|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 त्वं ह्य॑ग्ने प्रथ॒मो म॒नोता॒स्या धि॒यो अभ॑वो दस्म॒ होता᳚ |

त्वं सीं᳚ वृषन्नकृणोर्दु॒ष्टरी᳚तु॒ सहो॒ विश्व॑स्मै॒ सह॑से॒ सह॑ध्यै ||{6.1.1}, {6.1.1.1}, {4.4.35.1}
2 अधा॒ होता॒ न्य॑सीदो॒ यजी᳚यानि॒ळस्प॒द इ॒षय॒न्नीड्यः॒ सन् |

तं त्वा॒ नरः॑ प्रथ॒मं दे᳚व॒यन्तो᳚ म॒हो रा॒ये चि॒तय᳚न्तो॒ अनु॑ ग्मन् ||{6.1.2}, {6.1.1.2}, {4.4.35.2}
3 वृ॒तेव॒ यन्तं᳚ ब॒हुभि᳚र्वस॒व्यै॒३॒॑स्त्वे र॒यिं जा᳚गृ॒वांसो॒ अनु॑ ग्मन् |

रुश᳚न्तम॒ग्निं द॑र्श॒तं बृ॒हन्तं᳚ व॒पाव᳚न्तं वि॒श्वहा᳚ दीदि॒वांस᳚म् ||{6.1.3}, {6.1.1.3}, {4.4.35.3}
4 प॒दं दे॒वस्य॒ नम॑सा॒ व्यन्तः॑ श्रव॒स्यवः॒ श्रव॑ आप॒न्नमृ॑क्तम् |

नामा᳚नि चिद्दधिरे य॒ज्ञिया᳚नि भ॒द्रायां᳚ ते रणयन्त॒ संदृ॑ष्टौ ||{6.1.4}, {6.1.1.4}, {4.4.35.4}
5 त्वां व॑र्धन्ति क्षि॒तयः॑ पृथि॒व्यां त्वां राय॑ उ॒भया᳚सो॒ जना᳚नाम् |

त्वं त्रा॒ता त॑रणे॒ चेत्यो᳚ भूः पि॒ता मा॒ता सद॒मिन्मानु॑षाणाम् ||{6.1.5}, {6.1.1.5}, {4.4.35.5}
6 स॒प॒र्येण्यः॒ स प्रि॒यो वि॒क्ष्व१॑(अ॒)ग्निर्होता᳚ म॒न्द्रो नि ष॑सादा॒ यजी᳚यान् |

तं त्वा᳚ व॒यं दम॒ आ दी᳚दि॒वांस॒मुप॑ ज्ञु॒बाधो॒ नम॑सा सदेम ||{6.1.6}, {6.1.1.6}, {4.4.36.1}
7 तं त्वा᳚ व॒यं सु॒ध्यो॒३॑(ओ॒) नव्य॑मग्ने सुम्ना॒यव॑ ईमहे देव॒यन्तः॑ |

त्वं विशो᳚ अनयो॒ दीद्या᳚नो दि॒वो अ॑ग्ने बृह॒ता रो᳚च॒नेन॑ ||{6.1.7}, {6.1.1.7}, {4.4.36.2}
8 वि॒शां क॒विं वि॒श्पतिं॒ शश्व॑तीनां नि॒तोश॑नं वृष॒भं च॑र्षणी॒नाम् |

प्रेती᳚षणिमि॒षय᳚न्तं पाव॒कं राज᳚न्तम॒ग्निं य॑ज॒तं र॑यी॒णाम् ||{6.1.8}, {6.1.1.8}, {4.4.36.3}
9 सो अ॑ग्न ईजे शश॒मे च॒ मर्तो॒ यस्त॒ आन॑ट् स॒मिधा᳚ ह॒व्यदा᳚तिम् |

य आहु॑तिं॒ परि॒ वेदा॒ नमो᳚भि॒र्विश्वेत्स वा॒मा द॑धते॒ त्वोतः॑ ||{6.1.9}, {6.1.1.9}, {4.4.36.4}
10 अ॒स्मा उ॑ ते॒ महि॑ म॒हे वि॑धेम॒ नमो᳚भिरग्ने स॒मिधो॒त ह॒व्यैः |

वेदी᳚ सूनो सहसो गी॒र्भिरु॒क्थैरा ते᳚ भ॒द्रायां᳚ सुम॒तौ य॑तेम ||{6.1.10}, {6.1.1.10}, {4.4.36.5}
11 आ यस्त॒तन्थ॒ रोद॑सी॒ वि भा॒सा श्रवो᳚भिश्च श्रव॒स्य१॑(अ॒)स्तरु॑त्रः |

बृ॒हद्भि॒र्वाजैः॒ स्थवि॑रेभिर॒स्मे रे॒वद्भि॑रग्ने वित॒रं वि भा᳚हि ||{6.1.11}, {6.1.1.11}, {4.4.36.6}
12 नृ॒वद्व॑सो॒ सद॒मिद्धे᳚ह्य॒स्मे भूरि॑ तो॒काय॒ तन॑याय प॒श्वः |

पू॒र्वीरिषो᳚ बृह॒तीरा॒रेअ॑घा अ॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{6.1.12}, {6.1.1.12}, {4.4.36.7}
13 पु॒रूण्य॑ग्ने पुरु॒धा त्वा॒या वसू᳚नि राजन्व॒सुता᳚ ते अश्याम् |

पु॒रूणि॒ हि त्वे पु॑रुवार॒ सन्त्यग्ने॒ वसु॑ विध॒ते राज॑नि॒ त्वे ||{6.1.13}, {6.1.1.13}, {4.4.36.8}
[2] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-१०) प्रथमादिदशर्चामनुष्टुप्, (११) एकादश्याश्च शक्वरी छन्दसी ||
14 त्वं हि क्षैत॑व॒द्यशोऽग्ने᳚ मि॒त्रो न पत्य॑से |

त्वं वि॑चर्षणे॒ श्रवो॒ वसो᳚ पु॒ष्टिं न पु॑ष्यसि ||{6.2.1}, {6.1.2.1}, {4.5.1.1}
15 त्वां हि ष्मा᳚ चर्ष॒णयो᳚ य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |

त्वां वा॒जी या᳚त्यवृ॒को र॑ज॒स्तूर्वि॒श्वच॑र्षणिः ||{6.2.2}, {6.1.2.2}, {4.5.1.2}
16 स॒जोष॑स्त्वा दि॒वो नरो᳚ य॒ज्ञस्य॑ के॒तुमि᳚न्धते |

यद्ध॒ स्य मानु॑षो॒ जनः॑ सुम्ना॒युर्जु॒ह्वे अ॑ध्व॒रे ||{6.2.3}, {6.1.2.3}, {4.5.1.3}
17 ऋध॒द्यस्ते᳚ सु॒दान॑वे धि॒या मर्तः॑ श॒शम॑ते |

ऊ॒ती ष बृ॑ह॒तो दि॒वो द्वि॒षो अंहो॒ न त॑रति ||{6.2.4}, {6.1.2.4}, {4.5.1.4}
18 स॒मिधा॒ यस्त॒ आहु॑तिं॒ निशि॑तिं॒ मर्त्यो॒ नश॑त् |

व॒याव᳚न्तं॒ स पु॑ष्यति॒ क्षय॑मग्ने श॒तायु॑षम् ||{6.2.5}, {6.1.2.5}, {4.5.1.5}
19 त्वे॒षस्ते᳚ धू॒म ऋ᳚ण्वति दि॒वि षञ्छु॒क्र आत॑तः |

सूरो॒ न हि द्यु॒ता त्वं कृ॒पा पा᳚वक॒ रोच॑से ||{6.2.6}, {6.1.2.6}, {4.5.2.1}
20 अधा॒ हि वि॒क्ष्वीड्योऽसि॑ प्रि॒यो नो॒ अति॑थिः |

र॒ण्वः पु॒री᳚व॒ जूर्यः॑ सू॒नुर्न त्र॑य॒याय्यः॑ ||{6.2.7}, {6.1.2.7}, {4.5.2.2}
21 क्रत्वा॒ हि द्रोणे᳚ अ॒ज्यसेऽग्ने᳚ वा॒जी न कृत्व्यः॑ |

परि॑ज्मेव स्व॒धा गयोऽत्यो॒ न ह्वा॒र्यः शिशुः॑ ||{6.2.8}, {6.1.2.8}, {4.5.2.3}
22 त्वं त्या चि॒दच्यु॒ताग्ने᳚ प॒शुर्न यव॑से |

धामा᳚ ह॒ यत्ते᳚ अजर॒ वना᳚ वृ॒श्चन्ति॒ शिक्व॑सः ||{6.2.9}, {6.1.2.9}, {4.5.2.4}
23 वेषि॒ ह्य॑ध्वरीय॒तामग्ने॒ होता॒ दमे᳚ वि॒शाम् |

स॒मृधो᳚ विश्पते कृणु जु॒षस्व॑ ह॒व्यम᳚ङ्गिरः ||{6.2.10}, {6.1.2.10}, {4.5.2.5}
24 अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{6.2.11}, {6.1.2.11}, {4.5.2.6}
[3] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
25 अग्ने॒ स क्षे᳚षदृत॒पा ऋ॑ते॒जा उ॒रु ज्योति᳚र्नशते देव॒युष्टे᳚ |

यं त्वं मि॒त्रेण॒ वरु॑णः स॒जोषा॒ देव॒ पासि॒ त्यज॑सा॒ मर्त॒मंहः॑ ||{6.3.1}, {6.1.3.1}, {4.5.3.1}
26 ई॒जे य॒ज्ञेभिः॑ शश॒मे शमी᳚भिरृ॒धद्वा᳚राया॒ग्नये᳚ ददाश |

ए॒वा च॒न तं य॒शसा॒मजु॑ष्टि॒र्नांहो॒ मर्तं᳚ नशते॒ न प्रदृ॑प्तिः ||{6.3.2}, {6.1.3.2}, {4.5.3.2}
27 सूरो॒ न यस्य॑ दृश॒तिर॑रे॒पा भी॒मा यदेति॑ शुच॒तस्त॒ आ धीः |

हेष॑स्वतः शु॒रुधो॒ नायम॒क्तोः कुत्रा᳚ चिद्र॒ण्वो व॑स॒तिर्व॑ने॒जाः ||{6.3.3}, {6.1.3.3}, {4.5.3.3}
28 ति॒ग्मं चि॒देम॒ महि॒ वर्पो᳚ अस्य॒ भस॒दश्वो॒ न य॑मसा॒न आ॒सा |

वि॒जेह॑मानः पर॒शुर्न जि॒ह्वां द्र॒विर्न द्रा᳚वयति॒ दारु॒ धक्ष॑त् ||{6.3.4}, {6.1.3.4}, {4.5.3.4}
29 स इदस्ते᳚व॒ प्रति॑ धादसि॒ष्यञ्छिशी᳚त॒ तेजोऽय॑सो॒ न धारा᳚म् |

चि॒त्रध्र॑जतिरर॒तिर्यो अ॒क्तोर्वेर्न द्रु॒षद्वा᳚ रघु॒पत्म॑जंहाः ||{6.3.5}, {6.1.3.5}, {4.5.3.5}
30 स ईं᳚ रे॒भो न प्रति॑ वस्त उ॒स्राः शो॒चिषा᳚ रारपीति मि॒त्रम॑हाः |

नक्तं॒ य ई᳚मरु॒षो यो दिवा॒ नॄनम॑र्त्यो अरु॒षो यो दिवा॒ नॄन् ||{6.3.6}, {6.1.3.6}, {4.5.4.1}
31 दि॒वो न यस्य॑ विध॒तो नवी᳚नो॒द्वृषा᳚ रु॒क्ष ओष॑धीषु नूनोत् |

घृणा॒ न यो ध्रज॑सा॒ पत्म॑ना॒ यन्ना रोद॑सी॒ वसु॑ना॒ दं सु॒पत्नी᳚ ||{6.3.7}, {6.1.3.7}, {4.5.4.2}
32 धायो᳚भिर्वा॒ यो युज्ये᳚भिर॒र्कैर्वि॒द्युन्न द॑विद्यो॒त्स्वेभिः॒ शुष्मैः᳚ |

शर्धो᳚ वा॒ यो म॒रुतां᳚ त॒तक्ष॑ ऋ॒भुर्न त्वे॒षो र॑भसा॒नो अ॑द्यौत् ||{6.3.8}, {6.1.3.8}, {4.5.4.3}
[4] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
33 यथा᳚ होत॒र्मनु॑षो दे॒वता᳚ता य॒ज्ञेभिः॑ सूनो सहसो॒ यजा᳚सि |

ए॒वा नो᳚ अ॒द्य स॑म॒ना स॑मा॒नानु॒शन्न॑ग्न उश॒तो य॑क्षि दे॒वान् ||{6.4.1}, {6.1.4.1}, {4.5.5.1}
34 स नो᳚ वि॒भावा᳚ च॒क्षणि॒र्न वस्तो᳚र॒ग्निर्व॒न्दारु॒ वेद्य॒श्चनो᳚ धात् |

वि॒श्वायु॒र्यो अ॒मृतो॒ मर्त्ये᳚षूष॒र्भुद्भूदति॑थिर्जा॒तवे᳚दाः ||{6.4.2}, {6.1.4.2}, {4.5.5.2}
35 द्यावो॒ न यस्य॑ प॒नय॒न्त्यभ्वं॒ भासां᳚सि वस्ते॒ सूर्यो॒ न शु॒क्रः |

वि य इ॒नोत्य॒जरः॑ पाव॒कोऽश्न॑स्य चिच्छिश्नथत्पू॒र्व्याणि॑ ||{6.4.3}, {6.1.4.3}, {4.5.5.3}
36 व॒द्मा हि सू᳚नो॒ अस्य॑द्म॒सद्वा᳚ च॒क्रे अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |

स त्वं न॑ ऊर्जसन॒ ऊर्जं᳚ धा॒ राजे᳚व जेरवृ॒के क्षे᳚ष्य॒न्तः ||{6.4.4}, {6.1.4.4}, {4.5.5.4}
37 निति॑क्ति॒ यो वा᳚र॒णमन्न॒मत्ति॑ वा॒युर्न राष्ट्र्यत्ये᳚त्य॒क्तून् |

तु॒र्याम॒ यस्त॑ आ॒दिशा॒मरा᳚ती॒रत्यो॒ न ह्रुतः॒ पत॑तः परि॒ह्रुत् ||{6.4.5}, {6.1.4.5}, {4.5.5.5}
38 आ सूर्यो॒ न भा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚ त॒तन्थ॒ रोद॑सी॒ वि भा॒सा |

चि॒त्रो न॑य॒त्परि॒ तमां᳚स्य॒क्तः शो॒चिषा॒ पत्म᳚न्नौशि॒जो न दीय॑न् ||{6.4.6}, {6.1.4.6}, {4.5.6.1}
39 त्वां हि म॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒ महि॑ नः॒ श्रोष्य॑ग्ने |

इन्द्रं॒ न त्वा॒ शव॑सा दे॒वता᳚ वा॒युं पृ॑णन्ति॒ राध॑सा॒ नृत॑माः ||{6.4.7}, {6.1.4.7}, {4.5.6.2}
40 नू नो᳚ अग्नेऽवृ॒केभिः॑ स्व॒स्ति वेषि॑ रा॒यः प॒थिभिः॒ पर्ष्यंहः॑ |

ता सू॒रिभ्यो᳚ गृण॒ते रा᳚सि सु॒म्नं मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6.4.8}, {6.1.4.8}, {4.5.6.3}
[5] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
41 हु॒वे वः॑ सू॒नुं सह॑सो॒ युवा᳚न॒मद्रो᳚घवाचं म॒तिभि॒र्यवि॑ष्ठम् |

य इन्व॑ति॒ द्रवि॑णानि॒ प्रचे᳚ता वि॒श्ववा᳚राणि पुरु॒वारो᳚ अ॒ध्रुक् ||{6.5.1}, {6.1.5.1}, {4.5.7.1}
42 त्वे वसू᳚नि पुर्वणीक होतर्दो॒षा वस्तो॒रेरि॑रे य॒ज्ञिया᳚सः |

क्षामे᳚व॒ विश्वा॒ भुव॑नानि॒ यस्मि॒न्सं सौभ॑गानि दधि॒रे पा᳚व॒के ||{6.5.2}, {6.1.5.2}, {4.5.7.2}
43 त्वं वि॒क्षु प्र॒दिवः॑ सीद आ॒सु क्रत्वा᳚ र॒थीर॑भवो॒ वार्या᳚णाम् |

अत॑ इनोषि विध॒ते चि॑कित्वो॒ व्या᳚नु॒षग्जा᳚तवेदो॒ वसू᳚नि ||{6.5.3}, {6.1.5.3}, {4.5.7.3}
44 यो नः॒ सनु॑त्यो अभि॒दास॑दग्ने॒ यो अन्त॑रो मित्रमहो वनु॒ष्यात् |

तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒ स्वैस्तपा᳚ तपिष्ठ॒ तप॑सा॒ तप॑स्वान् ||{6.5.4}, {6.1.5.4}, {4.5.7.4}
45 यस्ते᳚ य॒ज्ञेन॑ स॒मिधा॒ य उ॒क्थैर॒र्केभिः॑ सूनो सहसो॒ ददा᳚शत् |

स मर्त्ये᳚ष्वमृत॒ प्रचे᳚ता रा॒या द्यु॒म्नेन॒ श्रव॑सा॒ वि भा᳚ति ||{6.5.5}, {6.1.5.5}, {4.5.7.5}
46 स तत्कृ॑धीषि॒तस्तूय॑मग्ने॒ स्पृधो᳚ बाधस्व॒ सह॑सा॒ सह॑स्वान् |

यच्छ॒स्यसे॒ द्युभि॑र॒क्तो वचो᳚भि॒स्तज्जु॑षस्व जरि॒तुर्घोषि॒ मन्म॑ ||{6.5.6}, {6.1.5.6}, {4.5.7.6}
47 अ॒श्याम॒ तं काम॑मग्ने॒ तवो॒ती अ॒श्याम॑ र॒यिं र॑यिवः सु॒वीर᳚म् |

अ॒श्याम॒ वाज॑म॒भि वा॒जय᳚न्तो॒ऽश्याम॑ द्यु॒म्नम॑जरा॒जरं᳚ ते ||{6.5.7}, {6.1.5.7}, {4.5.7.7}
[6] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
48 प्र नव्य॑सा॒ सह॑सः सू॒नुमच्छा᳚ य॒ज्ञेन॑ गा॒तुमव॑ इ॒च्छमा᳚नः |

वृ॒श्चद्व॑नं कृ॒ष्णया᳚मं॒ रुश᳚न्तं वी॒ती होता᳚रं दि॒व्यं जि॑गाति ||{6.6.1}, {6.1.6.1}, {4.5.8.1}
49 स श्वि॑ता॒नस्त᳚न्य॒तू रो᳚चन॒स्था अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |

यः पा᳚व॒कः पु॑रु॒तमः॑ पु॒रूणि॑ पृ॒थून्य॒ग्निर॑नु॒याति॒ भर्व॑न् ||{6.6.2}, {6.1.6.2}, {4.5.8.2}
50 वि ते॒ विष्व॒ग्वात॑जूतासो अग्ने॒ भामा᳚सः शुचे॒ शुच॑यश्चरन्ति |

तु॒वि॒म्र॒क्षासो᳚ दि॒व्या नव॑ग्वा॒ वना᳚ वनन्ति धृष॒ता रु॒जन्तः॑ ||{6.6.3}, {6.1.6.3}, {4.5.8.3}
51 ये ते᳚ शु॒क्रासः॒ शुच॑यः शुचिष्मः॒ क्षां वप᳚न्ति॒ विषि॑तासो॒ अश्वाः᳚ |

अध॑ भ्र॒मस्त॑ उर्वि॒या वि भा᳚ति या॒तय॑मानो॒ अधि॒ सानु॒ पृश्नेः᳚ ||{6.6.4}, {6.1.6.4}, {4.5.8.4}
52 अध॑ जि॒ह्वा पा᳚पतीति॒ प्र वृष्णो᳚ गोषु॒युधो॒ नाशनिः॑ सृजा॒ना |

शूर॑स्येव॒ प्रसि॑तिः क्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मो द॑यते॒ वना᳚नि ||{6.6.5}, {6.1.6.5}, {4.5.8.5}
53 आ भा॒नुना॒ पार्थि॑वानि॒ ज्रयां᳚सि म॒हस्तो॒दस्य॑ धृष॒ता त॑तन्थ |

स बा᳚ध॒स्वाप॑ भ॒या सहो᳚भिः॒ स्पृधो᳚ वनु॒ष्यन्व॒नुषो॒ नि जू᳚र्व ||{6.6.6}, {6.1.6.6}, {4.5.8.6}
54 स चि॑त्र चि॒त्रं चि॒तय᳚न्तम॒स्मे चित्र॑क्षत्र चि॒त्रत॑मं वयो॒धाम् |

च॒न्द्रं र॒यिं पु॑रु॒वीरं᳚ बृ॒हन्तं॒ चन्द्र॑ च॒न्द्राभि॑र्गृण॒ते यु॑वस्व ||{6.6.7}, {6.1.6.7}, {4.5.8.7}
[7] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप्, (६-७) षष्ठीसप्तम्योश्च जगती छन्दसी ||
55 मू॒र्धानं᳚ दि॒वो अ॑र॒तिं पृ॑थि॒व्या वै᳚श्वान॒रमृ॒त आ जा॒तम॒ग्निम् |

क॒विं स॒म्राज॒मति॑थिं॒ जना᳚नामा॒सन्ना पात्रं᳚ जनयन्त दे॒वाः ||{6.7.1}, {6.1.7.1}, {4.5.9.1}
56 नाभिं᳚ य॒ज्ञानां॒ सद॑नं रयी॒णां म॒हामा᳚हा॒वम॒भि सं न॑वन्त |

वै॒श्वा॒न॒रं र॒थ्य॑मध्व॒राणां᳚ य॒ज्ञस्य॑ के॒तुं ज॑नयन्त दे॒वाः ||{6.7.2}, {6.1.7.2}, {4.5.9.2}
57 त्वद्विप्रो᳚ जायते वा॒ज्य॑ग्ने॒ त्वद्वी॒रासो᳚ अभिमाति॒षाहः॑ |

वैश्वा᳚नर॒ त्वम॒स्मासु॑ धेहि॒ वसू᳚नि राजन्स्पृह॒याय्या᳚णि ||{6.7.3}, {6.1.7.3}, {4.5.9.3}
58 त्वां विश्वे᳚ अमृत॒ जाय॑मानं॒ शिशुं॒ न दे॒वा अ॒भि सं न॑वन्ते |

तव॒ क्रतु॑भिरमृत॒त्वमा᳚य॒न्वैश्वा᳚नर॒ यत्पि॒त्रोरदी᳚देः ||{6.7.4}, {6.1.7.4}, {4.5.9.4}
59 वैश्वा᳚नर॒ तव॒ तानि᳚ व्र॒तानि॑ म॒हान्य॑ग्ने॒ नकि॒रा द॑धर्ष |

यज्जाय॑मानः पि॒त्रोरु॒पस्थेऽवि᳚न्दः के॒तुं व॒युने॒ष्वह्ना᳚म् ||{6.7.5}, {6.1.7.5}, {4.5.9.5}
60 वै॒श्वा॒न॒रस्य॒ विमि॑तानि॒ चक्ष॑सा॒ सानू᳚नि दि॒वो अ॒मृत॑स्य के॒तुना᳚ |

तस्येदु॒ विश्वा॒ भुव॒नाधि॑ मू॒र्धनि॑ व॒या इ॑व रुरुहुः स॒प्त वि॒स्रुहः॑ ||{6.7.6}, {6.1.7.6}, {4.5.9.6}
61 वि यो रजां॒स्यमि॑मीत सु॒क्रतु᳚र्वैश्वान॒रो वि दि॒वो रो᳚च॒ना क॒विः |

परि॒ यो विश्वा॒ भुव॑नानि पप्र॒थेऽद॑ब्धो गो॒पा अ॒मृत॑स्य रक्षि॒ता ||{6.7.7}, {6.1.7.7}, {4.5.9.7}
[8] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | (१-६) प्रथमादितृचद्वयस्य जगती, (७) सप्तम्याऋचश्च त्रिष्टुप् छन्दसी ||
62 पृ॒क्षस्य॒ वृष्णो᳚ अरु॒षस्य॒ नू सहः॒ प्र नु वो᳚चं वि॒दथा᳚ जा॒तवे᳚दसः |

वै॒श्वा॒न॒राय॑ म॒तिर्नव्य॑सी॒ शुचिः॒ सोम॑ इव पवते॒ चारु॑र॒ग्नये᳚ ||{6.8.1}, {6.1.8.1}, {4.5.10.1}
63 स जाय॑मानः पर॒मे व्यो᳚मनि व्र॒तान्य॒ग्निर्व्र॑त॒पा अ॑रक्षत |

व्य१॑(अ॒)'न्तरि॑क्षममिमीत सु॒क्रतु᳚र्वैश्वान॒रो म॑हि॒ना नाक॑मस्पृशत् ||{6.8.2}, {6.1.8.2}, {4.5.10.2}
64 व्य॑स्तभ्ना॒द्रोद॑सी मि॒त्रो अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒ तमः॑ |

वि चर्म॑णीव धि॒षणे᳚ अवर्तयद्वैश्वान॒रो विश्व॑मधत्त॒ वृष्ण्य᳚म् ||{6.8.3}, {6.1.8.3}, {4.5.10.3}
65 अ॒पामु॒पस्थे᳚ महि॒षा अ॑गृभ्णत॒ विशो॒ राजा᳚न॒मुप॑ तस्थुरृ॒ग्मिय᳚म् |

आ दू॒तो अ॒ग्निम॑भरद्वि॒वस्व॑तो वैश्वान॒रं मा᳚त॒रिश्वा᳚ परा॒वतः॑ ||{6.8.4}, {6.1.8.4}, {4.5.10.4}
66 यु॒गेयु॑गे विद॒थ्यं᳚ गृ॒णद्भ्योऽग्ने᳚ र॒यिं य॒शसं᳚ धेहि॒ नव्य॑सीम् |

प॒व्येव॑ राजन्न॒घशं᳚समजर नी॒चा नि वृ॑श्च व॒निनं॒ न तेज॑सा ||{6.8.5}, {6.1.8.5}, {4.5.10.5}
67 अ॒स्माक॑मग्ने म॒घव॑त्सु धार॒याना᳚मि क्ष॒त्रम॒जरं᳚ सु॒वीर्य᳚म् |

व॒यं ज॑येम श॒तिनं᳚ सह॒स्रिणं॒ वैश्वा᳚नर॒ वाज॑मग्ने॒ तवो॒तिभिः॑ ||{6.8.6}, {6.1.8.6}, {4.5.10.6}
68 अद॑ब्धेभि॒स्तव॑ गो॒पाभि॑रिष्टे॒ऽस्माकं᳚ पाहि त्रिषधस्थ सू॒रीन् |

रक्षा᳚ च नो द॒दुषां॒ शर्धो᳚ अग्ने॒ वैश्वा᳚नर॒ प्र च॑ तारीः॒ स्तवा᳚नः ||{6.8.7}, {6.1.8.7}, {4.5.10.7}
[9] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
69 अह॑श्च कृ॒ष्णमह॒रर्जु॑नं च॒ वि व॑र्तेते॒ रज॑सी वे॒द्याभिः॑ |

वै॒श्वा॒न॒रो जाय॑मानो॒ न राजावा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि ||{6.9.1}, {6.1.9.1}, {4.5.11.1}
70 नाहं तन्तुं॒ न वि जा᳚ना॒म्योतुं॒ न यं वय᳚न्ति सम॒रेऽत॑मानाः |

कस्य॑ स्वित्पु॒त्र इ॒ह वक्त्वा᳚नि प॒रो व॑दा॒त्यव॑रेण पि॒त्रा ||{6.9.2}, {6.1.9.2}, {4.5.11.2}
71 स इत्तन्तुं॒ स वि जा᳚ना॒त्योतुं॒ स वक्त्वा᳚न्यृतु॒था व॑दाति |

य ईं॒ चिके᳚तद॒मृत॑स्य गो॒पा अ॒वश्चर᳚न्प॒रो अ॒न्येन॒ पश्य॑न् ||{6.9.3}, {6.1.9.3}, {4.5.11.3}
72 अ॒यं होता᳚ प्रथ॒मः पश्य॑ते॒ममि॒दं ज्योति॑र॒मृतं॒ मर्त्ये᳚षु |

अ॒यं स ज॑ज्ञे ध्रु॒व आ निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॑(आ॒) वर्ध॑मानः ||{6.9.4}, {6.1.9.4}, {4.5.11.4}
73 ध्रु॒वं ज्योति॒र्निहि॑तं दृ॒शये॒ कं मनो॒ जवि॑ष्ठं प॒तय॑त्स्व॒न्तः |

विश्वे᳚ दे॒वाः सम॑नसः॒ सके᳚ता॒ एकं॒ क्रतु॑म॒भि वि य᳚न्ति सा॒धु ||{6.9.5}, {6.1.9.5}, {4.5.11.5}
74 वि मे॒ कर्णा᳚ पतयतो॒ वि चक्षु॒र्वी॒३॑(ई॒)दं ज्योति॒र्हृद॑य॒ आहि॑तं॒ यत् |

वि मे॒ मन॑श्चरति दू॒रआ᳚धीः॒ किं स्वि॑द्व॒क्ष्यामि॒ किमु॒ नू म॑निष्ये ||{6.9.6}, {6.1.9.6}, {4.5.11.6}
75 विश्वे᳚ दे॒वा अ॑नमस्यन्भिया॒नास्त्वाम॑ग्ने॒ तम॑सि तस्थि॒वांस᳚म् |

वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒ नोऽम॑र्त्योऽवतू॒तये᳚ नः ||{6.9.7}, {6.1.9.7}, {4.5.11.7}
[10] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-६) प्रथमादितृचद्यस्य त्रिष्टुप्, (७) सप्तम्याऋचश्च द्विपदा विराट् छन्दसी ||
76 पु॒रो वो᳚ म॒न्द्रं दि॒व्यं सु॑वृ॒क्तिं प्र॑य॒ति य॒ज्ञे अ॒ग्निम॑ध्व॒रे द॑धिध्वम् |

पु॒र उ॒क्थेभिः॒ स हि नो᳚ वि॒भावा᳚ स्वध्व॒रा क॑रति जा॒तवे᳚दाः ||{6.10.1}, {6.1.10.1}, {4.5.12.1}
77 तमु॑ द्युमः पुर्वणीक होत॒रग्ने᳚ अ॒ग्निभि॒र्मनु॑ष इधा॒नः |

स्तोमं॒ यम॑स्मै म॒मते᳚व शू॒षं घृ॒तं न शुचि॑ म॒तयः॑ पवन्ते ||{6.10.2}, {6.1.10.2}, {4.5.12.2}
78 पी॒पाय॒ स श्रव॑सा॒ मर्त्ये᳚षु॒ यो अ॒ग्नये᳚ द॒दाश॒ विप्र॑ उ॒क्थैः |

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑ सा॒ता गोम॑तो दधाति ||{6.10.3}, {6.1.10.3}, {4.5.12.3}
79 आ यः प॒प्रौ जाय॑मान उ॒र्वी दू᳚रे॒दृशा᳚ भा॒सा कृ॒ष्णाध्वा᳚ |

अध॑ ब॒हु चि॒त्तम॒ ऊर्म्या᳚यास्ति॒रः शो॒चिषा᳚ ददृशे पाव॒कः ||{6.10.4}, {6.1.10.4}, {4.5.12.4}
80 नू न॑श्चि॒त्रं पु॑रु॒वाजा᳚भिरू॒ती अग्ने᳚ र॒यिं म॒घव॑द्भ्यश्च धेहि |

ये राध॑सा॒ श्रव॑सा॒ चात्य॒न्यान्सु॒वीर्ये᳚भिश्चा॒भि सन्ति॒ जना॑न् ||{6.10.5}, {6.1.10.5}, {4.5.12.5}
81 इ॒मं य॒ज्ञं चनो᳚ धा अग्न उ॒शन्यं त॑ आसा॒नो जु॑हु॒ते ह॒विष्मा॑न् |

भ॒रद्वा᳚जेषु दधिषे सुवृ॒क्तिमवी॒र्वाज॑स्य॒ गध्य॑स्य सा॒तौ ||{6.10.6}, {6.1.10.6}, {4.5.12.6}
82 वि द्वेषां᳚सीनु॒हि व॒र्धयेळां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6.10.7}, {6.1.10.7}, {4.5.12.7}
[11] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
83 यज॑स्व होतरिषि॒तो यजी᳚या॒नग्ने॒ बाधो᳚ म॒रुतां॒ न प्रयु॑क्ति |

आ नो᳚ मि॒त्रावरु॑णा॒ नास॑त्या॒ द्यावा᳚ हो॒त्राय॑ पृथि॒वी व॑वृत्याः ||{6.11.1}, {6.1.11.1}, {4.5.13.1}
84 त्वं होता᳚ म॒न्द्रत॑मो नो अ॒ध्रुग॒न्तर्दे॒वो वि॒दथा॒ मर्त्ये᳚षु |

पा॒व॒कया᳚ जु॒ह्वा॒३॑(आ॒) वह्नि॑रा॒साग्ने॒ यज॑स्व त॒न्व१॑(अ॒) अंतव॒ स्वाम् ||{6.11.2}, {6.1.11.2}, {4.5.13.2}
85 धन्या᳚ चि॒द्धि त्वे धि॒षणा॒ वष्टि॒ प्र दे॒वाञ्जन्म॑ गृण॒ते यज॑ध्यै |

वेपि॑ष्ठो॒ अङ्गि॑रसां॒ यद्ध॒ विप्रो॒ मधु॑ च्छ॒न्दो भन॑ति रे॒भ इ॒ष्टौ ||{6.11.3}, {6.1.11.3}, {4.5.13.3}
86 अदि॑द्युत॒त्स्वपा᳚को वि॒भावाग्ने॒ यज॑स्व॒ रोद॑सी उरू॒ची |

आ॒युं न यं नम॑सा रा॒तह᳚व्या अ॒ञ्जन्ति॑ सुप्र॒यसं॒ पञ्च॒ जनाः᳚ ||{6.11.4}, {6.1.11.4}, {4.5.13.4}
87 वृ॒ञ्जे ह॒ यन्नम॑सा ब॒र्हिर॒ग्नावया᳚मि॒ स्रुग्घृ॒तव॑ती सुवृ॒क्तिः |

अम्य॑क्षि॒ सद्म॒ सद॑ने पृथि॒व्या अश्रा᳚यि य॒ज्ञः सूर्ये॒ न चक्षुः॑ ||{6.11.5}, {6.1.11.5}, {4.5.13.5}
88 द॒श॒स्या नः॑ पुर्वणीक होतर्दे॒वेभि॑रग्ने अ॒ग्निभि॑रिधा॒नः |

रा॒यः सू᳚नो सहसो वावसा॒ना अति॑ स्रसेम वृ॒जनं॒ नांहः॑ ||{6.11.6}, {6.1.11.6}, {4.5.13.6}
[12] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
89 मध्ये॒ होता᳚ दुरो॒णे ब॒र्हिषो॒ राळ॒ग्निस्तो॒दस्य॒ रोद॑सी॒ यज॑ध्यै |

अ॒यं स सू॒नुः सह॑स ऋ॒तावा᳚ दू॒रात्सूर्यो॒ न शो॒चिषा᳚ ततान ||{6.12.1}, {6.1.12.1}, {4.5.14.1}
90 आ यस्मि॒न्त्वे स्वपा᳚के यजत्र॒ यक्ष॑द्राजन्स॒र्वता᳚तेव॒ नु द्यौः |

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒ न जंहो᳚ ह॒व्या म॒घानि॒ मानु॑षा॒ यज॑ध्यै ||{6.12.2}, {6.1.12.2}, {4.5.14.2}
91 तेजि॑ष्ठा॒ यस्या᳚र॒तिर्व॑ने॒राट् तो॒दो अध्व॒न्न वृ॑धसा॒नो अ॑द्यौत् |

अ॒द्रो॒घो न द्र॑वि॒ता चे᳚तति॒ त्मन्नम॑र्त्योऽव॒र्त्र ओष॑धीषु ||{6.12.3}, {6.1.12.3}, {4.5.14.3}
92 सास्माके᳚भिरे॒तरी॒ न शू॒षैर॒ग्निः ष्ट॑वे॒ दम॒ आ जा॒तवे᳚दाः |

द्र्व᳚न्नो व॒न्वन्क्रत्वा॒ नार्वो॒स्रः पि॒तेव॑ जार॒यायि॑ य॒ज्ञैः ||{6.12.4}, {6.1.12.4}, {4.5.14.4}
93 अध॑ स्मास्य पनयन्ति॒ भासो॒ वृथा॒ यत्तक्ष॑दनु॒याति॑ पृ॒थ्वीम् |

स॒द्यो यः स्य॒न्द्रो विषि॑तो॒ धवी᳚यानृ॒णो न ता॒युरति॒ धन्वा᳚ राट् ||{6.12.5}, {6.1.12.5}, {4.5.14.5}
94 स त्वं नो᳚ अर्व॒न्निदा᳚या॒ विश्वे᳚भिरग्ने अ॒ग्निभि॑रिधा॒नः |

वेषि॑ रा॒यो वि या᳚सि दु॒च्छुना॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6.12.6}, {6.1.12.6}, {4.5.14.6}
[13] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
95 त्वद्विश्वा᳚ सुभग॒ सौभ॑गा॒न्यग्ने॒ वि य᳚न्ति व॒निनो॒ न व॒याः |

श्रु॒ष्टी र॒यिर्वाजो᳚ वृत्र॒तूर्ये᳚ दि॒वो वृ॒ष्टिरीड्यो᳚ री॒तिर॒पाम् ||{6.13.1}, {6.1.13.1}, {4.5.15.1}
96 त्वं भगो᳚ न॒ आ हि रत्न॑मि॒षे परि॑ज्मेव क्षयसि द॒स्मव॑र्चाः |

अग्ने᳚ मि॒त्रो न बृ॑ह॒त ऋ॒तस्यासि॑ क्ष॒त्ता वा॒मस्य॑ देव॒ भूरेः᳚ ||{6.13.2}, {6.1.13.2}, {4.5.15.2}
97 स सत्प॑तिः॒ शव॑सा हन्ति वृ॒त्रमग्ने॒ विप्रो॒ वि प॒णेर्भ॑र्ति॒ वाज᳚म् |

यं त्वं प्र॑चेत ऋतजात रा॒या स॒जोषा॒ नप्त्रा॒पां हि॒नोषि॑ ||{6.13.3}, {6.1.13.3}, {4.5.15.3}
98 यस्ते᳚ सूनो सहसो गी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒ निशि॑तिं वे॒द्यान॑ट् |

विश्वं॒ स दे᳚व॒ प्रति॒ वार॑मग्ने ध॒त्ते धा॒न्य१॑(अ॒) अंपत्य॑ते वस॒व्यैः᳚ ||{6.13.4}, {6.1.13.4}, {4.5.15.4}
99 ता नृभ्य॒ आ सौ᳚श्रव॒सा सु॒वीराग्ने᳚ सूनो सहसः पु॒ष्यसे᳚ धाः |

कृ॒णोषि॒ यच्छव॑सा॒ भूरि॑ प॒श्वो वयो॒ वृका᳚या॒रये॒ जसु॑रये ||{6.13.5}, {6.1.13.5}, {4.5.15.5}
100 व॒द्मा सू᳚नो सहसो नो॒ विहा᳚या॒ अग्ने᳚ तो॒कं तन॑यं वा॒जि नो᳚ दाः |

विश्वा᳚भिर्गी॒र्भिर॒भि पू॒र्तिम॑श्यां॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6.13.6}, {6.1.13.6}, {4.5.15.6}
[14] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप् (६) षष्ठ्याऋचश्च शक्वरी छन्दसी ||
101 अ॒ग्ना यो मर्त्यो॒ दुवो॒ धियं᳚ जु॒जोष॑ धी॒तिभिः॑ |

भस॒न्नु ष प्र पू॒र्व्य इषं᳚ वुरी॒ताव॑से ||{6.14.1}, {6.1.14.1}, {4.5.16.1}
102 अ॒ग्निरिद्धि प्रचे᳚ता अ॒ग्निर्वे॒धस्त॑म॒ ऋषिः॑ |

अ॒ग्निं होता᳚रमीळते य॒ज्ञेषु॒ मनु॑षो॒ विशः॑ ||{6.14.2}, {6.1.14.2}, {4.5.16.2}
103 नाना॒ ह्य१॑(अ॒)ग्नेऽव॑से॒ स्पर्ध᳚न्ते॒ रायो᳚ अ॒र्यः |

तूर्व᳚न्तो॒ दस्यु॑मा॒यवो᳚ व्र॒तैः सीक्ष᳚न्तो अव्र॒तम् ||{6.14.3}, {6.1.14.3}, {4.5.16.3}
104 अ॒ग्निर॒प्सामृ॑ती॒षहं᳚ वी॒रं द॑दाति॒ सत्प॑तिम् |

यस्य॒ त्रस᳚न्ति॒ शव॑सः सं॒चक्षि॒ शत्र॑वो भि॒या ||{6.14.4}, {6.1.14.4}, {4.5.16.4}
105 अ॒ग्निर्हि वि॒द्मना᳚ नि॒दो दे॒वो मर्त॑मुरु॒ष्यति॑ |

स॒हावा॒ यस्यावृ॑तो र॒यिर्वाजे॒ष्ववृ॑तः ||{6.14.5}, {6.1.14.5}, {4.5.16.5}
106 अच्छा᳚ नो मित्रमहो देव दे॒वानग्ने॒ वोचः॑ सुम॒तिं रोद॑स्योः |

वी॒हि स्व॒स्तिं सु॑क्षि॒तिं दि॒वो नॄन्द्वि॒षो अंहां᳚सि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{6.14.6}, {6.1.14.6}, {4.5.16.6}
[15] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज आङ्गिरसो वीतहव्यो वा ऋषिः | अग्निर्देवता | (१-२, ४-५, ७-९) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थीपञ्चम्योः सप्तमीनवम्योश्च जगती, (३, १५) तृतीयापञ्चदश्योः शक्वरी, (६) षष्ठ्या अतिशक्वरी, (१०-१४, १६, १९) दशम्यादिपञ्चानां षोडश्या एकोनविंश्याश्च त्रिष्टुप्, (१७) सप्तदश्या अनुष्टुप् (१८) अष्टादश्याश्च बृहती छन्दांसि ||
107 इ॒ममू॒ षु वो॒ अति॑थिमुष॒र्बुधं॒ विश्वा᳚सां वि॒शां पति॑मृञ्जसे गि॒रा |

वेतीद्दि॒वो ज॒नुषा॒ कच्चि॒दा शुचि॒र्ज्योक्चि॑दत्ति॒ गर्भो॒ यदच्यु॑तम् ||{6.15.1}, {6.1.15.1}, {4.5.17.1}
108 मि॒त्रं न यं सुधि॑तं॒ भृग॑वो द॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |

स त्वं सुप्री᳚तो वी॒तह᳚व्ये अद्भुत॒ प्रश॑स्तिभिर्महयसे दि॒वेदि॑वे ||{6.15.2}, {6.1.15.2}, {4.5.17.2}
109 स त्वं दक्ष॑स्यावृ॒को वृ॒धो भू᳚र॒र्यः पर॒स्यान्त॑रस्य॒ तरु॑षः |

रा॒यः सू᳚नो सहसो॒ मर्त्ये॒ष्वा छ॒र्दिर्य॑च्छ वी॒तह᳚व्याय स॒प्रथो᳚ भ॒रद्वा᳚जाय स॒प्रथः॑ ||{6.15.3}, {6.1.15.3}, {4.5.17.3}
110 द्यु॒ता॒नं वो॒ अति॑थिं॒ स्व᳚र्णरम॒ग्निं होता᳚रं॒ मनु॑षः स्वध्व॒रम् |

विप्रं॒ न द्यु॒क्षव॑चसं सुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिं दे॒वमृ᳚ञ्जसे ||{6.15.4}, {6.1.15.4}, {4.5.17.4}
111 पा॒व॒कया॒ यश्चि॒तय᳚न्त्या कृ॒पा क्षाम᳚न्रुरु॒च उ॒षसो॒ न भा॒नुना᳚ |

तूर्व॒न्न याम॒न्नेत॑शस्य॒ नू रण॒ आ यो घृ॒णे न त॑तृषा॒णो अ॒जरः॑ ||{6.15.5}, {6.1.15.5}, {4.5.17.5}
112 अ॒ग्निम॑ग्निं वः स॒मिधा᳚ दुवस्यत प्रि॒यम्प्रि॑यं वो॒ अति॑थिं गृणी॒षणि॑ |

उप॑ वो गी॒र्भिर॒मृतं᳚ विवासत दे॒वो दे॒वेषु॒ वन॑ते॒ हि वार्यं᳚ दे॒वो दे॒वेषु॒ वन॑ते॒ हि नो॒ दुवः॑ ||{6.15.6}, {6.1.15.6}, {4.5.18.1}
113 समि॑द्धम॒ग्निं स॒मिधा᳚ गि॒रा गृ॑णे॒ शुचिं᳚ पाव॒कं पु॒रो अ॑ध्व॒रे ध्रु॒वम् |

विप्रं॒ होता᳚रं पुरु॒वार॑म॒द्रुहं᳚ क॒विं सु॒म्नैरी᳚महे जा॒तवे᳚दसम् ||{6.15.7}, {6.1.15.7}, {4.5.18.2}
114 त्वां दू॒तम॑ग्ने अ॒मृतं᳚ यु॒गेयु॑गे हव्य॒वाहं᳚ दधिरे पा॒युमीड्य᳚म् |

दे॒वास॑श्च॒ मर्ता᳚सश्च॒ जागृ॑विं वि॒भुं वि॒श्पतिं॒ नम॑सा॒ नि षे᳚दिरे ||{6.15.8}, {6.1.15.8}, {4.5.18.3}
115 वि॒भूष᳚न्नग्न उ॒भयाँ॒ अनु᳚ व्र॒ता दू॒तो दे॒वानां॒ रज॑सी॒ समी᳚यसे |

यत्ते᳚ धी॒तिं सु॑म॒तिमा᳚वृणी॒महेऽध॑ स्मा नस्त्रि॒वरू᳚थः शि॒वो भ॑व ||{6.15.9}, {6.1.15.9}, {4.5.18.4}
116 तं सु॒प्रती᳚कं सु॒दृशं॒ स्वञ्च॒मवि॑द्वांसो वि॒दुष्ट॑रं सपेम |

स य॑क्ष॒द्विश्वा᳚ व॒युना᳚नि वि॒द्वान्प्र ह॒व्यम॒ग्निर॒मृते᳚षु वोचत् ||{6.15.10}, {6.1.15.10}, {4.5.18.5}
117 तम॑ग्ने पास्यु॒त तं पि॑पर्षि॒ यस्त॒ आन॑ट् क॒वये᳚ शूर धी॒तिम् |

य॒ज्ञस्य॑ वा॒ निशि॑तिं॒ वोदि॑तिं वा॒ तमित्पृ॑णक्षि॒ शव॑सो॒त रा॒या ||{6.15.11}, {6.1.15.11}, {4.5.19.1}
118 त्वम॑ग्ने वनुष्य॒तो नि पा᳚हि॒ त्वमु॑ नः सहसावन्नव॒द्यात् |

सं त्वा᳚ ध्वस्म॒न्वद॒भ्ये᳚तु॒ पाथः॒ सं र॒यिः स्पृ॑ह॒याय्यः॑ सह॒स्री ||{6.15.12}, {6.1.15.12}, {4.5.19.2}
119 अ॒ग्निर्होता᳚ गृ॒हप॑तिः॒ स राजा॒ विश्वा᳚ वेद॒ जनि॑मा जा॒तवे᳚दाः |

दे॒वाना᳚मु॒त यो मर्त्या᳚नां॒ यजि॑ष्ठः॒ स प्र य॑जतामृ॒तावा᳚ ||{6.15.13}, {6.1.15.13}, {4.5.19.3}
120 अग्ने॒ यद॒द्य वि॒शो अ॑ध्वरस्य होतः॒ पाव॑कशोचे॒ वेष्ट्वं हि यज्वा᳚ |

ऋ॒ता य॑जासि महि॒ना वि यद्भूर्ह॒व्या व॑ह यविष्ठ॒ या ते᳚ अ॒द्य ||{6.15.14}, {6.1.15.14}, {4.5.19.4}
121 अ॒भि प्रयां᳚सि॒ सुधि॑तानि॒ हि ख्यो नि त्वा᳚ दधीत॒ रोद॑सी॒ यज॑ध्यै |

अवा᳚ नो मघव॒न्वाज॑साता॒वग्ने॒ विश्वा᳚नि दुरि॒ता त॑रेम॒ ता त॑रेम॒ तवाव॑सा तरेम ||{6.15.15}, {6.1.15.15}, {4.5.19.5}
122 अग्ने॒ विश्वे᳚भिः स्वनीक दे॒वैरूर्णा᳚वन्तं प्रथ॒मः सी᳚द॒ योनि᳚म् |

कु॒ला॒यिनं᳚ घृ॒तव᳚न्तं सवि॒त्रे य॒ज्ञं न॑य॒ यज॑मानाय सा॒धु ||{6.15.16}, {6.1.15.16}, {4.5.20.1}
123 इ॒ममु॒ त्यम॑थर्व॒वद॒ग्निं म᳚न्थन्ति वे॒धसः॑ |

यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रं श्या॒व्या᳚भ्यः ||{6.15.17}, {6.1.15.17}, {4.5.20.2}
124 जनि॑ष्वा दे॒ववी᳚तये स॒र्वता᳚ता स्व॒स्तये᳚ |

आ दे॒वान्व॑क्ष्य॒मृताँ᳚ ऋता॒वृधो᳚ य॒ज्ञं दे॒वेषु॑ पिस्पृशः ||{6.15.18}, {6.1.15.18}, {4.5.20.3}
125 व॒यमु॑ त्वा गृहपते जनाना॒मग्ने॒ अक᳚र्म स॒मिधा᳚ बृ॒हन्त᳚म् |

अ॒स्थू॒रि नो॒ गार्ह॑पत्यानि सन्तु ति॒ग्मेन॑ न॒स्तेज॑सा॒ सं शि॑शाधि ||{6.15.19}, {6.1.15.19}, {4.5.20.4}
[16] (१-४८) अष्टचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१, ६) प्रथमाषष्ठ्योर्‌ऋचोर्वधर्म निआ, (२-५, ७-२६, २८-४५) द्वितीयादिचतसृणां सप्तम्यादिविंशतेरष्टाविंश्याद्यष्टादशानाञ्च गायत्री, (२७, ४७४८) सप्तविंश्याः सप्तचत्वारिंश्यष्टचत्वारिंश्योश्चानुष्टप् (४६) षट्चत्वारिंश्याश्च त्रिष्टुप् छन्दांसि ||
126 त्वम॑ग्ने य॒ज्ञानां॒ होता॒ विश्वे᳚षां हि॒तः |

दे॒वेभि॒र्मानु॑षे॒ जने᳚ ||{6.16.1}, {6.2.1.1}, {4.5.21.1}
127 स नो᳚ म॒न्द्राभि॑रध्व॒रे जि॒ह्वाभि᳚र्यजा म॒हः |

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ||{6.16.2}, {6.2.1.2}, {4.5.21.2}
128 वेत्था॒ हि वे᳚धो॒ अध्व॑नः प॒थश्च॑ दे॒वाञ्ज॑सा |

अग्ने᳚ य॒ज्ञेषु॑ सुक्रतो ||{6.16.3}, {6.2.1.3}, {4.5.21.3}
129 त्वामी᳚ळे॒ अध॑ द्वि॒ता भ॑र॒तो वा॒जिभिः॑ शु॒नम् |

ई॒जे य॒ज्ञेषु॑ य॒ज्ञिय᳚म् ||{6.16.4}, {6.2.1.4}, {4.5.21.4}
130 त्वमि॒मा वार्या᳚ पु॒रु दिवो᳚दासाय सुन्व॒ते |

भ॒रद्वा᳚जाय दा॒शुषे᳚ ||{6.16.5}, {6.2.1.5}, {4.5.21.5}
131 त्वं दू॒तो अम॑र्त्य॒ आ व॑हा॒ दैव्यं॒ जन᳚म् |

शृ॒ण्वन्विप्र॑स्य सुष्टु॒तिम् ||{6.16.6}, {6.2.1.6}, {4.5.22.1}
132 त्वाम॑ग्ने स्वा॒ध्यो॒३॑(ओ॒) मर्ता᳚सो दे॒ववी᳚तये |

य॒ज्ञेषु॑ दे॒वमी᳚ळते ||{6.16.7}, {6.2.1.7}, {4.5.22.2}
133 तव॒ प्र य॑क्षि सं॒दृश॑मु॒त क्रतुं᳚ सु॒दान॑वः |

विश्वे᳚ जुषन्त का॒मिनः॑ ||{6.16.8}, {6.2.1.8}, {4.5.22.3}
134 त्वं होता॒ मनु॑र्हितो॒ वह्नि॑रा॒सा वि॒दुष्ट॑रः |

अग्ने॒ यक्षि॑ दि॒वो विशः॑ ||{6.16.9}, {6.2.1.9}, {4.5.22.4}
135 अग्न॒ आ या᳚हि वी॒तये᳚ गृणा॒नो ह॒व्यदा᳚तये |

नि होता᳚ सत्सि ब॒र्हिषि॑ ||{6.16.10}, {6.2.1.10}, {4.5.22.5}
136 तं त्वा᳚ स॒मिद्भि॑रङ्गिरो घृ॒तेन॑ वर्धयामसि |

बृ॒हच्छो᳚चा यविष्ठ्य ||{6.16.11}, {6.2.1.11}, {4.5.23.1}
137 स नः॑ पृ॒थु श्र॒वाय्य॒मच्छा᳚ देव विवाससि |

बृ॒हद॑ग्ने सु॒वीर्य᳚म् ||{6.16.12}, {6.2.1.12}, {4.5.23.2}
138 त्वाम॑ग्ने॒ पुष्क॑रा॒दध्यथ᳚र्वा॒ निर॑मन्थत |

मू॒र्ध्नो विश्व॑स्य वा॒घतः॑ ||{6.16.13}, {6.2.1.13}, {4.5.23.3}
139 तमु॑ त्वा द॒ध्यङ्ङृषिः॑ पु॒त्र ई᳚धे॒ अथ᳚र्वणः |

वृ॒त्र॒हणं᳚ पुरंद॒रम् ||{6.16.14}, {6.2.1.14}, {4.5.23.4}
140 तमु॑ त्वा पा॒थ्यो वृषा॒ समी᳚धे दस्यु॒हन्त॑मम् |

ध॒नं॒ज॒यं रणे᳚रणे ||{6.16.15}, {6.2.1.15}, {4.5.23.5}
141 एह्यू॒ षु ब्रवा᳚णि॒ तेऽग्न॑ इ॒त्थेत॑रा॒ गिरः॑ |

ए॒भिर्व॑र्धास॒ इन्दु॑भिः ||{6.16.16}, {6.2.1.16}, {4.5.24.1}
142 यत्र॒ क्व॑ च ते॒ मनो॒ दक्षं᳚ दधस॒ उत्त॑रम् |

तत्रा॒ सदः॑ कृणवसे ||{6.16.17}, {6.2.1.17}, {4.5.24.2}
143 न॒हि ते᳚ पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानां वसो |

अथा॒ दुवो᳚ वनवसे ||{6.16.18}, {6.2.1.18}, {4.5.24.3}
144 आग्निर॑गामि॒ भार॑तो वृत्र॒हा पु॑रु॒चेत॑नः |

दिवो᳚दासस्य॒ सत्प॑तिः ||{6.16.19}, {6.2.1.19}, {4.5.24.4}
145 स हि विश्वाति॒ पार्थि॑वा र॒यिं दाश᳚न्महित्व॒ना |

व॒न्वन्नवा᳚तो॒ अस्तृ॑तः ||{6.16.20}, {6.2.1.20}, {4.5.24.5}
146 स प्र॑त्न॒वन्नवी᳚य॒साग्ने᳚ द्यु॒म्नेन॑ सं॒यता᳚ |

बृ॒हत्त॑तन्थ भा॒नुना᳚ ||{6.16.21}, {6.2.1.21}, {4.5.25.1}
147 प्र वः॑ सखायो अ॒ग्नये॒ स्तोमं᳚ य॒ज्ञं च॑ धृष्णु॒या |

अर्च॒ गाय॑ च वे॒धसे᳚ ||{6.16.22}, {6.2.1.22}, {4.5.25.2}
148 स हि यो मानु॑षा यु॒गा सीद॒द्धोता᳚ क॒विक्र॑तुः |

दू॒तश्च॑ हव्य॒वाह॑नः ||{6.16.23}, {6.2.1.23}, {4.5.25.3}
149 ता राजा᳚ना॒ शुचि᳚व्रतादि॒त्यान्मारु॑तं ग॒णम् |

वसो॒ यक्षी॒ह रोद॑सी ||{6.16.24}, {6.2.1.24}, {4.5.25.4}
150 वस्वी᳚ ते अग्ने॒ संदृ॑ष्टिरिषय॒ते मर्त्या᳚य |

ऊर्जो᳚ नपाद॒मृत॑स्य ||{6.16.25}, {6.2.1.25}, {4.5.25.5}
151 क्रत्वा॒ दा अ॑स्तु॒ श्रेष्ठो॒ऽद्य त्वा᳚ व॒न्वन्सु॒रेक्णाः᳚ |

मर्त॑ आनाश सुवृ॒क्तिम् ||{6.16.26}, {6.2.1.26}, {4.5.26.1}
152 ते ते᳚ अग्ने॒ त्वोता᳚ इ॒षय᳚न्तो॒ विश्व॒मायुः॑ |

तर᳚न्तो अ॒र्यो अरा᳚तीर्व॒न्वन्तो᳚ अ॒र्यो अरा᳚तीः ||{6.16.27}, {6.2.1.27}, {4.5.26.2}
153 अ॒ग्निस्ति॒ग्मेन॑ शो॒चिषा॒ यास॒द्विश्वं॒ न्य१॑(अ॒)त्रिण᳚म् |

अ॒ग्निर्नो᳚ वनते र॒यिम् ||{6.16.28}, {6.2.1.28}, {4.5.26.3}
154 सु॒वीरं᳚ र॒यिमा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |

ज॒हि रक्षां᳚सि सुक्रतो ||{6.16.29}, {6.2.1.29}, {4.5.26.4}
155 त्वं नः॑ पा॒ह्यंह॑सो॒ जात॑वेदो अघाय॒तः |

रक्षा᳚ णो ब्रह्मणस्कवे ||{6.16.30}, {6.2.1.30}, {4.5.26.5}
156 यो नो᳚ अग्ने दु॒रेव॒ आ मर्तो᳚ व॒धाय॒ दाश॑ति |

तस्मा᳚न्नः पा॒ह्यंह॑सः ||{6.16.31}, {6.2.1.31}, {4.5.27.1}
157 त्वं तं दे᳚व जि॒ह्वया॒ परि॑ बाधस्व दु॒ष्कृत᳚म् |

मर्तो॒ यो नो॒ जिघां᳚सति ||{6.16.32}, {6.2.1.32}, {4.5.27.2}
158 भ॒रद्वा᳚जाय स॒प्रथः॒ शर्म॑ यच्छ सहन्त्य |

अग्ने॒ वरे᳚ण्यं॒ वसु॑ ||{6.16.33}, {6.2.1.33}, {4.5.27.3}
159 अ॒ग्निर्वृ॒त्राणि॑ जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ |

समि॑द्धः शु॒क्र आहु॑तः ||{6.16.34}, {6.2.1.34}, {4.5.27.4}
160 गर्भे᳚ मा॒तुः पि॒तुष्पि॒ता वि॑दिद्युता॒नो अ॒क्षरे᳚ |

सीद᳚न्नृ॒तस्य॒ योनि॒मा ||{6.16.35}, {6.2.1.35}, {4.5.27.5}
161 ब्रह्म॑ प्र॒जाव॒दा भ॑र॒ जात॑वेदो॒ विच॑र्षणे |

अग्ने॒ यद्दी॒दय॑द्दि॒वि ||{6.16.36}, {6.2.1.36}, {4.5.28.1}
162 उप॑ त्वा र॒ण्वसं᳚दृशं॒ प्रय॑स्वन्तः सहस्कृत |

अग्ने᳚ ससृ॒ज्महे॒ गिरः॑ ||{6.16.37}, {6.2.1.37}, {4.5.28.2}
163 उप॑ च्छा॒यामि॑व॒ घृणे॒रग᳚न्म॒ शर्म॑ ते व॒यम् |

अग्ने॒ हिर᳚ण्यसंदृशः ||{6.16.38}, {6.2.1.38}, {4.5.28.3}
164 य उ॒ग्र इ॑व शर्य॒हा ति॒ग्मशृ᳚ङ्गो॒ न वंस॑गः |

अग्ने॒ पुरो᳚ रु॒रोजि॑थ ||{6.16.39}, {6.2.1.39}, {4.5.28.4}
165 आ यं हस्ते॒ न खा॒दिनं॒ शिशुं᳚ जा॒तं न बिभ्र॑ति |

वि॒शाम॒ग्निं स्व॑ध्व॒रम् ||{6.16.40}, {6.2.1.40}, {4.5.28.5}
166 प्र दे॒वं दे॒ववी᳚तये॒ भर॑ता वसु॒वित्त॑मम् |

आ स्वे योनौ॒ नि षी᳚दतु ||{6.16.41}, {6.2.1.41}, {4.5.29.1}
167 आ जा॒तं जा॒तवे᳚दसि प्रि॒यं शि॑शी॒ताति॑थिम् |

स्यो॒न आ गृ॒हप॑तिम् ||{6.16.42}, {6.2.1.42}, {4.5.29.2}
168 अग्ने᳚ यु॒क्ष्वा हि ये तवाश्वा᳚सो देव सा॒धवः॑ |

अरं॒ वह᳚न्ति म॒न्यवे᳚ ||{6.16.43}, {6.2.1.43}, {4.5.29.3}
169 अच्छा᳚ नो या॒ह्या व॑हा॒भि प्रयां᳚सि वी॒तये᳚ |

आ दे॒वान्सोम॑पीतये ||{6.16.44}, {6.2.1.44}, {4.5.29.4}
170 उद॑ग्ने भारत द्यु॒मदज॑स्रेण॒ दवि॑द्युतत् |

शोचा॒ वि भा᳚ह्यजर ||{6.16.45}, {6.2.1.45}, {4.5.29.5}
171 वी॒ती यो दे॒वं मर्तो᳚ दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रे ह॒विष्मा॑न् |

होता᳚रं सत्य॒यजं॒ रोद॑स्योरुत्ता॒नह॑स्तो॒ नम॒सा वि॑वासेत् ||{6.16.46}, {6.2.1.46}, {4.5.30.1}
172 आ ते᳚ अग्न ऋ॒चा ह॒विर्हृ॒दा त॒ष्टं भ॑रामसि |

ते ते᳚ भवन्तू॒क्षण॑ ऋष॒भासो᳚ व॒शा उ॒त ||{6.16.47}, {6.2.1.47}, {4.5.30.2}
173 अ॒ग्निं दे॒वासो᳚ अग्रि॒यमि॒न्धते᳚ वृत्र॒हन्त॑मम् |

येना॒ वसू॒न्याभृ॑ता तृ॒ळ्हा रक्षां᳚सि वा॒जिना᳚ ||{6.16.48}, {6.2.1.48}, {4.5.30.3}
[17] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१-१४) प्रथमादिचतुर्दशर्‌ऋचाम् त्रिष्टुप्, (१५) पञ्चदश्याश्च द्विपदा त्रिष्टुप् छन्दसी ||
174 पिबा॒ सोम॑म॒भि यमु॑ग्र॒ तर्द॑ ऊ॒र्वं गव्यं॒ महि॑ गृणा॒न इ᳚न्द्र |

वि यो धृ॑ष्णो॒ वधि॑षो वज्रहस्त॒ विश्वा᳚ वृ॒त्रम॑मि॒त्रिया॒ शवो᳚भिः ||{6.17.1}, {6.2.2.1}, {4.6.1.1}
175 स ईं᳚ पाहि॒ य ऋ॑जी॒षी तरु॑त्रो॒ यः शिप्र॑वान्वृष॒भो यो म॑ती॒नाम् |

यो गो᳚त्र॒भिद्व॑ज्र॒भृद्यो ह॑रि॒ष्ठाः स इ᳚न्द्र चि॒त्राँ अ॒भि तृ᳚न्धि॒ वाजा॑न् ||{6.17.2}, {6.2.2.2}, {4.6.1.2}
176 ए॒वा पा᳚हि प्र॒त्नथा॒ मन्द॑तु त्वा श्रु॒धि ब्रह्म॑ वावृ॒धस्वो॒त गी॒र्भिः |

आ॒विः सूर्यं᳚ कृणु॒हि पी᳚पि॒हीषो᳚ ज॒हि शत्रूँ᳚र॒भि गा इ᳚न्द्र तृन्धि ||{6.17.3}, {6.2.2.3}, {4.6.1.3}
177 ते त्वा॒ मदा᳚ बृ॒हदि᳚न्द्र स्वधाव इ॒मे पी॒ता उ॑क्षयन्त द्यु॒मन्त᳚म् |

म॒हामनू᳚नं त॒वसं॒ विभू᳚तिं मत्स॒रासो᳚ जर्हृषन्त प्र॒साह᳚म् ||{6.17.4}, {6.2.2.4}, {4.6.1.4}
178 येभिः॒ सूर्य॑मु॒षसं᳚ मन्दसा॒नोऽवा᳚स॒योऽप॑ दृ॒ळ्हानि॒ दर्द्र॑त् |

म॒हामद्रिं॒ परि॒ गा इ᳚न्द्र॒ सन्तं᳚ नु॒त्था अच्यु॑तं॒ सद॑स॒स्परि॒ स्वात् ||{6.17.5}, {6.2.2.5}, {4.6.1.5}
179 तव॒ क्रत्वा॒ तव॒ तद्दं॒सना᳚भिरा॒मासु॑ प॒क्वं शच्या॒ नि दी᳚धः |

और्णो॒र्दुर॑ उ॒स्रिया᳚भ्यो॒ वि दृ॒ळ्होदू॒र्वाद्गा अ॑सृजो॒ अङ्गि॑रस्वान् ||{6.17.6}, {6.2.2.6}, {4.6.2.1}
180 प॒प्राथ॒ क्षां महि॒ दंसो॒ व्यु१॑(उ॒)'र्वीमुप॒ द्यामृ॒ष्वो बृ॒हदि᳚न्द्र स्तभायः |

अधा᳚रयो॒ रोद॑सी दे॒वपु॑त्रे प्र॒त्ने मा॒तरा᳚ य॒ह्वी ऋ॒तस्य॑ ||{6.17.7}, {6.2.2.7}, {4.6.2.2}
181 अध॑ त्वा॒ विश्वे᳚ पु॒र इ᳚न्द्र दे॒वा एकं᳚ त॒वसं᳚ दधिरे॒ भरा᳚य |

अदे᳚वो॒ यद॒भ्यौहि॑ष्ट दे॒वान्स्व॑र्षाता वृणत॒ इन्द्र॒मत्र॑ ||{6.17.8}, {6.2.2.8}, {4.6.2.3}
182 अध॒ द्यौश्चि॑त्ते॒ अप॒ सा नु वज्रा᳚द्द्वि॒तान॑मद्भि॒यसा॒ स्वस्य॑ म॒न्योः |

अहिं॒ यदिन्द्रो᳚ अ॒भ्योह॑सानं॒ नि चि॑द्वि॒श्वायुः॑ श॒यथे᳚ ज॒घान॑ ||{6.17.9}, {6.2.2.9}, {4.6.2.4}
183 अध॒ त्वष्टा᳚ ते म॒ह उ॑ग्र॒ वज्रं᳚ स॒हस्र॑भृष्टिं ववृतच्छ॒ताश्रि᳚म् |

निका᳚मम॒रम॑णसं॒ येन॒ नव᳚न्त॒महिं॒ सं पि॑णगृजीषिन् ||{6.17.10}, {6.2.2.10}, {4.6.2.5}
184 वर्धा॒न्यं विश्वे᳚ म॒रुतः॑ स॒जोषाः॒ पच॑च्छ॒तं म॑हि॒षाँ इ᳚न्द्र॒ तुभ्य᳚म् |

पू॒षा विष्णु॒स्त्रीणि॒ सरां᳚सि धावन्वृत्र॒हणं᳚ मदि॒रमं॒शुम॑स्मै ||{6.17.11}, {6.2.2.11}, {4.6.3.1}
185 आ क्षोदो॒ महि॑ वृ॒तं न॒दीनां॒ परि॑ष्ठितमसृज ऊ॒र्मिम॒पाम् |

तासा॒मनु॑ प्र॒वत॑ इन्द्र॒ पन्थां॒ प्रार्द॑यो॒ नीची᳚र॒पसः॑ समु॒द्रम् ||{6.17.12}, {6.2.2.12}, {4.6.3.2}
186 ए॒वा ता विश्वा᳚ चकृ॒वांस॒मिन्द्रं᳚ म॒हामु॒ग्रम॑जु॒र्यं स॑हो॒दाम् |

सु॒वीरं᳚ त्वा स्वायु॒धं सु॒वज्र॒मा ब्रह्म॒ नव्य॒मव॑से ववृत्यात् ||{6.17.13}, {6.2.2.13}, {4.6.3.3}
187 स नो॒ वाजा᳚य॒ श्रव॑स इ॒षे च॑ रा॒ये धे᳚हि द्यु॒मत॑ इन्द्र॒ विप्रा॑न् |

भ॒रद्वा᳚जे नृ॒वत॑ इन्द्र सू॒रीन्दि॒वि च॑ स्मैधि॒ पार्ये᳚ न इन्द्र ||{6.17.14}, {6.2.2.14}, {4.6.3.4}
188 अ॒या वाजं᳚ दे॒वहि॑तं सनेम॒ मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6.17.15}, {6.2.2.15}, {4.6.3.5}
[18] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
189 तमु॑ ष्टुहि॒ यो अ॒भिभू᳚त्योजा व॒न्वन्नवा᳚तः पुरुहू॒त इन्द्रः॑ |

अषा᳚ळ्हमु॒ग्रं सह॑मानमा॒भिर्गी॒र्भिर्व॑र्ध वृष॒भं च॑र्षणी॒नाम् ||{6.18.1}, {6.2.3.1}, {4.6.4.1}
190 स यु॒ध्मः सत्वा᳚ खज॒कृत्स॒मद्वा᳚ तुविम्र॒क्षो न॑दनु॒माँ ऋ॑जी॒षी |

बृ॒हद्रे᳚णु॒श्च्यव॑नो॒ मानु॑षीणा॒मेकः॑ कृष्टी॒नाम॑भवत्स॒हावा᳚ ||{6.18.2}, {6.2.3.2}, {4.6.4.2}
191 त्वं ह॒ नु त्यद॑दमायो॒ दस्यूँ॒रेकः॑ कृ॒ष्टीर॑वनो॒रार्या᳚य |

अस्ति॑ स्वि॒न्नु वी॒र्य१॑(अ॒) अंतत्त॑ इन्द्र॒ न स्वि॑दस्ति॒ तदृ॑तु॒था वि वो᳚चः ||{6.18.3}, {6.2.3.3}, {4.6.4.3}
192 सदिद्धि ते᳚ तुविजा॒तस्य॒ मन्ये॒ सहः॑ सहिष्ठ तुर॒तस्तु॒रस्य॑ |

उ॒ग्रमु॒ग्रस्य॑ त॒वस॒स्तवी॒योऽर॑ध्रस्य रध्र॒तुरो᳚ बभूव ||{6.18.4}, {6.2.3.4}, {4.6.4.4}
193 तन्नः॑ प्र॒त्नं स॒ख्यम॑स्तु यु॒ष्मे इ॒त्था वद॑द्भिर्व॒लमङ्गि॑रोभिः |

हन्न॑च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोः पुरो॒ वि दुरो᳚ अस्य॒ विश्वाः᳚ ||{6.18.5}, {6.2.3.5}, {4.6.4.5}
194 स हि धी॒भिर्हव्यो॒ अस्त्यु॒ग्र ई᳚शान॒कृन्म॑ह॒ति वृ॑त्र॒तूर्ये᳚ |

स तो॒कसा᳚ता॒ तन॑ये॒ स व॒ज्री वि॑तन्त॒साय्यो᳚ अभवत्स॒मत्सु॑ ||{6.18.6}, {6.2.3.6}, {4.6.5.1}
195 स म॒ज्मना॒ जनि॑म॒ मानु॑षाणा॒मम॑र्त्येन॒ नाम्नाति॒ प्र स॑र्स्रे |

स द्यु॒म्नेन॒ स शव॑सो॒त रा॒या स वी॒र्ये᳚ण॒ नृत॑मः॒ समो᳚काः ||{6.18.7}, {6.2.3.7}, {4.6.5.2}
196 स यो न मु॒हे न मिथू॒ जनो॒ भूत्सु॒मन्तु॑नामा॒ चुमु॑रिं॒ धुनिं᳚ च |

वृ॒णक्पिप्रुं॒ शम्ब॑रं॒ शुष्ण॒मिन्द्रः॑ पु॒रां च्यौ॒त्नाय॑ श॒यथा᳚य॒ नू चि॑त् ||{6.18.8}, {6.2.3.8}, {4.6.5.3}
197 उ॒दाव॑ता॒ त्वक्ष॑सा॒ पन्य॑सा च वृत्र॒हत्या᳚य॒ रथ॑मिन्द्र तिष्ठ |

धि॒ष्व वज्रं॒ हस्त॒ आ द॑क्षिण॒त्राभि प्र म᳚न्द पुरुदत्र मा॒याः ||{6.18.9}, {6.2.3.9}, {4.6.5.4}
198 अ॒ग्निर्न शुष्कं॒ वन॑मिन्द्र हे॒ती रक्षो॒ नि ध॑क्ष्य॒शनि॒र्न भी॒मा |

ग॒म्भी॒रय॑ ऋ॒ष्वया॒ यो रु॒रोजाध्वा᳚नयद्दुरि॒ता द॒म्भय॑च्च ||{6.18.10}, {6.2.3.10}, {4.6.5.5}
199 आ स॒हस्रं᳚ प॒थिभि॑रिन्द्र रा॒या तुवि॑द्युम्न तुवि॒वाजे᳚भिर॒र्वाक् |

या॒हि सू᳚नो सहसो॒ यस्य॒ नू चि॒ददे᳚व॒ ईशे᳚ पुरुहूत॒ योतोः᳚ ||{6.18.11}, {6.2.3.11}, {4.6.6.1}
200 प्र तु॑विद्यु॒म्नस्य॒ स्थवि॑रस्य॒ घृष्वे᳚र्दि॒वो र॑रप्शे महि॒मा पृ॑थि॒व्याः |

नास्य॒ शत्रु॒र्न प्र॑ति॒मान॑मस्ति॒ न प्र॑ति॒ष्ठिः पु॑रुमा॒यस्य॒ सह्योः᳚ ||{6.18.12}, {6.2.3.12}, {4.6.6.2}
201 प्र तत्ते᳚ अ॒द्या कर॑णं कृ॒तं भू॒त्कुत्सं॒ यदा॒युम॑तिथि॒ग्वम॑स्मै |

पु॒रू स॒हस्रा॒ नि शि॑शा अ॒भि क्षामुत्तूर्व॑याणं धृष॒ता नि॑नेथ ||{6.18.13}, {6.2.3.13}, {4.6.6.3}
202 अनु॒ त्वाहि॑घ्ने॒ अध॑ देव दे॒वा मद॒न्विश्वे᳚ क॒वित॑मं कवी॒नाम् |

करो॒ यत्र॒ वरि॑वो बाधि॒ताय॑ दि॒वे जना᳚य त॒न्वे᳚ गृणा॒नः ||{6.18.14}, {6.2.3.14}, {4.6.6.4}
203 अनु॒ द्यावा᳚पृथि॒वी तत्त॒ ओजोऽम॑र्त्या जिहत इन्द्र दे॒वाः |

कृ॒ष्वा कृ॑त्नो॒ अकृ॑तं॒ यत्ते॒ अस्त्यु॒क्थं नवी᳚यो जनयस्व य॒ज्ञैः ||{6.18.15}, {6.2.3.15}, {4.6.6.5}
[19] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
204 म॒हाँ इन्द्रो᳚ नृ॒वदा च॑र्षणि॒प्रा उ॒त द्वि॒बर्हा᳚ अमि॒नः सहो᳚भिः |

अ॒स्म॒द्र्य॑ग्वावृधे वी॒र्या᳚यो॒रुः पृ॒थुः सुकृ॑तः क॒र्तृभि॑र्भूत् ||{6.19.1}, {6.2.4.1}, {4.6.7.1}
205 इन्द्र॑मे॒व धि॒षणा᳚ सा॒तये᳚ धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒ युवा᳚नम् |

अषा᳚ळ्हेन॒ शव॑सा शूशु॒वांसं᳚ स॒द्यश्चि॒द्यो वा᳚वृ॒धे असा᳚मि ||{6.19.2}, {6.2.4.2}, {4.6.7.2}
206 पृ॒थू क॒रस्ना᳚ बहु॒ला गभ॑स्ती अस्म॒द्र्य१॑(अ॒)क्सं मि॑मीहि॒ श्रवां᳚सि |

यू॒थेव॑ प॒श्वः प॑शु॒पा दमू᳚ना अ॒स्माँ इ᳚न्द्रा॒भ्या व॑वृत्स्वा॒जौ ||{6.19.3}, {6.2.4.3}, {4.6.7.3}
207 तं व॒ इन्द्रं᳚ च॒तिन॑मस्य शा॒कैरि॒ह नू॒नं वा᳚ज॒यन्तो᳚ हुवेम |

यथा᳚ चि॒त्पूर्वे᳚ जरि॒तार॑ आ॒सुरने᳚द्या अनव॒द्या अरि॑ष्टाः ||{6.19.4}, {6.2.4.4}, {4.6.7.4}
208 धृ॒तव्र॑तो धन॒दाः सोम॑वृद्धः॒ स हि वा॒मस्य॒ वसु॑नः पुरु॒क्षुः |

सं ज॑ग्मिरे प॒थ्या॒३॑(आ॒) रायो᳚ अस्मिन्समु॒द्रे न सिन्ध॑वो॒ याद॑मानाः ||{6.19.5}, {6.2.4.5}, {4.6.7.5}
209 शवि॑ष्ठं न॒ आ भ॑र शूर॒ शव॒ ओजि॑ष्ठ॒मोजो᳚ अभिभूत उ॒ग्रम् |

विश्वा᳚ द्यु॒म्ना वृष्ण्या॒ मानु॑षाणाम॒स्मभ्यं᳚ दा हरिवो माद॒यध्यै᳚ ||{6.19.6}, {6.2.4.6}, {4.6.8.1}
210 यस्ते॒ मदः॑ पृतना॒षाळमृ॑ध्र॒ इन्द्र॒ तं न॒ आ भ॑र शूशु॒वांस᳚म् |

येन॑ तो॒कस्य॒ तन॑यस्य सा॒तौ मं᳚सी॒महि॑ जिगी॒वांस॒स्त्वोताः᳚ ||{6.19.7}, {6.2.4.7}, {4.6.8.2}
211 आ नो᳚ भर॒ वृष॑णं॒ शुष्म॑मिन्द्र धन॒स्पृतं᳚ शूशु॒वांसं᳚ सु॒दक्ष᳚म् |

येन॒ वंसा᳚म॒ पृत॑नासु॒ शत्रू॒न्तवो॒तिभि॑रु॒त जा॒मीँरजा᳚मीन् ||{6.19.8}, {6.2.4.8}, {4.6.8.3}
212 आ ते॒ शुष्मो᳚ वृष॒भ ए᳚तु प॒श्चादोत्त॒राद॑ध॒रादा पु॒रस्ता᳚त् |

आ वि॒श्वतो᳚ अ॒भि समे᳚त्व॒र्वाङिन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{6.19.9}, {6.2.4.9}, {4.6.8.4}
213 नृ॒वत्त॑ इन्द्र॒ नृत॑माभिरू॒ती वं᳚सी॒महि॑ वा॒मं श्रोम॑तेभिः |

ईक्षे॒ हि वस्व॑ उ॒भय॑स्य राज॒न्धा रत्नं॒ महि॑ स्थू॒रं बृ॒हन्त᳚म् ||{6.19.10}, {6.2.4.10}, {4.6.8.5}
214 म॒रुत्व᳚न्तं वृष॒भं वा᳚वृधा॒नमक॑वारिं दि॒व्यं शा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒ नूत॑नायो॒ग्रं स॑हो॒दामि॒ह तं हु॑वेम ||{6.19.11}, {6.2.4.11}, {4.6.8.6}
215 जनं᳚ वज्रि॒न्महि॑ चि॒न्मन्य॑मानमे॒भ्यो नृभ्यो᳚ रन्धया॒ येष्वस्मि॑ |

अधा॒ हि त्वा᳚ पृथि॒व्यां शूर॑सातौ॒ हवा᳚महे॒ तन॑ये॒ गोष्व॒प्सु ||{6.19.12}, {6.2.4.12}, {4.6.8.7}
216 व॒यं त॑ ए॒भिः पु॑रुहूत स॒ख्यैः शत्रोः᳚शत्रो॒रुत्त॑र॒ इत्स्या᳚म |

घ्नन्तो᳚ वृ॒त्राण्यु॒भया᳚नि शूर रा॒या म॑देम बृह॒ता त्वोताः᳚ ||{6.19.13}, {6.2.4.13}, {4.6.8.8}
[20] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१-६, ८-१३) प्रथमादितृचद्वयस्याष्टम्यादितृचद्यस्य च त्रिष्टुप्, (७) सप्तम्याश्च विराट् छन्दसी ||
217 द्यौर्न य इ᳚न्द्रा॒भि भूमा॒र्यस्त॒स्थौ र॒यिः शव॑सा पृ॒त्सु जना॑न् |

तं नः॑ स॒हस्र॑भरमुर्वरा॒सां द॒द्धि सू᳚नो सहसो वृत्र॒तुर᳚म् ||{6.20.1}, {6.2.5.1}, {4.6.9.1}
218 दि॒वो न तुभ्य॒मन्वि᳚न्द्र स॒त्रासु॒र्यं᳚ दे॒वेभि॑र्धायि॒ विश्व᳚म् |

अहिं॒ यद्वृ॒त्रम॒पो व᳚व्रि॒वांसं॒ हन्नृ॑जीषि॒न्विष्णु॑ना सचा॒नः ||{6.20.2}, {6.2.5.2}, {4.6.9.2}
219 तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्कृ॒तब्र॒ह्मेन्द्रो᳚ वृ॒द्धम॑हाः |

राजा᳚भव॒न्मधु॑नः सो॒म्यस्य॒ विश्वा᳚सां॒ यत्पु॒रां द॒र्त्नुमाव॑त् ||{6.20.3}, {6.2.5.3}, {4.6.9.3}
220 श॒तैर॑पद्रन्प॒णय॑ इ॒न्द्रात्र॒ दशो᳚णये क॒वये॒ऽर्कसा᳚तौ |

व॒धैः शुष्ण॑स्या॒शुष॑स्य मा॒याः पि॒त्वो नारि॑रेची॒त्किं च॒न प्र ||{6.20.4}, {6.2.5.4}, {4.6.9.4}
221 म॒हो द्रु॒हो अप॑ वि॒श्वायु॑ धायि॒ वज्र॑स्य॒ यत्पत॑ने॒ पादि॒ शुष्णः॑ |

उ॒रु ष स॒रथं॒ सार॑थये क॒रिन्द्रः॒ कुत्सा᳚य॒ सूर्य॑स्य सा॒तौ ||{6.20.5}, {6.2.5.5}, {4.6.9.5}
222 प्र श्ये॒नो न म॑दि॒रमं॒शुम॑स्मै॒ शिरो᳚ दा॒सस्य॒ नमु॑चेर्मथा॒यन् |

प्राव॒न्नमीं᳚ सा॒प्यं स॒सन्तं᳚ पृ॒णग्रा॒या समि॒षा सं स्व॒स्ति ||{6.20.6}, {6.2.5.6}, {4.6.10.1}
223 वि पिप्रो॒रहि॑मायस्य दृ॒ळ्हाः पुरो᳚ वज्रि॒ञ्छव॑सा॒ न द॑र्दः |

सुदा᳚म॒न्तद्रेक्णो᳚ अप्रमृ॒ष्यमृ॒जिश्व॑ने दा॒त्रं दा॒शुषे᳚ दाः ||{6.20.7}, {6.2.5.7}, {4.6.10.2}
224 स वे᳚त॒सुं दश॑मायं॒ दशो᳚णिं॒ तूतु॑जि॒मिन्द्रः॑ स्वभि॒ष्टिसु᳚म्नः |

आ तुग्रं॒ शश्व॒दिभं॒ द्योत॑नाय मा॒तुर्न सी॒मुप॑ सृजा इ॒यध्यै᳚ ||{6.20.8}, {6.2.5.8}, {4.6.10.3}
225 स ईं॒ स्पृधो᳚ वनते॒ अप्र॑तीतो॒ बिभ्र॒द्वज्रं᳚ वृत्र॒हणं॒ गभ॑स्तौ |

तिष्ठ॒द्धरी॒ अध्यस्ते᳚व॒ गर्ते᳚ वचो॒युजा᳚ वहत॒ इन्द्र॑मृ॒ष्वम् ||{6.20.9}, {6.2.5.9}, {4.6.10.4}
226 स॒नेम॒ तेऽव॑सा॒ नव्य॑ इन्द्र॒ प्र पू॒रवः॑ स्तवन्त ए॒ना य॒ज्ञैः |

स॒प्त यत्पुरः॒ शर्म॒ शार॑दी॒र्दर्द्धन्दासीः᳚ पुरु॒कुत्सा᳚य॒ शिक्ष॑न् ||{6.20.10}, {6.2.5.10}, {4.6.10.5}
227 त्वं वृ॒ध इ᳚न्द्र पू॒र्व्यो भू᳚र्वरिव॒स्यन्नु॒शने᳚ का॒व्याय॑ |

परा॒ नव॑वास्त्वमनु॒देयं᳚ म॒हे पि॒त्रे द॑दाथ॒ स्वं नपा᳚तम् ||{6.20.11}, {6.2.5.11}, {4.6.10.6}
228 त्वं धुनि॑रिन्द्र॒ धुनि॑मतीरृ॒णोर॒पः सी॒रा न स्रव᳚न्तीः |

प्र यत्स॑मु॒द्रमति॑ शूर॒ पर्षि॑ पा॒रया᳚ तु॒र्वशं॒ यदुं᳚ स्व॒स्ति ||{6.20.12}, {6.2.5.12}, {4.6.10.7}
229 तव॑ ह॒ त्यदि᳚न्द्र॒ विश्व॑मा॒जौ स॒स्तो धुनी॒चुमु॑री॒ या ह॒ सिष्व॑प् |

दी॒दय॒दित्तुभ्यं॒ सोमे᳚भिः सु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिः प॒क्थ्य१॑(अ॒)र्कैः ||{6.20.13}, {6.2.5.13}, {4.6.10.8}
[21] (१-१२) द्वादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१-८, १०, १२) प्रथमाद्यष्टा दशमीद्वादश्योश्चेन्द्रः, (९, ११) नवम्येकादश्योश्च विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
230 इ॒मा उ॑ त्वा पुरु॒तम॑स्य का॒रोर्हव्यं᳚ वीर॒ हव्या᳚ हवन्ते |

धियो᳚ रथे॒ष्ठाम॒जरं॒ नवी᳚यो र॒यिर्विभू᳚तिरीयते वच॒स्या ||{6.21.1}, {6.2.6.1}, {4.6.11.1}
231 तमु॑ स्तुष॒ इन्द्रं॒ यो विदा᳚नो॒ गिर्वा᳚हसं गी॒र्भिर्य॒ज्ञवृ॑द्धम् |

यस्य॒ दिव॒मति॑ म॒ह्ना पृ॑थि॒व्याः पु॑रुमा॒यस्य॑ रिरि॒चे म॑हि॒त्वम् ||{6.21.2}, {6.2.6.2}, {4.6.11.2}
232 स इत्तमो᳚ऽवयु॒नं त॑त॒न्वत्सूर्ये᳚ण व॒युन॑वच्चकार |

क॒दा ते॒ मर्ता᳚ अ॒मृत॑स्य॒ धामेय॑क्षन्तो॒ न मि॑नन्ति स्वधावः ||{6.21.3}, {6.2.6.3}, {4.6.11.3}
233 यस्ता च॒कार॒ स कुह॑ स्वि॒दिन्द्रः॒ कमा जनं᳚ चरति॒ कासु॑ वि॒क्षु |

कस्ते᳚ य॒ज्ञो मन॑से॒ शं वरा᳚य॒ को अ॒र्क इ᳚न्द्र कत॒मः स होता᳚ ||{6.21.4}, {6.2.6.4}, {4.6.11.4}
234 इ॒दा हि ते॒ वेवि॑षतः पुरा॒जाः प्र॒त्नास॑ आ॒सुः पु॑रुकृ॒त्सखा᳚यः |

ये म॑ध्य॒मास॑ उ॒त नूत॑नास उ॒ताव॒मस्य॑ पुरुहूत बोधि ||{6.21.5}, {6.2.6.5}, {4.6.11.5}
235 तं पृ॒च्छन्तोऽव॑रासः॒ परा᳚णि प्र॒त्ना त॑ इन्द्र॒ श्रुत्यानु॑ येमुः |

अर्चा᳚मसि वीर ब्रह्मवाहो॒ यादे॒व वि॒द्म तात्त्वा᳚ म॒हान्त᳚म् ||{6.21.6}, {6.2.6.6}, {4.6.12.1}
236 अ॒भि त्वा॒ पाजो᳚ र॒क्षसो॒ वि त॑स्थे॒ महि॑ जज्ञा॒नम॒भि तत्सु ति॑ष्ठ |

तव॑ प्र॒त्नेन॒ युज्ये᳚न॒ सख्या॒ वज्रे᳚ण धृष्णो॒ अप॒ ता नु॑दस्व ||{6.21.7}, {6.2.6.7}, {4.6.12.2}
237 स तु श्रु॑धीन्द्र॒ नूत॑नस्य ब्रह्मण्य॒तो वी᳚र कारुधायः |

त्वं ह्या॒३॑(आ॒)पिः प्र॒दिवि॑ पितॄ॒णां शश्व॑द्ब॒भूथ॑ सु॒हव॒ एष्टौ᳚ ||{6.21.8}, {6.2.6.8}, {4.6.12.3}
238 प्रोतये॒ वरु॑णं मि॒त्रमिन्द्रं᳚ म॒रुतः॑ कृ॒ष्वाव॑से नो अ॒द्य |

प्र पू॒षणं॒ विष्णु॑म॒ग्निं पुरं᳚धिं सवि॒तार॒मोष॑धीः॒ पर्व॑ताँश्च ||{6.21.9}, {6.2.6.9}, {4.6.12.4}
239 इ॒म उ॑ त्वा पुरुशाक प्रयज्यो जरि॒तारो᳚ अ॒भ्य॑र्चन्त्य॒र्कैः |

श्रु॒धी हव॒मा हु॑व॒तो हु॑वा॒नो न त्वावाँ᳚ अ॒न्यो अ॑मृत॒ त्वद॑स्ति ||{6.21.10}, {6.2.6.10}, {4.6.12.5}
240 नू म॒ आ वाच॒मुप॑ याहि वि॒द्वान्विश्वे᳚भिः सूनो सहसो॒ यज॑त्रैः |

ये अ॑ग्निजि॒ह्वा ऋ॑त॒साप॑ आ॒सुर्ये मनुं᳚ च॒क्रुरुप॑रं॒ दसा᳚य ||{6.21.11}, {6.2.6.11}, {4.6.12.6}
241 स नो᳚ बोधि पुरए॒ता सु॒गेषू॒त दु॒र्गेषु॑ पथि॒कृद्विदा᳚नः |

ये अश्र॑मास उ॒रवो॒ वहि॑ष्ठा॒स्तेभि᳚र्न इन्द्रा॒भि व॑क्षि॒ वाज᳚म् ||{6.21.12}, {6.2.6.12}, {4.6.12.7}
[22] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
242 य एक॒ इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒ तं गी॒र्भिर॒भ्य॑र्च आ॒भिः |

यः पत्य॑ते वृष॒भो वृष्ण्या᳚वान्स॒त्यः सत्वा᳚ पुरुमा॒यः सह॑स्वान् ||{6.22.1}, {6.2.7.1}, {4.6.13.1}
243 तमु॑ नः॒ पूर्वे᳚ पि॒तरो॒ नव॑ग्वाः स॒प्त विप्रा᳚सो अ॒भि वा॒जय᳚न्तः |

न॒क्ष॒द्दा॒भं ततु॑रिं पर्वते॒ष्ठामद्रो᳚घवाचं म॒तिभिः॒ शवि॑ष्ठम् ||{6.22.2}, {6.2.7.2}, {4.6.13.2}
244 तमी᳚मह॒ इन्द्र॑मस्य रा॒यः पु॑रु॒वीर॑स्य नृ॒वतः॑ पुरु॒क्षोः |

यो अस्कृ॑धोयुर॒जरः॒ स्व᳚र्वा॒न्तमा भ॑र हरिवो माद॒यध्यै᳚ ||{6.22.3}, {6.2.7.3}, {4.6.13.3}
245 तन्नो॒ वि वो᳚चो॒ यदि॑ ते पु॒रा चि॑ज्जरि॒तार॑ आन॒शुः सु॒म्नमि᳚न्द्र |

कस्ते᳚ भा॒गः किं वयो᳚ दुध्र खिद्वः॒ पुरु॑हूत पुरूवसोऽसुर॒घ्नः ||{6.22.4}, {6.2.7.4}, {4.6.13.4}
246 तं पृ॒च्छन्ती॒ वज्र॑हस्तं रथे॒ष्ठामिन्द्रं॒ वेपी॒ वक्व॑री॒ यस्य॒ नू गीः |

तु॒वि॒ग्रा॒भं तु॑विकू॒र्मिं र॑भो॒दां गा॒तुमि॑षे॒ नक्ष॑ते॒ तुम्र॒मच्छ॑ ||{6.22.5}, {6.2.7.5}, {4.6.13.5}
247 अ॒या ह॒ त्यं मा॒यया᳚ वावृधा॒नं म॑नो॒जुवा᳚ स्वतवः॒ पर्व॑तेन |

अच्यु॑ता चिद्वीळि॒ता स्वो᳚जो रु॒जो वि दृ॒ळ्हा धृ॑ष॒ता वि॑रप्शिन् ||{6.22.6}, {6.2.7.6}, {4.6.14.1}
248 तं वो᳚ धि॒या नव्य॑स्या॒ शवि॑ष्ठं प्र॒त्नं प्र॑त्न॒वत्प॑रितंस॒यध्यै᳚ |

स नो᳚ वक्षदनिमा॒नः सु॒वह्मेन्द्रो॒ विश्वा॒न्यति॑ दु॒र्गहा᳚णि ||{6.22.7}, {6.2.7.7}, {4.6.14.2}
249 आ जना᳚य॒ द्रुह्व॑णे॒ पार्थि॑वानि दि॒व्यानि॑ दीपयो॒ऽन्तरि॑क्षा |

तपा᳚ वृषन्वि॒श्वतः॑ शो॒चिषा॒ तान्ब्र᳚ह्म॒द्विषे᳚ शोचय॒ क्षाम॒पश्च॑ ||{6.22.8}, {6.2.7.8}, {4.6.14.3}
250 भुवो॒ जन॑स्य दि॒व्यस्य॒ राजा॒ पार्थि॑वस्य॒ जग॑तस्त्वेषसंदृक् |

धि॒ष्व वज्रं॒ दक्षि॑ण इन्द्र॒ हस्ते॒ विश्वा᳚ अजुर्य दयसे॒ वि मा॒याः ||{6.22.9}, {6.2.7.9}, {4.6.14.4}
251 आ सं॒यत॑मिन्द्र णः स्व॒स्तिं श॑त्रु॒तूर्या᳚य बृह॒तीममृ॑ध्राम् |

यया॒ दासा॒न्यार्या᳚णि वृ॒त्रा करो᳚ वज्रिन्सु॒तुका॒ नाहु॑षाणि ||{6.22.10}, {6.2.7.10}, {4.6.14.5}
252 स नो᳚ नि॒युद्भिः॑ पुरुहूत वेधो वि॒श्ववा᳚राभि॒रा ग॑हि प्रयज्यो |

न या अदे᳚वो॒ वर॑ते॒ न दे॒व आभि᳚र्याहि॒ तूय॒मा म॑द्र्य॒द्रिक् ||{6.22.11}, {6.2.7.11}, {4.6.14.6}
[23] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
253 सु॒त इत्त्वं निमि॑श्ल इन्द्र॒ सोमे॒ स्तोमे॒ ब्रह्म॑णि श॒स्यमा᳚न उ॒क्थे |

यद्वा᳚ यु॒क्ताभ्यां᳚ मघव॒न्हरि॑भ्यां॒ बिभ्र॒द्वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ यासि॑ ||{6.23.1}, {6.2.8.1}, {4.6.15.1}
254 यद्वा᳚ दि॒वि पार्ये॒ सुष्वि॑मिन्द्र वृत्र॒हत्येऽव॑सि॒ शूर॑सातौ |

यद्वा॒ दक्ष॑स्य बि॒भ्युषो॒ अबि॑भ्य॒दर᳚न्धयः॒ शर्ध॑त इन्द्र॒ दस्यू॑न् ||{6.23.2}, {6.2.8.2}, {4.6.15.2}
255 पाता᳚ सु॒तमिन्द्रो᳚ अस्तु॒ सोमं᳚ प्रणे॒नीरु॒ग्रो ज॑रि॒तार॑मू॒ती |

कर्ता᳚ वी॒राय॒ सुष्व॑य उ लो॒कं दाता॒ वसु॑ स्तुव॒ते की॒रये᳚ चित् ||{6.23.3}, {6.2.8.3}, {4.6.15.3}
256 गन्तेया᳚न्ति॒ सव॑ना॒ हरि॑भ्यां ब॒भ्रिर्वज्रं᳚ प॒पिः सोमं᳚ द॒दिर्गाः |

कर्ता᳚ वी॒रं नर्यं॒ सर्व॑वीरं॒ श्रोता॒ हवं᳚ गृण॒तः स्तोम॑वाहाः ||{6.23.4}, {6.2.8.4}, {4.6.15.4}
257 अस्मै᳚ व॒यं यद्वा॒वान॒ तद्वि॑विष्म॒ इन्द्रा᳚य॒ यो नः॑ प्र॒दिवो॒ अप॒स्कः |

सु॒ते सोमे᳚ स्तु॒मसि॒ शंस॑दु॒क्थेन्द्रा᳚य॒ ब्रह्म॒ वर्ध॑नं॒ यथास॑त् ||{6.23.5}, {6.2.8.5}, {4.6.15.5}
258 ब्रह्मा᳚णि॒ हि च॑कृ॒षे वर्ध॑नानि॒ ताव॑त्त इन्द्र म॒तिभि᳚र्विविष्मः |

सु॒ते सोमे᳚ सुतपाः॒ शंत॑मानि॒ राण्ड्या᳚ क्रियास्म॒ वक्ष॑णानि य॒ज्ञैः ||{6.23.6}, {6.2.8.6}, {4.6.16.1}
259 स नो᳚ बोधि पुरो॒ळाशं॒ ररा᳚णः॒ पिबा॒ तु सोमं॒ गोऋ॑जीकमिन्द्र |

एदं ब॒र्हिर्यज॑मानस्य सीदो॒रुं कृ॑धि त्वाय॒त उ॑ लो॒कम् ||{6.23.7}, {6.2.8.7}, {4.6.16.2}
260 स म᳚न्दस्वा॒ ह्यनु॒ जोष॑मुग्र॒ प्र त्वा᳚ य॒ज्ञास॑ इ॒मे अ॑श्नुवन्तु |

प्रेमे हवा᳚सः पुरुहू॒तम॒स्मे आ त्वे॒यं धीरव॑स इन्द्र यम्याः ||{6.23.8}, {6.2.8.8}, {4.6.16.3}
261 तं वः॑ सखायः॒ सं यथा᳚ सु॒तेषु॒ सोमे᳚भिरीं पृणता भो॒जमिन्द्र᳚म् |

कु॒वित्तस्मा॒ अस॑ति नो॒ भरा᳚य॒ न सुष्वि॒मिन्द्रोऽव॑से मृधाति ||{6.23.9}, {6.2.8.9}, {4.6.16.4}
262 ए॒वेदिन्द्रः॑ सु॒ते अ॑स्तावि॒ सोमे᳚ भ॒रद्वा᳚जेषु॒ क्षय॒दिन्म॒घोनः॑ |

अस॒द्यथा᳚ जरि॒त्र उ॒त सू॒रिरिन्द्रो᳚ रा॒यो वि॒श्ववा᳚रस्य दा॒ता ||{6.23.10}, {6.2.8.10}, {4.6.16.5}
[24] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
263 वृषा॒ मद॒ इन्द्रे॒ श्लोक॑ उ॒क्था सचा॒ सोमे᳚षु सुत॒पा ऋ॑जी॒षी |

अ॒र्च॒त्र्यो᳚ म॒घवा॒ नृभ्य॑ उ॒क्थैर्द्यु॒क्षो राजा᳚ गि॒रामक्षि॑तोतिः ||{6.24.1}, {6.3.1.1}, {4.6.17.1}
264 ततु॑रिर्वी॒रो नर्यो॒ विचे᳚ताः॒ श्रोता॒ हवं᳚ गृण॒त उ॒र्व्यू᳚तिः |

वसुः॒ शंसो᳚ न॒रां का॒रुधा᳚या वा॒जी स्तु॒तो वि॒दथे᳚ दाति॒ वाज᳚म् ||{6.24.2}, {6.3.1.2}, {4.6.17.2}
265 अक्षो॒ न च॒क्र्योः᳚ शूर बृ॒हन्प्र ते᳚ म॒ह्ना रि॑रिचे॒ रोद॑स्योः |

वृ॒क्षस्य॒ नु ते᳚ पुरुहूत व॒या व्यू॒३॑(ऊ॒)तयो᳚ रुरुहुरिन्द्र पू॒र्वीः ||{6.24.3}, {6.3.1.3}, {4.6.17.3}
266 शची᳚वतस्ते पुरुशाक॒ शाका॒ गवा᳚मिव स्रु॒तयः॑ सं॒चर॑णीः |

व॒त्सानां॒ न त॒न्तय॑स्त इन्द्र॒ दाम᳚न्वन्तो अदा॒मानः॑ सुदामन् ||{6.24.4}, {6.3.1.4}, {4.6.17.4}
267 अ॒न्यद॒द्य कर्व॑रम॒न्यदु॒ श्वोऽस॑च्च॒ सन्मुहु॑राच॒क्रिरिन्द्रः॑ |

मि॒त्रो नो॒ अत्र॒ वरु॑णश्च पू॒षार्यो वश॑स्य पर्ये॒तास्ति॑ ||{6.24.5}, {6.3.1.5}, {4.6.17.5}
268 वि त्वदापो॒ न पर्व॑तस्य पृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्त य॒ज्ञैः |

तं त्वा॒भिः सु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्त आ॒जिं न ज॑ग्मुर्गिर्वाहो॒ अश्वाः᳚ ||{6.24.6}, {6.3.1.6}, {4.6.18.1}
269 न यं जर᳚न्ति श॒रदो॒ न मासा॒ न द्याव॒ इन्द्र॑मवक॒र्शय᳚न्ति |

वृ॒द्धस्य॑ चिद्वर्धतामस्य त॒नूः स्तोमे᳚भिरु॒क्थैश्च॑ श॒स्यमा᳚ना ||{6.24.7}, {6.3.1.7}, {4.6.18.2}
270 न वी॒ळवे॒ नम॑ते॒ न स्थि॒राय॒ न शर्ध॑ते॒ दस्यु॑जूताय स्त॒वान् |

अज्रा॒ इन्द्र॑स्य गि॒रय॑श्चिदृ॒ष्वा ग᳚म्भी॒रे चि॑द्भवति गा॒धम॑स्मै ||{6.24.8}, {6.3.1.8}, {4.6.18.3}
271 ग॒म्भी॒रेण॑ न उ॒रुणा᳚मत्रि॒न्प्रेषो य᳚न्धि सुतपाव॒न्वाजा॑न् |

स्था ऊ॒ षु ऊ॒र्ध्व ऊ॒ती अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒ परि॑तक्म्यायाम् ||{6.24.9}, {6.3.1.9}, {4.6.18.4}
272 सच॑स्व ना॒यमव॑से अ॒भीक॑ इ॒तो वा॒ तमि᳚न्द्र पाहि रि॒षः |

अ॒मा चै᳚न॒मर᳚ण्ये पाहि रि॒षो मदे᳚म श॒तहि॑माः सु॒वीराः᳚ ||{6.24.10}, {6.3.1.10}, {4.6.18.5}
[25] (१-९) नवर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
273 या त॑ ऊ॒तिर॑व॒मा या प॑र॒मा या म॑ध्य॒मेन्द्र॑ शुष्मि॒न्नस्ति॑ |

ताभि॑रू॒ षु वृ॑त्र॒हत्ये᳚ऽवीर्न ए॒भिश्च॒ वाजै᳚र्म॒हान्न॑ उग्र ||{6.25.1}, {6.3.2.1}, {4.6.19.1}
274 आभिः॒ स्पृधो᳚ मिथ॒तीररि॑षण्यन्न॒मित्र॑स्य व्यथया म॒न्युमि᳚न्द्र |

आभि॒र्विश्वा᳚ अभि॒युजो॒ विषू᳚ची॒रार्या᳚य॒ विशोऽव॑ तारी॒र्दासीः᳚ ||{6.25.2}, {6.3.2.2}, {4.6.19.2}
275 इन्द्र॑ जा॒मय॑ उ॒त येऽजा᳚मयोऽर्वाची॒नासो᳚ व॒नुषो᳚ युयु॒ज्रे |

त्वमे᳚षां विथु॒रा शवां᳚सि ज॒हि वृष्ण्या᳚नि कृणु॒ही परा᳚चः ||{6.25.3}, {6.3.2.3}, {4.6.19.3}
276 शूरो᳚ वा॒ शूरं᳚ वनते॒ शरी᳚रैस्तनू॒रुचा॒ तरु॑षि॒ यत्कृ॒ण्वैते᳚ |

तो॒के वा॒ गोषु॒ तन॑ये॒ यद॒प्सु वि क्रन्द॑सी उ॒र्वरा᳚सु॒ ब्रवै᳚ते ||{6.25.4}, {6.3.2.4}, {4.6.19.4}
277 न॒हि त्वा॒ शूरो॒ न तु॒रो न धृ॒ष्णुर्न त्वा᳚ यो॒धो मन्य॑मानो यु॒योध॑ |

इन्द्र॒ नकि॑ष्ट्वा॒ प्रत्य॑स्त्येषां॒ विश्वा᳚ जा॒तान्य॒भ्य॑सि॒ तानि॑ ||{6.25.5}, {6.3.2.5}, {4.6.19.5}
278 स प॑त्यत उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚ वे॒धसः॑ समि॒थे हव᳚न्ते |

वृ॒त्रे वा᳚ म॒हो नृ॒वति॒ क्षये᳚ वा॒ व्यच॑स्वन्ता॒ यदि॑ वितन्त॒सैते᳚ ||{6.25.6}, {6.3.2.6}, {4.6.20.1}
279 अध॑ स्मा ते चर्ष॒णयो॒ यदेजा॒निन्द्र॑ त्रा॒तोत भ॑वा वरू॒ता |

अ॒स्माका᳚सो॒ ये नृत॑मासो अ॒र्य इन्द्र॑ सू॒रयो᳚ दधि॒रे पु॒रो नः॑ ||{6.25.7}, {6.3.2.7}, {4.6.20.2}
280 अनु॑ ते दायि म॒ह इ᳚न्द्रि॒याय॑ स॒त्रा ते॒ विश्व॒मनु॑ वृत्र॒हत्ये᳚ |

अनु॑ क्ष॒त्रमनु॒ सहो᳚ यज॒त्रेन्द्र॑ दे॒वेभि॒रनु॑ ते नृ॒षह्ये᳚ ||{6.25.8}, {6.3.2.8}, {4.6.20.3}
281 ए॒वा नः॒ स्पृधः॒ सम॑जा स॒मत्स्विन्द्र॑ रार॒न्धि मि॑थ॒तीरदे᳚वीः |

वि॒द्याम॒ वस्तो॒रव॑सा गृ॒णन्तो᳚ भ॒रद्वा᳚जा उ॒त त॑ इन्द्र नू॒नम् ||{6.25.9}, {6.3.2.9}, {4.6.20.4}
[26] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
282 श्रु॒धी न॑ इन्द्र॒ ह्वया᳚मसि त्वा म॒हो वाज॑स्य सा॒तौ वा᳚वृषा॒णाः |

सं यद्विशोऽय᳚न्त॒ शूर॑साता उ॒ग्रं नोऽवः॒ पार्ये॒ अह᳚न्दाः ||{6.26.1}, {6.3.3.1}, {4.6.21.1}
283 त्वां वा॒जी ह॑वते वाजिने॒यो म॒हो वाज॑स्य॒ गध्य॑स्य सा॒तौ |

त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ तरु॑त्रं॒ त्वां च॑ष्टे मुष्टि॒हा गोषु॒ युध्य॑न् ||{6.26.2}, {6.3.3.2}, {4.6.21.2}
284 त्वं क॒विं चो᳚दयो॒ऽर्कसा᳚तौ॒ त्वं कुत्सा᳚य॒ शुष्णं᳚ दा॒शुषे᳚ वर्क् |

त्वं शिरो᳚ अम॒र्मणः॒ परा᳚हन्नतिथि॒ग्वाय॒ शंस्यं᳚ करि॒ष्यन् ||{6.26.3}, {6.3.3.3}, {4.6.21.3}
285 त्वं रथं॒ प्र भ॑रो यो॒धमृ॒ष्वमावो॒ युध्य᳚न्तं वृष॒भं दश॑द्युम् |

त्वं तुग्रं᳚ वेत॒सवे॒ सचा᳚ह॒न्त्वं तुजिं᳚ गृ॒णन्त॑मिन्द्र तूतोः ||{6.26.4}, {6.3.3.4}, {4.6.21.4}
286 त्वं तदु॒क्थमि᳚न्द्र ब॒र्हणा᳚ कः॒ प्र यच्छ॒ता स॒हस्रा᳚ शूर॒ दर्षि॑ |

अव॑ गि॒रेर्दासं॒ शम्ब॑रं ह॒न्प्रावो॒ दिवो᳚दासं चि॒त्राभि॑रू॒ती ||{6.26.5}, {6.3.3.5}, {4.6.21.5}
287 त्वं श्र॒द्धाभि᳚र्मन्दसा॒नः सोमै᳚र्द॒भीत॑ये॒ चुमु॑रिमिन्द्र सिष्वप् |

त्वं र॒जिं पिठी᳚नसे दश॒स्यन्ष॒ष्टिं स॒हस्रा॒ शच्या॒ सचा᳚हन् ||{6.26.6}, {6.3.3.6}, {4.6.22.1}
288 अ॒हं च॒न तत्सू॒रिभि॑रानश्यां॒ तव॒ ज्याय॑ इन्द्र सु॒म्नमोजः॑ |

त्वया॒ यत्स्तव᳚न्ते सधवीर वी॒रास्त्रि॒वरू᳚थेन॒ नहु॑षा शविष्ठ ||{6.26.7}, {6.3.3.7}, {4.6.22.2}
289 व॒यं ते᳚ अ॒स्यामि᳚न्द्र द्यु॒म्नहू᳚तौ॒ सखा᳚यः स्याम महिन॒ प्रेष्ठाः᳚ |

प्रात॑र्दनिः क्षत्र॒श्रीर॑स्तु॒ श्रेष्ठो᳚ घ॒ने वृ॒त्राणां᳚ स॒नये॒ धना᳚नाम् ||{6.26.8}, {6.3.3.8}, {4.6.22.3}
[27] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१-७) प्रथमादिसप्तर्चामिन्द्रः, (८) अष्टम्याश्च चायमानस्याभ्यावर्तिनो दानं देवते | त्रिष्टुप् छन्दः ||
290 किम॑स्य॒ मदे॒ किम्व॑स्य पी॒ताविन्द्रः॒ किम॑स्य स॒ख्ये च॑कार |

रणा᳚ वा॒ ये नि॒षदि॒ किं ते अ॑स्य पु॒रा वि॑विद्रे॒ किमु॒ नूत॑नासः ||{6.27.1}, {6.3.4.1}, {4.6.23.1}
291 सद॑स्य॒ मदे॒ सद्व॑स्य पी॒ताविन्द्रः॒ सद॑स्य स॒ख्ये च॑कार |

रणा᳚ वा॒ ये नि॒षदि॒ सत्ते अ॑स्य पु॒रा वि॑विद्रे॒ सदु॒ नूत॑नासः ||{6.27.2}, {6.3.4.2}, {4.6.23.2}
292 न॒हि नु ते᳚ महि॒मनः॑ समस्य॒ न म॑घवन्मघव॒त्त्वस्य॑ वि॒द्म |

न राध॑सोराधसो॒ नूत॑न॒स्येन्द्र॒ नकि॑र्ददृश इन्द्रि॒यं ते᳚ ||{6.27.3}, {6.3.4.3}, {4.6.23.3}
293 ए॒तत्त्यत्त॑ इन्द्रि॒यम॑चेति॒ येनाव॑धीर्व॒रशि॑खस्य॒ शेषः॑ |

वज्र॑स्य॒ यत्ते॒ निह॑तस्य॒ शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्र पर॒मो द॒दार॑ ||{6.27.4}, {6.3.4.4}, {4.6.23.4}
294 वधी॒दिन्द्रो᳚ व॒रशि॑खस्य॒ शेषो᳚ऽभ्याव॒र्तिने᳚ चायमा॒नाय॒ शिक्ष॑न् |

वृ॒चीव॑तो॒ यद्ध॑रियू॒पीया᳚यां॒ हन्पूर्वे॒ अर्धे᳚ भि॒यसाप॑रो॒ दर्त् ||{6.27.5}, {6.3.4.5}, {4.6.23.5}
295 त्रिं॒शच्छ॑तं व॒र्मिण॑ इन्द्र सा॒कं य॒व्याव॑त्यां पुरुहूत श्रव॒स्या |

वृ॒चीव᳚न्तः॒ शर॑वे॒ पत्य॑मानाः॒ पात्रा᳚ भिन्दा॒ना न्य॒र्थान्या᳚यन् ||{6.27.6}, {6.3.4.6}, {4.6.24.1}
296 यस्य॒ गावा᳚वरु॒षा सू᳚यव॒स्यू अ॒न्तरू॒ षु चर॑तो॒ रेरि॑हाणा |

स सृञ्ज॑याय तु॒र्वशं॒ परा᳚दाद्वृ॒चीव॑तो दैववा॒ताय॒ शिक्ष॑न् ||{6.27.7}, {6.3.4.7}, {4.6.24.2}
297 द्व॒याँ अ॑ग्ने र॒थिनो᳚ विंश॒तिं गा व॒धूम॑तो म॒घवा॒ मह्यं᳚ स॒म्राट् |

अ॒भ्या॒व॒र्ती चा᳚यमा॒नो द॑दाति दू॒णाशे॒यं दक्षि॑णा पार्थ॒वाना᳚म् ||{6.27.8}, {6.3.4.8}, {4.6.24.3}
[28] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च गावः, (२, ८) द्वितीयाष्टम्योरिन्द्रो गावो वा देवताः | (१, ५-७) प्रथमर्चः पञ्चम्यादितृचस्य च त्रिष्टुप्, (२-४) द्वितीयादितृचस्य जगती, (८) अष्टम्याश्चानुष्टप् छन्दांसि ||
298 आ गावो᳚ अग्मन्नु॒त भ॒द्रम॑क्र॒न्सीद᳚न्तु गो॒ष्ठे र॒णय᳚न्त्व॒स्मे |

प्र॒जाव॑तीः पुरु॒रूपा᳚ इ॒ह स्यु॒रिन्द्रा᳚य पू॒र्वीरु॒षसो॒ दुहा᳚नाः ||{6.28.1}, {6.3.5.1}, {4.6.25.1}
299 इन्द्रो॒ यज्व॑ने पृण॒ते च॑ शिक्ष॒त्युपेद्द॑दाति॒ न स्वं मु॑षायति |

भूयो᳚भूयो र॒यिमिद॑स्य व॒र्धय॒न्नभि᳚न्ने खि॒ल्ये नि द॑धाति देव॒युम् ||{6.28.2}, {6.3.5.2}, {4.6.25.2}
300 न ता न॑शन्ति॒ न द॑भाति॒ तस्क॑रो॒ नासा᳚मामि॒त्रो व्यथि॒रा द॑धर्षति |

दे॒वाँश्च॒ याभि॒र्यज॑ते॒ ददा᳚ति च॒ ज्योगित्ताभिः॑ सचते॒ गोप॑तिः स॒ह ||{6.28.3}, {6.3.5.3}, {4.6.25.3}
301 न ता अर्वा᳚ रे॒णुक॑काटो अश्नुते॒ न सं᳚स्कृत॒त्रमुप॑ यन्ति॒ ता अ॒भि |

उ॒रु॒गा॒यमभ॑यं॒ तस्य॒ ता अनु॒ गावो॒ मर्त॑स्य॒ वि च॑रन्ति॒ यज्व॑नः ||{6.28.4}, {6.3.5.4}, {4.6.25.4}
302 गावो॒ भगो॒ गाव॒ इन्द्रो᳚ मे अच्छा॒न्गावः॒ सोम॑स्य प्रथ॒मस्य॑ भ॒क्षः |

इ॒मा या गावः॒ स ज॑नास॒ इन्द्र॑ इ॒च्छामीद्धृ॒दा मन॑सा चि॒दिन्द्र᳚म् ||{6.28.5}, {6.3.5.5}, {4.6.25.5}
303 यू॒यं गा᳚वो मेदयथा कृ॒शं चि॑दश्री॒रं चि॑त्कृणुथा सु॒प्रती᳚कम् |

भ॒द्रं गृ॒हं कृ॑णुथ भद्रवाचो बृ॒हद्वो॒ वय॑ उच्यते स॒भासु॑ ||{6.28.6}, {6.3.5.6}, {4.6.25.6}
304 प्र॒जाव॑तीः सू॒यव॑सं रि॒शन्तीः᳚ शु॒द्धा अ॒पः सु॑प्रपा॒णे पिब᳚न्तीः |

मा वः॑ स्ते॒न ई᳚शत॒ माघशं᳚सः॒ परि॑ वो हे॒ती रु॒द्रस्य॑ वृज्याः ||{6.28.7}, {6.3.5.7}, {4.6.25.7}
305 उपे॒दमु॑प॒पर्च॑नमा॒सु गोषूप॑ पृच्यताम् |

उप॑ ऋष॒भस्य॒ रेत॒स्युपे᳚न्द्र॒ तव॑ वी॒र्ये᳚ ||{6.28.8}, {6.3.5.8}, {4.6.25.8}
[29] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
306 इन्द्रं᳚ वो॒ नरः॑ स॒ख्याय॑ सेपुर्म॒हो यन्तः॑ सुम॒तये᳚ चका॒नाः |

म॒हो हि दा॒ता वज्र॑हस्तो॒ अस्ति॑ म॒हामु॑ र॒ण्वमव॑से यजध्वम् ||{6.29.1}, {6.3.6.1}, {4.7.1.1}
307 आ यस्मि॒न्हस्ते॒ नर्या᳚ मिमि॒क्षुरा रथे᳚ हिर॒ण्यये᳚ रथे॒ष्ठाः |

आ र॒श्मयो॒ गभ॑स्त्योः स्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒ वृष॑णो युजा॒नाः ||{6.29.2}, {6.3.6.2}, {4.7.1.2}
308 श्रि॒ये ते॒ पादा॒ दुव॒ आ मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्री शव॑सा॒ दक्षि॑णावान् |

वसा᳚नो॒ अत्कं᳚ सुर॒भिं दृ॒शे कं स्व१॑(अ॒)'र्ण नृ॑तविषि॒रो ब॑भूथ ||{6.29.3}, {6.3.6.3}, {4.7.1.3}
309 स सोम॒ आमि॑श्लतमः सु॒तो भू॒द्यस्मि᳚न्प॒क्तिः प॒च्यते॒ सन्ति॑ धा॒नाः |

इन्द्रं॒ नरः॑ स्तु॒वन्तो᳚ ब्रह्मका॒रा उ॒क्था शंस᳚न्तो दे॒ववा᳚ततमाः ||{6.29.4}, {6.3.6.4}, {4.7.1.4}
310 न ते॒ अन्तः॒ शव॑सो धाय्य॒स्य वि तु बा᳚बधे॒ रोद॑सी महि॒त्वा |

आ ता सू॒रिः पृ॑णति॒ तूतु॑जानो यू॒थेवा॒प्सु स॒मीज॑मान ऊ॒ती ||{6.29.5}, {6.3.6.5}, {4.7.1.5}
311 ए॒वेदिन्द्रः॑ सु॒हव॑ ऋ॒ष्वो अ॑स्तू॒ती अनू᳚ती हिरिशि॒प्रः सत्वा᳚ |

ए॒वा हि जा॒तो अस॑मात्योजाः पु॒रू च॑ वृ॒त्रा ह॑नति॒ नि दस्यू॑न् ||{6.29.6}, {6.3.6.6}, {4.7.1.6}
[30] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
312 भूय॒ इद्वा᳚वृधे वी॒र्या᳚यँ॒ एको᳚ अजु॒र्यो द॑यते॒ वसू᳚नि |

प्र रि॑रिचे दि॒व इन्द्रः॑ पृथि॒व्या अ॒र्धमिद॑स्य॒ प्रति॒ रोद॑सी उ॒भे ||{6.30.1}, {6.3.7.1}, {4.7.2.1}
313 अधा᳚ मन्ये बृ॒हद॑सु॒र्य॑मस्य॒ यानि॑ दा॒धार॒ नकि॒रा मि॑नाति |

दि॒वेदि॑वे॒ सूर्यो᳚ दर्श॒तो भू॒द्वि सद्मा᳚न्युर्वि॒या सु॒क्रतु॑र्धात् ||{6.30.2}, {6.3.7.2}, {4.7.2.2}
314 अ॒द्या चि॒न्नू चि॒त्तदपो᳚ न॒दीनां॒ यदा᳚भ्यो॒ अर॑दो गा॒तुमि᳚न्द्र |

नि पर्व॑ता अद्म॒सदो॒ न से᳚दु॒स्त्वया᳚ दृ॒ळ्हानि॑ सुक्रतो॒ रजां᳚सि ||{6.30.3}, {6.3.7.3}, {4.7.2.3}
315 स॒त्यमित्तन्न त्वावाँ᳚ अ॒न्यो अ॒स्तीन्द्र॑ दे॒वो न मर्त्यो॒ ज्याया॑न् |

अह॒न्नहिं᳚ परि॒शया᳚न॒मर्णोऽवा᳚सृजो अ॒पो अच्छा᳚ समु॒द्रम् ||{6.30.4}, {6.3.7.4}, {4.7.2.4}
316 त्वम॒पो वि दुरो॒ विषू᳚ची॒रिन्द्र॑ दृ॒ळ्हम॑रुजः॒ पर्व॑तस्य |

राजा᳚भवो॒ जग॑तश्चर्षणी॒नां सा॒कं सूर्यं᳚ ज॒नय॒न्द्यामु॒षास᳚म् ||{6.30.5}, {6.3.7.5}, {4.7.2.5}
[31] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः सुहोत्र ऋषिः | इन्द्रो देवता | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्च त्रिष्टुप, (४) चतुर्थ्याश्च शक्वरी छन्दसी ||
317 अभू॒रेको᳚ रयिपते रयी॒णामा हस्त॑योरधिथा इन्द्र कृ॒ष्टीः |

वि तो॒के अ॒प्सु तन॑ये च॒ सूरेऽवो᳚चन्त चर्ष॒णयो॒ विवा᳚चः ||{6.31.1}, {6.3.8.1}, {4.7.3.1}
318 त्वद्भि॒येन्द्र॒ पार्थि॑वानि॒ विश्वाच्यु॑ता चिच्च्यावयन्ते॒ रजां᳚सि |

द्यावा॒क्षामा॒ पर्व॑तासो॒ वना᳚नि॒ विश्वं᳚ दृ॒ळ्हं भ॑यते॒ अज्म॒न्ना ते᳚ ||{6.31.2}, {6.3.8.2}, {4.7.3.2}
319 त्वं कुत्से᳚ना॒भि शुष्ण॑मिन्द्रा॒शुषं᳚ युध्य॒ कुय॑वं॒ गवि॑ष्टौ |

दश॑ प्रपि॒त्वे अध॒ सूर्य॑स्य मुषा॒यश्च॒क्रमवि॑वे॒ रपां᳚सि ||{6.31.3}, {6.3.8.3}, {4.7.3.3}
320 त्वं श॒तान्यव॒ शम्ब॑रस्य॒ पुरो᳚ जघन्थाप्र॒तीनि॒ दस्योः᳚ |

अशि॑क्षो॒ यत्र॒ शच्या᳚ शचीवो॒ दिवो᳚दासाय सुन्व॒ते सु॑तक्रे भ॒रद्वा᳚जाय गृण॒ते वसू᳚नि ||{6.31.4}, {6.3.8.4}, {4.7.3.4}
321 स स॑त्यसत्वन्मह॒ते रणा᳚य॒ रथ॒मा ति॑ष्ठ तुविनृम्ण भी॒मम् |

या॒हि प्र॑पथि॒न्नव॒सोप॑ म॒द्रिक्प्र च॑ श्रुत श्रावय चर्ष॒णिभ्यः॑ ||{6.31.5}, {6.3.8.5}, {4.7.3.5}
[32] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः सुहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
322 अपू᳚र्व्या पुरु॒तमा᳚न्यस्मै म॒हे वी॒राय॑ त॒वसे᳚ तु॒राय॑ |

वि॒र॒प्शिने᳚ व॒ज्रिणे॒ शंत॑मानि॒ वचां᳚स्या॒सा स्थवि॑राय तक्षम् ||{6.32.1}, {6.3.9.1}, {4.7.4.1}
323 स मा॒तरा॒ सूर्ये᳚णा कवी॒नामवा᳚सयद्रु॒जदद्रिं᳚ गृणा॒नः |

स्वा॒धीभि॒रृक्व॑भिर्वावशा॒न उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् ||{6.32.2}, {6.3.9.2}, {4.7.4.2}
324 स वह्नि॑भि॒रृक्व॑भि॒र्गोषु॒ शश्व᳚न्मि॒तज्ञु॑भिः पुरु॒कृत्वा᳚ जिगाय |

पुरः॑ पुरो॒हा सखि॑भिः सखी॒यन्दृ॒ळ्हा रु॑रोज क॒विभिः॑ क॒विः सन् ||{6.32.3}, {6.3.9.3}, {4.7.4.3}
325 स नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚ म॒हो वाजे᳚भिर्म॒हद्भि॑श्च॒ शुष्मैः᳚ |

पु॒रु॒वीरा᳚भिर्वृषभ क्षिती॒नामा गि᳚र्वणः सुवि॒ताय॒ प्र या᳚हि ||{6.32.4}, {6.3.9.4}, {4.7.4.4}
326 स सर्गे᳚ण॒ शव॑सा त॒क्तो अत्यै᳚र॒प इन्द्रो᳚ दक्षिण॒तस्तु॑रा॒षाट् |

इ॒त्था सृ॑जा॒ना अन॑पावृ॒दर्थं᳚ दि॒वेदि॑वे विविषुरप्रमृ॒ष्यम् ||{6.32.5}, {6.3.9.5}, {4.7.4.5}
[33] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
327 य ओजि॑ष्ठ इन्द्र॒ तं सु नो᳚ दा॒ मदो᳚ वृषन्स्वभि॒ष्टिर्दास्वा॑न् |

सौव॑श्व्यं॒ यो व॒नव॒त्स्वश्वो᳚ वृ॒त्रा स॒मत्सु॑ सा॒सह॑द॒मित्रा॑न् ||{6.33.1}, {6.3.10.1}, {4.7.5.1}
328 त्वां ही॒३॑(ई॒)'न्द्राव॑से॒ विवा᳚चो॒ हव᳚न्ते चर्ष॒णयः॒ शूर॑सातौ |

त्वं विप्रे᳚भि॒र्वि प॒णीँर॑शाय॒स्त्वोत॒ इत्सनि॑ता॒ वाज॒मर्वा᳚ ||{6.33.2}, {6.3.10.2}, {4.7.5.2}
329 त्वं ताँ इ᳚न्द्रो॒भयाँ᳚ अ॒मित्रा॒न्दासा᳚ वृ॒त्राण्यार्या᳚ च शूर |

वधी॒र्वने᳚व॒ सुधि॑तेभि॒रत्कै॒रा पृ॒त्सु द॑र्षि नृ॒णां नृ॑तम ||{6.33.3}, {6.3.10.3}, {4.7.5.3}
330 स त्वं न॑ इ॒न्द्राक॑वाभिरू॒ती सखा᳚ वि॒श्वायु॑रवि॒ता वृ॒धे भूः᳚ |

स्व॑र्षाता॒ यद्ध्वया᳚मसि त्वा॒ युध्य᳚न्तो ने॒मधि॑ता पृ॒त्सु शू᳚र ||{6.33.4}, {6.3.10.4}, {4.7.5.4}
331 नू॒नं न॑ इन्द्राप॒राय॑ च स्या॒ भवा᳚ मृळी॒क उ॒त नो᳚ अ॒भिष्टौ᳚ |

इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्म᳚न्दि॒वि ष्या᳚म॒ पार्ये᳚ गो॒षत॑माः ||{6.33.5}, {6.3.10.5}, {4.7.5.5}
[34] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
332 सं च॒ त्वे ज॒ग्मुर्गिर॑ इन्द्र पू॒र्वीर्वि च॒ त्वद्य᳚न्ति वि॒भ्वो᳚ मनी॒षाः |

पु॒रा नू॒नं च॑ स्तु॒तय॒ ऋषी᳚णां पस्पृ॒ध्र इन्द्रे॒ अध्यु॑क्था॒र्का ||{6.34.1}, {6.3.11.1}, {4.7.6.1}
333 पु॒रु॒हू॒तो यः पु॑रुगू॒र्त ऋभ्वाँ॒ एकः॑ पुरुप्रश॒स्तो अस्ति॑ य॒ज्ञैः |

रथो॒ न म॒हे शव॑से युजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚ अनु॒माद्यो᳚ भूत् ||{6.34.2}, {6.3.11.2}, {4.7.6.2}
334 न यं हिंस᳚न्ति धी॒तयो॒ न वाणी॒रिन्द्रं॒ नक्ष॒न्तीद॒भि व॒र्धय᳚न्तीः |

यदि॑ स्तो॒तारः॑ श॒तं यत्स॒हस्रं᳚ गृ॒णन्ति॒ गिर्व॑णसं॒ शं तद॑स्मै ||{6.34.3}, {6.3.11.3}, {4.7.6.3}
335 अस्मा᳚ ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑ मा॒सा मि॑मि॒क्ष इन्द्रे॒ न्य॑यामि॒ सोमः॑ |

जनं॒ न धन्व᳚न्न॒भि सं यदापः॑ स॒त्रा वा᳚वृधु॒र्हव॑नानि य॒ज्ञैः ||{6.34.4}, {6.3.11.4}, {4.7.6.4}
336 अस्मा᳚ ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒ इन्द्रा᳚य स्तो॒त्रं म॒तिभि॑रवाचि |

अस॒द्यथा᳚ मह॒ति वृ॑त्र॒तूर्य॒ इन्द्रो᳚ वि॒श्वायु॑रवि॒ता वृ॒धश्च॑ ||{6.34.5}, {6.3.11.5}, {4.7.6.5}
[35] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजो नर ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
337 क॒दा भु॑व॒न्रथ॑क्षयाणि॒ ब्रह्म॑ क॒दा स्तो॒त्रे स॑हस्रपो॒ष्यं᳚ दाः |

क॒दा स्तोमं᳚ वासयोऽस्य रा॒या क॒दा धियः॑ करसि॒ वाज॑रत्नाः ||{6.35.1}, {6.3.12.1}, {4.7.7.1}
338 कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒ जया॒जीन् |

त्रि॒धातु॒ गा अधि॑ जयासि॒ गोष्विन्द्र॑ द्यु॒म्नं स्व᳚र्वद्धेह्य॒स्मे ||{6.35.2}, {6.3.12.2}, {4.7.7.2}
339 कर्हि॑ स्वि॒त्तदि᳚न्द्र॒ यज्ज॑रि॒त्रे वि॒श्वप्सु॒ ब्रह्म॑ कृ॒णवः॑ शविष्ठ |

क॒दा धियो॒ न नि॒युतो᳚ युवासे क॒दा गोम॑घा॒ हव॑नानि गच्छाः ||{6.35.3}, {6.3.12.3}, {4.7.7.3}
340 स गोम॑घा जरि॒त्रे अश्व॑श्चन्द्रा॒ वाज॑श्रवसो॒ अधि॑ धेहि॒ पृक्षः॑ |

पी॒पि॒हीषः॑ सु॒दुघा᳚मिन्द्र धे॒नुं भ॒रद्वा᳚जेषु सु॒रुचो᳚ रुरुच्याः ||{6.35.4}, {6.3.12.4}, {4.7.7.4}
341 तमा नू॒नं वृ॒जन॑म॒न्यथा᳚ चि॒च्छूरो॒ यच्छ॑क्र॒ वि दुरो᳚ गृणी॒षे |

मा निर॑रं शुक्र॒दुघ॑स्य धे॒नोरा᳚ङ्गिर॒सान्ब्रह्म॑णा विप्र जिन्व ||{6.35.5}, {6.3.12.5}, {4.7.7.5}
[36] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजो नर ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
342 स॒त्रा मदा᳚स॒स्तव॑ वि॒श्वज᳚न्याः स॒त्रा रायोऽध॒ ये पार्थि॑वासः |

स॒त्रा वाजा᳚नामभवो विभ॒क्ता यद्दे॒वेषु॑ धा॒रय॑था असु॒र्य᳚म् ||{6.36.1}, {6.3.13.1}, {4.7.8.1}
343 अनु॒ प्र ये᳚जे॒ जन॒ ओजो᳚ अस्य स॒त्रा द॑धिरे॒ अनु॑ वी॒र्या᳚य |

स्यू॒म॒गृभे॒ दुध॒येऽर्व॑ते च॒ क्रतुं᳚ वृञ्ज॒न्त्यपि॑ वृत्र॒हत्ये᳚ ||{6.36.2}, {6.3.13.2}, {4.7.8.2}
344 तं स॒ध्रीची᳚रू॒तयो॒ वृष्ण्या᳚नि॒ पौंस्या᳚नि नि॒युतः॑ सश्चु॒रिन्द्र᳚म् |

स॒मु॒द्रं न सिन्ध॑व उ॒क्थशु॑ष्मा उरु॒व्यच॑सं॒ गिर॒ आ वि॑शन्ति ||{6.36.3}, {6.3.13.3}, {4.7.8.3}
345 स रा॒यस्खामुप॑ सृजा गृणा॒नः पु॑रुश्च॒न्द्रस्य॒ त्वमि᳚न्द्र॒ वस्वः॑ |

पति॑र्बभू॒थास॑मो॒ जना᳚ना॒मेको॒ विश्व॑स्य॒ भुव॑नस्य॒ राजा᳚ ||{6.36.4}, {6.3.13.4}, {4.7.8.4}
346 स तु श्रु॑धि॒ श्रुत्या॒ यो दु॑वो॒युर्द्यौर्न भूमा॒भि रायो᳚ अ॒र्यः |

असो॒ यथा᳚ नः॒ शव॑सा चका॒नो यु॒गेयु॑गे॒ वय॑सा॒ चेकि॑तानः ||{6.36.5}, {6.3.13.5}, {4.7.8.5}
[37] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
347 अ॒र्वाग्रथं᳚ वि॒श्ववा᳚रं त उ॒ग्रेन्द्र॑ यु॒क्तासो॒ हर॑यो वहन्तु |

की॒रिश्चि॒द्धि त्वा॒ हव॑ते॒ स्व᳚र्वानृधी॒महि॑ सध॒माद॑स्ते अ॒द्य ||{6.37.1}, {6.3.14.1}, {4.7.9.1}
348 प्रो द्रोणे॒ हर॑यः॒ कर्मा᳚ग्मन्पुना॒नास॒ ऋज्य᳚न्तो अभूवन् |

इन्द्रो᳚ नो अ॒स्य पू॒र्व्यः प॑पीयाद्द्यु॒क्षो मद॑स्य सो॒म्यस्य॒ राजा᳚ ||{6.37.2}, {6.3.14.2}, {4.7.9.2}
349 आ॒स॒स्रा॒णासः॑ शवसा॒नमच्छेन्द्रं᳚ सुच॒क्रे र॒थ्या᳚सो॒ अश्वाः᳚ |

अ॒भि श्रव॒ ऋज्य᳚न्तो वहेयु॒र्नू चि॒न्नु वा॒योर॒मृतं॒ वि द॑स्येत् ||{6.37.3}, {6.3.14.3}, {4.7.9.3}
350 वरि॑ष्ठो अस्य॒ दक्षि॑णामिय॒र्तीन्द्रो᳚ म॒घोनां᳚ तुविकू॒र्मित॑मः |

यया᳚ वज्रिवः परि॒यास्यंहो᳚ म॒घा च॑ धृष्णो॒ दय॑से॒ वि सू॒रीन् ||{6.37.4}, {6.3.14.4}, {4.7.9.4}
351 इन्द्रो॒ वाज॑स्य॒ स्थवि॑रस्य दा॒तेन्द्रो᳚ गी॒र्भिर्व॑र्धतां वृ॒द्धम॑हाः |

इन्द्रो᳚ वृ॒त्रं हनि॑ष्ठो अस्तु॒ सत्वा ता सू॒रिः पृ॑णति॒ तूतु॑जानः ||{6.37.5}, {6.3.14.5}, {4.7.9.5}
[38] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
352 अपा᳚दि॒त उदु॑ नश्चि॒त्रत॑मो म॒हीं भ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |

पन्य॑सीं धी॒तिं दैव्य॑स्य॒ याम॒ञ्जन॑स्य रा॒तिं व॑नते सु॒दानुः॑ ||{6.38.1}, {6.3.15.1}, {4.7.10.1}
353 दू॒राच्चि॒दा व॑सतो अस्य॒ कर्णा॒ घोषा॒दिन्द्र॑स्य तन्यति ब्रुवा॒णः |

एयमे᳚नं दे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना ||{6.38.2}, {6.3.15.2}, {4.7.10.2}
354 तं वो᳚ धि॒या प॑र॒मया᳚ पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |

ब्रह्मा᳚ च॒ गिरो᳚ दधि॒रे सम॑स्मिन्म॒हाँश्च॒ स्तोमो॒ अधि॑ वर्ध॒दिन्द्रे᳚ ||{6.38.3}, {6.3.15.3}, {4.7.10.3}
355 वर्धा॒द्यं य॒ज्ञ उ॒त सोम॒ इन्द्रं॒ वर्धा॒द्ब्रह्म॒ गिर॑ उ॒क्था च॒ मन्म॑ |

वर्धाहै᳚नमु॒षसो॒ याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚ श॒रदो॒ द्याव॒ इन्द्र᳚म् ||{6.38.4}, {6.3.15.4}, {4.7.10.4}
356 ए॒वा ज॑ज्ञा॒नं सह॑से॒ असा᳚मि वावृधा॒नं राध॑से च श्रु॒ताय॑ |

म॒हामु॒ग्रमव॑से विप्र नू॒नमा वि॑वासेम वृत्र॒तूर्ये᳚षु ||{6.38.5}, {6.3.15.5}, {4.7.10.5}
[39] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
357 म॒न्द्रस्य॑ क॒वेर्दि॒व्यस्य॒ वह्ने॒र्विप्र॑मन्मनो वच॒नस्य॒ मध्वः॑ |

अपा᳚ न॒स्तस्य॑ सच॒नस्य॑ दे॒वेषो᳚ युवस्व गृण॒ते गोअ॑ग्राः ||{6.39.1}, {6.3.16.1}, {4.7.11.1}
358 अ॒यमु॑शा॒नः पर्यद्रि॑मु॒स्रा ऋ॒तधी᳚तिभिरृत॒युग्यु॑जा॒नः |

रु॒जदरु॑ग्णं॒ वि व॒लस्य॒ सानुं᳚ प॒णीँर्वचो᳚भिर॒भि यो᳚ध॒दिन्द्रः॑ ||{6.39.2}, {6.3.16.2}, {4.7.11.2}
359 अ॒यं द्यो᳚तयद॒द्युतो॒ व्य१॑(अ॒)क्तून्दो॒षा वस्तोः᳚ श॒रद॒ इन्दु॑रिन्द्र |

इ॒मं के॒तुम॑दधु॒र्नू चि॒दह्नां॒ शुचि॑जन्मन उ॒षस॑श्चकार ||{6.39.3}, {6.3.16.3}, {4.7.11.3}
360 अ॒यं रो᳚चयद॒रुचो᳚ रुचा॒नो॒३॑(ओ॒)ऽयं वा᳚सय॒द्व्यृ१॑(इ॒)तेन॑ पू॒र्वीः |

अ॒यमी᳚यत ऋत॒युग्भि॒रश्वैः᳚ स्व॒र्विदा॒ नाभि॑ना चर्षणि॒प्राः ||{6.39.4}, {6.3.16.4}, {4.7.11.4}
361 नू गृ॑णा॒नो गृ॑ण॒ते प्र॑त्न राज॒न्निषः॑ पिन्व वसु॒देया᳚य पू॒र्वीः |

अ॒प ओष॑धीरवि॒षा वना᳚नि॒ गा अर्व॑तो॒ नॄनृ॒चसे᳚ रिरीहि ||{6.39.5}, {6.3.16.5}, {4.7.11.5}
[40] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
362 इन्द्र॒ पिब॒ तुभ्यं᳚ सु॒तो मदा॒याव॑ स्य॒ हरी॒ वि मु॑चा॒ सखा᳚या |

उ॒त प्र गा᳚य ग॒ण आ नि॒षद्याथा᳚ य॒ज्ञाय॑ गृण॒ते वयो᳚ धाः ||{6.40.1}, {6.3.17.1}, {4.7.12.1}
363 अस्य॑ पिब॒ यस्य॑ जज्ञा॒न इ᳚न्द्र॒ मदा᳚य॒ क्रत्वे॒ अपि॑बो विरप्शिन् |

तमु॑ ते॒ गावो॒ नर॒ आपो॒ अद्रि॒रिन्दुं॒ सम॑ह्यन्पी॒तये॒ सम॑स्मै ||{6.40.2}, {6.3.17.2}, {4.7.12.2}
364 समि॑द्धे अ॒ग्नौ सु॒त इ᳚न्द्र॒ सोम॒ आ त्वा᳚ वहन्तु॒ हर॑यो॒ वहि॑ष्ठाः |

त्वा॒य॒ता मन॑सा जोहवी॒मीन्द्रा या᳚हि सुवि॒ताय॑ म॒हे नः॑ ||{6.40.3}, {6.3.17.3}, {4.7.12.3}
365 आ या᳚हि॒ शश्व॑दुश॒ता य॑या॒थेन्द्र॑ म॒हा मन॑सा सोम॒पेय᳚म् |

उप॒ ब्रह्मा᳚णि शृणव इ॒मा नोऽथा᳚ ते य॒ज्ञस्त॒न्वे॒३॑(ए॒) वयो᳚ धात् ||{6.40.4}, {6.3.17.4}, {4.7.12.4}
366 यदि᳚न्द्र दि॒वि पार्ये॒ यदृध॒ग्यद्वा॒ स्वे सद॑ने॒ यत्र॒ वासि॑ |

अतो᳚ नो य॒ज्ञमव॑से नि॒युत्वा᳚न्स॒जोषाः᳚ पाहि गिर्वणो म॒रुद्भिः॑ ||{6.40.5}, {6.3.17.5}, {4.7.12.5}
[41] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
367 अहे᳚ळमान॒ उप॑ याहि य॒ज्ञं तुभ्यं᳚ पवन्त॒ इन्द॑वः सु॒तासः॑ |

गावो॒ न व॑ज्रि॒न्स्वमोको॒ अच्छेन्द्रा ग॑हि प्रथ॒मो य॒ज्ञिया᳚नाम् ||{6.41.1}, {6.3.18.1}, {4.7.13.1}
368 या ते᳚ का॒कुत्सुकृ॑ता॒ या वरि॑ष्ठा॒ यया॒ शश्व॒त्पिब॑सि॒ मध्व॑ ऊ॒र्मिम् |

तया᳚ पाहि॒ प्र ते᳚ अध्व॒र्युर॑स्था॒त्सं ते॒ वज्रो᳚ वर्ततामिन्द्र ग॒व्युः ||{6.41.2}, {6.3.18.2}, {4.7.13.2}
369 ए॒ष द्र॒प्सो वृ॑ष॒भो वि॒श्वरू᳚प॒ इन्द्रा᳚य॒ वृष्णे॒ सम॑कारि॒ सोमः॑ |

ए॒तं पि॑ब हरिवः स्थातरुग्र॒ यस्येशि॑षे प्र॒दिवि॒ यस्ते॒ अन्न᳚म् ||{6.41.3}, {6.3.18.3}, {4.7.13.3}
370 सु॒तः सोमो॒ असु॑तादिन्द्र॒ वस्या᳚न॒यं श्रेया᳚ञ्चिकि॒तुषे॒ रणा᳚य |

ए॒तं ति॑तिर्व॒ उप॑ याहि य॒ज्ञं तेन॒ विश्वा॒स्तवि॑षी॒रा पृ॑णस्व ||{6.41.4}, {6.3.18.4}, {4.7.13.4}
371 ह्वया᳚मसि॒ त्वेन्द्र॑ याह्य॒र्वाङरं᳚ ते॒ सोम॑स्त॒न्वे᳚ भवाति |

शत॑क्रतो मा॒दय॑स्वा सु॒तेषु॒ प्रास्माँ अ॑व॒ पृत॑नासु॒ प्र वि॒क्षु ||{6.41.5}, {6.3.18.5}, {4.7.13.5}
[42] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१३) प्रथमादितृचस्यानष्टप (४) चतुर्थ्या ऋचश्च बृहती छन्दसी ||
372 प्रत्य॑स्मै॒ पिपी᳚षते॒ विश्वा᳚नि वि॒दुषे᳚ भर |

अ॒रं॒ग॒माय॒ जग्म॒येऽप॑श्चाद्दघ्वने॒ नरे᳚ ||{6.42.1}, {6.3.19.1}, {4.7.14.1}
373 एमे᳚नं प्र॒त्येत॑न॒ सोमे᳚भिः सोम॒पात॑मम् |

अम॑त्रेभिरृजी॒षिण॒मिन्द्रं᳚ सु॒तेभि॒रिन्दु॑भिः ||{6.42.2}, {6.3.19.2}, {4.7.14.2}
374 यदी᳚ सु॒तेभि॒रिन्दु॑भिः॒ सोमे᳚भिः प्रति॒भूष॑थ |

वेदा॒ विश्व॑स्य॒ मेधि॑रो धृ॒षत्तंत॒मिदेष॑ते ||{6.42.3}, {6.3.19.3}, {4.7.14.3}
375 अ॒स्माअ॑स्मा॒ इदन्ध॒सोऽध्व᳚र्यो॒ प्र भ॑रा सु॒तम् |

कु॒वित्स॑मस्य॒ जेन्य॑स्य॒ शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् ||{6.42.4}, {6.3.19.4}, {4.7.14.4}
[43] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | उष्णिक् छन्दः ||
376 यस्य॒ त्यच्छम्ब॑रं॒ मदे॒ दिवो᳚दासाय र॒न्धयः॑ |

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{6.43.1}, {6.3.20.1}, {4.7.15.1}
377 यस्य॑ तीव्र॒सुतं॒ मदं॒ मध्य॒मन्तं᳚ च॒ रक्ष॑से |

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{6.43.2}, {6.3.20.2}, {4.7.15.2}
378 यस्य॒ गा अ॒न्तरश्म॑नो॒ मदे᳚ दृ॒ळ्हा अ॒वासृ॑जः |

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{6.43.3}, {6.3.20.3}, {4.7.15.3}
379 यस्य॑ मन्दा॒नो अन्ध॑सो॒ माघो᳚नं दधि॒षे शवः॑ |

अ॒यं स सोम॑ इन्द्र ते सु॒तः पिब॑ ||{6.43.4}, {6.3.20.4}, {4.7.15.4}
[44] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयऋ षिः, इन्द्रो देवता | (१-६) प्रथमादितृचद्वयस्यानुष्टप्, (७, ९-२४) सप्तम्या नवम्यादिषोडशर्चाञ्च त्रिष्टुप, (८) अष्टम्याश्च विराट् छन्दांसि ||
380 यो र॑यिवो र॒यिंत॑मो॒ यो द्यु॒म्नैर्द्यु॒म्नव॑त्तमः |

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{6.44.1}, {6.4.1.1}, {4.7.16.1}
381 यः श॒ग्मस्तु॑विशग्म ते रा॒यो दा॒मा म॑ती॒नाम् |

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{6.44.2}, {6.4.1.2}, {4.7.16.2}
382 येन॑ वृ॒द्धो न शव॑सा तु॒रो न स्वाभि॑रू॒तिभिः॑ |

सोमः॑ सु॒तः स इ᳚न्द्र॒ तेऽस्ति॑ स्वधापते॒ मदः॑ ||{6.44.3}, {6.4.1.3}, {4.7.16.3}
383 त्यमु॑ वो॒ अप्र॑हणं गृणी॒षे शव॑स॒स्पति᳚म् |

इन्द्रं᳚ विश्वा॒साहं॒ नरं॒ मंहि॑ष्ठं वि॒श्वच॑र्षणिम् ||{6.44.4}, {6.4.1.4}, {4.7.16.4}
384 यं व॒र्धय॒न्तीद्गिरः॒ पतिं᳚ तु॒रस्य॒ राध॑सः |

तमिन्न्व॑स्य॒ रोद॑सी दे॒वी शुष्मं᳚ सपर्यतः ||{6.44.5}, {6.4.1.5}, {4.7.16.5}
385 तद्व॑ उ॒क्थस्य॑ ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |

विपो॒ न यस्यो॒तयो॒ वि यद्रोह᳚न्ति स॒क्षितः॑ ||{6.44.6}, {6.4.1.6}, {4.7.17.1}
386 अवि॑द॒द्दक्षं᳚ मि॒त्रो नवी᳚यान्पपा॒नो दे॒वेभ्यो॒ वस्यो᳚ अचैत् |

स॒स॒वान्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्या पा॒युर॑भव॒त्सखि॑भ्यः ||{6.44.7}, {6.4.1.7}, {4.7.17.2}
387 ऋ॒तस्य॑ प॒थि वे॒धा अ॑पायि श्रि॒ये मनां᳚सि दे॒वासो᳚ अक्रन् |

दधा᳚नो॒ नाम॑ म॒हो वचो᳚भि॒र्वपु॑र्दृ॒शये᳚ वे॒न्यो व्या᳚वः ||{6.44.8}, {6.4.1.8}, {4.7.17.3}
388 द्यु॒मत्त॑मं॒ दक्षं᳚ धेह्य॒स्मे सेधा॒ जना᳚नां पू॒र्वीररा᳚तीः |

वर्षी᳚यो॒ वयः॑ कृणुहि॒ शची᳚भि॒र्धन॑स्य सा॒ताव॒स्माँ अ॑विड्ढि ||{6.44.9}, {6.4.1.9}, {4.7.17.4}
389 इन्द्र॒ तुभ्य॒मिन्म॑घवन्नभूम व॒यं दा॒त्रे ह॑रिवो॒ मा वि वे᳚नः |

नकि॑रा॒पिर्द॑दृशे मर्त्य॒त्रा किम॒ङ्ग र॑ध्र॒चोद॑नं त्वाहुः ||{6.44.10}, {6.4.1.10}, {4.7.17.5}
390 मा जस्व॑ने वृषभ नो ररीथा॒ मा ते᳚ रे॒वतः॑ स॒ख्ये रि॑षाम |

पू॒र्वीष्ट॑ इन्द्र नि॒ष्षिधो॒ जने᳚षु ज॒ह्यसु॑ष्वी॒न्प्र वृ॒हापृ॑णतः ||{6.44.11}, {6.4.1.11}, {4.7.18.1}
391 उद॒भ्राणी᳚व स्त॒नय᳚न्निय॒र्तीन्द्रो॒ राधां॒स्यश्व्या᳚नि॒ गव्या᳚ |

त्वम॑सि प्र॒दिवः॑ का॒रुधा᳚या॒ मा त्वा᳚दा॒मान॒ आ द॑भन्म॒घोनः॑ ||{6.44.12}, {6.4.1.12}, {4.7.18.2}
392 अध्व᳚र्यो वीर॒ प्र म॒हे सु॒ताना॒मिन्द्रा᳚य भर॒ स ह्य॑स्य॒ राजा᳚ |

यः पू॒र्व्याभि॑रु॒त नूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धे गृ॑ण॒तामृषी᳚णाम् ||{6.44.13}, {6.4.1.13}, {4.7.18.3}
393 अ॒स्य मदे᳚ पु॒रु वर्पां᳚सि वि॒द्वानिन्द्रो᳚ वृ॒त्राण्य॑प्र॒ती ज॑घान |

तमु॒ प्र हो᳚षि॒ मधु॑मन्तमस्मै॒ सोमं᳚ वी॒राय॑ शि॒प्रिणे॒ पिब॑ध्यै ||{6.44.14}, {6.4.1.14}, {4.7.18.4}
394 पाता᳚ सु॒तमिन्द्रो᳚ अस्तु॒ सोमं॒ हन्ता᳚ वृ॒त्रं वज्रे᳚ण मन्दसा॒नः |

गन्ता᳚ य॒ज्ञं प॑रा॒वत॑श्चि॒दच्छा॒ वसु॑र्धी॒नाम॑वि॒ता का॒रुधा᳚याः ||{6.44.15}, {6.4.1.15}, {4.7.18.5}
395 इ॒दं त्यत्पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्य प्रि॒यम॒मृत॑मपायि |

मत्स॒द्यथा᳚ सौमन॒साय॑ दे॒वं व्य१॑(अ॒)स्मद्द्वेषो᳚ यु॒यव॒द्व्यंहः॑ ||{6.44.16}, {6.4.1.16}, {4.7.19.1}
396 ए॒ना म᳚न्दा॒नो ज॒हि शू᳚र॒ शत्रू᳚ञ्जा॒मिमजा᳚मिं मघवन्न॒मित्रा॑न् |

अ॒भि॒षे॒णाँ अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्परा᳚च इन्द्र॒ प्र मृ॑णा ज॒ही च॑ ||{6.44.17}, {6.4.1.17}, {4.7.19.2}
397 आ॒सु ष्मा᳚ णो मघवन्निन्द्र पृ॒त्स्व१॑(अ॒)स्मभ्यं॒ महि॒ वरि॑वः सु॒गं कः॑ |

अ॒पां तो॒कस्य॒ तन॑यस्य जे॒ष इन्द्र॑ सू॒रीन्कृ॑णु॒हि स्मा᳚ नो अ॒र्धम् ||{6.44.18}, {6.4.1.18}, {4.7.19.3}
398 आ त्वा॒ हर॑यो॒ वृष॑णो युजा॒ना वृष॑रथासो॒ वृष॑रश्म॒योऽत्याः᳚ |

अ॒स्म॒त्राञ्चो॒ वृष॑णो वज्र॒वाहो॒ वृष्णे॒ मदा᳚य सु॒युजो᳚ वहन्तु ||{6.44.19}, {6.4.1.19}, {4.7.19.4}
399 आ ते᳚ वृष॒न्वृष॑णो॒ द्रोण॑मस्थुर्घृत॒प्रुषो॒ नोर्मयो॒ मद᳚न्तः |

इन्द्र॒ प्र तुभ्यं॒ वृष॑भिः सु॒तानां॒ वृष्णे᳚ भरन्ति वृष॒भाय॒ सोम᳚म् ||{6.44.20}, {6.4.1.20}, {4.7.19.5}
400 वृषा᳚सि दि॒वो वृ॑ष॒भः पृ॑थि॒व्या वृषा॒ सिन्धू᳚नां वृष॒भः स्तिया᳚नाम् |

वृष्णे᳚ त॒ इन्दु᳚र्वृषभ पीपाय स्वा॒दू रसो᳚ मधु॒पेयो॒ वरा᳚य ||{6.44.21}, {6.4.1.21}, {4.7.20.1}
401 अ॒यं दे॒वः सह॑सा॒ जाय॑मान॒ इन्द्रे᳚ण यु॒जा प॒णिम॑स्तभायत् |

अ॒यं स्वस्य॑ पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्य मा॒याः ||{6.44.22}, {6.4.1.22}, {4.7.20.2}
402 अ॒यम॑कृणोदु॒षसः॑ सु॒पत्नी᳚र॒यं सूर्ये᳚ अदधा॒ज्ज्योति॑र॒न्तः |

अ॒यं त्रि॒धातु॑ दि॒वि रो᳚च॒नेषु॑ त्रि॒तेषु॑ विन्दद॒मृतं॒ निगू᳚ळ्हम् ||{6.44.23}, {6.4.1.23}, {4.7.20.3}
403 अ॒यं द्यावा᳚पृथि॒वी वि ष्क॑भायद॒यं रथ॑मयुनक्स॒प्तर॑श्मिम् |

अ॒यं गोषु॒ शच्या᳚ प॒क्वम॒न्तः सोमो᳚ दाधार॒ दश॑यन्त्र॒मुत्स᳚म् ||{6.44.24}, {6.4.1.24}, {4.7.20.4}
[45] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयऋ षिः (१-३०) प्रथमादित्रिंशदृचामिन्द्रः, (३१-३३) एकत्रिंश्यादितृचस्य च बृबर तक्षादेवते | (१-२८, ३०-३२) प्रथमाद्यष्टाविंशत्र्यचां त्रिंश्यादितृचस्य च गायत्री, (२९) एकोनत्रिंश्या प्रतिनिघृत, (३३) त्रयस्त्रिंश्याश्चानुष्टप, छन्दांसि ||
404 य आन॑यत्परा॒वतः॒ सुनी᳚ती तु॒र्वशं॒ यदु᳚म् |

इन्द्रः॒ स नो॒ युवा॒ सखा᳚ ||{6.45.1}, {6.4.2.1}, {4.7.21.1}
405 अ॒वि॒प्रे चि॒द्वयो॒ दध॑दना॒शुना᳚ चि॒दर्व॑ता |

इन्द्रो॒ जेता᳚ हि॒तं धन᳚म् ||{6.45.2}, {6.4.2.2}, {4.7.21.2}
406 म॒हीर॑स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश॑स्तयः |

नास्य॑ क्षीयन्त ऊ॒तयः॑ ||{6.45.3}, {6.4.2.3}, {4.7.21.3}
407 सखा᳚यो॒ ब्रह्म॑वाह॒सेऽर्च॑त॒ प्र च॑ गायत |

स हि नः॒ प्रम॑तिर्म॒ही ||{6.45.4}, {6.4.2.4}, {4.7.21.4}
408 त्वमेक॑स्य वृत्रहन्नवि॒ता द्वयो᳚रसि |

उ॒तेदृशे॒ यथा᳚ व॒यम् ||{6.45.5}, {6.4.2.5}, {4.7.21.5}
409 नय॒सीद्वति॒ द्विषः॑ कृ॒णोष्यु॑क्थशं॒सिनः॑ |

नृभिः॑ सु॒वीर॑ उच्यसे ||{6.45.6}, {6.4.2.6}, {4.7.22.1}
410 ब्र॒ह्माणं॒ ब्रह्म॑वाहसं गी॒र्भिः सखा᳚यमृ॒ग्मिय᳚म् |

गां न दो॒हसे᳚ हुवे ||{6.45.7}, {6.4.2.7}, {4.7.22.2}
411 यस्य॒ विश्वा᳚नि॒ हस्त॑योरू॒चुर्वसू᳚नि॒ नि द्वि॒ता |

वी॒रस्य॑ पृतना॒षहः॑ ||{6.45.8}, {6.4.2.8}, {4.7.22.3}
412 वि दृ॒ळ्हानि॑ चिदद्रिवो॒ जना᳚नां शचीपते |

वृ॒ह मा॒या अ॑नानत ||{6.45.9}, {6.4.2.9}, {4.7.22.4}
413 तमु॑ त्वा सत्य सोमपा॒ इन्द्र॑ वाजानां पते |

अहू᳚महि श्रव॒स्यवः॑ ||{6.45.10}, {6.4.2.10}, {4.7.22.5}
414 तमु॑ त्वा॒ यः पु॒रासि॑थ॒ यो वा᳚ नू॒नं हि॒ते धने᳚ |

हव्यः॒ स श्रु॑धी॒ हव᳚म् ||{6.45.11}, {6.4.2.11}, {4.7.23.1}
415 धी॒भिरर्व॑द्भि॒रर्व॑तो॒ वाजाँ᳚ इन्द्र श्र॒वाय्या॑न् |

त्वया᳚ जेष्म हि॒तं धन᳚म् ||{6.45.12}, {6.4.2.12}, {4.7.23.2}
416 अभू᳚रु वीर गिर्वणो म॒हाँ इ᳚न्द्र॒ धने᳚ हि॒ते |

भरे᳚ वितन्त॒साय्यः॑ ||{6.45.13}, {6.4.2.13}, {4.7.23.3}
417 या त॑ ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |

तया᳚ नो हिनुही॒ रथ᳚म् ||{6.45.14}, {6.4.2.14}, {4.7.23.4}
418 स रथे᳚न र॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |

जेषि॑ जिष्णो हि॒तं धन᳚म् ||{6.45.15}, {6.4.2.15}, {4.7.23.5}
419 य एक॒ इत्तमु॑ ष्टुहि कृष्टी॒नां विच॑र्षणिः |

पति॑र्ज॒ज्ञे वृष॑क्रतुः ||{6.45.16}, {6.4.2.16}, {4.7.24.1}
420 यो गृ॑ण॒तामिदासि॑था॒पिरू॒ती शि॒वः सखा᳚ |

स त्वं न॑ इन्द्र मृळय ||{6.45.17}, {6.4.2.17}, {4.7.24.2}
421 धि॒ष्व वज्रं॒ गभ॑स्त्यो रक्षो॒हत्या᳚य वज्रिवः |

सा॒स॒ही॒ष्ठा अ॒भि स्पृधः॑ ||{6.45.18}, {6.4.2.18}, {4.7.24.3}
422 प्र॒त्नं र॑यी॒णां युजं॒ सखा᳚यं कीरि॒चोद॑नम् |

ब्रह्म॑वाहस्तमं हुवे ||{6.45.19}, {6.4.2.19}, {4.7.24.4}
423 स हि विश्वा᳚नि॒ पार्थि॑वाँ॒ एको॒ वसू᳚नि॒ पत्य॑ते |

गिर्व॑णस्तमो॒ अध्रि॑गुः ||{6.45.20}, {6.4.2.20}, {4.7.24.5}
424 स नो᳚ नि॒युद्भि॒रा पृ॑ण॒ कामं॒ वाजे᳚भिर॒श्विभिः॑ |

गोम॑द्भिर्गोपते धृ॒षत् ||{6.45.21}, {6.4.2.21}, {4.7.25.1}
425 तद्वो᳚ गाय सु॒ते सचा᳚ पुरुहू॒ताय॒ सत्व॑ने |

शं यद्गवे॒ न शा॒किने᳚ ||{6.45.22}, {6.4.2.22}, {4.7.25.2}
426 न घा॒ वसु॒र्नि य॑मते दा॒नं वाज॑स्य॒ गोम॑तः |

यत्सी॒मुप॒ श्रव॒द्गिरः॑ ||{6.45.23}, {6.4.2.23}, {4.7.25.3}
427 कु॒वित्स॑स्य॒ प्र हि व्र॒जं गोम᳚न्तं दस्यु॒हा गम॑त् |

शची᳚भि॒रप॑ नो वरत् ||{6.45.24}, {6.4.2.24}, {4.7.25.4}
428 इ॒मा उ॑ त्वा शतक्रतो॒ऽभि प्र णो᳚नुवु॒र्गिरः॑ |

इन्द्र॑ व॒त्सं न मा॒तरः॑ ||{6.45.25}, {6.4.2.25}, {4.7.25.5}
429 दू॒णाशं᳚ स॒ख्यं तव॒ गौर॑सि वीर गव्य॒ते |

अश्वो᳚ अश्वाय॒ते भ॑व ||{6.45.26}, {6.4.2.26}, {4.7.26.1}
430 स म᳚न्दस्वा॒ ह्यन्ध॑सो॒ राध॑से त॒न्वा᳚ म॒हे |

न स्तो॒तारं᳚ नि॒दे क॑रः ||{6.45.27}, {6.4.2.27}, {4.7.26.2}
431 इ॒मा उ॑ त्वा सु॒तेसु॑ते॒ नक्ष᳚न्ते गिर्वणो॒ गिरः॑ |

व॒त्सं गावो॒ न धे॒नवः॑ ||{6.45.28}, {6.4.2.28}, {4.7.26.3}
432 पु॒रू॒तमं᳚ पुरू॒णां स्तो᳚तॄ॒णां विवा᳚चि |

वाजे᳚भिर्वाजय॒ताम् ||{6.45.29}, {6.4.2.29}, {4.7.26.4}
433 अ॒स्माक॑मिन्द्र भूतु ते॒ स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः |

अ॒स्मान्रा॒ये म॒हे हि॑नु ||{6.45.30}, {6.4.2.30}, {4.7.26.5}
434 अधि॑ बृ॒बुः प॑णी॒नां वर्षि॑ष्ठे मू॒र्धन्न॑स्थात् |

उ॒रुः कक्षो॒ न गा॒ङ्ग्यः ||{6.45.31}, {6.4.2.31}, {4.7.26.6}
435 यस्य॑ वा॒योरि॑व द्र॒वद्भ॒द्रा रा॒तिः स॑ह॒स्रिणी᳚ |

स॒द्यो दा॒नाय॒ मंह॑ते ||{6.45.32}, {6.4.2.32}, {4.7.26.7}
436 तत्सु नो॒ विश्वे᳚ अ॒र्य आ सदा᳚ गृणन्ति का॒रवः॑ |

बृ॒बुं स॑हस्र॒दात॑मं सू॒रिं स॑हस्र॒सात॑मम् ||{6.45.33}, {6.4.2.33}, {4.7.26.8}
[46] (१-१४) चतुदर्श र्चस्य सूक्तस्य बार्हस्पत्यः शंय षिः, इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
437 त्वामिद्धि हवा᳚महे सा॒ता वाज॑स्य का॒रवः॑ |

त्वां वृ॒त्रेष्वि᳚न्द्र॒ सत्प॑तिं॒ नर॒स्त्वां काष्ठा॒स्वर्व॑तः ||{6.46.1}, {6.4.3.1}, {4.7.27.1}
438 स त्वं न॑श्चित्र वज्रहस्त धृष्णु॒या म॒हः स्त॑वा॒नो अ॑द्रिवः |

गामश्वं᳚ र॒थ्य॑मिन्द्र॒ सं कि॑र स॒त्रा वाजं॒ न जि॒ग्युषे᳚ ||{6.46.2}, {6.4.3.2}, {4.7.27.2}
439 यः स॑त्रा॒हा विच॑र्षणि॒रिन्द्रं॒ तं हू᳚महे व॒यम् |

सह॑स्रमुष्क॒ तुवि॑नृम्ण॒ सत्प॑ते॒ भवा᳚ स॒मत्सु॑ नो वृ॒धे ||{6.46.3}, {6.4.3.3}, {4.7.27.3}
440 बाध॑से॒ जना᳚न्वृष॒भेव॑ म॒न्युना॒ घृषौ᳚ मी॒ळ्ह ऋ॑चीषम |

अ॒स्माकं᳚ बोध्यवि॒ता म॑हाध॒ने त॒नूष्व॒प्सु सूर्ये᳚ ||{6.46.4}, {6.4.3.4}, {4.7.27.4}
441 इन्द्र॒ ज्येष्ठं᳚ न॒ आ भ॑रँ॒ ओजि॑ष्ठं॒ पपु॑रि॒ श्रवः॑ |

येने॒मे चि॑त्र वज्रहस्त॒ रोद॑सी॒ ओभे सु॑शिप्र॒ प्राः ||{6.46.5}, {6.4.3.5}, {4.7.27.5}
442 त्वामु॒ग्रमव॑से चर्षणी॒सहं॒ राज᳚न्दे॒वेषु॑ हूमहे |

विश्वा॒ सु नो᳚ विथु॒रा पि॑ब्द॒ना व॑सो॒ऽमित्रा᳚न्सु॒षहा᳚न्कृधि ||{6.46.6}, {6.4.3.6}, {4.7.28.1}
443 यदि᳚न्द्र॒ नाहु॑षी॒ष्वाँ ओजो᳚ नृ॒म्णं च॑ कृ॒ष्टिषु॑ |

यद्वा॒ पञ्च॑ क्षिती॒नां द्यु॒म्नमा भ॑र स॒त्रा विश्वा᳚नि॒ पौंस्या᳚ ||{6.46.7}, {6.4.3.7}, {4.7.28.2}
444 यद्वा᳚ तृ॒क्षौ म॑घवन्द्रु॒ह्यावा जने॒ यत्पू॒रौ कच्च॒ वृष्ण्य᳚म् |

अ॒स्मभ्यं॒ तद्रि॑रीहि॒ सं नृ॒षाह्ये॒ऽमित्रा᳚न्पृ॒त्सु तु॒र्वणे᳚ ||{6.46.8}, {6.4.3.8}, {4.7.28.3}
445 इन्द्र॑ त्रि॒धातु॑ शर॒णं त्रि॒वरू᳚थं स्वस्ति॒मत् |

छ॒र्दिर्य॑च्छ म॒घव॑द्भ्यश्च॒ मह्यं᳚ च या॒वया᳚ दि॒द्युमे᳚भ्यः ||{6.46.9}, {6.4.3.9}, {4.7.28.4}
446 ये ग᳚व्य॒ता मन॑सा॒ शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑ धृष्णु॒या |

अध॑ स्मा नो मघवन्निन्द्र गिर्वणस्तनू॒पा अन्त॑मो भव ||{6.46.10}, {6.4.3.10}, {4.7.28.5}
447 अध॑ स्मा नो वृ॒धे भ॒वेन्द्र॑ ना॒यम॑वा यु॒धि |

यद॒न्तरि॑क्षे प॒तय᳚न्ति प॒र्णिनो᳚ दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः ||{6.46.11}, {6.4.3.11}, {4.7.29.1}
448 यत्र॒ शूरा᳚सस्त॒न्वो᳚ वितन्व॒ते प्रि॒या शर्म॑ पितॄ॒णाम् |

अध॑ स्मा यच्छ त॒न्वे॒३॑(ए॒) तने᳚ च छ॒र्दिर॒चित्तं᳚ या॒वय॒ द्वेषः॑ ||{6.46.12}, {6.4.3.12}, {4.7.29.2}
449 यदि᳚न्द्र॒ सर्गे॒ अर्व॑तश्चो॒दया᳚से महाध॒ने |

अ॒स॒म॒ने अध्व॑नि वृजि॒ने प॒थि श्ये॒नाँ इ॑व श्रवस्य॒तः ||{6.46.13}, {6.4.3.13}, {4.7.29.3}
450 सिन्धूँ᳚रिव प्रव॒ण आ᳚शु॒या य॒तो यदि॒ क्लोश॒मनु॒ ष्वणि॑ |

आ ये वयो॒ न वर्वृ॑त॒त्यामि॑षि गृभी॒ता बा॒ह्वोर्गवि॑ ||{6.46.14}, {6.4.3.14}, {4.7.29.4}
[47] (१-३१) एकत्रिंशदृचस्य सूक्तस्य भारद्वाजो गर्ग ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् सोमः, (६-१९, २१) षष्ठ्यादिचतुदर्श निआमेकविंश्याश्चेन्द्रः, (२०) विंश्याः प्रथमपादस्य देवाः, द्वितीयपादस्य भूमिः, तृतीयपादस्य बृहस्पतिः, चतुथर्प दिस्य चेन्द्रः, (२२-२५) द्वाविंश्यादिचतसृणां साञ्जयस्य प्रस्तोकस्य दानस्तुतिः, (२६-२८) षड्विशं यादितृचस्य रथः, (२९-३१) एकोनत्रिंश्यादितृचस्य दुन्दुभिः, (३१) एकत्रिंश्या उत्तरार्धस्य च इन्द्रो देवताः | (१-१८, २०-२२, २६, २८-३१) प्रथमाद्यष्टादशों विंश्यादितृचस्य षड़िवशं या अष्टाविंश्यादिचतसृणाञ्च त्रिष्टुप्, (१९) एकोनविंश्या बृहती, (२३) त्रयोविंश्या अनुष्टुप् (२४) चतुर्विंश्या गायत्री, (२५) पञ्चविंश्या द्विपदा त्रिष्टुप्, (२७) सप्तविंश्याश्च जगती छन्दांसि ||
451 स्वा॒दुष्किला॒यं मधु॑माँ उ॒तायं ती॒व्रः किला॒यं रस॑वाँ उ॒तायम् |

उ॒तो न्व१॑(अ॒)स्य प॑पि॒वांस॒मिन्द्रं॒ न कश्च॒न स॑हत आह॒वेषु॑ ||{6.47.1}, {6.4.4.1}, {4.7.30.1}
452 अ॒यं स्वा॒दुरि॒ह मदि॑ष्ठ आस॒ यस्येन्द्रो᳚ वृत्र॒हत्ये᳚ म॒माद॑ |

पु॒रूणि॒ यश्च्यौ॒त्ना शम्ब॑रस्य॒ वि न॑व॒तिं नव॑ च दे॒ह्यो॒३॑(ओ॒) हन् ||{6.47.2}, {6.4.4.2}, {4.7.30.2}
453 अ॒यं मे᳚ पी॒त उदि॑यर्ति॒ वाच॑म॒यं म॑नी॒षामु॑श॒तीम॑जीगः |

अ॒यं षळु॒र्वीर॑मिमीत॒ धीरो॒ न याभ्यो॒ भुव॑नं॒ कच्च॒नारे ||{6.47.3}, {6.4.4.3}, {4.7.30.3}
454 अ॒यं स यो व॑रि॒माणं᳚ पृथि॒व्या व॒र्ष्माणं᳚ दि॒वो अकृ॑णोद॒यं सः |

अ॒यं पी॒यूषं᳚ ति॒सृषु॑ प्र॒वत्सु॒ सोमो᳚ दाधारो॒र्व१॑(अ॒)'न्तरि॑क्षम् ||{6.47.4}, {6.4.4.4}, {4.7.30.4}
455 अ॒यं वि॑दच्चित्र॒दृशी᳚क॒मर्णः॑ शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |

अ॒यं म॒हान्म॑ह॒ता स्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भो म॒रुत्वा॑न् ||{6.47.5}, {6.4.4.5}, {4.7.30.5}
456 धृ॒षत्पि॑ब क॒लशे॒ सोम॑मिन्द्र वृत्र॒हा शू᳚र सम॒रे वसू᳚नाम् |

माध्यं᳚दिने॒ सव॑न॒ आ वृ॑षस्व रयि॒स्थानो᳚ र॒यिम॒स्मासु॑ धेहि ||{6.47.6}, {6.4.4.6}, {4.7.31.1}
457 इन्द्र॒ प्र णः॑ पुरए॒तेव॑ पश्य॒ प्र नो᳚ नय प्रत॒रं वस्यो॒ अच्छ॑ |

भवा᳚ सुपा॒रो अ॑तिपार॒यो नो॒ भवा॒ सुनी᳚तिरु॒त वा॒मनी᳚तिः ||{6.47.7}, {6.4.4.7}, {4.7.31.2}
458 उ॒रुं नो᳚ लो॒कमनु॑ नेषि वि॒द्वान्स्व᳚र्व॒ज्ज्योति॒रभ॑यं स्व॒स्ति |

ऋ॒ष्वा त॑ इन्द्र॒ स्थवि॑रस्य बा॒हू उप॑ स्थेयाम शर॒णा बृ॒हन्ता᳚ ||{6.47.8}, {6.4.4.8}, {4.7.31.3}
459 वरि॑ष्ठे न इन्द्र व॒न्धुरे᳚ धा॒ वहि॑ष्ठयोः शताव॒न्नश्व॑यो॒रा |

इष॒मा व॑क्षी॒षां वर्षि॑ष्ठां॒ मा न॑स्तारीन्मघव॒न्रायो᳚ अ॒र्यः ||{6.47.9}, {6.4.4.9}, {4.7.31.4}
460 इन्द्र॑ मृ॒ळ मह्यं᳚ जी॒वातु॑मिच्छ चो॒दय॒ धिय॒मय॑सो॒ न धारा᳚म् |

यत्किं चा॒हं त्वा॒युरि॒दं वदा᳚मि॒ तज्जु॑षस्व कृ॒धि मा᳚ दे॒वव᳚न्तम् ||{6.47.10}, {6.4.4.10}, {4.7.31.5}
461 त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒ हवे᳚हवे सु॒हवं॒ शूर॒मिन्द्र᳚म् |

ह्वया᳚मि श॒क्रं पु॑रुहू॒तमिन्द्रं᳚ स्व॒स्ति नो᳚ म॒घवा᳚ धा॒त्विन्द्रः॑ ||{6.47.11}, {6.4.4.11}, {4.7.32.1}
462 इन्द्रः॑ सु॒त्रामा॒ स्ववाँ॒ अवो᳚भिः सुमृळी॒को भ॑वतु वि॒श्ववे᳚दाः |

बाध॑तां॒ द्वेषो॒ अभ॑यं कृणोतु सु॒वीर्य॑स्य॒ पत॑यः स्याम ||{6.47.12}, {6.4.4.12}, {4.7.32.2}
463 तस्य॑ व॒यं सु॑म॒तौ य॒ज्ञिय॒स्यापि॑ भ॒द्रे सौ᳚मन॒से स्या᳚म |

स सु॒त्रामा॒ स्ववाँ॒ इन्द्रो᳚ अ॒स्मे आ॒राच्चि॒द्द्वेषः॑ सनु॒तर्यु॑योतु ||{6.47.13}, {6.4.4.13}, {4.7.32.3}
464 अव॒ त्वे इ᳚न्द्र प्र॒वतो॒ नोर्मिर्गिरो॒ ब्रह्मा᳚णि नि॒युतो᳚ धवन्ते |

उ॒रू न राधः॒ सव॑ना पु॒रूण्य॒पो गा व॑ज्रिन्युवसे॒ समिन्दू॑न् ||{6.47.14}, {6.4.4.14}, {4.7.32.4}
465 क ईं᳚ स्तव॒त्कः पृ॑णा॒त्को य॑जाते॒ यदु॒ग्रमिन्म॒घवा᳚ वि॒श्वहावे᳚त् |

पादा᳚विव प्र॒हर᳚न्न॒न्यम᳚न्यं कृ॒णोति॒ पूर्व॒मप॑रं॒ शची᳚भिः ||{6.47.15}, {6.4.4.15}, {4.7.32.5}
466 शृ॒ण्वे वी॒र उ॒ग्रमु॑ग्रं दमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒ राजा᳚ चोष्कू॒यते॒ विश॒ इन्द्रो᳚ मनु॒ष्या॑न् ||{6.47.16}, {6.4.4.16}, {4.7.33.1}
467 परा॒ पूर्वे᳚षां स॒ख्या वृ॑णक्ति वि॒तर्तु॑राणो॒ अप॑रेभिरेति |

अना᳚नुभूतीरवधून्वा॒नः पू॒र्वीरिन्द्रः॑ श॒रद॑स्तर्तरीति ||{6.47.17}, {6.4.4.17}, {4.7.33.2}
468 रू॒पंरू᳚पं॒ प्रति॑रूपो बभूव॒ तद॑स्य रू॒पं प्र॑ति॒चक्ष॑णाय |

इन्द्रो᳚ मा॒याभिः॑ पुरु॒रूप॑ ईयते यु॒क्ता ह्य॑स्य॒ हर॑यः श॒ता दश॑ ||{6.47.18}, {6.4.4.18}, {4.7.33.3}
469 यु॒जा॒नो ह॒रिता॒ रथे॒ भूरि॒ त्वष्टे॒ह रा᳚जति |

को वि॒श्वाहा᳚ द्विष॒तः पक्ष॑ आसत उ॒तासी᳚नेषु सू॒रिषु॑ ||{6.47.19}, {6.4.4.19}, {4.7.33.4}
470 अ॒ग॒व्यू॒ति क्षेत्र॒माग᳚न्म देवा उ॒र्वी स॒ती भूमि॑रंहूर॒णाभू᳚त् |

बृह॑स्पते॒ प्र चि॑कित्सा॒ गवि॑ष्टावि॒त्था स॒ते ज॑रि॒त्र इ᳚न्द्र॒ पन्था᳚म् ||{6.47.20}, {6.4.4.20}, {4.7.33.5}
471 दि॒वेदि॑वे स॒दृशी᳚र॒न्यमर्धं᳚ कृ॒ष्णा अ॑सेध॒दप॒ सद्म॑नो॒ जाः |

अह᳚न्दा॒सा वृ॑ष॒भो व॑स्न॒यन्तो॒दव्र॑जे व॒र्चिनं॒ शम्ब॑रं च ||{6.47.21}, {6.4.4.21}, {4.7.34.1}
472 प्र॒स्तो॒क इन्नु राध॑सस्त इन्द्र॒ दश॒ कोश॑यी॒र्दश॑ वा॒जिनो᳚ऽदात् |

दिवो᳚दासादतिथि॒ग्वस्य॒ राधः॑ शाम्ब॒रं वसु॒ प्रत्य॑ग्रभीष्म ||{6.47.22}, {6.4.4.22}, {4.7.34.2}
473 दशाश्वा॒न्दश॒ कोशा॒न्दश॒ वस्त्राधि॑भोजना |

दशो᳚ हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् ||{6.47.23}, {6.4.4.23}, {4.7.34.3}
474 दश॒ रथा॒न्प्रष्टि॑मतः श॒तं गा अथ᳚र्वभ्यः |

अ॒श्व॒थः पा॒यवे᳚ऽदात् ||{6.47.24}, {6.4.4.24}, {4.7.34.4}
475 महि॒ राधो᳚ वि॒श्वज᳚न्यं॒ दधा᳚नान्भ॒रद्वा᳚जान्सार्ञ्ज॒यो अ॒भ्य॑यष्ट ||{6.47.25}, {6.4.4.25}, {4.7.34.5}
476 वन॑स्पते वी॒ड्व᳚ङ्गो॒ हि भू॒या अ॒स्मत्स॑खा प्र॒तर॑णः सु॒वीरः॑ |

गोभिः॒ संन॑द्धो असि वी॒ळय॑स्वास्था॒ता ते᳚ जयतु॒ जेत्वा᳚नि ||{6.47.26}, {6.4.4.26}, {4.7.35.1}
477 दि॒वस्पृ॑थि॒व्याः पर्योज॒ उद्भृ॑तं॒ वन॒स्पति॑भ्यः॒ पर्याभृ॑तं॒ सहः॑ |

अ॒पामो॒ज्मानं॒ परि॒ गोभि॒रावृ॑त॒मिन्द्र॑स्य॒ वज्रं᳚ ह॒विषा॒ रथं᳚ यज ||{6.47.27}, {6.4.4.27}, {4.7.35.2}
478 इन्द्र॑स्य॒ वज्रो᳚ म॒रुता॒मनी᳚कं मि॒त्रस्य॒ गर्भो॒ वरु॑णस्य॒ नाभिः॑ |

सेमां नो᳚ ह॒व्यदा᳚तिं जुषा॒णो देव॑ रथ॒ प्रति॑ ह॒व्या गृ॑भाय ||{6.47.28}, {6.4.4.28}, {4.7.35.3}
479 उप॑ श्वासय पृथि॒वीमु॒त द्यां पु॑रु॒त्रा ते᳚ मनुतां॒ विष्ठि॑तं॒ जग॑त् |

स दु᳚न्दुभे स॒जूरिन्द्रे᳚ण दे॒वैर्दू॒राद्दवी᳚यो॒ अप॑ सेध॒ शत्रू॑न् ||{6.47.29}, {6.4.4.29}, {4.7.35.4}
480 आ क्र᳚न्दय॒ बल॒मोजो᳚ न॒ आ धा॒ निः ष्ट॑निहि दुरि॒ता बाध॑मानः |

अप॑ प्रोथ दुन्दुभे दु॒च्छुना᳚ इ॒त इन्द्र॑स्य मु॒ष्टिर॑सि वी॒ळय॑स्व ||{6.47.30}, {6.4.4.30}, {4.7.35.5}
481 आमूर॑ज प्र॒त्याव॑र्तये॒माः के᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |

समश्व॑पर्णा॒श्चर᳚न्ति नो॒ नरो॒ऽस्माक॑मिन्द्र र॒थिनो᳚ जयन्तु ||{6.47.31}, {6.4.4.31}, {4.7.35.6}
[48] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंय षिः (१-१०) प्रथमादिदशर्चामग्निः, (११-१५, २०-२१) एकादश्यादिपञ्चानां विंश्येकविंश्योश्च मरुतः (१३-१५) त्रयोदश्यादितृचस्य लिङ्गोक्ता वा ), (१३-१९) षोडश्यादिचतसृणां पूषा, (२२) द्वाविंश्याश्च द्यावाभूमी वा पृश्निर्वा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् प्रगाथः ( (१, ३, ५, ९) प्रथमातृतीयापञ्चमीनवमीनां बृहती, (२, ४, १०, १२) द्वितीयाचतुर्थीदशमीद्वादशीनां सतोबृहती, (६, ८), षष्ठ्यष्टम्योर्महासतोबृहती, (७) सप्तम्या महाबृहती, (११) एकादश्याश्च ककुप), (१३, १८) त्रयोदश्यष्टादश्योः पुर उष्णिक्, (१४, १९-२०) चतुदर्श येकोनविंशीविंशीनां बृहती, (१५) पञ्चदश्या अतिजगती, (१६) षोडश्याः ककुप, (१७) सप्तदश्याः सतोबृहती, (२१) एकविंश्या यवमध्या महाबृहती, ३७४ ऋक् वेद (२२) द्वाविंश्याश्चानुष्टप् छन्दांसि ||
482 य॒ज्ञाय॑ज्ञा वो अ॒ग्नये᳚ गि॒रागि॑रा च॒ दक्ष॑से |

प्रप्र॑ व॒यम॒मृतं᳚ जा॒तवे᳚दसं प्रि॒यं मि॒त्रं न शं᳚सिषम् ||{6.48.1}, {6.4.5.1}, {4.8.1.1}
483 ऊ॒र्जो नपा᳚तं॒ स हि॒नायम॑स्म॒युर्दाशे᳚म ह॒व्यदा᳚तये |

भुव॒द्वाजे᳚ष्ववि॒ता भुव॑द्वृ॒ध उ॒त त्रा॒ता त॒नूना᳚म् ||{6.48.2}, {6.4.5.2}, {4.8.1.2}
484 वृषा॒ ह्य॑ग्ने अ॒जरो᳚ म॒हान्वि॒भास्य॒र्चिषा᳚ |

अज॑स्रेण शो॒चिषा॒ शोशु॑चच्छुचे सुदी॒तिभिः॒ सु दी᳚दिहि ||{6.48.3}, {6.4.5.3}, {4.8.1.3}
485 म॒हो दे॒वान्यज॑सि॒ यक्ष्या᳚नु॒षक्तव॒ क्रत्वो॒त दं॒सना᳚ |

अ॒र्वाचः॑ सीं कृणुह्य॒ग्नेऽव॑से॒ रास्व॒ वाजो॒त वं᳚स्व ||{6.48.4}, {6.4.5.4}, {4.8.1.4}
486 यमापो॒ अद्र॑यो॒ वना॒ गर्भ॑मृ॒तस्य॒ पिप्र॑ति |

सह॑सा॒ यो म॑थि॒तो जाय॑ते॒ नृभिः॑ पृथि॒व्या अधि॒ सान॑वि ||{6.48.5}, {6.4.5.5}, {4.8.1.5}
487 आ यः प॒प्रौ भा॒नुना॒ रोद॑सी उ॒भे धू॒मेन॑ धावते दि॒वि |

ति॒रस्तमो᳚ ददृश॒ ऊर्म्या॒स्वा श्या॒वास्व॑रु॒षो वृषा श्या॒वा अ॑रु॒षो वृषा᳚ ||{6.48.6}, {6.4.5.6}, {4.8.2.1}
488 बृ॒हद्भि॑रग्ने अ॒र्चिभिः॑ शु॒क्रेण॑ देव शो॒चिषा᳚ |

भ॒रद्वा᳚जे समिधा॒नो य॑विष्ठ्य रे॒वन्नः॑ शुक्र दीदिहि द्यु॒मत्पा᳚वक दीदिहि ||{6.48.7}, {6.4.5.7}, {4.8.2.2}
489 विश्वा᳚सां गृ॒हप॑तिर्वि॒शाम॑सि॒ त्वम॑ग्ने॒ मानु॑षीणाम् |

श॒तं पू॒र्भिर्य॑विष्ठ पा॒ह्यंह॑सः समे॒द्धारं᳚ श॒तं हिमाः᳚ स्तो॒तृभ्यो॒ ये च॒ दद॑ति ||{6.48.8}, {6.4.5.8}, {4.8.2.3}
490 त्वं न॑श्चि॒त्र ऊ॒त्या वसो॒ राधां᳚सि चोदय |

अ॒स्य रा॒यस्त्वम॑ग्ने र॒थीर॑सि वि॒दा गा॒धं तु॒चे तु नः॑ ||{6.48.9}, {6.4.5.9}, {4.8.2.4}
491 पर्षि॑ तो॒कं तन॑यं प॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |

अग्ने॒ हेळां᳚सि॒ दैव्या᳚ युयोधि॒ नोऽदे᳚वानि॒ ह्वरां᳚सि च ||{6.48.10}, {6.4.5.10}, {4.8.2.5}
492 आ स॑खायः सब॒र्दुघां᳚ धे॒नुम॑जध्व॒मुप॒ नव्य॑सा॒ वचः॑ |

सृ॒जध्व॒मन॑पस्फुराम् ||{6.48.11}, {6.4.5.11}, {4.8.3.1}
493 या शर्धा᳚य॒ मारु॑ताय॒ स्वभा᳚नवे॒ श्रवोऽमृ॑त्यु॒ धुक्ष॑त |

या मृ॑ळी॒के म॒रुतां᳚ तु॒राणां॒ या सु॒म्नैरे᳚व॒याव॑री ||{6.48.12}, {6.4.5.12}, {4.8.3.2}
494 भ॒रद्वा᳚जा॒याव॑ धुक्षत द्वि॒ता |

धे॒नुं च॑ वि॒श्वदो᳚हस॒मिषं᳚ च वि॒श्वभो᳚जसम् ||{6.48.13}, {6.4.5.13}, {4.8.3.3}
495 तं व॒ इन्द्रं॒ न सु॒क्रतुं॒ वरु॑णमिव मा॒यिन᳚म् |

अ॒र्य॒मणं॒ न म॒न्द्रं सृ॒प्रभो᳚जसं॒ विष्णुं॒ न स्तु॑ष आ॒दिशे᳚ ||{6.48.14}, {6.4.5.14}, {4.8.3.4}
496 त्वे॒षं शर्धो॒ न मारु॑तं तुवि॒ष्वण्य॑न॒र्वाणं᳚ पू॒षणं॒ सं यथा᳚ श॒ता |

सं स॒हस्रा॒ कारि॑षच्चर्ष॒णिभ्य॒ आँ आ॒विर्गू॒ळ्हा वसू᳚ करत्सु॒वेदा᳚ नो॒ वसू᳚ करत् ||{6.48.15}, {6.4.5.15}, {4.8.3.5}
497 आ मा᳚ पूष॒न्नुप॑ द्रव॒ शंसि॑षं॒ नु ते᳚ अपिक॒र्ण आ᳚घृणे |

अ॒घा अ॒र्यो अरा᳚तयः ||{6.48.16}, {6.4.5.16}, {4.8.3.6}
498 मा का᳚क॒म्बीर॒मुद्वृ॑हो॒ वन॒स्पति॒मश॑स्ती॒र्वि हि नीन॑शः |

मोत सूरो॒ अह॑ ए॒वा च॒न ग्री॒वा आ॒दध॑ते॒ वेः ||{6.48.17}, {6.4.5.17}, {4.8.4.1}
499 दृते᳚रिव तेऽवृ॒कम॑स्तु स॒ख्यम् |

अच्छि॑द्रस्य दध॒न्वतः॒ सुपू᳚र्णस्य दध॒न्वतः॑ ||{6.48.18}, {6.4.5.18}, {4.8.4.2}
500 प॒रो हि मर्त्यै॒रसि॑ स॒मो दे॒वैरु॒त श्रि॒या |

अ॒भि ख्यः॑ पूष॒न्पृत॑नासु न॒स्त्वमवा᳚ नू॒नं यथा᳚ पु॒रा ||{6.48.19}, {6.4.5.19}, {4.8.4.3}
501 वा॒मी वा॒मस्य॑ धूतयः॒ प्रणी᳚तिरस्तु सू॒नृता᳚ |

दे॒वस्य॑ वा मरुतो॒ मर्त्य॑स्य वेजा॒नस्य॑ प्रयज्यवः ||{6.48.20}, {6.4.5.20}, {4.8.4.4}
502 स॒द्यश्चि॒द्यस्य॑ चर्कृ॒तिः परि॒ द्यां दे॒वो नैति॒ सूर्यः॑ |

त्वे॒षं शवो᳚ दधिरे॒ नाम॑ य॒ज्ञियं᳚ म॒रुतो᳚ वृत्र॒हं शवो॒ ज्येष्ठं᳚ वृत्र॒हं शवः॑ ||{6.48.21}, {6.4.5.21}, {4.8.4.5}
503 स॒कृद्ध॒ द्यौर॑जायत स॒कृद्भूमि॑रजायत |

पृश्न्या᳚ दु॒ग्धं स॒कृत्पय॒स्तद॒न्यो नानु॑ जायते ||{6.48.22}, {6.4.5.22}, {4.8.4.6}
[49] (१-१५) पञ्चदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-१४) प्रथमादिचतुर्दश ! त्रिष्टुप, (१५) पञ्चदश्याश्च शक्वरी छन्दसी ||
504 स्तु॒षे जनं᳚ सुव्र॒तं नव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णा सुम्न॒यन्ता᳚ |

त आ ग॑मन्तु॒ त इ॒ह श्रु॑वन्तु सुक्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निः ||{6.49.1}, {6.4.6.1}, {4.8.5.1}
505 वि॒शोवि॑श॒ ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिं यु॑व॒त्योः |

दि॒वः शिशुं॒ सह॑सः सू॒नुम॒ग्निं य॒ज्ञस्य॑ के॒तुम॑रु॒षं यज॑ध्यै ||{6.49.2}, {6.4.6.2}, {4.8.5.2}
506 अ॒रु॒षस्य॑ दुहि॒तरा॒ विरू᳚पे॒ स्तृभि॑र॒न्या पि॑पि॒शे सूरो᳚ अ॒न्या |

मि॒थ॒स्तुरा᳚ वि॒चर᳚न्ती पाव॒के मन्म॑ श्रु॒तं न॑क्षत ऋ॒च्यमा᳚ने ||{6.49.3}, {6.4.6.3}, {4.8.5.3}
507 प्र वा॒युमच्छा᳚ बृह॒ती म॑नी॒षा बृ॒हद्र॑यिं वि॒श्ववा᳚रं रथ॒प्राम् |

द्यु॒तद्या᳚मा नि॒युतः॒ पत्य॑मानः क॒विः क॒विमि॑यक्षसि प्रयज्यो ||{6.49.4}, {6.4.6.4}, {4.8.5.4}
508 स मे॒ वपु॑श्छदयद॒श्विनो॒र्यो रथो᳚ वि॒रुक्मा॒न्मन॑सा युजा॒नः |

येन॑ नरा नासत्येष॒यध्यै᳚ व॒र्तिर्या॒थस्तन॑याय॒ त्मने᳚ च ||{6.49.5}, {6.4.6.5}, {4.8.5.5}
509 पर्ज᳚न्यवाता वृषभा पृथि॒व्याः पुरी᳚षाणि जिन्वत॒मप्या᳚नि |

सत्य॑श्रुतः कवयो॒ यस्य॑ गी॒र्भिर्जग॑तः स्थात॒र्जग॒दा कृ॑णुध्वम् ||{6.49.6}, {6.4.6.6}, {4.8.6.1}
510 पावी᳚रवी क॒न्या᳚ चि॒त्रायुः॒ सर॑स्वती वी॒रप॑त्नी॒ धियं᳚ धात् |

ग्नाभि॒रच्छि॑द्रं शर॒णं स॒जोषा᳚ दुरा॒धर्षं᳚ गृण॒ते शर्म॑ यंसत् ||{6.49.7}, {6.4.6.7}, {4.8.6.2}
511 प॒थस्प॑थः॒ परि॑पतिं वच॒स्या कामे᳚न कृ॒तो अ॒भ्या᳚नळ॒र्कम् |

स नो᳚ रासच्छु॒रुध॑श्च॒न्द्राग्रा॒ धियं᳚धियं सीषधाति॒ प्र पू॒षा ||{6.49.8}, {6.4.6.8}, {4.8.6.3}
512 प्र॒थ॒म॒भाजं᳚ य॒शसं᳚ वयो॒धां सु॑पा॒णिं दे॒वं सु॒गभ॑स्ति॒मृभ्व᳚म् |

होता᳚ यक्षद्यज॒तं प॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रं सु॒हवं᳚ वि॒भावा᳚ ||{6.49.9}, {6.4.6.9}, {4.8.6.4}
513 भुव॑नस्य पि॒तरं᳚ गी॒र्भिरा॒भी रु॒द्रं दिवा᳚ व॒र्धया᳚ रु॒द्रम॒क्तौ |

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚ सुषु॒म्नमृध॑ग्घुवेम क॒विने᳚षि॒तासः॑ ||{6.49.10}, {6.4.6.10}, {4.8.6.5}
514 आ यु॑वानः कवयो यज्ञियासो॒ मरु॑तो ग॒न्त गृ॑ण॒तो व॑र॒स्याम् |

अ॒चि॒त्रं चि॒द्धि जिन्व॑था वृ॒धन्त॑ इ॒त्था नक्ष᳚न्तो नरो अङ्गिर॒स्वत् ||{6.49.11}, {6.4.6.11}, {4.8.7.1}
515 प्र वी॒राय॒ प्र त॒वसे᳚ तु॒रायाजा᳚ यू॒थेव॑ पशु॒रक्षि॒रस्त᳚म् |

स पि॑स्पृशति त॒न्वि॑ श्रु॒तस्य॒ स्तृभि॒र्न नाकं᳚ वच॒नस्य॒ विपः॑ ||{6.49.12}, {6.4.6.12}, {4.8.7.2}
516 यो रजां᳚सि विम॒मे पार्थि॑वानि॒ त्रिश्चि॒द्विष्णु॒र्मन॑वे बाधि॒ताय॑ |

तस्य॑ ते॒ शर्म᳚न्नुपद॒द्यमा᳚ने रा॒या म॑देम त॒न्वा॒३॑(आ॒) तना᳚ च ||{6.49.13}, {6.4.6.13}, {4.8.7.3}
517 तन्नोऽहि॑र्बु॒ध्न्यो᳚ अ॒द्भिर॒र्कैस्तत्पर्व॑त॒स्तत्स॑वि॒ता चनो᳚ धात् |

तदोष॑धीभिर॒भि रा᳚ति॒षाचो॒ भगः॒ पुरं᳚धिर्जिन्वतु॒ प्र रा॒ये ||{6.49.14}, {6.4.6.14}, {4.8.7.4}
518 नु नो᳚ र॒यिं र॒थ्यं᳚ चर्षणि॒प्रां पु॑रु॒वीरं᳚ म॒ह ऋ॒तस्य॑ गो॒पाम् |

क्षयं᳚ दाता॒जरं॒ येन॒ जना॒न्स्पृधो॒ अदे᳚वीर॒भि च॒ क्रमा᳚म॒ विश॒ आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म ||{6.49.15}, {6.4.6.15}, {4.8.7.5}
[50] (१-१५) पञ्चदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
519 हु॒वे वो᳚ दे॒वीमदि॑तिं॒ नमो᳚भिर्मृळी॒काय॒ वरु॑णं मि॒त्रम॒ग्निम् |

अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚ सु॒शेवं᳚ त्रा॒तॄन्दे॒वान्स॑वि॒तारं॒ भगं᳚ च ||{6.50.1}, {6.5.1.1}, {4.8.8.1}
520 सु॒ज्योति॑षः सूर्य॒ दक्ष॑पितॄननागा॒स्त्वे सु॑महो वीहि दे॒वान् |

द्वि॒जन्मा᳚नो॒ य ऋ॑त॒सापः॑ स॒त्याः स्व᳚र्वन्तो यज॒ता अ॑ग्निजि॒ह्वाः ||{6.50.2}, {6.5.1.2}, {4.8.8.2}
521 उ॒त द्या᳚वापृथिवी क्ष॒त्रमु॒रु बृ॒हद्रो᳚दसी शर॒णं सु॑षुम्ने |

म॒हस्क॑रथो॒ वरि॑वो॒ यथा᳚ नो॒ऽस्मे क्षया᳚य धिषणे अने॒हः ||{6.50.3}, {6.5.1.3}, {4.8.8.3}
522 आ नो᳚ रु॒द्रस्य॑ सू॒नवो᳚ नमन्ताम॒द्या हू॒तासो॒ वस॒वोऽधृ॑ष्टाः |

यदी॒मर्भे᳚ मह॒ति वा᳚ हि॒तासो᳚ बा॒धे म॒रुतो॒ अह्वा᳚म दे॒वान् ||{6.50.4}, {6.5.1.4}, {4.8.8.4}
523 मि॒म्यक्ष॒ येषु॑ रोद॒सी नु दे॒वी सिष॑क्ति पू॒षा अ॑भ्यर्ध॒यज्वा᳚ |

श्रु॒त्वा हवं᳚ मरुतो॒ यद्ध॑ या॒थ भूमा᳚ रेजन्ते॒ अध्व॑नि॒ प्रवि॑क्ते ||{6.50.5}, {6.5.1.5}, {4.8.8.5}
524 अ॒भि त्यं वी॒रं गिर्व॑णसम॒र्चेन्द्रं॒ ब्रह्म॑णा जरित॒र्नवे᳚न |

श्रव॒दिद्धव॒मुप॑ च॒ स्तवा᳚नो॒ रास॒द्वाजाँ॒ उप॑ म॒हो गृ॑णा॒नः ||{6.50.6}, {6.5.1.6}, {4.8.9.1}
525 ओ॒मान॑मापो मानुषी॒रमृ॑क्तं॒ धात॑ तो॒काय॒ तन॑याय॒ शं योः |

यू॒यं हि ष्ठा भि॒षजो᳚ मा॒तृत॑मा॒ विश्व॑स्य स्था॒तुर्जग॑तो॒ जनि॑त्रीः ||{6.50.7}, {6.5.1.7}, {4.8.9.2}
526 आ नो᳚ दे॒वः स॑वि॒ता त्राय॑माणो॒ हिर᳚ण्यपाणिर्यज॒तो ज॑गम्यात् |

यो दत्र॑वाँ उ॒षसो॒ न प्रती᳚कं व्यूर्णु॒ते दा॒शुषे॒ वार्या᳚णि ||{6.50.8}, {6.5.1.8}, {4.8.9.3}
527 उ॒त त्वं सू᳚नो सहसो नो अ॒द्या दे॒वाँ अ॒स्मिन्न॑ध्व॒रे व॑वृत्याः |

स्याम॒हं ते॒ सद॒मिद्रा॒तौ तव॑ स्याम॒ग्नेऽव॑सा सु॒वीरः॑ ||{6.50.9}, {6.5.1.9}, {4.8.9.4}
528 उ॒त त्या मे॒ हव॒मा ज॑ग्म्यातं॒ नास॑त्या धी॒भिर्यु॒वम॒ङ्ग वि॑प्रा |

अत्रिं॒ न म॒हस्तम॑सोऽमुमुक्तं॒ तूर्व॑तं नरा दुरि॒ताद॒भीके᳚ ||{6.50.10}, {6.5.1.10}, {4.8.9.5}
529 ते नो᳚ रा॒यो द्यु॒मतो॒ वाज॑वतो दा॒तारो᳚ भूत नृ॒वतः॑ पुरु॒क्षोः |

द॒श॒स्यन्तो᳚ दि॒व्याः पार्थि॑वासो॒ गोजा᳚ता॒ अप्या᳚ मृ॒ळता᳚ च देवाः ||{6.50.11}, {6.5.1.11}, {4.8.10.1}
530 ते नो᳚ रु॒द्रः सर॑स्वती स॒जोषा᳚ मी॒ळ्हुष्म᳚न्तो॒ विष्णु᳚र्मृळन्तु वा॒युः |

ऋ॒भु॒क्षा वाजो॒ दैव्यो᳚ विधा॒ता प॒र्जन्या॒वाता᳚ पिप्यता॒मिषं᳚ नः ||{6.50.12}, {6.5.1.12}, {4.8.10.2}
531 उ॒त स्य दे॒वः स॑वि॒ता भगो᳚ नो॒ऽपां नपा᳚दवतु॒ दानु॒ पप्रिः॑ |

त्वष्टा᳚ दे॒वेभि॒र्जनि॑भिः स॒जोषा॒ द्यौर्दे॒वेभिः॑ पृथि॒वी स॑मु॒द्रैः ||{6.50.13}, {6.5.1.13}, {4.8.10.3}
532 उ॒त नोऽहि॑र्बु॒ध्न्यः॑ शृणोत्व॒ज एक॑पात्पृथि॒वी स॑मु॒द्रः |

विश्वे᳚ दे॒वा ऋ॑ता॒वृधो᳚ हुवा॒नाः स्तु॒ता मन्त्राः᳚ कविश॒स्ता अ॑वन्तु ||{6.50.14}, {6.5.1.14}, {4.8.10.4}
533 ए॒वा नपा᳚तो॒ मम॒ तस्य॑ धी॒भिर्भ॒रद्वा᳚जा अ॒भ्य॑र्चन्त्य॒र्कैः |

ग्ना हु॒तासो॒ वस॒वोऽधृ॑ष्टा॒ विश्वे᳚ स्तु॒तासो᳚ भूता यजत्राः ||{6.50.15}, {6.5.1.15}, {4.8.10.5}
[51] (१-१६) षोळशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् त्रिष्टुप, (१३-१५) त्रयोदश्यादितृचस्योष्णिक्, (१६) षोडश्याश्चानुष्टप् छन्दांसि ||
534 उदु॒ त्यच्चक्षु॒र्महि॑ मि॒त्रयो॒राँ एति॑ प्रि॒यं वरु॑णयो॒रद॑ब्धम् |

ऋ॒तस्य॒ शुचि॑ दर्श॒तमनी᳚कं रु॒क्मो न दि॒व उदि॑ता॒ व्य॑द्यौत् ||{6.51.1}, {6.5.2.1}, {4.8.11.1}
535 वेद॒ यस्त्रीणि॑ वि॒दथा᳚न्येषां दे॒वानां॒ जन्म॑ सनु॒तरा च॒ विप्रः॑ |

ऋ॒जु मर्ते᳚षु वृजि॒ना च॒ पश्य᳚न्न॒भि च॑ष्टे॒ सूरो᳚ अ॒र्य एवा॑न् ||{6.51.2}, {6.5.2.2}, {4.8.11.2}
536 स्तु॒ष उ॑ वो म॒ह ऋ॒तस्य॑ गो॒पानदि॑तिं मि॒त्रं वरु॑णं सुजा॒तान् |

अ॒र्य॒मणं॒ भग॒मद॑ब्धधीती॒नच्छा᳚ वोचे सध॒न्यः॑ पाव॒कान् ||{6.51.3}, {6.5.2.3}, {4.8.11.3}
537 रि॒शाद॑सः॒ सत्प॑तीँ॒रद॑ब्धान्म॒हो राज्ञः॑ सुवस॒नस्य॑ दा॒तॄन् |

यूनः॑ सुक्ष॒त्रान्क्षय॑तो दि॒वो नॄना᳚दि॒त्यान्या॒म्यदि॑तिं दुवो॒यु ||{6.51.4}, {6.5.2.4}, {4.8.11.4}
538 द्यौ॒३॒॑ष्पितः॒ पृथि॑वि॒ मात॒रध्रु॒गग्ने᳚ भ्रातर्वसवो मृ॒ळता᳚ नः |

विश्व॑ आदित्या अदिते स॒जोषा᳚ अ॒स्मभ्यं॒ शर्म॑ बहु॒लं वि य᳚न्त ||{6.51.5}, {6.5.2.5}, {4.8.11.5}
539 मा नो॒ वृका᳚य वृ॒क्ये᳚ समस्मा अघाय॒ते री᳚रधता यजत्राः |

यू॒यं हि ष्ठा र॒थ्यो᳚ नस्त॒नूनां᳚ यू॒यं दक्ष॑स्य॒ वच॑सो बभू॒व ||{6.51.6}, {6.5.2.6}, {4.8.12.1}
540 मा व॒ एनो᳚ अ॒न्यकृ॑तं भुजेम॒ मा तत्क᳚र्म वसवो॒ यच्चय॑ध्वे |

विश्व॑स्य॒ हि क्षय॑थ विश्वदेवाः स्व॒यं रि॒पुस्त॒न्वं᳚ रीरिषीष्ट ||{6.51.7}, {6.5.2.7}, {4.8.12.2}
541 नम॒ इदु॒ग्रं नम॒ आ वि॑वासे॒ नमो᳚ दाधार पृथि॒वीमु॒त द्याम् |

नमो᳚ दे॒वेभ्यो॒ नम॑ ईश एषां कृ॒तं चि॒देनो॒ नम॒सा वि॑वासे ||{6.51.8}, {6.5.2.8}, {4.8.12.3}
542 ऋ॒तस्य॑ वो र॒थ्यः॑ पू॒तद॑क्षानृ॒तस्य॑ पस्त्य॒सदो॒ अद॑ब्धान् |

ताँ आ नमो᳚भिरुरु॒चक्ष॑सो॒ नॄन्विश्वा᳚न्व॒ आ न॑मे म॒हो य॑जत्राः ||{6.51.9}, {6.5.2.9}, {4.8.12.4}
543 ते हि श्रेष्ठ॑वर्चस॒स्त उ॑ नस्ति॒रो विश्वा᳚नि दुरि॒ता नय᳚न्ति |

सु॒क्ष॒त्रासो॒ वरु॑णो मि॒त्रो अ॒ग्निरृ॒तधी᳚तयो वक्म॒राज॑सत्याः ||{6.51.10}, {6.5.2.10}, {4.8.12.5}
544 ते न॒ इन्द्रः॑ पृथि॒वी क्षाम॑ वर्धन्पू॒षा भगो॒ अदि॑तिः॒ पञ्च॒ जनाः᳚ |

सु॒शर्मा᳚णः॒ स्वव॑सः सुनी॒था भव᳚न्तु नः सुत्रा॒त्रासः॑ सुगो॒पाः ||{6.51.11}, {6.5.2.11}, {4.8.13.1}
545 नू स॒द्मानं᳚ दि॒व्यं नंशि॑ देवा॒ भार॑द्वाजः सुम॒तिं या᳚ति॒ होता᳚ |

आ॒सा॒नेभि॒र्यज॑मानो मि॒येधै᳚र्दे॒वानां॒ जन्म॑ वसू॒युर्व॑वन्द ||{6.51.12}, {6.5.2.12}, {4.8.13.2}
546 अप॒ त्यं वृ॑जि॒नं रि॒पुं स्ते॒नम॑ग्ने दुरा॒ध्य᳚म् |

द॒वि॒ष्ठम॑स्य सत्पते कृ॒धी सु॒गम् ||{6.51.13}, {6.5.2.13}, {4.8.13.3}
547 ग्रावा᳚णः सोम नो॒ हि कं᳚ सखित्व॒नाय॑ वाव॒शुः |

ज॒ही न्य१॑(अ॒)त्रिणं᳚ प॒णिं वृको॒ हि षः ||{6.51.14}, {6.5.2.14}, {4.8.13.4}
548 यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः |

कर्ता᳚ नो॒ अध्व॒न्ना सु॒गं गो॒पा अ॒मा ||{6.51.15}, {6.5.2.15}, {4.8.13.5}
549 अपि॒ पन्था᳚मगन्महि स्वस्ति॒गाम॑ने॒हस᳚म् |

येन॒ विश्वाः॒ परि॒ द्विषो᳚ वृ॒णक्ति॑ वि॒न्दते॒ वसु॑ ||{6.51.16}, {6.5.2.16}, {4.8.13.6}
[52] (१-१७) सप्तदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-६, १३, १५-१७) प्रथमादितृचद्यस्य त्रयोदश्या चः पञ्चदश्यादितृचस्य च त्रिष्टुप्, (७-१२) सप्तम्यादितृचद्यस्य गायत्री, (१४) चतुर्दर्श्याश्च जगती छन्दांसि ||
550 न तद्दि॒वा न पृ॑थि॒व्यानु॑ मन्ये॒ न य॒ज्ञेन॒ नोत शमी᳚भिरा॒भिः |

उ॒ब्जन्तु॒ तं सु॒भ्व१॑(अ॒)ः पर्व॑तासो॒ नि ही᳚यतामतिया॒जस्य॑ य॒ष्टा ||{6.52.1}, {6.5.3.1}, {4.8.14.1}
551 अति॑ वा॒ यो म॑रुतो॒ मन्य॑ते नो॒ ब्रह्म॑ वा॒ यः क्रि॒यमा᳚णं॒ निनि॑त्सात् |

तपूं᳚षि॒ तस्मै᳚ वृजि॒नानि॑ सन्तु ब्रह्म॒द्विष॑म॒भि तं शो᳚चतु॒ द्यौः ||{6.52.2}, {6.5.3.2}, {4.8.14.2}
552 किम॒ङ्ग त्वा॒ ब्रह्म॑णः सोम गो॒पां किम॒ङ्ग त्वा᳚हुरभिशस्ति॒पां नः॑ |

किम॒ङ्ग नः॑ पश्यसि नि॒द्यमा᳚नान्ब्रह्म॒द्विषे॒ तपु॑षिं हे॒तिम॑स्य ||{6.52.3}, {6.5.3.3}, {4.8.14.3}
553 अव᳚न्तु॒ मामु॒षसो॒ जाय॑माना॒ अव᳚न्तु मा॒ सिन्ध॑वः॒ पिन्व॑मानाः |

अव᳚न्तु मा॒ पर्व॑तासो ध्रु॒वासोऽव᳚न्तु मा पि॒तरो᳚ दे॒वहू᳚तौ ||{6.52.4}, {6.5.3.4}, {4.8.14.4}
554 वि॒श्व॒दानीं᳚ सु॒मन॑सः स्याम॒ पश्ये᳚म॒ नु सूर्य॑मु॒च्चर᳚न्तम् |

तथा᳚ कर॒द्वसु॑पति॒र्वसू᳚नां दे॒वाँ ओहा॒नोऽव॒साग॑मिष्ठः ||{6.52.5}, {6.5.3.5}, {4.8.14.5}
555 इन्द्रो॒ नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒ सर॑स्वती॒ सिन्धु॑भिः॒ पिन्व॑माना |

प॒र्जन्यो᳚ न॒ ओष॑धीभिर्मयो॒भुर॒ग्निः सु॒शंसः॑ सु॒हवः॑ पि॒तेव॑ ||{6.52.6}, {6.5.3.6}, {4.8.15.1}
556 विश्वे᳚ देवास॒ आ ग॑त शृणु॒ता म॑ इ॒मं हव᳚म् |

एदं ब॒र्हिर्नि षी᳚दत ||{6.52.7}, {6.5.3.7}, {4.8.15.2}
557 यो वो᳚ देवा घृ॒तस्नु॑ना ह॒व्येन॑ प्रति॒भूष॑ति |

तं विश्व॒ उप॑ गच्छथ ||{6.52.8}, {6.5.3.8}, {4.8.15.3}
558 उप॑ नः सू॒नवो॒ गिरः॑ शृ॒ण्वन्त्व॒मृत॑स्य॒ ये |

सु॒मृ॒ळी॒का भ॑वन्तु नः ||{6.52.9}, {6.5.3.9}, {4.8.15.4}
559 विश्वे᳚ दे॒वा ऋ॑ता॒वृध॑ ऋ॒तुभि॑र्हवन॒श्रुतः॑ |

जु॒षन्तां॒ युज्यं॒ पयः॑ ||{6.52.10}, {6.5.3.10}, {4.8.15.5}
560 स्तो॒त्रमिन्द्रो᳚ म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रो अ᳚र्य॒मा |

इ॒मा ह॒व्या जु॑षन्त नः ||{6.52.11}, {6.5.3.11}, {4.8.16.1}
561 इ॒मं नो᳚ अग्ने अध्व॒रं होत᳚र्वयुन॒शो य॑ज |

चि॒कि॒त्वान्दैव्यं॒ जन᳚म् ||{6.52.12}, {6.5.3.12}, {4.8.16.2}
562 विश्वे᳚ देवाः शृणु॒तेमं हवं᳚ मे॒ ये अ॒न्तरि॑क्षे॒ य उप॒ द्यवि॒ ष्ठ |

ये अ॑ग्निजि॒ह्वा उ॒त वा॒ यज॑त्रा आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ||{6.52.13}, {6.5.3.13}, {4.8.16.3}
563 विश्वे᳚ दे॒वा मम॑ शृण्वन्तु य॒ज्ञिया᳚ उ॒भे रोद॑सी अ॒पां नपा᳚च्च॒ मन्म॑ |

मा वो॒ वचां᳚सि परि॒चक्ष्या᳚णि वोचं सु॒म्नेष्विद्वो॒ अन्त॑मा मदेम ||{6.52.14}, {6.5.3.14}, {4.8.16.4}
564 ये के च॒ ज्मा म॒हिनो॒ अहि॑माया दि॒वो ज॑ज्ञि॒रे अ॒पां स॒धस्थे᳚ |

ते अ॒स्मभ्य॑मि॒षये॒ विश्व॒मायुः॒ क्षप॑ उ॒स्रा व॑रिवस्यन्तु दे॒वाः ||{6.52.15}, {6.5.3.15}, {4.8.16.5}
565 अग्नी᳚पर्जन्या॒वव॑तं॒ धियं᳚ मे॒ऽस्मिन्हवे᳚ सुहवा सुष्टु॒तिं नः॑ |

इळा᳚म॒न्यो ज॒नय॒द्गर्भ॑म॒न्यः प्र॒जाव॑ती॒रिष॒ आ ध॑त्तम॒स्मे ||{6.52.16}, {6.5.3.16}, {4.8.16.6}
566 स्ती॒र्णे ब॒र्हिषि॑ समिधा॒ने अ॒ग्नौ सू॒क्तेन॑ म॒हा नम॒सा वि॑वासे |

अ॒स्मिन्नो᳚ अ॒द्य वि॒दथे᳚ यजत्रा॒ विश्वे᳚ देवा ह॒विषि॑ मादयध्वम् ||{6.52.17}, {6.5.3.17}, {4.8.16.7}
[53] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१७, ९-१०) प्रथमादिसप्तर्चाम् नवमीदशम्योश्च गायत्री, (८) अष्टम्याश्चानुष्टप् छन्दसी ||
567 व॒यमु॑ त्वा पथस्पते॒ रथं॒ न वाज॑सातये |

धि॒ये पू᳚षन्नयुज्महि ||{6.53.1}, {6.5.4.1}, {4.8.17.1}
568 अ॒भि नो॒ नर्यं॒ वसु॑ वी॒रं प्रय॑तदक्षिणम् |

वा॒मं गृ॒हप॑तिं नय ||{6.53.2}, {6.5.4.2}, {4.8.17.2}
569 अदि॑त्सन्तं चिदाघृणे॒ पूष॒न्दाना᳚य चोदय |

प॒णेश्चि॒द्वि म्र॑दा॒ मनः॑ ||{6.53.3}, {6.5.4.3}, {4.8.17.3}
570 वि प॒थो वाज॑सातये चिनु॒हि वि मृधो᳚ जहि |

साध᳚न्तामुग्र नो॒ धियः॑ ||{6.53.4}, {6.5.4.4}, {4.8.17.4}
571 परि॑ तृन्धि पणी॒नामार॑या॒ हृद॑या कवे |

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{6.53.5}, {6.5.4.5}, {4.8.17.5}
572 वि पू᳚ष॒न्नार॑या तुद प॒णेरि॑च्छ हृ॒दि प्रि॒यम् |

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{6.53.6}, {6.5.4.6}, {4.8.18.1}
573 आ रि॑ख किकि॒रा कृ॑णु पणी॒नां हृद॑या कवे |

अथे᳚म॒स्मभ्यं᳚ रन्धय ||{6.53.7}, {6.5.4.7}, {4.8.18.2}
574 यां पू᳚षन्ब्रह्म॒चोद॑नी॒मारां॒ बिभ॑र्ष्याघृणे |

तया᳚ समस्य॒ हृद॑य॒मा रि॑ख किकि॒रा कृ॑णु ||{6.53.8}, {6.5.4.8}, {4.8.18.3}
575 या ते॒ अष्ट्रा॒ गोओ᳚प॒शाघृ॑णे पशु॒साध॑नी |

तस्या᳚स्ते सु॒म्नमी᳚महे ||{6.53.9}, {6.5.4.9}, {4.8.18.4}
576 उ॒त नो᳚ गो॒षणिं॒ धिय॑मश्व॒सां वा᳚ज॒सामु॒त |

नृ॒वत्कृ॑णुहि वी॒तये᳚ ||{6.53.10}, {6.5.4.10}, {4.8.18.5}
[54] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | गायत्री छन्दः ||
577 सं पू᳚षन्वि॒दुषा᳚ नय॒ यो अञ्ज॑सानु॒शास॑ति |

य ए॒वेदमिति॒ ब्रव॑त् ||{6.54.1}, {6.5.5.1}, {4.8.19.1}
578 समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति |

इ॒म ए॒वेति॑ च॒ ब्रव॑त् ||{6.54.2}, {6.5.5.2}, {4.8.19.2}
579 पू॒ष्णश्च॒क्रं न रि॑ष्यति॒ न कोशोऽव॑ पद्यते |

नो अ॑स्य व्यथते प॒विः ||{6.54.3}, {6.5.5.3}, {4.8.19.3}
580 यो अ॑स्मै ह॒विषावि॑ध॒न्न तं पू॒षापि॑ मृष्यते |

प्र॒थ॒मो वि᳚न्दते॒ वसु॑ ||{6.54.4}, {6.5.5.4}, {4.8.19.4}
581 पू॒षा गा अन्वे᳚तु नः पू॒षा र॑क्ष॒त्वर्व॑तः |

पू॒षा वाजं᳚ सनोतु नः ||{6.54.5}, {6.5.5.5}, {4.8.19.5}
582 पूष॒न्ननु॒ प्र गा इ॑हि॒ यज॑मानस्य सुन्व॒तः |

अ॒स्माकं᳚ स्तुव॒तामु॒त ||{6.54.6}, {6.5.5.6}, {4.8.20.1}
583 माकि᳚र्नेश॒न्माकीं᳚ रिष॒न्माकीं॒ सं शा᳚रि॒ केव॑टे |

अथारि॑ष्टाभि॒रा ग॑हि ||{6.54.7}, {6.5.5.7}, {4.8.20.2}
584 शृ॒ण्वन्तं᳚ पू॒षणं᳚ व॒यमिर्य॒मन॑ष्टवेदसम् |

ईशा᳚नं रा॒य ई᳚महे ||{6.54.8}, {6.5.5.8}, {4.8.20.3}
585 पूष॒न्तव᳚ व्र॒ते व॒यं न रि॑ष्येम॒ कदा᳚ च॒न |

स्तो॒तार॑स्त इ॒ह स्म॑सि ||{6.54.9}, {6.5.5.9}, {4.8.20.4}
586 परि॑ पू॒षा प॒रस्ता॒द्धस्तं᳚ दधातु॒ दक्षि॑णम् |

पुन᳚र्नो न॒ष्टमाज॑तु ||{6.54.10}, {6.5.5.10}, {4.8.20.5}
[55] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | गायत्री छन्दः ||
587 एहि॒ वां वि॑मुचो नपा॒दाघृ॑णे॒ सं स॑चावहै |

र॒थीरृ॒तस्य॑ नो भव ||{6.55.1}, {6.5.6.1}, {4.8.21.1}
588 र॒थीत॑मं कप॒र्दिन॒मीशा᳚नं॒ राध॑सो म॒हः |

रा॒यः सखा᳚यमीमहे ||{6.55.2}, {6.5.6.2}, {4.8.21.2}
589 रा॒यो धारा᳚स्याघृणे॒ वसो᳚ रा॒शिर॑जाश्व |

धीव॑तोधीवतः॒ सखा᳚ ||{6.55.3}, {6.5.6.3}, {4.8.21.3}
590 पू॒षणं॒ न्व१॑(अ॒)जाश्व॒मुप॑ स्तोषाम वा॒जिन᳚म् |

स्वसु॒र्यो जा॒र उ॒च्यते᳚ ||{6.55.4}, {6.5.6.4}, {4.8.21.4}
591 मा॒तुर्दि॑धि॒षुम॑ब्रवं॒ स्वसु॑र्जा॒रः शृ॑णोतु नः |

भ्रातेन्द्र॑स्य॒ सखा॒ मम॑ ||{6.55.5}, {6.5.6.5}, {4.8.21.5}
592 आजासः॑ पू॒षणं॒ रथे᳚ निशृ॒म्भास्ते ज॑न॒श्रिय᳚म् |

दे॒वं व॑हन्तु॒ बिभ्र॑तः ||{6.55.6}, {6.5.6.6}, {4.8.21.6}
[56] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१-५) प्रथमादिपञ्चर्चाम् गायत्री, (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
593 य ए᳚नमा॒दिदे᳚शति कर॒म्भादिति॑ पू॒षण᳚म् |

न तेन॑ दे॒व आ॒दिशे᳚ ||{6.56.1}, {6.5.7.1}, {4.8.22.1}
594 उ॒त घा॒ स र॒थीत॑मः॒ सख्या॒ सत्प॑तिर्यु॒जा |

इन्द्रो᳚ वृ॒त्राणि॑ जिघ्नते ||{6.56.2}, {6.5.7.2}, {4.8.22.2}
595 उ॒तादः प॑रु॒षे गवि॒ सूर॑श्च॒क्रं हि॑र॒ण्यय᳚म् |

न्यै᳚रयद्र॒थीत॑मः ||{6.56.3}, {6.5.7.3}, {4.8.22.3}
596 यद॒द्य त्वा᳚ पुरुष्टुत॒ ब्रवा᳚म दस्र मन्तुमः |

तत्सु नो॒ मन्म॑ साधय ||{6.56.4}, {6.5.7.4}, {4.8.22.4}
597 इ॒मं च॑ नो ग॒वेष॑णं सा॒तये᳚ सीषधो ग॒णम् |

आ॒रात्पू᳚षन्नसि श्रु॒तः ||{6.56.5}, {6.5.7.5}, {4.8.22.5}
598 आ ते᳚ स्व॒स्तिमी᳚मह आ॒रेअ॑घा॒मुपा᳚वसुम् |

अ॒द्या च॑ स॒र्वता᳚तये॒ श्वश्च॑ स॒र्वता᳚तये ||{6.56.6}, {6.5.7.6}, {4.8.22.6}
[57] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रापूषणौ देवते | गायत्री छन्दः ||
599 इन्द्रा॒ नु पू॒षणा᳚ व॒यं स॒ख्याय॑ स्व॒स्तये᳚ |

हु॒वेम॒ वाज॑सातये ||{6.57.1}, {6.5.8.1}, {4.8.23.1}
600 सोम॑म॒न्य उपा᳚सद॒त्पात॑वे च॒म्वोः᳚ सु॒तम् |

क॒र॒म्भम॒न्य इ॑च्छति ||{6.57.2}, {6.5.8.2}, {4.8.23.2}
601 अ॒जा अ॒न्यस्य॒ वह्न॑यो॒ हरी᳚ अ॒न्यस्य॒ सम्भृ॑ता |

ताभ्यां᳚ वृ॒त्राणि॑ जिघ्नते ||{6.57.3}, {6.5.8.3}, {4.8.23.3}
602 यदिन्द्रो॒ अन॑य॒द्रितो᳚ म॒हीर॒पो वृष᳚न्तमः |

तत्र॑ पू॒षाभ॑व॒त्सचा᳚ ||{6.57.4}, {6.5.8.4}, {4.8.23.4}
603 तां पू॒ष्णः सु॑म॒तिं व॒यं वृ॒क्षस्य॒ प्र व॒यामि॑व |

इन्द्र॑स्य॒ चा र॑भामहे ||{6.57.5}, {6.5.8.5}, {4.8.23.5}
604 उत्पू॒षणं᳚ युवामहे॒ऽभीशूँ᳚रिव॒ सार॑थिः |

म॒ह्या इन्द्रं᳚ स्व॒स्तये᳚ ||{6.57.6}, {6.5.8.6}, {4.8.23.6}
[58] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१, ३-४) प्रथमर्चस्तृतीयाचतुर्योश्च त्रिष्टुप्, (२) द्वितीयायाश्च जगती छन्दसी ||
605 शु॒क्रं ते᳚ अ॒न्यद्य॑ज॒तं ते᳚ अ॒न्यद्विषु॑रूपे॒ अह॑नी॒ द्यौरि॑वासि |

विश्वा॒ हि मा॒या अव॑सि स्वधावो भ॒द्रा ते᳚ पूषन्नि॒ह रा॒तिर॑स्तु ||{6.58.1}, {6.5.9.1}, {4.8.24.1}
606 अ॒जाश्वः॑ पशु॒पा वाज॑पस्त्यो धियंजि॒न्वो भुव॑ने॒ विश्वे॒ अर्पि॑तः |

अष्ट्रां᳚ पू॒षा शि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒ भुव॑ना दे॒व ई᳚यते ||{6.58.2}, {6.5.9.2}, {4.8.24.2}
607 यास्ते᳚ पूष॒न्नावो᳚ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒ चर᳚न्ति |

ताभि᳚र्यासि दू॒त्यां सूर्य॑स्य॒ कामे᳚न कृत॒ श्रव॑ इ॒च्छमा᳚नः ||{6.58.3}, {6.5.9.3}, {4.8.24.3}
608 पू॒षा सु॒बन्धु॑र्दि॒व आ पृ॑थि॒व्या इ॒ळस्पति᳚र्म॒घवा᳚ द॒स्मव॑र्चाः |

यं दे॒वासो॒ अद॑दुः सू॒र्यायै॒ कामे᳚न कृ॒तं त॒वसं॒ स्वञ्च᳚म् ||{6.58.4}, {6.5.9.4}, {4.8.24.4}
[59] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राग्नी देवते | (१६) प्रथमादितृचद्वयस्य बृहती, (७-१०) सप्तम्यादिचतुर्‌ऋचामाञ्चिआनष्टप छन्दसी ||
609 प्र नु वो᳚चा सु॒तेषु॑ वां वी॒र्या॒३॑(आ॒) यानि॑ च॒क्रथुः॑ |

ह॒तासो᳚ वां पि॒तरो᳚ दे॒वश॑त्रव॒ इन्द्रा᳚ग्नी॒ जीव॑थो यु॒वम् ||{6.59.1}, {6.5.10.1}, {4.8.25.1}
610 बळि॒त्था म॑हि॒मा वा॒मिन्द्रा᳚ग्नी॒ पनि॑ष्ठ॒ आ |

स॒मा॒नो वां᳚ जनि॒ता भ्रात॑रा यु॒वं य॒मावि॒हेह॑मातरा ||{6.59.2}, {6.5.10.2}, {4.8.25.2}
611 ओ॒कि॒वांसा᳚ सु॒ते सचाँ॒ अश्वा॒ सप्ती᳚ इ॒वाद॑ने |

इन्द्रा॒ न्व१॑(अ॒)ग्नी अव॑से॒ह व॒ज्रिणा᳚ व॒यं दे॒वा ह॑वामहे ||{6.59.3}, {6.5.10.3}, {4.8.25.3}
612 य इ᳚न्द्राग्नी सु॒तेषु॑ वां॒ स्तव॒त्तेष्वृ॑तावृधा |

जो॒ष॒वा॒कं वद॑तः पज्रहोषिणा॒ न दे᳚वा भ॒सथ॑श्च॒न ||{6.59.4}, {6.5.10.4}, {4.8.25.4}
613 इन्द्रा᳚ग्नी॒ को अ॒स्य वां॒ देवौ॒ मर्त॑श्चिकेतति |

विषू᳚चो॒ अश्वा᳚न्युयुजा॒न ई᳚यत॒ एकः॑ समा॒न आ रथे᳚ ||{6.59.5}, {6.5.10.5}, {4.8.25.5}
614 इन्द्रा᳚ग्नी अ॒पादि॒यं पूर्वागा᳚त्प॒द्वती᳚भ्यः |

हि॒त्वी शिरो᳚ जि॒ह्वया॒ वाव॑द॒च्चर॑त्त्रिं॒शत्प॒दा न्य॑क्रमीत् ||{6.59.6}, {6.5.10.6}, {4.8.26.1}
615 इन्द्रा᳚ग्नी॒ आ हि त᳚न्व॒ते नरो॒ धन्वा᳚नि बा॒ह्वोः |

मा नो᳚ अ॒स्मिन्म॑हाध॒ने परा᳚ वर्क्तं॒ गवि॑ष्टिषु ||{6.59.7}, {6.5.10.7}, {4.8.26.2}
616 इन्द्रा᳚ग्नी॒ तप᳚न्ति मा॒घा अ॒र्यो अरा᳚तयः |

अप॒ द्वेषां॒स्या कृ॑तं युयु॒तं सूर्या॒दधि॑ ||{6.59.8}, {6.5.10.8}, {4.8.26.3}
617 इन्द्रा᳚ग्नी यु॒वोरपि॒ वसु॑ दि॒व्यानि॒ पार्थि॑वा |

आ न॑ इ॒ह प्र य॑च्छतं र॒यिं वि॒श्वायु॑पोषसम् ||{6.59.9}, {6.5.10.9}, {4.8.26.4}
618 इन्द्रा᳚ग्नी उक्थवाहसा॒ स्तोमे᳚भिर्हवनश्रुता |

विश्वा᳚भिर्गी॒र्भिरा ग॑तम॒स्य सोम॑स्य पी॒तये᳚ ||{6.59.10}, {6.5.10.10}, {4.8.26.5}
[60] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राग्नी देवते | (१-३, १३) प्रथमादितृचस्य त्रयोदश्याऋचश्च त्रिष्टुप, (४-१२) चतुर्थ्यादिनवानां गायत्री, (१४) चतुदर्शया बृहती, (१५) पञ्चदश्याश्चानुष्टुप्, छन्दांसि ||
619 श्नथ॑द्वृ॒त्रमु॒त स॑नोति॒ वाज॒मिन्द्रा॒ यो अ॒ग्नी सहु॑री सप॒र्यात् |

इ॒र॒ज्यन्ता᳚ वस॒व्य॑स्य॒ भूरेः॒ सह॑स्तमा॒ सह॑सा वाज॒यन्ता᳚ ||{6.60.1}, {6.5.11.1}, {4.8.27.1}
620 ता यो᳚धिष्टम॒भि गा इ᳚न्द्र नू॒नम॒पः स्व॑रु॒षसो᳚ अग्न ऊ॒ळ्हाः |

दिशः॒ स्व॑रु॒षस॑ इन्द्र चि॒त्रा अ॒पो गा अ॑ग्ने युवसे नि॒युत्वा॑न् ||{6.60.2}, {6.5.11.2}, {4.8.27.2}
621 आ वृ॑त्रहणा वृत्र॒हभिः॒ शुष्मै॒रिन्द्र॑ या॒तं नमो᳚भिरग्ने अ॒र्वाक् |

यु॒वं राधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚ अ॒स्मे भ॑वतमुत्त॒मेभिः॑ ||{6.60.3}, {6.5.11.3}, {4.8.27.3}
622 ता हु॑वे॒ ययो᳚रि॒दं प॒प्ने विश्वं᳚ पु॒रा कृ॒तम् |

इ॒न्द्रा॒ग्नी न म॑र्धतः ||{6.60.4}, {6.5.11.4}, {4.8.27.4}
623 उ॒ग्रा वि॑घ॒निना॒ मृध॑ इन्द्रा॒ग्नी ह॑वामहे |

ता नो᳚ मृळात ई॒दृशे᳚ ||{6.60.5}, {6.5.11.5}, {4.8.27.5}
624 ह॒तो वृ॒त्राण्यार्या᳚ ह॒तो दासा᳚नि॒ सत्प॑ती |

ह॒तो विश्वा॒ अप॒ द्विषः॑ ||{6.60.6}, {6.5.11.6}, {4.8.28.1}
625 इन्द्रा᳚ग्नी यु॒वामि॒मे॒३॑(ए॒)ऽभि स्तोमा᳚ अनूषत |

पिब॑तं शम्भुवा सु॒तम् ||{6.60.7}, {6.5.11.7}, {4.8.28.2}
626 या वां॒ सन्ति॑ पुरु॒स्पृहो᳚ नि॒युतो᳚ दा॒शुषे᳚ नरा |

इन्द्रा᳚ग्नी॒ ताभि॒रा ग॑तम् ||{6.60.8}, {6.5.11.8}, {4.8.28.3}
627 ताभि॒रा ग॑च्छतं न॒रोपे॒दं सव॑नं सु॒तम् |

इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{6.60.9}, {6.5.11.9}, {4.8.28.4}
628 तमी᳚ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा᳚ परि॒ष्वज॑त् |

कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया᳚ ||{6.60.10}, {6.5.11.10}, {4.8.28.5}
629 य इ॒द्ध आ॒विवा᳚सति सु॒म्नमिन्द्र॑स्य॒ मर्त्यः॑ |

द्यु॒म्नाय॑ सु॒तरा᳚ अ॒पः ||{6.60.11}, {6.5.11.11}, {4.8.29.1}
630 ता नो॒ वाज॑वती॒रिष॑ आ॒शून्पि॑पृत॒मर्व॑तः |

इन्द्र॑म॒ग्निं च॒ वोळ्ह॑वे ||{6.60.12}, {6.5.11.12}, {4.8.29.2}
631 उ॒भा वा᳚मिन्द्राग्नी आहु॒वध्या᳚ उ॒भा राध॑सः स॒ह मा᳚द॒यध्यै᳚ |

उ॒भा दा॒तारा᳚वि॒षां र॑यी॒णामु॒भा वाज॑स्य सा॒तये᳚ हुवे वाम् ||{6.60.13}, {6.5.11.13}, {4.8.29.3}
632 आ नो॒ गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॒॑रुप॑ गच्छतम् |

सखा᳚यौ दे॒वौ स॒ख्याय॑ श॒म्भुवे᳚न्द्रा॒ग्नी ता ह॑वामहे ||{6.60.14}, {6.5.11.14}, {4.8.29.4}
633 इन्द्रा᳚ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः |

वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ||{6.60.15}, {6.5.11.15}, {4.8.29.5}
[61] (१-१४) चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सरस्वती देवता | (१-३, १३) प्रथमादितृचस्य त्रयोदश्या ऋचश्च जगती, (४-१२) चतुर्थ्यादिनवानां गायत्री, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दांसि ||
634 इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒ दिवो᳚दासं वध्र्य॒श्वाय॑ दा॒शुषे᳚ |

या शश्व᳚न्तमाच॒खादा᳚व॒सं प॒णिं ता ते᳚ दा॒त्राणि॑ तवि॒षा स॑रस्वति ||{6.61.1}, {6.5.12.1}, {4.8.30.1}
635 इ॒यं शुष्मे᳚भिर्बिस॒खा इ॑वारुज॒त्सानु॑ गिरी॒णां त॑वि॒षेभि॑रू॒र्मिभिः॑ |

पा॒रा॒व॒त॒घ्नीमव॑से सुवृ॒क्तिभिः॒ सर॑स्वती॒मा वि॑वासेम धी॒तिभिः॑ ||{6.61.2}, {6.5.12.2}, {4.8.30.2}
636 सर॑स्वति देव॒निदो॒ नि ब॑र्हय प्र॒जां विश्व॑स्य॒ बृस॑यस्य मा॒यिनः॑ |

उ॒त क्षि॒तिभ्यो॒ऽवनी᳚रविन्दो वि॒षमे᳚भ्यो अस्रवो वाजिनीवति ||{6.61.3}, {6.5.12.3}, {4.8.30.3}
637 प्र णो᳚ दे॒वी सर॑स्वती॒ वाजे᳚भिर्वा॒जिनी᳚वती |

धी॒नाम॑वि॒त्र्य॑वतु ||{6.61.4}, {6.5.12.4}, {4.8.30.4}
638 यस्त्वा᳚ देवि सरस्वत्युपब्रू॒ते धने᳚ हि॒ते |

इन्द्रं॒ न वृ॑त्र॒तूर्ये᳚ ||{6.61.5}, {6.5.12.5}, {4.8.30.5}
639 त्वं दे᳚वि सरस्व॒त्यवा॒ वाजे᳚षु वाजिनि |

रदा᳚ पू॒षेव॑ नः स॒निम् ||{6.61.6}, {6.5.12.6}, {4.8.31.1}
640 उ॒त स्या नः॒ सर॑स्वती घो॒रा हिर᳚ण्यवर्तनिः |

वृ॒त्र॒घ्नी व॑ष्टि सुष्टु॒तिम् ||{6.61.7}, {6.5.12.7}, {4.8.31.2}
641 यस्या᳚ अन॒न्तो अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |

अम॒श्चर॑ति॒ रोरु॑वत् ||{6.61.8}, {6.5.12.8}, {4.8.31.3}
642 सा नो॒ विश्वा॒ अति॒ द्विषः॒ स्वसॄ᳚र॒न्या ऋ॒ताव॑री |

अत॒न्नहे᳚व॒ सूर्यः॑ ||{6.61.9}, {6.5.12.9}, {4.8.31.4}
643 उ॒त नः॑ प्रि॒या प्रि॒यासु॑ स॒प्तस्व॑सा॒ सुजु॑ष्टा |

सर॑स्वती॒ स्तोम्या᳚ भूत् ||{6.61.10}, {6.5.12.10}, {4.8.31.5}
644 आ॒प॒प्रुषी॒ पार्थि॑वान्यु॒रु रजो᳚ अ॒न्तरि॑क्षम् |

सर॑स्वती नि॒दस्पा᳚तु ||{6.61.11}, {6.5.12.11}, {4.8.32.1}
645 त्रि॒ष॒धस्था᳚ स॒प्तधा᳚तुः॒ पञ्च॑ जा॒ता व॒र्धय᳚न्ती |

वाजे᳚वाजे॒ हव्या᳚ भूत् ||{6.61.12}, {6.5.12.12}, {4.8.32.2}
646 प्र या म॑हि॒म्ना म॒हिना᳚सु॒ चेकि॑ते द्यु॒म्नेभि॑र॒न्या अ॒पसा᳚म॒पस्त॑मा |

रथ॑ इव बृह॒ती वि॒भ्वने᳚ कृ॒तोप॒स्तुत्या᳚ चिकि॒तुषा॒ सर॑स्वती ||{6.61.13}, {6.5.12.13}, {4.8.32.3}
647 सर॑स्वत्य॒भि नो᳚ नेषि॒ वस्यो॒ माप॑ स्फरीः॒ पय॑सा॒ मा न॒ आ ध॑क् |

जु॒षस्व॑ नः स॒ख्या वे॒श्या᳚ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ||{6.61.14}, {6.5.12.14}, {4.8.32.4}
[62] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
648 स्तु॒षे नरा᳚ दि॒वो अ॒स्य प्र॒सन्ता॒श्विना᳚ हुवे॒ जर॑माणो अ॒र्कैः |

या स॒द्य उ॒स्रा व्युषि॒ ज्मो अन्ता॒न्युयू᳚षतः॒ पर्यु॒रू वरां᳚सि ||{6.62.1}, {6.6.1.1}, {5.1.1.1}
649 ता य॒ज्ञमा शुचि॑भिश्चक्रमा॒णा रथ॑स्य भा॒नुं रु॑रुचू॒ रजो᳚भिः |

पु॒रू वरां॒स्यमि॑ता॒ मिमा᳚ना॒पो धन्वा॒न्यति॑ याथो॒ अज्रा॑न् ||{6.62.2}, {6.6.1.2}, {5.1.1.2}
650 ता ह॒ त्यद्व॒र्तिर्यदर॑ध्रमुग्रे॒त्था धिय॑ ऊहथुः॒ शश्व॒दश्वैः᳚ |

मनो᳚जवेभिरिषि॒रैः श॒यध्यै॒ परि॒ व्यथि॑र्दा॒शुषो॒ मर्त्य॑स्य ||{6.62.3}, {6.6.1.3}, {5.1.1.3}
651 ता नव्य॑सो॒ जर॑माणस्य॒ मन्मोप॑ भूषतो युयुजा॒नस॑प्ती |

शुभं॒ पृक्ष॒मिष॒मूर्जं॒ वह᳚न्ता॒ होता᳚ यक्षत्प्र॒त्नो अ॒ध्रुग्युवा᳚ना ||{6.62.4}, {6.6.1.4}, {5.1.1.4}
652 ता व॒ल्गू द॒स्रा पु॑रु॒शाक॑तमा प्र॒त्ना नव्य॑सा॒ वच॒सा वि॑वासे |

या शंस॑ते स्तुव॒ते शम्भ॑विष्ठा बभू॒वतु॑र्गृण॒ते चि॒त्ररा᳚ती ||{6.62.5}, {6.6.1.5}, {5.1.1.5}
653 ता भु॒ज्युं विभि॑र॒द्भ्यः स॑मु॒द्रात्तुग्र॑स्य सू॒नुमू᳚हथू॒ रजो᳚भिः |

अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚ पत॒त्रिभि॒रर्ण॑सो॒ निरु॒पस्था᳚त् ||{6.62.6}, {6.6.1.6}, {5.1.2.1}
654 वि ज॒युषा᳚ रथ्या यात॒मद्रिं᳚ श्रु॒तं हवं᳚ वृषणा वध्रिम॒त्याः |

द॒श॒स्यन्ता᳚ श॒यवे᳚ पिप्यथु॒र्गामिति॑ च्यवाना सुम॒तिं भु॑रण्यू ||{6.62.7}, {6.6.1.7}, {5.1.2.2}
655 यद्रो᳚दसी प्र॒दिवो॒ अस्ति॒ भूमा॒ हेळो᳚ दे॒वाना᳚मु॒त म॑र्त्य॒त्रा |

तदा᳚दित्या वसवो रुद्रियासो रक्षो॒युजे॒ तपु॑र॒घं द॑धात ||{6.62.8}, {6.6.1.8}, {5.1.2.3}
656 य ईं॒ राजा᳚नावृतु॒था वि॒दध॒द्रज॑सो मि॒त्रो वरु॑ण॒श्चिके᳚तत् |

ग॒म्भी॒राय॒ रक्ष॑से हे॒तिम॑स्य॒ द्रोघा᳚य चि॒द्वच॑स॒ आन॑वाय ||{6.62.9}, {6.6.1.9}, {5.1.2.4}
657 अन्त॑रैश्च॒क्रैस्तन॑याय व॒र्तिर्द्यु॒मता या᳚तं नृ॒वता॒ रथे᳚न |

सनु॑त्येन॒ त्यज॑सा॒ मर्त्य॑स्य वनुष्य॒तामपि॑ शी॒र्षा व॑वृक्तम् ||{6.62.10}, {6.6.1.10}, {5.1.2.5}
658 आ प॑र॒माभि॑रु॒त म॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् |

दृ॒ळ्हस्य॑ चि॒द्गोम॑तो॒ वि व्र॒जस्य॒ दुरो᳚ वर्तं गृण॒ते चि॑त्रराती ||{6.62.11}, {6.6.1.11}, {5.1.2.6}
[63] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अश्विनौ देवते | (१-१०) प्रथमादिदशर्चाम् त्रिष्टुप्, (११) एकादश्याश्चैकपदा त्रिष्टुप् छन्दसी ||
659 क्व१॑(अ॒) त्या व॒ल्गू पु॑रुहू॒ताद्य दू॒तो न स्तोमो᳚ऽविद॒न्नम॑स्वान् |

आ यो अ॒र्वाङ्नास॑त्या व॒वर्त॒ प्रेष्ठा॒ ह्यस॑थो अस्य॒ मन्म॑न् ||{6.63.1}, {6.6.2.1}, {5.1.3.1}
660 अरं᳚ मे गन्तं॒ हव॑नाया॒स्मै गृ॑णा॒ना यथा॒ पिबा᳚थो॒ अन्धः॑ |

परि॑ ह॒ त्यद्व॒र्तिर्या᳚थो रि॒षो न यत्परो॒ नान्त॑रस्तुतु॒र्यात् ||{6.63.2}, {6.6.2.2}, {5.1.3.2}
661 अका᳚रि वा॒मन्ध॑सो॒ वरी᳚म॒न्नस्ता᳚रि ब॒र्हिः सु॑प्राय॒णत॑मम् |

उ॒त्ता॒नह॑स्तो युव॒युर्व॑व॒न्दा वां॒ नक्ष᳚न्तो॒ अद्र॑य आञ्जन् ||{6.63.3}, {6.6.2.3}, {5.1.3.3}
662 ऊ॒र्ध्वो वा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्प्र रा॒तिरे᳚ति जू॒र्णिनी᳚ घृ॒ताची᳚ |

प्र होता᳚ गू॒र्तम॑ना उरा॒णोऽयु॑क्त॒ यो नास॑त्या॒ हवी᳚मन् ||{6.63.4}, {6.6.2.4}, {5.1.3.4}
663 अधि॑ श्रि॒ये दु॑हि॒ता सूर्य॑स्य॒ रथं᳚ तस्थौ पुरुभुजा श॒तोति᳚म् |

प्र मा॒याभि᳚र्मायिना भूत॒मत्र॒ नरा᳚ नृतू॒ जनि॑मन्य॒ज्ञिया᳚नाम् ||{6.63.5}, {6.6.2.5}, {5.1.3.5}
664 यु॒वं श्री॒भिर्द॑र्श॒ताभि॑रा॒भिः शु॒भे पु॒ष्टिमू᳚हथुः सू॒र्यायाः᳚ |

प्र वां॒ वयो॒ वपु॒षेऽनु॑ पप्त॒न्नक्ष॒द्वाणी॒ सुष्टु॑ता धिष्ण्या वाम् ||{6.63.6}, {6.6.2.6}, {5.1.4.1}
665 आ वां॒ वयोऽश्वा᳚सो॒ वहि॑ष्ठा अ॒भि प्रयो᳚ नासत्या वहन्तु |

प्र वां॒ रथो॒ मनो᳚जवा असर्जी॒षः पृ॒क्ष इ॒षिधो॒ अनु॑ पू॒र्वीः ||{6.63.7}, {6.6.2.7}, {5.1.4.2}
666 पु॒रु हि वां᳚ पुरुभुजा दे॒ष्णं धे॒नुं न॒ इषं᳚ पिन्वत॒मस॑क्राम् |

स्तुत॑श्च वां माध्वी सुष्टु॒तिश्च॒ रसा᳚श्च॒ ये वा॒मनु॑ रा॒तिमग्म॑न् ||{6.63.8}, {6.6.2.8}, {5.1.4.3}
667 उ॒त म॑ ऋ॒ज्रे पुर॑यस्य र॒घ्वी सु॑मी॒ळ्हे श॒तं पे᳚रु॒के च॑ प॒क्वा |

शा॒ण्डो दा᳚द्धिर॒णिनः॒ स्मद्दि॑ष्टी॒न्दश॑ व॒शासो᳚ अभि॒षाच॑ ऋ॒ष्वान् ||{6.63.9}, {6.6.2.9}, {5.1.4.4}
668 सं वां᳚ श॒ता ना᳚सत्या स॒हस्राश्वा᳚नां पुरु॒पन्था᳚ गि॒रे दा᳚त् |

भ॒रद्वा᳚जाय वीर॒ नू गि॒रे दा᳚द्ध॒ता रक्षां᳚सि पुरुदंससा स्युः ||{6.63.10}, {6.6.2.10}, {5.1.4.5}
669 आ वां᳚ सु॒म्ने वरि॑मन्सू॒रिभिः॑ ष्याम् ||{6.63.11}, {6.6.2.11}, {5.1.4.6}
[64] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
670 उदु॑ श्रि॒य उ॒षसो॒ रोच॑माना॒ अस्थु॑र॒पां नोर्मयो॒ रुश᳚न्तः |

कृ॒णोति॒ विश्वा᳚ सु॒पथा᳚ सु॒गान्यभू᳚दु॒ वस्वी॒ दक्षि॑णा म॒घोनी᳚ ||{6.64.1}, {6.6.3.1}, {5.1.5.1}
671 भ॒द्रा द॑दृक्ष उर्वि॒या वि भा॒स्युत्ते᳚ शो॒चिर्भा॒नवो॒ द्याम॑पप्तन् |

आ॒विर्वक्षः॑ कृणुषे शु॒म्भमा॒नोषो᳚ देवि॒ रोच॑माना॒ महो᳚भिः ||{6.64.2}, {6.6.3.2}, {5.1.5.2}
672 वह᳚न्ति सीमरु॒णासो॒ रुश᳚न्तो॒ गावः॑ सु॒भगा᳚मुर्वि॒या प्र॑था॒नाम् |

अपे᳚जते॒ शूरो॒ अस्ते᳚व॒ शत्रू॒न्बाध॑ते॒ तमो᳚ अजि॒रो न वोळ्हा᳚ ||{6.64.3}, {6.6.3.3}, {5.1.5.3}
673 सु॒गोत ते᳚ सु॒पथा॒ पर्व॑तेष्ववा॒ते अ॒पस्त॑रसि स्वभानो |

सा न॒ आ व॑ह पृथुयामन्नृष्वे र॒यिं दि॑वो दुहितरिष॒यध्यै᳚ ||{6.64.4}, {6.6.3.4}, {5.1.5.4}
674 सा व॑ह॒ योक्षभि॒रवा॒तोषो॒ वरं॒ वह॑सि॒ जोष॒मनु॑ |

त्वं दि॑वो दुहित॒र्या ह॑ दे॒वी पू॒र्वहू᳚तौ मं॒हना᳚ दर्श॒ता भूः᳚ ||{6.64.5}, {6.6.3.5}, {5.1.5.5}
675 उत्ते॒ वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒ ये पि॑तु॒भाजो॒ व्यु॑ष्टौ |

अ॒मा स॒ते व॑हसि॒ भूरि॑ वा॒ममुषो᳚ देवि दा॒शुषे॒ मर्त्या᳚य ||{6.64.6}, {6.6.3.6}, {5.1.5.6}
[65] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
676 ए॒षा स्या नो᳚ दुहि॒ता दि॑वो॒जाः क्षि॒तीरु॒च्छन्ती॒ मानु॑षीरजीगः |

या भा॒नुना॒ रुश॑ता रा॒म्यास्वज्ञा᳚यि ति॒रस्तम॑सश्चिद॒क्तून् ||{6.65.1}, {6.6.4.1}, {5.1.6.1}
677 वि तद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रं भा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः |

अग्रं᳚ य॒ज्ञस्य॑ बृह॒तो नय᳚न्ती॒र्वि ता बा᳚धन्ते॒ तम॒ ऊर्म्या᳚याः ||{6.65.2}, {6.6.4.2}, {5.1.6.2}
678 श्रवो॒ वाज॒मिष॒मूर्जं॒ वह᳚न्ती॒र्नि दा॒शुष॑ उषसो॒ मर्त्या᳚य |

म॒घोनी᳚र्वी॒रव॒त्पत्य॑माना॒ अवो᳚ धात विध॒ते रत्न॑म॒द्य ||{6.65.3}, {6.6.4.3}, {5.1.6.3}
679 इ॒दा हि वो᳚ विध॒ते रत्न॒मस्ती॒दा वी॒राय॑ दा॒शुष॑ उषासः |

इ॒दा विप्रा᳚य॒ जर॑ते॒ यदु॒क्था नि ष्म॒ माव॑ते वहथा पु॒रा चि॑त् ||{6.65.4}, {6.6.4.4}, {5.1.6.4}
680 इ॒दा हि त॑ उषो अद्रिसानो गो॒त्रा गवा॒मङ्गि॑रसो गृ॒णन्ति॑ |

व्य१॑(अ॒)र्केण॑ बिभिदु॒र्ब्रह्म॑णा च स॒त्या नृ॒णाम॑भवद्दे॒वहू᳚तिः ||{6.65.5}, {6.6.4.5}, {5.1.6.5}
681 उ॒च्छा दि॑वो दुहितः प्रत्न॒वन्नो᳚ भरद्वाज॒वद्वि॑ध॒ते म॑घोनि |

सु॒वीरं᳚ र॒यिं गृ॑ण॒ते रि॑रीह्युरुगा॒यमधि॑ धेहि॒ श्रवो᳚ नः ||{6.65.6}, {6.6.4.6}, {5.1.6.6}
[66] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
682 वपु॒र्नु तच्चि॑कि॒तुषे᳚ चिदस्तु समा॒नं नाम॑ धे॒नु पत्य॑मानम् |

मर्ते᳚ष्व॒न्यद्दो॒हसे᳚ पी॒पाय॑ स॒कृच्छु॒क्रं दु॑दुहे॒ पृश्नि॒रूधः॑ ||{6.66.1}, {6.6.5.1}, {5.1.7.1}
683 ये अ॒ग्नयो॒ न शोशु॑चन्निधा॒ना द्विर्यत्त्रिर्म॒रुतो᳚ वावृ॒धन्त॑ |

अ॒रे॒णवो᳚ हिर॒ण्यया᳚स एषां सा॒कं नृ॒म्णैः पौंस्ये᳚भिश्च भूवन् ||{6.66.2}, {6.6.5.2}, {5.1.7.2}
684 रु॒द्रस्य॒ ये मी॒ळ्हुषः॒ सन्ति॑ पु॒त्रा याँश्चो॒ नु दाधृ॑वि॒र्भर॑ध्यै |

वि॒दे हि मा॒ता म॒हो म॒ही षा सेत्पृश्निः॑ सु॒भ्वे॒३॑(ए॒) गर्भ॒माधा᳚त् ||{6.66.3}, {6.6.5.3}, {5.1.7.3}
685 न य ईष᳚न्ते ज॒नुषोऽया॒ न्व१॑(अ॒)'न्तः सन्तो᳚ऽव॒द्यानि॑ पुना॒नाः |

निर्यद्दु॒ह्रे शुच॒योऽनु॒ जोष॒मनु॑ श्रि॒या त॒न्व॑मु॒क्षमा᳚णाः ||{6.66.4}, {6.6.5.4}, {5.1.7.4}
686 म॒क्षू न येषु॑ दो॒हसे᳚ चिद॒या आ नाम॑ धृ॒ष्णु मारु॑तं॒ दधा᳚नाः |

न ये स्तौ॒ना अ॒यासो᳚ म॒ह्ना नू चि॑त्सु॒दानु॒रव॑ यासदु॒ग्रान् ||{6.66.5}, {6.6.5.5}, {5.1.7.5}
687 त इदु॒ग्राः शव॑सा धृ॒ष्णुषे᳚णा उ॒भे यु॑जन्त॒ रोद॑सी सु॒मेके᳚ |

अध॑ स्मैषु रोद॒सी स्वशो᳚चि॒राम॑वत्सु तस्थौ॒ न रोकः॑ ||{6.66.6}, {6.6.5.6}, {5.1.8.1}
688 अ॒ने॒नो वो᳚ मरुतो॒ यामो᳚ अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः |

अ॒न॒व॒सो अ॑नभी॒शू र॑ज॒स्तूर्वि रोद॑सी प॒थ्या᳚ याति॒ साध॑न् ||{6.66.7}, {6.6.5.7}, {5.1.8.2}
689 नास्य॑ व॒र्ता न त॑रु॒ता न्व॑स्ति॒ मरु॑तो॒ यमव॑थ॒ वाज॑सातौ |

तो॒के वा॒ गोषु॒ तन॑ये॒ यम॒प्सु स व्र॒जं दर्ता॒ पार्ये॒ अध॒ द्योः ||{6.66.8}, {6.6.5.8}, {5.1.8.3}
690 प्र चि॒त्रम॒र्कं गृ॑ण॒ते तु॒राय॒ मारु॑ताय॒ स्वत॑वसे भरध्वम् |

ये सहां᳚सि॒ सह॑सा॒ सह᳚न्ते॒ रेज॑ते अग्ने पृथि॒वी म॒खेभ्यः॑ ||{6.66.9}, {6.6.5.9}, {5.1.8.4}
691 त्विषी᳚मन्तो अध्व॒रस्ये᳚व दि॒द्युत्तृ॑षु॒च्यव॑सो जु॒ह्वो॒३॑(ओ॒) नाग्नेः |

अ॒र्चत्र॑यो॒ धुन॑यो॒ न वी॒रा भ्राज॑ज्जन्मानो म॒रुतो॒ अधृ॑ष्टाः ||{6.66.10}, {6.6.5.10}, {5.1.8.5}
692 तं वृ॒धन्तं॒ मारु॑तं॒ भ्राज॑दृष्टिं रु॒द्रस्य॑ सू॒नुं ह॒वसा वि॑वासे |

दि॒वः शर्धा᳚य॒ शुच॑यो मनी॒षा गि॒रयो॒ नाप॑ उ॒ग्रा अ॑स्पृध्रन् ||{6.66.11}, {6.6.5.11}, {5.1.8.6}
[67] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
693 विश्वे᳚षां वः स॒तां ज्येष्ठ॑तमा गी॒र्भिर्मि॒त्रावरु॑णा वावृ॒धध्यै᳚ |

सं या र॒श्मेव॑ य॒मतु॒र्यमि॑ष्ठा॒ द्वा जनाँ॒ अस॑मा बा॒हुभिः॒ स्वैः ||{6.67.1}, {6.6.6.1}, {5.1.9.1}
694 इ॒यं मद्वां॒ प्र स्तृ॑णीते मनी॒षोप॑ प्रि॒या नम॑सा ब॒र्हिरच्छ॑ |

य॒न्तं नो᳚ मित्रावरुणा॒वधृ॑ष्टं छ॒र्दिर्यद्वां᳚ वरू॒थ्यं᳚ सुदानू ||{6.67.2}, {6.6.6.2}, {5.1.9.2}
695 आ या᳚तं मित्रावरुणा सुश॒स्त्युप॑ प्रि॒या नम॑सा हू॒यमा᳚ना |

सं याव॑प्नः॒स्थो अ॒पसे᳚व॒ जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथो महि॒त्वा ||{6.67.3}, {6.6.6.3}, {5.1.9.3}
696 अश्वा॒ न या वा॒जिना᳚ पू॒तब᳚न्धू ऋ॒ता यद्गर्भ॒मदि॑ति॒र्भर॑ध्यै |

प्र या महि॑ म॒हान्ता॒ जाय॑माना घो॒रा मर्ता᳚य रि॒पवे॒ नि दी᳚धः ||{6.67.4}, {6.6.6.4}, {5.1.9.4}
697 विश्वे॒ यद्वां᳚ मं॒हना॒ मन्द॑मानाः क्ष॒त्रं दे॒वासो॒ अद॑धुः स॒जोषाः᳚ |

परि॒ यद्भू॒थो रोद॑सी चिदु॒र्वी सन्ति॒ स्पशो॒ अद॑ब्धासो॒ अमू᳚राः ||{6.67.5}, {6.6.6.5}, {5.1.9.5}
698 ता हि क्ष॒त्रं धा॒रये᳚थे॒ अनु॒ द्यून्दृं॒हेथे॒ सानु॑मुप॒मादि॑व॒ द्योः |

दृ॒ळ्हो नक्ष॑त्र उ॒त वि॒श्वदे᳚वो॒ भूमि॒माता॒न्द्यां धा॒सिना॒योः ||{6.67.6}, {6.6.6.6}, {5.1.10.1}
699 ता वि॒ग्रं धै᳚थे ज॒ठरं᳚ पृ॒णध्या॒ आ यत्सद्म॒ सभृ॑तयः पृ॒णन्ति॑ |

न मृ॑ष्यन्ते युव॒तयोऽवा᳚ता॒ वि यत्पयो᳚ विश्वजिन्वा॒ भर᳚न्ते ||{6.67.7}, {6.6.6.7}, {5.1.10.2}
700 ता जि॒ह्वया॒ सद॒मेदं सु॑मे॒धा आ यद्वां᳚ स॒त्यो अ॑र॒तिरृ॒ते भूत् |

तद्वां᳚ महि॒त्वं घृ॑तान्नावस्तु यु॒वं दा॒शुषे॒ वि च॑यिष्ट॒मंहः॑ ||{6.67.8}, {6.6.6.8}, {5.1.10.3}
701 प्र यद्वां᳚ मित्रावरुणा स्पू॒र्धन्प्रि॒या धाम॑ यु॒वधि॑ता मि॒नन्ति॑ |

न ये दे॒वास॒ ओह॑सा॒ न मर्ता॒ अय॑ज्ञसाचो॒ अप्यो॒ न पु॒त्राः ||{6.67.9}, {6.6.6.9}, {5.1.10.4}
702 वि यद्वाचं᳚ की॒स्तासो॒ भर᳚न्ते॒ शंस᳚न्ति॒ के चि᳚न्नि॒विदो᳚ मना॒नाः |

आद्वां᳚ ब्रवाम स॒त्यान्यु॒क्था नकि॑र्दे॒वेभि᳚र्यतथो महि॒त्वा ||{6.67.10}, {6.6.6.10}, {5.1.10.5}
703 अ॒वोरि॒त्था वां᳚ छ॒र्दिषो᳚ अ॒भिष्टौ᳚ यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु |

अनु॒ यद्गावः॑ स्फु॒रानृ॑जि॒प्यं धृ॒ष्णुं यद्रणे॒ वृष॑णं यु॒नज॑न् ||{6.67.11}, {6.6.6.11}, {5.1.10.6}
[68] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रावरुणौ देवते | (१-८, ११) प्रथमाद्यष्टर्चामक दिश्याश्च त्रिष्टुप, (९-१०) नवमीदशम्योश्च जगती छन्दसी ||
704 श्रु॒ष्टी वां᳚ य॒ज्ञ उद्य॑तः स॒जोषा᳚ मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒ यज॑ध्यै |

आ य इन्द्रा॒वरु॑णावि॒षे अ॒द्य म॒हे सु॒म्नाय॑ म॒ह आ᳚व॒वर्त॑त् ||{6.68.1}, {6.6.7.1}, {5.1.11.1}
705 ता हि श्रेष्ठा᳚ दे॒वता᳚ता तु॒जा शूरा᳚णां॒ शवि॑ष्ठा॒ ता हि भू॒तम् |

म॒घोनां॒ मंहि॑ष्ठा तुवि॒शुष्म॑ ऋ॒तेन॑ वृत्र॒तुरा॒ सर्व॑सेना ||{6.68.2}, {6.6.7.2}, {5.1.11.2}
706 ता गृ॑णीहि नम॒स्ये᳚भिः शू॒षैः सु॒म्नेभि॒रिन्द्रा॒वरु॑णा चका॒ना |

वज्रे᳚णा॒न्यः शव॑सा॒ हन्ति॑ वृ॒त्रं सिष॑क्त्य॒न्यो वृ॒जने᳚षु॒ विप्रः॑ ||{6.68.3}, {6.6.7.3}, {5.1.11.3}
707 ग्नाश्च॒ यन्नर॑श्च वावृ॒धन्त॒ विश्वे᳚ दे॒वासो᳚ न॒रां स्वगू᳚र्ताः |

प्रैभ्य॑ इन्द्रावरुणा महि॒त्वा द्यौश्च॑ पृथिवि भूतमु॒र्वी ||{6.68.4}, {6.6.7.4}, {5.1.11.4}
708 स इत्सु॒दानुः॒ स्ववाँ᳚ ऋ॒तावेन्द्रा॒ यो वां᳚ वरुण॒ दाश॑ति॒ त्मन् |

इ॒षा स द्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिं र॑यि॒वत॑श्च॒ जना॑न् ||{6.68.5}, {6.6.7.5}, {5.1.11.5}
709 यं यु॒वं दा॒श्व॑ध्वराय देवा र॒यिं ध॒त्थो वसु॑मन्तं पुरु॒क्षुम् |

अ॒स्मे स इ᳚न्द्रावरुणा॒वपि॑ ष्या॒त्प्र यो भ॒नक्ति॑ व॒नुषा॒मश॑स्तीः ||{6.68.6}, {6.6.7.6}, {5.1.12.1}
710 उ॒त नः॑ सुत्रा॒त्रो दे॒वगो᳚पाः सू॒रिभ्य॑ इन्द्रावरुणा र॒यिः ष्या᳚त् |

येषां॒ शुष्मः॒ पृत॑नासु सा॒ह्वान्प्र स॒द्यो द्यु॒म्ना ति॒रते॒ ततु॑रिः ||{6.68.7}, {6.6.7.7}, {5.1.12.2}
711 नू न॑ इन्द्रावरुणा गृणा॒ना पृ॒ङ्क्तं र॒यिं सौ᳚श्रव॒साय॑ देवा |

इ॒त्था गृ॒णन्तो᳚ म॒हिन॑स्य॒ शर्धो॒ऽपो न ना॒वा दु॑रि॒ता त॑रेम ||{6.68.8}, {6.6.7.8}, {5.1.12.3}
712 प्र स॒म्राजे᳚ बृह॒ते मन्म॒ नु प्रि॒यमर्च॑ दे॒वाय॒ वरु॑णाय स॒प्रथः॑ |

अ॒यं य उ॒र्वी म॑हि॒ना महि᳚व्रतः॒ क्रत्वा᳚ वि॒भात्य॒जरो॒ न शो॒चिषा᳚ ||{6.68.9}, {6.6.7.9}, {5.1.12.4}
713 इन्द्रा᳚वरुणा सुतपावि॒मं सु॒तं सोमं᳚ पिबतं॒ मद्यं᳚ धृतव्रता |

यु॒वो रथो᳚ अध्व॒रं दे॒ववी᳚तये॒ प्रति॒ स्वस॑र॒मुप॑ याति पी॒तये᳚ ||{6.68.10}, {6.6.7.10}, {5.1.12.5}
714 इन्द्रा᳚वरुणा॒ मधु॑मत्तमस्य॒ वृष्णः॒ सोम॑स्य वृष॒णा वृ॑षेथाम् |

इ॒दं वा॒मन्धः॒ परि॑षिक्तम॒स्मे आ॒सद्या॒स्मिन्ब॒र्हिषि॑ मादयेथाम् ||{6.68.11}, {6.6.7.11}, {5.1.12.6}
[69] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राविष्णू देवते | त्रिष्टुप् छन्दः ||
715 सं वां॒ कर्म॑णा॒ समि॒षा हि॑नो॒मीन्द्रा᳚विष्णू॒ अप॑सस्पा॒रे अ॒स्य |

जु॒षेथां᳚ य॒ज्ञं द्रवि॑णं च धत्त॒मरि॑ष्टैर्नः प॒थिभिः॑ पा॒रय᳚न्ता ||{6.69.1}, {6.6.8.1}, {5.1.13.1}
716 या विश्वा᳚सां जनि॒तारा᳚ मती॒नामिन्द्रा॒विष्णू᳚ क॒लशा᳚ सोम॒धाना᳚ |

प्र वां॒ गिरः॑ श॒स्यमा᳚ना अवन्तु॒ प्र स्तोमा᳚सो गी॒यमा᳚नासो अ॒र्कैः ||{6.69.2}, {6.6.8.2}, {5.1.13.2}
717 इन्द्रा᳚विष्णू मदपती मदाना॒मा सोमं᳚ यातं॒ द्रवि॑णो॒ दधा᳚ना |

सं वा᳚मञ्जन्त्व॒क्तुभि᳚र्मती॒नां सं स्तोमा᳚सः श॒स्यमा᳚नास उ॒क्थैः ||{6.69.3}, {6.6.8.3}, {5.1.13.3}
718 आ वा॒मश्वा᳚सो अभिमाति॒षाह॒ इन्द्रा᳚विष्णू सध॒मादो᳚ वहन्तु |

जु॒षेथां॒ विश्वा॒ हव॑ना मती॒नामुप॒ ब्रह्मा᳚णि शृणुतं॒ गिरो᳚ मे ||{6.69.4}, {6.6.8.4}, {5.1.13.4}
719 इन्द्रा᳚विष्णू॒ तत्प॑न॒याय्यं᳚ वां॒ सोम॑स्य॒ मद॑ उ॒रु च॑क्रमाथे |

अकृ॑णुतम॒न्तरि॑क्षं॒ वरी॒योऽप्र॑थतं जी॒वसे᳚ नो॒ रजां᳚सि ||{6.69.5}, {6.6.8.5}, {5.1.13.5}
720 इन्द्रा᳚विष्णू ह॒विषा᳚ वावृधा॒नाग्रा᳚द्वाना॒ नम॑सा रातहव्या |

घृता᳚सुती॒ द्रवि॑णं धत्तम॒स्मे स॑मु॒द्रः स्थः॑ क॒लशः॑ सोम॒धानः॑ ||{6.69.6}, {6.6.8.6}, {5.1.13.6}
721 इन्द्रा᳚विष्णू॒ पिब॑तं॒ मध्वो᳚ अ॒स्य सोम॑स्य दस्रा ज॒ठरं᳚ पृणेथाम् |

आ वा॒मन्धां᳚सि मदि॒राण्य॑ग्म॒न्नुप॒ ब्रह्मा᳚णि शृणुतं॒ हवं᳚ मे ||{6.69.7}, {6.6.8.7}, {5.1.13.7}
722 उ॒भा जि॑ग्यथु॒र्न परा᳚ जयेथे॒ न परा᳚ जिग्ये कत॒रश्च॒नैनोः᳚ |

इन्द्र॑श्च विष्णो॒ यदप॑स्पृधेथां त्रे॒धा स॒हस्रं॒ वि तदै᳚रयेथाम् ||{6.69.8}, {6.6.8.8}, {5.1.13.8}
[70] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
723 घृ॒तव॑ती॒ भुव॑नानामभि॒श्रियो॒र्वी पृ॒थ्वी म॑धु॒दुघे᳚ सु॒पेश॑सा |

द्यावा᳚पृथि॒वी वरु॑णस्य॒ धर्म॑णा॒ विष्क॑भिते अ॒जरे॒ भूरि॑रेतसा ||{6.70.1}, {6.6.9.1}, {5.1.14.1}
724 अस॑श्चन्ती॒ भूरि॑धारे॒ पय॑स्वती घृ॒तं दु॑हाते सु॒कृते॒ शुचि᳚व्रते |

राज᳚न्ती अ॒स्य भुव॑नस्य रोदसी अ॒स्मे रेतः॑ सिञ्चतं॒ यन्मनु॑र्हितम् ||{6.70.2}, {6.6.9.2}, {5.1.14.2}
725 यो वा᳚मृ॒जवे॒ क्रम॑णाय रोदसी॒ मर्तो᳚ द॒दाश॑ धिषणे॒ स सा᳚धति |

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्परि॑ यु॒वोः सि॒क्ता विषु॑रूपाणि॒ सव्र॑ता ||{6.70.3}, {6.6.9.3}, {5.1.14.3}
726 घृ॒तेन॒ द्यावा᳚पृथि॒वी अ॒भीवृ॑ते घृत॒श्रिया᳚ घृत॒पृचा᳚ घृता॒वृधा᳚ |

उ॒र्वी पृ॒थ्वी हो᳚तृ॒वूर्ये᳚ पु॒रोहि॑ते॒ ते इद्विप्रा᳚ ईळते सु॒म्नमि॒ष्टये᳚ ||{6.70.4}, {6.6.9.4}, {5.1.14.4}
727 मधु॑ नो॒ द्यावा᳚पृथि॒वी मि॑मिक्षतां मधु॒श्चुता᳚ मधु॒दुघे॒ मधु᳚व्रते |

दधा᳚ने य॒ज्ञं द्रवि॑णं च दे॒वता॒ महि॒ श्रवो॒ वाज॑म॒स्मे सु॒वीर्य᳚म् ||{6.70.5}, {6.6.9.5}, {5.1.14.5}
728 ऊर्जं᳚ नो॒ द्यौश्च॑ पृथि॒वी च॑ पिन्वतां पि॒ता मा॒ता वि॑श्व॒विदा᳚ सु॒दंस॑सा |

सं॒र॒रा॒णे रोद॑सी वि॒श्वश᳚म्भुवा स॒निं वाजं᳚ र॒यिम॒स्मे समि᳚न्वताम् ||{6.70.6}, {6.6.9.6}, {5.1.14.6}
[71] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सविता देवता | (१३) प्रथमतृचस्य जगती, (४-६) द्वितीयतृचस्य च त्रिष्टुप् छन्दसी ||
729 उदु॒ ष्य दे॒वः स॑वि॒ता हि॑र॒ण्यया᳚ बा॒हू अ॑यंस्त॒ सव॑नाय सु॒क्रतुः॑ |

घृ॒तेन॑ पा॒णी अ॒भि प्रु॑ष्णुते म॒खो युवा᳚ सु॒दक्षो॒ रज॑सो॒ विध᳚र्मणि ||{6.71.1}, {6.6.10.1}, {5.1.15.1}
730 दे॒वस्य॑ व॒यं स॑वि॒तुः सवी᳚मनि॒ श्रेष्ठे᳚ स्याम॒ वसु॑नश्च दा॒वने᳚ |

यो विश्व॑स्य द्वि॒पदो॒ यश्चतु॑ष्पदो नि॒वेश॑ने प्रस॒वे चासि॒ भूम॑नः ||{6.71.2}, {6.6.10.2}, {5.1.15.2}
731 अद॑ब्धेभिः सवितः पा॒युभि॒ष्ट्वं शि॒वेभि॑र॒द्य परि॑ पाहि नो॒ गय᳚म् |

हिर᳚ण्यजिह्वः सुवि॒ताय॒ नव्य॑से॒ रक्षा॒ माकि᳚र्नो अ॒घशं᳚स ईशत ||{6.71.3}, {6.6.10.3}, {5.1.15.3}
732 उदु॒ ष्य दे॒वः स॑वि॒ता दमू᳚ना॒ हिर᳚ण्यपाणिः प्रतिदो॒षम॑स्थात् |

अयो᳚हनुर्यज॒तो म॒न्द्रजि॑ह्व॒ आ दा॒शुषे᳚ सुवति॒ भूरि॑ वा॒मम् ||{6.71.4}, {6.6.10.4}, {5.1.15.4}
733 उदू᳚ अयाँ उपव॒क्तेव॑ बा॒हू हि॑र॒ण्यया᳚ सवि॒ता सु॒प्रती᳚का |

दि॒वो रोहां᳚स्यरुहत्पृथि॒व्या अरी᳚रमत्प॒तय॒त्कच्चि॒दभ्व᳚म् ||{6.71.5}, {6.6.10.5}, {5.1.15.5}
734 वा॒मम॒द्य स॑वितर्वा॒ममु॒ श्वो दि॒वेदि॑वे वा॒मम॒स्मभ्यं᳚ सावीः |

वा॒मस्य॒ हि क्षय॑स्य देव॒ भूरे᳚र॒या धि॒या वा᳚म॒भाजः॑ स्याम ||{6.71.6}, {6.6.10.6}, {5.1.15.6}
[72] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रासोमो देवते | त्रिष्टुप् छन्दः ||
735 इन्द्रा᳚सोमा॒ महि॒ तद्वां᳚ महि॒त्वं यु॒वं म॒हानि॑ प्रथ॒मानि॑ चक्रथुः |

यु॒वं सूर्यं᳚ विवि॒दथु᳚र्यु॒वं स्व१॑(अ॒)'र्विश्वा॒ तमां᳚स्यहतं नि॒दश्च॑ ||{6.72.1}, {6.6.11.1}, {5.1.16.1}
736 इन्द्रा᳚सोमा वा॒सय॑थ उ॒षास॒मुत्सूर्यं᳚ नयथो॒ ज्योति॑षा स॒ह |

उप॒ द्यां स्क॒म्भथुः॒ स्कम्भ॑ने॒नाप्र॑थतं पृथि॒वीं मा॒तरं॒ वि ||{6.72.2}, {6.6.11.2}, {5.1.16.2}
737 इन्द्रा᳚सोमा॒वहि॑म॒पः प॑रि॒ष्ठां ह॒थो वृ॒त्रमनु॑ वां॒ द्यौर॑मन्यत |

प्रार्णां᳚स्यैरयतं न॒दीना॒मा स॑मु॒द्राणि॑ पप्रथुः पु॒रूणि॑ ||{6.72.3}, {6.6.11.3}, {5.1.16.3}
738 इन्द्रा᳚सोमा प॒क्वमा॒मास्व॒न्तर्नि गवा॒मिद्द॑धथुर्व॒क्षणा᳚सु |

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒ रुश॑च्चि॒त्रासु॒ जग॑तीष्व॒न्तः ||{6.72.4}, {6.6.11.4}, {5.1.16.4}
739 इन्द्रा᳚सोमा यु॒वम॒ङ्ग तरु॑त्रमपत्य॒साचं॒ श्रुत्यं᳚ रराथे |

यु॒वं शुष्मं॒ नर्यं᳚ चर्ष॒णिभ्यः॒ सं वि᳚व्यथुः पृतना॒षाह॑मुग्रा ||{6.72.5}, {6.6.11.5}, {5.1.16.5}
[73] (१-३) तृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
740 यो अ॑द्रि॒भित्प्र॑थम॒जा ऋ॒तावा॒ बृह॒स्पति॑राङ्गिर॒सो ह॒विष्मा॑न् |

द्वि॒बर्ह॑ज्मा प्राघर्म॒सत्पि॒ता न॒ आ रोद॑सी वृष॒भो रो᳚रवीति ||{6.73.1}, {6.6.12.1}, {5.1.17.1}
741 जना᳚य चि॒द्य ईव॑त उ लो॒कं बृह॒स्पति॑र्दे॒वहू᳚तौ च॒कार॑ |

घ्नन्वृ॒त्राणि॒ वि पुरो᳚ दर्दरीति॒ जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न्पृ॒त्सु साह॑न् ||{6.73.2}, {6.6.12.2}, {5.1.17.2}
742 बृह॒स्पतिः॒ सम॑जय॒द्वसू᳚नि म॒हो व्र॒जान्गोम॑तो दे॒व ए॒षः |

अ॒पः सिषा᳚स॒न्स्व१॑(अ॒)रप्र॑तीतो॒ बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः ||{6.73.3}, {6.6.12.3}, {5.1.17.3}
[74] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सोमारुद्रौ देवते | त्रिष्टुप् छन्दः ||
743 सोमा᳚रुद्रा धा॒रये᳚थामसु॒र्य१॑(अ॒) अंप्र वा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |

दमे᳚दमे स॒प्त रत्ना॒ दधा᳚ना॒ शं नो᳚ भूतं द्वि॒पदे॒ शं चतु॑ष्पदे ||{6.74.1}, {6.6.13.1}, {5.1.18.1}
744 सोमा᳚रुद्रा॒ वि वृ॑हतं॒ विषू᳚ची॒ममी᳚वा॒ या नो॒ गय॑मावि॒वेश॑ |

आ॒रे बा᳚धेथां॒ निरृ॑तिं परा॒चैर॒स्मे भ॒द्रा सौ᳚श्रव॒सानि॑ सन्तु ||{6.74.2}, {6.6.13.2}, {5.1.18.2}
745 सोमा᳚रुद्रा यु॒वमे॒तान्य॒स्मे विश्वा᳚ त॒नूषु॑ भेष॒जानि॑ धत्तम् |

अव॑ स्यतं मु॒ञ्चतं॒ यन्नो॒ अस्ति॑ त॒नूषु॑ ब॒द्धं कृ॒तमेनो᳚ अ॒स्मत् ||{6.74.3}, {6.6.13.3}, {5.1.18.3}
746 ति॒ग्मायु॑धौ ति॒ग्महे᳚ती सु॒शेवौ॒ सोमा᳚रुद्रावि॒ह सु मृ॑ळतं नः |

प्र नो᳚ मुञ्चतं॒ वरु॑णस्य॒ पाशा᳚द्गोपा॒यतं᳚ नः सुमन॒स्यमा᳚ना ||{6.74.4}, {6.6.13.4}, {5.1.18.4}
[75] (१-१९) एकोनविंश्यर्त्यचस्य सूक्तस्य भारद्वाजः पायु ऋषिः | (१) प्रथमर्ची वर्म, (२) द्वितीयाया धनुः, (३) तृतीयाया ज्या, (४) चतुर्थ्या प्रार्ली, (५) पञ्चम्या इषुधिः, (६) षष्ठ्याः पूर्वार्धस्य सारथिरुत्तरार्धस्य च रश्मयः, (७) सप्तम्या अश्वाः, (८) अष्टम्या रथः, (९) नवम्या रथगोपाः, (१०) दशम्या ब्राह्मणपितृसोमद्यावापृथिवीपूषाणः, (११-१२, १५-१६) एकादशीद्वादशीपञ्चदशीषोडशीनामिषवः, (१३) त्रयोदश्याः प्रतोदः, (१४) चतुदर्शया हस्तघ्नः, (१७) सप्तदश्या युद्धभूमिकवचब्रह्मणस्पत्यादयः, (१८) अष्टादश्या वर्मसोमवरुणाः, (१९) एकोनविंश्याश्च देवा ब्रह्म च देवताः | (१-५, ७-९, ११, १४, १८) प्रथमादिपञ्चर्चाम् सप्तम्यादितृचस्यैकादशीचतुदर्श यष्टादशीनाञ्च त्रिष्टुप्, (६, १०) षष्ठीदशम्योर्जगती (१२-१३, १५-१६, १९) द्वादशीत्रयोदशीपञ्चदशीषोडश्येकोनविंशीनामनुष्टुप् (१७) सप्तदश्याश्च पतिश्छन्दांसि ||
747 जी॒मूत॑स्येव भवति॒ प्रती᳚कं॒ यद्व॒र्मी याति॑ स॒मदा᳚मु॒पस्थे᳚ |

अना᳚विद्धया त॒न्वा᳚ जय॒ त्वं स त्वा॒ वर्म॑णो महि॒मा पि॑पर्तु ||{6.75.1}, {6.6.14.1}, {5.1.19.1}
748 धन्व॑ना॒ गा धन्व॑ना॒जिं ज॑येम॒ धन्व॑ना ती॒व्राः स॒मदो᳚ जयेम |

धनुः॒ शत्रो᳚रपका॒मं कृ॑णोति॒ धन्व॑ना॒ सर्वाः᳚ प्र॒दिशो᳚ जयेम ||{6.75.2}, {6.6.14.2}, {5.1.19.2}
749 व॒क्ष्यन्ती॒वेदा ग॑नीगन्ति॒ कर्णं᳚ प्रि॒यं सखा᳚यं परिषस्वजा॒ना |

योषे᳚व शिङ्क्ते॒ वित॒ताधि॒ धन्व॒ञ्ज्या इ॒यं सम॑ने पा॒रय᳚न्ती ||{6.75.3}, {6.6.14.3}, {5.1.19.3}
750 ते आ॒चर᳚न्ती॒ सम॑नेव॒ योषा᳚ मा॒तेव॑ पु॒त्रं बि॑भृतामु॒पस्थे᳚ |

अप॒ शत्रू᳚न्विध्यतां संविदा॒ने आर्त्नी᳚ इ॒मे वि॑ष्फु॒रन्ती᳚ अ॒मित्रा॑न् ||{6.75.4}, {6.6.14.4}, {5.1.19.4}
751 ब॒ह्वी॒नां पि॒ता ब॒हुर॑स्य पु॒त्रश्चि॒श्चा कृ॑णोति॒ सम॑नाव॒गत्य॑ |

इ॒षु॒धिः सङ्काः॒ पृत॑नाश्च॒ सर्वाः᳚ पृ॒ष्ठे निन॑द्धो जयति॒ प्रसू᳚तः ||{6.75.5}, {6.6.14.5}, {5.1.19.5}
752 रथे॒ तिष्ठ᳚न्नयति वा॒जिनः॑ पु॒रो यत्र॑यत्र का॒मय॑ते सुषार॒थिः |

अ॒भीशू᳚नां महि॒मानं᳚ पनायत॒ मनः॑ प॒श्चादनु॑ यच्छन्ति र॒श्मयः॑ ||{6.75.6}, {6.6.14.6}, {5.1.20.1}
753 ती॒व्रान्घोषा᳚न्कृण्वते॒ वृष॑पाण॒योऽश्वा॒ रथे᳚भिः स॒ह वा॒जय᳚न्तः |

अ॒व॒क्राम᳚न्तः॒ प्रप॑दैर॒मित्रा᳚न्क्षि॒णन्ति॒ शत्रूँ॒रन॑पव्ययन्तः ||{6.75.7}, {6.6.14.7}, {5.1.20.2}
754 र॒थ॒वाह॑नं ह॒विर॑स्य॒ नाम॒ यत्रायु॑धं॒ निहि॑तमस्य॒ वर्म॑ |

तत्रा॒ रथ॒मुप॑ श॒ग्मं स॑देम वि॒श्वाहा᳚ व॒यं सु॑मन॒स्यमा᳚नाः ||{6.75.8}, {6.6.14.8}, {5.1.20.3}
755 स्वा॒दु॒षं॒सदः॑ पि॒तरो᳚ वयो॒धाः कृ॑च्छ्रे॒श्रितः॒ शक्ती᳚वन्तो गभी॒राः |

चि॒त्रसे᳚ना॒ इषु॑बला॒ अमृ॑ध्राः स॒तोवी᳚रा उ॒रवो᳚ व्रातसा॒हाः ||{6.75.9}, {6.6.14.9}, {5.1.20.4}
756 ब्राह्म॑णासः॒ पित॑रः॒ सोम्या᳚सः शि॒वे नो॒ द्यावा᳚पृथि॒वी अ॑ने॒हसा᳚ |

पू॒षा नः॑ पातु दुरि॒तादृ॑तावृधो॒ रक्षा॒ माकि᳚र्नो अ॒घशं᳚स ईशत ||{6.75.10}, {6.6.14.10}, {5.1.20.5}
757 सु॒प॒र्णं व॑स्ते मृ॒गो अ॑स्या॒ दन्तो॒ गोभिः॒ संन॑द्धा पतति॒ प्रसू᳚ता |

यत्रा॒ नरः॒ सं च॒ वि च॒ द्रव᳚न्ति॒ तत्रा॒स्मभ्य॒मिष॑वः॒ शर्म॑ यंसन् ||{6.75.11}, {6.6.14.11}, {5.1.21.1}
758 ऋजी᳚ते॒ परि॑ वृङ्धि॒ नोऽश्मा᳚ भवतु नस्त॒नूः |

सोमो॒ अधि॑ ब्रवीतु॒ नोऽदि॑तिः॒ शर्म॑ यच्छतु ||{6.75.12}, {6.6.14.12}, {5.1.21.2}
759 आ ज᳚ङ्घन्ति॒ सान्वे᳚षां ज॒घनाँ॒ उप॑ जिघ्नते |

अश्वा᳚जनि॒ प्रचे᳚त॒सोऽश्वा᳚न्स॒मत्सु॑ चोदय ||{6.75.13}, {6.6.14.13}, {5.1.21.3}
760 अहि॑रिव भो॒गैः पर्ये᳚ति बा॒हुं ज्याया᳚ हे॒तिं प॑रि॒बाध॑मानः |

ह॒स्त॒घ्नो विश्वा᳚ व॒युना᳚नि वि॒द्वान्पुमा॒न्पुमां᳚सं॒ परि॑ पातु वि॒श्वतः॑ ||{6.75.14}, {6.6.14.14}, {5.1.21.4}
761 आला᳚क्ता॒ या रुरु॑शी॒र्ष्ण्यथो॒ यस्या॒ अयो॒ मुख᳚म् |

इ॒दं प॒र्जन्य॑रेतस॒ इष्वै᳚ दे॒व्यै बृ॒हन्नमः॑ ||{6.75.15}, {6.6.14.15}, {5.1.21.5}
762 अव॑सृष्टा॒ परा᳚ पत॒ शर᳚व्ये॒ ब्रह्म॑संशिते |

गच्छा॒मित्रा॒न्प्र प॑द्यस्व॒ मामीषां॒ कं च॒नोच्छि॑षः ||{6.75.16}, {6.6.14.16}, {5.1.22.1}
763 यत्र॑ बा॒णाः स॒म्पत᳚न्ति कुमा॒रा वि॑शि॒खा इ॑व |

तत्रा᳚ नो॒ ब्रह्म॑ण॒स्पति॒रदि॑तिः॒ शर्म॑ यच्छतु वि॒श्वाहा॒ शर्म॑ यच्छतु ||{6.75.17}, {6.6.14.17}, {5.1.22.2}
764 मर्मा᳚णि ते॒ वर्म॑णा छादयामि॒ सोम॑स्त्वा॒ राजा॒मृते॒नानु॑ वस्ताम् |

उ॒रोर्वरी᳚यो॒ वरु॑णस्ते कृणोतु॒ जय᳚न्तं॒ त्वानु॑ दे॒वा म॑दन्तु ||{6.75.18}, {6.6.14.18}, {5.1.22.3}
765 यो नः॒ स्वो अर॑णो॒ यश्च॒ निष्ट्यो॒ जिघां᳚सति |

दे॒वास्तं सर्वे᳚ धूर्वन्तु॒ ब्रह्म॒ वर्म॒ ममान्त॑रम् ||{6.75.19}, {6.6.14.19}, {5.1.22.4}