳚न्धु॒र्या᳚युयु॒ज्रे व॒र्षं स्वेदं᳚ चक्रिरे रु॒द्रिया᳚सः ||{5.58.7}, {5.5.2.7}, {4.3.23.7}
519 ह॒ये नरो॒ मरु॑तो मृ॒ळता᳚ न॒स्तुवी᳚मघासो॒ अमृ॑ता॒ ऋत॑ज्ञाः |

सत्य॑श्रुतः॒ कव॑यो॒ युवा᳚नो॒ बृह॑द्गिरयो बृ॒हदु॒क्षमा᳚णाः ||{5.58.8}, {5.5.2.8}, {4.3.23.8}
[59] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-७) प्रथमादिसप्तर्चाम् जगती, (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
520 प्र वः॒ स्पळ॑क्रन्सुवि॒ताय॑ दा॒वनेऽर्चा᳚ दि॒वे प्र पृ॑थि॒व्या ऋ॒तं भ॑रे |

उ॒क्षन्ते॒ अश्वा॒न्तरु॑षन्त॒ आ रजोऽनु॒ स्वं भा॒नुं श्र॑थयन्ते अर्ण॒वैः ||{5.59.1}, {5.5.3.1}, {4.3.24.1}
521 अमा᳚देषां भि॒यसा॒ भूमि॑रेजति॒ नौर्न पू॒र्णा क्ष॑रति॒ व्यथि᳚र्य॒ती |

दू॒रे॒दृशो॒ ये चि॒तय᳚न्त॒ एम॑भिर॒न्तर्म॒हे वि॒दथे᳚ येतिरे॒ नरः॑ ||{5.59.2}, {5.5.3.2}, {4.3.24.2}
522 गवा᳚मिव श्रि॒यसे॒ शृङ्ग॑मुत्त॒मं सूर्यो॒ न चक्षू॒ रज॑सो वि॒सर्ज॑ने |

अत्या᳚ इव सु॒भ्व१॑(अ॒)श्चार॑वः स्थन॒ मर्या᳚ इव श्रि॒यसे᳚ चेतथा नरः ||{5.59.3}, {5.5.3.3}, {4.3.24.3}
523 को वो᳚ म॒हान्ति॑ मह॒तामुद॑श्नव॒त्कस्काव्या᳚ मरुतः॒ को ह॒ पौंस्या᳚ |

यू॒यं ह॒ भूमिं᳚ कि॒रणं॒ न रे᳚जथ॒ प्र यद्भर॑ध्वे सुवि॒ताय॑ दा॒वने᳚ ||{5.59.4}, {5.5.3.4}, {4.3.24.4}
524 अश्वा᳚ इ॒वेद॑रु॒षासः॒ सब᳚न्धवः॒ शूरा᳚ इव प्र॒युधः॒ प्रोत यु॑युधुः |

मर्या᳚ इव सु॒वृधो᳚ वावृधु॒र्नरः॒ सूर्य॑स्य॒ चक्षुः॒ प्र मि॑नन्ति वृ॒ष्टिभिः॑ ||{5.59.5}, {5.5.3.5}, {4.3.24.5}
525 ते अ॑ज्ये॒ष्ठा अक॑निष्ठास उ॒द्भिदोऽम॑ध्यमासो॒ मह॑सा॒ वि वा᳚वृधुः |

सु॒जा॒तासो᳚ ज॒नुषा॒ पृश्नि॑मातरो दि॒वो मर्या॒ आ नो॒ अच्छा᳚ जिगातन ||{5.59.6}, {5.5.3.6}, {4.3.24.6}
526 वयो॒ न ये श्रेणीः᳚ प॒प्तुरोज॒सान्ता᳚न्दि॒वो बृ॑ह॒तः सानु॑न॒स्परि॑ |

अश्वा᳚स एषामु॒भये॒ यथा᳚ वि॒दुः प्र पर्व॑तस्य नभ॒नूँर॑चुच्यवुः ||{5.59.7}, {5.5.3.7}, {4.3.24.7}
527 मिमा᳚तु॒ द्यौरदि॑तिर्वी॒तये᳚ नः॒ सं दानु॑चित्रा उ॒षसो᳚ यतन्ताम् |

आचु॑च्यवुर्दि॒व्यं कोश॑मे॒त ऋषे᳚ रु॒द्रस्य॑ म॒रुतो᳚ गृणा॒नाः ||{5.59.8}, {5.5.3.8}, {4.3.24.8}
[60] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतोऽग्नामरुतौ वा देवते | (१-६) प्रथमादितृचद्यस्य त्रिष्टुप्, (७-८) सप्तम्यष्टम्योर्‌ऋचोश्च जगती छन्दसी ||
528 ईळे᳚ अ॒ग्निं स्वव॑सं॒ नमो᳚भिरि॒ह प्र॑स॒त्तो वि च॑यत्कृ॒तं नः॑ |

रथै᳚रिव॒ प्र भ॑रे वाज॒यद्भिः॑ प्रदक्षि॒णिन्म॒रुतां॒ स्तोम॑मृध्याम् ||{5.60.1}, {5.5.4.1}, {4.3.25.1}
529 आ ये त॒स्थुः पृष॑तीषु श्रु॒तासु॑ सु॒खेषु॑ रु॒द्रा म॒रुतो॒ रथे᳚षु |

वना᳚ चिदुग्रा जिहते॒ नि वो᳚ भि॒या पृ॑थि॒वी चि॑द्रेजते॒ पर्व॑तश्चित् ||{5.60.2}, {5.5.4.2}, {4.3.25.2}
530 पर्व॑तश्चि॒न्महि॑ वृ॒द्धो बि॑भाय दि॒वश्चि॒त्सानु॑ रेजत स्व॒ने वः॑ |

यत्क्रीळ॑थ मरुत ऋष्टि॒मन्त॒ आप॑ इव स॒ध्र्य᳚ञ्चो धवध्वे ||{5.60.3}, {5.5.4.3}, {4.3.25.3}
531 व॒रा इ॒वेद्रै᳚व॒तासो॒ हिर᳚ण्यैर॒भि स्व॒धाभि॑स्त॒न्वः॑ पिपिश्रे |

श्रि॒ये श्रेयां᳚सस्त॒वसो॒ रथे᳚षु स॒त्रा महां᳚सि चक्रिरे त॒नूषु॑ ||{5.60.4}, {5.5.4.4}, {4.3.25.4}
532 अ॒ज्ये॒ष्ठासो॒ अक॑निष्ठास ए॒ते सं भ्रात॑रो वावृधुः॒ सौभ॑गाय |

युवा᳚ पि॒ता स्वपा᳚ रु॒द्र ए᳚षां सु॒दुघा॒ पृश्निः॑ सु॒दिना᳚ म॒रुद्भ्यः॑ ||{5.60.5}, {5.5.4.5}, {4.3.25.5}
533 यदु॑त्त॒मे म॑रुतो मध्य॒मे वा॒ यद्वा᳚व॒मे सु॑भगासो दि॒वि ष्ठ |

अतो᳚ नो रुद्रा उ॒त वा॒ न्व१॑(अ॒)स्याग्ने᳚ वि॒त्ताद्ध॒विषो॒ यद्यजा᳚म ||{5.60.6}, {5.5.4.6}, {4.3.25.6}
534 अ॒ग्निश्च॒ यन्म॑रुतो विश्ववेदसो दि॒वो वह॑ध्व॒ उत्त॑रा॒दधि॒ ष्णुभिः॑ |

ते म᳚न्दसा॒ना धुन॑यो रिशादसो वा॒मं ध॑त्त॒ यज॑मानाय सुन्व॒ते ||{5.60.7}, {5.5.4.7}, {4.3.25.7}
535 अग्ने᳚ म॒रुद्भिः॑ शु॒भय॑द्भि॒रृक्व॑भिः॒ सोमं᳚ पिब मन्दसा॒नो ग॑ण॒श्रिभिः॑ |

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नर प्र॒दिवा᳚ के॒तुना᳚ स॒जूः ||{5.60.8}, {5.5.4.8}, {4.3.25.8}
[61] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | (१-४, ११-१६) प्रथमादिचतुर्‌ऋचाम् एइकादश्यादिषण्णाञ्च मरुतः, (५-८) पञ्चम्यादिचतसृणां तरन्तमहिषी शशीयसी, (९) नवम्या वैददश्चिः पुरुमी हः, (१०) दशम्या वैददश्विस्तरन्तः, (१७-१९) सतदश्यादितृचस्य च दाओ रथवीतिदेवताः | (१-४, ६-८, १०-११) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादितृचस्य दशम्यादिद्वादशानाञ्च गायत्री, (५) पञ्चम्या अनुष्टुप्, (९) नवम्याश्च सतोबृहती छन्दांसि ||
536 के ष्ठा᳚ नरः॒ श्रेष्ठ॑तमा॒ य एक॑एक आय॒य |

प॒र॒मस्याः᳚ परा॒वतः॑ ||{5.61.1}, {5.5.5.1}, {4.3.26.1}
537 क्व१॑(अ॒) वोऽश्वाः॒ क्वा॒३॑(आ॒)भीश॑वः क॒थं शे᳚क क॒था य॑य |

पृ॒ष्ठे सदो᳚ न॒सोर्यमः॑ ||{5.61.2}, {5.5.5.2}, {4.3.26.2}
538 ज॒घने॒ चोद॑ एषां॒ वि स॒क्थानि॒ नरो᳚ यमुः |

पु॒त्र॒कृ॒थे न जन॑यः ||{5.61.3}, {5.5.5.3}, {4.3.26.3}
539 परा᳚ वीरास एतन॒ मर्या᳚सो॒ भद्र॑जानयः |

अ॒ग्नि॒तपो॒ यथास॑थ ||{5.61.4}, {5.5.5.4}, {4.3.26.4}
540 सन॒त्साश्व्यं᳚ प॒शुमु॒त गव्यं᳚ श॒ताव॑यम् |

श्या॒वाश्व॑स्तुताय॒ या दोर्वी॒रायो᳚प॒बर्बृ॑हत् ||{5.61.5}, {5.5.5.5}, {4.3.26.5}
541 उ॒त त्वा॒ स्त्री शशी᳚यसी पुं॒सो भ॑वति॒ वस्य॑सी |

अदे᳚वत्रादरा॒धसः॑ ||{5.61.6}, {5.5.5.6}, {4.3.27.1}
542 वि या जा॒नाति॒ जसु॑रिं॒ वि तृष्य᳚न्तं॒ वि का॒मिन᳚म् |

दे॒व॒त्रा कृ॑णु॒ते मनः॑ ||{5.61.7}, {5.5.5.7}, {4.3.27.2}
543 उ॒त घा॒ नेमो॒ अस्तु॑तः॒ पुमाँ॒ इति॑ ब्रुवे प॒णिः |

स वैर॑देय॒ इत्स॒मः ||{5.61.8}, {5.5.5.8}, {4.3.27.3}
544 उ॒त मे᳚ऽरपद्युव॒तिर्म॑म॒न्दुषी॒ प्रति॑ श्या॒वाय॑ वर्त॒निम् |

वि रोहि॑ता पुरुमी॒ळ्हाय॑ येमतु॒र्विप्रा᳚य दी॒र्घय॑शसे ||{5.61.9}, {5.5.5.9}, {4.3.27.4}
545 यो मे᳚ धेनू॒नां श॒तं वैद॑दश्वि॒र्यथा॒ दद॑त् |

त॒र॒न्त इ॑व मं॒हना᳚ ||{5.61.10}, {5.5.5.10}, {4.3.27.5}
546 य ईं॒ वह᳚न्त आ॒शुभिः॒ पिब᳚न्तो मदि॒रं मधु॑ |

अत्र॒ श्रवां᳚सि दधिरे ||{5.61.11}, {5.5.5.11}, {4.3.28.1}
547 येषां᳚ श्रि॒याधि॒ रोद॑सी वि॒भ्राज᳚न्ते॒ रथे॒ष्वा |

दि॒वि रु॒क्म इ॑वो॒परि॑ ||{5.61.12}, {5.5.5.12}, {4.3.28.2}
548 युवा॒ स मारु॑तो ग॒णस्त्वे॒षर॑थो॒ अने᳚द्यः |

शु॒भं॒यावाप्र॑तिष्कुतः ||{5.61.13}, {5.5.5.13}, {4.3.28.3}
549 को वे᳚द नू॒नमे᳚षां॒ यत्रा॒ मद᳚न्ति॒ धूत॑यः |

ऋ॒तजा᳚ता अरे॒पसः॑ ||{5.61.14}, {5.5.5.14}, {4.3.28.4}
550 यू॒यं मर्तं᳚ विपन्यवः प्रणे॒तार॑ इ॒त्था धि॒या |

श्रोता᳚रो॒ याम॑हूतिषु ||{5.61.15}, {5.5.5.15}, {4.3.28.5}
551 ते नो॒ वसू᳚नि॒ काम्या᳚ पुरुश्च॒न्द्रा रि॑शादसः |

आ य॑ज्ञियासो ववृत्तन ||{5.61.16}, {5.5.5.16}, {4.3.29.1}
552 ए॒तं मे॒ स्तोम॑मूर्म्ये दा॒र्भ्याय॒ परा᳚ वह |

गिरो᳚ देवि र॒थीरि॑व ||{5.61.17}, {5.5.5.17}, {4.3.29.2}
553 उ॒त मे᳚ वोचता॒दिति॑ सु॒तसो᳚मे॒ रथ॑वीतौ |

न कामो॒ अप॑ वेति मे ||{5.61.18}, {5.5.5.18}, {4.3.29.3}
554 ए॒ष क्षे᳚ति॒ रथ॑वीतिर्म॒घवा॒ गोम॑ती॒रनु॑ |

पर्व॑ते॒ष्वप॑श्रितः ||{5.61.19}, {5.5.5.19}, {4.3.29.4}
[62] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्रुतविदृषिः मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
555 ऋ॒तेन॑ ऋ॒तमपि॑हितं ध्रु॒वं वां॒ सूर्य॑स्य॒ यत्र॑ विमु॒चन्त्यश्वा॑न् |

दश॑ श॒ता स॒ह त॑स्थु॒स्तदेकं᳚ दे॒वानां॒ श्रेष्ठं॒ वपु॑षामपश्यम् ||{5.62.1}, {5.5.6.1}, {4.3.30.1}
556 तत्सु वां᳚ मित्रावरुणा महि॒त्वमी॒र्मा त॒स्थुषी॒रह॑भिर्दुदुह्रे |

विश्वाः᳚ पिन्वथः॒ स्वस॑रस्य॒ धेना॒ अनु॑ वा॒मेकः॑ प॒विरा व॑वर्त ||{5.62.2}, {5.5.6.2}, {4.3.30.2}
557 अधा᳚रयतं पृथि॒वीमु॒त द्यां मित्र॑राजाना वरुणा॒ महो᳚भिः |

व॒र्धय॑त॒मोष॑धीः॒ पिन्व॑तं॒ गा अव॑ वृ॒ष्टिं सृ॑जतं जीरदानू ||{5.62.3}, {5.5.6.3}, {4.3.30.3}
558 आ वा॒मश्वा᳚सः सु॒युजो᳚ वहन्तु य॒तर॑श्मय॒ उप॑ यन्त्व॒र्वाक् |

घृ॒तस्य॑ नि॒र्णिगनु॑ वर्तते वा॒मुप॒ सिन्ध॑वः प्र॒दिवि॑ क्षरन्ति ||{5.62.4}, {5.5.6.4}, {4.3.30.4}
559 अनु॑ श्रु॒ताम॒मतिं॒ वर्ध॑दु॒र्वीं ब॒र्हिरि॑व॒ यजु॑षा॒ रक्ष॑माणा |

नम॑स्वन्ता धृतद॒क्षाधि॒ गर्ते॒ मित्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः ||{5.62.5}, {5.5.6.5}, {4.3.30.5}
560 अक्र॑विहस्ता सु॒कृते᳚ पर॒स्पा यं त्रासा᳚थे वरु॒णेळा᳚स्व॒न्तः |

राजा᳚ना क्ष॒त्रमहृ॑णीयमाना स॒हस्र॑स्थूणं बिभृथः स॒ह द्वौ ||{5.62.6}, {5.5.6.6}, {4.3.31.1}
561 हिर᳚ण्यनिर्णि॒गयो᳚ अस्य॒ स्थूणा॒ वि भ्रा᳚जते दि॒व्य१॑(अ॒)श्वाज॑नीव |

भ॒द्रे क्षेत्रे॒ निमि॑ता॒ तिल्वि॑ले वा स॒नेम॒ मध्वो॒ अधि॑गर्त्यस्य ||{5.62.7}, {5.5.6.7}, {4.3.31.2}
562 हिर᳚ण्यरूपमु॒षसो॒ व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒ सूर्य॑स्य |

आ रो᳚हथो वरुण मित्र॒ गर्त॒मत॑श्चक्षाथे॒ अदि॑तिं॒ दितिं᳚ च ||{5.62.8}, {5.5.6.8}, {4.3.31.3}
563 यद्बंहि॑ष्ठं॒ नाति॒विधे᳚ सुदानू॒ अच्छि॑द्रं॒ शर्म॑ भुवनस्य गोपा |

तेन॑ नो मित्रावरुणावविष्टं॒ सिषा᳚सन्तो जिगी॒वांसः॑ स्याम ||{5.62.9}, {5.5.6.9}, {4.3.31.4}
[63] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयोऽर्चनाना ऋषिः | मित्रावरुणौ देवते | जगती छन्दः ||
564 ऋत॑स्य गोपा॒वधि॑ तिष्ठथो॒ रथं॒ सत्य॑धर्माणा पर॒मे व्यो᳚मनि |

यमत्र॑ मित्रावरु॒णाव॑थो यु॒वं तस्मै᳚ वृ॒ष्टिर्मधु॑मत्पिन्वते दि॒वः ||{5.63.1}, {5.5.7.1}, {4.4.1.1}
565 स॒म्राजा᳚व॒स्य भुव॑नस्य राजथो॒ मित्रा᳚वरुणा वि॒दथे᳚ स्व॒र्दृशा᳚ |

वृ॒ष्टिं वां॒ राधो᳚ अमृत॒त्वमी᳚महे॒ द्यावा᳚पृथि॒वी वि च॑रन्ति त॒न्यवः॑ ||{5.63.2}, {5.5.7.2}, {4.4.1.2}
566 स॒म्राजा᳚ उ॒ग्रा वृ॑ष॒भा दि॒वस्पती᳚ पृथि॒व्या मि॒त्रावरु॑णा॒ विच॑र्षणी |

चि॒त्रेभि॑र॒भ्रैरुप॑ तिष्ठथो॒ रवं॒ द्यां व॑र्षयथो॒ असु॑रस्य मा॒यया᳚ ||{5.63.3}, {5.5.7.3}, {4.4.1.3}
567 मा॒या वां᳚ मित्रावरुणा दि॒वि श्रि॒ता सूर्यो॒ ज्योति॑श्चरति चि॒त्रमायु॑धम् |

तम॒भ्रेण॑ वृ॒ष्ट्या गू᳚हथो दि॒वि पर्ज᳚न्य द्र॒प्सा मधु॑मन्त ईरते ||{5.63.4}, {5.5.7.4}, {4.4.1.4}
568 रथं᳚ युञ्जते म॒रुतः॑ शु॒भे सु॒खं शूरो॒ न मि॑त्रावरुणा॒ गवि॑ष्टिषु |

रजां᳚सि चि॒त्रा वि च॑रन्ति त॒न्यवो᳚ दि॒वः स᳚म्राजा॒ पय॑सा न उक्षतम् ||{5.63.5}, {5.5.7.5}, {4.4.1.5}
569 वाचं॒ सु मि॑त्रावरुणा॒विरा᳚वतीं प॒र्जन्य॑श्चि॒त्रां व॑दति॒ त्विषी᳚मतीम् |

अ॒भ्रा व॑सत म॒रुतः॒ सु मा॒यया॒ द्यां व॑र्षयतमरु॒णाम॑रे॒पस᳚म् ||{5.63.6}, {5.5.7.6}, {4.4.1.6}
570 धर्म॑णा मित्रावरुणा विपश्चिता व्र॒ता र॑क्षेथे॒ असु॑रस्य मा॒यया᳚ |

ऋ॒तेन॒ विश्वं॒ भुव॑नं॒ वि रा᳚जथः॒ सूर्य॒मा ध॑त्थो दि॒वि चित्र्यं॒ रथ᳚म् ||{5.63.7}, {5.5.7.7}, {4.4.1.7}
[64] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयोऽर्चनाना ऋषिः | मित्रावरुणौ देवते | (१-६) प्रथमादिषडृचामनुष्टुप्, (७) सप्तम्याश्च प‌ङ्क्तिश्छन्दसी ||
571 वरु॑णं वो रि॒शाद॑समृ॒चा मि॒त्रं ह॑वामहे |

परि᳚ व्र॒जेव॑ बा॒ह्वोर्ज॑ग॒न्वांसा॒ स्व᳚र्णरम् ||{5.64.1}, {5.5.8.1}, {4.4.2.1}
572 ता बा॒हवा᳚ सुचे॒तुना॒ प्र य᳚न्तमस्मा॒ अर्च॑ते |

शेवं॒ हि जा॒र्यं᳚ वां॒ विश्वा᳚सु॒ क्षासु॒ जोगु॑वे ||{5.64.2}, {5.5.8.2}, {4.4.2.2}
573 यन्नू॒नम॒श्यां गतिं᳚ मि॒त्रस्य॑ यायां प॒था |

अस्य॑ प्रि॒यस्य॒ शर्म॒ण्यहिं᳚सानस्य सश्चिरे ||{5.64.3}, {5.5.8.3}, {4.4.2.3}
574 यु॒वाभ्यां᳚ मित्रावरुणोप॒मं धे᳚यामृ॒चा |

यद्ध॒ क्षये᳚ म॒घोनां᳚ स्तोतॄ॒णां च॑ स्पू॒र्धसे᳚ ||{5.64.4}, {5.5.8.4}, {4.4.2.4}
575 आ नो᳚ मित्र सुदी॒तिभि॒र्वरु॑णश्च स॒धस्थ॒ आ |

स्वे क्षये᳚ म॒घोनां॒ सखी᳚नां च वृ॒धसे᳚ ||{5.64.5}, {5.5.8.5}, {4.4.2.5}
576 यु॒वं नो॒ येषु॑ वरुण क्ष॒त्रं बृ॒हच्च॑ बिभृ॒थः |

उ॒रु णो॒ वाज॑सातये कृ॒तं रा॒ये स्व॒स्तये᳚ ||{5.64.6}, {5.5.8.6}, {4.4.2.6}
577 उ॒च्छन्त्यां᳚ मे यज॒ता दे॒वक्ष॑त्रे॒ रुश॑द्गवि |

सु॒तं सोमं॒ न ह॒स्तिभि॒रा प॒ड्भिर्धा᳚वतं नरा॒ बिभ्र॑तावर्च॒नान॑सम् ||{5.64.7}, {5.5.8.7}, {4.4.2.7}
[65] (१-६) षळृर्चस्य सूक्तस्य आत्रेयो रातहव्य ऋषिः | मित्रावरुणौ देवते | (१-५) प्रथमादिपञ्चर्चामनुष्टुप्, (६) षष्ठ्याश्च प‌ङ्क्तिश्छन्दसी ||
578 यश्चि॒केत॒ स सु॒क्रतु॑र्देव॒त्रा स ब्र॑वीतु नः |

वरु॑णो॒ यस्य॑ दर्श॒तो मि॒त्रो वा॒ वन॑ते॒ गिरः॑ ||{5.65.1}, {5.5.9.1}, {4.4.3.1}
579 ता हि श्रेष्ठ॑वर्चसा॒ राजा᳚ना दीर्घ॒श्रुत्त॑मा |

ता सत्प॑ती ऋता॒वृध॑ ऋ॒तावा᳚ना॒ जने᳚जने ||{5.65.2}, {5.5.9.2}, {4.4.3.2}
580 ता वा᳚मिया॒नोऽव॑से॒ पूर्वा॒ उप॑ ब्रुवे॒ सचा᳚ |

स्वश्वा᳚सः॒ सु चे॒तुना॒ वाजाँ᳚ अ॒भि प्र दा॒वने᳚ ||{5.65.3}, {5.5.9.3}, {4.4.3.3}
581 मि॒त्रो अं॒होश्चि॒दादु॒रु क्षया᳚य गा॒तुं व॑नते |

मि॒त्रस्य॒ हि प्र॒तूर्व॑तः सुम॒तिरस्ति॑ विध॒तः ||{5.65.4}, {5.5.9.4}, {4.4.3.4}
582 व॒यं मि॒त्रस्याव॑सि॒ स्याम॑ स॒प्रथ॑स्तमे |

अ॒ने॒हस॒स्त्वोत॑यः स॒त्रा वरु॑णशेषसः ||{5.65.5}, {5.5.9.5}, {4.4.3.5}
583 यु॒वं मि॑त्रे॒मं जनं॒ यत॑थः॒ सं च॑ नयथः |

मा म॒घोनः॒ परि॑ ख्यतं॒ मो अ॒स्माक॒मृषी᳚णां गोपी॒थे न॑ उरुष्यतम् ||{5.65.6}, {5.5.9.6}, {4.4.3.6}
[66] (१-६) षळृर्चस्य सूक्तस्य आत्रेयो रातहव्य ऋषिः | मित्रावरुणो देवते | अनुष्टुप् छन्दः ||
584 आ चि॑कितान सु॒क्रतू᳚ दे॒वौ म॑र्त रि॒शाद॑सा |

वरु॑णाय ऋ॒तपे᳚शसे दधी॒त प्रय॑से म॒हे ||{5.66.1}, {5.5.10.1}, {4.4.4.1}
585 ता हि क्ष॒त्रमवि॑ह्रुतं स॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |

अध᳚ व्र॒तेव॒ मानु॑षं॒ स्व१॑(अ॒)'र्ण धा᳚यि दर्श॒तम् ||{5.66.2}, {5.5.10.2}, {4.4.4.2}
586 ता वा॒मेषे॒ रथा᳚नामु॒र्वीं गव्यू᳚तिमेषाम् |

रा॒तह᳚व्यस्य सुष्टु॒तिं द॒धृक्स्तोमै᳚र्मनामहे ||{5.66.3}, {5.5.10.3}, {4.4.4.3}
587 अधा॒ हि काव्या᳚ यु॒वं दक्ष॑स्य पू॒र्भिर॑द्भुता |

नि के॒तुना॒ जना᳚नां चि॒केथे᳚ पूतदक्षसा ||{5.66.4}, {5.5.10.4}, {4.4.4.4}
588 तदृ॒तं पृ॑थिवि बृ॒हच्छ्र॑वए॒ष ऋषी᳚णाम् |

ज्र॒य॒सा॒नावरं᳚ पृ॒थ्वति॑ क्षरन्ति॒ याम॑भिः ||{5.66.5}, {5.5.10.5}, {4.4.4.5}
589 आ यद्वा᳚मीयचक्षसा॒ मित्र॑ व॒यं च॑ सू॒रयः॑ |

व्यचि॑ष्ठे बहु॒पाय्ये॒ यते᳚महि स्व॒राज्ये᳚ ||{5.66.6}, {5.5.10.6}, {4.4.4.6}
[67] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो यजत ऋषिः | मित्रावरुणौ देवते | अनुष्टुप् छन्दः ||
590 बळि॒त्था दे᳚व निष्कृ॒तमादि॑त्या यज॒तं बृ॒हत् |

वरु॑ण॒ मित्रार्य॑म॒न्वर्षि॑ष्ठं क्ष॒त्रमा᳚शाथे ||{5.67.1}, {5.5.11.1}, {4.4.5.1}
591 आ यद्योनिं᳚ हिर॒ण्ययं॒ वरु॑ण॒ मित्र॒ सद॑थः |

ध॒र्तारा᳚ चर्षणी॒नां य॒न्तं सु॒म्नं रि॑शादसा ||{5.67.2}, {5.5.11.2}, {4.4.5.2}
592 विश्वे॒ हि वि॒श्ववे᳚दसो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

व्र॒ता प॒देव॑ सश्चिरे॒ पान्ति॒ मर्त्यं᳚ रि॒षः ||{5.67.3}, {5.5.11.3}, {4.4.5.3}
593 ते हि स॒त्या ऋ॑त॒स्पृश॑ ऋ॒तावा᳚नो॒ जने᳚जने |

सु॒नी॒थासः॑ सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः ||{5.67.4}, {5.5.11.4}, {4.4.5.4}
594 को नु वां᳚ मि॒त्रास्तु॑तो॒ वरु॑णो वा त॒नूना᳚म् |

तत्सु वा॒मेष॑ते म॒तिरत्रि॑भ्य॒ एष॑ते म॒तिः ||{5.67.5}, {5.5.11.5}, {4.4.5.5}
[68] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो यजत ऋषिः | मित्रावरुणो देवते | ३२६ अक् वेद गायत्री छन्दः ||
595 प्र वो᳚ मि॒त्राय॑ गायत॒ वरु॑णाय वि॒पा गि॒रा |

महि॑क्षत्रावृ॒तं बृ॒हत् ||{5.68.1}, {5.5.12.1}, {4.4.6.1}
596 स॒म्राजा॒ या घृ॒तयो᳚नी मि॒त्रश्चो॒भा वरु॑णश्च |

दे॒वा दे॒वेषु॑ प्रश॒स्ता ||{5.68.2}, {5.5.12.2}, {4.4.6.2}
597 ता नः॑ शक्तं॒ पार्थि॑वस्य म॒हो रा॒यो दि॒व्यस्य॑ |

महि॑ वां क्ष॒त्रं दे॒वेषु॑ ||{5.68.3}, {5.5.12.3}, {4.4.6.3}
598 ऋ॒तमृ॒तेन॒ सप᳚न्तेषि॒रं दक्ष॑माशाते |

अ॒द्रुहा᳚ दे॒वौ व॑र्धेते ||{5.68.4}, {5.5.12.4}, {4.4.6.4}
599 वृ॒ष्टिद्या᳚वा री॒त्या᳚पे॒षस्पती॒ दानु॑मत्याः |

बृ॒हन्तं॒ गर्त॑माशाते ||{5.68.5}, {5.5.12.5}, {4.4.6.5}
[69] (१-४) चतुरृचस्य सूक्तस्यात्रेय उरुचक्रि ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
600 त्री रो᳚च॒ना व॑रुण॒ त्रीँरु॒त द्यून्त्रीणि॑ मित्र धारयथो॒ रजां᳚सि |

वा॒वृ॒धा॒नाव॒मतिं᳚ क्ष॒त्रिय॒स्यानु᳚ व्र॒तं रक्ष॑माणावजु॒र्यम् ||{5.69.1}, {5.5.13.1}, {4.4.7.1}
601 इरा᳚वतीर्वरुण धे॒नवो᳚ वां॒ मधु॑मद्वां॒ सिन्ध॑वो मित्र दुह्रे |

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णां धि॒षणा᳚नां रेतो॒धा वि द्यु॒मन्तः॑ ||{5.69.2}, {5.5.13.2}, {4.4.7.2}
602 प्रा॒तर्दे॒वीमदि॑तिं जोहवीमि म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |

रा॒ये मि॑त्रावरुणा स॒र्वता॒तेळे᳚ तो॒काय॒ तन॑याय॒ शं योः ||{5.69.3}, {5.5.13.3}, {4.4.7.3}
603 या ध॒र्तारा॒ रज॑सो रोच॒नस्यो॒तादि॒त्या दि॒व्या पार्थि॑वस्य |

न वां᳚ दे॒वा अ॒मृता॒ आ मि॑नन्ति व्र॒तानि॑ मित्रावरुणा ध्रु॒वाणि॑ ||{5.69.4}, {5.5.13.4}, {4.4.7.4}
[70] (१-४) चतुरृचस्य सूक्तस्यात्रेय उरुचक्रि ऋषिः | मित्रावरुणौ देवते | गायत्री छन्दः ||
604 पु॒रू॒रुणा᳚ चि॒द्ध्यस्त्यवो᳚ नू॒नं वां᳚ वरुण |

मित्र॒ वंसि॑ वां सुम॒तिम् ||{5.70.1}, {5.5.14.1}, {4.4.8.1}
605 ता वां᳚ स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒ धाय॑से |

व॒यं ते रु॑द्रा स्याम ||{5.70.2}, {5.5.14.2}, {4.4.8.2}
606 पा॒तं नो᳚ रुद्रा पा॒युभि॑रु॒त त्रा᳚येथां सुत्रा॒त्रा |

तु॒र्याम॒ दस्यू᳚न्त॒नूभिः॑ ||{5.70.3}, {5.5.14.3}, {4.4.8.3}
607 मा कस्या᳚द्भुतक्रतू य॒क्षं भु॑जेमा त॒नूभिः॑ |

मा शेष॑सा॒ मा तन॑सा ||{5.70.4}, {5.5.14.4}, {4.4.8.4}
[71] (१-३) तृचस्य सूक्तस्य आत्रेयो बाहुवृक्त ऋषिः | मित्रावरुणो देवते | गायत्री छन्दः ||
608 आ नो᳚ गन्तं रिशादसा॒ वरु॑ण॒ मित्र॑ ब॒र्हणा᳚ |

उपे॒मं चारु॑मध्व॒रम् ||{5.71.1}, {5.5.15.1}, {4.4.9.1}
609 विश्व॑स्य॒ हि प्र॑चेतसा॒ वरु॑ण॒ मित्र॒ राज॑थः |

ई॒शा॒ना पि॑प्यतं॒ धियः॑ ||{5.71.2}, {5.5.15.2}, {4.4.9.2}
610 उप॑ नः सु॒तमा ग॑तं॒ वरु॑ण॒ मित्र॑ दा॒शुषः॑ |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{5.71.3}, {5.5.15.3}, {4.4.9.3}
[72] (१-३) तृचस्य सूक्तस्य आत्रेयो बाहुवृक्त ऋषिः | मित्रावरुणौ देवते | उष्णिक् छन्दः ||
611 आ मि॒त्रे वरु॑णे व॒यं गी॒र्भिर्जु॑हुमो अत्रि॒वत् |

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ||{5.72.1}, {5.5.16.1}, {4.4.10.1}
612 व्र॒तेन॑ स्थो ध्रु॒वक्षे᳚मा॒ धर्म॑णा यात॒यज्ज॑ना |

नि ब॒र्हिषि॑ सदतं॒ सोम॑पीतये ||{5.72.2}, {5.5.16.2}, {4.4.10.2}
613 मि॒त्रश्च॑ नो॒ वरु॑णश्च जु॒षेतां᳚ य॒ज्ञमि॒ष्टये᳚ |

नि ब॒र्हिषि॑ सदतां॒ सोम॑पीतये ||{5.72.3}, {5.5.16.3}, {4.4.10.3}
[73] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः पौर ऋषिः | अश्विनौ देवते | अनुष्टुप् छन्द ||
614 यद॒द्य स्थः प॑रा॒वति॒ यद᳚र्वा॒वत्य॑श्विना |

यद्वा᳚ पु॒रू पु॑रुभुजा॒ यद॒न्तरि॑क्ष॒ आ ग॑तम् ||{5.73.1}, {5.6.1.1}, {4.4.11.1}
615 इ॒ह त्या पु॑रु॒भूत॑मा पु॒रू दंसां᳚सि॒ बिभ्र॑ता |

व॒र॒स्या या॒म्यध्रि॑गू हु॒वे तु॒विष्ट॑मा भु॒जे ||{5.73.2}, {5.6.1.2}, {4.4.11.2}
616 ई॒र्मान्यद्वपु॑षे॒ वपु॑श्च॒क्रं रथ॑स्य येमथुः |

पर्य॒न्या नाहु॑षा यु॒गा म॒ह्ना रजां᳚सि दीयथः ||{5.73.3}, {5.6.1.3}, {4.4.11.3}
617 तदू॒ षु वा᳚मे॒ना कृ॒तं विश्वा॒ यद्वा॒मनु॒ ष्टवे᳚ |

नाना᳚ जा॒ताव॑रे॒पसा॒ सम॒स्मे बन्धु॒मेय॑थुः ||{5.73.4}, {5.6.1.4}, {4.4.11.4}
618 आ यद्वां᳚ सू॒र्या रथं॒ तिष्ठ॑द्रघु॒ष्यदं॒ सदा᳚ |

परि॑ वामरु॒षा वयो᳚ घृ॒णा व॑रन्त आ॒तपः॑ ||{5.73.5}, {5.6.1.5}, {4.4.11.5}
619 यु॒वोरत्रि॑श्चिकेतति॒ नरा᳚ सु॒म्नेन॒ चेत॑सा |

घ॒र्मं यद्वा᳚मरे॒पसं॒ नास॑त्या॒स्ना भु॑र॒ण्यति॑ ||{5.73.6}, {5.6.1.6}, {4.4.12.1}
620 उ॒ग्रो वां᳚ ककु॒हो य॒यिः शृ॒ण्वे यामे᳚षु संत॒निः |

यद्वां॒ दंसो᳚भिरश्वि॒नात्रि᳚र्नराव॒वर्त॑ति ||{5.73.7}, {5.6.1.7}, {4.4.12.2}
621 मध्व॑ ऊ॒ षु म॑धूयुवा॒ रुद्रा॒ सिष॑क्ति पि॒प्युषी᳚ |

यत्स॑मु॒द्राति॒ पर्ष॑थः प॒क्वाः पृक्षो᳚ भरन्त वाम् ||{5.73.8}, {5.6.1.8}, {4.4.12.3}
622 स॒त्यमिद्वा उ॑ अश्विना यु॒वामा᳚हुर्मयो॒भुवा᳚ |

ता याम᳚न्याम॒हूत॑मा॒ याम॒न्ना मृ॑ळ॒यत्त॑मा ||{5.73.9}, {5.6.1.9}, {4.4.12.4}
623 इ॒मा ब्रह्मा᳚णि॒ वर्ध॑ना॒श्विभ्यां᳚ सन्तु॒ शंत॑मा |

या तक्षा᳚म॒ रथाँ᳚ इ॒वावो᳚चाम बृ॒हन्नमः॑ ||{5.73.10}, {5.6.1.10}, {4.4.12.5}
[74] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः पौर ऋषिः | अश्विनौ देवते | अनुष्टुप्, छन्दः ||
624 कूष्ठो᳚ देवावश्विना॒द्या दि॒वो म॑नावसू |

तच्छ्र॑वथो वृषण्वसू॒ अत्रि᳚र्वा॒मा वि॑वासति ||{5.74.1}, {5.6.2.1}, {4.4.13.1}
625 कुह॒ त्या कुह॒ नु श्रु॒ता दि॒वि दे॒वा नास॑त्या |

कस्मि॒न्ना य॑तथो॒ जने॒ को वां᳚ न॒दीनां॒ सचा᳚ ||{5.74.2}, {5.6.2.2}, {4.4.13.2}
626 कं या᳚थः॒ कं ह॑ गच्छथः॒ कमच्छा᳚ युञ्जाथे॒ रथ᳚म् |

कस्य॒ ब्रह्मा᳚णि रण्यथो व॒यं वा᳚मुश्मसी॒ष्टये᳚ ||{5.74.3}, {5.6.2.3}, {4.4.13.3}
627 पौ॒रं चि॒द्ध्यु॑द॒प्रुतं॒ पौर॑ पौ॒राय॒ जिन्व॑थः |

यदीं᳚ गृभी॒तता᳚तये सिं॒हमि॑व द्रु॒हस्प॒दे ||{5.74.4}, {5.6.2.4}, {4.4.13.4}
628 प्र च्यवा᳚नाज्जुजु॒रुषो᳚ व॒व्रिमत्कं॒ न मु᳚ञ्चथः |

युवा॒ यदी᳚ कृ॒थः पुन॒रा काम॑मृण्वे व॒ध्वः॑ ||{5.74.5}, {5.6.2.5}, {4.4.13.5}
629 अस्ति॒ हि वा᳚मि॒ह स्तो॒ता स्मसि॑ वां सं॒दृशि॑ श्रि॒ये |

नू श्रु॒तं म॒ आ ग॑त॒मवो᳚भिर्वाजिनीवसू ||{5.74.6}, {5.6.2.6}, {4.4.14.1}
630 को वा᳚म॒द्य पु॑रू॒णामा व᳚व्ने॒ मर्त्या᳚नाम् |

को विप्रो᳚ विप्रवाहसा॒ को य॒ज्ञैर्वा᳚जिनीवसू ||{5.74.7}, {5.6.2.7}, {4.4.14.2}
631 आ वां॒ रथो॒ रथा᳚नां॒ येष्ठो᳚ यात्वश्विना |

पु॒रू चि॑दस्म॒युस्ति॒र आ᳚ङ्गू॒षो मर्त्ये॒ष्वा ||{5.74.8}, {5.6.2.8}, {4.4.14.3}
632 शमू॒ षु वां᳚ मधूयुवा॒स्माक॑मस्तु चर्कृ॒तिः |

अ॒र्वा॒ची॒ना वि॑चेतसा॒ विभिः॑ श्ये॒नेव॑ दीयतम् ||{5.74.9}, {5.6.2.9}, {4.4.14.4}
633 अश्वि॑ना॒ यद्ध॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव᳚म् |

वस्वी᳚रू॒ षु वां॒ भुजः॑ पृ॒ञ्चन्ति॒ सु वां॒ पृचः॑ ||{5.74.10}, {5.6.2.10}, {4.4.14.5}
[75] (१-९) नवर्चस्य सूक्तस्य आत्रेयोऽवस्यु ऋषिः | अश्विनौ देवते | पतिश्छन्दः ||
634 प्रति॑ प्रि॒यत॑मं॒ रथं॒ वृष॑णं वसु॒वाह॑नम् |

स्तो॒ता वा᳚मश्विना॒वृषिः॒ स्तोमे᳚न॒ प्रति॑ भूषति॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.1}, {5.6.3.1}, {4.4.15.1}
635 अ॒त्याया᳚तमश्विना ति॒रो विश्वा᳚ अ॒हं सना᳚ |

दस्रा॒ हिर᳚ण्यवर्तनी॒ सुषु᳚म्ना॒ सिन्धु॑वाहसा॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.2}, {5.6.3.2}, {4.4.15.2}
636 आ नो॒ रत्ना᳚नि॒ बिभ्र॑ता॒वश्वि॑ना॒ गच्छ॑तं यु॒वम् |

रुद्रा॒ हिर᳚ण्यवर्तनी जुषा॒णा वा᳚जिनीवसू॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.3}, {5.6.3.3}, {4.4.15.3}
637 सु॒ष्टुभो᳚ वां वृषण्वसू॒ रथे॒ वाणी॒च्याहि॑ता |

उ॒त वां᳚ ककु॒हो मृ॒गः पृक्षः॑ कृणोति वापु॒षो माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.4}, {5.6.3.4}, {4.4.15.4}
638 बो॒धिन्म॑नसा र॒थ्ये᳚षि॒रा ह॑वन॒श्रुता᳚ |

विभि॒श्च्यवा᳚नमश्विना॒ नि या᳚थो॒ अद्व॑याविनं॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.5}, {5.6.3.5}, {4.4.15.5}
639 आ वां᳚ नरा मनो॒युजोऽश्वा᳚सः प्रुषि॒तप्स॑वः |

वयो᳚ वहन्तु पी॒तये᳚ स॒ह सु॒म्नेभि॑रश्विना॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.6}, {5.6.3.6}, {4.4.16.1}
640 अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम् |

ति॒रश्चि॑दर्य॒या परि॑ व॒र्तिर्या᳚तमदाभ्या॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.7}, {5.6.3.7}, {4.4.16.2}
641 अ॒स्मिन्य॒ज्ञे अ॑दाभ्या जरि॒तारं᳚ शुभस्पती |

अ॒व॒स्युम॑श्विना यु॒वं गृ॒णन्त॒मुप॑ भूषथो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.8}, {5.6.3.8}, {4.4.16.3}
642 अभू᳚दु॒षा रुश॑त्पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |

अयो᳚जि वां वृषण्वसू॒ रथो᳚ दस्रा॒वम॑र्त्यो॒ माध्वी॒ मम॑ श्रुतं॒ हव᳚म् ||{5.75.9}, {5.6.3.9}, {4.4.16.4}
[76] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
643 आ भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्विप्रा᳚णां देव॒या वाचो᳚ अस्थुः |

अ॒र्वाञ्चा᳚ नू॒नं र॑थ्ये॒ह या᳚तं पीपि॒वांस॑मश्विना घ॒र्ममच्छ॑ ||{5.76.1}, {5.6.4.1}, {4.4.17.1}
644 न सं᳚स्कृ॒तं प्र मि॑मीतो॒ गमि॒ष्ठान्ति॑ नू॒नम॒श्विनोप॑स्तुते॒ह |

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒ प्रत्यव॑र्तिं दा॒शुषे॒ शम्भ॑विष्ठा ||{5.76.2}, {5.6.4.2}, {4.4.17.2}
645 उ॒ता या᳚तं संग॒वे प्रा॒तरह्नो᳚ म॒ध्यंदि॑न॒ उदि॑ता॒ सूर्य॑स्य |

दिवा॒ नक्त॒मव॑सा॒ शंत॑मेन॒ नेदानीं᳚ पी॒तिर॒श्विना त॑तान ||{5.76.3}, {5.6.4.3}, {4.4.17.3}
646 इ॒दं हि वां᳚ प्र॒दिवि॒ स्थान॒मोक॑ इ॒मे गृ॒हा अ॑श्विने॒दं दु॑रो॒णम् |

आ नो᳚ दि॒वो बृ॑ह॒तः पर्व॑ता॒दाद्भ्यो या᳚त॒मिष॒मूर्जं॒ वह᳚न्ता ||{5.76.4}, {5.6.4.4}, {4.4.17.4}
647 सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{5.76.5}, {5.6.4.5}, {4.4.17.5}
[77] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
648 प्रा॒त॒र्यावा᳚णा प्रथ॒मा य॑जध्वं पु॒रा गृध्रा॒दर॑रुषः पिबातः |

प्रा॒तर्हि य॒ज्ञम॒श्विना᳚ द॒धाते॒ प्र शं᳚सन्ति क॒वयः॑ पूर्व॒भाजः॑ ||{5.77.1}, {5.6.5.1}, {4.4.18.1}
649 प्रा॒तर्य॑जध्वम॒श्विना᳚ हिनोत॒ न सा॒यम॑स्ति देव॒या अजु॑ष्टम् |

उ॒तान्यो अ॒स्मद्य॑जते॒ वि चावः॒ पूर्वः॑पूर्वो॒ यज॑मानो॒ वनी᳚यान् ||{5.77.2}, {5.6.5.2}, {4.4.18.2}
650 हिर᳚ण्यत्व॒ङ्मधु॑वर्णो घृ॒तस्नुः॒ पृक्षो॒ वह॒न्ना रथो᳚ वर्तते वाम् |

मनो᳚जवा अश्विना॒ वात॑रंहा॒ येना᳚तिया॒थो दु॑रि॒तानि॒ विश्वा᳚ ||{5.77.3}, {5.6.5.3}, {4.4.18.3}
651 यो भूयि॑ष्ठं॒ नास॑त्याभ्यां वि॒वेष॒ चनि॑ष्ठं पि॒त्वो रर॑ते विभा॒गे |

स तो॒कम॑स्य पीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒ सद॒मित्तु॑तुर्यात् ||{5.77.4}, {5.6.5.4}, {4.4.18.4}
652 सम॒श्विनो॒रव॑सा॒ नूत॑नेन मयो॒भुवा᳚ सु॒प्रणी᳚ती गमेम |

आ नो᳚ र॒यिं व॑हत॒मोत वी॒राना विश्वा᳚न्यमृता॒ सौभ॑गानि ||{5.77.5}, {5.6.5.5}, {4.4.18.5}
[78] (१-९) नवर्चस्य सूक्तस्य आत्रेयः सप्तवध्रि ऋषिः | अश्विनौ देवते | (१-३) प्रथमादितृचस्योष्णिक्, (४) चतुर्थ्या चस्त्रिष्टुप्, (५-९) पञ्चम्यादिपञ्चानाञ्चानुष्टप छन्दांसि ||
653 अश्वि॑ना॒वेह ग॑च्छतं॒ नास॑त्या॒ मा वि वे᳚नतम् |

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ||{5.78.1}, {5.6.6.1}, {4.4.19.1}
654 अश्वि॑ना हरि॒णावि॑व गौ॒रावि॒वानु॒ यव॑सम् |

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ||{5.78.2}, {5.6.6.2}, {4.4.19.2}
655 अश्वि॑ना वाजिनीवसू जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ |

हं॒सावि॑व पतत॒मा सु॒ताँ उप॑ ||{5.78.3}, {5.6.6.3}, {4.4.19.3}
656 अत्रि॒र्यद्वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒ योषा᳚ |

श्ये॒नस्य॑ चि॒ज्जव॑सा॒ नूत॑ने॒नाग॑च्छतमश्विना॒ शंत॑मेन ||{5.78.4}, {5.6.6.4}, {4.4.19.4}
657 वि जि॑हीष्व वनस्पते॒ योनिः॒ सूष्य᳚न्त्या इव |

श्रु॒तं मे᳚ अश्विना॒ हवं᳚ स॒प्तव॑ध्रिं च मुञ्चतम् ||{5.78.5}, {5.6.6.5}, {4.4.20.1}
658 भी॒ताय॒ नाध॑मानाय॒ ऋष॑ये स॒प्तव॑ध्रये |

मा॒याभि॑रश्विना यु॒वं वृ॒क्षं सं च॒ वि चा᳚चथः ||{5.78.6}, {5.6.6.6}, {4.4.20.2}
659 यथा॒ वातः॑ पुष्क॒रिणीं᳚ समि॒ङ्गय॑ति स॒र्वतः॑ |

ए॒वा ते॒ गर्भ॑ एजतु नि॒रैतु॒ दश॑मास्यः ||{5.78.7}, {5.6.6.7}, {4.4.20.3}
660 यथा॒ वातो॒ यथा॒ वनं॒ यथा᳚ समु॒द्र एज॑ति |

ए॒वा त्वं द॑शमास्य स॒हावे᳚हि ज॒रायु॑णा ||{5.78.8}, {5.6.6.8}, {4.4.20.4}
661 दश॒ मासा᳚ञ्छशया॒नः कु॑मा॒रो अधि॑ मा॒तरि॑ |

नि॒रैतु॑ जी॒वो अक्ष॑तो जी॒वो जीव᳚न्त्या॒ अधि॑ ||{5.78.9}, {5.6.6.9}, {4.4.20.5}
[79] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः सत्यश्रवा ऋषिः | उषा देवता | प‌ङ्क्तिश्छन्दः ||
662 म॒हे नो᳚ अ॒द्य बो᳚ध॒योषो᳚ रा॒ये दि॒वित्म॑ती |

यथा᳚ चिन्नो॒ अबो᳚धयः स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.1}, {5.6.7.1}, {4.4.21.1}
663 या सु॑नी॒थे शौ᳚चद्र॒थे व्यौच्छो᳚ दुहितर्दिवः |

सा व्यु॑च्छ॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.2}, {5.6.7.2}, {4.4.21.2}
664 सा नो᳚ अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छा दुहितर्दिवः |

यो व्यौच्छः॒ सही᳚यसि स॒त्यश्र॑वसि वा॒य्ये सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.3}, {5.6.7.3}, {4.4.21.3}
665 अ॒भि ये त्वा᳚ विभावरि॒ स्तोमै᳚र्गृ॒णन्ति॒ वह्न॑यः |

म॒घैर्म॑घोनि सु॒श्रियो॒ दाम᳚न्वन्तः सुरा॒तयः॒ सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.4}, {5.6.7.4}, {4.4.21.4}
666 यच्चि॒द्धि ते᳚ ग॒णा इ॒मे छ॒दय᳚न्ति म॒घत्त॑ये |

परि॑ चि॒द्वष्ट॑यो दधु॒र्दद॑तो॒ राधो॒ अह्र॑यं॒ सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.5}, {5.6.7.5}, {4.4.21.5}
667 ऐषु॑ धा वी॒रव॒द्यश॒ उषो᳚ मघोनि सू॒रिषु॑ |

ये नो॒ राधां॒स्यह्र॑या म॒घवा᳚नो॒ अरा᳚सत॒ सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.6}, {5.6.7.6}, {4.4.22.1}
668 तेभ्यो᳚ द्यु॒म्नं बृ॒हद्यश॒ उषो᳚ मघो॒न्या व॑ह |

ये नो॒ राधां॒स्यश्व्या᳚ ग॒व्या भज᳚न्त सू॒रयः॒ सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.7}, {5.6.7.7}, {4.4.22.2}
669 उ॒त नो॒ गोम॑ती॒रिष॒ आ व॑हा दुहितर्दिवः |

सा॒कं सूर्य॑स्य र॒श्मिभिः॑ शु॒क्रैः शोच॑द्भिर॒र्चिभिः॒ सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.8}, {5.6.7.8}, {4.4.22.3}
670 व्यु॑च्छा दुहितर्दिवो॒ मा चि॒रं त॑नुथा॒ अपः॑ |

नेत्त्वा᳚ स्ते॒नं यथा᳚ रि॒पुं तपा᳚ति॒ सूरो᳚ अ॒र्चिषा॒ सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.9}, {5.6.7.9}, {4.4.22.4}
671 ए॒ताव॒द्वेदु॑ष॒स्त्वं भूयो᳚ वा॒ दातु॑मर्हसि |

या स्तो॒तृभ्यो᳚ विभावर्यु॒च्छन्ती॒ न प्र॒मीय॑से॒ सुजा᳚ते॒ अश्व॑सूनृते ||{5.79.10}, {5.6.7.10}, {4.4.22.5}
[80] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सत्यश्रवा ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
672 द्यु॒तद्या᳚मानं बृह॒तीमृ॒तेन॑ ऋ॒ताव॑रीमरु॒णप्सुं᳚ विभा॒तीम् |

दे॒वीमु॒षसं॒ स्व॑रा॒वह᳚न्तीं॒ प्रति॒ विप्रा᳚सो म॒तिभि॑र्जरन्ते ||{5.80.1}, {5.6.8.1}, {4.4.23.1}
673 ए॒षा जनं᳚ दर्श॒ता बो॒धय᳚न्ती सु॒गान्प॒थः कृ᳚ण्व॒ती या॒त्यग्रे᳚ |

बृ॒ह॒द्र॒था बृ॑ह॒ती वि॑श्वमि॒न्वोषा ज्योति᳚र्यच्छ॒त्यग्रे॒ अह्ना᳚म् ||{5.80.2}, {5.6.8.2}, {4.4.23.2}
674 ए॒षा गोभि॑ररु॒णेभि᳚र्युजा॒नास्रे᳚धन्ती र॒यिमप्रा᳚यु चक्रे |

प॒थो रद᳚न्ती सुवि॒ताय॑ दे॒वी पु॑रुष्टु॒ता वि॒श्ववा᳚रा॒ वि भा᳚ति ||{5.80.3}, {5.6.8.3}, {4.4.23.3}
675 ए॒षा व्ये᳚नी भवति द्वि॒बर्हा᳚ आविष्कृण्वा॒ना त॒न्वं᳚ पु॒रस्ता᳚त् |

ऋ॒तस्य॒ पन्था॒मन्वे᳚ति सा॒धु प्र॑जान॒तीव॒ न दिशो᳚ मिनाति ||{5.80.4}, {5.6.8.4}, {4.4.23.4}
676 ए॒षा शु॒भ्रा न त॒न्वो᳚ विदा॒नोर्ध्वेव॑ स्ना॒ती दृ॒शये᳚ नो अस्थात् |

अप॒ द्वेषो॒ बाध॑माना॒ तमां᳚स्यु॒षा दि॒वो दु॑हि॒ता ज्योति॒षागा᳚त् ||{5.80.5}, {5.6.8.5}, {4.4.23.5}
677 ए॒षा प्र॑ती॒ची दु॑हि॒ता दि॒वो नॄन्योषे᳚व भ॒द्रा नि रि॑णीते॒ अप्सः॑ |

व्यू॒र्ण्व॒ती दा॒शुषे॒ वार्या᳚णि॒ पुन॒र्ज्योति᳚र्युव॒तिः पू॒र्वथा᳚कः ||{5.80.6}, {5.6.8.6}, {4.4.23.6}
[81] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | सविता देवता | जगती छन्दः ||
678 यु॒ञ्जते॒ मन॑ उ॒त यु᳚ञ्जते॒ धियो॒ विप्रा॒ विप्र॑स्य बृह॒तो वि॑प॒श्चितः॑ |

वि होत्रा᳚ दधे वयुना॒विदेक॒ इन्म॒ही दे॒वस्य॑ सवि॒तुः परि॑ष्टुतिः ||{5.81.1}, {5.6.9.1}, {4.4.24.1}
679 विश्वा᳚ रू॒पाणि॒ प्रति॑ मुञ्चते क॒विः प्रासा᳚वीद्भ॒द्रं द्वि॒पदे॒ चतु॑ष्पदे |

वि नाक॑मख्यत्सवि॒ता वरे॒ण्योऽनु॑ प्र॒याण॑मु॒षसो॒ वि रा᳚जति ||{5.81.2}, {5.6.9.2}, {4.4.24.2}
680 यस्य॑ प्र॒याण॒मन्व॒न्य इद्य॒युर्दे॒वा दे॒वस्य॑ महि॒मान॒मोज॑सा |

यः पार्थि॑वानि विम॒मे स एत॑शो॒ रजां᳚सि दे॒वः स॑वि॒ता म॑हित्व॒ना ||{5.81.3}, {5.6.9.3}, {4.4.24.3}
681 उ॒त या᳚सि सवित॒स्त्रीणि॑ रोच॒नोत सूर्य॑स्य र॒श्मिभिः॒ समु॑च्यसि |

उ॒त रात्री᳚मुभ॒यतः॒ परी᳚यस उ॒त मि॒त्रो भ॑वसि देव॒ धर्म॑भिः ||{5.81.4}, {5.6.9.4}, {4.4.24.4}
682 उ॒तेशि॑षे प्रस॒वस्य॒ त्वमेक॒ इदु॒त पू॒षा भ॑वसि देव॒ याम॑भिः |

उ॒तेदं विश्वं॒ भुव॑नं॒ वि रा᳚जसि श्या॒वाश्व॑स्ते सवितः॒ स्तोम॑मानशे ||{5.81.5}, {5.6.9.5}, {4.4.24.5}
[82] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | सविता देवता | (१) प्रथमर्चोऽनुष्टुप्, (२-९) द्वितीयाद्यष्टानाञ्च गायत्री छन्दसी ||
683 तत्स॑वि॒तुर्वृ॑णीमहे व॒यं दे॒वस्य॒ भोज॑नम् |

श्रेष्ठं᳚ सर्व॒धात॑मं॒ तुरं॒ भग॑स्य धीमहि ||{5.82.1}, {5.6.10.1}, {4.4.25.1}
684 अस्य॒ हि स्वय॑शस्तरं सवि॒तुः कच्च॒न प्रि॒यम् |

न मि॒नन्ति॑ स्व॒राज्य᳚म् ||{5.82.2}, {5.6.10.2}, {4.4.25.2}
685 स हि रत्ना᳚नि दा॒शुषे᳚ सु॒वाति॑ सवि॒ता भगः॑ |

तं भा॒गं चि॒त्रमी᳚महे ||{5.82.3}, {5.6.10.3}, {4.4.25.3}
686 अ॒द्या नो᳚ देव सवितः प्र॒जाव॑त्सावीः॒ सौभ॑गम् |

परा᳚ दु॒ष्ष्वप्न्यं᳚ सुव ||{5.82.4}, {5.6.10.4}, {4.4.25.4}
687 विश्वा᳚नि देव सवितर्दुरि॒तानि॒ परा᳚ सुव |

यद्भ॒द्रं तन्न॒ आ सु॑व ||{5.82.5}, {5.6.10.5}, {4.4.25.5}
688 अना᳚गसो॒ अदि॑तये दे॒वस्य॑ सवि॒तुः स॒वे |

विश्वा᳚ वा॒मानि॑ धीमहि ||{5.82.6}, {5.6.10.6}, {4.4.26.1}
689 आ वि॒श्वदे᳚वं॒ सत्प॑तिं सू॒क्तैर॒द्या वृ॑णीमहे |

स॒त्यस॑वं सवि॒तार᳚म् ||{5.82.7}, {5.6.10.7}, {4.4.26.2}
690 य इ॒मे उ॒भे अह॑नी पु॒र एत्यप्र॑युच्छन् |

स्वा॒धीर्दे॒वः स॑वि॒ता ||{5.82.8}, {5.6.10.8}, {4.4.26.3}
691 य इ॒मा विश्वा᳚ जा॒तान्या᳚श्रा॒वय॑ति॒ श्लोके᳚न |

प्र च॑ सु॒वाति॑ सवि॒ता ||{5.82.9}, {5.6.10.9}, {4.4.26.4}
[83] (१-१०) दशर्चस्य सूक्तस्य भौमोऽत्रिषिः, पर्जन्यो देवता | (१, ५-८, १०) प्रथमर्चः पञ्चम्यादिचतसृणां दशम्याश्च त्रिष्टुप्, (२-४) द्वितीयादितृचस्य जगती (९) नवम्याश्चानुष्टप् छन्दांसि ||
692 अच्छा᳚ वद त॒वसं᳚ गी॒र्भिरा॒भिः स्तु॒हि प॒र्जन्यं॒ नम॒सा वि॑वास |

कनि॑क्रदद्वृष॒भो जी॒रदा᳚नू॒ रेतो᳚ दधा॒त्योष॑धीषु॒ गर्भ᳚म् ||{5.83.1}, {5.6.11.1}, {4.4.27.1}
693 वि वृ॒क्षान्ह᳚न्त्यु॒त ह᳚न्ति र॒क्षसो॒ विश्वं᳚ बिभाय॒ भुव॑नं म॒हाव॑धात् |

उ॒ताना᳚गा ईषते॒ वृष्ण्या᳚वतो॒ यत्प॒र्जन्यः॑ स्त॒नय॒न्हन्ति॑ दु॒ष्कृतः॑ ||{5.83.2}, {5.6.11.2}, {4.4.27.2}
694 र॒थीव॒ कश॒याश्वाँ᳚ अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुते व॒र्ष्याँ॒३॒॑ अह॑ |

दू॒रात्सिं॒हस्य॑ स्त॒नथा॒ उदी᳚रते॒ यत्प॒र्जन्यः॑ कृणु॒ते व॒र्ष्य१॑(अ॒) अंनभः॑ ||{5.83.3}, {5.6.11.3}, {4.4.27.3}
695 प्र वाता॒ वान्ति॑ प॒तय᳚न्ति वि॒द्युत॒ उदोष॑धी॒र्जिह॑ते॒ पिन्व॑ते॒ स्वः॑ |

इरा॒ विश्व॑स्मै॒ भुव॑नाय जायते॒ यत्प॒र्जन्यः॑ पृथि॒वीं रेत॒साव॑ति ||{5.83.4}, {5.6.11.4}, {4.4.27.4}
696 यस्य᳚ व्र॒ते पृ॑थि॒वी नन्न॑मीति॒ यस्य᳚ व्र॒ते श॒फव॒ज्जर्भु॑रीति |

यस्य᳚ व्र॒त ओष॑धीर्वि॒श्वरू᳚पाः॒ स नः॑ पर्जन्य॒ महि॒ शर्म॑ यच्छ ||{5.83.5}, {5.6.11.5}, {4.4.27.5}
697 दि॒वो नो᳚ वृ॒ष्टिं म॑रुतो ररीध्वं॒ प्र पि᳚न्वत॒ वृष्णो॒ अश्व॑स्य॒ धाराः᳚ |

अ॒र्वाङे॒तेन॑ स्तनयि॒त्नुनेह्य॒पो नि॑षि॒ञ्चन्नसु॑रः पि॒ता नः॑ ||{5.83.6}, {5.6.11.6}, {4.4.28.1}
698 अ॒भि क्र᳚न्द स्त॒नय॒ गर्भ॒मा धा᳚ उद॒न्वता॒ परि॑ दीया॒ रथे᳚न |

दृतिं॒ सु क॑र्ष॒ विषि॑तं॒ न्य᳚ञ्चं स॒मा भ॑वन्तू॒द्वतो᳚ निपा॒दाः ||{5.83.7}, {5.6.11.7}, {4.4.28.2}
699 म॒हान्तं॒ कोश॒मुद॑चा॒ नि षि᳚ञ्च॒ स्यन्द᳚न्तां कु॒ल्या विषि॑ताः पु॒रस्ता᳚त् |

घृ॒तेन॒ द्यावा᳚पृथि॒वी व्यु᳚न्धि सुप्रपा॒णं भ॑वत्व॒घ्न्याभ्यः॑ ||{5.83.8}, {5.6.11.8}, {4.4.28.3}
700 यत्प॑र्जन्य॒ कनि॑क्रदत्स्त॒नय॒न्हंसि॑ दु॒ष्कृतः॑ |

प्रती॒दं विश्वं᳚ मोदते॒ यत्किं च॑ पृथि॒व्यामधि॑ ||{5.83.9}, {5.6.11.9}, {4.4.28.4}
701 अव॑र्षीर्व॒र्षमुदु॒ षू गृ॑भा॒याक॒र्धन्वा॒न्यत्ये᳚त॒वा उ॑ |

अजी᳚जन॒ ओष॑धी॒र्भोज॑नाय॒ कमु॒त प्र॒जाभ्यो᳚ऽविदो मनी॒षाम् ||{5.83.10}, {5.6.11.10}, {4.4.28.5}
[84] (१-३) तृचस्य सूक्तस्य भौमोऽत्रिषिः, पृथिवी देवता | अनुष्टुप् छन्दः ||
702 बळि॒त्था पर्व॑तानां खि॒द्रं बि॑भर्षि पृथिवि |

प्र या भूमिं᳚ प्रवत्वति म॒ह्ना जि॒नोषि॑ महिनि ||{5.84.1}, {5.6.12.1}, {4.4.29.1}
703 स्तोमा᳚सस्त्वा विचारिणि॒ प्रति॑ ष्टोभन्त्य॒क्तुभिः॑ |

प्र या वाजं॒ न हेष᳚न्तं पे॒रुमस्य॑स्यर्जुनि ||{5.84.2}, {5.6.12.2}, {4.4.29.2}
704 दृ॒ळ्हा चि॒द्या वन॒स्पती᳚न्क्ष्म॒या दर्ध॒र्ष्योज॑सा |

यत्ते᳚ अ॒भ्रस्य॑ वि॒द्युतो᳚ दि॒वो वर्ष᳚न्ति वृ॒ष्टयः॑ ||{5.84.3}, {5.6.12.3}, {4.4.29.3}
[85] (१-८) अष्टर्चस्य सूक्तस्य भौमोऽत्रिषिः, वरुणो देवता | त्रिष्टुप् छन्दः ||
705 प्र स॒म्राजे᳚ बृ॒हद॑र्चा गभी॒रं ब्रह्म॑ प्रि॒यं वरु॑णाय श्रु॒ताय॑ |

वि यो ज॒घान॑ शमि॒तेव॒ चर्मो᳚प॒स्तिरे᳚ पृथि॒वीं सूर्या᳚य ||{5.85.1}, {5.6.13.1}, {4.4.30.1}
706 वने᳚षु॒ व्य१॑(अ॒)'न्तरि॑क्षं ततान॒ वाज॒मर्व॑त्सु॒ पय॑ उ॒स्रिया᳚सु |

हृ॒त्सु क्रतुं॒ वरु॑णो अ॒प्स्व१॑(अ॒)ग्निं दि॒वि सूर्य॑मदधा॒त्सोम॒मद्रौ᳚ ||{5.85.2}, {5.6.13.2}, {4.4.30.2}
707 नी॒चीन॑बारं॒ वरु॑णः॒ कव᳚न्धं॒ प्र स॑सर्ज॒ रोद॑सी अ॒न्तरि॑क्षम् |

तेन॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा॒ यवं॒ न वृ॒ष्टिर्व्यु॑नत्ति॒ भूम॑ ||{5.85.3}, {5.6.13.3}, {4.4.30.3}
708 उ॒नत्ति॒ भूमिं᳚ पृथि॒वीमु॒त द्यां य॒दा दु॒ग्धं वरु॑णो॒ वष्ट्यादित् |

सम॒भ्रेण॑ वसत॒ पर्व॑तासस्तविषी॒यन्तः॑ श्रथयन्त वी॒राः ||{5.85.4}, {5.6.13.4}, {4.4.30.4}
709 इ॒मामू॒ ष्वा᳚सु॒रस्य॑ श्रु॒तस्य॑ म॒हीं मा॒यां वरु॑णस्य॒ प्र वो᳚चम् |

माने᳚नेव तस्थि॒वाँ अ॒न्तरि॑क्षे॒ वि यो म॒मे पृ॑थि॒वीं सूर्ये᳚ण ||{5.85.5}, {5.6.13.5}, {4.4.30.5}
710 इ॒मामू॒ नु क॒वित॑मस्य मा॒यां म॒हीं दे॒वस्य॒ नकि॒रा द॑धर्ष |

एकं॒ यदु॒द्ना न पृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यः समु॒द्रम् ||{5.85.6}, {5.6.13.6}, {4.4.31.1}
711 अ॒र्य॒म्यं᳚ वरुण मि॒त्र्यं᳚ वा॒ सखा᳚यं वा॒ सद॒मिद्भ्रात॑रं वा |

वे॒शं वा॒ नित्यं᳚ वरु॒णार॑णं वा॒ यत्सी॒माग॑श्चकृ॒मा शि॒श्रथ॒स्तत् ||{5.85.7}, {5.6.13.7}, {4.4.31.2}
712 कि॒त॒वासो॒ यद्रि॑रि॒पुर्न दी॒वि यद्वा᳚ घा स॒त्यमु॒त यन्न वि॒द्म |

सर्वा॒ ता वि ष्य॑ शिथि॒रेव॑ दे॒वाधा᳚ ते स्याम वरुण प्रि॒यासः॑ ||{5.85.8}, {5.6.13.8}, {4.4.31.3}
[86] (१-६) षळृर्चस्य सूक्तस्य भौमोऽत्रिषिः, इन्द्राग्नी देवते | (१-५) प्रथमादिपञ्चर्चामनुष्टप् (६) षष्ठ्याश्च विराट्प छन्दसी ||
713 इन्द्रा᳚ग्नी॒ यमव॑थ उ॒भा वाजे᳚षु॒ मर्त्य᳚म् |

दृ॒ळ्हा चि॒त्स प्र भे᳚दति द्यु॒म्ना वाणी᳚रिव त्रि॒तः ||{5.86.1}, {5.6.14.1}, {4.4.32.1}
714 या पृत॑नासु दु॒ष्टरा॒ या वाजे᳚षु श्र॒वाय्या᳚ |

या पञ्च॑ चर्ष॒णीर॒भी᳚न्द्रा॒ग्नी ता ह॑वामहे ||{5.86.2}, {5.6.14.2}, {4.4.32.2}
715 तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मा दि॒द्युन्म॒घोनोः᳚ |

प्रति॒ द्रुणा॒ गभ॑स्त्यो॒र्गवां᳚ वृत्र॒घ्न एष॑ते ||{5.86.3}, {5.6.14.3}, {4.4.32.3}
716 ता वा॒मेषे॒ रथा᳚नामिन्द्रा॒ग्नी ह॑वामहे |

पती᳚ तु॒रस्य॒ राध॑सो वि॒द्वांसा॒ गिर्व॑णस्तमा ||{5.86.4}, {5.6.14.4}, {4.4.32.4}
717 ता वृ॒धन्ता॒वनु॒ द्यून्मर्ता᳚य दे॒वाव॒दभा᳚ |

अर्ह᳚न्ता चित्पु॒रो द॒धेंऽशे᳚व दे॒वावर्व॑ते ||{5.86.5}, {5.6.14.5}, {4.4.32.5}
718 ए॒वेन्द्रा॒ग्निभ्या॒महा᳚वि ह॒व्यं शू॒ष्यं᳚ घृ॒तं न पू॒तमद्रि॑भिः |

ता सू॒रिषु॒ श्रवो᳚ बृ॒हद्र॒यिं गृ॒णत्सु॑ दिधृत॒मिषं᳚ गृ॒णत्सु॑ दिधृतम् ||{5.86.6}, {5.6.14.6}, {4.4.32.6}
[87] (१-९) नवर्चस्य सूक्तस्यात्रेय एवयामरुदृषिः मरुतो देवताः | अतिजगती छन्दः ||
719 प्र वो᳚ म॒हे म॒तयो᳚ यन्तु॒ विष्ण॑वे म॒रुत्व॑ते गिरि॒जा ए᳚व॒याम॑रुत् |

प्र शर्धा᳚य॒ प्रय॑ज्यवे सुखा॒दये᳚ त॒वसे᳚ भ॒न्ददि॑ष्टये॒ धुनि᳚व्रताय॒ शव॑से ||{5.87.1}, {5.6.15.1}, {4.4.33.1}
720 प्र ये जा॒ता म॑हि॒ना ये च॒ नु स्व॒यं प्र वि॒द्मना᳚ ब्रु॒वत॑ एव॒याम॑रुत् |

क्रत्वा॒ तद्वो᳚ मरुतो॒ नाधृषे॒ शवो᳚ दा॒ना म॒ह्ना तदे᳚षा॒मधृ॑ष्टासो॒ नाद्र॑यः ||{5.87.2}, {5.6.15.2}, {4.4.33.2}
721 प्र ये दि॒वो बृ॑ह॒तः शृ᳚ण्वि॒रे गि॒रा सु॒शुक्वा᳚नः सु॒भ्व॑ एव॒याम॑रुत् |

न येषा॒मिरी᳚ स॒धस्थ॒ ईष्ट॒ आँ अ॒ग्नयो॒ न स्ववि॑द्युतः॒ प्र स्य॒न्द्रासो॒ धुनी᳚नाम् ||{5.87.3}, {5.6.15.3}, {4.4.33.3}
722 स च॑क्रमे मह॒तो निरु॑रुक्र॒मः स॑मा॒नस्मा॒त्सद॑स एव॒याम॑रुत् |

य॒दायु॑क्त॒ त्मना॒ स्वादधि॒ ष्णुभि॒र्विष्प॑र्धसो॒ विम॑हसो॒ जिगा᳚ति॒ शेवृ॑धो॒ नृभिः॑ ||{5.87.4}, {5.6.15.4}, {4.4.33.4}
723 स्व॒नो न वोऽम॑वान्रेजय॒द्वृषा᳚ त्वे॒षो य॒यिस्त॑वि॒ष ए᳚व॒याम॑रुत् |

येना॒ सह᳚न्त ऋ॒ञ्जत॒ स्वरो᳚चिषः॒ स्थार॑श्मानो हिर॒ण्ययाः᳚ स्वायु॒धास॑ इ॒ष्मिणः॑ ||{5.87.5}, {5.6.15.5}, {4.4.33.5}
724 अ॒पा॒रो वो᳚ महि॒मा वृ॑द्धशवसस्त्वे॒षं शवो᳚ऽवत्वेव॒याम॑रुत् |

स्थाता᳚रो॒ हि प्रसि॑तौ सं॒दृशि॒ स्थन॒ ते न॑ उरुष्यता नि॒दः शु॑शु॒क्वांसो॒ नाग्नयः॑ ||{5.87.6}, {5.6.15.6}, {4.4.34.1}
725 ते रु॒द्रासः॒ सुम॑खा अ॒ग्नयो᳚ यथा तुविद्यु॒म्ना अ॑वन्त्वेव॒याम॑रुत् |

दी॒र्घं पृ॒थु प॑प्रथे॒ सद्म॒ पार्थि॑वं॒ येषा॒मज्मे॒ष्वा म॒हः शर्धां॒स्यद्भु॑तैनसाम् ||{5.87.7}, {5.6.15.7}, {4.4.34.2}
726 अ॒द्वे॒षो नो᳚ मरुतो गा॒तुमेत॑न॒ श्रोता॒ हवं᳚ जरि॒तुरे᳚व॒याम॑रुत् |

विष्णो᳚र्म॒हः स॑मन्यवो युयोतन॒ स्मद्र॒थ्यो॒३॑(ओ॒) न दं॒सनाप॒ द्वेषां᳚सि सनु॒तः ||{5.87.8}, {5.6.15.8}, {4.4.34.3}
727 गन्ता᳚ नो य॒ज्ञं य॑ज्ञियाः सु॒शमि॒ श्रोता॒ हव॑मर॒क्ष ए᳚व॒याम॑रुत् |

ज्येष्ठा᳚सो॒ न पर्व॑तासो॒ व्यो᳚मनि यू॒यं तस्य॑ प्रचेतसः॒ स्यात॑ दु॒र्धर्त॑वो नि॒दः ||{5.87.9}, {5.6.15.9}, {4.4.34.4}