|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-३४) चतस्त्रिंशदृचस्य सूक्तस्य (१-२) प्रथमाद्वितीययोर्‌ऋचोओरः काण्वः प्रगाथः, (३-२९) तृतीयादिसप्तविंशतेः कारावौ मेधातिथिमेध्यातिथी, (३०-३३) त्रिंश्यादिचतसृणां प्लायोगिरासङ्ग (ऋषयः) (३४) चतुस्त्रिंश्याश्चा‌ङ्गिरसी शश्वती ऋषिका (१-२९) प्रथमायेकोनत्रिंशदृचामिन्द्रः, (३०-३४) त्रिंश्यादिपञ्चानाञ्चासङ्गो देवते | (१-४) प्रथमादिचतुर्‌ऋचामा, प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (५-३२) पञ्चम्याद्यष्टाविंशतेबढे ती, (३३-३४) त्रयस्त्रिंशीचतस्त्रिंश्योश्च त्रिष्टुप् छन्दांसि ||
1 मा चि॑द॒न्यद्वि शं᳚सत॒ सखा᳚यो॒ मा रि॑षण्यत |

इन्द्र॒मित्स्तो᳚ता॒ वृष॑णं॒ सचा᳚ सु॒ते मुहु॑रु॒क्था च॑ शंसत ||{8.1.1}, {8.1.1.1}, {5.7.10.1}
2 अ॒व॒क्र॒क्षिणं᳚ वृष॒भं य॑था॒जुरं॒ गां न च॑र्षणी॒सह᳚म् |

वि॒द्वेष॑णं सं॒वन॑नोभयंक॒रं मंहि॑ष्ठमुभया॒विन᳚म् ||{8.1.2}, {8.1.1.2}, {5.7.10.2}
3 यच्चि॒द्धि त्वा॒ जना᳚ इ॒मे नाना॒ हव᳚न्त ऊ॒तये᳚ |

अ॒स्माकं॒ ब्रह्मे॒दमि᳚न्द्र भूतु॒ तेऽहा॒ विश्वा᳚ च॒ वर्ध॑नम् ||{8.1.3}, {8.1.1.3}, {5.7.10.3}
4 वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना᳚नाम् |

उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये᳚ ||{8.1.4}, {8.1.1.4}, {5.7.10.4}
5 म॒हे च॒न त्वाम॑द्रिवः॒ परा᳚ शु॒ल्काय॑ देयाम् |

न स॒हस्रा᳚य॒ नायुता᳚य वज्रिवो॒ न श॒ताय॑ शतामघ ||{8.1.5}, {8.1.1.5}, {5.7.10.5}
6 वस्याँ᳚ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु᳚ञ्जतः |

मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ||{8.1.6}, {8.1.1.6}, {5.7.11.1}
7 क्वे᳚यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ |

अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा᳚य॒त्रा अ॑गासिषुः ||{8.1.7}, {8.1.1.7}, {5.7.11.2}
8 प्रास्मै᳚ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः |

याभिः॑ का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ||{8.1.8}, {8.1.1.8}, {5.7.11.3}
9 ये ते॒ सन्ति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ |

अश्वा᳚सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि᳚र्न॒स्तूय॒मा ग॑हि ||{8.1.9}, {8.1.1.9}, {5.7.11.4}
10 आ त्व१॑(अ॒)द्य स॑ब॒र्दुघां᳚ हु॒वे गा᳚य॒त्रवे᳚पसम् |

इन्द्रं᳚ धे॒नुं सु॒दुघा॒मन्या॒मिष॑मु॒रुधा᳚रामरं॒कृत᳚म् ||{8.1.10}, {8.1.1.10}, {5.7.11.5}
11 यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना᳚ |

वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तुः॒ त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ||{8.1.11}, {8.1.1.11}, {5.7.12.1}
12 य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ |

संधा᳚ता सं॒धिं म॒घवा᳚ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ||{8.1.12}, {8.1.1.12}, {5.7.12.2}
13 मा भू᳚म॒ निष्ट्या᳚ इ॒वेन्द्र॒ त्वदर॑णा इव |

वना᳚नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा᳚सो अमन्महि ||{8.1.13}, {8.1.1.13}, {5.7.12.3}
14 अम᳚न्म॒हीद॑ना॒शवो᳚ऽनु॒ग्रास॑श्च वृत्रहन् |

स॒कृत्सु ते᳚ मह॒ता शू᳚र॒ राध॑सा॒ अनु॒ स्तोमं᳚ मुदीमहि ||{8.1.14}, {8.1.1.14}, {5.7.12.4}
15 यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः |

ति॒रः प॒वित्रं᳚ ससृ॒वांस॑ आ॒शवो॒ मन्द᳚न्तु तुग्र्या॒वृधः॑ ||{8.1.15}, {8.1.1.15}, {5.7.12.5}
16 आ त्व१॑(अ॒)द्य स॒धस्तु॑तिं वा॒वातुः॒ सख्यु॒रा ग॑हि |

उप॑स्तुतिर्म॒घोनां॒ प्र त्वा᳚व॒त्वधा᳚ ते वश्मि सुष्टु॒तिम् ||{8.1.16}, {8.1.1.16}, {5.7.13.1}
17 सोता॒ हि सोम॒मद्रि॑भि॒रेमे᳚नम॒प्सु धा᳚वत |

ग॒व्या वस्त्रे᳚व वा॒सय᳚न्त॒ इन्नरो॒ निर्धु॑क्षन्व॒क्षणा᳚भ्यः ||{8.1.17}, {8.1.1.17}, {5.7.13.2}
18 अध॒ ज्मो अध॑ वा दि॒वो बृ॑ह॒तो रो᳚च॒नादधि॑ |

अ॒या व॑र्धस्व त॒न्वा᳚ गि॒रा ममा जा॒ता सु॑क्रतो पृण ||{8.1.18}, {8.1.1.18}, {5.7.13.3}
19 इन्द्रा᳚य॒ सु म॒दिन्त॑मं॒ सोमं᳚ सोता॒ वरे᳚ण्यम् |

श॒क्र ए᳚णं पीपय॒द्विश्व॑या धि॒या हि᳚न्वा॒नं न वा᳚ज॒युम् ||{8.1.19}, {8.1.1.19}, {5.7.13.4}
20 मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच᳚न्न॒हं गि॒रा |

भूर्णिं᳚ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा᳚नं॒ न या᳚चिषत् ||{8.1.20}, {8.1.1.20}, {5.7.13.5}
21 मदे᳚नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा |

विश्वे᳚षां तरु॒तारं᳚ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा᳚ति नः ||{8.1.21}, {8.1.1.21}, {5.7.14.1}
22 शेवा᳚रे॒ वार्या᳚ पु॒रु दे॒वो मर्ता᳚य दा॒शुषे᳚ |

स सु᳚न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू᳚र्तो अरिष्टु॒तः ||{8.1.22}, {8.1.1.22}, {5.7.14.2}
23 एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा |

सरो॒ न प्रा᳚स्यु॒दरं॒ सपी᳚तिभि॒रा सोमे᳚भिरु॒रु स्फि॒रम् ||{8.1.23}, {8.1.1.23}, {5.7.14.3}
24 आ त्वा᳚ स॒हस्र॒मा श॒तं यु॒क्ता रथे᳚ हिर॒ण्यये᳚ |

ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह᳚न्तु॒ सोम॑पीतये ||{8.1.24}, {8.1.1.24}, {5.7.14.4}
25 आ त्वा॒ रथे᳚ हिर॒ण्यये॒ हरी᳚ म॒यूर॑शेप्या |

शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये᳚ ||{8.1.25}, {8.1.1.25}, {5.7.14.5}
26 पिबा॒ त्व१॑(अ॒)स्य गि᳚र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व |

परि॑ष्कृतस्य र॒सिन॑ इ॒यमा᳚सु॒तिश्चारु॒र्मदा᳚य पत्यते ||{8.1.26}, {8.1.1.26}, {5.7.15.1}
27 य एको॒ अस्ति॑ दं॒सना᳚ म॒हाँ उ॒ग्रो अ॒भि व्र॒तैः |

गम॒त्स शि॒प्री न स यो᳚ष॒दा ग॑म॒द्धवं॒ न परि॑ वर्जति ||{8.1.27}, {8.1.1.27}, {5.7.15.2}
28 त्वं पुरं᳚ चरि॒ष्ण्वं᳚ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् |

त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि᳚न्द्र॒ हव्यो॒ भुवः॑ ||{8.1.28}, {8.1.1.28}, {5.7.15.3}
29 मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः |

मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा᳚सो अवृत्सत ||{8.1.29}, {8.1.1.29}, {5.7.15.4}
30 स्तु॒हि स्तु॒हीदे॒ते घा᳚ ते॒ मंहि॑ष्ठासो म॒घोना᳚म् |

नि॒न्दि॒ताश्वः॑ प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ||{8.1.30}, {8.1.1.30}, {5.7.15.5}
31 आ यदश्वा॒न्वन᳚न्वतः श्र॒द्धया॒हं रथे᳚ रु॒हम् |

उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्वः॑ प॒शुः ||{8.1.31}, {8.1.1.31}, {5.7.16.1}
32 य ऋ॒ज्रा मह्यं᳚ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया᳚ |

ए॒ष विश्वा᳚न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ||{8.1.32}, {8.1.1.32}, {5.7.16.2}
33 अध॒ प्लायो᳚गि॒रति॑ दासद॒न्याना᳚स॒ङ्गो अ॑ग्ने द॒शभिः॑ स॒हस्रैः᳚ |

अधो॒क्षणो॒ दश॒ मह्यं॒ रुश᳚न्तो न॒ळा इ॑व॒ सर॑सो॒ निर॑तिष्ठन् ||{8.1.33}, {8.1.1.33}, {5.7.16.3}
34 अन्व॑स्य स्थू॒रं द॑दृशे पु॒रस्ता᳚दन॒स्थ ऊ॒रुर॑व॒रम्ब॑माणः |

शश्व॑ती॒ नार्य॑भि॒चक्ष्या᳚ह॒ सुभ॑द्रमर्य॒ भोज॑नं बिभर्षि ||{8.1.34}, {8.1.1.34}, {5.7.16.4}
[2] (१-४२) द्विचत्वारिंशदृचस्य सूक्तस्य (१-४०) प्रथमादिचत्वारिंशदृचां काण्वो मेधातिथिरा‌ङ्गिरसः प्रियमेधश्च, (४१-४२) एकचत्वारिंशीद्विचत्वारिंश्योश्च काण्वो मेधातिथिरृषी (१-४०) प्रथमादिचत्वारिंशदृचामिन्द्रः, (४१-४२) एकचत्वारिंशीद्विचत्वारिंश्योश्च विभिन्दोर्दानस्तुतिदेवते | (१-२७, २९-४२) प्रथमादिसप्तविंशत्र्यचामेकोनत्रिंश्यादिचतुर्दश नाञ्च गायत्री, (२८) अष्टाविंश्याश्चानष्टप छन्दसी ||
35 इ॒दं व॑सो सु॒तमन्धः॒ पिबा॒ सुपू᳚र्णमु॒दर᳚म् |

अना᳚भयिन्ररि॒मा ते᳚ ||{8.2.1}, {8.1.2.1}, {5.7.17.1}
36 नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारैः॒ परि॑पूतः |

अश्वो॒ न नि॒क्तो न॒दीषु॑ ||{8.2.2}, {8.1.2.2}, {5.7.17.2}
37 तं ते॒ यवं॒ यथा॒ गोभिः॑ स्वा॒दुम॑कर्म श्री॒णन्तः॑ |

इन्द्र॑ त्वा॒स्मिन्स॑ध॒मादे᳚ ||{8.2.3}, {8.1.2.3}, {5.7.17.3}
38 इन्द्र॒ इत्सो᳚म॒पा एक॒ इन्द्रः॑ सुत॒पा वि॒श्वायुः॑ |

अ॒न्तर्दे॒वान्मर्त्याँ᳚श्च ||{8.2.4}, {8.1.2.4}, {5.7.17.4}
39 न यं शु॒क्रो न दुरा᳚शी॒र्न तृ॒प्रा उ॑रु॒व्यच॑सम् |

अ॒प॒स्पृ॒ण्व॒ते सु॒हार्द᳚म् ||{8.2.5}, {8.1.2.5}, {5.7.17.5}
40 गोभि॒र्यदी᳚म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय᳚न्ते |

अ॒भि॒त्सर᳚न्ति धे॒नुभिः॑ ||{8.2.6}, {8.1.2.6}, {5.7.18.1}
41 त्रय॒ इन्द्र॑स्य॒ सोमाः᳚ सु॒तासः॑ सन्तु दे॒वस्य॑ |

स्वे क्षये᳚ सुत॒पाव्नः॑ ||{8.2.7}, {8.1.2.7}, {5.7.18.2}
42 त्रयः॒ कोशा᳚सः श्चोतन्ति ति॒स्रश्च॒म्व१॑(अ॒)ः सुपू᳚र्णाः |

स॒मा॒ने अधि॒ भार्म॑न् ||{8.2.8}, {8.1.2.8}, {5.7.18.3}
43 शुचि॑रसि पुरुनिः॒ष्ठाः क्षी॒रैर्म॑ध्य॒त आशी᳚र्तः |

द॒ध्ना मन्दि॑ष्ठः॒ शूर॑स्य ||{8.2.9}, {8.1.2.9}, {5.7.18.4}
44 इ॒मे त॑ इन्द्र॒ सोमा᳚स्ती॒व्रा अ॒स्मे सु॒तासः॑ |

शु॒क्रा आ॒शिरं᳚ याचन्ते ||{8.2.10}, {8.1.2.10}, {5.7.18.5}
45 ताँ आ॒शिरं᳚ पुरो॒ळाश॒मिन्द्रे॒मं सोमं᳚ श्रीणीहि |

रे॒वन्तं॒ हि त्वा᳚ शृ॒णोमि॑ ||{8.2.11}, {8.1.2.11}, {5.7.19.1}
46 हृ॒त्सु पी॒तासो᳚ युध्यन्ते दु॒र्मदा᳚सो॒ न सुरा᳚याम् |

ऊध॒र्न न॒ग्ना ज॑रन्ते ||{8.2.12}, {8.1.2.12}, {5.7.19.2}
47 रे॒वाँ इद्रे॒वतः॑ स्तो॒ता स्यात्त्वाव॑तो म॒घोनः॑ |

प्रेदु॑ हरिवः श्रु॒तस्य॑ ||{8.2.13}, {8.1.2.13}, {5.7.19.3}
48 उ॒क्थं च॒न श॒स्यमा᳚न॒मगो᳚र॒रिरा चि॑केत |

न गा᳚य॒त्रं गी॒यमा᳚नम् ||{8.2.14}, {8.1.2.14}, {5.7.19.4}
49 मा न॑ इन्द्र पीय॒त्नवे॒ मा शर्ध॑ते॒ परा᳚ दाः |

शिक्षा᳚ शचीवः॒ शची᳚भिः ||{8.2.15}, {8.1.2.15}, {5.7.19.5}
50 व॒यमु॑ त्वा त॒दिद॑र्था॒ इन्द्र॑ त्वा॒यन्तः॒ सखा᳚यः |

कण्वा᳚ उ॒क्थेभि॑र्जरन्ते ||{8.2.16}, {8.1.2.16}, {5.7.20.1}
51 न घे᳚म॒न्यदा प॑पन॒ वज्रि᳚न्न॒पसो॒ नवि॑ष्टौ |

तवेदु॒ स्तोमं᳚ चिकेत ||{8.2.17}, {8.1.2.17}, {5.7.20.2}
52 इ॒च्छन्ति॑ दे॒वाः सु॒न्वन्तं॒ न स्वप्ना᳚य स्पृहयन्ति |

यन्ति॑ प्र॒माद॒मत᳚न्द्राः ||{8.2.18}, {8.1.2.18}, {5.7.20.3}
53 ओ षु प्र या᳚हि॒ वाजे᳚भि॒र्मा हृ॑णीथा अ॒भ्य१॑(अ॒)स्मान् |

म॒हाँ इ॑व॒ युव॑जानिः ||{8.2.19}, {8.1.2.19}, {5.7.20.4}
54 मो ष्व१॑(अ॒)द्य दु॒र्हणा᳚वान्सा॒यं क॑रदा॒रे अ॒स्मत् |

अ॒श्री॒र इ॑व॒ जामा᳚ता ||{8.2.20}, {8.1.2.20}, {5.7.20.5}
55 वि॒द्मा ह्य॑स्य वी॒रस्य॑ भूरि॒दाव॑रीं सुम॒तिम् |

त्रि॒षु जा॒तस्य॒ मनां᳚सि ||{8.2.21}, {8.1.2.21}, {5.7.21.1}
56 आ तू षि᳚ञ्च॒ कण्व॑मन्तं॒ न घा᳚ विद्म शवसा॒नात् |

य॒शस्त॑रं श॒तमू᳚तेः ||{8.2.22}, {8.1.2.22}, {5.7.21.2}
57 ज्येष्ठे᳚न सोत॒रिन्द्रा᳚य॒ सोमं᳚ वी॒राय॑ श॒क्राय॑ |

भरा॒ पिब॒न्नर्या᳚य ||{8.2.23}, {8.1.2.23}, {5.7.21.3}
58 यो वेदि॑ष्ठो अव्य॒थिष्वश्वा᳚वन्तं जरि॒तृभ्यः॑ |

वाजं᳚ स्तो॒तृभ्यो॒ गोम᳚न्तम् ||{8.2.24}, {8.1.2.24}, {5.7.21.4}
59 पन्य᳚म्पन्य॒मित्सो᳚तार॒ आ धा᳚वत॒ मद्या᳚य |

सोमं᳚ वी॒राय॒ शूरा᳚य ||{8.2.25}, {8.1.2.25}, {5.7.21.5}
60 पाता᳚ वृत्र॒हा सु॒तमा घा᳚ गम॒न्नारे अ॒स्मत् |

नि य॑मते श॒तमू᳚तिः ||{8.2.26}, {8.1.2.26}, {5.7.22.1}
61 एह हरी᳚ ब्रह्म॒युजा᳚ श॒ग्मा व॑क्षतः॒ सखा᳚यम् |

गी॒र्भिः श्रु॒तं गिर्व॑णसम् ||{8.2.27}, {8.1.2.27}, {5.7.22.2}
62 स्वा॒दवः॒ सोमा॒ आ या᳚हि श्री॒ताः सोमा॒ आ या᳚हि |

शिप्रि॒न्नृषी᳚वः॒ शची᳚वो॒ नायमच्छा᳚ सध॒माद᳚म् ||{8.2.28}, {8.1.2.28}, {5.7.22.3}
63 स्तुत॑श्च॒ यास्त्वा॒ वर्ध᳚न्ति म॒हे राध॑से नृ॒म्णाय॑ |

इन्द्र॑ का॒रिणं᳚ वृ॒धन्तः॑ ||{8.2.29}, {8.1.2.29}, {5.7.22.4}
64 गिर॑श्च॒ यास्ते᳚ गिर्वाह उ॒क्था च॒ तुभ्यं॒ तानि॑ |

स॒त्रा द॑धि॒रे शवां᳚सि ||{8.2.30}, {8.1.2.30}, {5.7.22.5}
65 ए॒वेदे॒ष तु॑विकू॒र्मिर्वाजाँ॒ एको॒ वज्र॑हस्तः |

स॒नादमृ॑क्तो दयते ||{8.2.31}, {8.1.2.31}, {5.7.23.1}
66 हन्ता᳚ वृ॒त्रं दक्षि॑णे॒नेन्द्रः॑ पु॒रू पु॑रुहू॒तः |

म॒हान्म॒हीभिः॒ शची᳚भिः ||{8.2.32}, {8.1.2.32}, {5.7.23.2}
67 यस्मि॒न्विश्वा᳚श्चर्ष॒णय॑ उ॒त च्यौ॒त्ना ज्रयां᳚सि च |

अनु॒ घेन्म॒न्दी म॒घोनः॑ ||{8.2.33}, {8.1.2.33}, {5.7.23.3}
68 ए॒ष ए॒तानि॑ चका॒रेन्द्रो॒ विश्वा॒ योऽति॑ शृ॒ण्वे |

वा॒ज॒दावा᳚ म॒घोना᳚म् ||{8.2.34}, {8.1.2.34}, {5.7.23.4}
69 प्रभ॑र्ता॒ रथं᳚ ग॒व्यन्त॑मपा॒काच्चि॒द्यमव॑ति |

इ॒नो वसु॒ स हि वोळ्हा᳚ ||{8.2.35}, {8.1.2.35}, {5.7.23.5}
70 सनि॑ता॒ विप्रो॒ अर्व॑द्भि॒र्हन्ता᳚ वृ॒त्रं नृभिः॒ शूरः॑ |

स॒त्यो᳚ऽवि॒ता वि॒धन्त᳚म् ||{8.2.36}, {8.1.2.36}, {5.7.24.1}
71 यज॑ध्वैनं प्रियमेधा॒ इन्द्रं᳚ स॒त्राचा॒ मन॑सा |

यो भूत्सोमैः᳚ स॒त्यम॑द्वा ||{8.2.37}, {8.1.2.37}, {5.7.24.2}
72 गा॒थश्र॑वसं॒ सत्प॑तिं॒ श्रव॑स्कामं पुरु॒त्मान᳚म् |

कण्वा᳚सो गा॒त वा॒जिन᳚म् ||{8.2.38}, {8.1.2.38}, {5.7.24.3}
73 य ऋ॒ते चि॒द्गास्प॒देभ्यो॒ दात्सखा॒ नृभ्यः॒ शची᳚वान् |

ये अ॑स्मि॒न्काम॒मश्रि॑यन् ||{8.2.39}, {8.1.2.39}, {5.7.24.4}
74 इ॒त्था धीव᳚न्तमद्रिवः का॒ण्वं मेध्या᳚तिथिम् |

मे॒षो भू॒तो॒३॑(ओ॒)ऽभि यन्नयः॑ ||{8.2.40}, {8.1.2.40}, {5.7.24.5}
75 शिक्षा᳚ विभिन्दो अस्मै च॒त्वार्य॒युता॒ दद॑त् |

अ॒ष्टा प॒रः स॒हस्रा᳚ ||{8.2.41}, {8.1.2.41}, {5.7.24.6}
76 उ॒त सु त्ये प॑यो॒वृधा᳚ मा॒की रण॑स्य न॒प्त्या᳚ |

ज॒नि॒त्व॒नाय॑ मामहे ||{8.2.42}, {8.1.2.42}, {5.7.24.7}
[3] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य काण्वो मेध्यातिथि ऋषिः | (१-२०) प्रथमादिविंशत्र्यचामिन्द्रः, (२१-२४) एकविंश्यादिचतसृणाञ्च कौरयाणस्य पाकस्थाम्नो दानस्तुर्तिदर्वे ते (१-२०) प्रथमादिविंशत्र्यचां प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (२१) एकविंश्या अनुष्टुप् (२२-२३) द्वाविंशीत्रयोविंश्योर्गायत्री, (२४) चतुर्विंश्याश्च बृहती छन्दांसि ||
77 पिबा᳚ सु॒तस्य॑ र॒सिनो॒ मत्स्वा᳚ न इन्द्र॒ गोम॑तः |

आ॒पिर्नो᳚ बोधि सध॒माद्यो᳚ वृ॒धे॒३॑(ए॒)ऽस्माँ अ॑वन्तु ते॒ धियः॑ ||{8.3.1}, {8.1.3.1}, {5.7.25.1}
78 भू॒याम॑ ते सुम॒तौ वा॒जिनो᳚ व॒यं मा नः॑ स्तर॒भिमा᳚तये |

अ॒स्माञ्चि॒त्राभि॑रवताद॒भिष्टि॑भि॒रा नः॑ सु॒म्नेषु॑ यामय ||{8.3.2}, {8.1.3.2}, {5.7.25.2}
79 इ॒मा उ॑ त्वा पुरूवसो॒ गिरो᳚ वर्धन्तु॒ या मम॑ |

पा॒व॒कव᳚र्णाः॒ शुच॑यो विप॒श्चितो॒ऽभि स्तोमै᳚रनूषत ||{8.3.3}, {8.1.3.3}, {5.7.25.3}
80 अ॒यं स॒हस्र॒मृषि॑भिः॒ सह॑स्कृतः समु॒द्र इ॑व पप्रथे |

स॒त्यः सो अ॑स्य महि॒मा गृ॑णे॒ शवो᳚ य॒ज्ञेषु॑ विप्र॒राज्ये᳚ ||{8.3.4}, {8.1.3.4}, {5.7.25.4}
81 इन्द्र॒मिद्दे॒वता᳚तय॒ इन्द्रं᳚ प्रय॒त्य॑ध्व॒रे |

इन्द्रं᳚ समी॒के व॒निनो᳚ हवामह॒ इन्द्रं॒ धन॑स्य सा॒तये᳚ ||{8.3.5}, {8.1.3.5}, {5.7.25.5}
82 इन्द्रो᳚ म॒ह्ना रोद॑सी पप्रथ॒च्छव॒ इन्द्रः॒ सूर्य॑मरोचयत् |

इन्द्रे᳚ ह॒ विश्वा॒ भुव॑नानि येमिर॒ इन्द्रे᳚ सुवा॒नास॒ इन्द॑वः ||{8.3.6}, {8.1.3.6}, {5.7.26.1}
83 अ॒भि त्वा᳚ पू॒र्वपी᳚तय॒ इन्द्र॒ स्तोमे᳚भिरा॒यवः॑ |

स॒मी॒ची॒नास॑ ऋ॒भवः॒ सम॑स्वरन्रु॒द्रा गृ॑णन्त॒ पूर्व्य᳚म् ||{8.3.7}, {8.1.3.7}, {5.7.26.2}
84 अ॒स्येदिन्द्रो᳚ वावृधे॒ वृष्ण्यं॒ शवो॒ मदे᳚ सु॒तस्य॒ विष्ण॑वि |

अ॒द्या तम॑स्य महि॒मान॑मा॒यवोऽनु॑ ष्टुवन्ति पू॒र्वथा᳚ ||{8.3.8}, {8.1.3.8}, {5.7.26.3}
85 तत्त्वा᳚ यामि सु॒वीर्यं॒ तद्ब्रह्म॑ पू॒र्वचि॑त्तये |

येना॒ यति॑भ्यो॒ भृग॑वे॒ धने᳚ हि॒ते येन॒ प्रस्क᳚ण्व॒मावि॑थ ||{8.3.9}, {8.1.3.9}, {5.7.26.4}
86 येना᳚ समु॒द्रमसृ॑जो म॒हीर॒पस्तदि᳚न्द्र॒ वृष्णि॑ ते॒ शवः॑ |

स॒द्यः सो अ॑स्य महि॒मा न सं॒नशे॒ यं क्षो॒णीर॑नुचक्र॒दे ||{8.3.10}, {8.1.3.10}, {5.7.26.5}
87 श॒ग्धी न॑ इन्द्र॒ यत्त्वा᳚ र॒यिं यामि॑ सु॒वीर्य᳚म् |

श॒ग्धि वाजा᳚य प्रथ॒मं सिषा᳚सते श॒ग्धि स्तोमा᳚य पूर्व्य ||{8.3.11}, {8.1.3.11}, {5.7.27.1}
88 श॒ग्धी नो᳚ अ॒स्य यद्ध॑ पौ॒रमावि॑थ॒ धिय॑ इन्द्र॒ सिषा᳚सतः |

श॒ग्धि यथा॒ रुश॑मं॒ श्याव॑कं॒ कृप॒मिन्द्र॒ प्रावः॒ स्व᳚र्णरम् ||{8.3.12}, {8.1.3.12}, {5.7.27.2}
89 कन्नव्यो᳚ अत॒सीनां᳚ तु॒रो गृ॑णीत॒ मर्त्यः॑ |

न॒ही न्व॑स्य महि॒मान॑मिन्द्रि॒यं स्व॑र्गृ॒णन्त॑ आन॒शुः ||{8.3.13}, {8.1.3.13}, {5.7.27.3}
90 कदु॑ स्तु॒वन्त॑ ऋतयन्त दे॒वत॒ ऋषिः॒ को विप्र॑ ओहते |

क॒दा हवं᳚ मघवन्निन्द्र सुन्व॒तः कदु॑ स्तुव॒त आ ग॑मः ||{8.3.14}, {8.1.3.14}, {5.7.27.4}
91 उदु॒ त्ये मधु॑मत्तमा॒ गिरः॒ स्तोमा᳚स ईरते |

स॒त्रा॒जितो᳚ धन॒सा अक्षि॑तोतयो वाज॒यन्तो॒ रथा᳚ इव ||{8.3.15}, {8.1.3.15}, {5.7.27.5}
92 कण्वा᳚ इव॒ भृग॑वः॒ सूर्या᳚ इव॒ विश्व॒मिद्धी॒तमा᳚नशुः |

इन्द्रं॒ स्तोमे᳚भिर्म॒हय᳚न्त आ॒यवः॑ प्रि॒यमे᳚धासो अस्वरन् ||{8.3.16}, {8.1.3.16}, {5.7.28.1}
93 यु॒क्ष्वा हि वृ॑त्रहन्तम॒ हरी᳚ इन्द्र परा॒वतः॑ |

अ॒र्वा॒ची॒नो म॑घव॒न्सोम॑पीतय उ॒ग्र ऋ॒ष्वेभि॒रा ग॑हि ||{8.3.17}, {8.1.3.17}, {5.7.28.2}
94 इ॒मे हि ते᳚ का॒रवो᳚ वाव॒शुर्धि॒या विप्रा᳚सो मे॒धसा᳚तये |

स त्वं नो᳚ मघवन्निन्द्र गिर्वणो वे॒नो न शृ॑णुधी॒ हव᳚म् ||{8.3.18}, {8.1.3.18}, {5.7.28.3}
95 निरि᳚न्द्र बृह॒तीभ्यो᳚ वृ॒त्रं धनु॑भ्यो अस्फुरः |

निरर्बु॑दस्य॒ मृग॑यस्य मा॒यिनो॒ निः पर्व॑तस्य॒ गा आ᳚जः ||{8.3.19}, {8.1.3.19}, {5.7.28.4}
96 निर॒ग्नयो᳚ रुरुचु॒र्निरु॒ सूर्यो॒ निः सोम॑ इन्द्रि॒यो रसः॑ |

निर॒न्तरि॑क्षादधमो म॒हामहिं᳚ कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ||{8.3.20}, {8.1.3.20}, {5.7.28.5}
97 यं मे॒ दुरिन्द्रो᳚ म॒रुतः॒ पाक॑स्थामा॒ कौर॑याणः |

विश्वे᳚षां॒ त्मना॒ शोभि॑ष्ठ॒मुपे᳚व दि॒वि धाव॑मानम् ||{8.3.21}, {8.1.3.21}, {5.7.29.1}
98 रोहि॑तं मे॒ पाक॑स्थामा सु॒धुरं᳚ कक्ष्य॒प्राम् |

अदा᳚द्रा॒यो वि॒बोध॑नम् ||{8.3.22}, {8.1.3.22}, {5.7.29.2}
99 यस्मा᳚ अ॒न्ये दश॒ प्रति॒ धुरं॒ वह᳚न्ति॒ वह्न॑यः |

अस्तं॒ वयो॒ न तुग्र्य᳚म् ||{8.3.23}, {8.1.3.23}, {5.7.29.3}
100 आ॒त्मा पि॒तुस्त॒नूर्वास॑ ओजो॒दा अ॒भ्यञ्ज॑नम् |

तु॒रीय॒मिद्रोहि॑तस्य॒ पाक॑स्थामानं भो॒जं दा॒तार॑मब्रवम् ||{8.3.24}, {8.1.3.24}, {5.7.29.4}
[4] (१-२१) एकविंशत्यृचस्य सूक्तस्य काण्वो देवातिथि ऋषिः | (१-१४) प्रथमादिचतुर्दशामिन्द्रः, (१५-१८) पञ्चदश्यादिचतसृणामिन्द्रः पूषा वा, (१९२१) एकोनविंश्यादितृचस्य च कुरुङ्गस्य दानस्तुतिदेवताः | (१-२०) प्रथमादिविंशत्र्यचां प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), २१ एकविंश्याश्च पुर उष्णिक् छन्दसी ||
101 यदि᳚न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ |

सिमा᳚ पु॒रू नृषू᳚तो अ॒स्यान॒वेऽसि॑ प्रशर्ध तु॒र्वशे᳚ ||{8.4.1}, {8.1.4.1}, {5.7.30.1}
102 यद्वा॒ रुमे॒ रुश॑मे॒ श्याव॑के॒ कृप॒ इन्द्र॑ मा॒दय॑से॒ सचा᳚ |

कण्वा᳚सस्त्वा॒ ब्रह्म॑भिः॒ स्तोम॑वाहस॒ इन्द्रा य॑च्छ॒न्त्या ग॑हि ||{8.4.2}, {8.1.4.2}, {5.7.30.2}
103 यथा᳚ गौ॒रो अ॒पा कृ॒तं तृष्य॒न्नेत्यवेरि॑णम् |

आ॒पि॒त्वे नः॑ प्रपि॒त्वे तूय॒मा ग॑हि॒ कण्वे᳚षु॒ सु सचा॒ पिब॑ ||{8.4.3}, {8.1.4.3}, {5.7.30.3}
104 मन्द᳚न्तु त्वा मघवन्नि॒न्द्रेन्द॑वो राधो॒देया᳚य सुन्व॒ते |

आ॒मुष्या॒ सोम॑मपिबश्च॒मू सु॒तं ज्येष्ठं॒ तद्द॑धिषे॒ सहः॑ ||{8.4.4}, {8.1.4.4}, {5.7.30.4}
105 प्र च॑क्रे॒ सह॑सा॒ सहो᳚ ब॒भञ्ज॑ म॒न्युमोज॑सा |

विश्वे᳚ त इन्द्र पृतना॒यवो᳚ यहो॒ नि वृ॒क्षा इ॑व येमिरे ||{8.4.5}, {8.1.4.5}, {5.7.30.5}
106 स॒हस्रे᳚णेव सचते यवी॒युधा॒ यस्त॒ आन॒ळुप॑स्तुतिम् |

पु॒त्रं प्रा᳚व॒र्गं कृ॑णुते सु॒वीर्ये᳚ दा॒श्नोति॒ नम॑उक्तिभिः ||{8.4.6}, {8.1.4.6}, {5.7.31.1}
107 मा भे᳚म॒ मा श्र॑मिष्मो॒ग्रस्य॑ स॒ख्ये तव॑ |

म॒हत्ते॒ वृष्णो᳚ अभि॒चक्ष्यं᳚ कृ॒तं पश्ये᳚म तु॒र्वशं॒ यदु᳚म् ||{8.4.7}, {8.1.4.7}, {5.7.31.2}
108 स॒व्यामनु॑ स्फि॒ग्यं᳚ वावसे॒ वृषा॒ न दा॒नो अ॑स्य रोषति |

मध्वा॒ सम्पृ॑क्ताः सार॒घेण॑ धे॒नव॒स्तूय॒मेहि॒ द्रवा॒ पिब॑ ||{8.4.8}, {8.1.4.8}, {5.7.31.3}
109 अ॒श्वी र॒थी सु॑रू॒प इद्गोमाँ॒ इदि᳚न्द्र ते॒ सखा᳚ |

श्वा॒त्र॒भाजा॒ वय॑सा सचते॒ सदा᳚ च॒न्द्रो या᳚ति स॒भामुप॑ ||{8.4.9}, {8.1.4.9}, {5.7.31.4}
110 ऋश्यो॒ न तृष्य᳚न्नव॒पान॒मा ग॑हि॒ पिबा॒ सोमं॒ वशाँ॒ अनु॑ |

नि॒मेघ॑मानो मघवन्दि॒वेदि॑व॒ ओजि॑ष्ठं दधिषे॒ सहः॑ ||{8.4.10}, {8.1.4.10}, {5.7.31.5}
111 अध्व᳚र्यो द्रा॒वया॒ त्वं सोम॒मिन्द्रः॑ पिपासति |

उप॑ नू॒नं यु॑युजे॒ वृष॑णा॒ हरी॒ आ च॑ जगाम वृत्र॒हा ||{8.4.11}, {8.1.4.11}, {5.7.32.1}
112 स्व॒यं चि॒त्स म᳚न्यते॒ दाशु॑रि॒र्जनो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ |

इ॒दं ते॒ अन्नं॒ युज्यं॒ समु॑क्षितं॒ तस्येहि॒ प्र द्र॑वा॒ पिब॑ ||{8.4.12}, {8.1.4.12}, {5.7.32.2}
113 र॒थे॒ष्ठाया᳚ध्वर्यवः॒ सोम॒मिन्द्रा᳚य सोतन |

अधि॑ ब्र॒ध्नस्याद्र॑यो॒ वि च॑क्षते सु॒न्वन्तो᳚ दा॒श्व॑ध्वरम् ||{8.4.13}, {8.1.4.13}, {5.7.32.3}
114 उप॑ ब्र॒ध्नं वा॒वाता॒ वृष॑णा॒ हरी॒ इन्द्र॑म॒पसु॑ वक्षतः |

अ॒र्वाञ्चं᳚ त्वा॒ सप्त॑योऽध्वर॒श्रियो॒ वह᳚न्तु॒ सव॒नेदुप॑ ||{8.4.14}, {8.1.4.14}, {5.7.32.4}
115 प्र पू॒षणं᳚ वृणीमहे॒ युज्या᳚य पुरू॒वसु᳚म् |

स श॑क्र शिक्ष पुरुहूत नो धि॒या तुजे᳚ रा॒ये वि॑मोचन ||{8.4.15}, {8.1.4.15}, {5.7.32.5}
116 सं नः॑ शिशीहि भु॒रिजो᳚रिव क्षु॒रं रास्व॑ रा॒यो वि॑मोचन |

त्वे तन्नः॑ सु॒वेद॑मु॒स्रियं॒ वसु॒ यं त्वं हि॒नोषि॒ मर्त्य᳚म् ||{8.4.16}, {8.1.4.16}, {5.7.33.1}
117 वेमि॑ त्वा पूषन्नृ॒ञ्जसे॒ वेमि॒ स्तोत॑व आघृणे |

न तस्य॑ वे॒म्यर॑णं॒ हि तद्व॑सो स्तु॒षे प॒ज्राय॒ साम्ने᳚ ||{8.4.17}, {8.1.4.17}, {5.7.33.2}
118 परा॒ गावो॒ यव॑सं॒ कच्चि॑दाघृणे॒ नित्यं॒ रेक्णो᳚ अमर्त्य |

अ॒स्माकं᳚ पूषन्नवि॒ता शि॒वो भ॑व॒ मंहि॑ष्ठो॒ वाज॑सातये ||{8.4.18}, {8.1.4.18}, {5.7.33.3}
119 स्थू॒रं राधः॑ श॒ताश्वं᳚ कुरु॒ङ्गस्य॒ दिवि॑ष्टिषु |

राज्ञ॑स्त्वे॒षस्य॑ सु॒भग॑स्य रा॒तिषु॑ तु॒र्वशे᳚ष्वमन्महि ||{8.4.19}, {8.1.4.19}, {5.7.33.4}
120 धी॒भिः सा॒तानि॑ का॒ण्वस्य॑ वा॒जिनः॑ प्रि॒यमे᳚धैर॒भिद्यु॑भिः |

ष॒ष्टिं स॒हस्रानु॒ निर्म॑जामजे॒ निर्यू॒थानि॒ गवा॒मृषिः॑ ||{8.4.20}, {8.1.4.20}, {5.7.33.5}
121 वृ॒क्षाश्चि᳚न्मे अभिपि॒त्वे अ॑रारणुः |

गां भ॑जन्त मे॒हनाश्वं᳚ भजन्त मे॒हना᳚ ||{8.4.21}, {8.1.4.21}, {5.7.33.6}
[5] (१-३९) एकोनचत्वारिंशदृचस्य सूक्तस्य काण्वो ब्रह्मातिथि षिः (१-३६, ३७) प्रथमादिषत्रिशदृचां सप्तत्रिंश्याः पूर्वाधर्सय चाश्विनौ, (३७, ३८-३९) सप्तत्रिंश्या उत्तरार्धस्याष्टात्रिंश्येकोनचत्वारिंश्योश्च चैद्यस्य कशोर्दानस्तुतिदेवताः | (१-३६) प्रथमादिषत्रिशदृचां गायत्री, (३७-३८) सप्तत्रिंश्यष्टात्रिंश्योबृहं ती, (३९) एकोनचत्वारिंश्याश्चानष्टप छन्दांसि ||
122 दू॒रादि॒हेव॒ यत्स॒त्य॑रु॒णप्सु॒रशि॑श्वितत् |

वि भा॒नुं वि॒श्वधा᳚तनत् ||{8.5.1}, {8.1.5.1}, {5.8.1.1}
123 नृ॒वद्द॑स्रा मनो॒युजा॒ रथे᳚न पृथु॒पाज॑सा |

सचे᳚थे अश्विनो॒षस᳚म् ||{8.5.2}, {8.1.5.2}, {5.8.1.2}
124 यु॒वाभ्यां᳚ वाजिनीवसू॒ प्रति॒ स्तोमा᳚ अदृक्षत |

वाचं᳚ दू॒तो यथो᳚हिषे ||{8.5.3}, {8.1.5.3}, {5.8.1.3}
125 पु॒रु॒प्रि॒या ण॑ ऊ॒तये᳚ पुरुम॒न्द्रा पु॑रू॒वसू᳚ |

स्तु॒षे कण्वा᳚सो अ॒श्विना᳚ ||{8.5.4}, {8.1.5.4}, {5.8.1.4}
126 मंहि॑ष्ठा वाज॒सात॑मे॒षय᳚न्ता शु॒भस्पती᳚ |

गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ||{8.5.5}, {8.1.5.5}, {5.8.1.5}
127 ता सु॑दे॒वाय॑ दा॒शुषे᳚ सुमे॒धामवि॑तारिणीम् |

घृ॒तैर्गव्यू᳚तिमुक्षतम् ||{8.5.6}, {8.1.5.6}, {5.8.2.1}
128 आ नः॒ स्तोम॒मुप॑ द्र॒वत्तूयं᳚ श्ये॒नेभि॑रा॒शुभिः॑ |

या॒तमश्वे᳚भिरश्विना ||{8.5.7}, {8.1.5.7}, {5.8.2.2}
129 येभि॑स्ति॒स्रः प॑रा॒वतो᳚ दि॒वो विश्वा᳚नि रोच॒ना |

त्रीँर॒क्तून्प॑रि॒दीय॑थः ||{8.5.8}, {8.1.5.8}, {5.8.2.3}
130 उ॒त नो॒ गोम॑ती॒रिष॑ उ॒त सा॒तीर॑हर्विदा |

वि प॒थः सा॒तये᳚ सितम् ||{8.5.9}, {8.1.5.9}, {5.8.2.4}
131 आ नो॒ गोम᳚न्तमश्विना सु॒वीरं᳚ सु॒रथं᳚ र॒यिम् |

वो॒ळ्हमश्वा᳚वती॒रिषः॑ ||{8.5.10}, {8.1.5.10}, {5.8.2.5}
132 वा॒वृ॒धा॒ना शु॑भस्पती दस्रा॒ हिर᳚ण्यवर्तनी |

पिब॑तं सो॒म्यं मधु॑ ||{8.5.11}, {8.1.5.11}, {5.8.3.1}
133 अ॒स्मभ्यं᳚ वाजिनीवसू म॒घव॑द्भ्यश्च स॒प्रथः॑ |

छ॒र्दिर्य᳚न्त॒मदा᳚भ्यम् ||{8.5.12}, {8.1.5.12}, {5.8.3.2}
134 नि षु ब्रह्म॒ जना᳚नां॒ यावि॑ष्टं॒ तूय॒मा ग॑तम् |

मो ष्व१॑(अ॒)'न्याँ उपा᳚रतम् ||{8.5.13}, {8.1.5.13}, {5.8.3.3}
135 अ॒स्य पि॑बतमश्विना यु॒वं मद॑स्य॒ चारु॑णः |

मध्वो᳚ रा॒तस्य॑ धिष्ण्या ||{8.5.14}, {8.1.5.14}, {5.8.3.4}
136 अ॒स्मे आ व॑हतं र॒यिं श॒तव᳚न्तं सह॒स्रिण᳚म् |

पु॒रु॒क्षुं वि॒श्वधा᳚यसम् ||{8.5.15}, {8.1.5.15}, {5.8.3.5}
137 पु॒रु॒त्रा चि॒द्धि वां᳚ नरा वि॒ह्वय᳚न्ते मनी॒षिणः॑ |

वा॒घद्भि॑रश्वि॒ना ग॑तम् ||{8.5.16}, {8.1.5.16}, {5.8.4.1}
138 जना᳚सो वृ॒क्तब॑र्हिषो ह॒विष्म᳚न्तो अरं॒कृतः॑ |

यु॒वां ह॑वन्ते अश्विना ||{8.5.17}, {8.1.5.17}, {5.8.4.2}
139 अ॒स्माक॑म॒द्य वा᳚म॒यं स्तोमो॒ वाहि॑ष्ठो॒ अन्त॑मः |

यु॒वाभ्यां᳚ भूत्वश्विना ||{8.5.18}, {8.1.5.18}, {5.8.4.3}
140 यो ह॑ वां॒ मधु॑नो॒ दृति॒राहि॑तो रथ॒चर्ष॑णे |

ततः॑ पिबतमश्विना ||{8.5.19}, {8.1.5.19}, {5.8.4.4}
141 तेन॑ नो वाजिनीवसू॒ पश्वे᳚ तो॒काय॒ शं गवे᳚ |

वह॑तं॒ पीव॑री॒रिषः॑ ||{8.5.20}, {8.1.5.20}, {5.8.4.5}
142 उ॒त नो᳚ दि॒व्या इष॑ उ॒त सिन्धूँ᳚रहर्विदा |

अप॒ द्वारे᳚व वर्षथः ||{8.5.21}, {8.1.5.21}, {5.8.5.1}
143 क॒दा वां᳚ तौ॒ग्र्यो वि॑धत्समु॒द्रे ज॑हि॒तो न॑रा |

यद्वां॒ रथो॒ विभि॒ष्पता᳚त् ||{8.5.22}, {8.1.5.22}, {5.8.5.2}
144 यु॒वं कण्वा᳚य नासत्या॒ ऋपि॑रिप्ताय ह॒र्म्ये |

शश्व॑दू॒तीर्द॑शस्यथः ||{8.5.23}, {8.1.5.23}, {5.8.5.3}
145 ताभि॒रा या᳚तमू॒तिभि॒र्नव्य॑सीभिः सुश॒स्तिभिः॑ |

यद्वां᳚ वृषण्वसू हु॒वे ||{8.5.24}, {8.1.5.24}, {5.8.5.4}
146 यथा᳚ चि॒त्कण्व॒माव॑तं प्रि॒यमे᳚धमुपस्तु॒तम् |

अत्रिं᳚ शि॒ञ्जार॑मश्विना ||{8.5.25}, {8.1.5.25}, {5.8.5.5}
147 यथो॒त कृत्व्ये॒ धनें॒ऽशुं गोष्व॒गस्त्य᳚म् |

यथा॒ वाजे᳚षु॒ सोभ॑रिम् ||{8.5.26}, {8.1.5.26}, {5.8.6.1}
148 ए॒ताव॑द्वां वृषण्वसू॒ अतो᳚ वा॒ भूयो᳚ अश्विना |

गृ॒णन्तः॑ सु॒म्नमी᳚महे ||{8.5.27}, {8.1.5.27}, {5.8.6.2}
149 रथं॒ हिर᳚ण्यवन्धुरं॒ हिर᳚ण्याभीशुमश्विना |

आ हि स्थाथो᳚ दिवि॒स्पृश᳚म् ||{8.5.28}, {8.1.5.28}, {5.8.6.3}
150 हि॒र॒ण्ययी᳚ वां॒ रभि॑री॒षा अक्षो᳚ हिर॒ण्ययः॑ |

उ॒भा च॒क्रा हि॑र॒ण्यया᳚ ||{8.5.29}, {8.1.5.29}, {5.8.6.4}
151 तेन॑ नो वाजिनीवसू परा॒वत॑श्चि॒दा ग॑तम् |

उपे॒मां सु॑ष्टु॒तिं मम॑ ||{8.5.30}, {8.1.5.30}, {5.8.6.5}
152 आ व॑हेथे परा॒कात्पू॒र्वीर॒श्नन्ता᳚वश्विना |

इषो॒ दासी᳚रमर्त्या ||{8.5.31}, {8.1.5.31}, {5.8.7.1}
153 आ नो᳚ द्यु॒म्नैरा श्रवो᳚भि॒रा रा॒या या᳚तमश्विना |

पुरु॑श्चन्द्रा॒ नास॑त्या ||{8.5.32}, {8.1.5.32}, {5.8.7.2}
154 एह वां᳚ प्रुषि॒तप्स॑वो॒ वयो᳚ वहन्तु प॒र्णिनः॑ |

अच्छा᳚ स्वध्व॒रं जन᳚म् ||{8.5.33}, {8.1.5.33}, {5.8.7.3}
155 रथं᳚ वा॒मनु॑गायसं॒ य इ॒षा वर्त॑ते स॒ह |

न च॒क्रम॒भि बा᳚धते ||{8.5.34}, {8.1.5.34}, {5.8.7.4}
156 हि॒र॒ण्यये᳚न॒ रथे᳚न द्र॒वत्पा᳚णिभि॒रश्वैः᳚ |

धीज॑वना॒ नास॑त्या ||{8.5.35}, {8.1.5.35}, {5.8.7.5}
157 यु॒वं मृ॒गं जा᳚गृ॒वांसं॒ स्वद॑थो वा वृषण्वसू |

ता नः॑ पृङ्क्तमि॒षा र॒यिम् ||{8.5.36}, {8.1.5.36}, {5.8.8.1}
158 ता मे᳚ अश्विना सनी॒नां वि॒द्यातं॒ नवा᳚नाम् |

यथा᳚ चिच्चै॒द्यः क॒शुः श॒तमुष्ट्रा᳚नां॒ दद॑त्स॒हस्रा॒ दश॒ गोना᳚म् ||{8.5.37}, {8.1.5.37}, {5.8.8.2}
159 यो मे॒ हिर᳚ण्यसंदृशो॒ दश॒ राज्ञो॒ अमं᳚हत |

अ॒ध॒स्प॒दा इच्चै॒द्यस्य॑ कृ॒ष्टय॑श्चर्म॒म्ना अ॒भितो॒ जनाः᳚ ||{8.5.38}, {8.1.5.38}, {5.8.8.3}
160 माकि॑रे॒ना प॒था गा॒द्येने॒मे यन्ति॑ चे॒दयः॑ |

अ॒न्यो नेत्सू॒रिरोह॑ते भूरि॒दाव॑त्तरो॒ जनः॑ ||{8.5.39}, {8.1.5.39}, {5.8.8.4}
[6] (१-४८) अष्टचत्वारिंशदृचस्य सूक्तस्य काण्वो वत्स ऋषिः | (१-४५) प्रथमादिपञ्चचत्वारिंशदृचामिन्द्रः, (४६-४८) षट्चत्वारिंश्यादितृचस्य च पारशव्यस्य तिरिन्दिरस्य दानस्तुतिदेवते | गायत्री छन्दः ||
161 म॒हाँ इन्द्रो॒ य ओज॑सा प॒र्जन्यो᳚ वृष्टि॒माँ इ॑व |

स्तोमै᳚र्व॒त्सस्य॑ वावृधे ||{8.6.1}, {8.2.1.1}, {5.8.9.1}
162 प्र॒जामृ॒तस्य॒ पिप्र॑तः॒ प्र यद्भर᳚न्त॒ वह्न॑यः |

विप्रा᳚ ऋ॒तस्य॒ वाह॑सा ||{8.6.2}, {8.2.1.2}, {5.8.9.2}
163 कण्वा॒ इन्द्रं॒ यदक्र॑त॒ स्तोमै᳚र्य॒ज्ञस्य॒ साध॑नम् |

जा॒मि ब्रु॑वत॒ आयु॑धम् ||{8.6.3}, {8.2.1.3}, {5.8.9.3}
164 सम॑स्य म॒न्यवे॒ विशो॒ विश्वा᳚ नमन्त कृ॒ष्टयः॑ |

स॒मु॒द्राये᳚व॒ सिन्ध॑वः ||{8.6.4}, {8.2.1.4}, {5.8.9.4}
165 ओज॒स्तद॑स्य तित्विष उ॒भे यत्स॒मव॑र्तयत् |

इन्द्र॒श्चर्मे᳚व॒ रोद॑सी ||{8.6.5}, {8.2.1.5}, {5.8.9.5}
166 वि चि॑द्वृ॒त्रस्य॒ दोध॑तो॒ वज्रे᳚ण श॒तप᳚र्वणा |

शिरो᳚ बिभेद वृ॒ष्णिना᳚ ||{8.6.6}, {8.2.1.6}, {5.8.10.1}
167 इ॒मा अ॒भि प्र णो᳚नुमो वि॒पामग्रे᳚षु धी॒तयः॑ |

अ॒ग्नेः शो॒चिर्न दि॒द्युतः॑ ||{8.6.7}, {8.2.1.7}, {5.8.10.2}
168 गुहा᳚ स॒तीरुप॒ त्मना॒ प्र यच्छोच᳚न्त धी॒तयः॑ |

कण्वा᳚ ऋ॒तस्य॒ धार॑या ||{8.6.8}, {8.2.1.8}, {5.8.10.3}
169 प्र तमि᳚न्द्र नशीमहि र॒यिं गोम᳚न्तम॒श्विन᳚म् |

प्र ब्रह्म॑ पू॒र्वचि॑त्तये ||{8.6.9}, {8.2.1.9}, {5.8.10.4}
170 अ॒हमिद्धि पि॒तुष्परि॑ मे॒धामृ॒तस्य॑ ज॒ग्रभ॑ |

अ॒हं सूर्य॑ इवाजनि ||{8.6.10}, {8.2.1.10}, {5.8.10.5}
171 अ॒हं प्र॒त्नेन॒ मन्म॑ना॒ गिरः॑ शुम्भामि कण्व॒वत् |

येनेन्द्रः॒ शुष्म॒मिद्द॒धे ||{8.6.11}, {8.2.1.11}, {5.8.11.1}
172 ये त्वामि᳚न्द्र॒ न तु॑ष्टु॒वुरृष॑यो॒ ये च॑ तुष्टु॒वुः |

ममेद्व॑र्धस्व॒ सुष्टु॑तः ||{8.6.12}, {8.2.1.12}, {5.8.11.2}
173 यद॑स्य म॒न्युरध्व॑नी॒द्वि वृ॒त्रं प᳚र्व॒शो रु॒जन् |

अ॒पः स॑मु॒द्रमैर॑यत् ||{8.6.13}, {8.2.1.13}, {5.8.11.3}
174 नि शुष्ण॑ इन्द्र धर्ण॒सिं वज्रं᳚ जघन्थ॒ दस्य॑वि |

वृषा॒ ह्यु॑ग्र शृण्वि॒षे ||{8.6.14}, {8.2.1.14}, {5.8.11.4}
175 न द्याव॒ इन्द्र॒मोज॑सा॒ नान्तरि॑क्षाणि व॒ज्रिण᳚म् |

न वि᳚व्यचन्त॒ भूम॑यः ||{8.6.15}, {8.2.1.15}, {5.8.11.5}
176 यस्त॑ इन्द्र म॒हीर॒पः स्त॑भू॒यमा᳚न॒ आश॑यत् |

नि तं पद्या᳚सु शिश्नथः ||{8.6.16}, {8.2.1.16}, {5.8.12.1}
177 य इ॒मे रोद॑सी म॒ही स॑मी॒ची स॒मज॑ग्रभीत् |

तमो᳚भिरिन्द्र॒ तं गु॑हः ||{8.6.17}, {8.2.1.17}, {5.8.12.2}
178 य इ᳚न्द्र॒ यत॑यस्त्वा॒ भृग॑वो॒ ये च॑ तुष्टु॒वुः |

ममेदु॑ग्र श्रुधी॒ हव᳚म् ||{8.6.18}, {8.2.1.18}, {5.8.12.3}
179 इ॒मास्त॑ इन्द्र॒ पृश्न॑यो घृ॒तं दु॑हत आ॒शिर᳚म् |

ए॒नामृ॒तस्य॑ पि॒प्युषीः᳚ ||{8.6.19}, {8.2.1.19}, {5.8.12.4}
180 या इ᳚न्द्र प्र॒स्व॑स्त्वा॒सा गर्भ॒मच॑क्रिरन् |

परि॒ धर्मे᳚व॒ सूर्य᳚म् ||{8.6.20}, {8.2.1.20}, {5.8.12.5}
181 त्वामिच्छ॑वसस्पते॒ कण्वा᳚ उ॒क्थेन॑ वावृधुः |

त्वां सु॒तास॒ इन्द॑वः ||{8.6.21}, {8.2.1.21}, {5.8.13.1}
182 तवेदि᳚न्द्र॒ प्रणी᳚तिषू॒त प्रश॑स्तिरद्रिवः |

य॒ज्ञो वि॑तन्त॒साय्यः॑ ||{8.6.22}, {8.2.1.22}, {5.8.13.2}
183 आ न॑ इन्द्र म॒हीमिषं॒ पुरं॒ न द॑र्षि॒ गोम॑तीम् |

उ॒त प्र॒जां सु॒वीर्य᳚म् ||{8.6.23}, {8.2.1.23}, {5.8.13.3}
184 उ॒त त्यदा॒श्वश्व्यं॒ यदि᳚न्द्र॒ नाहु॑षी॒ष्वा |

अग्रे᳚ वि॒क्षु प्र॒दीद॑यत् ||{8.6.24}, {8.2.1.24}, {5.8.13.4}
185 अ॒भि व्र॒जं न त॑त्निषे॒ सूर॑ उपा॒कच॑क्षसम् |

यदि᳚न्द्र मृ॒ळया᳚सि नः ||{8.6.25}, {8.2.1.25}, {5.8.13.5}
186 यद॒ङ्ग त॑विषी॒यस॒ इन्द्र॑ प्र॒राज॑सि क्षि॒तीः |

म॒हाँ अ॑पा॒र ओज॑सा ||{8.6.26}, {8.2.1.26}, {5.8.14.1}
187 तं त्वा᳚ ह॒विष्म॑ती॒र्विश॒ उप॑ ब्रुवत ऊ॒तये᳚ |

उ॒रु॒ज्रय॑स॒मिन्दु॑भिः ||{8.6.27}, {8.2.1.27}, {5.8.14.2}
188 उ॒प॒ह्व॒रे गि॑री॒णां सं᳚ग॒थे च॑ न॒दीना᳚म् |

धि॒या विप्रो᳚ अजायत ||{8.6.28}, {8.2.1.28}, {5.8.14.3}
189 अतः॑ समु॒द्रमु॒द्वत॑श्चिकि॒त्वाँ अव॑ पश्यति |

यतो᳚ विपा॒न एज॑ति ||{8.6.29}, {8.2.1.29}, {5.8.14.4}
190 आदित्प्र॒त्नस्य॒ रेत॑सो॒ ज्योति॑ष्पश्यन्ति वास॒रम् |

प॒रो यदि॒ध्यते᳚ दि॒वा ||{8.6.30}, {8.2.1.30}, {5.8.14.5}
191 कण्वा᳚स इन्द्र ते म॒तिं विश्वे᳚ वर्धन्ति॒ पौंस्य᳚म् |

उ॒तो श॑विष्ठ॒ वृष्ण्य᳚म् ||{8.6.31}, {8.2.1.31}, {5.8.15.1}
192 इ॒मां म॑ इन्द्र सुष्टु॒तिं जु॒षस्व॒ प्र सु माम॑व |

उ॒त प्र व॑र्धया म॒तिम् ||{8.6.32}, {8.2.1.32}, {5.8.15.2}
193 उ॒त ब्र᳚ह्म॒ण्या व॒यं तुभ्यं᳚ प्रवृद्ध वज्रिवः |

विप्रा᳚ अतक्ष्म जी॒वसे᳚ ||{8.6.33}, {8.2.1.33}, {5.8.15.3}
194 अ॒भि कण्वा᳚ अनूष॒तापो॒ न प्र॒वता᳚ य॒तीः |

इन्द्रं॒ वन᳚न्वती म॒तिः ||{8.6.34}, {8.2.1.34}, {5.8.15.4}
195 इन्द्र॑मु॒क्थानि॑ वावृधुः समु॒द्रमि॑व॒ सिन्ध॑वः |

अनु॑त्तमन्युम॒जर᳚म् ||{8.6.35}, {8.2.1.35}, {5.8.15.5}
196 आ नो᳚ याहि परा॒वतो॒ हरि॑भ्यां हर्य॒ताभ्या᳚म् |

इ॒ममि᳚न्द्र सु॒तं पि॑ब ||{8.6.36}, {8.2.1.36}, {5.8.16.1}
197 त्वामिद्वृ॑त्रहन्तम॒ जना᳚सो वृ॒क्तब॑र्हिषः |

हव᳚न्ते॒ वाज॑सातये ||{8.6.37}, {8.2.1.37}, {5.8.16.2}
198 अनु॑ त्वा॒ रोद॑सी उ॒भे च॒क्रं न व॒र्त्येत॑शम् |

अनु॑ सुवा॒नास॒ इन्द॑वः ||{8.6.38}, {8.2.1.38}, {5.8.16.3}
199 मन्द॑स्वा॒ सु स्व᳚र्णर उ॒तेन्द्र॑ शर्य॒णाव॑ति |

मत्स्वा॒ विव॑स्वतो म॒ती ||{8.6.39}, {8.2.1.39}, {5.8.16.4}
200 वा॒वृ॒धा॒न उप॒ द्यवि॒ वृषा᳚ व॒ज्र्य॑रोरवीत् |

वृ॒त्र॒हा सो᳚म॒पात॑मः ||{8.6.40}, {8.2.1.40}, {5.8.16.5}
201 ऋषि॒र्हि पू᳚र्व॒जा अस्येक॒ ईशा᳚न॒ ओज॑सा |

इन्द्र॑ चोष्कू॒यसे॒ वसु॑ ||{8.6.41}, {8.2.1.41}, {5.8.17.1}
202 अ॒स्माकं᳚ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रयः॑ |

श॒तं व॑हन्तु॒ हर॑यः ||{8.6.42}, {8.2.1.42}, {5.8.17.2}
203 इ॒मां सु पू॒र्व्यां धियं॒ मधो᳚र्घृ॒तस्य॑ पि॒प्युषी᳚म् |

कण्वा᳚ उ॒क्थेन॑ वावृधुः ||{8.6.43}, {8.2.1.43}, {5.8.17.3}
204 इन्द्र॒मिद्विम॑हीनां॒ मेधे᳚ वृणीत॒ मर्त्यः॑ |

इन्द्रं᳚ सनि॒ष्युरू॒तये᳚ ||{8.6.44}, {8.2.1.44}, {5.8.17.4}
205 अ॒र्वाञ्चं᳚ त्वा पुरुष्टुत प्रि॒यमे᳚धस्तुता॒ हरी᳚ |

सो॒म॒पेया᳚य वक्षतः ||{8.6.45}, {8.2.1.45}, {5.8.17.5}
206 श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे |

राधां᳚सि॒ याद्वा᳚नाम् ||{8.6.46}, {8.2.1.46}, {5.8.17.6}
207 त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना᳚म् |

द॒दुष्प॒ज्राय॒ साम्ने᳚ ||{8.6.47}, {8.2.1.47}, {5.8.17.7}
208 उदा᳚नट् ककु॒हो दिव॒मुष्ट्रा᳚ञ्चतु॒र्युजो॒ दद॑त् |

श्रव॑सा॒ याद्वं॒ जन᳚म् ||{8.6.48}, {8.2.1.48}, {5.8.17.8}
[7] (१-३६) षट्विशदृचस्य सूक्तस्य काण्वः पुनर्वत्स ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
209 प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् |

वि पर्व॑तेषु राजथ ||{8.7.1}, {8.2.2.1}, {5.8.18.1}
210 यद॒ङ्ग त॑विषीयवो॒ यामं᳚ शुभ्रा॒ अचि॑ध्वम् |

नि पर्व॑ता अहासत ||{8.7.2}, {8.2.2.2}, {5.8.18.2}
211 उदी᳚रयन्त वा॒युभि᳚र्वा॒श्रासः॒ पृश्नि॑मातरः |

धु॒क्षन्त॑ पि॒प्युषी॒मिष᳚म् ||{8.7.3}, {8.2.2.3}, {5.8.18.3}
212 वप᳚न्ति म॒रुतो॒ मिहं॒ प्र वे᳚पयन्ति॒ पर्व॑तान् |

यद्यामं॒ यान्ति॑ वा॒युभिः॑ ||{8.7.4}, {8.2.2.4}, {5.8.18.4}
213 नि यद्यामा᳚य वो गि॒रिर्नि सिन्ध॑वो॒ विध᳚र्मणे |

म॒हे शुष्मा᳚य येमि॒रे ||{8.7.5}, {8.2.2.5}, {5.8.18.5}
214 यु॒ष्माँ उ॒ नक्त॑मू॒तये᳚ यु॒ष्मान्दिवा᳚ हवामहे |

यु॒ष्मान्प्र॑य॒त्य॑ध्व॒रे ||{8.7.6}, {8.2.2.6}, {5.8.19.1}
215 उदु॒ त्ये अ॑रु॒णप्स॑वश्चि॒त्रा यामे᳚भिरीरते |

वा॒श्रा अधि॒ ष्णुना᳚ दि॒वः ||{8.7.7}, {8.2.2.7}, {5.8.19.2}
216 सृ॒जन्ति॑ र॒श्मिमोज॑सा॒ पन्थां॒ सूर्या᳚य॒ यात॑वे |

ते भा॒नुभि॒र्वि त॑स्थिरे ||{8.7.8}, {8.2.2.8}, {5.8.19.3}
217 इ॒मां मे᳚ मरुतो॒ गिर॑मि॒मं स्तोम॑मृभुक्षणः |

इ॒मं मे᳚ वनता॒ हव᳚म् ||{8.7.9}, {8.2.2.9}, {5.8.19.4}
218 त्रीणि॒ सरां᳚सि॒ पृश्न॑यो दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ |

उत्सं॒ कव᳚न्धमु॒द्रिण᳚म् ||{8.7.10}, {8.2.2.10}, {5.8.19.5}
219 मरु॑तो॒ यद्ध॑ वो दि॒वः सु᳚म्ना॒यन्तो॒ हवा᳚महे |

आ तू न॒ उप॑ गन्तन ||{8.7.11}, {8.2.2.11}, {5.8.20.1}
220 यू॒यं हि ष्ठा सु॑दानवो॒ रुद्रा᳚ ऋभुक्षणो॒ दमे᳚ |

उ॒त प्रचे᳚तसो॒ मदे᳚ ||{8.7.12}, {8.2.2.12}, {5.8.20.2}
221 आ नो᳚ र॒यिं म॑द॒च्युतं᳚ पुरु॒क्षुं वि॒श्वधा᳚यसम् |

इय॑र्ता मरुतो दि॒वः ||{8.7.13}, {8.2.2.13}, {5.8.20.3}
222 अधी᳚व॒ यद्गि॑री॒णां यामं᳚ शुभ्रा॒ अचि॑ध्वम् |

सु॒वा॒नैर्म᳚न्दध्व॒ इन्दु॑भिः ||{8.7.14}, {8.2.2.14}, {5.8.20.4}
223 ए॒ताव॑तश्चिदेषां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ |

अदा᳚भ्यस्य॒ मन्म॑भिः ||{8.7.15}, {8.2.2.15}, {5.8.20.5}
224 ये द्र॒प्सा इ॑व॒ रोद॑सी॒ धम॒न्त्यनु॑ वृ॒ष्टिभिः॑ |

उत्सं᳚ दु॒हन्तो॒ अक्षि॑तम् ||{8.7.16}, {8.2.2.16}, {5.8.21.1}
225 उदु॑ स्वा॒नेभि॑रीरत॒ उद्रथै॒रुदु॑ वा॒युभिः॑ |

उत्स्तोमैः॒ पृश्नि॑मातरः ||{8.7.17}, {8.2.2.17}, {5.8.21.2}
226 येना॒व तु॒र्वशं॒ यदुं॒ येन॒ कण्वं᳚ धन॒स्पृत᳚म् |

रा॒ये सु तस्य॑ धीमहि ||{8.7.18}, {8.2.2.18}, {5.8.21.3}
227 इ॒मा उ॑ वः सुदानवो घृ॒तं न पि॒प्युषी॒रिषः॑ |

वर्धा᳚न्का॒ण्वस्य॒ मन्म॑भिः ||{8.7.19}, {8.2.2.19}, {5.8.21.4}
228 क्व॑ नू॒नं सु॑दानवो॒ मद॑था वृक्तबर्हिषः |

ब्र॒ह्मा को वः॑ सपर्यति ||{8.7.20}, {8.2.2.20}, {5.8.21.5}
229 न॒हि ष्म॒ यद्ध॑ वः पु॒रा स्तोमे᳚भिर्वृक्तबर्हिषः |

शर्धाँ᳚ ऋ॒तस्य॒ जिन्व॑थ ||{8.7.21}, {8.2.2.21}, {5.8.22.1}
230 समु॒ त्ये म॑ह॒तीर॒पः सं क्षो॒णी समु॒ सूर्य᳚म् |

सं वज्रं᳚ पर्व॒शो द॑धुः ||{8.7.22}, {8.2.2.22}, {5.8.22.2}
231 वि वृ॒त्रं प᳚र्व॒शो य॑यु॒र्वि पर्व॑ताँ अरा॒जिनः॑ |

च॒क्रा॒णा वृष्णि॒ पौंस्य᳚म् ||{8.7.23}, {8.2.2.23}, {5.8.22.3}
232 अनु॑ त्रि॒तस्य॒ युध्य॑तः॒ शुष्म॑मावन्नु॒त क्रतु᳚म् |

अन्विन्द्रं᳚ वृत्र॒तूर्ये᳚ ||{8.7.24}, {8.2.2.24}, {5.8.22.4}
233 वि॒द्युद्ध॑स्ता अ॒भिद्य॑वः॒ शिप्राः᳚ शी॒र्षन्हि॑र॒ण्ययीः᳚ |

शु॒भ्रा व्य᳚ञ्जत श्रि॒ये ||{8.7.25}, {8.2.2.25}, {5.8.22.5}
234 उ॒शना॒ यत्प॑रा॒वत॑ उ॒क्ष्णो रन्ध्र॒मया᳚तन |

द्यौर्न च॑क्रदद्भि॒या ||{8.7.26}, {8.2.2.26}, {5.8.23.1}
235 आ नो᳚ म॒खस्य॑ दा॒वनेऽश्वै॒र्हिर᳚ण्यपाणिभिः |

देवा᳚स॒ उप॑ गन्तन ||{8.7.27}, {8.2.2.27}, {5.8.23.2}
236 यदे᳚षां॒ पृष॑ती॒ रथे॒ प्रष्टि॒र्वह॑ति॒ रोहि॑तः |

यान्ति॑ शु॒भ्रा रि॒णन्न॒पः ||{8.7.28}, {8.2.2.28}, {5.8.23.3}
237 सु॒षोमे᳚ शर्य॒णाव॑त्यार्जी॒के प॒स्त्या᳚वति |

य॒युर्निच॑क्रया॒ नरः॑ ||{8.7.29}, {8.2.2.29}, {5.8.23.4}
238 क॒दा ग॑च्छाथ मरुत इ॒त्था विप्रं॒ हव॑मानम् |

मा॒र्डी॒केभि॒र्नाध॑मानम् ||{8.7.30}, {8.2.2.30}, {5.8.23.5}
239 कद्ध॑ नू॒नं क॑धप्रियो॒ यदिन्द्र॒मज॑हातन |

को वः॑ सखि॒त्व ओ᳚हते ||{8.7.31}, {8.2.2.31}, {5.8.24.1}
240 स॒हो षु णो॒ वज्र॑हस्तैः॒ कण्वा᳚सो अ॒ग्निं म॒रुद्भिः॑ |

स्तु॒षे हिर᳚ण्यवाशीभिः ||{8.7.32}, {8.2.2.32}, {5.8.24.2}
241 ओ षु वृष्णः॒ प्रय॑ज्यू॒ना नव्य॑से सुवि॒ताय॑ |

व॒वृ॒त्यां चि॒त्रवा᳚जान् ||{8.7.33}, {8.2.2.33}, {5.8.24.3}
242 गि॒रय॑श्चि॒न्नि जि॑हते॒ पर्शा᳚नासो॒ मन्य॑मानाः |

पर्व॑ताश्चि॒न्नि ये᳚मिरे ||{8.7.34}, {8.2.2.34}, {5.8.24.4}
243 आक्ष्ण॒यावा᳚नो वहन्त्य॒न्तरि॑क्षेण॒ पत॑तः |

धाता᳚रः स्तुव॒ते वयः॑ ||{8.7.35}, {8.2.2.35}, {5.8.24.5}
244 अ॒ग्निर्हि जानि॑ पू॒र्व्यश्छन्दो॒ न सूरो᳚ अ॒र्चिषा᳚ |

ते भा॒नुभि॒र्वि त॑स्थिरे ||{8.7.36}, {8.2.2.36}, {5.8.24.6}
[8] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य काण्वः सध्वंस ऋषिः | अश्विनौ देवते | अनुष्टुप् छन्दः ||
245 आ नो॒ विश्वा᳚भिरू॒तिभि॒रश्वि॑ना॒ गच्छ॑तं यु॒वम् |

दस्रा॒ हिर᳚ण्यवर्तनी॒ पिब॑तं सो॒म्यं मधु॑ ||{8.8.1}, {8.2.3.1}, {5.8.25.1}
246 आ नू॒नं या᳚तमश्विना॒ रथे᳚न॒ सूर्य॑त्वचा |

भुजी॒ हिर᳚ण्यपेशसा॒ कवी॒ गम्भी᳚रचेतसा ||{8.8.2}, {8.2.3.2}, {5.8.25.2}
247 आ या᳚तं॒ नहु॑ष॒स्पर्यान्तरि॑क्षात्सुवृ॒क्तिभिः॑ |

पिबा᳚थो अश्विना॒ मधु॒ कण्वा᳚नां॒ सव॑ने सु॒तम् ||{8.8.3}, {8.2.3.3}, {5.8.25.3}
248 आ नो᳚ यातं दि॒वस्पर्यान्तरि॑क्षादधप्रिया |

पु॒त्रः कण्व॑स्य वामि॒ह सु॒षाव॑ सो॒म्यं मधु॑ ||{8.8.4}, {8.2.3.4}, {5.8.25.4}
249 आ नो᳚ यात॒मुप॑श्रु॒त्यश्वि॑ना॒ सोम॑पीतये |

स्वाहा॒ स्तोम॑स्य वर्धना॒ प्र क॑वी धी॒तिभि᳚र्नरा ||{8.8.5}, {8.2.3.5}, {5.8.25.5}
250 यच्चि॒द्धि वां᳚ पु॒र ऋष॑यो जुहू॒रेऽव॑से नरा |

आ या᳚तमश्वि॒ना ग॑त॒मुपे॒मां सु॑ष्टु॒तिं मम॑ ||{8.8.6}, {8.2.3.6}, {5.8.26.1}
251 दि॒वश्चि॑द्रोच॒नादध्या नो᳚ गन्तं स्वर्विदा |

धी॒भिर्व॑त्सप्रचेतसा॒ स्तोमे᳚भिर्हवनश्रुता ||{8.8.7}, {8.2.3.7}, {5.8.26.2}
252 किम॒न्ये पर्या᳚सते॒ऽस्मत्स्तोमे᳚भिर॒श्विना᳚ |

पु॒त्रः कण्व॑स्य वा॒मृषि॑र्गी॒र्भिर्व॒त्सो अ॑वीवृधत् ||{8.8.8}, {8.2.3.8}, {5.8.26.3}
253 आ वां॒ विप्र॑ इ॒हाव॒सेऽह्व॒त्स्तोमे᳚भिरश्विना |

अरि॑प्रा॒ वृत्र॑हन्तमा॒ ता नो᳚ भूतं मयो॒भुवा᳚ ||{8.8.9}, {8.2.3.9}, {5.8.26.4}
254 आ यद्वां॒ योष॑णा॒ रथ॒मति॑ष्ठद्वाजिनीवसू |

विश्वा᳚न्यश्विना यु॒वं प्र धी॒तान्य॑गच्छतम् ||{8.8.10}, {8.2.3.10}, {5.8.26.5}
255 अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या᳚तमश्विना |

व॒त्सो वां॒ मधु॑म॒द्वचोऽशं᳚सीत्का॒व्यः क॒विः ||{8.8.11}, {8.2.3.11}, {5.8.27.1}
256 पु॒रु॒म॒न्द्रा पु॑रू॒वसू᳚ मनो॒तरा᳚ रयी॒णाम् |

स्तोमं᳚ मे अ॒श्विना᳚वि॒मम॒भि वह्नी᳚ अनूषाताम् ||{8.8.12}, {8.2.3.12}, {5.8.27.2}
257 आ नो॒ विश्वा᳚न्यश्विना ध॒त्तं राधां॒स्यह्र॑या |

कृ॒तं न॑ ऋ॒त्विया᳚वतो॒ मा नो᳚ रीरधतं नि॒दे ||{8.8.13}, {8.2.3.13}, {5.8.27.3}
258 यन्ना᳚सत्या परा॒वति॒ यद्वा॒ स्थो अध्यम्ब॑रे |

अतः॑ स॒हस्र॑निर्णिजा॒ रथे॒ना या᳚तमश्विना ||{8.8.14}, {8.2.3.14}, {5.8.27.4}
259 यो वां᳚ नासत्या॒वृषि॑र्गी॒र्भिर्व॒त्सो अवी᳚वृधत् |

तस्मै᳚ स॒हस्र॑निर्णिज॒मिषं᳚ धत्तं घृत॒श्चुत᳚म् ||{8.8.15}, {8.2.3.15}, {5.8.27.5}
260 प्रास्मा॒ ऊर्जं᳚ घृत॒श्चुत॒मश्वि॑ना॒ यच्छ॑तं यु॒वम् |

यो वां᳚ सु॒म्नाय॑ तु॒ष्टव॑द्वसू॒याद्दा᳚नुनस्पती ||{8.8.16}, {8.2.3.16}, {5.8.28.1}
261 आ नो᳚ गन्तं रिशादसे॒मं स्तोमं᳚ पुरुभुजा |

कृ॒तं नः॑ सु॒श्रियो᳚ नरे॒मा दा᳚तम॒भिष्ट॑ये ||{8.8.17}, {8.2.3.17}, {5.8.28.2}
262 आ वां॒ विश्वा᳚भिरू॒तिभिः॑ प्रि॒यमे᳚धा अहूषत |

राज᳚न्तावध्व॒राणा॒मश्वि॑ना॒ याम॑हूतिषु ||{8.8.18}, {8.2.3.18}, {5.8.28.3}
263 आ नो᳚ गन्तं मयो॒भुवाश्वि॑ना श॒म्भुवा᳚ यु॒वम् |

यो वां᳚ विपन्यू धी॒तिभि॑र्गी॒र्भिर्व॒त्सो अवी᳚वृधत् ||{8.8.19}, {8.2.3.19}, {5.8.28.4}
264 याभिः॒ कण्वं॒ मेधा᳚तिथिं॒ याभि॒र्वशं॒ दश᳚व्रजम् |

याभि॒र्गोश᳚र्य॒माव॑तं॒ ताभि᳚र्नोऽवतं नरा ||{8.8.20}, {8.2.3.20}, {5.8.28.5}
265 याभि᳚र्नरा त्र॒सद॑स्यु॒माव॑तं॒ कृत्व्ये॒ धने᳚ |

ताभिः॒ ष्व१॑(अ॒)स्माँ अ॑श्विना॒ प्राव॑तं॒ वाज॑सातये ||{8.8.21}, {8.2.3.21}, {5.8.29.1}
266 प्र वां॒ स्तोमाः᳚ सुवृ॒क्तयो॒ गिरो᳚ वर्धन्त्वश्विना |

पुरु॑त्रा॒ वृत्र॑हन्तमा॒ ता नो᳚ भूतं पुरु॒स्पृहा᳚ ||{8.8.22}, {8.2.3.22}, {5.8.29.2}
267 त्रीणि॑ प॒दान्य॒श्विनो᳚रा॒विः सान्ति॒ गुहा᳚ प॒रः |

क॒वी ऋ॒तस्य॒ पत्म॑भिर॒र्वाग्जी॒वेभ्य॒स्परि॑ ||{8.8.23}, {8.2.3.23}, {5.8.29.3}
[9] (१-२१) एकविंशत्यृचस्य सूक्तस्य काण्वः शशकर्ण ऋषिः | अश्विनौ देवते | (१, ४, ६, १४-१५) प्रथमाचतुर्थीषष्ठीचतुर्दशीपञ्चदशीनामृचां बृहती, (२-३, २०-२१) द्वितीयातृतीयाविंश्येकविंशीनां गायत्री, (५) पञ्चम्याः ककुप (७-९, १३, १६-१९) सप्तम्यादितृचस्य त्रयोदश्या षोडश्यादिचतसृणाञ्चानुष्टप्, (१०) दशम्यास्त्रिष्टुप्, (११) एकादश्या विराट्, (१२) द्वादश्याश्च जगती छन्दांसि ||
268 आ नू॒नम॑श्विना यु॒वं व॒त्सस्य॑ गन्त॒मव॑से |

प्रास्मै᳚ यच्छतमवृ॒कं पृ॒थु च्छ॒र्दिर्यु॑यु॒तं या अरा᳚तयः ||{8.9.1}, {8.2.4.1}, {5.8.30.1}
269 यद॒न्तरि॑क्षे॒ यद्दि॒वि यत्पञ्च॒ मानु॑षाँ॒ अनु॑ |

नृ॒म्णं तद्ध॑त्तमश्विना ||{8.9.2}, {8.2.4.2}, {5.8.30.2}
270 ये वां॒ दंसां᳚स्यश्विना॒ विप्रा᳚सः परिमामृ॒शुः |

ए॒वेत्का॒ण्वस्य॑ बोधतम् ||{8.9.3}, {8.2.4.3}, {5.8.30.3}
271 अ॒यं वां᳚ घ॒र्मो अ॑श्विना॒ स्तोमे᳚न॒ परि॑ षिच्यते |

अ॒यं सोमो॒ मधु॑मान्वाजिनीवसू॒ येन॑ वृ॒त्रं चिके᳚तथः ||{8.9.4}, {8.2.4.4}, {5.8.30.4}
272 यद॒प्सु यद्वन॒स्पतौ॒ यदोष॑धीषु पुरुदंससा कृ॒तम् |

तेन॑ माविष्टमश्विना ||{8.9.5}, {8.2.4.5}, {5.8.30.5}
273 यन्ना᳚सत्या भुर॒ण्यथो॒ यद्वा᳚ देव भिष॒ज्यथः॑ |

अ॒यं वां᳚ व॒त्सो म॒तिभि॒र्न वि᳚न्धते ह॒विष्म᳚न्तं॒ हि गच्छ॑थः ||{8.9.6}, {8.2.4.6}, {5.8.31.1}
274 आ नू॒नम॒श्विनो॒रृषिः॒ स्तोमं᳚ चिकेत वा॒मया᳚ |

आ सोमं॒ मधु॑मत्तमं घ॒र्मं सि᳚ञ्चा॒दथ᳚र्वणि ||{8.9.7}, {8.2.4.7}, {5.8.31.2}
275 आ नू॒नं र॒घुव॑र्तनिं॒ रथं᳚ तिष्ठाथो अश्विना |

आ वां॒ स्तोमा᳚ इ॒मे मम॒ नभो॒ न चु॑च्यवीरत ||{8.9.8}, {8.2.4.8}, {5.8.31.3}
276 यद॒द्य वां᳚ नासत्यो॒क्थैरा᳚चुच्युवी॒महि॑ |

यद्वा॒ वाणी᳚भिरश्विने॒वेत्का॒ण्वस्य॑ बोधतम् ||{8.9.9}, {8.2.4.9}, {5.8.31.4}
277 यद्वां᳚ क॒क्षीवाँ᳚ उ॒त यद्व्य॑श्व॒ ऋषि॒र्यद्वां᳚ दी॒र्घत॑मा जु॒हाव॑ |

पृथी॒ यद्वां᳚ वै॒न्यः साद॑नेष्वे॒वेदतो᳚ अश्विना चेतयेथाम् ||{8.9.10}, {8.2.4.10}, {5.8.31.5}
278 या॒तं छ॑र्दि॒ष्पा उ॒त नः॑ पर॒स्पा भू॒तं ज॑ग॒त्पा उ॒त न॑स्तनू॒पा |

व॒र्तिस्तो॒काय॒ तन॑याय यातम् ||{8.9.11}, {8.2.4.11}, {5.8.32.1}
279 यदिन्द्रे᳚ण स॒रथं᳚ या॒थो अ॑श्विना॒ यद्वा᳚ वा॒युना॒ भव॑थः॒ समो᳚कसा |

यदा᳚दि॒त्येभि॑रृ॒भुभिः॑ स॒जोष॑सा॒ यद्वा॒ विष्णो᳚र्वि॒क्रम॑णेषु॒ तिष्ठ॑थः ||{8.9.12}, {8.2.4.12}, {5.8.32.2}
280 यद॒द्याश्विना᳚व॒हं हु॒वेय॒ वाज॑सातये |

यत्पृ॒त्सु तु॒र्वणे॒ सह॒स्तच्छ्रेष्ठ॑म॒श्विनो॒रवः॑ ||{8.9.13}, {8.2.4.13}, {5.8.32.3}
281 आ नू॒नं या᳚तमश्विने॒मा ह॒व्यानि॑ वां हि॒ता |

इ॒मे सोमा᳚सो॒ अधि॑ तु॒र्वशे॒ यदा᳚वि॒मे कण्वे᳚षु वा॒मथ॑ ||{8.9.14}, {8.2.4.14}, {5.8.32.4}
282 यन्ना᳚सत्या परा॒के अ᳚र्वा॒के अस्ति॑ भेष॒जम् |

तेन॑ नू॒नं वि॑म॒दाय॑ प्रचेतसा छ॒र्दिर्व॒त्साय॑ यच्छतम् ||{8.9.15}, {8.2.4.15}, {5.8.32.5}
283 अभु॑त्स्यु॒ प्र दे॒व्या सा॒कं वा॒चाहम॒श्विनोः᳚ |

व्या᳚वर्दे॒व्या म॒तिं वि रा॒तिं मर्त्ये᳚भ्यः ||{8.9.16}, {8.2.4.16}, {5.8.33.1}
284 प्र बो᳚धयोषो अ॒श्विना॒ प्र दे᳚वि सूनृते महि |

प्र य॑ज्ञहोतरानु॒षक्प्र मदा᳚य॒ श्रवो᳚ बृ॒हत् ||{8.9.17}, {8.2.4.17}, {5.8.33.2}
285 यदु॑षो॒ यासि॑ भा॒नुना॒ सं सूर्ये᳚ण रोचसे |

आ हा॒यम॒श्विनो॒ रथो᳚ व॒र्तिर्या᳚ति नृ॒पाय्य᳚म् ||{8.9.18}, {8.2.4.18}, {5.8.33.3}
286 यदापी᳚तासो अं॒शवो॒ गावो॒ न दु॒ह्र ऊध॑भिः |

यद्वा॒ वाणी॒रनू᳚षत॒ प्र दे᳚व॒यन्तो᳚ अ॒श्विना᳚ ||{8.9.19}, {8.2.4.19}, {5.8.33.4}
287 प्र द्यु॒म्नाय॒ प्र शव॑से॒ प्र नृ॒षाह्या᳚य॒ शर्म॑णे |

प्र दक्षा᳚य प्रचेतसा ||{8.9.20}, {8.2.4.20}, {5.8.33.5}
288 यन्नू॒नं धी॒भिर॑श्विना पि॒तुर्योना᳚ नि॒षीद॑थः |

यद्वा᳚ सु॒म्नेभि॑रुक्थ्या ||{8.9.21}, {8.2.4.21}, {5.8.33.6}
[10] (१-६) षळृर्चस्य सूक्तस्य घौरः प्रगाथ ऋषिः | अश्विनौ देवते | (१) प्रथमा बृहती, (२) द्वितीयाया मध्येज्योतिस्त्रिष्टुप्, (३) तृतीयाया अनुष्टुप्, (४) चतुर्थ्या प्रास्तारपतिः, (५-६) पञ्चमीषष्ठ्योश्च प्रगाथः (पञ्चम्या बृहती, षष्ठ्याः सतोबृहती) छन्दांसि ||
289 यत्स्थो दी॒र्घप्र॑सद्मनि॒ यद्वा॒दो रो᳚च॒ने दि॒वः |

यद्वा᳚ समु॒द्रे अध्याकृ॑ते गृ॒हेऽत॒ आ या᳚तमश्विना ||{8.10.1}, {8.2.5.1}, {5.8.34.1}
290 यद्वा᳚ य॒ज्ञं मन॑वे सम्मिमि॒क्षथु॑रे॒वेत्का॒ण्वस्य॑ बोधतम् |

बृह॒स्पतिं॒ विश्वा᳚न्दे॒वाँ अ॒हं हु॑व॒ इन्द्रा॒विष्णू᳚ अ॒श्विना᳚वाशु॒हेष॑सा ||{8.10.2}, {8.2.5.2}, {5.8.34.2}
291 त्या न्व१॑(अ॒)श्विना᳚ हुवे सु॒दंस॑सा गृ॒भे कृ॒ता |

ययो॒रस्ति॒ प्र णः॑ स॒ख्यं दे॒वेष्वध्याप्य᳚म् ||{8.10.3}, {8.2.5.3}, {5.8.34.3}
292 ययो॒रधि॒ प्र य॒ज्ञा अ॑सू॒रे सन्ति॑ सू॒रयः॑ |

ता य॒ज्ञस्या᳚ध्व॒रस्य॒ प्रचे᳚तसा स्व॒धाभि॒र्या पिब॑तः सो॒म्यं मधु॑ ||{8.10.4}, {8.2.5.4}, {5.8.34.4}
293 यद॒द्याश्वि॑ना॒वपा॒ग्यत्प्राक्स्थो वा᳚जिनीवसू |

यद्द्रु॒ह्यव्यन॑वि तु॒र्वशे॒ यदौ᳚ हु॒वे वा॒मथ॒ मा ग॑तम् ||{8.10.5}, {8.2.5.5}, {5.8.34.5}
294 यद॒न्तरि॑क्षे॒ पत॑थः पुरुभुजा॒ यद्वे॒मे रोद॑सी॒ अनु॑ |

यद्वा᳚ स्व॒धाभि॑रधि॒तिष्ठ॑थो॒ रथ॒मत॒ आ या᳚तमश्विना ||{8.10.6}, {8.2.5.6}, {5.8.34.6}
[11] (१-१०) दशर्चस्य सूक्तस्य काण्वो वत्स ऋषिः | अग्निर्देवता | (१) प्रथमर्चः प्रतिष्ठा गायत्री, (२) द्वितीयाया वर्धमाना गायत्री, (३-९) तृतीयादिसप्तानां गायत्री, (१०) दशम्याश्च त्रिष्टुप् छन्दांसि ||
295 त्वम॑ग्ने व्रत॒पा अ॑सि दे॒व आ मर्त्ये॒ष्वा |

त्वं य॒ज्ञेष्वीड्यः॑ ||{8.11.1}, {8.2.6.1}, {5.8.35.1}
296 त्वम॑सि प्र॒शस्यो᳚ वि॒दथे᳚षु सहन्त्य |

अग्ने᳚ र॒थीर॑ध्व॒राणा᳚म् ||{8.11.2}, {8.2.6.2}, {5.8.35.2}
297 स त्वम॒स्मदप॒ द्विषो᳚ युयो॒धि जा᳚तवेदः |

अदे᳚वीरग्ने॒ अरा᳚तीः ||{8.11.3}, {8.2.6.3}, {5.8.35.3}
298 अन्ति॑ चि॒त्सन्त॒मह॑ य॒ज्ञं मर्त॑स्य रि॒पोः |

नोप॑ वेषि जातवेदः ||{8.11.4}, {8.2.6.4}, {5.8.35.4}
299 मर्ता॒ अम॑र्त्यस्य ते॒ भूरि॒ नाम॑ मनामहे |

विप्रा᳚सो जा॒तवे᳚दसः ||{8.11.5}, {8.2.6.5}, {5.8.35.5}
300 विप्रं॒ विप्रा॒सोऽव॑से दे॒वं मर्ता᳚स ऊ॒तये᳚ |

अ॒ग्निं गी॒र्भिर्ह॑वामहे ||{8.11.6}, {8.2.6.6}, {5.8.36.1}
301 आ ते᳚ व॒त्सो मनो᳚ यमत्पर॒माच्चि॑त्स॒धस्था᳚त् |

अग्ने॒ त्वांका᳚मया गि॒रा ||{8.11.7}, {8.2.6.7}, {5.8.36.2}
302 पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः |

स॒मत्सु॑ त्वा हवामहे ||{8.11.8}, {8.2.6.8}, {5.8.36.3}
303 स॒मत्स्व॒ग्निमव॑से वाज॒यन्तो᳚ हवामहे |

वाजे᳚षु चि॒त्ररा᳚धसम् ||{8.11.9}, {8.2.6.9}, {5.8.36.4}
304 प्र॒त्नो हि क॒मीड्यो᳚ अध्व॒रेषु॑ स॒नाच्च॒ होता॒ नव्य॑श्च॒ सत्सि॑ |

स्वां चा᳚ग्ने त॒न्वं᳚ पि॒प्रय॑स्वा॒स्मभ्यं᳚ च॒ सौभ॑ग॒मा य॑जस्व ||{8.11.10}, {8.2.6.10}, {5.8.36.5}
[12] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वः पर्वत ऋषिः, इन्द्रो देवता | उष्णिक् छन्दः ||
305 य इ᳚न्द्र सोम॒पात॑मो॒ मदः॑ शविष्ठ॒ चेत॑ति |

येना॒ हंसि॒ न्य१॑(अ॒)त्रिणं॒ तमी᳚महे ||{8.12.1}, {8.2.7.1}, {6.1.1.1}
306 येना॒ दश॑ग्व॒मध्रि॑गुं वे॒पय᳚न्तं॒ स्व᳚र्णरम् |

येना᳚ समु॒द्रमावि॑था॒ तमी᳚महे ||{8.12.2}, {8.2.7.2}, {6.1.1.2}
307 येन॒ सिन्धुं᳚ म॒हीर॒पो रथाँ᳚ इव प्रचो॒दयः॑ |

पन्था᳚मृ॒तस्य॒ यात॑वे॒ तमी᳚महे ||{8.12.3}, {8.2.7.3}, {6.1.1.3}
308 इ॒मं स्तोम॑म॒भिष्ट॑ये घृ॒तं न पू॒तम॑द्रिवः |

येना॒ नु स॒द्य ओज॑सा व॒वक्षि॑थ ||{8.12.4}, {8.2.7.4}, {6.1.1.4}
309 इ॒मं जु॑षस्व गिर्वणः समु॒द्र इ॑व पिन्वते |

इन्द्र॒ विश्वा᳚भिरू॒तिभि᳚र्व॒वक्षि॑थ ||{8.12.5}, {8.2.7.5}, {6.1.1.5}
310 यो नो᳚ दे॒वः प॑रा॒वतः॑ सखित्व॒नाय॑ माम॒हे |

दि॒वो न वृ॒ष्टिं प्र॒थय᳚न्व॒वक्षि॑थ ||{8.12.6}, {8.2.7.6}, {6.1.2.1}
311 व॒व॒क्षुर॑स्य के॒तवो᳚ उ॒त वज्रो॒ गभ॑स्त्योः |

यत्सूर्यो॒ न रोद॑सी॒ अव॑र्धयत् ||{8.12.7}, {8.2.7.7}, {6.1.2.2}
312 यदि॑ प्रवृद्ध सत्पते स॒हस्रं᳚ महि॒षाँ अघः॑ |

आदित्त॑ इन्द्रि॒यं महि॒ प्र वा᳚वृधे ||{8.12.8}, {8.2.7.8}, {6.1.2.3}
313 इन्द्रः॒ सूर्य॑स्य र॒श्मिभि॒र्न्य॑र्शसा॒नमो᳚षति |

अ॒ग्निर्वने᳚व सास॒हिः प्र वा᳚वृधे ||{8.12.9}, {8.2.7.9}, {6.1.2.4}
314 इ॒यं त॑ ऋ॒त्विया᳚वती धी॒तिरे᳚ति॒ नवी᳚यसी |

स॒प॒र्यन्ती᳚ पुरुप्रि॒या मिमी᳚त॒ इत् ||{8.12.10}, {8.2.7.10}, {6.1.2.5}
315 गर्भो᳚ य॒ज्ञस्य॑ देव॒युः क्रतुं᳚ पुनीत आनु॒षक् |

स्तोमै॒रिन्द्र॑स्य वावृधे॒ मिमी᳚त॒ इत् ||{8.12.11}, {8.2.7.11}, {6.1.3.1}
316 स॒निर्मि॒त्रस्य॑ पप्रथ॒ इन्द्रः॒ सोम॑स्य पी॒तये᳚ |

प्राची॒ वाशी᳚व सुन्व॒ते मिमी᳚त॒ इत् ||{8.12.12}, {8.2.7.12}, {6.1.3.2}
317 यं विप्रा᳚ उ॒क्थवा᳚हसोऽभिप्रम॒न्दुरा॒यवः॑ |

घृ॒तं न पि॑प्य आ॒सन्यृ॒तस्य॒ यत् ||{8.12.13}, {8.2.7.13}, {6.1.3.3}
318 उ॒त स्व॒राजे॒ अदि॑तिः॒ स्तोम॒मिन्द्रा᳚य जीजनत् |

पु॒रु॒प्र॒श॒स्तमू॒तय॑ ऋ॒तस्य॒ यत् ||{8.12.14}, {8.2.7.14}, {6.1.3.4}
319 अ॒भि वह्न॑य ऊ॒तयेऽनू᳚षत॒ प्रश॑स्तये |

न दे᳚व॒ विव्र॑ता॒ हरी᳚ ऋ॒तस्य॒ यत् ||{8.12.15}, {8.2.7.15}, {6.1.3.5}
320 यत्सोम॑मिन्द्र॒ विष्ण॑वि॒ यद्वा᳚ घ त्रि॒त आ॒प्त्ये |

यद्वा᳚ म॒रुत्सु॒ मन्द॑से॒ समिन्दु॑भिः ||{8.12.16}, {8.2.7.16}, {6.1.4.1}
321 यद्वा᳚ शक्र परा॒वति॑ समु॒द्रे अधि॒ मन्द॑से |

अ॒स्माक॒मित्सु॒ते र॑णा॒ समिन्दु॑भिः ||{8.12.17}, {8.2.7.17}, {6.1.4.2}
322 यद्वासि॑ सुन्व॒तो वृ॒धो यज॑मानस्य सत्पते |

उ॒क्थे वा॒ यस्य॒ रण्य॑सि॒ समिन्दु॑भिः ||{8.12.18}, {8.2.7.18}, {6.1.4.3}
323 दे॒वंदे᳚वं॒ वोऽव॑स॒ इन्द्र॑मिन्द्रं गृणी॒षणि॑ |

अधा᳚ य॒ज्ञाय॑ तु॒र्वणे॒ व्या᳚नशुः ||{8.12.19}, {8.2.7.19}, {6.1.4.4}
324 य॒ज्ञेभि᳚र्य॒ज्ञवा᳚हसं॒ सोमे᳚भिः सोम॒पात॑मम् |

होत्रा᳚भि॒रिन्द्रं᳚ वावृधु॒र्व्या᳚नशुः ||{8.12.20}, {8.2.7.20}, {6.1.4.5}
325 म॒हीर॑स्य॒ प्रणी᳚तयः पू॒र्वीरु॒त प्रश॑स्तयः |

विश्वा॒ वसू᳚नि दा॒शुषे॒ व्या᳚नशुः ||{8.12.21}, {8.2.7.21}, {6.1.5.1}
326 इन्द्रं᳚ वृ॒त्राय॒ हन्त॑वे दे॒वासो᳚ दधिरे पु॒रः |

इन्द्रं॒ वाणी᳚रनूषता॒ समोज॑से ||{8.12.22}, {8.2.7.22}, {6.1.5.2}
327 म॒हान्तं᳚ महि॒ना व॒यं स्तोमे᳚भिर्हवन॒श्रुत᳚म् |

अ॒र्कैर॒भि प्र णो᳚नुमः॒ समोज॑से ||{8.12.23}, {8.2.7.23}, {6.1.5.3}
328 न यं वि॑वि॒क्तो रोद॑सी॒ नान्तरि॑क्षाणि व॒ज्रिण᳚म् |

अमा॒दिद॑स्य तित्विषे॒ समोज॑सः ||{8.12.24}, {8.2.7.24}, {6.1.5.4}
329 यदि᳚न्द्र पृत॒नाज्ये᳚ दे॒वास्त्वा᳚ दधि॒रे पु॒रः |

आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ||{8.12.25}, {8.2.7.25}, {6.1.5.5}
330 य॒दा वृ॒त्रं न॑दी॒वृतं॒ शव॑सा वज्रि॒न्नव॑धीः |

आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ||{8.12.26}, {8.2.7.26}, {6.1.6.1}
331 य॒दा ते॒ विष्णु॒रोज॑सा॒ त्रीणि॑ प॒दा वि॑चक्र॒मे |

आदित्ते᳚ हर्य॒ता हरी᳚ ववक्षतुः ||{8.12.27}, {8.2.7.27}, {6.1.6.2}
332 य॒दा ते᳚ हर्य॒ता हरी᳚ वावृ॒धाते᳚ दि॒वेदि॑वे |

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ||{8.12.28}, {8.2.7.28}, {6.1.6.3}
333 य॒दा ते॒ मारु॑ती॒र्विश॒स्तुभ्य॑मिन्द्र नियेमि॒रे |

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ||{8.12.29}, {8.2.7.29}, {6.1.6.4}
334 य॒दा सूर्य॑म॒मुं दि॒वि शु॒क्रं ज्योति॒रधा᳚रयः |

आदित्ते॒ विश्वा॒ भुव॑नानि येमिरे ||{8.12.30}, {8.2.7.30}, {6.1.6.5}
335 इ॒मां त॑ इन्द्र सुष्टु॒तिं विप्र॑ इयर्ति धी॒तिभिः॑ |

जा॒मिं प॒देव॒ पिप्र॑तीं॒ प्राध्व॒रे ||{8.12.31}, {8.2.7.31}, {6.1.6.6}
336 यद॑स्य॒ धाम॑नि प्रि॒ये स॑मीची॒नासो॒ अस्व॑रन् |

नाभा᳚ य॒ज्ञस्य॑ दो॒हना॒ प्राध्व॒रे ||{8.12.32}, {8.2.7.32}, {6.1.6.7}
337 सु॒वीर्यं॒ स्वश्व्यं᳚ सु॒गव्य॑मिन्द्र दद्धि नः |

होते᳚व पू॒र्वचि॑त्तये॒ प्राध्व॒रे ||{8.12.33}, {8.2.7.33}, {6.1.6.8}
[13] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य काण्वो नारद ऋषिः | इन्द्रो देवता | उष्णिक् छन्दः ||
338 इन्द्रः॑ सु॒तेषु॒ सोमे᳚षु॒ क्रतुं᳚ पुनीत उ॒क्थ्य᳚म् |

वि॒दे वृ॒धस्य॒ दक्ष॑सो म॒हान्हि षः ||{8.13.1}, {8.3.1.1}, {6.1.7.1}
339 स प्र॑थ॒मे व्यो᳚मनि दे॒वानां॒ सद॑ने वृ॒धः |

सु॒पा॒रः सु॒श्रव॑स्तमः॒ सम॑प्सु॒जित् ||{8.13.2}, {8.3.1.2}, {6.1.7.2}
340 तम॑ह्वे॒ वाज॑सातय॒ इन्द्रं॒ भरा᳚य शु॒ष्मिण᳚म् |

भवा᳚ नः सु॒म्ने अन्त॑मः॒ सखा᳚ वृ॒धे ||{8.13.3}, {8.3.1.3}, {6.1.7.3}
341 इ॒यं त॑ इन्द्र गिर्वणो रा॒तिः क्ष॑रति सुन्व॒तः |

म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा᳚जसि ||{8.13.4}, {8.3.1.4}, {6.1.7.4}
342 नू॒नं तदि᳚न्द्र दद्धि नो॒ यत्त्वा᳚ सु॒न्वन्त॒ ईम॑हे |

र॒यिं न॑श्चि॒त्रमा भ॑रा स्व॒र्विद᳚म् ||{8.13.5}, {8.3.1.5}, {6.1.7.5}
343 स्तो॒ता यत्ते॒ विच॑र्षणिरतिप्रश॒र्धय॒द्गिरः॑ |

व॒या इ॒वानु॑ रोहते जु॒षन्त॒ यत् ||{8.13.6}, {8.3.1.6}, {6.1.8.1}
344 प्र॒त्न॒वज्ज॑नया॒ गिरः॑ शृणु॒धी ज॑रि॒तुर्हव᳚म् |

मदे᳚मदे ववक्षिथा सु॒कृत्व॑ने ||{8.13.7}, {8.3.1.7}, {6.1.8.2}
345 क्रीळ᳚न्त्यस्य सू॒नृता॒ आपो॒ न प्र॒वता᳚ य॒तीः |

अ॒या धि॒या य उ॒च्यते॒ पति॑र्दि॒वः ||{8.13.8}, {8.3.1.8}, {6.1.8.3}
346 उ॒तो पति॒र्य उ॒च्यते᳚ कृष्टी॒नामेक॒ इद्व॒शी |

न॒मो॒वृ॒धैर॑व॒स्युभिः॑ सु॒ते र॑ण ||{8.13.9}, {8.3.1.9}, {6.1.8.4}
347 स्तु॒हि श्रु॒तं वि॑प॒श्चितं॒ हरी॒ यस्य॑ प्रस॒क्षिणा᳚ |

गन्ता᳚रा दा॒शुषो᳚ गृ॒हं न॑म॒स्विनः॑ ||{8.13.10}, {8.3.1.10}, {6.1.8.5}
348 तू॒तु॒जा॒नो म॑हेम॒तेऽश्वे᳚भिः प्रुषि॒तप्सु॑भिः |

आ या᳚हि य॒ज्ञमा॒शुभिः॒ शमिद्धि ते᳚ ||{8.13.11}, {8.3.1.11}, {6.1.9.1}
349 इन्द्र॑ शविष्ठ सत्पते र॒यिं गृ॒णत्सु॑ धारय |

श्रवः॑ सू॒रिभ्यो᳚ अ॒मृतं᳚ वसुत्व॒नम् ||{8.13.12}, {8.3.1.12}, {6.1.9.2}
350 हवे᳚ त्वा॒ सूर॒ उदि॑ते॒ हवे᳚ म॒ध्यंदि॑ने दि॒वः |

जु॒षा॒ण इ᳚न्द्र॒ सप्ति॑भिर्न॒ आ ग॑हि ||{8.13.13}, {8.3.1.13}, {6.1.9.3}
351 आ तू ग॑हि॒ प्र तु द्र॑व॒ मत्स्वा᳚ सु॒तस्य॒ गोम॑तः |

तन्तुं᳚ तनुष्व पू॒र्व्यं यथा᳚ वि॒दे ||{8.13.14}, {8.3.1.14}, {6.1.9.4}
352 यच्छ॒क्रासि॑ परा॒वति॒ यद᳚र्वा॒वति॑ वृत्रहन् |

यद्वा᳚ समु॒द्रे अन्ध॑सोऽवि॒तेद॑सि ||{8.13.15}, {8.3.1.15}, {6.1.9.5}
353 इन्द्रं᳚ वर्धन्तु नो॒ गिर॒ इन्द्रं᳚ सु॒तास॒ इन्द॑वः |

इन्द्रे᳚ ह॒विष्म॑ती॒र्विशो᳚ अराणिषुः ||{8.13.16}, {8.3.1.16}, {6.1.10.1}
354 तमिद्विप्रा᳚ अव॒स्यवः॑ प्र॒वत्व॑तीभिरू॒तिभिः॑ |

इन्द्रं᳚ क्षो॒णीर॑वर्धयन्व॒या इ॑व ||{8.13.17}, {8.3.1.17}, {6.1.10.2}
355 त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो᳚ य॒ज्ञम॑त्नत |

तमिद्व॑र्धन्तु नो॒ गिरः॑ स॒दावृ॑धम् ||{8.13.18}, {8.3.1.18}, {6.1.10.3}
356 स्तो॒ता यत्ते॒ अनु᳚व्रत उ॒क्थान्यृ॑तु॒था द॒धे |

शुचिः॑ पाव॒क उ॑च्यते॒ सो अद्भु॑तः ||{8.13.19}, {8.3.1.19}, {6.1.10.4}
357 तदिद्रु॒द्रस्य॑ चेतति य॒ह्वं प्र॒त्नेषु॒ धाम॑सु |

मनो॒ यत्रा॒ वि तद्द॒धुर्विचे᳚तसः ||{8.13.20}, {8.3.1.20}, {6.1.10.5}
358 यदि॑ मे स॒ख्यमा॒वर॑ इ॒मस्य॑ पा॒ह्यन्ध॑सः |

येन॒ विश्वा॒ अति॒ द्विषो॒ अता᳚रिम ||{8.13.21}, {8.3.1.21}, {6.1.11.1}
359 क॒दा त॑ इन्द्र गिर्वणः स्तो॒ता भ॑वाति॒ शंत॑मः |

क॒दा नो॒ गव्ये॒ अश्व्ये॒ वसौ᳚ दधः ||{8.13.22}, {8.3.1.22}, {6.1.11.2}
360 उ॒त ते॒ सुष्टु॑ता॒ हरी॒ वृष॑णा वहतो॒ रथ᳚म् |

अ॒जु॒र्यस्य॑ म॒दिन्त॑मं॒ यमीम॑हे ||{8.13.23}, {8.3.1.23}, {6.1.11.3}
361 तमी᳚महे पुरुष्टु॒तं य॒ह्वं प्र॒त्नाभि॑रू॒तिभिः॑ |

नि ब॒र्हिषि॑ प्रि॒ये स॑द॒दध॑ द्वि॒ता ||{8.13.24}, {8.3.1.24}, {6.1.11.4}
362 वर्ध॑स्वा॒ सु पु॑रुष्टुत॒ ऋषि॑ष्टुताभिरू॒तिभिः॑ |

धु॒क्षस्व॑ पि॒प्युषी॒मिष॒मवा᳚ च नः ||{8.13.25}, {8.3.1.25}, {6.1.11.5}
363 इन्द्र॒ त्वम॑वि॒तेद॑सी॒त्था स्तु॑व॒तो अ॑द्रिवः |

ऋ॒तादि॑यर्मि ते॒ धियं᳚ मनो॒युज᳚म् ||{8.13.26}, {8.3.1.26}, {6.1.12.1}
364 इ॒ह त्या स॑ध॒माद्या᳚ युजा॒नः सोम॑पीतये |

हरी᳚ इन्द्र प्र॒तद्व॑सू अ॒भि स्व॑र ||{8.13.27}, {8.3.1.27}, {6.1.12.2}
365 अ॒भि स्व॑रन्तु॒ ये तव॑ रु॒द्रासः॑ सक्षत॒ श्रिय᳚म् |

उ॒तो म॒रुत्व॑ती॒र्विशो᳚ अ॒भि प्रयः॑ ||{8.13.28}, {8.3.1.28}, {6.1.12.3}
366 इ॒मा अ॑स्य॒ प्रतू᳚र्तयः प॒दं जु॑षन्त॒ यद्दि॒वि |

नाभा᳚ य॒ज्ञस्य॒ सं द॑धु॒र्यथा᳚ वि॒दे ||{8.13.29}, {8.3.1.29}, {6.1.12.4}
367 अ॒यं दी॒र्घाय॒ चक्ष॑से॒ प्राचि॑ प्रय॒त्य॑ध्व॒रे |

मिमी᳚ते य॒ज्ञमा᳚नु॒षग्वि॒चक्ष्य॑ ||{8.13.30}, {8.3.1.30}, {6.1.12.5}
368 वृषा॒यमि᳚न्द्र ते॒ रथ॑ उ॒तो ते॒ वृष॑णा॒ हरी᳚ |

वृषा॒ त्वं श॑तक्रतो॒ वृषा॒ हवः॑ ||{8.13.31}, {8.3.1.31}, {6.1.13.1}
369 वृषा॒ ग्रावा॒ वृषा॒ मदो॒ वृषा॒ सोमो᳚ अ॒यं सु॒तः |

वृषा᳚ य॒ज्ञो यमिन्व॑सि॒ वृषा॒ हवः॑ ||{8.13.32}, {8.3.1.32}, {6.1.13.2}
370 वृषा᳚ त्वा॒ वृष॑णं हुवे॒ वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |

वा॒वन्थ॒ हि प्रति॑ष्टुतिं॒ वृषा॒ हवः॑ ||{8.13.33}, {8.3.1.33}, {6.1.13.3}
[14] (१-१५) पञ्चदशर्चस्य सूक्तस्य काण्वायनौ गोषूक्त्यश्वसूक्तिनावृषी, इन्द्रो देवता | गायत्री छन्दः ||
371 यदि᳚न्द्रा॒हं यथा॒ त्वमीशी᳚य॒ वस्व॒ एक॒ इत् |

स्तो॒ता मे॒ गोष॑खा स्यात् ||{8.14.1}, {8.3.2.1}, {6.1.14.1}
372 शिक्षे᳚यमस्मै॒ दित्से᳚यं॒ शची᳚पते मनी॒षिणे᳚ |

यद॒हं गोप॑तिः॒ स्याम् ||{8.14.2}, {8.3.2.2}, {6.1.14.2}
373 धे॒नुष्ट॑ इन्द्र सू॒नृता॒ यज॑मानाय सुन्व॒ते |

गामश्वं᳚ पि॒प्युषी᳚ दुहे ||{8.14.3}, {8.3.2.3}, {6.1.14.3}
374 न ते᳚ व॒र्तास्ति॒ राध॑स॒ इन्द्र॑ दे॒वो न मर्त्यः॑ |

यद्दित्स॑सि स्तु॒तो म॒घम् ||{8.14.4}, {8.3.2.4}, {6.1.14.4}
375 य॒ज्ञ इन्द्र॑मवर्धय॒द्यद्भूमिं॒ व्यव॑र्तयत् |

च॒क्रा॒ण ओ᳚प॒शं दि॒वि ||{8.14.5}, {8.3.2.5}, {6.1.14.5}
376 वा॒वृ॒धा॒नस्य॑ ते व॒यं विश्वा॒ धना᳚नि जि॒ग्युषः॑ |

ऊ॒तिमि॒न्द्रा वृ॑णीमहे ||{8.14.6}, {8.3.2.6}, {6.1.15.1}
377 व्य१॑(अ॒)'न्तरि॑क्षमतिर॒न्मदे॒ सोम॑स्य रोच॒ना |

इन्द्रो॒ यदभि॑नद्व॒लम् ||{8.14.7}, {8.3.2.7}, {6.1.15.2}
378 उद्गा आ᳚ज॒दङ्गि॑रोभ्य आ॒विष्कृ॒ण्वन्गुहा᳚ स॒तीः |

अ॒र्वाञ्चं᳚ नुनुदे व॒लम् ||{8.14.8}, {8.3.2.8}, {6.1.15.3}
379 इन्द्रे᳚ण रोच॒ना दि॒वो दृ॒ळ्हानि॑ दृंहि॒तानि॑ च |

स्थि॒राणि॒ न प॑रा॒णुदे᳚ ||{8.14.9}, {8.3.2.9}, {6.1.15.4}
380 अ॒पामू॒र्मिर्मद᳚न्निव॒ स्तोम॑ इन्द्राजिरायते |

वि ते॒ मदा᳚ अराजिषुः ||{8.14.10}, {8.3.2.10}, {6.1.15.5}
381 त्वं हि स्तो᳚म॒वर्ध॑न॒ इन्द्रास्यु॑क्थ॒वर्ध॑नः |

स्तो॒तॄ॒णामु॒त भ॑द्र॒कृत् ||{8.14.11}, {8.3.2.11}, {6.1.16.1}
382 इन्द्र॒मित्के॒शिना॒ हरी᳚ सोम॒पेया᳚य वक्षतः |

उप॑ य॒ज्ञं सु॒राध॑सम् ||{8.14.12}, {8.3.2.12}, {6.1.16.2}
383 अ॒पां फेने᳚न॒ नमु॑चेः॒ शिर॑ इ॒न्द्रोद॑वर्तयः |

विश्वा॒ यदज॑यः॒ स्पृधः॑ ||{8.14.13}, {8.3.2.13}, {6.1.16.3}
384 मा॒याभि॑रु॒त्सिसृ॑प्सत॒ इन्द्र॒ द्यामा॒रुरु॑क्षतः |

अव॒ दस्यूँ᳚रधूनुथाः ||{8.14.14}, {8.3.2.14}, {6.1.16.4}
385 अ॒सु॒न्वामि᳚न्द्र सं॒सदं॒ विषू᳚चीं॒ व्य॑नाशयः |

सो॒म॒पा उत्त॑रो॒ भव॑न् ||{8.14.15}, {8.3.2.15}, {6.1.16.5}
[15] (१-१३) त्रयोदशर्चस्य सूक्तस्य काण्वायनौ गोषूक्त्यश्वसूक्तिनावृषी, इन्द्रो देवता | उष्णिक् छन्दः ||
386 तम्व॒भि प्र गा᳚यत पुरुहू॒तं पु॑रुष्टु॒तम् |

इन्द्रं᳚ गी॒र्भिस्त॑वि॒षमा वि॑वासत ||{8.15.1}, {8.3.3.1}, {6.1.17.1}
387 यस्य॑ द्वि॒बर्ह॑सो बृ॒हत्सहो᳚ दा॒धार॒ रोद॑सी |

गि॒रीँरज्राँ᳚ अ॒पः स्व᳚र्वृषत्व॒ना ||{8.15.2}, {8.3.3.2}, {6.1.17.2}
388 स रा᳚जसि पुरुष्टुतँ॒ एको᳚ वृ॒त्राणि॑ जिघ्नसे |

इन्द्र॒ जैत्रा᳚ श्रव॒स्या᳚ च॒ यन्त॑वे ||{8.15.3}, {8.3.3.3}, {6.1.17.3}
389 तं ते॒ मदं᳚ गृणीमसि॒ वृष॑णं पृ॒त्सु सा᳚स॒हिम् |

उ॒ लो॒क॒कृ॒त्नुम॑द्रिवो हरि॒श्रिय᳚म् ||{8.15.4}, {8.3.3.4}, {6.1.17.4}
390 येन॒ ज्योतीं᳚ष्या॒यवे॒ मन॑वे च वि॒वेदि॑थ |

म॒न्दा॒नो अ॒स्य ब॒र्हिषो॒ वि रा᳚जसि ||{8.15.5}, {8.3.3.5}, {6.1.17.5}
391 तद॒द्या चि॑त्त उ॒क्थिनोऽनु॑ ष्टुवन्ति पू॒र्वथा᳚ |

वृष॑पत्नीर॒पो ज॑या दि॒वेदि॑वे ||{8.15.6}, {8.3.3.6}, {6.1.18.1}
392 तव॒ त्यदि᳚न्द्रि॒यं बृ॒हत्तव॒ शुष्म॑मु॒त क्रतु᳚म् |

वज्रं᳚ शिशाति धि॒षणा॒ वरे᳚ण्यम् ||{8.15.7}, {8.3.3.7}, {6.1.18.2}
393 तव॒ द्यौरि᳚न्द्र॒ पौंस्यं᳚ पृथि॒वी व॑र्धति॒ श्रवः॑ |

त्वामापः॒ पर्व॑तासश्च हिन्विरे ||{8.15.8}, {8.3.3.8}, {6.1.18.3}
394 त्वां विष्णु॑र्बृ॒हन्क्षयो᳚ मि॒त्रो गृ॑णाति॒ वरु॑णः |

त्वां शर्धो᳚ मद॒त्यनु॒ मारु॑तम् ||{8.15.9}, {8.3.3.9}, {6.1.18.4}
395 त्वं वृषा॒ जना᳚नां॒ मंहि॑ष्ठ इन्द्र जज्ञिषे |

स॒त्रा विश्वा᳚ स्वप॒त्यानि॑ दधिषे ||{8.15.10}, {8.3.3.10}, {6.1.18.5}
396 स॒त्रा त्वं पु॑रुष्टुतँ॒ एको᳚ वृ॒त्राणि॑ तोशसे |

नान्य इन्द्रा॒त्कर॑णं॒ भूय॑ इन्वति ||{8.15.11}, {8.3.3.11}, {6.1.19.1}
397 यदि᳚न्द्र मन्म॒शस्त्वा॒ नाना॒ हव᳚न्त ऊ॒तये᳚ |

अ॒स्माके᳚भि॒र्नृभि॒रत्रा॒ स्व॑र्जय ||{8.15.12}, {8.3.3.12}, {6.1.19.2}
398 अरं॒ क्षया᳚य नो म॒हे विश्वा᳚ रू॒पाण्या᳚वि॒शन् |

इन्द्रं॒ जैत्रा᳚य हर्षया॒ शची॒पति᳚म् ||{8.15.13}, {8.3.3.13}, {6.1.19.3}
[16] (१-१२) द्वादशर्चस्य सूक्तस्य काण्व इरिम्बिठिषिः, इन्द्रो देवता | गायत्री छन्दः ||
399 प्र स॒म्राजं᳚ चर्षणी॒नामिन्द्रं᳚ स्तोता॒ नव्यं᳚ गी॒र्भिः |

नरं᳚ नृ॒षाहं॒ मंहि॑ष्ठम् ||{8.16.1}, {8.3.4.1}, {6.1.20.1}
400 यस्मि᳚न्नु॒क्थानि॒ रण्य᳚न्ति॒ विश्वा᳚नि च श्रव॒स्या᳚ |

अ॒पामवो॒ न स॑मु॒द्रे ||{8.16.2}, {8.3.4.2}, {6.1.20.2}
401 तं सु॑ष्टु॒त्या वि॑वासे ज्येष्ठ॒राजं॒ भरे᳚ कृ॒त्नुम् |

म॒हो वा॒जिनं᳚ स॒निभ्यः॑ ||{8.16.3}, {8.3.4.3}, {6.1.20.3}
402 यस्यानू᳚ना गभी॒रा मदा᳚ उ॒रव॒स्तरु॑त्राः |

ह॒र्षु॒मन्तः॒ शूर॑सातौ ||{8.16.4}, {8.3.4.4}, {6.1.20.4}
403 तमिद्धने᳚षु हि॒तेष्व॑धिवा॒काय॑ हवन्ते |

येषा॒मिन्द्र॒स्ते ज॑यन्ति ||{8.16.5}, {8.3.4.5}, {6.1.20.5}
404 तमिच्च्यौ॒त्नैरार्य᳚न्ति॒ तं कृ॒तेभि॑श्चर्ष॒णयः॑ |

ए॒ष इन्द्रो᳚ वरिव॒स्कृत् ||{8.16.6}, {8.3.4.6}, {6.1.20.6}
405 इन्द्रो᳚ ब्र॒ह्मेन्द्र॒ ऋषि॒रिन्द्रः॑ पु॒रू पु॑रुहू॒तः |

म॒हान्म॒हीभिः॒ शची᳚भिः ||{8.16.7}, {8.3.4.7}, {6.1.21.1}
406 स स्तोम्यः॒ स हव्यः॑ स॒त्यः सत्वा᳚ तुविकू॒र्मिः |

एक॑श्चि॒त्सन्न॒भिभू᳚तिः ||{8.16.8}, {8.3.4.8}, {6.1.21.2}
407 तम॒र्केभि॒स्तं साम॑भि॒स्तं गा᳚य॒त्रैश्च॑र्ष॒णयः॑ |

इन्द्रं᳚ वर्धन्ति क्षि॒तयः॑ ||{8.16.9}, {8.3.4.9}, {6.1.21.3}
408 प्र॒णे॒तारं॒ वस्यो॒ अच्छा॒ कर्ता᳚रं॒ ज्योतिः॑ स॒मत्सु॑ |

सा॒स॒ह्वांसं᳚ यु॒धामित्रा॑न् ||{8.16.10}, {8.3.4.10}, {6.1.21.4}
409 स नः॒ पप्रिः॑ पारयाति स्व॒स्ति ना॒वा पु॑रुहू॒तः |

इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ ||{8.16.11}, {8.3.4.11}, {6.1.21.5}
410 स त्वं न॑ इन्द्र॒ वाजे᳚भिर्दश॒स्या च॑ गातु॒या च॑ |

अच्छा᳚ च नः सु॒म्नं ने᳚षि ||{8.16.12}, {8.3.4.12}, {6.1.21.6}
[17] (१-१५) पञ्चदशर्चस्य सूक्तस्य काण्व इरिम्बिठिषिः (१-१३, १५) प्रथमादित्रयोदशों पञ्चदश्याश्चेन्द्रः, (१४) चतुदर्श याश्चेन्द्रो वास्तोष्पतिर्वा देवता | (१-१३) प्रथमादित्रयोदशक़ गायत्री, (१४-१५) चतुर्दशीपञ्चदश्योश्च प्रगाथः (चतुदर्श या बृहती, पञ्चदश्याः सतोबृहती) छन्दसी ||
411 आ या᳚हि सुषु॒मा हि त॒ इन्द्र॒ सोमं॒ पिबा᳚ इ॒मम् |

एदं ब॒र्हिः स॑दो॒ मम॑ ||{8.17.1}, {8.3.5.1}, {6.1.22.1}
412 आ त्वा᳚ ब्रह्म॒युजा॒ हरी॒ वह॑तामिन्द्र के॒शिना᳚ |

उप॒ ब्रह्मा᳚णि नः शृणु ||{8.17.2}, {8.3.5.2}, {6.1.22.2}
413 ब्र॒ह्माण॑स्त्वा व॒यं यु॒जा सो᳚म॒पामि᳚न्द्र सो॒मिनः॑ |

सु॒ताव᳚न्तो हवामहे ||{8.17.3}, {8.3.5.3}, {6.1.22.3}
414 आ नो᳚ याहि सु॒ताव॑तो॒ऽस्माकं᳚ सुष्टु॒तीरुप॑ |

पिबा॒ सु शि॑प्रि॒न्नन्ध॑सः ||{8.17.4}, {8.3.5.4}, {6.1.22.4}
415 आ ते᳚ सिञ्चामि कु॒क्ष्योरनु॒ गात्रा॒ वि धा᳚वतु |

गृ॒भा॒य जि॒ह्वया॒ मधु॑ ||{8.17.5}, {8.3.5.5}, {6.1.22.5}
416 स्वा॒दुष्टे᳚ अस्तु सं॒सुदे॒ मधु॑मान्त॒न्वे॒३॑(ए॒) तव॑ |

सोमः॒ शम॑स्तु ते हृ॒दे ||{8.17.6}, {8.3.5.6}, {6.1.23.1}
417 अ॒यमु॑ त्वा विचर्षणे॒ जनी᳚रिवा॒भि संवृ॑तः |

प्र सोम॑ इन्द्र सर्पतु ||{8.17.7}, {8.3.5.7}, {6.1.23.2}
418 तु॒वि॒ग्रीवो᳚ व॒पोद॑रः सुबा॒हुरन्ध॑सो॒ मदे᳚ |

इन्द्रो᳚ वृ॒त्राणि॑ जिघ्नते ||{8.17.8}, {8.3.5.8}, {6.1.23.3}
419 इन्द्र॒ प्रेहि॑ पु॒रस्त्वं विश्व॒स्येशा᳚न॒ ओज॑सा |

वृ॒त्राणि॑ वृत्रहञ्जहि ||{8.17.9}, {8.3.5.9}, {6.1.23.4}
420 दी॒र्घस्ते᳚ अस्त्वङ्कु॒शो येना॒ वसु॑ प्र॒यच्छ॑सि |

यज॑मानाय सुन्व॒ते ||{8.17.10}, {8.3.5.10}, {6.1.23.5}
421 अ॒यं त॑ इन्द्र॒ सोमो॒ निपू᳚तो॒ अधि॑ ब॒र्हिषि॑ |

एही᳚म॒स्य द्रवा॒ पिब॑ ||{8.17.11}, {8.3.5.11}, {6.1.24.1}
422 शाचि॑गो॒ शाचि॑पूजना॒यं रणा᳚य ते सु॒तः |

आख॑ण्डल॒ प्र हू᳚यसे ||{8.17.12}, {8.3.5.12}, {6.1.24.2}
423 यस्ते᳚ शृङ्गवृषो नपा॒त्प्रण॑पात्कुण्ड॒पाय्यः॑ |

न्य॑स्मिन्दध्र॒ आ मनः॑ ||{8.17.13}, {8.3.5.13}, {6.1.24.3}
424 वास्तो᳚ष्पते ध्रु॒वा स्थूणांस॑त्रं सो॒म्याना᳚म् |

द्र॒प्सो भे॒त्ता पु॒रां शश्व॑तीना॒मिन्द्रो॒ मुनी᳚नां॒ सखा᳚ ||{8.17.14}, {8.3.5.14}, {6.1.24.4}
425 पृदा᳚कुसानुर्यज॒तो ग॒वेष॑ण॒ एकः॒ सन्न॒भि भूय॑सः |

भूर्णि॒मश्वं᳚ नयत्तु॒जा पु॒रो गृ॒भेन्द्रं॒ सोम॑स्य पी॒तये᳚ ||{8.17.15}, {8.3.5.15}, {6.1.24.5}
[18] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य काण्व इरिम्बिठि ऋषिः | (१-३, ५, १०२२) प्रथमादितृचस्य पञ्चम्या चो दशम्यादित्रयोदशानाञ्चादित्याः, (४, ६-७) चतुर्थीषष्ठीसप्तमीनामदितिः, (८) अष्टम्या अश्विनौ, (९) नवम्याश्चाग्निसूर्यानिला देवताः | उष्णिक् छन्दः ||
426 इ॒दं ह॑ नू॒नमे᳚षां सु॒म्नं भि॑क्षेत॒ मर्त्यः॑ |

आ॒दि॒त्याना॒मपू᳚र्व्यं॒ सवी᳚मनि ||{8.18.1}, {8.3.6.1}, {6.1.25.1}
427 अ॒न॒र्वाणो॒ ह्ये᳚षां॒ पन्था᳚ आदि॒त्याना᳚म् |

अद॑ब्धाः॒ सन्ति॑ पा॒यवः॑ सुगे॒वृधः॑ ||{8.18.2}, {8.3.6.2}, {6.1.25.2}
428 तत्सु नः॑ सवि॒ता भगो॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

शर्म॑ यच्छन्तु स॒प्रथो॒ यदीम॑हे ||{8.18.3}, {8.3.6.3}, {6.1.25.3}
429 दे॒वेभि॑र्देव्यदि॒तेऽरि॑ष्टभर्म॒न्ना ग॑हि |

स्मत्सू॒रिभिः॑ पुरुप्रिये सु॒शर्म॑भिः ||{8.18.4}, {8.3.6.4}, {6.1.25.4}
430 ते हि पु॒त्रासो॒ अदि॑तेर्वि॒दुर्द्वेषां᳚सि॒ योत॑वे |

अं॒होश्चि॑दुरु॒चक्र॑योऽने॒हसः॑ ||{8.18.5}, {8.3.6.5}, {6.1.25.5}
431 अदि॑तिर्नो॒ दिवा᳚ प॒शुमदि॑ति॒र्नक्त॒मद्व॑याः |

अदि॑तिः पा॒त्वंह॑सः स॒दावृ॑धा ||{8.18.6}, {8.3.6.6}, {6.1.26.1}
432 उ॒त स्या नो॒ दिवा᳚ म॒तिरदि॑तिरू॒त्या ग॑मत् |

सा शंता᳚ति॒ मय॑स्कर॒दप॒ स्रिधः॑ ||{8.18.7}, {8.3.6.7}, {6.1.26.2}
433 उ॒त त्या दैव्या᳚ भि॒षजा॒ शं नः॑ करतो अ॒श्विना᳚ |

यु॒यु॒याता᳚मि॒तो रपो॒ अप॒ स्रिधः॑ ||{8.18.8}, {8.3.6.8}, {6.1.26.3}
434 शम॒ग्निर॒ग्निभिः॑ कर॒च्छं न॑स्तपतु॒ सूर्यः॑ |

शं वातो᳚ वात्वर॒पा अप॒ स्रिधः॑ ||{8.18.9}, {8.3.6.9}, {6.1.26.4}
435 अपामी᳚वा॒मप॒ स्रिध॒मप॑ सेधत दुर्म॒तिम् |

आदि॑त्यासो यु॒योत॑ना नो॒ अंह॑सः ||{8.18.10}, {8.3.6.10}, {6.1.26.5}
436 यु॒योता॒ शरु॑म॒स्मदाँ आदि॑त्यास उ॒ताम॑तिम् |

ऋध॒ग्द्वेषः॑ कृणुत विश्ववेदसः ||{8.18.11}, {8.3.6.11}, {6.1.27.1}
437 तत्सु नः॒ शर्म॑ यच्छ॒तादि॑त्या॒ यन्मुमो᳚चति |

एन॑स्वन्तं चि॒देन॑सः सुदानवः ||{8.18.12}, {8.3.6.12}, {6.1.27.2}
438 यो नः॒ कश्चि॒द्रिरि॑क्षति रक्ष॒स्त्वेन॒ मर्त्यः॑ |

स्वैः ष एवै᳚ रिरिषीष्ट॒ युर्जनः॑ ||{8.18.13}, {8.3.6.13}, {6.1.27.3}
439 समित्तम॒घम॑श्नवद्दुः॒शंसं॒ मर्त्यं᳚ रि॒पुम् |

यो अ॑स्म॒त्रा दु॒र्हणा᳚वाँ॒ उप॑ द्व॒युः ||{8.18.14}, {8.3.6.14}, {6.1.27.4}
440 पा॒क॒त्रा स्थ॑न देवा हृ॒त्सु जा᳚नीथ॒ मर्त्य᳚म् |

उप॑ द्व॒युं चाद्व॑युं च वसवः ||{8.18.15}, {8.3.6.15}, {6.1.27.5}
441 आ शर्म॒ पर्व॑ताना॒मोतापां वृ॑णीमहे |

द्यावा᳚क्षामा॒रे अ॒स्मद्रप॑स्कृतम् ||{8.18.16}, {8.3.6.16}, {6.1.28.1}
442 ते नो᳚ भ॒द्रेण॒ शर्म॑णा यु॒ष्माकं᳚ ना॒वा व॑सवः |

अति॒ विश्वा᳚नि दुरि॒ता पि॑पर्तन ||{8.18.17}, {8.3.6.17}, {6.1.28.2}
443 तु॒चे तना᳚य॒ तत्सु नो॒ द्राघी᳚य॒ आयु॑र्जी॒वसे᳚ |

आदि॑त्यासः सुमहसः कृ॒णोत॑न ||{8.18.18}, {8.3.6.18}, {6.1.28.3}
444 य॒ज्ञो ही॒ळो वो॒ अन्त॑र॒ आदि॑त्या॒ अस्ति॑ मृ॒ळत॑ |

यु॒ष्मे इद्वो॒ अपि॑ ष्मसि सजा॒त्ये᳚ ||{8.18.19}, {8.3.6.19}, {6.1.28.4}
445 बृ॒हद्वरू᳚थं म॒रुतां᳚ दे॒वं त्रा॒तार॑म॒श्विना᳚ |

मि॒त्रमी᳚महे॒ वरु॑णं स्व॒स्तये᳚ ||{8.18.20}, {8.3.6.20}, {6.1.28.5}
446 अ॒ने॒हो मि॑त्रार्यमन्नृ॒वद्व॑रुण॒ शंस्य᳚म् |

त्रि॒वरू᳚थं मरुतो यन्त नश्छ॒र्दिः ||{8.18.21}, {8.3.6.21}, {6.1.28.6}
447 ये चि॒द्धि मृ॒त्युब᳚न्धव॒ आदि॑त्या॒ मन॑वः॒ स्मसि॑ |

प्र सू न॒ आयु॑र्जी॒वसे᳚ तिरेतन ||{8.18.22}, {8.3.6.22}, {6.1.28.7}
[19] (१-३७) सप्तत्रिंशदृचस्य सूक्तस्य काण्वः सोभरि ऋषिः | (१-३३) प्रथमादित्रयस्त्रिंशदृचामग्निः, (३४-३५) चतुस्त्रिंशीपञ्चत्रिंश्योरादित्याः, (३६३७) षट्त्रिशसप्तत्रिंश्योश्च पौरुकृत्स्य त्रसदस्योर्दानस्तुतिदेवताः | (१-२६,२८-३३) प्रथमादिषड़िवशत्यूचामष्टाविंश्यादिषण्णाञ्च प्रगाथः (विषमर्चाम् ककप, समर्चाम् सतोबृहती), (२७) सप्तविंश्या द्विपदा विराट्, (३४) चतस्त्रिंश्या उष्णिक्, (३५) पञ्चत्रिंश्याः सतोबृहती, (३६) षट्विशं याः ककप, (३७) सप्तत्रिंश्याश्च पतिश्छन्दांसि ||
448 तं गू᳚र्धया॒ स्व᳚र्णरं दे॒वासो᳚ दे॒वम॑र॒तिं द॑धन्विरे |

दे॒व॒त्रा ह॒व्यमोहि॑रे ||{8.19.1}, {8.3.7.1}, {6.1.29.1}
449 विभू᳚तरातिं विप्र चि॒त्रशो᳚चिषम॒ग्निमी᳚ळिष्व य॒न्तुर᳚म् |

अ॒स्य मेध॑स्य सो॒म्यस्य॑ सोभरे॒ प्रेम॑ध्व॒राय॒ पूर्व्य᳚म् ||{8.19.2}, {8.3.7.2}, {6.1.29.2}
450 यजि॑ष्ठं त्वा ववृमहे दे॒वं दे᳚व॒त्रा होता᳚र॒मम॑र्त्यम् |

अ॒स्य य॒ज्ञस्य॑ सु॒क्रतु᳚म् ||{8.19.3}, {8.3.7.3}, {6.1.29.3}
451 ऊ॒र्जो नपा᳚तं सु॒भगं᳚ सु॒दीदि॑तिम॒ग्निं श्रेष्ठ॑शोचिषम् |

स नो᳚ मि॒त्रस्य॒ वरु॑णस्य॒ सो अ॒पामा सु॒म्नं य॑क्षते दि॒वि ||{8.19.4}, {8.3.7.4}, {6.1.29.4}
452 यः स॒मिधा॒ य आहु॑ती॒ यो वेदे᳚न द॒दाश॒ मर्तो᳚ अ॒ग्नये᳚ |

यो नम॑सा स्वध्व॒रः ||{8.19.5}, {8.3.7.5}, {6.1.29.5}
453 तस्येदर्व᳚न्तो रंहयन्त आ॒शव॒स्तस्य॑ द्यु॒म्नित॑मं॒ यशः॑ |

न तमंहो᳚ दे॒वकृ॑तं॒ कुत॑श्च॒न न मर्त्य॑कृतं नशत् ||{8.19.6}, {8.3.7.6}, {6.1.30.1}
454 स्व॒ग्नयो᳚ वो अ॒ग्निभिः॒ स्याम॑ सूनो सहस ऊर्जां पते |

सु॒वीर॒स्त्वम॑स्म॒युः ||{8.19.7}, {8.3.7.7}, {6.1.30.2}
455 प्र॒शंस॑मानो॒ अति॑थि॒र्न मि॒त्रियो॒ऽग्नी रथो॒ न वेद्यः॑ |

त्वे क्षेमा᳚सो॒ अपि॑ सन्ति सा॒धव॒स्त्वं राजा᳚ रयी॒णाम् ||{8.19.8}, {8.3.7.8}, {6.1.30.3}
456 सो अ॒द्धा दा॒श्व॑ध्व॒रोऽग्ने॒ मर्तः॑ सुभग॒ स प्र॒शंस्यः॑ |

स धी॒भिर॑स्तु॒ सनि॑ता ||{8.19.9}, {8.3.7.9}, {6.1.30.4}
457 यस्य॒ त्वमू॒र्ध्वो अ॑ध्व॒राय॒ तिष्ठ॑सि क्ष॒यद्वी᳚रः॒ स सा᳚धते |

सो अर्व॑द्भिः॒ सनि॑ता॒ स वि॑प॒न्युभिः॒ स शूरैः॒ सनि॑ता कृ॒तम् ||{8.19.10}, {8.3.7.10}, {6.1.30.5}
458 यस्या॒ग्निर्वपु॑र्गृ॒हे स्तोमं॒ चनो॒ दधी᳚त वि॒श्ववा᳚र्यः |

ह॒व्या वा॒ वेवि॑ष॒द्विषः॑ ||{8.19.11}, {8.3.7.11}, {6.1.31.1}
459 विप्र॑स्य वा स्तुव॒तः स॑हसो यहो म॒क्षूत॑मस्य रा॒तिषु॑ |

अ॒वोदे᳚वमु॒परि॑मर्त्यं कृधि॒ वसो᳚ विवि॒दुषो॒ वचः॑ ||{8.19.12}, {8.3.7.12}, {6.1.31.2}
460 यो अ॒ग्निं ह॒व्यदा᳚तिभि॒र्नमो᳚भिर्वा सु॒दक्ष॑मा॒विवा᳚सति |

गि॒रा वा᳚जि॒रशो᳚चिषम् ||{8.19.13}, {8.3.7.13}, {6.1.31.3}
461 स॒मिधा॒ यो निशि॑ती॒ दाश॒ददि॑तिं॒ धाम॑भिरस्य॒ मर्त्यः॑ |

विश्वेत्स धी॒भिः सु॒भगो॒ जनाँ॒ अति॑ द्यु॒म्नैरु॒द्न इ॑व तारिषत् ||{8.19.14}, {8.3.7.14}, {6.1.31.4}
462 तद॑ग्ने द्यु॒म्नमा भ॑र॒ यत्सा॒सह॒त्सद॑ने॒ कं चि॑द॒त्रिण᳚म् |

म॒न्युं जन॑स्य दू॒ढ्यः॑ ||{8.19.15}, {8.3.7.15}, {6.1.31.5}
463 येन॒ चष्टे॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा येन॒ नास॑त्या॒ भगः॑ |

व॒यं तत्ते॒ शव॑सा गातु॒वित्त॑मा॒ इन्द्र॑त्वोता विधेमहि ||{8.19.16}, {8.3.7.16}, {6.1.32.1}
464 ते घेद॑ग्ने स्वा॒ध्यो॒३॑(ओ॒) ये त्वा᳚ विप्र निदधि॒रे नृ॒चक्ष॑सम् |

विप्रा᳚सो देव सु॒क्रतु᳚म् ||{8.19.17}, {8.3.7.17}, {6.1.32.2}
465 त इद्वेदिं᳚ सुभग॒ त आहु॑तिं॒ ते सोतुं᳚ चक्रिरे दि॒वि |

त इद्वाजे᳚भिर्जिग्युर्म॒हद्धनं॒ ये त्वे कामं᳚ न्येरि॒रे ||{8.19.18}, {8.3.7.18}, {6.1.32.3}
466 भ॒द्रो नो᳚ अ॒ग्निराहु॑तो भ॒द्रा रा॒तिः सु॑भग भ॒द्रो अ॑ध्व॒रः |

भ॒द्रा उ॒त प्रश॑स्तयः ||{8.19.19}, {8.3.7.19}, {6.1.32.4}
467 भ॒द्रं मनः॑ कृणुष्व वृत्र॒तूर्ये॒ येना᳚ स॒मत्सु॑ सा॒सहः॑ |

अव॑ स्थि॒रा त॑नुहि॒ भूरि॒ शर्ध॑तां व॒नेमा᳚ ते अ॒भिष्टि॑भिः ||{8.19.20}, {8.3.7.20}, {6.1.32.5}
468 ईळे᳚ गि॒रा मनु॑र्हितं॒ यं दे॒वा दू॒तम॑र॒तिं न्ये᳚रि॒रे |

यजि॑ष्ठं हव्य॒वाह॑नम् ||{8.19.21}, {8.3.7.21}, {6.1.33.1}
469 ति॒ग्मज᳚म्भाय॒ तरु॑णाय॒ राज॑ते॒ प्रयो᳚ गायस्य॒ग्नये᳚ |

यः पिं॒शते᳚ सू॒नृता᳚भिः सु॒वीर्य॑म॒ग्निर्घृ॒तेभि॒राहु॑तः ||{8.19.22}, {8.3.7.22}, {6.1.33.2}
470 यदी᳚ घृ॒तेभि॒राहु॑तो॒ वाशी᳚म॒ग्निर्भर॑त॒ उच्चाव॑ च |

असु॑र इव नि॒र्णिज᳚म् ||{8.19.23}, {8.3.7.23}, {6.1.33.3}
471 यो ह॒व्यान्यैर॑यता॒ मनु॑र्हितो दे॒व आ॒सा सु॑ग॒न्धिना᳚ |

विवा᳚सते॒ वार्या᳚णि स्वध्व॒रो होता᳚ दे॒वो अम॑र्त्यः ||{8.19.24}, {8.3.7.24}, {6.1.33.4}
472 यद॑ग्ने॒ मर्त्य॒स्त्वं स्याम॒हं मि॑त्रमहो॒ अम॑र्त्यः |

सह॑सः सूनवाहुत ||{8.19.25}, {8.3.7.25}, {6.1.33.5}
473 न त्वा᳚ रासीया॒भिश॑स्तये वसो॒ न पा᳚प॒त्वाय॑ सन्त्य |

न मे᳚ स्तो॒ताम॑ती॒वा न दुर्हि॑तः॒ स्याद॑ग्ने॒ न पा॒पया᳚ ||{8.19.26}, {8.3.7.26}, {6.1.34.1}
474 पि॒तुर्न पु॒त्रः सुभृ॑तो दुरो॒ण आ दे॒वाँ ए᳚तु॒ प्र णो᳚ ह॒विः ||{8.19.27}, {8.3.7.27}, {6.1.34.2}
475 तवा॒हम॑ग्न ऊ॒तिभि॒र्नेदि॑ष्ठाभिः सचेय॒ जोष॒मा व॑सो |

सदा᳚ दे॒वस्य॒ मर्त्यः॑ ||{8.19.28}, {8.3.7.28}, {6.1.34.3}
476 तव॒ क्रत्वा᳚ सनेयं॒ तव॑ रा॒तिभि॒रग्ने॒ तव॒ प्रश॑स्तिभिः |

त्वामिदा᳚हुः॒ प्रम॑तिं वसो॒ ममाग्ने॒ हर्ष॑स्व॒ दात॑वे ||{8.19.29}, {8.3.7.29}, {6.1.34.4}
477 प्र सो अ॑ग्ने॒ तवो॒तिभिः॑ सु॒वीरा᳚भिस्तिरते॒ वाज॑भर्मभिः |

यस्य॒ त्वं स॒ख्यमा॒वरः॑ ||{8.19.30}, {8.3.7.30}, {6.1.34.5}
478 तव॑ द्र॒प्सो नील॑वान्वा॒श ऋ॒त्विय॒ इन्धा᳚नः सिष्ण॒वा द॑दे |

त्वं म॑ही॒नामु॒षसा᳚मसि प्रि॒यः क्ष॒पो वस्तु॑षु राजसि ||{8.19.31}, {8.3.7.31}, {6.1.35.1}
479 तमाग᳚न्म॒ सोभ॑रयः स॒हस्र॑मुष्कं स्वभि॒ष्टिमव॑से |

स॒म्राजं॒ त्रास॑दस्यवम् ||{8.19.32}, {8.3.7.32}, {6.1.35.2}
480 यस्य॑ ते अग्ने अ॒न्ये अ॒ग्नय॑ उप॒क्षितो᳚ व॒या इ॑व |

विपो॒ न द्यु॒म्ना नि यु॑वे॒ जना᳚नां॒ तव॑ क्ष॒त्राणि॑ व॒र्धय॑न् ||{8.19.33}, {8.3.7.33}, {6.1.35.3}
481 यमा᳚दित्यासो अद्रुहः पा॒रं नय॑थ॒ मर्त्य᳚म् |

म॒घोनां॒ विश्वे᳚षां सुदानवः ||{8.19.34}, {8.3.7.34}, {6.1.35.4}
482 यू॒यं रा᳚जानः॒ कं चि॑च्चर्षणीसहः॒ क्षय᳚न्तं॒ मानु॑षाँ॒ अनु॑ |

व॒यं ते वो॒ वरु॑ण॒ मित्रार्य॑म॒न्स्यामेदृ॒तस्य॑ र॒थ्यः॑ ||{8.19.35}, {8.3.7.35}, {6.1.35.5}
483 अदा᳚न्मे पौरुकु॒त्स्यः प᳚ञ्चा॒शतं᳚ त्र॒सद॑स्युर्व॒धूना᳚म् |

मंहि॑ष्ठो अ॒र्यः सत्प॑तिः ||{8.19.36}, {8.3.7.36}, {6.1.35.6}
484 उ॒त मे᳚ प्र॒यियो᳚र्व॒यियोः᳚ सु॒वास्त्वा॒ अधि॒ तुग्व॑नि |

ति॒सॄ॒णां स॑प्तती॒नां श्या॒वः प्र॑णे॒ता भु॑व॒द्वसु॒र्दिया᳚नां॒ पतिः॑ ||{8.19.37}, {8.3.7.37}, {6.1.35.7}
[20] (१-२६) षड्विंशत्यृचस्य सूक्तस्य काण्वः सोभरि ऋषिः | मरुतो देवताः | प्रगाथः (विषमर्चाम् ककुप, समर्चाम् सतोबृहती) छन्दः ||
485 आ ग᳚न्ता॒ मा रि॑षण्यत॒ प्रस्था᳚वानो॒ माप॑ स्थाता समन्यवः |

स्थि॒रा चि᳚न्नमयिष्णवः ||{8.20.1}, {8.3.8.1}, {6.1.36.1}
486 वी॒ळु॒प॒विभि᳚र्मरुत ऋभुक्षण॒ आ रु॑द्रासः सुदी॒तिभिः॑ |

इ॒षा नो᳚ अ॒द्या ग॑ता पुरुस्पृहो य॒ज्ञमा सो᳚भरी॒यवः॑ ||{8.20.2}, {8.3.8.2}, {6.1.36.2}
487 वि॒द्मा हि रु॒द्रिया᳚णां॒ शुष्म॑मु॒ग्रं म॒रुतां॒ शिमी᳚वताम् |

विष्णो᳚रे॒षस्य॑ मी॒ळ्हुषा᳚म् ||{8.20.3}, {8.3.8.3}, {6.1.36.3}
488 वि द्वी॒पानि॒ पाप॑त॒न्तिष्ठ॑द्दु॒च्छुनो॒भे यु॑जन्त॒ रोद॑सी |

प्र धन्वा᳚न्यैरत शुभ्रखादयो॒ यदेज॑थ स्वभानवः ||{8.20.4}, {8.3.8.4}, {6.1.36.4}
489 अच्यु॑ता चिद्वो॒ अज्म॒न्ना नान॑दति॒ पर्व॑तासो॒ वन॒स्पतिः॑ |

भूमि॒र्यामे᳚षु रेजते ||{8.20.5}, {8.3.8.5}, {6.1.36.5}
490 अमा᳚य वो मरुतो॒ यात॑वे॒ द्यौर्जिही᳚त॒ उत्त॑रा बृ॒हत् |

यत्रा॒ नरो॒ देदि॑शते त॒नूष्वा त्वक्षां᳚सि बा॒ह्वो᳚जसः ||{8.20.6}, {8.3.8.6}, {6.1.37.1}
491 स्व॒धामनु॒ श्रियं॒ नरो॒ महि॑ त्वे॒षा अम॑वन्तो॒ वृष॑प्सवः |

वह᳚न्ते॒ अह्रु॑तप्सवः ||{8.20.7}, {8.3.8.7}, {6.1.37.2}
492 गोभि᳚र्वा॒णो अ॑ज्यते॒ सोभ॑रीणां॒ रथे॒ कोशे᳚ हिर॒ण्यये᳚ |

गोब᳚न्धवः सुजा॒तास॑ इ॒षे भु॒जे म॒हान्तो᳚ नः॒ स्पर॑से॒ नु ||{8.20.8}, {8.3.8.8}, {6.1.37.3}
493 प्रति॑ वो वृषदञ्जयो॒ वृष्णे॒ शर्धा᳚य॒ मारु॑ताय भरध्वम् |

ह॒व्या वृष॑प्रयाव्णे ||{8.20.9}, {8.3.8.9}, {6.1.37.4}
494 वृ॒ष॒ण॒श्वेन॑ मरुतो॒ वृष॑प्सुना॒ रथे᳚न॒ वृष॑नाभिना |

आ श्ये॒नासो॒ न प॒क्षिणो॒ वृथा᳚ नरो ह॒व्या नो᳚ वी॒तये᳚ गत ||{8.20.10}, {8.3.8.10}, {6.1.37.5}
495 स॒मा॒नम॒ञ्ज्ये᳚षां॒ वि भ्रा᳚जन्ते रु॒क्मासो॒ अधि॑ बा॒हुषु॑ |

दवि॑द्युतत्यृ॒ष्टयः॑ ||{8.20.11}, {8.3.8.11}, {6.1.38.1}
496 त उ॒ग्रासो॒ वृष॑ण उ॒ग्रबा᳚हवो॒ नकि॑ष्ट॒नूषु॑ येतिरे |

स्थि॒रा धन्वा॒न्यायु॑धा॒ रथे᳚षु॒ वोऽनी᳚के॒ष्वधि॒ श्रियः॑ ||{8.20.12}, {8.3.8.12}, {6.1.38.2}
497 येषा॒मर्णो॒ न स॒प्रथो॒ नाम॑ त्वे॒षं शश्व॑ता॒मेक॒मिद्भु॒जे |

वयो॒ न पित्र्यं॒ सहः॑ ||{8.20.13}, {8.3.8.13}, {6.1.38.3}
498 तान्व᳚न्दस्व म॒रुत॒स्ताँ उप॑ स्तुहि॒ तेषां॒ हि धुनी᳚नाम् |

अ॒राणां॒ न च॑र॒मस्तदे᳚षां दा॒ना म॒ह्ना तदे᳚षाम् ||{8.20.14}, {8.3.8.14}, {6.1.38.4}
499 सु॒भगः॒ स व॑ ऊ॒तिष्वास॒ पूर्वा᳚सु मरुतो॒ व्यु॑ष्टिषु |

यो वा᳚ नू॒नमु॒तास॑ति ||{8.20.15}, {8.3.8.15}, {6.1.38.5}
500 यस्य॑ वा यू॒यं प्रति॑ वा॒जिनो᳚ नर॒ आ ह॒व्या वी॒तये᳚ ग॒थ |

अ॒भि ष द्यु॒म्नैरु॒त वाज॑सातिभिः सु॒म्ना वो᳚ धूतयो नशत् ||{8.20.16}, {8.3.8.16}, {6.1.39.1}
501 यथा᳚ रु॒द्रस्य॑ सू॒नवो᳚ दि॒वो वश॒न्त्यसु॑रस्य वे॒धसः॑ |

युवा᳚न॒स्तथेद॑सत् ||{8.20.17}, {8.3.8.17}, {6.1.39.2}
502 ये चार्ह᳚न्ति म॒रुतः॑ सु॒दान॑वः॒ स्मन्मी॒ळ्हुष॒श्चर᳚न्ति॒ ये |

अत॑श्चि॒दा न॒ उप॒ वस्य॑सा हृ॒दा युवा᳚न॒ आ व॑वृध्वम् ||{8.20.18}, {8.3.8.18}, {6.1.39.3}
503 यून॑ ऊ॒ षु नवि॑ष्ठया॒ वृष्णः॑ पाव॒काँ अ॒भि सो᳚भरे गि॒रा |

गाय॒ गा इ॑व॒ चर्कृ॑षत् ||{8.20.19}, {8.3.8.19}, {6.1.39.4}
504 सा॒हा ये सन्ति॑ मुष्टि॒हेव॒ हव्यो॒ विश्वा᳚सु पृ॒त्सु होतृ॑षु |

वृष्ण॑श्च॒न्द्रान्न सु॒श्रव॑स्तमान्गि॒रा वन्द॑स्व म॒रुतो॒ अह॑ ||{8.20.20}, {8.3.8.20}, {6.1.39.5}
505 गाव॑श्चिद्घा समन्यवः सजा॒त्ये᳚न मरुतः॒ सब᳚न्धवः |

रि॒ह॒ते क॒कुभो᳚ मि॒थः ||{8.20.21}, {8.3.8.21}, {6.1.40.1}
506 मर्त॑श्चिद्वो नृतवो रुक्मवक्षस॒ उप॑ भ्रातृ॒त्वमाय॑ति |

अधि॑ नो गात मरुतः॒ सदा॒ हि व॑ आपि॒त्वमस्ति॒ निध्रु॑वि ||{8.20.22}, {8.3.8.22}, {6.1.40.2}
507 मरु॑तो॒ मारु॑तस्य न॒ आ भे᳚ष॒जस्य॑ वहता सुदानवः |

यू॒यं स॑खायः सप्तयः ||{8.20.23}, {8.3.8.23}, {6.1.40.3}
508 याभिः॒ सिन्धु॒मव॑थ॒ याभि॒स्तूर्व॑थ॒ याभि॑र्दश॒स्यथा॒ क्रिवि᳚म् |

मयो᳚ नो भूतो॒तिभि᳚र्मयोभुवः शि॒वाभि॑रसचद्विषः ||{8.20.24}, {8.3.8.24}, {6.1.40.4}
509 यत्सिन्धौ॒ यदसि॑क्न्यां॒ यत्स॑मु॒द्रेषु॑ मरुतः सुबर्हिषः |

यत्पर्व॑तेषु भेष॒जम् ||{8.20.25}, {8.3.8.25}, {6.1.40.5}
510 विश्वं॒ पश्य᳚न्तो बिभृथा त॒नूष्वा तेना᳚ नो॒ अधि॑ वोचत |

क्ष॒मा रपो᳚ मरुत॒ आतु॑रस्य न॒ इष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ||{8.20.26}, {8.3.8.26}, {6.1.40.6}
[21] (१-१८) अष्टादशर्चस्य सूक्तस्य काण्वः सोभरिषिः (१-१६) प्रथमादिषोडशर्चामिन्द्रः, (१७-१८) सप्तदश्यष्टादश्योश्च चित्रस्य दानस्तुतिदेवते | प्रगाथः (विषमर्चाम् ककप, समर्चाम् सतोबृहती) छन्दः ||
511 व॒यमु॒ त्वाम॑पूर्व्य स्थू॒रं न कच्चि॒द्भर᳚न्तोऽव॒स्यवः॑ |

वाजे᳚ चि॒त्रं ह॑वामहे ||{8.21.1}, {8.4.1.1}, {6.2.1.1}
512 उप॑ त्वा॒ कर्म᳚न्नू॒तये॒ स नो॒ युवो॒ग्रश्च॑क्राम॒ यो धृ॒षत् |

त्वामिद्ध्य॑वि॒तारं᳚ ववृ॒महे॒ सखा᳚य इन्द्र सान॒सिम् ||{8.21.2}, {8.4.1.2}, {6.2.1.2}
513 आ या᳚ही॒म इन्द॒वोऽश्व॑पते॒ गोप॑त॒ उर्व॑रापते |

सोमं᳚ सोमपते पिब ||{8.21.3}, {8.4.1.3}, {6.2.1.3}
514 व॒यं हि त्वा॒ बन्धु॑मन्तमब॒न्धवो॒ विप्रा᳚स इन्द्र येमि॒म |

या ते॒ धामा᳚नि वृषभ॒ तेभि॒रा ग॑हि॒ विश्वे᳚भिः॒ सोम॑पीतये ||{8.21.4}, {8.4.1.4}, {6.2.1.4}
515 सीद᳚न्तस्ते॒ वयो᳚ यथा॒ गोश्री᳚ते॒ मधौ᳚ मदि॒रे वि॒वक्ष॑णे |

अ॒भि त्वामि᳚न्द्र नोनुमः ||{8.21.5}, {8.4.1.5}, {6.2.1.5}
516 अच्छा᳚ च त्वै॒ना नम॑सा॒ वदा᳚मसि॒ किं मुहु॑श्चि॒द्वि दी᳚धयः |

सन्ति॒ कामा᳚सो हरिवो द॒दिष्ट्वं स्मो व॒यं सन्ति॑ नो॒ धियः॑ ||{8.21.6}, {8.4.1.6}, {6.2.2.1}
517 नूत्ना॒ इदि᳚न्द्र ते व॒यमू॒ती अ॑भूम न॒हि नू ते᳚ अद्रिवः |

वि॒द्मा पु॒रा परी᳚णसः ||{8.21.7}, {8.4.1.7}, {6.2.2.2}
518 वि॒द्मा स॑खि॒त्वमु॒त शू᳚र भो॒ज्य१॑(अ॒)मा ते॒ ता व॑ज्रिन्नीमहे |

उ॒तो स॑मस्मि॒न्ना शि॑शीहि नो वसो॒ वाजे᳚ सुशिप्र॒ गोम॑ति ||{8.21.8}, {8.4.1.8}, {6.2.2.3}
519 यो न॑ इ॒दमि॑दं पु॒रा प्र वस्य॑ आनि॒नाय॒ तमु॑ वः स्तुषे |

सखा᳚य॒ इन्द्र॑मू॒तये᳚ ||{8.21.9}, {8.4.1.9}, {6.2.2.4}
520 हर्य॑श्वं॒ सत्प॑तिं चर्षणी॒सहं॒ स हि ष्मा॒ यो अम᳚न्दत |

आ तु नः॒ स व॑यति॒ गव्य॒मश्व्यं᳚ स्तो॒तृभ्यो᳚ म॒घवा᳚ श॒तम् ||{8.21.10}, {8.4.1.10}, {6.2.2.5}
521 त्वया᳚ ह स्विद्यु॒जा व॒यं प्रति॑ श्व॒सन्तं᳚ वृषभ ब्रुवीमहि |

सं॒स्थे जन॑स्य॒ गोम॑तः ||{8.21.11}, {8.4.1.11}, {6.2.3.1}
522 जये᳚म का॒रे पु॑रुहूत का॒रिणो॒ऽभि ति॑ष्ठेम दू॒ढ्यः॑ |

नृभि᳚र्वृ॒त्रं ह॒न्याम॑ शूशु॒याम॒ चावे᳚रिन्द्र॒ प्र णो॒ धियः॑ ||{8.21.12}, {8.4.1.12}, {6.2.3.2}
523 अ॒भ्रा॒तृ॒व्यो अ॒ना त्वमना᳚पिरिन्द्र ज॒नुषा᳚ स॒नाद॑सि |

यु॒धेदा᳚पि॒त्वमि॑च्छसे ||{8.21.13}, {8.4.1.13}, {6.2.3.3}
524 नकी᳚ रे॒वन्तं᳚ स॒ख्याय॑ विन्दसे॒ पीय᳚न्ति ते सुरा॒श्वः॑ |

य॒दा कृ॒णोषि॑ नद॒नुं समू᳚ह॒स्यादित्पि॒तेव॑ हूयसे ||{8.21.14}, {8.4.1.14}, {6.2.3.4}
525 मा ते᳚ अमा॒जुरो᳚ यथा मू॒रास॑ इन्द्र स॒ख्ये त्वाव॑तः |

नि ष॑दाम॒ सचा᳚ सु॒ते ||{8.21.15}, {8.4.1.15}, {6.2.3.5}
526 मा ते᳚ गोदत्र॒ निर॑राम॒ राध॑स॒ इन्द्र॒ मा ते᳚ गृहामहि |

दृ॒ळ्हा चि॑द॒र्यः प्र मृ॑शा॒भ्या भ॑र॒ न ते᳚ दा॒मान॑ आ॒दभे᳚ ||{8.21.16}, {8.4.1.16}, {6.2.4.1}
527 इन्द्रो᳚ वा॒ घेदिय᳚न्म॒घं सर॑स्वती वा सु॒भगा᳚ द॒दिर्वसु॑ |

त्वं वा᳚ चित्र दा॒शुषे᳚ ||{8.21.17}, {8.4.1.17}, {6.2.4.2}
528 चित्र॒ इद्राजा᳚ राज॒का इद᳚न्य॒के य॒के सर॑स्वती॒मनु॑ |

प॒र्जन्य॑ इव त॒तन॒द्धि वृ॒ष्ट्या स॒हस्र॑म॒युता॒ दद॑त् ||{8.21.18}, {8.4.1.18}, {6.2.4.3}
[22] (१-१८) अष्टादशर्चस्य सूक्तस्य काण्वः सोभरिषिः, अश्विनौ देवते | (१६) प्रथमादिषण्णां प्रगाथः (विषमा बृहती, समर्चाम् सतोबृहती), (७) सप्तम्या बृहती, (८) अष्टम्या अनुष्टुप्, (९-१०, १३-१८) नवमीदशम्योस्त्रयोदश्यादिषराणाञ्च काकभः प्रगाथः (विषमर्चाम् ककप, समर्चाम् सतोबृहती), (११) एकादश्याः ककप, (१२) द्वादश्याश्च मध्येज्योतिस्त्रिष्टुप् छन्दांसि ||
529 ओ त्यम॑ह्व॒ आ रथ॑म॒द्या दंसि॑ष्ठमू॒तये᳚ |

यम॑श्विना सुहवा रुद्रवर्तनी॒ आ सू॒र्यायै᳚ त॒स्थथुः॑ ||{8.22.1}, {8.4.2.1}, {6.2.5.1}
530 पू॒र्वा॒युषं᳚ सु॒हवं᳚ पुरु॒स्पृहं᳚ भु॒ज्युं वाजे᳚षु॒ पूर्व्य᳚म् |

स॒च॒नाव᳚न्तं सुम॒तिभिः॑ सोभरे॒ विद्वे᳚षसमने॒हस᳚म् ||{8.22.2}, {8.4.2.2}, {6.2.5.2}
531 इ॒ह त्या पु॑रु॒भूत॑मा दे॒वा नमो᳚भिर॒श्विना᳚ |

अ॒र्वा॒ची॒ना स्वव॑से करामहे॒ गन्ता᳚रा दा॒शुषो᳚ गृ॒हम् ||{8.22.3}, {8.4.2.3}, {6.2.5.3}
532 यु॒वो रथ॑स्य॒ परि॑ च॒क्रमी᳚यत ई॒र्मान्यद्वा᳚मिषण्यति |

अ॒स्माँ अच्छा᳚ सुम॒तिर्वां᳚ शुभस्पती॒ आ धे॒नुरि॑व धावतु ||{8.22.4}, {8.4.2.4}, {6.2.5.4}
533 रथो॒ यो वां᳚ त्रिवन्धु॒रो हिर᳚ण्याभीशुरश्विना |

परि॒ द्यावा᳚पृथि॒वी भूष॑ति श्रु॒तस्तेन॑ नास॒त्या ग॑तम् ||{8.22.5}, {8.4.2.5}, {6.2.5.5}
534 द॒श॒स्यन्ता॒ मन॑वे पू॒र्व्यं दि॒वि यवं॒ वृके᳚ण कर्षथः |

ता वा᳚म॒द्य सु॑म॒तिभिः॑ शुभस्पती॒ अश्वि॑ना॒ प्र स्तु॑वीमहि ||{8.22.6}, {8.4.2.6}, {6.2.6.1}
535 उप॑ नो वाजिनीवसू या॒तमृ॒तस्य॑ प॒थिभिः॑ |

येभि॑स्तृ॒क्षिं वृ॑षणा त्रासदस्य॒वं म॒हे क्ष॒त्राय॒ जिन्व॑थः ||{8.22.7}, {8.4.2.7}, {6.2.6.2}
536 अ॒यं वा॒मद्रि॑भिः सु॒तः सोमो᳚ नरा वृषण्वसू |

आ या᳚तं॒ सोम॑पीतये॒ पिब॑तं दा॒शुषो᳚ गृ॒हे ||{8.22.8}, {8.4.2.8}, {6.2.6.3}
537 आ हि रु॒हत॑मश्विना॒ रथे॒ कोशे᳚ हिर॒ण्यये᳚ वृषण्वसू |

यु॒ञ्जाथां॒ पीव॑री॒रिषः॑ ||{8.22.9}, {8.4.2.9}, {6.2.6.4}
538 याभिः॑ प॒क्थमव॑थो॒ याभि॒रध्रि॑गुं॒ याभि॑र्ब॒भ्रुं विजो᳚षसम् |

ताभि᳚र्नो म॒क्षू तूय॑मश्वि॒ना ग॑तं भिष॒ज्यतं॒ यदातु॑रम् ||{8.22.10}, {8.4.2.10}, {6.2.6.5}
539 यदध्रि॑गावो॒ अध्रि॑गू इ॒दा चि॒दह्नो᳚ अ॒श्विना॒ हवा᳚महे |

व॒यं गी॒र्भिर्वि॑प॒न्यवः॑ ||{8.22.11}, {8.4.2.11}, {6.2.7.1}
540 ताभि॒रा या᳚तं वृष॒णोप॑ मे॒ हवं᳚ वि॒श्वप्सुं᳚ वि॒श्ववा᳚र्यम् |

इ॒षा मंहि॑ष्ठा पुरु॒भूत॑मा नरा॒ याभिः॒ क्रिविं᳚ वावृ॒धुस्ताभि॒रा ग॑तम् ||{8.22.12}, {8.4.2.12}, {6.2.7.2}
541 तावि॒दा चि॒दहा᳚नां॒ ताव॒श्विना॒ वन्द॑मान॒ उप॑ ब्रुवे |

ता उ॒ नमो᳚भिरीमहे ||{8.22.13}, {8.4.2.13}, {6.2.7.3}
542 ताविद्दो॒षा ता उ॒षसि॑ शु॒भस्पती॒ ता याम᳚न्रु॒द्रव॑र्तनी |

मा नो॒ मर्ता᳚य रि॒पवे᳚ वाजिनीवसू प॒रो रु॑द्रा॒वति॑ ख्यतम् ||{8.22.14}, {8.4.2.14}, {6.2.7.4}
543 आ सुग्म्या᳚य॒ सुग्म्यं᳚ प्रा॒ता रथे᳚ना॒श्विना᳚ वा स॒क्षणी᳚ |

हु॒वे पि॒तेव॒ सोभ॑री ||{8.22.15}, {8.4.2.15}, {6.2.7.5}
544 मनो᳚जवसा वृषणा मदच्युता मक्षुंग॒माभि॑रू॒तिभिः॑ |

आ॒रात्ता᳚च्चिद्भूतम॒स्मे अव॑से पू॒र्वीभिः॑ पुरुभोजसा ||{8.22.16}, {8.4.2.16}, {6.2.8.1}
545 आ नो॒ अश्वा᳚वदश्विना व॒र्तिर्या᳚सिष्टं मधुपातमा नरा |

गोम॑द्दस्रा॒ हिर᳚ण्यवत् ||{8.22.17}, {8.4.2.17}, {6.2.8.2}
546 सु॒प्रा॒व॒र्गं सु॒वीर्यं᳚ सु॒ष्ठु वार्य॒मना᳚धृष्टं रक्ष॒स्विना᳚ |

अ॒स्मिन्ना वा᳚मा॒याने᳚ वाजिनीवसू॒ विश्वा᳚ वा॒मानि॑ धीमहि ||{8.22.18}, {8.4.2.18}, {6.2.8.3}
[23] (१-३०) त्रिंशदृचस्य सूक्तस्य वैयश्वो विश्वमना ऋषिः | अग्निर्देवता | , उष्णिक् छन्दः ||
547 ईळि॑ष्वा॒ हि प्र॑ती॒व्य१॑(अ॒) अंयज॑स्व जा॒तवे᳚दसम् |

च॒रि॒ष्णुधू᳚म॒मगृ॑भीतशोचिषम् ||{8.23.1}, {8.4.3.1}, {6.2.9.1}
548 दा॒मानं᳚ विश्वचर्षणे॒ऽग्निं वि॑श्वमनो गि॒रा |

उ॒त स्तु॑षे॒ विष्प॑र्धसो॒ रथा᳚नाम् ||{8.23.2}, {8.4.3.2}, {6.2.9.2}
549 येषा᳚माबा॒ध ऋ॒ग्मिय॑ इ॒षः पृ॒क्षश्च॑ नि॒ग्रभे᳚ |

उ॒प॒विदा॒ वह्नि᳚र्विन्दते॒ वसु॑ ||{8.23.3}, {8.4.3.3}, {6.2.9.3}
550 उद॑स्य शो॒चिर॑स्थाद्दीदि॒युषो॒ व्य१॑(अ॒)जर᳚म् |

तपु॑र्जम्भस्य सु॒द्युतो᳚ गण॒श्रियः॑ ||{8.23.4}, {8.4.3.4}, {6.2.9.4}
551 उदु॑ तिष्ठ स्वध्वर॒ स्तवा᳚नो दे॒व्या कृ॒पा |

अ॒भि॒ख्या भा॒सा बृ॑ह॒ता शु॑शु॒क्वनिः॑ ||{8.23.5}, {8.4.3.5}, {6.2.9.5}
552 अग्ने᳚ या॒हि सु॑श॒स्तिभि॑र्ह॒व्या जुह्वा᳚न आनु॒षक् |

यथा᳚ दू॒तो ब॒भूथ॑ हव्य॒वाह॑नः ||{8.23.6}, {8.4.3.6}, {6.2.10.1}
553 अ॒ग्निं वः॑ पू॒र्व्यं हु॑वे॒ होता᳚रं चर्षणी॒नाम् |

तम॒या वा॒चा गृ॑णे॒ तमु॑ वः स्तुषे ||{8.23.7}, {8.4.3.7}, {6.2.10.2}
554 य॒ज्ञेभि॒रद्भु॑तक्रतुं॒ यं कृ॒पा सू॒दय᳚न्त॒ इत् |

मि॒त्रं न जने॒ सुधि॑तमृ॒ताव॑नि ||{8.23.8}, {8.4.3.8}, {6.2.10.3}
555 ऋ॒तावा᳚नमृतायवो य॒ज्ञस्य॒ साध॑नं गि॒रा |

उपो᳚ एनं जुजुषु॒र्नम॑सस्प॒दे ||{8.23.9}, {8.4.3.9}, {6.2.10.4}
556 अच्छा᳚ नो॒ अङ्गि॑रस्तमं य॒ज्ञासो᳚ यन्तु सं॒यतः॑ |

होता॒ यो अस्ति॑ वि॒क्ष्वा य॒शस्त॑मः ||{8.23.10}, {8.4.3.10}, {6.2.10.5}
557 अग्ने॒ तव॒ त्ये अ॑ज॒रेन्धा᳚नासो बृ॒हद्भाः |

अश्वा᳚ इव॒ वृष॑णस्तविषी॒यवः॑ ||{8.23.11}, {8.4.3.11}, {6.2.11.1}
558 स त्वं न॑ ऊर्जां पते र॒यिं रा᳚स्व सु॒वीर्य᳚म् |

प्राव॑ नस्तो॒के तन॑ये स॒मत्स्वा ||{8.23.12}, {8.4.3.12}, {6.2.11.2}
559 यद्वा उ॑ वि॒श्पतिः॑ शि॒तः सुप्री᳚तो॒ मनु॑षो वि॒शि |

विश्वेद॒ग्निः प्रति॒ रक्षां᳚सि सेधति ||{8.23.13}, {8.4.3.13}, {6.2.11.3}
560 श्रु॒ष्ट्य॑ग्ने॒ नव॑स्य मे॒ स्तोम॑स्य वीर विश्पते |

नि मा॒यिन॒स्तपु॑षा र॒क्षसो᳚ दह ||{8.23.14}, {8.4.3.14}, {6.2.11.4}
561 न तस्य॑ मा॒यया᳚ च॒न रि॒पुरी᳚शीत॒ मर्त्यः॑ |

यो अ॒ग्नये᳚ द॒दाश॑ ह॒व्यदा᳚तिभिः ||{8.23.15}, {8.4.3.15}, {6.2.11.5}
562 व्य॑श्वस्त्वा वसु॒विद॑मुक्ष॒ण्युर॑प्रीणा॒दृषिः॑ |

म॒हो रा॒ये तमु॑ त्वा॒ समि॑धीमहि ||{8.23.16}, {8.4.3.16}, {6.2.12.1}
563 उ॒शना᳚ का॒व्यस्त्वा॒ नि होता᳚रमसादयत् |

आ॒य॒जिं त्वा॒ मन॑वे जा॒तवे᳚दसम् ||{8.23.17}, {8.4.3.17}, {6.2.12.2}
564 विश्वे॒ हि त्वा᳚ स॒जोष॑सो दे॒वासो᳚ दू॒तमक्र॑त |

श्रु॒ष्टी दे᳚व प्रथ॒मो य॒ज्ञियो᳚ भुवः ||{8.23.18}, {8.4.3.18}, {6.2.12.3}
565 इ॒मं घा᳚ वी॒रो अ॒मृतं᳚ दू॒तं कृ᳚ण्वीत॒ मर्त्यः॑ |

पा॒व॒कं कृ॒ष्णव॑र्तनिं॒ विहा᳚यसम् ||{8.23.19}, {8.4.3.19}, {6.2.12.4}
566 तं हु॑वेम य॒तस्रु॑चः सु॒भासं᳚ शु॒क्रशो᳚चिषम् |

वि॒शाम॒ग्निम॒जरं᳚ प्र॒त्नमीड्य᳚म् ||{8.23.20}, {8.4.3.20}, {6.2.12.5}
567 यो अ॑स्मै ह॒व्यदा᳚तिभि॒राहु॑तिं॒ मर्तोऽवि॑धत् |

भूरि॒ पोषं॒ स ध॑त्ते वी॒रव॒द्यशः॑ ||{8.23.21}, {8.4.3.21}, {6.2.13.1}
568 प्र॒थ॒मं जा॒तवे᳚दसम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् |

प्रति॒ स्रुगे᳚ति॒ नम॑सा ह॒विष्म॑ती ||{8.23.22}, {8.4.3.22}, {6.2.13.2}
569 आभि᳚र्विधेमा॒ग्नये॒ ज्येष्ठा᳚भिर्व्यश्व॒वत् |

मंहि॑ष्ठाभिर्म॒तिभिः॑ शु॒क्रशो᳚चिषे ||{8.23.23}, {8.4.3.23}, {6.2.13.3}
570 नू॒नम॑र्च॒ विहा᳚यसे॒ स्तोमे᳚भिः स्थूरयूप॒वत् |

ऋषे᳚ वैयश्व॒ दम्या᳚या॒ग्नये᳚ ||{8.23.24}, {8.4.3.24}, {6.2.13.4}
571 अति॑थिं॒ मानु॑षाणां सू॒नुं वन॒स्पती᳚नाम् |

विप्रा᳚ अ॒ग्निमव॑से प्र॒त्नमी᳚ळते ||{8.23.25}, {8.4.3.25}, {6.2.13.5}
572 म॒हो विश्वाँ᳚ अ॒भि ष॒तो॒३॑(ओ॒)ऽभि ह॒व्यानि॒ मानु॑षा |

अग्ने॒ नि ष॑त्सि॒ नम॒साधि॑ ब॒र्हिषि॑ ||{8.23.26}, {8.4.3.26}, {6.2.14.1}
573 वंस्वा᳚ नो॒ वार्या᳚ पु॒रु वंस्व॑ रा॒यः पु॑रु॒स्पृहः॑ |

सु॒वीर्य॑स्य प्र॒जाव॑तो॒ यश॑स्वतः ||{8.23.27}, {8.4.3.27}, {6.2.14.2}
574 त्वं व॑रो सु॒षाम्णेऽग्ने॒ जना᳚य चोदय |

सदा᳚ वसो रा॒तिं य॑विष्ठ॒ शश्व॑ते ||{8.23.28}, {8.4.3.28}, {6.2.14.3}
575 त्वं हि सु॑प्र॒तूरसि॒ त्वं नो॒ गोम॑ती॒रिषः॑ |

म॒हो रा॒यः सा॒तिम॑ग्ने॒ अपा᳚ वृधि ||{8.23.29}, {8.4.3.29}, {6.2.14.4}
576 अग्ने॒ त्वं य॒शा अ॒स्या मि॒त्रावरु॑णा वह |

ऋ॒तावा᳚ना स॒म्राजा᳚ पू॒तद॑क्षसा ||{8.23.30}, {8.4.3.30}, {6.2.14.5}
[24] (१-३०) त्रिंशदृचस्य सूक्तस्य वैयश्वो विश्वमना ऋषिः | (१-२७) प्रथमादिसप्तविंशत्र्यचामिन्द्रः, (२८-३०) अष्टाविंश्यादितृचस्य च सौषाम्णस्य वरोर्दानस्तुतिदेवते | (१-२९) प्रथमायेकोनत्रिंशदृचामष्णिक्, (३०) त्रिंश्याश्चानष्टप छन्दसी ||
577 सखा᳚य॒ आ शि॑षामहि॒ ब्रह्मेन्द्रा᳚य व॒ज्रिणे᳚ |

स्तु॒ष ऊ॒ षु वो॒ नृत॑माय धृ॒ष्णवे᳚ ||{8.24.1}, {8.4.4.1}, {6.2.15.1}
578 शव॑सा॒ ह्यसि॑ श्रु॒तो वृ॑त्र॒हत्ये᳚न वृत्र॒हा |

म॒घैर्म॒घोनो॒ अति॑ शूर दाशसि ||{8.24.2}, {8.4.4.2}, {6.2.15.2}
579 स नः॒ स्तवा᳚न॒ आ भ॑र र॒यिं चि॒त्रश्र॑वस्तमम् |

नि॒रे॒के चि॒द्यो ह॑रिवो॒ वसु॑र्द॒दिः ||{8.24.3}, {8.4.4.3}, {6.2.15.3}
580 आ नि॑रे॒कमु॒त प्रि॒यमिन्द्र॒ दर्षि॒ जना᳚नाम् |

धृ॒ष॒ता धृ॑ष्णो॒ स्तव॑मान॒ आ भ॑र ||{8.24.4}, {8.4.4.4}, {6.2.15.4}
581 न ते᳚ स॒व्यं न दक्षि॑णं॒ हस्तं᳚ वरन्त आ॒मुरः॑ |

न प॑रि॒बाधो᳚ हरिवो॒ गवि॑ष्टिषु ||{8.24.5}, {8.4.4.5}, {6.2.15.5}
582 आ त्वा॒ गोभि॑रिव व्र॒जं गी॒र्भिरृ॑णोम्यद्रिवः |

आ स्मा॒ कामं᳚ जरि॒तुरा मनः॑ पृण ||{8.24.6}, {8.4.4.6}, {6.2.16.1}
583 विश्वा᳚नि वि॒श्वम॑नसो धि॒या नो᳚ वृत्रहन्तम |

उग्र॑ प्रणेत॒रधि॒ षू व॑सो गहि ||{8.24.7}, {8.4.4.7}, {6.2.16.2}
584 व॒यं ते᳚ अ॒स्य वृ॑त्रहन्वि॒द्याम॑ शूर॒ नव्य॑सः |

वसोः᳚ स्पा॒र्हस्य॑ पुरुहूत॒ राध॑सः ||{8.24.8}, {8.4.4.8}, {6.2.16.3}
585 इन्द्र॒ यथा॒ ह्यस्ति॒ तेऽप॑रीतं नृतो॒ शवः॑ |

अमृ॑क्ता रा॒तिः पु॑रुहूत दा॒शुषे᳚ ||{8.24.9}, {8.4.4.9}, {6.2.16.4}
586 आ वृ॑षस्व महामह म॒हे नृ॑तम॒ राध॑से |

दृ॒ळ्हश्चि॑द्दृह्य मघवन्म॒घत्त॑ये ||{8.24.10}, {8.4.4.10}, {6.2.16.5}
587 नू अ॒न्यत्रा᳚ चिदद्रिव॒स्त्वन्नो᳚ जग्मुरा॒शसः॑ |

मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभिः॑ ||{8.24.11}, {8.4.4.11}, {6.2.17.1}
588 न॒ह्य१॑(अ॒)'ङ्ग नृ॑तो॒ त्वद॒न्यं वि॒न्दामि॒ राध॑से |

रा॒ये द्यु॒म्नाय॒ शव॑से च गिर्वणः ||{8.24.12}, {8.4.4.12}, {6.2.17.2}
589 एन्दु॒मिन्द्रा᳚य सिञ्चत॒ पिबा᳚ति सो॒म्यं मधु॑ |

प्र राध॑सा चोदयाते महित्व॒ना ||{8.24.13}, {8.4.4.13}, {6.2.17.3}
590 उपो॒ हरी᳚णां॒ पतिं॒ दक्षं᳚ पृ॒ञ्चन्त॑मब्रवम् |

नू॒नं श्रु॑धि स्तुव॒तो अ॒श्व्यस्य॑ ||{8.24.14}, {8.4.4.14}, {6.2.17.4}
591 न॒ह्य१॑(अ॒)'ङ्ग पु॒रा च॒न ज॒ज्ञे वी॒रत॑र॒स्त्वत् |

नकी᳚ रा॒या नैवथा॒ न भ॒न्दना᳚ ||{8.24.15}, {8.4.4.15}, {6.2.17.5}
592 एदु॒ मध्वो᳚ म॒दिन्त॑रं सि॒ञ्च वा᳚ध्वर्यो॒ अन्ध॑सः |

ए॒वा हि वी॒रः स्तव॑ते स॒दावृ॑धः ||{8.24.16}, {8.4.4.16}, {6.2.18.1}
593 इन्द्र॑ स्थातर्हरीणां॒ नकि॑ष्टे पू॒र्व्यस्तु॑तिम् |

उदा᳚नंश॒ शव॑सा॒ न भ॒न्दना᳚ ||{8.24.17}, {8.4.4.17}, {6.2.18.2}
594 तं वो॒ वाजा᳚नां॒ पति॒महू᳚महि श्रव॒स्यवः॑ |

अप्रा᳚युभिर्य॒ज्ञेभि᳚र्वावृ॒धेन्य᳚म् ||{8.24.18}, {8.4.4.18}, {6.2.18.3}
595 एतो॒ न्विन्द्रं॒ स्तवा᳚म॒ सखा᳚यः॒ स्तोम्यं॒ नर᳚म् |

कृ॒ष्टीर्यो विश्वा᳚ अ॒भ्यस्त्येक॒ इत् ||{8.24.19}, {8.4.4.19}, {6.2.18.4}
596 अगो᳚रुधाय ग॒विषे᳚ द्यु॒क्षाय॒ दस्म्यं॒ वचः॑ |

घृ॒तात्स्वादी᳚यो॒ मधु॑नश्च वोचत ||{8.24.20}, {8.4.4.20}, {6.2.18.5}
597 यस्यामि॑तानि वी॒र्या॒३॑(आ॒) न राधः॒ पर्ये᳚तवे |

ज्योति॒र्न विश्व॑म॒भ्यस्ति॒ दक्षि॑णा ||{8.24.21}, {8.4.4.21}, {6.2.19.1}
598 स्तु॒हीन्द्रं᳚ व्यश्व॒वदनू᳚र्मिं वा॒जिनं॒ यम᳚म् |

अ॒र्यो गयं॒ मंह॑मानं॒ वि दा॒शुषे᳚ ||{8.24.22}, {8.4.4.22}, {6.2.19.2}
599 ए॒वा नू॒नमुप॑ स्तुहि॒ वैय॑श्व दश॒मं नव᳚म् |

सुवि॑द्वांसं च॒र्कृत्यं᳚ च॒रणी᳚नाम् ||{8.24.23}, {8.4.4.23}, {6.2.19.3}
600 वेत्था॒ हि निरृ॑तीनां॒ वज्र॑हस्त परि॒वृज᳚म् |

अह॑रहः शु॒न्ध्युः प॑रि॒पदा᳚मिव ||{8.24.24}, {8.4.4.24}, {6.2.19.4}
601 तदि॒न्द्राव॒ आ भ॑र॒ येना᳚ दंसिष्ठ॒ कृत्व॑ने |

द्वि॒ता कुत्सा᳚य शिश्नथो॒ नि चो᳚दय ||{8.24.25}, {8.4.4.25}, {6.2.19.5}
602 तमु॑ त्वा नू॒नमी᳚महे॒ नव्यं᳚ दंसिष्ठ॒ सन्य॑से |

स त्वं नो॒ विश्वा᳚ अ॒भिमा᳚तीः स॒क्षणिः॑ ||{8.24.26}, {8.4.4.26}, {6.2.20.1}
603 य ऋक्षा॒दंह॑सो मु॒चद्यो वार्या᳚त्स॒प्त सिन्धु॑षु |

वध॑र्दा॒सस्य॑ तुविनृम्ण नीनमः ||{8.24.27}, {8.4.4.27}, {6.2.20.2}
604 यथा᳚ वरो सु॒षाम्णे᳚ स॒निभ्य॒ आव॑हो र॒यिम् |

व्य॑श्वेभ्यः सुभगे वाजिनीवति ||{8.24.28}, {8.4.4.28}, {6.2.20.3}
605 आ ना॒र्यस्य॒ दक्षि॑णा॒ व्य॑श्वाँ एतु सो॒मिनः॑ |

स्थू॒रं च॒ राधः॑ श॒तव॑त्स॒हस्र॑वत् ||{8.24.29}, {8.4.4.29}, {6.2.20.4}
606 यत्त्वा᳚ पृ॒च्छादी᳚जा॒नः कु॑ह॒या कु॑हयाकृते |

ए॒षो अप॑श्रितो व॒लो गो᳚म॒तीमव॑ तिष्ठति ||{8.24.30}, {8.4.4.30}, {6.2.20.5}
[25] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य वैयश्वो विश्वमना ऋषिः | (१-९, १३-२४) प्रथमादिनवर्चाम् त्रयोदश्यादिद्वादशानाञ्च मित्रावरुणौ, (१०-१२) दशम्यादितृचस्य च विश्वे देवा देवताः | (१-२२, २४) प्रथमादिद्वाविंशत्र्यचां चतर्विश्याश्चोष्णिक्, (२३) त्रयोविंश्याश्चोष्णिग्गर्भा छन्दसी ||
607 ता वां॒ विश्व॑स्य गो॒पा दे॒वा दे॒वेषु॑ य॒ज्ञिया᳚ |

ऋ॒तावा᳚ना यजसे पू॒तद॑क्षसा ||{8.25.1}, {8.4.5.1}, {6.2.21.1}
608 मि॒त्रा तना॒ न र॒थ्या॒३॑(आ॒) वरु॑णो॒ यश्च॑ सु॒क्रतुः॑ |

स॒नात्सु॑जा॒ता तन॑या धृ॒तव्र॑ता ||{8.25.2}, {8.4.5.2}, {6.2.21.2}
609 ता मा॒ता वि॒श्ववे᳚दसासु॒र्या᳚य॒ प्रम॑हसा |

म॒ही ज॑जा॒नादि॑तिरृ॒ताव॑री ||{8.25.3}, {8.4.5.3}, {6.2.21.3}
610 म॒हान्ता᳚ मि॒त्रावरु॑णा स॒म्राजा᳚ दे॒वावसु॑रा |

ऋ॒तावा᳚नावृ॒तमा घो᳚षतो बृ॒हत् ||{8.25.4}, {8.4.5.4}, {6.2.21.4}
611 नपा᳚ता॒ शव॑सो म॒हः सू॒नू दक्ष॑स्य सु॒क्रतू᳚ |

सृ॒प्रदा᳚नू इ॒षो वास्त्वधि॑ क्षितः ||{8.25.5}, {8.4.5.5}, {6.2.21.5}
612 सं या दानू᳚नि ये॒मथु॑र्दि॒व्याः पार्थि॑वी॒रिषः॑ |

नभ॑स्वती॒रा वां᳚ चरन्तु वृ॒ष्टयः॑ ||{8.25.6}, {8.4.5.6}, {6.2.22.1}
613 अधि॒ या बृ॑ह॒तो दि॒वो॒३॑(ओ॒)ऽभि यू॒थेव॒ पश्य॑तः |

ऋ॒तावा᳚ना स॒म्राजा॒ नम॑से हि॒ता ||{8.25.7}, {8.4.5.7}, {6.2.22.2}
614 ऋ॒तावा᳚ना॒ नि षे᳚दतुः॒ साम्रा᳚ज्याय सु॒क्रतू᳚ |

धृ॒तव्र॑ता क्ष॒त्रिया᳚ क्ष॒त्रमा᳚शतुः ||{8.25.8}, {8.4.5.8}, {6.2.22.3}
615 अ॒क्ष्णश्चि॑द्गातु॒वित्त॑रानुल्ब॒णेन॒ चक्ष॑सा |

नि चि᳚न्मि॒षन्ता᳚ निचि॒रा नि चि॑क्यतुः ||{8.25.9}, {8.4.5.9}, {6.2.22.4}
616 उ॒त नो᳚ दे॒व्यदि॑तिरुरु॒ष्यतां॒ नास॑त्या |

उ॒रु॒ष्यन्तु॑ म॒रुतो᳚ वृ॒द्धश॑वसः ||{8.25.10}, {8.4.5.10}, {6.2.22.5}
617 ते नो᳚ ना॒वमु॑रुष्यत॒ दिवा॒ नक्तं᳚ सुदानवः |

अरि॑ष्यन्तो॒ नि पा॒युभिः॑ सचेमहि ||{8.25.11}, {8.4.5.11}, {6.2.23.1}
618 अघ्न॑ते॒ विष्ण॑वे व॒यमरि॑ष्यन्तः सु॒दान॑वे |

श्रु॒धि स्व॑यावन्सिन्धो पू॒र्वचि॑त्तये ||{8.25.12}, {8.4.5.12}, {6.2.23.2}
619 तद्वार्यं᳚ वृणीमहे॒ वरि॑ष्ठं गोप॒यत्य᳚म् |

मि॒त्रो यत्पान्ति॒ वरु॑णो॒ यद᳚र्य॒मा ||{8.25.13}, {8.4.5.13}, {6.2.23.3}
620 उ॒त नः॒ सिन्धु॑र॒पां तन्म॒रुत॒स्तद॒श्विना᳚ |

इन्द्रो॒ विष्णु᳚र्मी॒ढ्वांसः॑ स॒जोष॑सः ||{8.25.14}, {8.4.5.14}, {6.2.23.4}
621 ते हि ष्मा᳚ व॒नुषो॒ नरो॒ऽभिमा᳚तिं॒ कय॑स्य चित् |

ति॒ग्मं न क्षोदः॑ प्रति॒घ्नन्ति॒ भूर्ण॑यः ||{8.25.15}, {8.4.5.15}, {6.2.23.5}
622 अ॒यमेक॑ इ॒त्था पु॒रूरु च॑ष्टे॒ वि वि॒श्पतिः॑ |

तस्य᳚ व्र॒तान्यनु॑ वश्चरामसि ||{8.25.16}, {8.4.5.16}, {6.2.24.1}
623 अनु॒ पूर्वा᳚ण्यो॒क्या᳚ साम्रा॒ज्यस्य॑ सश्चिम |

मि॒त्रस्य᳚ व्र॒ता वरु॑णस्य दीर्घ॒श्रुत् ||{8.25.17}, {8.4.5.17}, {6.2.24.2}
624 परि॒ यो र॒श्मिना᳚ दि॒वोऽन्ता᳚न्म॒मे पृ॑थि॒व्याः |

उ॒भे आ प॑प्रौ॒ रोद॑सी महि॒त्वा ||{8.25.18}, {8.4.5.18}, {6.2.24.3}
625 उदु॒ ष्य श॑र॒णे दि॒वो ज्योति॑रयंस्त॒ सूर्यः॑ |

अ॒ग्निर्न शु॒क्रः स॑मिधा॒न आहु॑तः ||{8.25.19}, {8.4.5.19}, {6.2.24.4}
626 वचो᳚ दी॒र्घप्र॑सद्म॒नीशे॒ वाज॑स्य॒ गोम॑तः |

ईशे॒ हि पि॒त्वो᳚ऽवि॒षस्य॑ दा॒वने᳚ ||{8.25.20}, {8.4.5.20}, {6.2.24.5}
627 तत्सूर्यं॒ रोद॑सी उ॒भे दो॒षा वस्तो॒रुप॑ ब्रुवे |

भो॒जेष्व॒स्माँ अ॒भ्युच्च॑रा॒ सदा᳚ ||{8.25.21}, {8.4.5.21}, {6.2.25.1}
628 ऋ॒ज्रमु॑क्ष॒ण्याय॑ने रज॒तं हर॑याणे |

रथं᳚ यु॒क्तम॑सनाम सु॒षाम॑णि ||{8.25.22}, {8.4.5.22}, {6.2.25.2}
629 ता मे॒ अश्व्या᳚नां॒ हरी᳚णां नि॒तोश॑ना |

उ॒तो नु कृत्व्या᳚नां नृ॒वाह॑सा ||{8.25.23}, {8.4.5.23}, {6.2.25.3}
630 स्मद॑भीशू॒ कशा᳚वन्ता॒ विप्रा॒ नवि॑ष्ठया म॒ती |

म॒हो वा॒जिना॒वर्व᳚न्ता॒ सचा᳚सनम् ||{8.25.24}, {8.4.5.24}, {6.2.25.4}
[26] (१-२५) पञ्चविंशत्यृचस्य सूक्तस्य वैयश्वो विश्वमना आङ्गिरसो व्यश्वो वा ऋषिः | (१-१९) प्रथमायेकोनविंशत्र्यचामश्विनौ, (२०-२५) विंश्यादिषराणाञ्च वायुदर्वेताः | (१-१५, २२-२४) प्रथमादिपञ्चदशों द्वाविंश्यादितृचस्य चोष्णिक्, (१६-१९, २१, २५) षोडश्यादिचतसृणामेकविंशीपञ्चविंश्योश्च गायत्री, (२०) विंश्याश्चानुष्टप छन्दांसि ||
631 यु॒वोरु॒ षू रथं᳚ हुवे स॒धस्तु॑त्याय सू॒रिषु॑ |

अतू᳚र्तदक्षा वृषणा वृषण्वसू ||{8.26.1}, {8.4.6.1}, {6.2.26.1}
632 यु॒वं व॑रो सु॒षाम्णे᳚ म॒हे तने᳚ नासत्या |

अवो᳚भिर्याथो वृषणा वृषण्वसू ||{8.26.2}, {8.4.6.2}, {6.2.26.2}
633 ता वा᳚म॒द्य ह॑वामहे ह॒व्येभि᳚र्वाजिनीवसू |

पू॒र्वीरि॒ष इ॒षय᳚न्ता॒वति॑ क्ष॒पः ||{8.26.3}, {8.4.6.3}, {6.2.26.3}
634 आ वां॒ वाहि॑ष्ठो अश्विना॒ रथो᳚ यातु श्रु॒तो न॑रा |

उप॒ स्तोमा᳚न्तु॒रस्य॑ दर्शथः श्रि॒ये ||{8.26.4}, {8.4.6.4}, {6.2.26.4}
635 जु॒हु॒रा॒णा चि॑दश्वि॒ना म᳚न्येथां वृषण्वसू |

यु॒वं हि रु॑द्रा॒ पर्ष॑थो॒ अति॒ द्विषः॑ ||{8.26.5}, {8.4.6.5}, {6.2.26.5}
636 द॒स्रा हि विश्व॑मानु॒षङ्म॒क्षूभिः॑ परि॒दीय॑थः |

धि॒यं॒जि॒न्वा मधु॑वर्णा शु॒भस्पती᳚ ||{8.26.6}, {8.4.6.6}, {6.2.27.1}
637 उप॑ नो यातमश्विना रा॒या वि॑श्व॒पुषा᳚ स॒ह |

म॒घवा᳚ना सु॒वीरा॒वन॑पच्युता ||{8.26.7}, {8.4.6.7}, {6.2.27.2}
638 आ मे᳚ अ॒स्य प्र॑ती॒व्य१॑(अ॒)मिन्द्र॑नासत्या गतम् |

दे॒वा दे॒वेभि॑र॒द्य स॒चन॑स्तमा ||{8.26.8}, {8.4.6.8}, {6.2.27.3}
639 व॒यं हि वां॒ हवा᳚मह उक्ष॒ण्यन्तो᳚ व्यश्व॒वत् |

सु॒म॒तिभि॒रुप॑ विप्रावि॒हा ग॑तम् ||{8.26.9}, {8.4.6.9}, {6.2.27.4}
640 अ॒श्विना॒ स्वृ॑षे स्तुहि कु॒वित्ते॒ श्रव॑तो॒ हव᳚म् |

नेदी᳚यसः कूळयातः प॒णीँरु॒त ||{8.26.10}, {8.4.6.10}, {6.2.27.5}
641 वै॒य॒श्वस्य॑ श्रुतं नरो॒तो मे᳚ अ॒स्य वे᳚दथः |

स॒जोष॑सा॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा ||{8.26.11}, {8.4.6.11}, {6.2.28.1}
642 यु॒वाद॑त्तस्य धिष्ण्या यु॒वानी᳚तस्य सू॒रिभिः॑ |

अह॑रहर्वृषण॒ मह्यं᳚ शिक्षतम् ||{8.26.12}, {8.4.6.12}, {6.2.28.2}
643 यो वां᳚ य॒ज्ञेभि॒रावृ॒तोऽधि॑वस्त्रा व॒धूरि॑व |

स॒प॒र्यन्ता᳚ शु॒भे च॑क्राते अ॒श्विना᳚ ||{8.26.13}, {8.4.6.13}, {6.2.28.3}
644 यो वा᳚मुरु॒व्यच॑स्तमं॒ चिके᳚तति नृ॒पाय्य᳚म् |

व॒र्तिर॑श्विना॒ परि॑ यातमस्म॒यू ||{8.26.14}, {8.4.6.14}, {6.2.28.4}
645 अ॒स्मभ्यं॒ सु वृ॑षण्वसू या॒तं व॒र्तिर्नृ॒पाय्य᳚म् |

वि॒षु॒द्रुहे᳚व य॒ज्ञमू᳚हथुर्गि॒रा ||{8.26.15}, {8.4.6.15}, {6.2.28.5}
646 वाहि॑ष्ठो वां॒ हवा᳚नां॒ स्तोमो᳚ दू॒तो हु॑वन्नरा |

यु॒वाभ्यां᳚ भूत्वश्विना ||{8.26.16}, {8.4.6.16}, {6.2.29.1}
647 यद॒दो दि॒वो अ᳚र्ण॒व इ॒षो वा॒ मद॑थो गृ॒हे |

श्रु॒तमिन्मे᳚ अमर्त्या ||{8.26.17}, {8.4.6.17}, {6.2.29.2}
648 उ॒त स्या श्वे᳚त॒याव॑री॒ वाहि॑ष्ठा वां न॒दीना᳚म् |

सिन्धु॒र्हिर᳚ण्यवर्तनिः ||{8.26.18}, {8.4.6.18}, {6.2.29.3}
649 स्मदे॒तया᳚ सुकी॒र्त्याश्वि॑ना श्वे॒तया᳚ धि॒या |

वहे᳚थे शुभ्रयावाना ||{8.26.19}, {8.4.6.19}, {6.2.29.4}
650 यु॒क्ष्वा हि त्वं र॑था॒सहा᳚ यु॒वस्व॒ पोष्या᳚ वसो |

आन्नो᳚ वायो॒ मधु॑ पिबा॒स्माकं॒ सव॒ना ग॑हि ||{8.26.20}, {8.4.6.20}, {6.2.29.5}
651 तव॑ वायवृतस्पते॒ त्वष्टु॑र्जामातरद्भुत |

अवां॒स्या वृ॑णीमहे ||{8.26.21}, {8.4.6.21}, {6.2.30.1}
652 त्वष्टु॒र्जामा᳚तरं व॒यमीशा᳚नं रा॒य ई᳚महे |

सु॒ताव᳚न्तो वा॒युं द्यु॒म्ना जना᳚सः ||{8.26.22}, {8.4.6.22}, {6.2.30.2}
653 वायो᳚ या॒हि शि॒वा दि॒वो वह॑स्वा॒ सु स्वश्व्य᳚म् |

वह॑स्व म॒हः पृ॑थु॒पक्ष॑सा॒ रथे᳚ ||{8.26.23}, {8.4.6.23}, {6.2.30.3}
654 त्वां हि सु॒प्सर॑स्तमं नृ॒षद॑नेषु हू॒महे᳚ |

ग्रावा᳚णं॒ नाश्व॑पृष्ठं मं॒हना᳚ ||{8.26.24}, {8.4.6.24}, {6.2.30.4}
655 स त्वं नो᳚ देव॒ मन॑सा॒ वायो᳚ मन्दा॒नो अ॑ग्रि॒यः |

कृ॒धि वाजाँ᳚ अ॒पो धियः॑ ||{8.26.25}, {8.4.6.25}, {6.2.30.5}
[27] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैवस्वतो मनुषिः, विश्वे देवा देवताः | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
656 अ॒ग्निरु॒क्थे पु॒रोहि॑तो॒ ग्रावा᳚णो ब॒र्हिर॑ध्व॒रे |

ऋ॒चा या᳚मि म॒रुतो॒ ब्रह्म॑ण॒स्पतिं᳚ दे॒वाँ अवो॒ वरे᳚ण्यम् ||{8.27.1}, {8.4.7.1}, {6.2.31.1}
657 आ प॒शुं गा᳚सि पृथि॒वीं वन॒स्पती᳚नु॒षासा॒ नक्त॒मोष॑धीः |

विश्वे᳚ च नो वसवो विश्ववेदसो धी॒नां भू᳚त प्रावि॒तारः॑ ||{8.27.2}, {8.4.7.2}, {6.2.31.2}
658 प्र सू न॑ एत्वध्व॒रो॒३॑(ओ॒)ऽग्ना दे॒वेषु॑ पू॒र्व्यः |

आ॒दि॒त्येषु॒ प्र वरु॑णे धृ॒तव्र॑ते म॒रुत्सु॑ वि॒श्वभा᳚नुषु ||{8.27.3}, {8.4.7.3}, {6.2.31.3}
659 विश्वे॒ हि ष्मा॒ मन॑वे वि॒श्ववे᳚दसो॒ भुव᳚न्वृ॒धे रि॒शाद॑सः |

अरि॑ष्टेभिः पा॒युभि᳚र्विश्ववेदसो॒ यन्ता᳚ नोऽवृ॒कं छ॒र्दिः ||{8.27.4}, {8.4.7.4}, {6.2.31.4}
660 आ नो᳚ अ॒द्य सम॑नसो॒ गन्ता॒ विश्वे᳚ स॒जोष॑सः |

ऋ॒चा गि॒रा मरु॑तो॒ देव्यदि॑ते॒ सद॑ने॒ पस्त्ये᳚ महि ||{8.27.5}, {8.4.7.5}, {6.2.31.5}
661 अ॒भि प्रि॒या म॑रुतो॒ या वो॒ अश्व्या᳚ ह॒व्या मि॑त्र प्रया॒थन॑ |

आ ब॒र्हिरिन्द्रो॒ वरु॑णस्तु॒रा नर॑ आदि॒त्यासः॑ सदन्तु नः ||{8.27.6}, {8.4.7.6}, {6.2.32.1}
662 व॒यं वो᳚ वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आनु॒षक् |

सु॒तसो᳚मासो वरुण हवामहे मनु॒ष्वदि॒द्धाग्न॑यः ||{8.27.7}, {8.4.7.7}, {6.2.32.2}
663 आ प्र या᳚त॒ मरु॑तो॒ विष्णो॒ अश्वि॑ना॒ पूष॒न्माकी᳚नया धि॒या |

इन्द्र॒ आ या᳚तु प्रथ॒मः स॑नि॒ष्युभि॒र्वृषा॒ यो वृ॑त्र॒हा गृ॒णे ||{8.27.8}, {8.4.7.8}, {6.2.32.3}
664 वि नो᳚ देवासो अद्रु॒होऽच्छि॑द्रं॒ शर्म॑ यच्छत |

न यद्दू॒राद्व॑सवो॒ नू चि॒दन्ति॑तो॒ वरू᳚थमाद॒धर्ष॑ति ||{8.27.9}, {8.4.7.9}, {6.2.32.4}
665 अस्ति॒ हि वः॑ सजा॒त्यं᳚ रिशादसो॒ देवा᳚सो॒ अस्त्याप्य᳚म् |

प्र णः॒ पूर्व॑स्मै सुवि॒ताय॑ वोचत म॒क्षू सु॒म्नाय॒ नव्य॑से ||{8.27.10}, {8.4.7.10}, {6.2.32.5}
666 इ॒दा हि व॒ उप॑स्तुतिमि॒दा वा॒मस्य॑ भ॒क्तये᳚ |

उप॑ वो विश्ववेदसो नम॒स्युराँ असृ॒क्ष्यन्या᳚मिव ||{8.27.11}, {8.4.7.11}, {6.2.33.1}
667 उदु॒ ष्य वः॑ सवि॒ता सु॑प्रणीत॒योऽस्था᳚दू॒र्ध्वो वरे᳚ण्यः |

नि द्वि॒पाद॒श्चतु॑ष्पादो अ॒र्थिनोऽवि॑श्रन्पतयि॒ष्णवः॑ ||{8.27.12}, {8.4.7.12}, {6.2.33.2}
668 दे॒वंदे᳚वं॒ वोऽव॑से दे॒वंदे᳚वम॒भिष्ट॑ये |

दे॒वंदे᳚वं हुवेम॒ वाज॑सातये गृ॒णन्तो᳚ दे॒व्या धि॒या ||{8.27.13}, {8.4.7.13}, {6.2.33.3}
669 दे॒वासो॒ हि ष्मा॒ मन॑वे॒ सम᳚न्यवो॒ विश्वे᳚ सा॒कं सरा᳚तयः |

ते नो᳚ अ॒द्य ते अ॑प॒रं तु॒चे तु नो॒ भव᳚न्तु वरिवो॒विदः॑ ||{8.27.14}, {8.4.7.14}, {6.2.33.4}
670 प्र वः॑ शंसाम्यद्रुहः सं॒स्थ उप॑स्तुतीनाम् |

न तं धू॒र्तिर्व॑रुण मित्र॒ मर्त्यं॒ यो वो॒ धाम॒भ्योऽवि॑धत् ||{8.27.15}, {8.4.7.15}, {6.2.33.5}
671 प्र स क्षयं᳚ तिरते॒ वि म॒हीरिषो॒ यो वो॒ वरा᳚य॒ दाश॑ति |

प्र प्र॒जाभि॑र्जायते॒ धर्म॑ण॒स्पर्यरि॑ष्टः॒ सर्व॑ एधते ||{8.27.16}, {8.4.7.16}, {6.2.33.6}
672 ऋ॒ते स वि᳚न्दते यु॒धः सु॒गेभि᳚र्या॒त्यध्व॑नः |

अ॒र्य॒मा मि॒त्रो वरु॑णः॒ सरा᳚तयो॒ यं त्राय᳚न्ते स॒जोष॑सः ||{8.27.17}, {8.4.7.17}, {6.2.34.1}
673 अज्रे᳚ चिदस्मै कृणुथा॒ न्यञ्च॑नं दु॒र्गे चि॒दा सु॑सर॒णम् |

ए॒षा चि॑दस्माद॒शनिः॑ प॒रो नु सास्रे᳚धन्ती॒ वि न॑श्यतु ||{8.27.18}, {8.4.7.18}, {6.2.34.2}
674 यद॒द्य सूर्य॑ उद्य॒ति प्रिय॑क्षत्रा ऋ॒तं द॒ध |

यन्नि॒म्रुचि॑ प्र॒बुधि॑ विश्ववेदसो॒ यद्वा᳚ म॒ध्यंदि॑ने दि॒वः ||{8.27.19}, {8.4.7.19}, {6.2.34.3}
675 यद्वा᳚भिपि॒त्वे अ॑सुरा ऋ॒तं य॒ते छ॒र्दिर्ये॒म वि दा॒शुषे᳚ |

व॒यं तद्वो᳚ वसवो विश्ववेदस॒ उप॑ स्थेयाम॒ मध्य॒ आ ||{8.27.20}, {8.4.7.20}, {6.2.34.4}
676 यद॒द्य सूर॒ उदि॑ते॒ यन्म॒ध्यंदि॑न आ॒तुचि॑ |

वा॒मं ध॒त्थ मन॑वे विश्ववेदसो॒ जुह्वा᳚नाय॒ प्रचे᳚तसे ||{8.27.21}, {8.4.7.21}, {6.2.34.5}
677 व॒यं तद्वः॑ सम्राज॒ आ वृ॑णीमहे पु॒त्रो न ब॑हु॒पाय्य᳚म् |

अ॒श्याम॒ तदा᳚दित्या॒ जुह्व॑तो ह॒विर्येन॒ वस्यो॒ऽनशा᳚महै ||{8.27.22}, {8.4.7.22}, {6.2.34.6}
[28] (१-५) पञ्चर्चस्य सूक्तस्य वैवस्वतो मनु ऋषिः | विश्वे देवा देवताः | (१-३, ५) प्रथमादितृचस्य पञ्चम्याऋचश्च गायत्री, (४) चतुर्थ्याश्च पुर उष्णिक् छन्दसी ||
678 ये त्रिं॒शति॒ त्रय॑स्प॒रो दे॒वासो᳚ ब॒र्हिरास॑दन् |

वि॒दन्नह॑ द्वि॒तास॑नन् ||{8.28.1}, {8.4.8.1}, {6.2.35.1}
679 वरु॑णो मि॒त्रो अ᳚र्य॒मा स्मद्रा᳚तिषाचो अ॒ग्नयः॑ |

पत्नी᳚वन्तो॒ वष॑ट्कृताः ||{8.28.2}, {8.4.8.2}, {6.2.35.2}
680 ते नो᳚ गो॒पा अ॑पा॒च्यास्त उद॒क्त इ॒त्था न्य॑क् |

पु॒रस्ता॒त्सर्व॑या वि॒शा ||{8.28.3}, {8.4.8.3}, {6.2.35.3}
681 यथा॒ वश᳚न्ति दे॒वास्तथेद॑स॒त्तदे᳚षां॒ नकि॒रा मि॑नत् |

अरा᳚वा च॒न मर्त्यः॑ ||{8.28.4}, {8.4.8.4}, {6.2.35.4}
682 स॒प्ता॒नां स॒प्त ऋ॒ष्टयः॑ स॒प्त द्यु॒म्नान्ये᳚षाम् |

स॒प्तो अधि॒ श्रियो᳚ धिरे ||{8.28.5}, {8.4.8.5}, {6.2.35.5}
[29] (१-१०) दशर्चस्य सूक्तस्य वैवस्वतो मनमर्ररीचः कश्यपो वा ऋषिः | विश्वे देवा देवताः | द्विपदा विराट् छन्दः ||
683 ब॒भ्रुरेको॒ विषु॑णः सू॒नरो॒ युवा॒ञ्ज्य᳚ङ्क्ते हिर॒ण्यय᳚म् ||{8.29.1}, {8.4.9.1}, {6.2.36.1}
684 योनि॒मेक॒ आ स॑साद॒ द्योत॑नो॒ऽन्तर्दे॒वेषु॒ मेधि॑रः ||{8.29.2}, {8.4.9.2}, {6.2.36.2}
685 वाशी॒मेको᳚ बिभर्ति॒ हस्त॑ आय॒सीम॒न्तर्दे॒वेषु॒ निध्रु॑विः ||{8.29.3}, {8.4.9.3}, {6.2.36.3}
686 वज्र॒मेको᳚ बिभर्ति॒ हस्त॒ आहि॑तं॒ तेन॑ वृ॒त्राणि॑ जिघ्नते ||{8.29.4}, {8.4.9.4}, {6.2.36.4}
687 ति॒ग्ममेको᳚ बिभर्ति॒ हस्त॒ आयु॑धं॒ शुचि॑रु॒ग्रो जला᳚षभेषजः ||{8.29.5}, {8.4.9.5}, {6.2.36.5}
688 प॒थ एकः॑ पीपाय॒ तस्क॑रो यथाँ ए॒ष वे᳚द निधी॒नाम् ||{8.29.6}, {8.4.9.6}, {6.2.36.6}
689 त्रीण्येक॑ उरुगा॒यो वि च॑क्रमे॒ यत्र॑ दे॒वासो॒ मद᳚न्ति ||{8.29.7}, {8.4.9.7}, {6.2.36.7}
690 विभि॒र्द्वा च॑रत॒ एक॑या स॒ह प्र प्र॑वा॒सेव॑ वसतः ||{8.29.8}, {8.4.9.8}, {6.2.36.8}
691 सदो॒ द्वा च॑क्राते उप॒मा दि॒वि स॒म्राजा᳚ स॒र्पिरा᳚सुती ||{8.29.9}, {8.4.9.9}, {6.2.36.9}
692 अर्च᳚न्त॒ एके॒ महि॒ साम॑ मन्वत॒ तेन॒ सूर्य॑मरोचयन् ||{8.29.10}, {8.4.9.10}, {6.2.36.10}
[30] (१-४) चतुरृचस्य सूक्तस्य वैवस्वतो मनुषिः, विश्वे देवा देवताः | (१) प्रथम! गायत्री, (२) द्वितीयायाः पुर उष्णिक्, (३) तृतीयाया बृहती, (४) चतुर्थ्याश्चानुष्टप् छन्दांसि ||
693 न॒हि वो॒ अस्त्य॑र्भ॒को देवा᳚सो॒ न कु॑मार॒कः |

विश्वे᳚ स॒तोम॑हान्त॒ इत् ||{8.30.1}, {8.4.10.1}, {6.2.37.1}
694 इति॑ स्तु॒तासो᳚ असथा रिशादसो॒ ये स्थ त्रय॑श्च त्रिं॒शच्च॑ |

मनो᳚र्देवा यज्ञियासः ||{8.30.2}, {8.4.10.2}, {6.2.37.2}
695 ते न॑स्त्राध्वं॒ ते᳚ऽवत॒ त उ॑ नो॒ अधि॑ वोचत |

मा नः॑ प॒थः पित्र्या᳚न्मान॒वादधि॑ दू॒रं नै᳚ष्ट परा॒वतः॑ ||{8.30.3}, {8.4.10.3}, {6.2.37.3}
696 ये दे᳚वास इ॒ह स्थन॒ विश्वे᳚ वैश्वान॒रा उ॒त |

अ॒स्मभ्यं॒ शर्म॑ स॒प्रथो॒ गवेऽश्वा᳚य यच्छत ||{8.30.4}, {8.4.10.4}, {6.2.37.4}
[31] (१-१८) अष्टादशर्चस्य सूक्तस्य वैवस्वतो मनु ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामा यज्ञो यजमानश्च, (५-९) पञ्चम्यादिपञ्चानां दम्पती, (१०-१८) दशम्यादिनवानाञ्च दम्पत्याशिपो देवताः | (१-८, ११-१३) प्रथमाद्यष्टर्चामक दिश्यादितृचस्य च गायत्री, (९, १४) नवमीचतुदर्श योरनुष्टुप्, (१०) दशम्याः पादनिघृत, (१५-१८) पञ्चदश्यादिचतसृणाञ्च पतिश्छन्दांसि ||
697 यो यजा᳚ति॒ यजा᳚त॒ इत्सु॒नव॑च्च॒ पचा᳚ति च |

ब्र॒ह्मेदिन्द्र॑स्य चाकनत् ||{8.31.1}, {8.5.1.1}, {6.2.38.1}
698 पु॒रो॒ळाशं॒ यो अ॑स्मै॒ सोमं॒ रर॑त आ॒शिर᳚म् |

पादित्तं श॒क्रो अंह॑सः ||{8.31.2}, {8.5.1.2}, {6.2.38.2}
699 तस्य॑ द्यु॒माँ अ॑स॒द्रथो᳚ दे॒वजू᳚तः॒ स शू᳚शुवत् |

विश्वा᳚ व॒न्वन्न॑मि॒त्रिया᳚ ||{8.31.3}, {8.5.1.3}, {6.2.38.3}
700 अस्य॑ प्र॒जाव॑ती गृ॒हेऽस॑श्चन्ती दि॒वेदि॑वे |

इळा᳚ धेनु॒मती᳚ दुहे ||{8.31.4}, {8.5.1.4}, {6.2.38.4}
701 या दम्प॑ती॒ सम॑नसा सुनु॒त आ च॒ धाव॑तः |

देवा᳚सो॒ नित्य॑या॒शिरा᳚ ||{8.31.5}, {8.5.1.5}, {6.2.38.5}
702 प्रति॑ प्राश॒व्याँ᳚ इतः स॒म्यञ्चा᳚ ब॒र्हिरा᳚शाते |

न ता वाजे᳚षु वायतः ||{8.31.6}, {8.5.1.6}, {6.2.39.1}
703 न दे॒वाना॒मपि॑ ह्नुतः सुम॒तिं न जु॑गुक्षतः |

श्रवो᳚ बृ॒हद्वि॑वासतः ||{8.31.7}, {8.5.1.7}, {6.2.39.2}
704 पु॒त्रिणा॒ ता कु॑मा॒रिणा॒ विश्व॒मायु॒र्व्य॑श्नुतः |

उ॒भा हिर᳚ण्यपेशसा ||{8.31.8}, {8.5.1.8}, {6.2.39.3}
705 वी॒तिहो᳚त्रा कृ॒तद्व॑सू दश॒स्यन्ता॒मृता᳚य॒ कम् |

समूधो᳚ रोम॒शं ह॑तो दे॒वेषु॑ कृणुतो॒ दुवः॑ ||{8.31.9}, {8.5.1.9}, {6.2.39.4}
706 आ शर्म॒ पर्व॑तानां वृणी॒महे᳚ न॒दीना᳚म् |

आ विष्णोः᳚ सचा॒भुवः॑ ||{8.31.10}, {8.5.1.10}, {6.2.39.5}
707 ऐतु॑ पू॒षा र॒यिर्भगः॑ स्व॒स्ति स᳚र्व॒धात॑मः |

उ॒रुरध्वा᳚ स्व॒स्तये᳚ ||{8.31.11}, {8.5.1.11}, {6.2.40.1}
708 अ॒रम॑तिरन॒र्वणो॒ विश्वो᳚ दे॒वस्य॒ मन॑सा |

आ॒दि॒त्याना᳚मने॒ह इत् ||{8.31.12}, {8.5.1.12}, {6.2.40.2}
709 यथा᳚ नो मि॒त्रो अ᳚र्य॒मा वरु॑णः॒ सन्ति॑ गो॒पाः |

सु॒गा ऋ॒तस्य॒ पन्थाः᳚ ||{8.31.13}, {8.5.1.13}, {6.2.40.3}
710 अ॒ग्निं वः॑ पू॒र्व्यं गि॒रा दे॒वमी᳚ळे॒ वसू᳚नाम् |

स॒प॒र्यन्तः॑ पुरुप्रि॒यं मि॒त्रं न क्षे᳚त्र॒साध॑सम् ||{8.31.14}, {8.5.1.14}, {6.2.40.4}
711 म॒क्षू दे॒वव॑तो॒ रथः॒ शूरो᳚ वा पृ॒त्सु कासु॑ चित् |

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ||{8.31.15}, {8.5.1.15}, {6.2.40.5}
712 न य॑जमान रिष्यसि॒ न सु᳚न्वान॒ न दे᳚वयो |

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ||{8.31.16}, {8.5.1.16}, {6.2.40.6}
713 नकि॒ष्टं कर्म॑णा नश॒न्न प्र यो᳚ष॒न्न यो᳚षति |

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ||{8.31.17}, {8.5.1.17}, {6.2.40.7}
714 अस॒दत्र॑ सु॒वीर्य॑मु॒त त्यदा॒श्वश्व्य᳚म् |

दे॒वानां॒ य इन्मनो॒ यज॑मान॒ इय॑क्षत्य॒भीदय॑ज्वनो भुवत् ||{8.31.18}, {8.5.1.18}, {6.2.40.8}
[32] (१-३०) त्रिंशदृचस्य सूक्तस्य काण्वो मेधातिथि ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
715 प्र कृ॒तान्यृ॑जी॒षिणः॒ कण्वा॒ इन्द्र॑स्य॒ गाथ॑या |

मदे॒ सोम॑स्य वोचत ||{8.32.1}, {8.5.2.1}, {6.3.1.1}
716 यः सृबि᳚न्द॒मन॑र्शनिं॒ पिप्रुं᳚ दा॒सम॑ही॒शुव᳚म् |

वधी᳚दु॒ग्रो रि॒णन्न॒पः ||{8.32.2}, {8.5.2.2}, {6.3.1.2}
717 न्यर्बु॑दस्य वि॒ष्टपं᳚ व॒र्ष्माणं᳚ बृह॒तस्ति॑र |

कृ॒षे तदि᳚न्द्र॒ पौंस्य᳚म् ||{8.32.3}, {8.5.2.3}, {6.3.1.3}
718 प्रति॑ श्रु॒ताय॑ वो धृ॒षत्तूर्णा᳚शं॒ न गि॒रेरधि॑ |

हु॒वे सु॑शि॒प्रमू॒तये᳚ ||{8.32.4}, {8.5.2.4}, {6.3.1.4}
719 स गोरश्व॑स्य॒ वि व्र॒जं म᳚न्दा॒नः सो॒म्येभ्यः॑ |

पुरं॒ न शू᳚र दर्षसि ||{8.32.5}, {8.5.2.5}, {6.3.1.5}
720 यदि॑ मे रा॒रणः॑ सु॒त उ॒क्थे वा॒ दध॑से॒ चनः॑ |

आ॒रादुप॑ स्व॒धा ग॑हि ||{8.32.6}, {8.5.2.6}, {6.3.2.1}
721 व॒यं घा᳚ ते॒ अपि॑ ष्मसि स्तो॒तार॑ इन्द्र गिर्वणः |

त्वं नो᳚ जिन्व सोमपाः ||{8.32.7}, {8.5.2.7}, {6.3.2.2}
722 उ॒त नः॑ पि॒तुमा भ॑र संररा॒णो अवि॑क्षितम् |

मघ॑व॒न्भूरि॑ ते॒ वसु॑ ||{8.32.8}, {8.5.2.8}, {6.3.2.3}
723 उ॒त नो॒ गोम॑तस्कृधि॒ हिर᳚ण्यवतो अ॒श्विनः॑ |

इळा᳚भिः॒ सं र॑भेमहि ||{8.32.9}, {8.5.2.9}, {6.3.2.4}
724 बृ॒बदु॑क्थं हवामहे सृ॒प्रक॑रस्नमू॒तये᳚ |

साधु॑ कृ॒ण्वन्त॒मव॑से ||{8.32.10}, {8.5.2.10}, {6.3.2.5}
725 यः सं॒स्थे चि॑च्छ॒तक्र॑तु॒रादीं᳚ कृ॒णोति॑ वृत्र॒हा |

ज॒रि॒तृभ्यः॑ पुरू॒वसुः॑ ||{8.32.11}, {8.5.2.11}, {6.3.3.1}
726 स नः॑ श॒क्रश्चि॒दा श॑क॒द्दान॑वाँ अन्तराभ॒रः |

इन्द्रो॒ विश्वा᳚भिरू॒तिभिः॑ ||{8.32.12}, {8.5.2.12}, {6.3.3.2}
727 यो रा॒यो॒३॑(ओ॒)ऽवनि᳚र्म॒हान्सु॑पा॒रः सु᳚न्व॒तः सखा᳚ |

तमिन्द्र॑म॒भि गा᳚यत ||{8.32.13}, {8.5.2.13}, {6.3.3.3}
728 आ॒य॒न्तारं॒ महि॑ स्थि॒रं पृत॑नासु श्रवो॒जित᳚म् |

भूरे॒रीशा᳚न॒मोज॑सा ||{8.32.14}, {8.5.2.14}, {6.3.3.4}
729 नकि॑रस्य॒ शची᳚नां निय॒न्ता सू॒नृता᳚नाम् |

नकि᳚र्व॒क्ता न दा॒दिति॑ ||{8.32.15}, {8.5.2.15}, {6.3.3.5}
730 न नू॒नं ब्र॒ह्मणा᳚मृ॒णं प्रा᳚शू॒नाम॑स्ति सुन्व॒ताम् |

न सोमो᳚ अप्र॒ता प॑पे ||{8.32.16}, {8.5.2.16}, {6.3.4.1}
731 पन्य॒ इदुप॑ गायत॒ पन्य॑ उ॒क्थानि॑ शंसत |

ब्रह्मा᳚ कृणोत॒ पन्य॒ इत् ||{8.32.17}, {8.5.2.17}, {6.3.4.2}
732 पन्य॒ आ द॑र्दिरच्छ॒ता स॒हस्रा᳚ वा॒ज्यवृ॑तः |

इन्द्रो॒ यो यज्व॑नो वृ॒धः ||{8.32.18}, {8.5.2.18}, {6.3.4.3}
733 वि षू च॑र स्व॒धा अनु॑ कृष्टी॒नामन्वा॒हुवः॑ |

इन्द्र॒ पिब॑ सु॒ताना᳚म् ||{8.32.19}, {8.5.2.19}, {6.3.4.4}
734 पिब॒ स्वधै᳚नवानामु॒त यस्तुग्र्ये॒ सचा᳚ |

उ॒तायमि᳚न्द्र॒ यस्तव॑ ||{8.32.20}, {8.5.2.20}, {6.3.4.5}
735 अती᳚हि मन्युषा॒विणं᳚ सुषु॒वांस॑मु॒पार॑णे |

इ॒मं रा॒तं सु॒तं पि॑ब ||{8.32.21}, {8.5.2.21}, {6.3.5.1}
736 इ॒हि ति॒स्रः प॑रा॒वत॑ इ॒हि पञ्च॒ जनाँ॒ अति॑ |

धेना᳚ इन्द्राव॒चाक॑शत् ||{8.32.22}, {8.5.2.22}, {6.3.5.2}
737 सूर्यो᳚ र॒श्मिं यथा᳚ सृ॒जा त्वा᳚ यच्छन्तु मे॒ गिरः॑ |

नि॒म्नमापो॒ न स॒ध्र्य॑क् ||{8.32.23}, {8.5.2.23}, {6.3.5.3}
738 अध्व᳚र्य॒वा तु हि षि॒ञ्च सोमं᳚ वी॒राय॑ शि॒प्रिणे᳚ |

भरा᳚ सु॒तस्य॑ पी॒तये᳚ ||{8.32.24}, {8.5.2.24}, {6.3.5.4}
739 य उ॒द्नः फ॑लि॒गं भि॒नन्न्य१॑(अ॒)क्सिन्धूँ᳚र॒वासृ॑जत् |

यो गोषु॑ प॒क्वं धा॒रय॑त् ||{8.32.25}, {8.5.2.25}, {6.3.5.5}
740 अह᳚न्वृ॒त्रमृची᳚षम और्णवा॒भम॑ही॒शुव᳚म् |

हि॒मेना᳚विध्य॒दर्बु॑दम् ||{8.32.26}, {8.5.2.26}, {6.3.6.1}
741 प्र व॑ उ॒ग्राय॑ नि॒ष्टुरेऽषा᳚ळ्हाय प्रस॒क्षिणे᳚ |

दे॒वत्तं॒ ब्रह्म॑ गायत ||{8.32.27}, {8.5.2.27}, {6.3.6.2}
742 यो विश्वा᳚न्य॒भि व्र॒ता सोम॑स्य॒ मदे॒ अन्ध॑सः |

इन्द्रो᳚ दे॒वेषु॒ चेत॑ति ||{8.32.28}, {8.5.2.28}, {6.3.6.3}
743 इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर᳚ण्यकेश्या |

वो॒ळ्हाम॒भि प्रयो᳚ हि॒तम् ||{8.32.29}, {8.5.2.29}, {6.3.6.4}
744 अ॒र्वाञ्चं᳚ त्वा पुरुष्टुत प्रि॒यमे᳚धस्तुता॒ हरी᳚ |

सो॒म॒पेया᳚य वक्षतः ||{8.32.30}, {8.5.2.30}, {6.3.6.5}
[33] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य काण्वो मेध्यातिथिषिः, इन्द्रो देवता | (१-१५) प्रथमादिपञ्चदशर्चाम् बृहती, (१३-१८) षोडश्यादितृचस्य गायत्री, (१९) एकोनविंश्याश्चानष्टप छन्दांसि ||
745 व॒यं घ॑ त्वा सु॒ताव᳚न्त॒ आपो॒ न वृ॒क्तब॑र्हिषः |

प॒वित्र॑स्य प्र॒स्रव॑णेषु वृत्रह॒न्परि॑ स्तो॒तार॑ आसते ||{8.33.1}, {8.5.3.1}, {6.3.7.1}
746 स्वर᳚न्ति त्वा सु॒ते नरो॒ वसो᳚ निरे॒क उ॒क्थिनः॑ |

क॒दा सु॒तं तृ॑षा॒ण ओक॒ आ ग॑म॒ इन्द्र॑ स्व॒ब्दीव॒ वंस॑गः ||{8.33.2}, {8.5.3.2}, {6.3.7.2}
747 कण्वे᳚भिर्धृष्ण॒वा धृ॒षद्वाजं᳚ दर्षि सह॒स्रिण᳚म् |

पि॒शङ्ग॑रूपं मघवन्विचर्षणे म॒क्षू गोम᳚न्तमीमहे ||{8.33.3}, {8.5.3.3}, {6.3.7.3}
748 पा॒हि गायान्ध॑सो॒ मद॒ इन्द्रा᳚य मेध्यातिथे |

यः सम्मि॑श्लो॒ हर्यो॒र्यः सु॒ते सचा᳚ व॒ज्री रथो᳚ हिर॒ण्ययः॑ ||{8.33.4}, {8.5.3.4}, {6.3.7.4}
749 यः सु॑ष॒व्यः सु॒दक्षि॑ण इ॒नो यः सु॒क्रतु॑र्गृ॒णे |

य आ᳚क॒रः स॒हस्रा॒ यः श॒ताम॑घ॒ इन्द्रो॒ यः पू॒र्भिदा᳚रि॒तः ||{8.33.5}, {8.5.3.5}, {6.3.7.5}
750 यो धृ॑षि॒तो योऽवृ॑तो॒ यो अस्ति॒ श्मश्रु॑षु श्रि॒तः |

विभू᳚तद्युम्न॒श्च्यव॑नः पुरुष्टु॒तः क्रत्वा॒ गौरि॑व शाकि॒नः ||{8.33.6}, {8.5.3.6}, {6.3.8.1}
751 क ईं᳚ वेद सु॒ते सचा॒ पिब᳚न्तं॒ कद्वयो᳚ दधे |

अ॒यं यः पुरो᳚ विभि॒नत्त्योज॑सा मन्दा॒नः शि॒प्र्यन्ध॑सः ||{8.33.7}, {8.5.3.7}, {6.3.8.2}
752 दा॒ना मृ॒गो न वा᳚र॒णः पु॑रु॒त्रा च॒रथं᳚ दधे |

नकि॑ष्ट्वा॒ नि य॑म॒दा सु॒ते ग॑मो म॒हाँश्च॑र॒स्योज॑सा ||{8.33.8}, {8.5.3.8}, {6.3.8.3}
753 य उ॒ग्रः सन्ननि॑ष्टृतः स्थि॒रो रणा᳚य॒ संस्कृ॑तः |

यदि॑ स्तो॒तुर्म॒घवा᳚ शृ॒णव॒द्धवं॒ नेन्द्रो᳚ योष॒त्या ग॑मत् ||{8.33.9}, {8.5.3.9}, {6.3.8.4}
754 स॒त्यमि॒त्था वृषेद॑सि॒ वृष॑जूति॒र्नोऽवृ॑तः |

वृषा॒ ह्यु॑ग्र शृण्वि॒षे प॑रा॒वति॒ वृषो᳚ अर्वा॒वति॑ श्रु॒तः ||{8.33.10}, {8.5.3.10}, {6.3.8.5}
755 वृष॑णस्ते अ॒भीश॑वो॒ वृषा॒ कशा᳚ हिर॒ण्ययी᳚ |

वृषा॒ रथो᳚ मघव॒न्वृष॑णा॒ हरी॒ वृषा॒ त्वं श॑तक्रतो ||{8.33.11}, {8.5.3.11}, {6.3.9.1}
756 वृषा॒ सोता᳚ सुनोतु ते॒ वृष᳚न्नृजीपि॒न्ना भ॑र |

वृषा᳚ दधन्वे॒ वृष॑णं न॒दीष्वा तुभ्यं᳚ स्थातर्हरीणाम् ||{8.33.12}, {8.5.3.12}, {6.3.9.2}
757 एन्द्र॑ याहि पी॒तये॒ मधु॑ शविष्ठ सो॒म्यम् |

नायमच्छा᳚ म॒घवा᳚ शृ॒णव॒द्गिरो॒ ब्रह्मो॒क्था च॑ सु॒क्रतुः॑ ||{8.33.13}, {8.5.3.13}, {6.3.9.3}
758 वह᳚न्तु त्वा रथे॒ष्ठामा हर॑यो रथ॒युजः॑ |

ति॒रश्चि॑द॒र्यं सव॑नानि वृत्रहन्न॒न्येषां॒ या श॑तक्रतो ||{8.33.14}, {8.5.3.14}, {6.3.9.4}
759 अ॒स्माक॑म॒द्यान्त॑मं॒ स्तोमं᳚ धिष्व महामह |

अ॒स्माकं᳚ ते॒ सव॑ना सन्तु॒ शंत॑मा॒ मदा᳚य द्युक्ष सोमपाः ||{8.33.15}, {8.5.3.15}, {6.3.9.5}
760 न॒हि षस्तव॒ नो मम॑ शा॒स्त्रे अ॒न्यस्य॒ रण्य॑ति |

यो अ॒स्मान्वी॒र आन॑यत् ||{8.33.16}, {8.5.3.16}, {6.3.10.1}
761 इन्द्र॑श्चिद्घा॒ तद॑ब्रवीत्स्त्रि॒या अ॑शा॒स्यं मनः॑ |

उ॒तो अह॒ क्रतुं᳚ र॒घुम् ||{8.33.17}, {8.5.3.17}, {6.3.10.2}
762 सप्ती᳚ चिद्घा मद॒च्युता᳚ मिथु॒ना व॑हतो॒ रथ᳚म् |

ए॒वेद्धूर्वृष्ण॒ उत्त॑रा ||{8.33.18}, {8.5.3.18}, {6.3.10.3}
763 अ॒धः प॑श्यस्व॒ मोपरि॑ संत॒रां पा᳚द॒कौ ह॑र |

मा ते᳚ कशप्ल॒कौ दृ॑श॒न्स्त्री हि ब्र॒ह्मा ब॒भूवि॑थ ||{8.33.19}, {8.5.3.19}, {6.3.10.4}
[34] (१-१८) अष्टादशर्चस्य सूक्तस्य (१-१५) प्रथमादिपञ्चदशों काण्वो नीपातिथिः, (१६-१८) षोडश्यादितृचस्य चा‌ङ्गिरसाः सहस्रं वसुरोचिष (ऋषयः) इन्द्रो देवता | (१-१५) प्रथमादिपञ्चदशर्चामनुष्टुप्, (१६-१८) षोडश्यादितृचस्य च गायत्री छन्दसी ||
764 एन्द्र॑ याहि॒ हरि॑भि॒रुप॒ कण्व॑स्य सुष्टु॒तिम् |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.1}, {8.5.4.1}, {6.3.11.1}
765 आ त्वा॒ ग्रावा॒ वद᳚न्नि॒ह सो॒मी घोषे᳚ण यच्छतु |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.2}, {8.5.4.2}, {6.3.11.2}
766 अत्रा॒ वि ने॒मिरे᳚षा॒मुरां॒ न धू᳚नुते॒ वृकः॑ |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.3}, {8.5.4.3}, {6.3.11.3}
767 आ त्वा॒ कण्वा᳚ इ॒हाव॑से॒ हव᳚न्ते॒ वाज॑सातये |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.4}, {8.5.4.4}, {6.3.11.4}
768 दधा᳚मि ते सु॒तानां॒ वृष्णे॒ न पू᳚र्व॒पाय्य᳚म् |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.5}, {8.5.4.5}, {6.3.11.5}
769 स्मत्पु॑रंधिर्न॒ आ ग॑हि वि॒श्वतो᳚धीर्न ऊ॒तये᳚ |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.6}, {8.5.4.6}, {6.3.12.1}
770 आ नो᳚ याहि महेमते॒ सह॑स्रोते॒ शता᳚मघ |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.7}, {8.5.4.7}, {6.3.12.2}
771 आ त्वा॒ होता॒ मनु॑र्हितो देव॒त्रा व॑क्ष॒दीड्यः॑ |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.8}, {8.5.4.8}, {6.3.12.3}
772 आ त्वा᳚ मद॒च्युता॒ हरी᳚ श्ये॒नं प॒क्षेव॑ वक्षतः |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.9}, {8.5.4.9}, {6.3.12.4}
773 आ या᳚ह्य॒र्य आ परि॒ स्वाहा॒ सोम॑स्य पी॒तये᳚ |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.10}, {8.5.4.10}, {6.3.12.5}
774 आ नो᳚ या॒ह्युप॑श्रुत्यु॒क्थेषु॑ रणया इ॒ह |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.11}, {8.5.4.11}, {6.3.13.1}
775 सरू᳚पै॒रा सु नो᳚ गहि॒ सम्भृ॑तैः॒ सम्भृ॑ताश्वः |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.12}, {8.5.4.12}, {6.3.13.2}
776 आ या᳚हि॒ पर्व॑तेभ्यः समु॒द्रस्याधि॑ वि॒ष्टपः॑ |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.13}, {8.5.4.13}, {6.3.13.3}
777 आ नो॒ गव्या॒न्यश्व्या᳚ स॒हस्रा᳚ शूर दर्दृहि |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.14}, {8.5.4.14}, {6.3.13.4}
778 आ नः॑ सहस्र॒शो भ॑रा॒युता᳚नि श॒तानि॑ च |

दि॒वो अ॒मुष्य॒ शास॑तो॒ दिवं᳚ य॒य दि॑वावसो ||{8.34.15}, {8.5.4.15}, {6.3.13.5}
779 आ यदिन्द्र॑श्च॒ दद्व॑हे स॒हस्रं॒ वसु॑रोचिषः |

ओजि॑ष्ठ॒मश्व्यं᳚ प॒शुम् ||{8.34.16}, {8.5.4.16}, {6.3.13.6}
780 य ऋ॒ज्रा वात॑रंहसोऽरु॒षासो᳚ रघु॒ष्यदः॑ |

भ्राज᳚न्ते॒ सूर्या᳚ इव ||{8.34.17}, {8.5.4.17}, {6.3.13.7}
781 पारा᳚वतस्य रा॒तिषु॑ द्र॒वच्च॑क्रेष्वा॒शुषु॑ |

तिष्ठं॒ वन॑स्य॒ मध्य॒ आ ||{8.34.18}, {8.5.4.18}, {6.3.13.8}
[35] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | अश्विनौ देवते | (१-२१) प्रथमाद्येकविंशत्र्यचामुपरिष्टाजयोतिः, (२२, २४) द्वाविंशीचतुर्विंश्योः प‌ङ्क्ति, (२३) त्रयोविंश्याश्च महाबृहती छन्दांसि ||
782 अ॒ग्निनेन्द्रे᳚ण॒ वरु॑णेन॒ विष्णु॑नादि॒त्यै रु॒द्रैर्वसु॑भिः सचा॒भुवा᳚ |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ||{8.35.1}, {8.5.5.1}, {6.3.14.1}
783 विश्वा᳚भिर्धी॒भिर्भुव॑नेन वाजिना दि॒वा पृ॑थि॒व्याद्रि॑भिः सचा॒भुवा᳚ |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ||{8.35.2}, {8.5.5.2}, {6.3.14.2}
784 विश्वै᳚र्दे॒वैस्त्रि॒भिरे᳚काद॒शैरि॒हाद्भिर्म॒रुद्भि॒र्भृगु॑भिः सचा॒भुवा᳚ |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ पिबतमश्विना ||{8.35.3}, {8.5.5.3}, {6.3.14.3}
785 जु॒षेथां᳚ य॒ज्ञं बोध॑तं॒ हव॑स्य मे॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव॑ गच्छतम् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ||{8.35.4}, {8.5.5.4}, {6.3.14.4}
786 स्तोमं᳚ जुषेथां युव॒शेव॑ क॒न्यनां॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव॑ गच्छतम् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ||{8.35.5}, {8.5.5.5}, {6.3.14.5}
787 गिरो᳚ जुषेथामध्व॒रं जु॑षेथां॒ विश्वे॒ह दे᳚वौ॒ सव॒नाव॑ गच्छतम् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चेषं᳚ नो वोळ्हमश्विना ||{8.35.6}, {8.5.5.6}, {6.3.14.6}
788 हा॒रि॒द्र॒वेव॑ पतथो॒ वनेदुप॒ सोमं᳚ सु॒तं म॑हि॒षेवाव॑ गच्छथः |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ||{8.35.7}, {8.5.5.7}, {6.3.15.1}
789 हं॒सावि॑व पतथो अध्व॒गावि॑व॒ सोमं᳚ सु॒तं म॑हि॒षेवाव॑ गच्छथः |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ||{8.35.8}, {8.5.5.8}, {6.3.15.2}
790 श्ये॒नावि॑व पतथो ह॒व्यदा᳚तये॒ सोमं᳚ सु॒तं म॑हि॒षेवाव॑ गच्छथः |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ त्रिर्व॒र्तिर्या᳚तमश्विना ||{8.35.9}, {8.5.5.9}, {6.3.15.3}
791 पिब॑तं च तृप्णु॒तं चा च॑ गच्छतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ||{8.35.10}, {8.5.5.10}, {6.3.15.4}
792 जय॑तं च॒ प्र स्तु॑तं च॒ प्र चा᳚वतं प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ||{8.35.11}, {8.5.5.11}, {6.3.15.5}
793 ह॒तं च॒ शत्रू॒न्यत॑तं च मि॒त्रिणः॑ प्र॒जां च॑ ध॒त्तं द्रवि॑णं च धत्तम् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चोर्जं᳚ नो धत्तमश्विना ||{8.35.12}, {8.5.5.12}, {6.3.15.6}
794 मि॒त्रावरु॑णवन्ता उ॒त धर्म॑वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग॑च्छथो॒ हव᳚म् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ||{8.35.13}, {8.5.5.13}, {6.3.16.1}
795 अङ्गि॑रस्वन्ता उ॒त विष्णु॑वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग॑च्छथो॒ हव᳚म् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ||{8.35.14}, {8.5.5.14}, {6.3.16.2}
796 ऋ॒भु॒मन्ता᳚ वृषणा॒ वाज॑वन्ता म॒रुत्व᳚न्ता जरि॒तुर्ग॑च्छथो॒ हव᳚म् |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण चादि॒त्यैर्या᳚तमश्विना ||{8.35.15}, {8.5.5.15}, {6.3.16.3}
797 ब्रह्म॑ जिन्वतमु॒त जि᳚न्वतं॒ धियो᳚ ह॒तं रक्षां᳚सि॒ सेध॑त॒ममी᳚वाः |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो अ॑श्विना ||{8.35.16}, {8.5.5.16}, {6.3.16.4}
798 क्ष॒त्रं जि᳚न्वतमु॒त जि᳚न्वतं॒ नॄन्ह॒तं रक्षां᳚सि॒ सेध॑त॒ममी᳚वाः |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो अ॑श्विना ||{8.35.17}, {8.5.5.17}, {6.3.16.5}
799 धे॒नूर्जि᳚न्वतमु॒त जि᳚न्वतं॒ विशो᳚ ह॒तं रक्षां᳚सि॒ सेध॑त॒ममी᳚वाः |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण च॒ सोमं᳚ सुन्व॒तो अ॑श्विना ||{8.35.18}, {8.5.5.18}, {6.3.16.6}
800 अत्रे᳚रिव शृणुतं पू॒र्व्यस्तु॑तिं श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि॑ना ति॒रोअ᳚ह्न्यम् ||{8.35.19}, {8.5.5.19}, {6.3.17.1}
801 सर्गाँ᳚ इव सृजतं सुष्टु॒तीरुप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि॑ना ति॒रोअ᳚ह्न्यम् ||{8.35.20}, {8.5.5.20}, {6.3.17.2}
802 र॒श्मीँरि॑व यच्छतमध्व॒राँ उप॑ श्या॒वाश्व॑स्य सुन्व॒तो म॑दच्युता |

स॒जोष॑सा उ॒षसा॒ सूर्ये᳚ण॒ चाश्वि॑ना ति॒रोअ᳚ह्न्यम् ||{8.35.21}, {8.5.5.21}, {6.3.17.3}
803 अ॒र्वाग्रथं॒ नि य॑च्छतं॒ पिब॑तं सो॒म्यं मधु॑ |

आ या᳚तमश्वि॒ना ग॑तमव॒स्युर्वा᳚म॒हं हु॑वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{8.35.22}, {8.5.5.22}, {6.3.17.4}
804 न॒मो॒वा॒के प्रस्थि॑ते अध्व॒रे न॑रा वि॒वक्ष॑णस्य पी॒तये᳚ |

आ या᳚तमश्वि॒ना ग॑तमव॒स्युर्वा᳚म॒हं हु॑वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{8.35.23}, {8.5.5.23}, {6.3.17.5}
805 स्वाहा᳚कृतस्य तृम्पतं सु॒तस्य॑ देवा॒वन्ध॑सः |

आ या᳚तमश्वि॒ना ग॑तमव॒स्युर्वा᳚म॒हं हु॑वे ध॒त्तं रत्ना᳚नि दा॒शुषे᳚ ||{8.35.24}, {8.5.5.24}, {6.3.17.6}
[36] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | इन्द्रो देवता | (१-६) प्रथमादिषण्णां शक्वरी, (७) सप्तम्याश्च महाप‌ङ्क्तिश्छन्दसी ||
806 अ॒वि॒तासि॑ सुन्व॒तो वृ॒क्तब॑र्हिषः॒ पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |

यं ते᳚ भा॒गमधा᳚रय॒न्विश्वाः᳚ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚ इन्द्र सत्पते ||{8.36.1}, {8.5.6.1}, {6.3.18.1}
807 प्राव॑ स्तो॒तारं᳚ मघव॒न्नव॒ त्वां पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |

यं ते᳚ भा॒गमधा᳚रय॒न्विश्वाः᳚ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚ इन्द्र सत्पते ||{8.36.2}, {8.5.6.2}, {6.3.18.2}
808 ऊ॒र्जा दे॒वाँ अव॒स्योज॑सा॒ त्वां पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |

यं ते᳚ भा॒गमधा᳚रय॒न्विश्वाः᳚ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚ इन्द्र सत्पते ||{8.36.3}, {8.5.6.3}, {6.3.18.3}
809 ज॒नि॒ता दि॒वो ज॑नि॒ता पृ॑थि॒व्याः पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |

यं ते᳚ भा॒गमधा᳚रय॒न्विश्वाः᳚ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚ इन्द्र सत्पते ||{8.36.4}, {8.5.6.4}, {6.3.18.4}
810 ज॒नि॒ताश्वा᳚नां जनि॒ता गवा᳚मसि॒ पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |

यं ते᳚ भा॒गमधा᳚रय॒न्विश्वाः᳚ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚ इन्द्र सत्पते ||{8.36.5}, {8.5.6.5}, {6.3.18.5}
811 अत्री᳚णां॒ स्तोम॑मद्रिवो म॒हस्कृ॑धि॒ पिबा॒ सोमं॒ मदा᳚य॒ कं श॑तक्रतो |

यं ते᳚ भा॒गमधा᳚रय॒न्विश्वाः᳚ सेहा॒नः पृत॑ना उ॒रु ज्रयः॒ सम॑प्सु॒जिन्म॒रुत्वाँ᳚ इन्द्र सत्पते ||{8.36.6}, {8.5.6.6}, {6.3.18.6}
812 श्या॒वाश्व॑स्य सुन्व॒तस्तथा᳚ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा᳚णि कृण्व॒तः |

प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॒ ब्रह्मा᳚णि व॒र्धय॑न् ||{8.36.7}, {8.5.6.7}, {6.3.18.7}
[37] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | इन्द्रो देवता | (१) प्रथमर्चोऽतिजगती, (२-७) द्वितीयादिषण्णाञ्च महाप‌ङ्क्तिश्छन्दसी ||
813 प्रेदं ब्रह्म॑ वृत्र॒तूर्ये᳚ष्वाविथ॒ प्र सु᳚न्व॒तः श॑चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{8.37.1}, {8.5.7.1}, {6.3.19.1}
814 से॒हा॒न उ॑ग्र॒ पृत॑ना अ॒भि द्रुहः॑ शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{8.37.2}, {8.5.7.2}, {6.3.19.2}
815 ए॒क॒राळ॒स्य भुव॑नस्य राजसि शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{8.37.3}, {8.5.7.3}, {6.3.19.3}
816 स॒स्थावा᳚ना यवयसि॒ त्वमेक॒ इच्छ॑चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{8.37.4}, {8.5.7.4}, {6.3.19.4}
817 क्षेम॑स्य च प्र॒युज॑श्च॒ त्वमी᳚शिषे शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{8.37.5}, {8.5.7.5}, {6.3.19.5}
818 क्ष॒त्राय॑ त्व॒मव॑सि॒ न त्व॑माविथ शचीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |

माध्यं᳚दिनस्य॒ सव॑नस्य वृत्रहन्ननेद्य॒ पिबा॒ सोम॑स्य वज्रिवः ||{8.37.6}, {8.5.7.6}, {6.3.19.6}
819 श्या॒वाश्व॑स्य॒ रेभ॑त॒स्तथा᳚ शृणु॒ यथाशृ॑णो॒रत्रेः॒ कर्मा᳚णि कृण्व॒तः |

प्र त्र॒सद॑स्युमाविथ॒ त्वमेक॒ इन्नृ॒षाह्य॒ इन्द्र॑ क्ष॒त्राणि॑ व॒र्धय॑न् ||{8.37.7}, {8.5.7.7}, {6.3.19.7}
[38] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | इन्द्राग्नी देवते | गायत्री छन्दः ||
820 य॒ज्ञस्य॒ हि स्थ ऋ॒त्विजा॒ सस्नी॒ वाजे᳚षु॒ कर्म॑सु |

इन्द्रा᳚ग्नी॒ तस्य॑ बोधतम् ||{8.38.1}, {8.5.8.1}, {6.3.20.1}
821 तो॒शासा᳚ रथ॒यावा᳚ना वृत्र॒हणाप॑राजिता |

इन्द्रा᳚ग्नी॒ तस्य॑ बोधतम् ||{8.38.2}, {8.5.8.2}, {6.3.20.2}
822 इ॒दं वां᳚ मदि॒रं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ |

इन्द्रा᳚ग्नी॒ तस्य॑ बोधतम् ||{8.38.3}, {8.5.8.3}, {6.3.20.3}
823 जु॒षेथां᳚ य॒ज्ञमि॒ष्टये᳚ सु॒तं सोमं᳚ सधस्तुती |

इन्द्रा᳚ग्नी॒ आ ग॑तं नरा ||{8.38.4}, {8.5.8.4}, {6.3.20.4}
824 इ॒मा जु॑षेथां॒ सव॑ना॒ येभि॑र्ह॒व्यान्यू॒हथुः॑ |

इन्द्रा᳚ग्नी॒ आ ग॑तं नरा ||{8.38.5}, {8.5.8.5}, {6.3.20.5}
825 इ॒मां गा᳚य॒त्रव॑र्तनिं जु॒षेथां᳚ सुष्टु॒तिं मम॑ |

इन्द्रा᳚ग्नी॒ आ ग॑तं नरा ||{8.38.6}, {8.5.8.6}, {6.3.20.6}
826 प्रा॒त॒र्याव॑भि॒रा ग॑तं दे॒वेभि॑र्जेन्यावसू |

इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{8.38.7}, {8.5.8.7}, {6.3.21.1}
827 श्या॒वाश्व॑स्य सुन्व॒तोऽत्री᳚णां शृणुतं॒ हव᳚म् |

इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{8.38.8}, {8.5.8.8}, {6.3.21.2}
828 ए॒वा वा᳚मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः |

इन्द्रा᳚ग्नी॒ सोम॑पीतये ||{8.38.9}, {8.5.8.9}, {6.3.21.3}
829 आहं सर॑स्वतीवतोरिन्द्रा॒ग्न्योरवो᳚ वृणे |

याभ्यां᳚ गाय॒त्रमृ॒च्यते᳚ ||{8.38.10}, {8.5.8.10}, {6.3.21.4}
[39] (१-१०) दशर्चस्य सूक्तस्य काण्वो नाभाक ऋषिः | अग्निर्देवता | महाप‌ङ्क्तिश्छन्दः ||
830 अ॒ग्निम॑स्तोष्यृ॒ग्मिय॑म॒ग्निमी॒ळा य॒जध्यै᳚ |

अ॒ग्निर्दे॒वाँ अ॑नक्तु न उ॒भे हि वि॒दथे᳚ क॒विर॒न्तश्चर॑ति दू॒त्य१॑(अ॒) अंनभ᳚न्तामन्य॒के स॑मे ||{8.39.1}, {8.5.9.1}, {6.3.22.1}
831 न्य॑ग्ने॒ नव्य॑सा॒ वच॑स्त॒नूषु॒ शंस॑मेषाम् |

न्यरा᳚ती॒ ररा᳚व्णां॒ विश्वा᳚ अ॒र्यो अरा᳚तीरि॒तो यु॑च्छन्त्वा॒मुरो॒ नभ᳚न्तामन्य॒के स॑मे ||{8.39.2}, {8.5.9.2}, {6.3.22.2}
832 अग्ने॒ मन्मा᳚नि॒ तुभ्यं॒ कं घृ॒तं न जु॑ह्व आ॒सनि॑ |

स दे॒वेषु॒ प्र चि॑किद्धि॒ त्वं ह्यसि॑ पू॒र्व्यः शि॒वो दू॒तो वि॒वस्व॑तो॒ नभ᳚न्तामन्य॒के स॑मे ||{8.39.3}, {8.5.9.3}, {6.3.22.3}
833 तत्त॑द॒ग्निर्वयो᳚ दधे॒ यथा᳚यथा कृप॒ण्यति॑ |

ऊ॒र्जाहु॑ति॒र्वसू᳚नां॒ शं च॒ योश्च॒ मयो᳚ दधे॒ विश्व॑स्यै दे॒वहू᳚त्यै॒ नभ᳚न्तामन्य॒के स॑मे ||{8.39.4}, {8.5.9.4}, {6.3.22.4}
834 स चि॑केत॒ सही᳚यसा॒ग्निश्चि॒त्रेण॒ कर्म॑णा |

स होता॒ शश्व॑तीनां॒ दक्षि॑णाभिर॒भीवृ॑त इ॒नोति॑ च प्रती॒व्य१॑(अ॒) अंनभ᳚न्तामन्य॒के स॑मे ||{8.39.5}, {8.5.9.5}, {6.3.22.5}
835 अ॒ग्निर्जा॒ता दे॒वाना᳚म॒ग्निर्वे᳚द॒ मर्ता᳚नामपी॒च्य᳚म् |

अ॒ग्निः स द्र॑विणो॒दा अ॒ग्निर्द्वारा॒ व्यू᳚र्णुते॒ स्वा᳚हुतो॒ नवी᳚यसा॒ नभ᳚न्तामन्य॒के स॑मे ||{8.39.6}, {8.5.9.6}, {6.3.23.1}
836 अ॒ग्निर्दे॒वेषु॒ संव॑सुः॒ स वि॒क्षु य॒ज्ञिया॒स्वा |

स मु॒दा काव्या᳚ पु॒रु विश्वं॒ भूमे᳚व पुष्यति दे॒वो दे॒वेषु॑ य॒ज्ञियो॒ नभ᳚न्तामन्य॒के स॑मे ||{8.39.7}, {8.5.9.7}, {6.3.23.2}
837 यो अ॒ग्निः स॒प्तमा᳚नुषः श्रि॒तो विश्वे᳚षु॒ सिन्धु॑षु |

तमाग᳚न्म त्रिप॒स्त्यं म᳚न्धा॒तुर्द॑स्यु॒हन्त॑मम॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यं नभ᳚न्तामन्य॒के स॑मे ||{8.39.8}, {8.5.9.8}, {6.3.23.3}
838 अ॒ग्निस्त्रीणि॑ त्रि॒धातू॒न्या क्षे᳚ति वि॒दथा᳚ क॒विः |

स त्रीँरे᳚काद॒शाँ इ॒ह यक्ष॑च्च पि॒प्रय॑च्च नो॒ विप्रो᳚ दू॒तः परि॑ष्कृतो॒ नभ᳚न्तामन्य॒के स॑मे ||{8.39.9}, {8.5.9.9}, {6.3.23.4}
839 त्वं नो᳚ अग्न आ॒युषु॒ त्वं दे॒वेषु॑ पूर्व्य॒ वस्व॒ एक॑ इरज्यसि |

त्वामापः॑ परि॒स्रुतः॒ परि॑ यन्ति॒ स्वसे᳚तवो॒ नभ᳚न्तामन्य॒के स॑मे ||{8.39.10}, {8.5.9.10}, {6.3.23.5}
[40] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वो नाभाक ऋषिः | इन्द्राग्नी देवते | (१, ३-११) प्रथमर्चस्तृतीयादिनवानाञ्च महाप‌ङ्क्तिः, (२) द्वितीयायाः शक्वरी, (१२) द्वादश्याश्च त्रिष्टुप् छन्दांसि ||
840 इन्द्रा᳚ग्नी यु॒वं सु नः॒ सह᳚न्ता॒ दास॑थो र॒यिम् |

येन॑ दृ॒ळ्हा स॒मत्स्वा वी॒ळु चि॑त्साहिषी॒मह्य॒ग्निर्वने᳚व॒ वात॒ इन्नभ᳚न्तामन्य॒के स॑मे ||{8.40.1}, {8.5.10.1}, {6.3.24.1}
841 न॒हि वां᳚ व॒व्रया᳚म॒हेऽथेन्द्र॒मिद्य॑जामहे॒ शवि॑ष्ठं नृ॒णां नर᳚म् |

स नः॑ क॒दा चि॒दर्व॑ता॒ गम॒दा वाज॑सातये॒ गम॒दा मे॒धसा᳚तये॒ नभ᳚न्तामन्य॒के स॑मे ||{8.40.2}, {8.5.10.2}, {6.3.24.2}
842 ता हि मध्यं॒ भरा᳚णामिन्द्रा॒ग्नी अ॑धिक्षि॒तः |

ता उ॑ कवित्व॒ना क॒वी पृ॒च्छ्यमा᳚ना सखीय॒ते सं धी॒तम॑श्नुतं नरा॒ नभ᳚न्तामन्य॒के स॑मे ||{8.40.3}, {8.5.10.3}, {6.3.24.3}
843 अ॒भ्य॑र्च नभाक॒वदि᳚न्द्रा॒ग्नी य॒जसा᳚ गि॒रा |

ययो॒र्विश्व॑मि॒दं जग॑दि॒यं द्यौः पृ॑थि॒वी म॒ह्यु१॑(उ॒)पस्थे᳚ बिभृ॒तो वसु॒ नभ᳚न्तामन्य॒के स॑मे ||{8.40.4}, {8.5.10.4}, {6.3.24.4}
844 प्र ब्रह्मा᳚णि नभाक॒वदि᳚न्द्रा॒ग्निभ्या᳚मिरज्यत |

या स॒प्तबु॑ध्नमर्ण॒वं जि॒ह्मबा᳚रमपोर्णु॒त इन्द्र॒ ईशा᳚न॒ ओज॑सा॒ नभ᳚न्तामन्य॒के स॑मे ||{8.40.5}, {8.5.10.5}, {6.3.24.5}
845 अपि॑ वृश्च पुराण॒वद्व्र॒तते᳚रिव गुष्पि॒तमोजो᳚ दा॒सस्य॑ दम्भय |

व॒यं तद॑स्य॒ सम्भृ॑तं॒ वस्विन्द्रे᳚ण॒ वि भ॑जेमहि॒ नभ᳚न्तामन्य॒के स॑मे ||{8.40.6}, {8.5.10.6}, {6.3.24.6}
846 यदि᳚न्द्रा॒ग्नी जना᳚ इ॒मे वि॒ह्वय᳚न्ते॒ तना᳚ गि॒रा |

अ॒स्माके᳚भि॒र्नृभि᳚र्व॒यं सा᳚स॒ह्याम॑ पृतन्य॒तो व॑नु॒याम॑ वनुष्य॒तो नभ᳚न्तामन्य॒के स॑मे ||{8.40.7}, {8.5.10.7}, {6.3.25.1}
847 या नु श्वे॒ताव॒वो दि॒व उ॒च्चरा᳚त॒ उप॒ द्युभिः॑ |

इ॒न्द्रा॒ग्न्योरनु᳚ व्र॒तमुहा᳚ना यन्ति॒ सिन्ध॑वो॒ यान्सीं᳚ ब॒न्धादमु᳚ञ्चतां॒ नभ᳚न्तामन्य॒के स॑मे ||{8.40.8}, {8.5.10.8}, {6.3.25.2}
848 पू॒र्वीष्ट॑ इ॒न्द्रोप॑मातयः पू॒र्वीरु॒त प्रश॑स्तयः॒ सूनो᳚ हि॒न्वस्य॑ हरिवः |

वस्वो᳚ वी॒रस्या॒पृचो॒ या नु साध᳚न्त नो॒ धियो॒ नभ᳚न्तामन्य॒के स॑मे ||{8.40.9}, {8.5.10.9}, {6.3.25.3}
849 तं शि॑शीता सुवृ॒क्तिभि॑स्त्वे॒षं सत्वा᳚नमृ॒ग्मिय᳚म् |

उ॒तो नु चि॒द्य ओज॑सा॒ शुष्ण॑स्या॒ण्डानि॒ भेद॑ति॒ जेष॒त्स्व᳚र्वतीर॒पो नभ᳚न्तामन्य॒के स॑मे ||{8.40.10}, {8.5.10.10}, {6.3.25.4}
850 तं शि॑शीता स्वध्व॒रं स॒त्यं सत्वा᳚नमृ॒त्विय᳚म् |

उ॒तो नु चि॒द्य ओह॑त आ॒ण्डा शुष्ण॑स्य॒ भेद॒त्यजैः॒ स्व᳚र्वतीर॒पो नभ᳚न्तामन्य॒के स॑मे ||{8.40.11}, {8.5.10.11}, {6.3.25.5}
851 ए॒वेन्द्रा॒ग्निभ्यां᳚ पितृ॒वन्नवी᳚यो मन्धातृ॒वद᳚ङ्गिर॒स्वद॑वाचि |

त्रि॒धातु॑ना॒ शर्म॑णा पातम॒स्मान्व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{8.40.12}, {8.5.10.12}, {6.3.25.6}
[41] (१-१०) दशर्चस्य सूक्तस्य काण्वो नाभाक ऋषिः | वरुणो देवता | महापतिश्छन्दः ||
852 अ॒स्मा ऊ॒ षु प्रभू᳚तये॒ वरु॑णाय म॒रुद्भ्योऽर्चा᳚ वि॒दुष्ट॑रेभ्यः |

यो धी॒ता मानु॑षाणां प॒श्वो गा इ॑व॒ रक्ष॑ति॒ नभ᳚न्तामन्य॒के स॑मे ||{8.41.1}, {8.5.11.1}, {6.3.26.1}
853 तमू॒ षु स॑म॒ना गि॒रा पि॑तॄ॒णां च॒ मन्म॑भिः |

ना॒भा॒कस्य॒ प्रश॑स्तिभि॒र्यः सिन्धू᳚ना॒मुपो᳚द॒ये स॒प्तस्व॑सा॒ स म॑ध्य॒मो नभ᳚न्तामन्य॒के स॑मे ||{8.41.2}, {8.5.11.2}, {6.3.26.2}
854 स क्षपः॒ परि॑ षस्वजे॒ न्यु१॑(उ॒)स्रो मा॒यया᳚ दधे॒ स विश्वं॒ परि॑ दर्श॒तः |

तस्य॒ वेनी॒रनु᳚ व्र॒तमु॒षस्ति॒स्रो अ॑वर्धय॒न्नभ᳚न्तामन्य॒के स॑मे ||{8.41.3}, {8.5.11.3}, {6.3.26.3}
855 यः क॒कुभो᳚ निधार॒यः पृ॑थि॒व्यामधि॑ दर्श॒तः |

स माता᳚ पू॒र्व्यं प॒दं तद्वरु॑णस्य॒ सप्त्यं॒ स हि गो॒पा इ॒वेर्यो॒ नभ᳚न्तामन्य॒के स॑मे ||{8.41.4}, {8.5.11.4}, {6.3.26.4}
856 यो ध॒र्ता भुव॑नानां॒ य उ॒स्राणा᳚मपी॒च्या॒३॑(आ॒) वेद॒ नामा᳚नि॒ गुह्या᳚ |

स क॒विः काव्या᳚ पु॒रु रू॒पं द्यौरि॑व पुष्यति॒ नभ᳚न्तामन्य॒के स॑मे ||{8.41.5}, {8.5.11.5}, {6.3.26.5}
857 यस्मि॒न्विश्वा᳚नि॒ काव्या᳚ च॒क्रे नाभि॑रिव श्रि॒ता |

त्रि॒तं जू॒ती स॑पर्यत व्र॒जे गावो॒ न सं॒युजे᳚ यु॒जे अश्वाँ᳚ अयुक्षत॒ नभ᳚न्तामन्य॒के स॑मे ||{8.41.6}, {8.5.11.6}, {6.3.27.1}
858 य आ॒स्वत्क॑ आ॒शये॒ विश्वा᳚ जा॒तान्ये᳚षाम् |

परि॒ धामा᳚नि॒ मर्मृ॑श॒द्वरु॑णस्य पु॒रो गये॒ विश्वे᳚ दे॒वा अनु᳚ व्र॒तं नभ᳚न्तामन्य॒के स॑मे ||{8.41.7}, {8.5.11.7}, {6.3.27.2}
859 स स॑मु॒द्रो अ॑पी॒च्य॑स्तु॒रो द्यामि॑व रोहति॒ नि यदा᳚सु॒ यजु॑र्द॒धे |

स मा॒या अ॒र्चिना᳚ प॒दास्तृ॑णा॒न्नाक॒मारु॑ह॒न्नभ᳚न्तामन्य॒के स॑मे ||{8.41.8}, {8.5.11.8}, {6.3.27.3}
860 यस्य॑ श्वे॒ता वि॑चक्ष॒णा ति॒स्रो भूमी᳚रधिक्षि॒तः |

त्रिरुत्त॑राणि प॒प्रतु॒र्वरु॑णस्य ध्रु॒वं सदः॒ स स॑प्ता॒नामि॑रज्यति॒ नभ᳚न्तामन्य॒के स॑मे ||{8.41.9}, {8.5.11.9}, {6.3.27.4}
861 यः श्वे॒ताँ अधि॑निर्णिजश्च॒क्रे कृ॒ष्णाँ अनु᳚ व्र॒ता |

स धाम॑ पू॒र्व्यं म॑मे॒ यः स्क॒म्भेन॒ वि रोद॑सी अ॒जो न द्यामधा᳚रय॒न्नभ᳚न्तामन्य॒के स॑मे ||{8.41.10}, {8.5.11.10}, {6.3.27.5}
[42] (१-६) षळृर्चस्य सूक्तस्य काण्वो नाभाक आत्रेयोऽर्चनाना वा ऋषिः | (१-३) प्रथमतृचस्य वरुणः, (४-६) द्वितीयतृचस्य चाश्विनौ देवताः | (१-३) प्रथमतृचस्य त्रिष्टुप, (४-६) द्वितीयतृचस्य चानुष्टप् छन्दसी ||
862 अस्त॑भ्ना॒द्द्यामसु॑रो वि॒श्ववे᳚दा॒ अमि॑मीत वरि॒माणं᳚ पृथि॒व्याः |

आसी᳚द॒द्विश्वा॒ भुव॑नानि स॒म्राड्विश्वेत्तानि॒ वरु॑णस्य व्र॒तानि॑ ||{8.42.1}, {8.5.12.1}, {6.3.28.1}
863 ए॒वा व᳚न्दस्व॒ वरु॑णं बृ॒हन्तं᳚ नम॒स्या धीर॑म॒मृत॑स्य गो॒पाम् |

स नः॒ शर्म॑ त्रि॒वरू᳚थं॒ वि यं᳚सत्पा॒तं नो᳚ द्यावापृथिवी उ॒पस्थे᳚ ||{8.42.2}, {8.5.12.2}, {6.3.28.2}
864 इ॒मां धियं॒ शिक्ष॑माणस्य देव॒ क्रतुं॒ दक्षं᳚ वरुण॒ सं शि॑शाधि |

ययाति॒ विश्वा᳚ दुरि॒ता तरे᳚म सु॒तर्मा᳚ण॒मधि॒ नावं᳚ रुहेम ||{8.42.3}, {8.5.12.3}, {6.3.28.3}
865 आ वां॒ ग्रावा᳚णो अश्विना धी॒भिर्विप्रा᳚ अचुच्यवुः |

नास॑त्या॒ सोम॑पीतये॒ नभ᳚न्तामन्य॒के स॑मे ||{8.42.4}, {8.5.12.4}, {6.3.28.4}
866 यथा᳚ वा॒मत्रि॑रश्विना गी॒र्भिर्विप्रो॒ अजो᳚हवीत् |

नास॑त्या॒ सोम॑पीतये॒ नभ᳚न्तामन्य॒के स॑मे ||{8.42.5}, {8.5.12.5}, {6.3.28.5}
867 ए॒वा वा᳚मह्व ऊ॒तये॒ यथाहु॑वन्त॒ मेधि॑राः |

नास॑त्या॒ सोम॑पीतये॒ नभ᳚न्तामन्य॒के स॑मे ||{8.42.6}, {8.5.12.6}, {6.3.28.6}
[43] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य आङ्गिरसो विरूप ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
868 इ॒मे विप्र॑स्य वे॒धसो॒ऽग्नेरस्तृ॑तयज्वनः |

गिरः॒ स्तोमा᳚स ईरते ||{8.43.1}, {8.6.1.1}, {6.3.29.1}
869 अस्मै᳚ ते प्रति॒हर्य॑ते॒ जात॑वेदो॒ विच॑र्षणे |

अग्ने॒ जना᳚मि सुष्टु॒तिम् ||{8.43.2}, {8.6.1.2}, {6.3.29.2}
870 आ॒रो॒का इ॑व॒ घेदह॑ ति॒ग्मा अ॑ग्ने॒ तव॒ त्विषः॑ |

द॒द्भिर्वना᳚नि बप्सति ||{8.43.3}, {8.6.1.3}, {6.3.29.3}
871 हर॑यो धू॒मके᳚तवो॒ वात॑जूता॒ उप॒ द्यवि॑ |

यत᳚न्ते॒ वृथ॑ग॒ग्नयः॑ ||{8.43.4}, {8.6.1.4}, {6.3.29.4}
872 ए॒ते त्ये वृथ॑ग॒ग्नय॑ इ॒द्धासः॒ सम॑दृक्षत |

उ॒षसा᳚मिव के॒तवः॑ ||{8.43.5}, {8.6.1.5}, {6.3.29.5}
873 कृ॒ष्णा रजां᳚सि पत्सु॒तः प्र॒याणे᳚ जा॒तवे᳚दसः |

अ॒ग्निर्यद्रोध॑ति॒ क्षमि॑ ||{8.43.6}, {8.6.1.6}, {6.3.30.1}
874 धा॒सिं कृ᳚ण्वा॒न ओष॑धी॒र्बप्स॑द॒ग्निर्न वा᳚यति |

पुन॒र्यन्तरु॑णी॒रपि॑ ||{8.43.7}, {8.6.1.7}, {6.3.30.2}
875 जि॒ह्वाभि॒रह॒ नन्न॑मद॒र्चिषा᳚ जञ्जणा॒भव॑न् |

अ॒ग्निर्वने᳚षु रोचते ||{8.43.8}, {8.6.1.8}, {6.3.30.3}
876 अ॒प्स्व॑ग्ने॒ सधि॒ष्टव॒ सौष॑धी॒रनु॑ रुध्यसे |

गर्भे॒ सञ्जा᳚यसे॒ पुनः॑ ||{8.43.9}, {8.6.1.9}, {6.3.30.4}
877 उद॑ग्ने॒ तव॒ तद्घृ॒ताद॒र्ची रो᳚चत॒ आहु॑तम् |

निंसा᳚नं जु॒ह्वो॒३॑(ओ॒) मुखे᳚ ||{8.43.10}, {8.6.1.10}, {6.3.30.5}
878 उ॒क्षान्ना᳚य व॒शान्ना᳚य॒ सोम॑पृष्ठाय वे॒धसे᳚ |

स्तोमै᳚र्विधेमा॒ग्नये᳚ ||{8.43.11}, {8.6.1.11}, {6.3.31.1}
879 उ॒त त्वा॒ नम॑सा व॒यं होत॒र्वरे᳚ण्यक्रतो |

अग्ने᳚ स॒मिद्भि॑रीमहे ||{8.43.12}, {8.6.1.12}, {6.3.31.2}
880 उ॒त त्वा᳚ भृगु॒वच्छु॑चे मनु॒ष्वद॑ग्न आहुत |

अ॒ङ्गि॒र॒स्वद्ध॑वामहे ||{8.43.13}, {8.6.1.13}, {6.3.31.3}
881 त्वं ह्य॑ग्ने अ॒ग्निना॒ विप्रो॒ विप्रे᳚ण॒ सन्स॒ता |

सखा॒ सख्या᳚ समि॒ध्यसे᳚ ||{8.43.14}, {8.6.1.14}, {6.3.31.4}
882 स त्वं विप्रा᳚य दा॒शुषे᳚ र॒यिं दे᳚हि सह॒स्रिण᳚म् |

अग्ने᳚ वी॒रव॑ती॒मिष᳚म् ||{8.43.15}, {8.6.1.15}, {6.3.31.5}
883 अग्ने॒ भ्रातः॒ सह॑स्कृत॒ रोहि॑दश्व॒ शुचि᳚व्रत |

इ॒मं स्तोमं᳚ जुषस्व मे ||{8.43.16}, {8.6.1.16}, {6.3.32.1}
884 उ॒त त्वा᳚ग्ने॒ मम॒ स्तुतो᳚ वा॒श्राय॑ प्रति॒हर्य॑ते |

गो॒ष्ठं गाव॑ इवाशत ||{8.43.17}, {8.6.1.17}, {6.3.32.2}
885 तुभ्यं॒ ता अ᳚ङ्गिरस्तम॒ विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् |

अग्ने॒ कामा᳚य येमिरे ||{8.43.18}, {8.6.1.18}, {6.3.32.3}
886 अ॒ग्निं धी॒भिर्म॑नी॒षिणो॒ मेधि॑रासो विप॒श्चितः॑ |

अ॒द्म॒सद्या᳚य हिन्विरे ||{8.43.19}, {8.6.1.19}, {6.3.32.4}
887 तं त्वामज्मे᳚षु वा॒जिनं᳚ तन्वा॒ना अ॑ग्ने अध्व॒रम् |

वह्निं॒ होता᳚रमीळते ||{8.43.20}, {8.6.1.20}, {6.3.32.5}
888 पु॒रु॒त्रा हि स॒दृङ्ङसि॒ विशो॒ विश्वा॒ अनु॑ प्र॒भुः |

स॒मत्सु॑ त्वा हवामहे ||{8.43.21}, {8.6.1.21}, {6.3.33.1}
889 तमी᳚ळिष्व॒ य आहु॑तो॒ऽग्निर्वि॒भ्राज॑ते घृ॒तैः |

इ॒मं नः॑ शृणव॒द्धव᳚म् ||{8.43.22}, {8.6.1.22}, {6.3.33.2}
890 तं त्वा᳚ व॒यं ह॑वामहे शृ॒ण्वन्तं᳚ जा॒तवे᳚दसम् |

अग्ने॒ घ्नन्त॒मप॒ द्विषः॑ ||{8.43.23}, {8.6.1.23}, {6.3.33.3}
891 वि॒शां राजा᳚न॒मद्भु॑त॒मध्य॑क्षं॒ धर्म॑णामि॒मम् |

अ॒ग्निमी᳚ळे॒ स उ॑ श्रवत् ||{8.43.24}, {8.6.1.24}, {6.3.33.4}
892 अ॒ग्निं वि॒श्वायु॑वेपसं॒ मर्यं॒ न वा॒जिनं᳚ हि॒तम् |

सप्तिं॒ न वा᳚जयामसि ||{8.43.25}, {8.6.1.25}, {6.3.33.5}
893 घ्नन्मृ॒ध्राण्यप॒ द्विषो॒ दह॒न्रक्षां᳚सि वि॒श्वहा᳚ |

अग्ने᳚ ति॒ग्मेन॑ दीदिहि ||{8.43.26}, {8.6.1.26}, {6.3.34.1}
894 यं त्वा॒ जना᳚स इन्ध॒ते म॑नु॒ष्वद᳚ङ्गिरस्तम |

अग्ने॒ स बो᳚धि मे॒ वचः॑ ||{8.43.27}, {8.6.1.27}, {6.3.34.2}
895 यद॑ग्ने दिवि॒जा अस्य॑प्सु॒जा वा᳚ सहस्कृत |

तं त्वा᳚ गी॒र्भिर्ह॑वामहे ||{8.43.28}, {8.6.1.28}, {6.3.34.3}
896 तुभ्यं॒ घेत्ते जना᳚ इ॒मे विश्वाः᳚ सुक्षि॒तयः॒ पृथ॑क् |

धा॒सिं हि᳚न्व॒न्त्यत्त॑वे ||{8.43.29}, {8.6.1.29}, {6.3.34.4}
897 ते घेद॑ग्ने स्वा॒ध्योऽहा॒ विश्वा᳚ नृ॒चक्ष॑सः |

तर᳚न्तः स्याम दु॒र्गहा᳚ ||{8.43.30}, {8.6.1.30}, {6.3.34.5}
898 अ॒ग्निं म॒न्द्रं पु॑रुप्रि॒यं शी॒रं पा᳚व॒कशो᳚चिषम् |

हृ॒द्भिर्म॒न्द्रेभि॑रीमहे ||{8.43.31}, {8.6.1.31}, {6.3.35.1}
899 स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्सूर्यो॒ न र॒श्मिभिः॑ |

शर्ध॒न्तमां᳚सि जिघ्नसे ||{8.43.32}, {8.6.1.32}, {6.3.35.2}
900 तत्ते᳚ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति |

त्वद॑ग्ने॒ वार्यं॒ वसु॑ ||{8.43.33}, {8.6.1.33}, {6.3.35.3}
[44] (१-३०) त्रिंशदृचस्य सूक्तस्य आङ्गिरसो विरूप ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
901 स॒मिधा॒ग्निं दु॑वस्यत घृ॒तैर्बो᳚धय॒ताति॑थिम् |

आस्मि॑न्ह॒व्या जु॑होतन ||{8.44.1}, {8.6.2.1}, {6.3.36.1}
902 अग्ने॒ स्तोमं᳚ जुषस्व मे॒ वर्ध॑स्वा॒नेन॒ मन्म॑ना |

प्रति॑ सू॒क्तानि॑ हर्य नः ||{8.44.2}, {8.6.2.2}, {6.3.36.2}
903 अ॒ग्निं दू॒तं पु॒रो द॑धे हव्य॒वाह॒मुप॑ ब्रुवे |

दे॒वाँ आ सा᳚दयादि॒ह ||{8.44.3}, {8.6.2.3}, {6.3.36.3}
904 उत्ते᳚ बृ॒हन्तो᳚ अ॒र्चयः॑ समिधा॒नस्य॑ दीदिवः |

अग्ने᳚ शु॒क्रास॑ ईरते ||{8.44.4}, {8.6.2.4}, {6.3.36.4}
905 उप॑ त्वा जु॒ह्वो॒३॑(ओ॒) मम॑ घृ॒ताची᳚र्यन्तु हर्यत |

अग्ने᳚ ह॒व्या जु॑षस्व नः ||{8.44.5}, {8.6.2.5}, {6.3.36.5}
906 म॒न्द्रं होता᳚रमृ॒त्विजं᳚ चि॒त्रभा᳚नुं वि॒भाव॑सुम् |

अ॒ग्निमी᳚ळे॒ स उ॑ श्रवत् ||{8.44.6}, {8.6.2.6}, {6.3.37.1}
907 प्र॒त्नं होता᳚र॒मीड्यं॒ जुष्ट॑म॒ग्निं क॒विक्र॑तुम् |

अ॒ध्व॒राणा᳚मभि॒श्रिय᳚म् ||{8.44.7}, {8.6.2.7}, {6.3.37.2}
908 जु॒षा॒णो अ᳚ङ्गिरस्तमे॒मा ह॒व्यान्या᳚नु॒षक् |

अग्ने᳚ य॒ज्ञं न॑य ऋतु॒था ||{8.44.8}, {8.6.2.8}, {6.3.37.3}
909 स॒मि॒धा॒न उ॑ सन्त्य॒ शुक्र॑शोच इ॒हा व॑ह |

चि॒कि॒त्वान्दैव्यं॒ जन᳚म् ||{8.44.9}, {8.6.2.9}, {6.3.37.4}
910 विप्रं॒ होता᳚रम॒द्रुहं᳚ धू॒मके᳚तुं वि॒भाव॑सुम् |

य॒ज्ञानां᳚ के॒तुमी᳚महे ||{8.44.10}, {8.6.2.10}, {6.3.37.5}
911 अग्ने॒ नि पा᳚हि न॒स्त्वं प्रति॑ ष्म देव॒ रीष॑तः |

भि॒न्धि द्वेषः॑ सहस्कृत ||{8.44.11}, {8.6.2.11}, {6.3.38.1}
912 अ॒ग्निः प्र॒त्नेन॒ मन्म॑ना॒ शुम्भा᳚नस्त॒न्व१॑(अ॒) अंस्वाम् |

क॒विर्विप्रे᳚ण वावृधे ||{8.44.12}, {8.6.2.12}, {6.3.38.2}
913 ऊ॒र्जो नपा᳚त॒मा हु॑वे॒ऽग्निं पा᳚व॒कशो᳚चिषम् |

अ॒स्मिन्य॒ज्ञे स्व॑ध्व॒रे ||{8.44.13}, {8.6.2.13}, {6.3.38.3}
914 स नो᳚ मित्रमह॒स्त्वमग्ने᳚ शु॒क्रेण॑ शो॒चिषा᳚ |

दे॒वैरा स॑त्सि ब॒र्हिषि॑ ||{8.44.14}, {8.6.2.14}, {6.3.38.4}
915 यो अ॒ग्निं त॒न्वो॒३॑(ओ॒) दमे᳚ दे॒वं मर्तः॑ सप॒र्यति॑ |

तस्मा॒ इद्दी᳚दय॒द्वसु॑ ||{8.44.15}, {8.6.2.15}, {6.3.38.5}
916 अ॒ग्निर्मू॒र्धा दि॒वः क॒कुत्पतिः॑ पृथि॒व्या अ॒यम् |

अ॒पां रेतां᳚सि जिन्वति ||{8.44.16}, {8.6.2.16}, {6.3.39.1}
917 उद॑ग्ने॒ शुच॑य॒स्तव॑ शु॒क्रा भ्राज᳚न्त ईरते |

तव॒ ज्योतीं᳚ष्य॒र्चयः॑ ||{8.44.17}, {8.6.2.17}, {6.3.39.2}
918 ईशि॑षे॒ वार्य॑स्य॒ हि दा॒त्रस्या᳚ग्ने॒ स्व॑र्पतिः |

स्तो॒ता स्यां॒ तव॒ शर्म॑णि ||{8.44.18}, {8.6.2.18}, {6.3.39.3}
919 त्वाम॑ग्ने मनी॒षिण॒स्त्वां हि᳚न्वन्ति॒ चित्ति॑भिः |

त्वां व॑र्धन्तु नो॒ गिरः॑ ||{8.44.19}, {8.6.2.19}, {6.3.39.4}
920 अद॑ब्धस्य स्व॒धाव॑तो दू॒तस्य॒ रेभ॑तः॒ सदा᳚ |

अ॒ग्नेः स॒ख्यं वृ॑णीमहे ||{8.44.20}, {8.6.2.20}, {6.3.39.5}
921 अ॒ग्निः शुचि᳚व्रततमः॒ शुचि॒र्विप्रः॒ शुचिः॑ क॒विः |

शुची᳚ रोचत॒ आहु॑तः ||{8.44.21}, {8.6.2.21}, {6.3.40.1}
922 उ॒त त्वा᳚ धी॒तयो॒ मम॒ गिरो᳚ वर्धन्तु वि॒श्वहा᳚ |

अग्ने᳚ स॒ख्यस्य॑ बोधि नः ||{8.44.22}, {8.6.2.22}, {6.3.40.2}
923 यद॑ग्ने॒ स्याम॒हं त्वं त्वं वा᳚ घा॒ स्या अ॒हम् |

स्युष्टे᳚ स॒त्या इ॒हाशिषः॑ ||{8.44.23}, {8.6.2.23}, {6.3.40.3}
924 वसु॒र्वसु॑पति॒र्हि क॒मस्य॑ग्ने वि॒भाव॑सुः |

स्याम॑ ते सुम॒तावपि॑ ||{8.44.24}, {8.6.2.24}, {6.3.40.4}
925 अग्ने᳚ धृ॒तव्र॑ताय ते समु॒द्राये᳚व॒ सिन्ध॑वः |

गिरो᳚ वा॒श्रास॑ ईरते ||{8.44.25}, {8.6.2.25}, {6.3.40.5}
926 युवा᳚नं वि॒श्पतिं᳚ क॒विं वि॒श्वादं᳚ पुरु॒वेप॑सम् |

अ॒ग्निं शु᳚म्भामि॒ मन्म॑भिः ||{8.44.26}, {8.6.2.26}, {6.3.41.1}
927 य॒ज्ञानां᳚ र॒थ्ये᳚ व॒यं ति॒ग्मज᳚म्भाय वी॒ळवे᳚ |

स्तोमै᳚रिषेमा॒ग्नये᳚ ||{8.44.27}, {8.6.2.27}, {6.3.41.2}
928 अ॒यम॑ग्ने॒ त्वे अपि॑ जरि॒ता भू᳚तु सन्त्य |

तस्मै᳚ पावक मृळय ||{8.44.28}, {8.6.2.28}, {6.3.41.3}
929 धीरो॒ ह्यस्य॑द्म॒सद्विप्रो॒ न जागृ॑विः॒ सदा᳚ |

अग्ने᳚ दी॒दय॑सि॒ द्यवि॑ ||{8.44.29}, {8.6.2.29}, {6.3.41.4}
930 पु॒राग्ने᳚ दुरि॒तेभ्यः॑ पु॒रा मृ॒ध्रेभ्यः॑ कवे |

प्र ण॒ आयु᳚र्वसो तिर ||{8.44.30}, {8.6.2.30}, {6.3.41.5}
[45] (१-४२) द्विचत्वारिंशदृचस्य सूक्तस्य काण्वस्त्रिशोक ऋषिः | (१) प्रथमर्चोऽग्नीन्द्रौ, (२-४२) द्वितीयाद्येकचत्वारिंशदृचाञ्चेन्द्रो देवते | गायत्री छन्दः ||
931 आ घा॒ ये अ॒ग्निमि᳚न्ध॒ते स्तृ॒णन्ति॑ ब॒र्हिरा᳚नु॒षक् |

येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ||{8.45.1}, {8.6.3.1}, {6.3.42.1}
932 बृ॒हन्निदि॒ध्म ए᳚षां॒ भूरि॑ श॒स्तं पृ॒थुः स्वरुः॑ |

येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ||{8.45.2}, {8.6.3.2}, {6.3.42.2}
933 अयु॑द्ध॒ इद्यु॒धा वृतं॒ शूर॒ आज॑ति॒ सत्व॑भिः |

येषा॒मिन्द्रो॒ युवा॒ सखा᳚ ||{8.45.3}, {8.6.3.3}, {6.3.42.3}
934 आ बु॒न्दं वृ॑त्र॒हा द॑दे जा॒तः पृ॑च्छ॒द्वि मा॒तर᳚म् |

क उ॒ग्राः के ह॑ शृण्विरे ||{8.45.4}, {8.6.3.4}, {6.3.42.4}
935 प्रति॑ त्वा शव॒सी व॑दद्गि॒रावप्सो॒ न यो᳚धिषत् |

यस्ते᳚ शत्रु॒त्वमा᳚च॒के ||{8.45.5}, {8.6.3.5}, {6.3.42.5}
936 उ॒त त्वं म॑घवञ्छृणु॒ यस्ते॒ वष्टि॑ व॒वक्षि॒ तत् |

यद्वी॒ळया᳚सि वी॒ळु तत् ||{8.45.6}, {8.6.3.6}, {6.3.43.1}
937 यदा॒जिं यात्या᳚जि॒कृदिन्द्रः॑ स्वश्व॒युरुप॑ |

र॒थीत॑मो र॒थीना᳚म् ||{8.45.7}, {8.6.3.7}, {6.3.43.2}
938 वि षु विश्वा᳚ अभि॒युजो॒ वज्रि॒न्विष्व॒ग्यथा᳚ वृह |

भवा᳚ नः सु॒श्रव॑स्तमः ||{8.45.8}, {8.6.3.8}, {6.3.43.3}
939 अ॒स्माकं॒ सु रथं᳚ पु॒र इन्द्रः॑ कृणोतु सा॒तये᳚ |

न यं धूर्व᳚न्ति धू॒र्तयः॑ ||{8.45.9}, {8.6.3.9}, {6.3.43.4}
940 वृ॒ज्याम॑ ते॒ परि॒ द्विषोऽरं᳚ ते शक्र दा॒वने᳚ |

ग॒मेमेदि᳚न्द्र॒ गोम॑तः ||{8.45.10}, {8.6.3.10}, {6.3.43.5}
941 शनै᳚श्चि॒द्यन्तो᳚ अद्रि॒वोऽश्वा᳚वन्तः शत॒ग्विनः॑ |

वि॒वक्ष॑णा अने॒हसः॑ ||{8.45.11}, {8.6.3.11}, {6.3.44.1}
942 ऊ॒र्ध्वा हि ते᳚ दि॒वेदि॑वे स॒हस्रा᳚ सू॒नृता᳚ श॒ता |

ज॒रि॒तृभ्यो᳚ वि॒मंह॑ते ||{8.45.12}, {8.6.3.12}, {6.3.44.2}
943 वि॒द्मा हि त्वा᳚ धनंज॒यमिन्द्र॑ दृ॒ळ्हा चि॑दारु॒जम् |

आ॒दा॒रिणं॒ यथा॒ गय᳚म् ||{8.45.13}, {8.6.3.13}, {6.3.44.3}
944 क॒कु॒हं चि॑त्त्वा कवे॒ मन्द᳚न्तु धृष्ण॒विन्द॑वः |

आ त्वा᳚ प॒णिं यदीम॑हे ||{8.45.14}, {8.6.3.14}, {6.3.44.4}
945 यस्ते᳚ रे॒वाँ अदा᳚शुरिः प्रम॒मर्ष॑ म॒घत्त॑ये |

तस्य॑ नो॒ वेद॒ आ भ॑र ||{8.45.15}, {8.6.3.15}, {6.3.44.5}
946 इ॒म उ॑ त्वा॒ वि च॑क्षते॒ सखा᳚य इन्द्र सो॒मिनः॑ |

पु॒ष्टाव᳚न्तो॒ यथा᳚ प॒शुम् ||{8.45.16}, {8.6.3.16}, {6.3.45.1}
947 उ॒त त्वाब॑धिरं व॒यं श्रुत्क᳚र्णं॒ सन्त॑मू॒तये᳚ |

दू॒रादि॒ह ह॑वामहे ||{8.45.17}, {8.6.3.17}, {6.3.45.2}
948 यच्छु॑श्रू॒या इ॒मं हवं᳚ दु॒र्मर्षं᳚ चक्रिया उ॒त |

भवे᳚रा॒पिर्नो॒ अन्त॑मः ||{8.45.18}, {8.6.3.18}, {6.3.45.3}
949 यच्चि॒द्धि ते॒ अपि॒ व्यथि॑र्जग॒न्वांसो॒ अम᳚न्महि |

गो॒दा इदि᳚न्द्र बोधि नः ||{8.45.19}, {8.6.3.19}, {6.3.45.4}
950 आ त्वा᳚ र॒म्भं न जिव्र॑यो रर॒भ्मा श॑वसस्पते |

उ॒श्मसि॑ त्वा स॒धस्थ॒ आ ||{8.45.20}, {8.6.3.20}, {6.3.45.5}
951 स्तो॒त्रमिन्द्रा᳚य गायत पुरुनृ॒म्णाय॒ सत्व॑ने |

नकि॒र्यं वृ᳚ण्व॒ते यु॒धि ||{8.45.21}, {8.6.3.21}, {6.3.46.1}
952 अ॒भि त्वा᳚ वृषभा सु॒ते सु॒तं सृ॑जामि पी॒तये᳚ |

तृ॒म्पा व्य॑श्नुही॒ मद᳚म् ||{8.45.22}, {8.6.3.22}, {6.3.46.2}
953 मा त्वा᳚ मू॒रा अ॑वि॒ष्यवो॒ मोप॒हस्वा᳚न॒ आ द॑भन् |

माकीं᳚ ब्रह्म॒द्विषो᳚ वनः ||{8.45.23}, {8.6.3.23}, {6.3.46.3}
954 इ॒ह त्वा॒ गोप॑रीणसा म॒हे म᳚न्दन्तु॒ राध॑से |

सरो᳚ गौ॒रो यथा᳚ पिब ||{8.45.24}, {8.6.3.24}, {6.3.46.4}
955 या वृ॑त्र॒हा प॑रा॒वति॒ सना॒ नवा᳚ च चुच्यु॒वे |

ता सं॒सत्सु॒ प्र वो᳚चत ||{8.45.25}, {8.6.3.25}, {6.3.46.5}
956 अपि॑बत्क॒द्रुवः॑ सु॒तमिन्द्रः॑ स॒हस्र॑बाह्वे |

अत्रा᳚देदिष्ट॒ पौंस्य᳚म् ||{8.45.26}, {8.6.3.26}, {6.3.47.1}
957 स॒त्यं तत्तु॒र्वशे॒ यदौ॒ विदा᳚नो अह्नवा॒य्यम् |

व्या᳚नट् तु॒र्वणे॒ शमि॑ ||{8.45.27}, {8.6.3.27}, {6.3.47.2}
958 त॒रणिं᳚ वो॒ जना᳚नां त्र॒दं वाज॑स्य॒ गोम॑तः |

स॒मा॒नमु॒ प्र शं᳚सिषम् ||{8.45.28}, {8.6.3.28}, {6.3.47.3}
959 ऋ॒भु॒क्षणं॒ न वर्त॑व उ॒क्थेषु॑ तुग्र्या॒वृध᳚म् |

इन्द्रं॒ सोमे॒ सचा᳚ सु॒ते ||{8.45.29}, {8.6.3.29}, {6.3.47.4}
960 यः कृ॒न्तदिद्वि यो॒न्यं त्रि॒शोका᳚य गि॒रिं पृ॒थुम् |

गोभ्यो᳚ गा॒तुं निरे᳚तवे ||{8.45.30}, {8.6.3.30}, {6.3.47.5}
961 यद्द॑धि॒षे म॑न॒स्यसि॑ मन्दा॒नः प्रेदिय॑क्षसि |

मा तत्क॑रिन्द्र मृ॒ळय॑ ||{8.45.31}, {8.6.3.31}, {6.3.48.1}
962 द॒भ्रं चि॒द्धि त्वाव॑तः कृ॒तं शृ॒ण्वे अधि॒ क्षमि॑ |

जिगा᳚त्विन्द्र ते॒ मनः॑ ||{8.45.32}, {8.6.3.32}, {6.3.48.2}
963 तवेदु॒ ताः सु॑की॒र्तयोऽस᳚न्नु॒त प्रश॑स्तयः |

यदि᳚न्द्र मृ॒ळया᳚सि नः ||{8.45.33}, {8.6.3.33}, {6.3.48.3}
964 मा न॒ एक॑स्मि॒न्नाग॑सि॒ मा द्वयो᳚रु॒त त्रि॒षु |

वधी॒र्मा शू᳚र॒ भूरि॑षु ||{8.45.34}, {8.6.3.34}, {6.3.48.4}
965 बि॒भया॒ हि त्वाव॑त उ॒ग्राद॑भिप्रभ॒ङ्गिणः॑ |

द॒स्माद॒हमृ॑ती॒षहः॑ ||{8.45.35}, {8.6.3.35}, {6.3.48.5}
966 मा सख्युः॒ शून॒मा वि॑दे॒ मा पु॒त्रस्य॑ प्रभूवसो |

आ॒वृत्व॑द्भूतु ते॒ मनः॑ ||{8.45.36}, {8.6.3.36}, {6.3.49.1}
967 को नु म᳚र्या॒ अमि॑थितः॒ सखा॒ सखा᳚यमब्रवीत् |

ज॒हा को अ॒स्मदी᳚षते ||{8.45.37}, {8.6.3.37}, {6.3.49.2}
968 ए॒वारे᳚ वृषभा सु॒तेऽसि᳚न्व॒न्भूर्या᳚वयः |

श्व॒घ्नीव॑ नि॒वता॒ चर॑न् ||{8.45.38}, {8.6.3.38}, {6.3.49.3}
969 आ त॑ ए॒ता व॑चो॒युजा॒ हरी᳚ गृभ्णे सु॒मद्र॑था |

यदीं᳚ ब्र॒ह्मभ्य॒ इद्ददः॑ ||{8.45.39}, {8.6.3.39}, {6.3.49.4}
970 भि॒न्धि विश्वा॒ अप॒ द्विषः॒ परि॒ बाधो᳚ ज॒ही मृधः॑ |

वसु॑ स्पा॒र्हं तदा भ॑र ||{8.45.40}, {8.6.3.40}, {6.3.49.5}
971 यद्वी॒ळावि᳚न्द्र॒ यत्स्थि॒रे यत्पर्शा᳚ने॒ परा᳚भृतम् |

वसु॑ स्पा॒र्हं तदा भ॑र ||{8.45.41}, {8.6.3.41}, {6.3.49.6}
972 यस्य॑ ते वि॒श्वमा᳚नुषो॒ भूरे᳚र्द॒त्तस्य॒ वेद॑ति |

वसु॑ स्पा॒र्हं तदा भ॑र ||{8.45.42}, {8.6.3.42}, {6.3.49.7}
[46] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य आश्व्यो वश ऋषिः | (१-१०, २९-३१, ३३) प्रथमादिविंशत्र्यचामेकोनत्रिंश्यादितृचस्य त्रयस्त्रिंश्याश्चेन्द्रः, (२१-२४) एकविंश्यादिचतसृणां कानीतस्य पृथश्रु वसो दानस्तुतिः, (२५-२८, ३२) पञ्चविंश्यादिचतसृणां द्वात्रिंश्याश्च वायुदर्वेताः | (१) प्रथमर्चः पादनिच्रत् (२४, ६, १०, २३, २९, ३३) द्वितीयादितृचस्य षष्ठीदशमीत्रयोविंश्येकोनविंशीत्रयस्त्रिंशीनाञ्च गायत्री, (५) पञ्चम्याः ककप, (७, १९) सप्तम्येकोनविंश्योबृह ती, (८) अष्टम्या अनुष्टुप् (९) नवम्याः सतोबृहती, (११-१२) एकादशीद्वादश्योर्विपरीतोत्तरः प्रगाथः (एकादश्या बृहती, द्वाडश्या विपरीता सतोबृहती), (१३) त्रयोदश्या द्विपदा जगती, (१४) चतुदर्श या पिपीलिकमध्या बृहती, (१५) पञ्चदश्याः ककुम्नयाशिरा, (१६) षोडश्या विराट्, (१७) सप्तदश्या जगती, (१८) अष्टादश्या उपरिष्टाद्ब्रहती, (२०) विंश्या विषमपदा बृहती, (२१-२२, २४, ३२) एकविंशीद्वाविंशीचतुर्विशीद्वात्रिंशीनां प‌ङ्क्ति (२५-२८) पञ्चविंश्यादिचतसृणां प्रगाथः ((२५, २७) पञ्चविंशीसप्तविंश्योबृहं ती, (२६, २८) षड़िवशं यष्टाविंश्योः सतोबृहती), (३०) त्रिंश्या द्विपदा विराट्, (३१) एकत्रिंश्याश्चोष्णिक् छन्दांसि ||
973 त्वाव॑तः पुरूवसो व॒यमि᳚न्द्र प्रणेतः |

स्मसि॑ स्थातर्हरीणाम् ||{8.46.1}, {8.6.4.1}, {6.4.1.1}
974 त्वां हि स॒त्यम॑द्रिवो वि॒द्म दा॒तार॑मि॒षाम् |

वि॒द्म दा॒तारं᳚ रयी॒णाम् ||{8.46.2}, {8.6.4.2}, {6.4.1.2}
975 आ यस्य॑ ते महि॒मानं॒ शत॑मूते॒ शत॑क्रतो |

गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ ||{8.46.3}, {8.6.4.3}, {6.4.1.3}
976 सु॒नी॒थो घा॒ स मर्त्यो॒ यं म॒रुतो॒ यम᳚र्य॒मा |

मि॒त्रः पान्त्य॒द्रुहः॑ ||{8.46.4}, {8.6.4.4}, {6.4.1.4}
977 दधा᳚नो॒ गोम॒दश्व॑वत्सु॒वीर्य॑मादि॒त्यजू᳚त एधते |

सदा᳚ रा॒या पु॑रु॒स्पृहा᳚ ||{8.46.5}, {8.6.4.5}, {6.4.1.5}
978 तमिन्द्रं॒ दान॑मीमहे शवसा॒नमभी᳚र्वम् |

ईशा᳚नं रा॒य ई᳚महे ||{8.46.6}, {8.6.4.6}, {6.4.2.1}
979 तस्मि॒न्हि सन्त्यू॒तयो॒ विश्वा॒ अभी᳚रवः॒ सचा᳚ |

तमा व॑हन्तु॒ सप्त॑यः पुरू॒वसुं॒ मदा᳚य॒ हर॑यः सु॒तम् ||{8.46.7}, {8.6.4.7}, {6.4.2.2}
980 यस्ते॒ मदो॒ वरे᳚ण्यो॒ य इ᳚न्द्र वृत्र॒हन्त॑मः |

य आ᳚द॒दिः स्व१॑(अ॒)'र्नृभि॒र्यः पृत॑नासु दु॒ष्टरः॑ ||{8.46.8}, {8.6.4.8}, {6.4.2.3}
981 यो दु॒ष्टरो᳚ विश्ववार श्र॒वाय्यो॒ वाजे॒ष्वस्ति॑ तरु॒ता |

स नः॑ शविष्ठ॒ सव॒ना व॑सो गहि ग॒मेम॒ गोम॑ति व्र॒जे ||{8.46.9}, {8.6.4.9}, {6.4.2.4}
982 ग॒व्यो षु णो॒ यथा᳚ पु॒राश्व॒योत र॑थ॒या |

व॒रि॒व॒स्य म॑हामह ||{8.46.10}, {8.6.4.10}, {6.4.2.5}
983 न॒हि ते᳚ शूर॒ राध॒सोऽन्तं᳚ वि॒न्दामि॑ स॒त्रा |

द॒श॒स्या नो᳚ मघव॒न्नू चि॑दद्रिवो॒ धियो॒ वाजे᳚भिराविथ ||{8.46.11}, {8.6.4.11}, {6.4.3.1}
984 य ऋ॒ष्वः श्रा᳚व॒यत्स॑खा॒ विश्वेत्स वे᳚द॒ जनि॑मा पुरुष्टु॒तः |

तं विश्वे॒ मानु॑षा यु॒गेन्द्रं᳚ हवन्ते तवि॒षं य॒तस्रु॑चः ||{8.46.12}, {8.6.4.12}, {6.4.3.2}
985 स नो॒ वाजे᳚ष्ववि॒ता पु॑रू॒वसुः॑ पुरःस्था॒ता म॒घवा᳚ वृत्र॒हा भु॑वत् ||{8.46.13}, {8.6.4.13}, {6.4.3.3}
986 अ॒भि वो᳚ वी॒रमन्ध॑सो॒ मदे᳚षु गाय गि॒रा म॒हा विचे᳚तसम् |

इन्द्रं॒ नाम॒ श्रुत्यं᳚ शा॒किनं॒ वचो॒ यथा᳚ ||{8.46.14}, {8.6.4.14}, {6.4.3.4}
987 द॒दी रेक्ण॑स्त॒न्वे᳚ द॒दिर्वसु॑ द॒दिर्वाजे᳚षु पुरुहूत वा॒जिन᳚म् |

नू॒नमथ॑ ||{8.46.15}, {8.6.4.15}, {6.4.3.5}
988 विश्वे᳚षामिर॒ज्यन्तं॒ वसू᳚नां सास॒ह्वांसं᳚ चिद॒स्य वर्प॑सः |

कृ॒प॒य॒तो नू॒नमत्यथ॑ ||{8.46.16}, {8.6.4.16}, {6.4.4.1}
989 म॒हः सु वो॒ अर॑मिषे॒ स्तवा᳚महे मी॒ळ्हुषे᳚ अरंग॒माय॒ जग्म॑ये |

य॒ज्ञेभि॑र्गी॒र्भिर्वि॒श्वम॑नुषां म॒रुता᳚मियक्षसि॒ गाये᳚ त्वा॒ नम॑सा गि॒रा ||{8.46.17}, {8.6.4.17}, {6.4.4.2}
990 ये पा॒तय᳚न्ते॒ अज्म॑भिर्गिरी॒णां स्नुभि॑रेषाम् |

य॒ज्ञं म॑हि॒ष्वणी᳚नां सु॒म्नं तु॑वि॒ष्वणी᳚नां॒ प्राध्व॒रे ||{8.46.18}, {8.6.4.18}, {6.4.4.3}
991 प्र॒भ॒ङ्गं दु᳚र्मती॒नामिन्द्र॑ शवि॒ष्ठा भ॑र |

र॒यिम॒स्मभ्यं॒ युज्यं᳚ चोदयन्मते॒ ज्येष्ठं᳚ चोदयन्मते ||{8.46.19}, {8.6.4.19}, {6.4.4.4}
992 सनि॑तः॒ सुस॑नित॒रुग्र॒ चित्र॒ चेति॑ष्ठ॒ सूनृ॑त |

प्रा॒सहा᳚ सम्रा॒ट् सहु॑रिं॒ सह᳚न्तं भु॒ज्युं वाजे᳚षु॒ पूर्व्य᳚म् ||{8.46.20}, {8.6.4.20}, {6.4.4.5}
993 आ स ए᳚तु॒ य ईव॒दाँ अदे᳚वः पू॒र्तमा᳚द॒दे |

यथा᳚ चि॒द्वशो᳚ अ॒श्व्यः पृ॑थु॒श्रव॑सि कानी॒ते॒३॑(ए॒)ऽस्या व्युष्या᳚द॒दे ||{8.46.21}, {8.6.4.21}, {6.4.5.1}
994 ष॒ष्टिं स॒हस्राश्व्य॑स्या॒युता᳚सन॒मुष्ट्रा᳚नां विंश॒तिं श॒ता |

दश॒ श्यावी᳚नां श॒ता दश॒ त्र्य॑रुषीणां॒ दश॒ गवां᳚ स॒हस्रा᳚ ||{8.46.22}, {8.6.4.22}, {6.4.5.2}
995 दश॑ श्या॒वा ऋ॒धद्र॑यो वी॒तवा᳚रास आ॒शवः॑ |

म॒थ्रा ने॒मिं नि वा᳚वृतुः ||{8.46.23}, {8.6.4.23}, {6.4.5.3}
996 दाना᳚सः पृथु॒श्रव॑सः कानी॒तस्य॑ सु॒राध॑सः |

रथं᳚ हिर॒ण्ययं॒ दद॒न्मंहि॑ष्ठः सू॒रिर॑भू॒द्वर्षि॑ष्ठमकृत॒ श्रवः॑ ||{8.46.24}, {8.6.4.24}, {6.4.5.4}
997 आ नो᳚ वायो म॒हे तने᳚ या॒हि म॒खाय॒ पाज॑से |

व॒यं हि ते᳚ चकृ॒मा भूरि॑ दा॒वने᳚ स॒द्यश्चि॒न्महि॑ दा॒वने᳚ ||{8.46.25}, {8.6.4.25}, {6.4.5.5}
998 यो अश्वे᳚भि॒र्वह॑ते॒ वस्त॑ उ॒स्रास्त्रिः स॒प्त स॑प्तती॒नाम् |

ए॒भिः सोमे᳚भिः सोम॒सुद्भिः॑ सोमपा दा॒नाय॑ शुक्रपूतपाः ||{8.46.26}, {8.6.4.26}, {6.4.6.1}
999 यो म॑ इ॒मं चि॑दु॒ त्मनाम᳚न्दच्चि॒त्रं दा॒वने᳚ |

अ॒र॒ट्वे अक्षे॒ नहु॑षे सु॒कृत्व॑नि सु॒कृत्त॑राय सु॒क्रतुः॑ ||{8.46.27}, {8.6.4.27}, {6.4.6.2}
1000 उ॒च॒थ्ये॒३॑(ए॒) वपु॑षि॒ यः स्व॒राळु॒त वा᳚यो घृत॒स्नाः |

अश्वे᳚षितं॒ रजे᳚षितं॒ शुने᳚षितं॒ प्राज्म॒ तदि॒दं नु तत् ||{8.46.28}, {8.6.4.28}, {6.4.6.3}
1001 अध॑ प्रि॒यमि॑षि॒राय॑ ष॒ष्टिं स॒हस्रा᳚सनम् |

अश्वा᳚ना॒मिन्न वृष्णा᳚म् ||{8.46.29}, {8.6.4.29}, {6.4.6.4}
1002 गावो॒ न यू॒थमुप॑ यन्ति॒ वध्र॑य॒ उप॒ मा य᳚न्ति॒ वध्र॑यः ||{8.46.30}, {8.6.4.30}, {6.4.6.5}
1003 अध॒ यच्चार॑थे ग॒णे श॒तमुष्ट्राँ॒ अचि॑क्रदत् |

अध॒ श्वित्ने᳚षु विंश॒तिं श॒ता ||{8.46.31}, {8.6.4.31}, {6.4.6.6}
1004 श॒तं दा॒से ब॑ल्बू॒थे विप्र॒स्तरु॑क्ष॒ आ द॑दे |

ते ते᳚ वायवि॒मे जना॒ मद॒न्तीन्द्र॑गोपा॒ मद᳚न्ति दे॒वगो᳚पाः ||{8.46.32}, {8.6.4.32}, {6.4.6.7}
1005 अध॒ स्या योष॑णा म॒ही प्र॑ती॒ची वश॑म॒श्व्यम् |

अधि॑रुक्मा॒ वि नी᳚यते ||{8.46.33}, {8.6.4.33}, {6.4.6.8}
[47] (१-१८) अष्टादशर्चस्य सूक्तस्याप्त्यस्त्रित ऋषिः | (१-१३) प्रथमादित्रयोदशर्चामादित्याः, (१४-१८) चतुदर्श यादिपञ्चानाञ्चादित्योषसो देवताः | महापतिश्छन्दः ||
1006 महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्र॑ दा॒शुषे᳚ |

यमा᳚दित्या अ॒भि द्रु॒हो रक्ष॑था॒ नेम॒घं न॑शदने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.1}, {8.6.5.1}, {6.4.7.1}
1007 वि॒दा दे᳚वा अ॒घाना॒मादि॑त्यासो अ॒पाकृ॑तिम् |

प॒क्षा वयो॒ यथो॒परि॒ व्य१॑(अ॒)स्मे शर्म॑ यच्छताने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.2}, {8.6.5.2}, {6.4.7.2}
1008 व्य१॑(अ॒)स्मे अधि॒ शर्म॒ तत्प॒क्षा वयो॒ न य᳚न्तन |

विश्वा᳚नि विश्ववेदसो वरू॒थ्या᳚ मनामहेऽने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.3}, {8.6.5.3}, {6.4.7.3}
1009 यस्मा॒ अरा᳚सत॒ क्षयं᳚ जी॒वातुं᳚ च॒ प्रचे᳚तसः |

मनो॒र्विश्व॑स्य॒ घेदि॒म आ᳚दि॒त्या रा॒य ई᳚शतेऽने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.4}, {8.6.5.4}, {6.4.7.4}
1010 परि॑ णो वृणजन्न॒घा दु॒र्गाणि॑ र॒थ्यो᳚ यथा |

स्यामेदिन्द्र॑स्य॒ शर्म᳚ण्यादि॒त्याना᳚मु॒ताव॑स्यने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.5}, {8.6.5.5}, {6.4.7.5}
1011 प॒रि॒ह्वृ॒तेद॒ना जनो᳚ यु॒ष्माद॑त्तस्य वायति |

देवा॒ अद॑भ्रमाश वो॒ यमा᳚दित्या॒ अहे᳚तनाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.6}, {8.6.5.6}, {6.4.8.1}
1012 न तं ति॒ग्मं च॒न त्यजो॒ न द्रा᳚सद॒भि तं गु॒रु |

यस्मा᳚ उ॒ शर्म॑ स॒प्रथ॒ आदि॑त्यासो॒ अरा᳚ध्वमने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.7}, {8.6.5.7}, {6.4.8.2}
1013 यु॒ष्मे दे᳚वा॒ अपि॑ ष्मसि॒ युध्य᳚न्त इव॒ वर्म॑सु |

यू॒यं म॒हो न॒ एन॑सो यू॒यमर्भा᳚दुरुष्यताने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.8}, {8.6.5.8}, {6.4.8.3}
1014 अदि॑तिर्न उरुष्य॒त्वदि॑तिः॒ शर्म॑ यच्छतु |

मा॒ता मि॒त्रस्य॑ रे॒वतो᳚ऽर्य॒म्णो वरु॑णस्य चाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.9}, {8.6.5.9}, {6.4.8.4}
1015 यद्दे᳚वाः॒ शर्म॑ शर॒णं यद्भ॒द्रं यद॑नातु॒रम् |

त्रि॒धातु॒ यद्व॑रू॒थ्य१॑(अ॒) अंतद॒स्मासु॒ वि य᳚न्तनाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.10}, {8.6.5.10}, {6.4.8.5}
1016 आदि॑त्या॒ अव॒ हि ख्यताधि॒ कूला᳚दिव॒ स्पशः॑ |

सु॒ती॒र्थमर्व॑तो य॒थानु॑ नो नेषथा सु॒गम॑ने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.11}, {8.6.5.11}, {6.4.9.1}
1017 नेह भ॒द्रं र॑क्ष॒स्विने॒ नाव॒यै नोप॒या उ॒त |

गवे᳚ च भ॒द्रं धे॒नवे᳚ वी॒राय॑ च श्रवस्य॒ते᳚ऽने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.12}, {8.6.5.12}, {6.4.9.2}
1018 यदा॒विर्यद॑पी॒च्य१॑(अ॒) अंदेवा᳚सो॒ अस्ति॑ दुष्कृ॒तम् |

त्रि॒ते तद्विश्व॑मा॒प्त्य आ॒रे अ॒स्मद्द॑धातनाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.13}, {8.6.5.13}, {6.4.9.3}
1019 यच्च॒ गोषु॑ दु॒ष्ष्वप्न्यं॒ यच्चा॒स्मे दु॑हितर्दिवः |

त्रि॒ताय॒ तद्वि॑भावर्या॒प्त्याय॒ परा᳚ वहाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.14}, {8.6.5.14}, {6.4.9.4}
1020 नि॒ष्कं वा᳚ घा कृ॒णव॑ते॒ स्रजं᳚ वा दुहितर्दिवः |

त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.15}, {8.6.5.15}, {6.4.9.5}
1021 तद᳚न्नाय॒ तद॑पसे॒ तं भा॒गमु॑पसे॒दुषे᳚ |

त्रि॒ताय॑ च द्वि॒ताय॒ चोषो᳚ दु॒ष्ष्वप्न्यं᳚ वहाने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.16}, {8.6.5.16}, {6.4.10.1}
1022 यथा᳚ क॒लां यथा᳚ श॒फं यथ॑ ऋ॒णं सं॒नया᳚मसि |

ए॒वा दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये सं न॑यामस्यने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.17}, {8.6.5.17}, {6.4.10.2}
1023 अजै᳚ष्मा॒द्यास॑नाम॒ चाभू॒माना᳚गसो व॒यम् |

उषो॒ यस्मा᳚द्दु॒ष्ष्वप्न्या॒दभै॒ष्माप॒ तदु॑च्छत्वने॒हसो᳚ व ऊ॒तयः॑ सुऊ॒तयो᳚ व ऊ॒तयः॑ ||{8.47.18}, {8.6.5.18}, {6.4.10.3}
[48] (१-१५) पञ्चदशर्चस्य सूक्तस्य घौरः काण्वः प्रगाथ ऋषिः | सोमो देवता | (१-४, ६-१५) प्रथमादिचतुऋर्च इषष्ठ्यादिदशानाञ्च त्रिष्टुप, (५) पञ्चम्याश्च जगती छन्दसी ||
1024 स्वा॒दोर॑भक्षि॒ वय॑सः सुमे॒धाः स्वा॒ध्यो᳚ वरिवो॒वित्त॑रस्य |

विश्वे॒ यं दे॒वा उ॒त मर्त्या᳚सो॒ मधु॑ ब्रु॒वन्तो᳚ अ॒भि सं॒चर᳚न्ति ||{8.48.1}, {8.6.6.1}, {6.4.11.1}
1025 अ॒न्तश्च॒ प्रागा॒ अदि॑तिर्भवास्यवया॒ता हर॑सो॒ दैव्य॑स्य |

इन्द॒विन्द्र॑स्य स॒ख्यं जु॑षा॒णः श्रौष्टी᳚व॒ धुर॒मनु॑ रा॒य ऋ॑ध्याः ||{8.48.2}, {8.6.6.2}, {6.4.11.2}
1026 अपा᳚म॒ सोम॑म॒मृता᳚ अभू॒माग᳚न्म॒ ज्योति॒रवि॑दाम दे॒वान् |

किं नू॒नम॒स्मान्कृ॑णव॒दरा᳚तिः॒ किमु॑ धू॒र्तिर॑मृत॒ मर्त्य॑स्य ||{8.48.3}, {8.6.6.3}, {6.4.11.3}
1027 शं नो᳚ भव हृ॒द आ पी॒त इ᳚न्दो पि॒तेव॑ सोम सू॒नवे᳚ सु॒शेवः॑ |

सखे᳚व॒ सख्य॑ उरुशंस॒ धीरः॒ प्र ण॒ आयु॑र्जी॒वसे᳚ सोम तारीः ||{8.48.4}, {8.6.6.4}, {6.4.11.4}
1028 इ॒मे मा᳚ पी॒ता य॒शस॑ उरु॒ष्यवो॒ रथं॒ न गावः॒ सम॑नाह॒ पर्व॑सु |

ते मा᳚ रक्षन्तु वि॒स्रस॑श्च॒रित्रा᳚दु॒त मा॒ स्रामा᳚द्यवय॒न्त्विन्द॑वः ||{8.48.5}, {8.6.6.5}, {6.4.11.5}
1029 अ॒ग्निं न मा᳚ मथि॒तं सं दि॑दीपः॒ प्र च॑क्षय कृणु॒हि वस्य॑सो नः |

अथा॒ हि ते॒ मद॒ आ सो᳚म॒ मन्ये᳚ रे॒वाँ इ॑व॒ प्र च॑रा पु॒ष्टिमच्छ॑ ||{8.48.6}, {8.6.6.6}, {6.4.12.1}
1030 इ॒षि॒रेण॑ ते॒ मन॑सा सु॒तस्य॑ भक्षी॒महि॒ पित्र्य॑स्येव रा॒यः |

सोम॑ राज॒न्प्र ण॒ आयूं᳚षि तारी॒रहा᳚नीव॒ सूर्यो᳚ वास॒राणि॑ ||{8.48.7}, {8.6.6.7}, {6.4.12.2}
1031 सोम॑ राजन्मृ॒ळया᳚ नः स्व॒स्ति तव॑ स्मसि व्र॒त्या॒३॑(आ॒)स्तस्य॑ विद्धि |

अल॑र्ति॒ दक्ष॑ उ॒त म॒न्युरि᳚न्दो॒ मा नो᳚ अ॒र्यो अ॑नुका॒मं परा᳚ दाः ||{8.48.8}, {8.6.6.8}, {6.4.12.3}
1032 त्वं हि न॑स्त॒न्वः॑ सोम गो॒पा गात्रे᳚गात्रे निष॒सत्था᳚ नृ॒चक्षाः᳚ |

यत्ते᳚ व॒यं प्र॑मि॒नाम᳚ व्र॒तानि॒ स नो᳚ मृळ सुष॒खा दे᳚व॒ वस्यः॑ ||{8.48.9}, {8.6.6.9}, {6.4.12.4}
1033 ऋ॒दू॒दरे᳚ण॒ सख्या᳚ सचेय॒ यो मा॒ न रिष्ये᳚द्धर्यश्व पी॒तः |

अ॒यं यः सोमो॒ न्यधा᳚य्य॒स्मे तस्मा॒ इन्द्रं᳚ प्र॒तिर॑मे॒म्यायुः॑ ||{8.48.10}, {8.6.6.10}, {6.4.12.5}
1034 अप॒ त्या अ॑स्थु॒रनि॑रा॒ अमी᳚वा॒ निर॑त्रस॒न्तमि॑षीची॒रभै᳚षुः |

आ सोमो᳚ अ॒स्माँ अ॑रुह॒द्विहा᳚या॒ अग᳚न्म॒ यत्र॑ प्रति॒रन्त॒ आयुः॑ ||{8.48.11}, {8.6.6.11}, {6.4.13.1}
1035 यो न॒ इन्दुः॑ पितरो हृ॒त्सु पी॒तोऽम॑र्त्यो॒ मर्त्याँ᳚ आवि॒वेश॑ |

तस्मै॒ सोमा᳚य ह॒विषा᳚ विधेम मृळी॒के अ॑स्य सुम॒तौ स्या᳚म ||{8.48.12}, {8.6.6.12}, {6.4.13.2}
1036 त्वं सो᳚म पि॒तृभिः॑ संविदा॒नोऽनु॒ द्यावा᳚पृथि॒वी आ त॑तन्थ |

तस्मै᳚ त इन्दो ह॒विषा᳚ विधेम व॒यं स्या᳚म॒ पत॑यो रयी॒णाम् ||{8.48.13}, {8.6.6.13}, {6.4.13.3}
1037 त्राता᳚रो देवा॒ अधि॑ वोचता नो॒ मा नो᳚ नि॒द्रा ई᳚शत॒ मोत जल्पिः॑ |

व॒यं सोम॑स्य वि॒श्वह॑ प्रि॒यासः॑ सु॒वीरा᳚सो वि॒दथ॒मा व॑देम ||{8.48.14}, {8.6.6.14}, {6.4.13.4}
1038 त्वं नः॑ सोम वि॒श्वतो᳚ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षाः᳚ |

त्वं न॑ इन्द ऊ॒तिभिः॑ स॒जोषाः᳚ पा॒हि प॒श्चाता᳚दु॒त वा᳚ पु॒रस्ता᳚त् ||{8.48.15}, {8.6.6.15}, {6.4.13.5}
[49] (१-१०) दशर्चस्य सूक्तस्य काण्वः प्रस्कण्व ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1039 अ॒भि प्र वः॑ सु॒राध॑स॒मिन्द्र॑मर्च॒ यथा᳚ वि॒दे |

यो ज॑रि॒तृभ्यो᳚ म॒घवा᳚ पुरू॒वसुः॑ स॒हस्रे᳚णेव॒ शिक्ष॑ति ||{8.49.1}, {8.6.7.1}, {6.4.14.1}
1040 श॒तानी᳚केव॒ प्र जि॑गाति धृष्णु॒या हन्ति॑ वृ॒त्राणि॑ दा॒शुषे᳚ |

गि॒रेरि॑व॒ प्र रसा᳚ अस्य पिन्विरे॒ दत्रा᳚णि पुरु॒भोज॑सः ||{8.49.2}, {8.6.7.2}, {6.4.14.2}
1041 आ त्वा᳚ सु॒तास॒ इन्द॑वो॒ मदा॒ य इ᳚न्द्र गिर्वणः |

आपो॒ न व॑ज्रि॒न्नन्वो॒क्य१॑(अ॒) अंसरः॑ पृ॒णन्ति॑ शूर॒ राध॑से ||{8.49.3}, {8.6.7.3}, {6.4.14.3}
1042 अ॒ने॒हसं᳚ प्र॒तर॑णं वि॒वक्ष॑णं॒ मध्वः॒ स्वादि॑ष्ठमीं पिब |

आ यथा᳚ मन्दसा॒नः कि॒रासि॑ नः॒ प्र क्षु॒द्रेव॒ त्मना᳚ धृ॒षत् ||{8.49.4}, {8.6.7.4}, {6.4.14.4}
1043 आ नः॒ स्तोम॒मुप॑ द्र॒वद्धि॑या॒नो अश्वो॒ न सोतृ॑भिः |

यं ते᳚ स्वधावन्स्व॒दय᳚न्ति धे॒नव॒ इन्द्र॒ कण्वे᳚षु रा॒तयः॑ ||{8.49.5}, {8.6.7.5}, {6.4.14.5}
1044 उ॒ग्रं न वी॒रं नम॒सोप॑ सेदिम॒ विभू᳚ति॒मक्षि॑तावसुम् |

उ॒द्रीव॑ वज्रिन्नव॒तो न सि᳚ञ्च॒ते क्षर᳚न्तीन्द्र धी॒तयः॑ ||{8.49.6}, {8.6.7.6}, {6.4.15.1}
1045 यद्ध॑ नू॒नं यद्वा᳚ य॒ज्ञे यद्वा᳚ पृथि॒व्यामधि॑ |

अतो᳚ नो य॒ज्ञमा॒शुभि᳚र्महेमत उ॒ग्र उ॒ग्रेभि॒रा ग॑हि ||{8.49.7}, {8.6.7.7}, {6.4.15.2}
1046 अ॒जि॒रासो॒ हर॑यो॒ ये त॑ आ॒शवो॒ वाता᳚ इव प्रस॒क्षिणः॑ |

येभि॒रप॑त्यं॒ मनु॑षः प॒रीय॑से॒ येभि॒र्विश्वं॒ स्व॑र्दृ॒शे ||{8.49.8}, {8.6.7.8}, {6.4.15.3}
1047 ए॒ताव॑तस्त ईमह॒ इन्द्र॑ सु॒म्नस्य॒ गोम॑तः |

यथा॒ प्रावो᳚ मघव॒न्मेध्या᳚तिथिं॒ यथा॒ नीपा᳚तिथिं॒ धने᳚ ||{8.49.9}, {8.6.7.9}, {6.4.15.4}
1048 यथा॒ कण्वे᳚ मघवन्त्र॒सद॑स्यवि॒ यथा᳚ प॒क्थे दश᳚व्रजे |

यथा॒ गोश᳚र्ये॒ अस॑नोरृ॒जिश्व॒नीन्द्र॒ गोम॒द्धिर᳚ण्यवत् ||{8.49.10}, {8.6.7.10}, {6.4.15.5}
[50] (१-१०) दशर्चस्य सूक्तस्य काण्वः पुष्टिगु ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1049 प्र सु श्रु॒तं सु॒राध॑स॒मर्चा᳚ श॒क्रम॒भिष्ट॑ये |

यः सु᳚न्व॒ते स्तु॑व॒ते काम्यं॒ वसु॑ स॒हस्रे᳚णेव॒ मंह॑ते ||{8.50.1}, {8.6.8.1}, {6.4.16.1}
1050 श॒तानी᳚का हे॒तयो᳚ अस्य दु॒ष्टरा॒ इन्द्र॑स्य स॒मिषो᳚ म॒हीः |

गि॒रिर्न भु॒ज्मा म॒घव॑त्सु पिन्वते॒ यदीं᳚ सु॒ता अम᳚न्दिषुः ||{8.50.2}, {8.6.8.2}, {6.4.16.2}
1051 यदीं᳚ सु॒तास॒ इन्द॑वो॒ऽभि प्रि॒यमम᳚न्दिषुः |

आपो॒ न धा᳚यि॒ सव॑नं म॒ आ व॑सो॒ दुघा᳚ इ॒वोप॑ दा॒शुषे᳚ ||{8.50.3}, {8.6.8.3}, {6.4.16.3}
1052 अ॒ने॒हसं᳚ वो॒ हव॑मानमू॒तये॒ मध्वः॑ क्षरन्ति धी॒तयः॑ |

आ त्वा᳚ वसो॒ हव॑मानास॒ इन्द॑व॒ उप॑ स्तो॒त्रेषु॑ दधिरे ||{8.50.4}, {8.6.8.4}, {6.4.16.4}
1053 आ नः॒ सोमे᳚ स्वध्व॒र इ॑या॒नो अत्यो॒ न तो᳚शते |

यं ते᳚ स्वदाव॒न्स्वद᳚न्ति गू॒र्तयः॑ पौ॒रे छ᳚न्दयसे॒ हव᳚म् ||{8.50.5}, {8.6.8.5}, {6.4.16.5}
1054 प्र वी॒रमु॒ग्रं विवि॑चिं धन॒स्पृतं॒ विभू᳚तिं॒ राध॑सो म॒हः |

उ॒द्रीव॑ वज्रिन्नव॒तो व॑सुत्व॒ना सदा᳚ पीपेथ दा॒शुषे᳚ ||{8.50.6}, {8.6.8.6}, {6.4.17.1}
1055 यद्ध॑ नू॒नं प॑रा॒वति॒ यद्वा᳚ पृथि॒व्यां दि॒वि |

यु॒जा॒न इ᳚न्द्र॒ हरि॑भिर्महेमत ऋ॒ष्व ऋ॒ष्वेभि॒रा ग॑हि ||{8.50.7}, {8.6.8.7}, {6.4.17.2}
1056 र॒थि॒रासो॒ हर॑यो॒ ये ते᳚ अ॒स्रिध॒ ओजो॒ वात॑स्य॒ पिप्र॑ति |

येभि॒र्नि दस्युं॒ मनु॑षो नि॒घोष॑यो॒ येभिः॒ स्वः॑ प॒रीय॑से ||{8.50.8}, {8.6.8.8}, {6.4.17.3}
1057 ए॒ताव॑तस्ते वसो वि॒द्याम॑ शूर॒ नव्य॑सः |

यथा॒ प्राव॒ एत॑शं॒ कृत्व्ये॒ धने॒ यथा॒ वशं॒ दश᳚व्रजे ||{8.50.9}, {8.6.8.9}, {6.4.17.4}
1058 यथा॒ कण्वे᳚ मघव॒न्मेधे᳚ अध्व॒रे दी॒र्घनी᳚थे॒ दमू᳚नसि |

यथा॒ गोश᳚र्ये॒ असि॑षासो अद्रिवो॒ मयि॑ गो॒त्रं ह॑रि॒श्रिय᳚म् ||{8.50.10}, {8.6.8.10}, {6.4.17.5}
[51] (१-१०) दशर्चस्य सूक्तस्य काण्वः श्रृष्टिग ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1059 यथा॒ मनौ॒ सांव॑रणौ॒ सोम॑मि॒न्द्रापि॑बः सु॒तम् |

नीपा᳚तिथौ मघव॒न्मेध्या᳚तिथौ॒ पुष्टि॑गौ॒ श्रुष्टि॑गौ॒ सचा᳚ ||{8.51.1}, {8.6.9.1}, {6.4.18.1}
1060 पा॒र्ष॒द्वा॒णः प्रस्क᳚ण्वं॒ सम॑सादय॒च्छया᳚नं॒ जिव्रि॒मुद्धि॑तम् |

स॒हस्रा᳚ण्यसिषास॒द्गवा॒मृषि॒स्त्वोतो॒ दस्य॑वे॒ वृकः॑ ||{8.51.2}, {8.6.9.2}, {6.4.18.2}
1061 य उ॒क्थेभि॒र्न वि॒न्धते᳚ चि॒किद्य ऋ॑षि॒चोद॑नः |

इन्द्रं॒ तमच्छा᳚ वद॒ नव्य॑स्या म॒त्यरि॑ष्यन्तं॒ न भोज॑से ||{8.51.3}, {8.6.9.3}, {6.4.18.3}
1062 यस्मा᳚ अ॒र्कं स॒प्तशी᳚र्षाणमानृ॒चुस्त्रि॒धातु॑मुत्त॒मे प॒दे |

स त्वि१॑(इ॒)मा विश्वा॒ भुव॑नानि चिक्रद॒दादिज्ज॑निष्ट॒ पौंस्य᳚म् ||{8.51.4}, {8.6.9.4}, {6.4.18.4}
1063 यो नो᳚ दा॒ता वसू᳚ना॒मिन्द्रं॒ तं हू᳚महे व॒यम् |

वि॒द्मा ह्य॑स्य सुम॒तिं नवी᳚यसीं ग॒मेम॒ गोम॑ति व्र॒जे ||{8.51.5}, {8.6.9.5}, {6.4.18.5}
1064 यस्मै॒ त्वं व॑सो दा॒नाय॒ शिक्ष॑सि॒ स रा॒यस्पोष॑मश्नुते |

तं त्वा᳚ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव᳚न्तो हवामहे ||{8.51.6}, {8.6.9.6}, {6.4.19.1}
1065 क॒दा च॒न स्त॒रीर॑सि॒ नेन्द्र॑ सश्चसि दा॒शुषे᳚ |

उपो॒पेन्नु म॑घव॒न्भूय॒ इन्नु ते॒ दानं᳚ दे॒वस्य॑ पृच्यते ||{8.51.7}, {8.6.9.7}, {6.4.19.2}
1066 प्र यो न॑न॒क्षे अ॒भ्योज॑सा॒ क्रिविं᳚ व॒धैः शुष्णं᳚ निघो॒षय॑न् |

य॒देदस्त᳚म्भीत्प्र॒थय᳚न्न॒मूं दिव॒मादिज्ज॑निष्ट॒ पार्थि॑वः ||{8.51.8}, {8.6.9.8}, {6.4.19.3}
1067 यस्या॒यं विश्व॒ आर्यो॒ दासः॑ शेवधि॒पा अ॒रिः |

ति॒रश्चि॑द॒र्ये रुश॑मे॒ परी᳚रवि॒ तुभ्येत्सो अ॑ज्यते र॒यिः ||{8.51.9}, {8.6.9.9}, {6.4.19.4}
1068 तु॒र॒ण्यवो॒ मधु॑मन्तं घृत॒श्चुतं॒ विप्रा᳚सो अ॒र्कमा᳚नृचुः |

अ॒स्मे र॒यिः प॑प्रथे॒ वृष्ण्यं॒ शवो॒ऽस्मे सु॑वा॒नास॒ इन्द॑वः ||{8.51.10}, {8.6.9.10}, {6.4.19.5}
[52] (१-१०) दशर्चस्य सूक्तस्य काण्व अआयु ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1069 यथा॒ मनौ॒ विव॑स्वति॒ सोमं᳚ श॒क्रापि॑बः सु॒तम् |

यथा᳚ त्रि॒ते छन्द॑ इन्द्र॒ जुजो᳚षस्या॒यौ मा᳚दयसे॒ सचा᳚ ||{8.52.1}, {8.6.10.1}, {6.4.20.1}
1070 पृष॑ध्रे॒ मेध्ये᳚ मात॒रिश्व॒नीन्द्र॑ सुवा॒ने अम᳚न्दथाः |

यथा॒ सोमं॒ दश॑शिप्रे॒ दशो᳚ण्ये॒ स्यूम॑रश्मा॒वृजू᳚नसि ||{8.52.2}, {8.6.10.2}, {6.4.20.2}
1071 य उ॒क्था केव॑ला द॒धे यः सोमं᳚ धृषि॒तापि॑बत् |

यस्मै॒ विष्णु॒स्त्रीणि॑ प॒दा वि॑चक्र॒म उप॑ मि॒त्रस्य॒ धर्म॑भिः ||{8.52.3}, {8.6.10.3}, {6.4.20.3}
1072 यस्य॒ त्वमि᳚न्द्र॒ स्तोमे᳚षु चा॒कनो॒ वाजे᳚ वाजिञ्छतक्रतो |

तं त्वा᳚ व॒यं सु॒दुघा᳚मिव गो॒दुहो᳚ जुहू॒मसि॑ श्रव॒स्यवः॑ ||{8.52.4}, {8.6.10.4}, {6.4.20.4}
1073 यो नो᳚ दा॒ता स नः॑ पि॒ता म॒हाँ उ॒ग्र ई᳚शान॒कृत् |

अया᳚मन्नु॒ग्रो म॒घवा᳚ पुरू॒वसु॒र्गोरश्व॑स्य॒ प्र दा᳚तु नः ||{8.52.5}, {8.6.10.5}, {6.4.20.5}
1074 यस्मै॒ त्वं व॑सो दा॒नाय॒ मंह॑से॒ स रा॒यस्पोष॑मिन्वति |

व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं᳚ हवामहे ||{8.52.6}, {8.6.10.6}, {6.4.21.1}
1075 क॒दा च॒न प्र यु॑च्छस्यु॒भे नि पा᳚सि॒ जन्म॑नी |

तुरी᳚यादित्य॒ हव॑नं त इन्द्रि॒यमा त॑स्थाव॒मृतं᳚ दि॒वि ||{8.52.7}, {8.6.10.7}, {6.4.21.2}
1076 यस्मै॒ त्वं म॑घवन्निन्द्र गिर्वणः॒ शिक्षो॒ शिक्ष॑सि दा॒शुषे᳚ |

अ॒स्माकं॒ गिर॑ उ॒त सु॑ष्टु॒तिं व॑सो कण्व॒वच्छृ॑णुधी॒ हव᳚म् ||{8.52.8}, {8.6.10.8}, {6.4.21.3}
1077 अस्ता᳚वि॒ मन्म॑ पू॒र्व्यं ब्रह्मेन्द्रा᳚य वोचत |

पू॒र्वीरृ॒तस्य॑ बृह॒तीर॑नूषत स्तो॒तुर्मे॒धा अ॑सृक्षत ||{8.52.9}, {8.6.10.9}, {6.4.21.4}
1078 समिन्द्रो॒ रायो᳚ बृह॒तीर॑धूनुत॒ सं क्षो॒णी समु॒ सूर्य᳚म् |

सं शु॒क्रासः॒ शुच॑यः॒ सं गवा᳚शिरः॒ सोमा॒ इन्द्र॑ममन्दिषुः ||{8.52.10}, {8.6.10.10}, {6.4.21.5}
[53] (१-८) अष्टर्चस्य सूक्तस्य काण्वो मेध्य ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1079 उ॒प॒मं त्वा᳚ म॒घोनां॒ ज्येष्ठं᳚ च वृष॒भाणा᳚म् |

पू॒र्भित्त॑मं मघवन्निन्द्र गो॒विद॒मीशा᳚नं रा॒य ई᳚महे ||{8.53.1}, {8.6.11.1}, {6.4.22.1}
1080 य आ॒युं कुत्स॑मतिथि॒ग्वमर्द॑यो वावृधा॒नो दि॒वेदि॑वे |

तं त्वा᳚ व॒यं हर्य॑श्वं श॒तक्र॑तुं वाज॒यन्तो᳚ हवामहे ||{8.53.2}, {8.6.11.2}, {6.4.22.2}
1081 आ नो॒ विश्वे᳚षां॒ रसं॒ मध्वः॑ सिञ्च॒न्त्वद्र॑यः |

ये प॑रा॒वति॑ सुन्वि॒रे जने॒ष्वा ये अ᳚र्वा॒वतीन्द॑वः ||{8.53.3}, {8.6.11.3}, {6.4.22.3}
1082 विश्वा॒ द्वेषां᳚सि ज॒हि चाव॒ चा कृ॑धि॒ विश्वे᳚ सन्व॒न्त्वा वसु॑ |

शीष्टे᳚षु चित्ते मदि॒रासो᳚ अं॒शवो॒ यत्रा॒ सोम॑स्य तृ॒म्पसि॑ ||{8.53.4}, {8.6.11.4}, {6.4.22.4}
1083 इन्द्र॒ नेदी᳚य॒ एदि॑हि मि॒तमे᳚धाभिरू॒तिभिः॑ |

आ शं᳚तम॒ शंत॑माभिर॒भिष्टि॑भि॒रा स्वा᳚पे स्वा॒पिभिः॑ ||{8.53.5}, {8.6.11.5}, {6.4.23.1}
1084 आ॒जि॒तुरं॒ सत्प॑तिं वि॒श्वच॑र्षणिं कृ॒धि प्र॒जास्वाभ॑गम् |

प्र सू ति॑रा॒ शची᳚भि॒र्ये त॑ उ॒क्थिनः॒ क्रतुं᳚ पुन॒त आ᳚नु॒षक् ||{8.53.6}, {8.6.11.6}, {6.4.23.2}
1085 यस्ते॒ साधि॒ष्ठोऽव॑से॒ ते स्या᳚म॒ भरे᳚षु ते |

व॒यं होत्रा᳚भिरु॒त दे॒वहू᳚तिभिः सस॒वांसो᳚ मनामहे ||{8.53.7}, {8.6.11.7}, {6.4.23.3}
1086 अ॒हं हि ते᳚ हरिवो॒ ब्रह्म॑ वाज॒युरा॒जिं यामि॒ सदो॒तिभिः॑ |

त्वामिदे॒व तममे॒ सम॑श्व॒युर्ग॒व्युरग्रे᳚ मथी॒नाम् ||{8.53.8}, {8.6.11.8}, {6.4.23.4}
[54] (१-८) अष्टर्चस्य सूक्तस्य काण्वो मातरिश्वा ऋषिः | (१-२, ५-८) प्रथमाद्वितीययोर्‌ऋचोः पञ्चम्यादिचतसृणाञ्चेन्द्रः, (३-४) तृतीयाचतोश्च विश्वे देवा देवताः | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1087 ए॒तत्त॑ इन्द्र वी॒र्यं᳚ गी॒र्भिर्गृ॒णन्ति॑ का॒रवः॑ |

ते स्तोभ᳚न्त॒ ऊर्ज॑मावन्घृत॒श्चुतं᳚ पौ॒रासो᳚ नक्षन्धी॒तिभिः॑ ||{8.54.1}, {8.6.12.1}, {6.4.24.1}
1088 नक्ष᳚न्त॒ इन्द्र॒मव॑से सुकृ॒त्यया॒ येषां᳚ सु॒तेषु॒ मन्द॑से |

यथा᳚ संव॒र्ते अम॑दो॒ यथा᳚ कृ॒श ए॒वास्मे इ᳚न्द्र मत्स्व ||{8.54.2}, {8.6.12.2}, {6.4.24.2}
1089 आ नो॒ विश्वे᳚ स॒जोष॑सो॒ देवा᳚सो॒ गन्त॒नोप॑ नः |

वस॑वो रु॒द्रा अव॑से न॒ आ ग॑मञ्छृ॒ण्वन्तु॑ म॒रुतो॒ हव᳚म् ||{8.54.3}, {8.6.12.3}, {6.4.24.3}
1090 पू॒षा विष्णु॒र्हव॑नं मे॒ सर॑स्व॒त्यव᳚न्तु स॒प्त सिन्ध॑वः |

आपो॒ वातः॒ पर्व॑तासो॒ वन॒स्पतिः॑ शृ॒णोतु॑ पृथि॒वी हव᳚म् ||{8.54.4}, {8.6.12.4}, {6.4.24.4}
1091 यदि᳚न्द्र॒ राधो॒ अस्ति॑ ते॒ माघो᳚नं मघवत्तम |

तेन॑ नो बोधि सध॒माद्यो᳚ वृ॒धे भगो᳚ दा॒नाय॑ वृत्रहन् ||{8.54.5}, {8.6.12.5}, {6.4.25.1}
1092 आजि॑पते नृपते॒ त्वमिद्धि नो॒ वाज॒ आ व॑क्षि सुक्रतो |

वी॒ती होत्रा᳚भिरु॒त दे॒ववी᳚तिभिः सस॒वांसो॒ वि शृ᳚ण्विरे ||{8.54.6}, {8.6.12.6}, {6.4.25.2}
1093 सन्ति॒ ह्य१॑(अ॒)'र्य आ॒शिष॒ इन्द्र॒ आयु॒र्जना᳚नाम् |

अ॒स्मान्न॑क्षस्व मघव॒न्नुपाव॑से धु॒क्षस्व॑ पि॒प्युषी॒मिष᳚म् ||{8.54.7}, {8.6.12.7}, {6.4.25.3}
1094 व॒यं त॑ इन्द्र॒ स्तोमे᳚भिर्विधेम॒ त्वम॒स्माकं᳚ शतक्रतो |

महि॑ स्थू॒रं श॑श॒यं राधो॒ अह्र॑यं॒ प्रस्क᳚ण्वाय॒ नि तो᳚शय ||{8.54.8}, {8.6.12.8}, {6.4.25.4}
[55] (१-५) पञ्चर्चस्य सूक्तस्य काण्वः कृश ऋषिः | इन्द्रः प्रस्कण्वस्य दानस्तुतिश्च देवते | (१-२, ४) प्रथमाद्वितीययोजृचोश्चतुर्थ्याश्च गायत्री, (३, ५) तृतीयापञ्चम्योश्चानुष्टप् छन्दसी ||
1095 भूरीदिन्द्र॑स्य वी॒र्य१॑(अं॒)' व्यख्य॑म॒भ्याय॑ति |

राध॑स्ते दस्यवे वृक ||{8.55.1}, {8.6.13.1}, {6.4.26.1}
1096 श॒तं श्वे॒तास॑ उ॒क्षणो᳚ दि॒वि तारो॒ न रो᳚चन्ते |

म॒ह्ना दिवं॒ न त॑स्तभुः ||{8.55.2}, {8.6.13.2}, {6.4.26.2}
1097 श॒तं वे॒णूञ्छ॒तं शुनः॑ श॒तं चर्मा᳚णि म्ला॒तानि॑ |

श॒तं मे᳚ बल्बजस्तु॒का अरु॑षीणां॒ चतुः॑शतम् ||{8.55.3}, {8.6.13.3}, {6.4.26.3}
1098 सु॒दे॒वाः स्थ॑ काण्वायना॒ वयो᳚वयो विच॒रन्तः॑ |

अश्वा᳚सो॒ न च᳚ङ्क्रमत ||{8.55.4}, {8.6.13.4}, {6.4.26.4}
1099 आदित्सा॒प्तस्य॑ चर्किर॒न्नानू᳚नस्य॒ महि॒ श्रवः॑ |

श्यावी᳚रतिध्व॒सन्प॒थश्चक्षु॑षा च॒न सं॒नशे᳚ ||{8.55.5}, {8.6.13.5}, {6.4.26.5}
[56] (१-५) पञ्चर्चस्य सूक्तस्य काण्वः पृषध्र ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामिन्द्रः प्रस्कण्वस्य दानस्तुतिश्च, (५) पञ्चम्याश्चाग्निसूयॊ देवताः | (१-४) प्रथमादिचतुर्‌ऋचामा, गायत्री, (५) पञ्चम्याश्च पतिश्छन्दसी ||
1100 प्रति॑ ते दस्यवे वृक॒ राधो᳚ अद॒र्श्यह्र॑यम् |

द्यौर्न प्र॑थि॒ना शवः॑ ||{8.56.1}, {8.6.14.1}, {6.4.27.1}
1101 दश॒ मह्यं᳚ पौतक्र॒तः स॒हस्रा॒ दस्य॑वे॒ वृकः॑ |

नित्या᳚द्रा॒यो अ॑मंहत ||{8.56.2}, {8.6.14.2}, {6.4.27.2}
1102 श॒तं मे᳚ गर्द॒भानां᳚ श॒तमूर्णा᳚वतीनाम् |

श॒तं दा॒साँ अति॒ स्रजः॑ ||{8.56.3}, {8.6.14.3}, {6.4.27.3}
1103 तत्रो॒ अपि॒ प्राणी᳚यत पू॒तक्र॑तायै॒ व्य॑क्ता |

अश्वा᳚ना॒मिन्न यू॒थ्या᳚म् ||{8.56.4}, {8.6.14.4}, {6.4.27.4}
1104 अचे᳚त्य॒ग्निश्चि॑कि॒तुर्ह᳚व्य॒वाट् स सु॒मद्र॑थः |

अ॒ग्निः शु॒क्रेण॑ शो॒चिषा᳚ बृ॒हत्सूरो᳚ अरोचत दि॒वि सूर्यो᳚ अरोचत ||{8.56.5}, {8.6.14.5}, {6.4.27.5}
[57] (१-४) चतुरृचस्य सूक्तस्य काण्वो मेध्य ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
1105 यु॒वं दे᳚वा॒ क्रतु॑ना पू॒र्व्येण॑ यु॒क्ता रथे᳚न तवि॒षं य॑जत्रा |

आग॑च्छतं नासत्या॒ शची᳚भिरि॒दं तृ॒तीयं॒ सव॑नं पिबाथः ||{8.57.1}, {8.6.15.1}, {6.4.28.1}
1106 यु॒वां दे॒वास्त्रय॑ एकाद॒शासः॑ स॒त्याः स॒त्यस्य॑ ददृशे पु॒रस्ता᳚त् |

अ॒स्माकं᳚ य॒ज्ञं सव॑नं जुषा॒णा पा॒तं सोम॑मश्विना॒ दीद्य॑ग्नी ||{8.57.2}, {8.6.15.2}, {6.4.28.2}
1107 प॒नाय्यं॒ तद॑श्विना कृ॒तं वां᳚ वृष॒भो दि॒वो रज॑सः पृथि॒व्याः |

स॒हस्रं॒ शंसा᳚ उ॒त ये गवि॑ष्टौ॒ सर्वाँ॒ इत्ताँ उप॑ याता॒ पिब॑ध्यै ||{8.57.3}, {8.6.15.3}, {6.4.28.3}
1108 अ॒यं वां᳚ भा॒गो निहि॑तो यजत्रे॒मा गिरो᳚ नास॒त्योप॑ यातम् |

पिब॑तं॒ सोमं॒ मधु॑मन्तम॒स्मे प्र दा॒श्वांस॑मवतं॒ शची᳚भिः ||{8.57.4}, {8.6.15.4}, {6.4.28.4}
[58] (१-३) तृचस्य सूक्तस्य काण्वो मेध्य ऋषिः | (१) प्रथम] विश्वे देवा ऋत्विजो वा, (२-३) द्वितीयातृतीययोश्च विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
1109 यमृ॒त्विजो᳚ बहु॒धा क॒ल्पय᳚न्तः॒ सचे᳚तसो य॒ज्ञमि॒मं वह᳚न्ति |

यो अ॑नूचा॒नो ब्रा᳚ह्म॒णो यु॒क्त आ᳚सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ||{8.58.1}, {8.6.16.1}, {6.4.29.1}
1110 एक॑ ए॒वाग्निर्ब॑हु॒धा समि॑द्ध॒ एकः॒ सूर्यो॒ विश्व॒मनु॒ प्रभू᳚तः |

एकै॒वोषाः सर्व॑मि॒दं वि भा॒त्येकं॒ वा इ॒दं वि ब॑भूव॒ सर्व᳚म् ||{8.58.2}, {8.6.16.2}, {6.4.29.2}
1111 ज्योति॑ष्मन्तं केतु॒मन्तं᳚ त्रिच॒क्रं सु॒खं रथं᳚ सु॒षदं॒ भूरि॑वारम् |

चि॒त्राम॑घा॒ यस्य॒ योगे᳚ऽधिजज्ञे॒ तं वां᳚ हु॒वे अति॑ रिक्तं॒ पिब॑ध्यै ||{8.58.3}, {8.6.16.3}, {6.4.29.3}
[59] (१-७) सप्तर्चस्य सूक्तस्य काण्वः सुपर्ण ऋषिः | इन्द्रावरुणौ देवते | जगती छन्दः ||
1112 इ॒मानि॑ वां भाग॒धेया᳚नि सिस्रत॒ इन्द्रा᳚वरुणा॒ प्र म॒हे सु॒तेषु॑ वाम् |

य॒ज्ञेय॑ज्ञे ह॒ सव॑ना भुर॒ण्यथो॒ यत्सु᳚न्व॒ते यज॑मानाय॒ शिक्ष॑थः ||{8.59.1}, {8.6.17.1}, {6.4.30.1}
1113 नि॒ष्षिध्व॑री॒रोष॑धी॒राप॑ आस्ता॒मिन्द्रा᳚वरुणा महि॒मान॒माश॑त |

या सिस्र॑तू॒ रज॑सः पा॒रे अध्व॑नो॒ ययोः॒ शत्रु॒र्नकि॒रादे᳚व॒ ओह॑ते ||{8.59.2}, {8.6.17.2}, {6.4.30.2}
1114 स॒त्यं तदि᳚न्द्रावरुणा कृ॒शस्य॑ वां॒ मध्व॑ ऊ॒र्मिं दु॑हते स॒प्त वाणीः᳚ |

ताभि॑र्दा॒श्वांस॑मवतं शुभस्पती॒ यो वा॒मद॑ब्धो अ॒भि पाति॒ चित्ति॑भिः ||{8.59.3}, {8.6.17.3}, {6.4.30.3}
1115 घृ॒त॒प्रुषः॒ सौम्या᳚ जी॒रदा᳚नवः स॒प्त स्वसा᳚रः॒ सद॑न ऋ॒तस्य॑ |

या ह॑ वामिन्द्रावरुणा घृत॒श्चुत॒स्ताभि॑र्धत्तं॒ यज॑मानाय शिक्षतम् ||{8.59.4}, {8.6.17.4}, {6.4.30.4}
1116 अवो᳚चाम मह॒ते सौभ॑गाय स॒त्यं त्वे॒षाभ्यां᳚ महि॒मान॑मिन्द्रि॒यम् |

अ॒स्मान्स्वि᳚न्द्रावरुणा घृत॒श्चुत॒स्त्रिभिः॑ सा॒प्तेभि॑रवतं शुभस्पती ||{8.59.5}, {8.6.17.5}, {6.4.31.1}
1117 इन्द्रा᳚वरुणा॒ यदृ॒षिभ्यो᳚ मनी॒षां वा॒चो म॒तिं श्रु॒तम॑दत्त॒मग्रे᳚ |

यानि॒ स्थाना᳚न्यसृजन्त॒ धीरा᳚ य॒ज्ञं त᳚न्वा॒नास्तप॑सा॒भ्य॑पश्यम् ||{8.59.6}, {8.6.17.6}, {6.4.31.2}
1118 इन्द्रा᳚वरुणा सौमन॒समदृ॑प्तं रा॒यस्पोषं॒ यज॑मानेषु धत्तम् |

प्र॒जां पु॒ष्टिं भू᳚तिम॒स्मासु॑ धत्तं दीर्घायु॒त्वाय॒ प्र ति॑रतं न॒ आयुः॑ ||{8.59.7}, {8.6.17.7}, {6.4.31.3}
[60] (१-२०) विंशत्यृचस्य सूक्तस्य प्रागाथो भर्ग ऋषिः | अग्निर्देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1119 अग्न॒ आ या᳚ह्य॒ग्निभि॒र्होता᳚रं त्वा वृणीमहे |

आ त्वाम॑नक्तु॒ प्रय॑ता ह॒विष्म॑ती॒ यजि॑ष्ठं ब॒र्हिरा॒सदे᳚ ||{8.60.1}, {8.7.1.1}, {6.4.32.1}
1120 अच्छा॒ हि त्वा᳚ सहसः सूनो अङ्गिरः॒ स्रुच॒श्चर᳚न्त्यध्व॒रे |

ऊ॒र्जो नपा᳚तं घृ॒तके᳚शमीमहे॒ऽग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ||{8.60.2}, {8.7.1.2}, {6.4.32.2}
1121 अग्ने᳚ क॒विर्वे॒धा अ॑सि॒ होता᳚ पावक॒ यक्ष्यः॑ |

म॒न्द्रो यजि॑ष्ठो अध्व॒रेष्वीड्यो॒ विप्रे᳚भिः शुक्र॒ मन्म॑भिः ||{8.60.3}, {8.7.1.3}, {6.4.32.3}
1122 अद्रो᳚घ॒मा व॑होश॒तो य॑विष्ठ्य दे॒वाँ अ॑जस्र वी॒तये᳚ |

अ॒भि प्रयां᳚सि॒ सुधि॒ता व॑सो गहि॒ मन्द॑स्व धी॒तिभि॑र्हि॒तः ||{8.60.4}, {8.7.1.4}, {6.4.32.4}
1123 त्वमित्स॒प्रथा᳚ अ॒स्यग्ने᳚ त्रातरृ॒तस्क॒विः |

त्वां विप्रा᳚सः समिधान दीदिव॒ आ वि॑वासन्ति वे॒धसः॑ ||{8.60.5}, {8.7.1.5}, {6.4.32.5}
1124 शोचा᳚ शोचिष्ठ दीदि॒हि वि॒शे मयो॒ रास्व॑ स्तो॒त्रे म॒हाँ अ॑सि |

दे॒वानां॒ शर्म॒न्मम॑ सन्तु सू॒रयः॑ शत्रू॒षाहः॑ स्व॒ग्नयः॑ ||{8.60.6}, {8.7.1.6}, {6.4.33.1}
1125 यथा᳚ चिद्वृ॒द्धम॑त॒समग्ने᳚ सं॒जूर्व॑सि॒ क्षमि॑ |

ए॒वा द॑ह मित्रमहो॒ यो अ॑स्म॒ध्रुग्दु॒र्मन्मा॒ कश्च॒ वेन॑ति ||{8.60.7}, {8.7.1.7}, {6.4.33.2}
1126 मा नो॒ मर्ता᳚य रि॒पवे᳚ रक्ष॒स्विने॒ माघशं᳚साय रीरधः |

अस्रे᳚धद्भिस्त॒रणि॑भिर्यविष्ठ्य शि॒वेभिः॑ पाहि पा॒युभिः॑ ||{8.60.8}, {8.7.1.8}, {6.4.33.3}
1127 पा॒हि नो᳚ अग्न॒ एक॑या पा॒ह्यु१॑(उ॒)त द्वि॒तीय॑या |

पा॒हि गी॒र्भिस्ति॒सृभि॑रूर्जां पते पा॒हि च॑त॒सृभि᳚र्वसो ||{8.60.9}, {8.7.1.9}, {6.4.33.4}
1128 पा॒हि विश्व॑स्माद्र॒क्षसो॒ अरा᳚व्णः॒ प्र स्म॒ वाजे᳚षु नोऽव |

त्वामिद्धि नेदि॑ष्ठं दे॒वता᳚तय आ॒पिं नक्षा᳚महे वृ॒धे ||{8.60.10}, {8.7.1.10}, {6.4.33.5}
1129 आ नो᳚ अग्ने वयो॒वृधं᳚ र॒यिं पा᳚वक॒ शंस्य᳚म् |

रास्वा᳚ च न उपमाते पुरु॒स्पृहं॒ सुनी᳚ती॒ स्वय॑शस्तरम् ||{8.60.11}, {8.7.1.11}, {6.4.34.1}
1130 येन॒ वंसा᳚म॒ पृत॑नासु॒ शर्ध॑त॒स्तर᳚न्तो अ॒र्य आ॒दिशः॑ |

स त्वं नो᳚ वर्ध॒ प्रय॑सा शचीवसो॒ जिन्वा॒ धियो᳚ वसु॒विदः॑ ||{8.60.12}, {8.7.1.12}, {6.4.34.2}
1131 शिशा᳚नो वृष॒भो य॑था॒ग्निः शृङ्गे॒ दवि॑ध्वत् |

ति॒ग्मा अ॑स्य॒ हन॑वो॒ न प्र॑ति॒धृषे᳚ सु॒जम्भः॒ सह॑सो य॒हुः ||{8.60.13}, {8.7.1.13}, {6.4.34.3}
1132 न॒हि ते᳚ अग्ने वृषभ प्रति॒धृषे॒ जम्भा᳚सो॒ यद्वि॒तिष्ठ॑से |

स त्वं नो᳚ होतः॒ सुहु॑तं ह॒विष्कृ॑धि॒ वंस्वा᳚ नो॒ वार्या᳚ पु॒रु ||{8.60.14}, {8.7.1.14}, {6.4.34.4}
1133 शेषे॒ वने᳚षु मा॒त्रोः सं त्वा॒ मर्ता᳚स इन्धते |

अत᳚न्द्रो ह॒व्या व॑हसि हवि॒ष्कृत॒ आदिद्दे॒वेषु॑ राजसि ||{8.60.15}, {8.7.1.15}, {6.4.34.5}
1134 स॒प्त होता᳚र॒स्तमिदी᳚ळते॒ त्वाग्ने᳚ सु॒त्यज॒मह्र॑यम् |

भि॒नत्स्यद्रिं॒ तप॑सा॒ वि शो॒चिषा॒ प्राग्ने᳚ तिष्ठ॒ जनाँ॒ अति॑ ||{8.60.16}, {8.7.1.16}, {6.4.35.1}
1135 अ॒ग्निम॑ग्निं वो॒ अध्रि॑गुं हु॒वेम॑ वृ॒क्तब॑र्हिषः |

अ॒ग्निं हि॒तप्र॑यसः शश्व॒तीष्वा होता᳚रं चर्षणी॒नाम् ||{8.60.17}, {8.7.1.17}, {6.4.35.2}
1136 केते᳚न॒ शर्म᳚न्सचते सुषा॒मण्यग्ने॒ तुभ्यं᳚ चिकि॒त्वना᳚ |

इ॒ष॒ण्यया᳚ नः पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये᳚ ||{8.60.18}, {8.7.1.18}, {6.4.35.3}
1137 अग्ने॒ जरि॑तर्वि॒श्पति॑स्तेपा॒नो दे᳚व र॒क्षसः॑ |

अप्रो᳚षिवान्गृ॒हप॑तिर्म॒हाँ अ॑सि दि॒वस्पा॒युर्दु॑रोण॒युः ||{8.60.19}, {8.7.1.19}, {6.4.35.4}
1138 मा नो॒ रक्ष॒ आ वे᳚शीदाघृणीवसो॒ मा या॒तुर्या᳚तु॒माव॑ताम् |

प॒रो॒ग॒व्यू॒त्यनि॑रा॒मप॒ क्षुध॒मग्ने॒ सेध॑ रक्ष॒स्विनः॑ ||{8.60.20}, {8.7.1.20}, {6.4.35.5}
[61] (१-१८) अष्टादशर्चस्य सूक्तस्य प्रागाथो भर्ग ऋषिः | इन्द्रो देवता | प्रगाथः (विषमा बृहती, समर्चाम् सतोबृहती) छन्दः ||
1139 उ॒भयं᳚ शृ॒णव॑च्च न॒ इन्द्रो᳚ अ॒र्वागि॒दं वचः॑ |

स॒त्राच्या᳚ म॒घवा॒ सोम॑पीतये धि॒या शवि॑ष्ठ॒ आ ग॑मत् ||{8.61.1}, {8.7.2.1}, {6.4.36.1}
1140 तं हि स्व॒राजं᳚ वृष॒भं तमोज॑से धि॒षणे᳚ निष्टत॒क्षतुः॑ |

उ॒तोप॒मानां᳚ प्रथ॒मो नि षी᳚दसि॒ सोम॑कामं॒ हि ते॒ मनः॑ ||{8.61.2}, {8.7.2.2}, {6.4.36.2}
1141 आ वृ॑षस्व पुरूवसो सु॒तस्ये॒न्द्रान्ध॑सः |

वि॒द्मा हि त्वा᳚ हरिवः पृ॒त्सु सा᳚स॒हिमधृ॑ष्टं चिद्दधृ॒ष्वणि᳚म् ||{8.61.3}, {8.7.2.3}, {6.4.36.3}
1142 अप्रा᳚मिसत्य मघव॒न्तथेद॑स॒दिन्द्र॒ क्रत्वा॒ यथा॒ वशः॑ |

स॒नेम॒ वाजं॒ तव॑ शिप्रि॒न्नव॑सा म॒क्षू चि॒द्यन्तो᳚ अद्रिवः ||{8.61.4}, {8.7.2.4}, {6.4.36.4}
1143 श॒ग्ध्यू॒३॑(ऊ॒) षु श॑चीपत॒ इन्द्र॒ विश्वा᳚भिरू॒तिभिः॑ |

भगं॒ न हि त्वा᳚ य॒शसं᳚ वसु॒विद॒मनु॑ शूर॒ चरा᳚मसि ||{8.61.5}, {8.7.2.5}, {6.4.36.5}
1144 पौ॒रो अश्व॑स्य पुरु॒कृद्गवा᳚म॒स्युत्सो᳚ देव हिर॒ण्ययः॑ |

नकि॒र्हि दानं᳚ परि॒मर्धि॑ष॒त्त्वे यद्य॒द्यामि॒ तदा भ॑र ||{8.61.6}, {8.7.2.6}, {6.4.37.1}
1145 त्वं ह्येहि॒ चेर॑वे वि॒दा भगं॒ वसु॑त्तये |

उद्वा᳚वृषस्व मघव॒न्गवि॑ष्टय॒ उदि॒न्द्राश्व॑मिष्टये ||{8.61.7}, {8.7.2.7}, {6.4.37.2}
1146 त्वं पु॒रू स॒हस्रा᳚णि श॒तानि॑ च यू॒था दा॒नाय॑ मंहसे |

आ पु॑रंद॒रं च॑कृम॒ विप्र॑वचस॒ इन्द्रं॒ गाय॒न्तोऽव॑से ||{8.61.8}, {8.7.2.8}, {6.4.37.3}
1147 अ॒वि॒प्रो वा॒ यदवि॑ध॒द्विप्रो᳚ वेन्द्र ते॒ वचः॑ |

स प्र म॑मन्दत्त्वा॒या श॑तक्रतो॒ प्राचा᳚मन्यो॒ अहं᳚सन ||{8.61.9}, {8.7.2.9}, {6.4.37.4}
1148 उ॒ग्रबा᳚हुर्म्रक्ष॒कृत्वा᳚ पुरंद॒रो यदि॑ मे शृ॒णव॒द्धव᳚म् |

व॒सू॒यवो॒ वसु॑पतिं श॒तक्र॑तुं॒ स्तोमै॒रिन्द्रं᳚ हवामहे ||{8.61.10}, {8.7.2.10}, {6.4.37.5}
1149 न पा॒पासो᳚ मनामहे॒ नारा᳚यासो॒ न जळ्ह॑वः |

यदिन्न्विन्द्रं॒ वृष॑णं॒ सचा᳚ सु॒ते सखा᳚यं कृ॒णवा᳚महै ||{8.61.11}, {8.7.2.11}, {6.4.38.1}
1150 उ॒ग्रं यु॑युज्म॒ पृत॑नासु सास॒हिमृ॒णका᳚ति॒मदा᳚भ्यम् |

वेदा᳚ भृ॒मं चि॒त्सनि॑ता र॒थीत॑मो वा॒जिनं॒ यमिदू॒ नश॑त् ||{8.61.12}, {8.7.2.12}, {6.4.38.2}
1151 यत॑ इन्द्र॒ भया᳚महे॒ ततो᳚ नो॒ अभ॑यं कृधि |

मघ॑वञ्छ॒ग्धि तव॒ तन्न॑ ऊ॒तिभि॒र्वि द्विषो॒ वि मृधो᳚ जहि ||{8.61.13}, {8.7.2.13}, {6.4.38.3}
1152 त्वं हि रा᳚धस्पते॒ राध॑सो म॒हः क्षय॒स्यासि॑ विध॒तः |

तं त्वा᳚ व॒यं म॑घवन्निन्द्र गिर्वणः सु॒ताव᳚न्तो हवामहे ||{8.61.14}, {8.7.2.14}, {6.4.38.4}
1153 इन्द्रः॒ स्पळु॒त वृ॑त्र॒हा प॑र॒स्पा नो॒ वरे᳚ण्यः |

स नो᳚ रक्षिषच्चर॒मं स म॑ध्य॒मं स प॒श्चात्पा᳚तु नः पु॒रः ||{8.61.15}, {8.7.2.15}, {6.4.38.5}
1154 त्वं नः॑ प॒श्चाद॑ध॒रादु॑त्त॒रात्पु॒र इन्द्र॒ नि पा᳚हि वि॒श्वतः॑ |

आ॒रे अ॒स्मत्कृ॑णुहि॒ दैव्यं᳚ भ॒यमा॒रे हे॒तीरदे᳚वीः ||{8.61.16}, {8.7.2.16}, {6.4.39.1}
1155 अ॒द्याद्या॒ श्वःश्व॒ इन्द्र॒ त्रास्व॑ प॒रे च॑ नः |

विश्वा᳚ च नो जरि॒तॄन्स॑त्पते॒ अहा॒ दिवा॒ नक्तं᳚ च रक्षिषः ||{8.61.17}, {8.7.2.17}, {6.4.39.2}
1156 प्र॒भ॒ङ्गी शूरो᳚ म॒घवा᳚ तु॒वीम॑घः॒ सम्मि॑श्लो वि॒र्या᳚य॒ कम् |

उ॒भा ते᳚ बा॒हू वृष॑णा शतक्रतो॒ नि या वज्रं᳚ मिमि॒क्षतुः॑ ||{8.61.18}, {8.7.2.18}, {6.4.39.3}
[62] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वो घौरः प्रगाथ ऋषिः | इन्द्रो देवता | (१-६, १०-१२) प्रथमादितृचद्वयस्य दशम्यादितृचस्य च प‌ङ्क्ति, (७-९) सप्तम्यादितृचस्य च बृहती छन्दसी ||
1157 प्रो अ॑स्मा॒ उप॑स्तुतिं॒ भर॑ता॒ यज्जुजो᳚षति |

उ॒क्थैरिन्द्र॑स्य॒ माहि॑नं॒ वयो᳚ वर्धन्ति सो॒मिनो᳚ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.1}, {8.7.3.1}, {6.4.40.1}
1158 अ॒यु॒जो अस॑मो॒ नृभि॒रेकः॑ कृ॒ष्टीर॒यास्यः॑ |

पू॒र्वीरति॒ प्र वा᳚वृधे॒ विश्वा᳚ जा॒तान्योज॑सा भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.2}, {8.7.3.2}, {6.4.40.2}
1159 अहि॑तेन चि॒दर्व॑ता जी॒रदा᳚नुः सिषासति |

प्र॒वाच्य॑मिन्द्र॒ तत्तव॑ वी॒र्या᳚णि करिष्य॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.3}, {8.7.3.3}, {6.4.40.3}
1160 आ या᳚हि कृ॒णवा᳚म त॒ इन्द्र॒ ब्रह्मा᳚णि॒ वर्ध॑ना |

येभिः॑ शविष्ठ चा॒कनो᳚ भ॒द्रमि॒ह श्र॑वस्य॒ते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.4}, {8.7.3.4}, {6.4.40.4}
1161 धृ॒ष॒तश्चि॑द्धृ॒षन्मनः॑ कृ॒णोषी᳚न्द्र॒ यत्त्वम् |

ती॒व्रैः सोमैः᳚ सपर्य॒तो नमो᳚भिः प्रति॒भूष॑तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.5}, {8.7.3.5}, {6.4.40.5}
1162 अव॑ चष्ट॒ ऋची᳚षमोऽव॒ताँ इ॑व॒ मानु॑षः |

जु॒ष्ट्वी दक्ष॑स्य सो॒मिनः॒ सखा᳚यं कृणुते॒ युजं᳚ भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.6}, {8.7.3.6}, {6.4.40.6}
1163 विश्वे᳚ त इन्द्र वी॒र्यं᳚ दे॒वा अनु॒ क्रतुं᳚ ददुः |

भुवो॒ विश्व॑स्य॒ गोप॑तिः पुरुष्टुत भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.7}, {8.7.3.7}, {6.4.41.1}
1164 गृ॒णे तदि᳚न्द्र ते॒ शव॑ उप॒मं दे॒वता᳚तये |

यद्धंसि॑ वृ॒त्रमोज॑सा शचीपते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.8}, {8.7.3.8}, {6.4.41.2}
1165 सम॑नेव वपुष्य॒तः कृ॒णव॒न्मानु॑षा यु॒गा |

वि॒दे तदिन्द्र॒श्चेत॑न॒मध॑ श्रु॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.9}, {8.7.3.9}, {6.4.41.3}
1166 उज्जा॒तमि᳚न्द्र ते॒ शव॒ उत्त्वामुत्तव॒ क्रतु᳚म् |

भूरि॑गो॒ भूरि॑ वावृधु॒र्मघ॑व॒न्तव॒ शर्म॑णि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.10}, {8.7.3.10}, {6.4.41.4}
1167 अ॒हं च॒ त्वं च॑ वृत्रह॒न्सं यु॑ज्याव स॒निभ्य॒ आ |

अ॒रा॒ती॒वा चि॑दद्रि॒वोऽनु॑ नौ शूर मंसते भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.11}, {8.7.3.11}, {6.4.41.5}
1168 स॒त्यमिद्वा उ॒ तं व॒यमिन्द्रं᳚ स्तवाम॒ नानृ॑तम् |

म॒हाँ असु᳚न्वतो व॒धो भूरि॒ ज्योतीं᳚षि सुन्व॒तो भ॒द्रा इन्द्र॑स्य रा॒तयः॑ ||{8.62.12}, {8.7.3.12}, {6.4.41.6}
[63] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथ ऋषिः | (१-११) प्रथमाद्येकादशचामिन्द्रः, (१२) द्वादश्याश्च देवा देवताः | (१, ४-५, ७) प्रथमर्चश्चतुर्थीपञ्चमीसप्तमीनाञ्चानुष्टप् (२-३, ६, ८-११) द्वितीयातृतीयाषष्ठीनामष्टम्यादिचतसृणाञ्च गायत्री, (१२) द्वादश्याश्च त्रिष्टुप् छन्दांसि ||
1169 स पू॒र्व्यो म॒हानां᳚ वे॒नः क्रतु॑भिरानजे |

यस्य॒ द्वारा॒ मनु॑ष्पि॒ता दे॒वेषु॒ धिय॑ आन॒जे ||{8.63.1}, {8.7.4.1}, {6.4.42.1}
1170 दि॒वो मानं॒ नोत्स॑द॒न्सोम॑पृष्ठासो॒ अद्र॑यः |

उ॒क्था ब्रह्म॑ च॒ शंस्या᳚ ||{8.63.2}, {8.7.4.2}, {6.4.42.2}
1171 स वि॒द्वाँ अङ्गि॑रोभ्य॒ इन्द्रो॒ गा अ॑वृणो॒दप॑ |

स्तु॒षे तद॑स्य॒ पौंस्य᳚म् ||{8.63.3}, {8.7.4.3}, {6.4.42.3}
1172 स प्र॒त्नथा᳚ कविवृ॒ध इन्द्रो᳚ वा॒कस्य॑ व॒क्षणिः॑ |

शि॒वो अ॒र्कस्य॒ होम᳚न्यस्म॒त्रा ग॒न्त्वव॑से ||{8.63.4}, {8.7.4.4}, {6.4.42.4}
1173 आदू॒ नु ते॒ अनु॒ क्रतुं॒ स्वाहा॒ वर॑स्य॒ यज्य॑वः |

श्वा॒त्रम॒र्का अ॑नूष॒तेन्द्र॑ गो॒त्रस्य॑ दा॒वने᳚ ||{8.63.5}, {8.7.4.5}, {6.4.42.5}
1174 इन्द्रे॒ विश्वा᳚नि वी॒र्या᳚ कृ॒तानि॒ कर्त्वा᳚नि च |

यम॒र्का अ॑ध्व॒रं वि॒दुः ||{8.63.6}, {8.7.4.6}, {6.4.42.6}
1175 यत्पाञ्च॑जन्यया वि॒शेन्द्रे॒ घोषा॒ असृ॑क्षत |

अस्तृ॑णाद्ब॒र्हणा᳚ वि॒पो॒३॑(ओ॒)ऽर्यो मान॑स्य॒ स क्षयः॑ ||{8.63.7}, {8.7.4.7}, {6.4.43.1}
1176 इ॒यमु॑ ते॒ अनु॑ष्टुतिश्चकृ॒षे तानि॒ पौंस्या᳚ |

प्राव॑श्च॒क्रस्य॑ वर्त॒निम् ||{8.63.8}, {8.7.4.8}, {6.4.43.2}
1177 अ॒स्य वृष्णो॒ व्योद॑न उ॒रु क्र॑मिष्ट जी॒वसे᳚ |

यवं॒ न प॒श्व आ द॑दे ||{8.63.9}, {8.7.4.9}, {6.4.43.3}
1178 तद्दधा᳚ना अव॒स्यवो᳚ यु॒ष्माभि॒र्दक्ष॑पितरः |

स्याम॑ म॒रुत्व॑तो वृ॒धे ||{8.63.10}, {8.7.4.10}, {6.4.43.4}
1179 बळृ॒त्विया᳚य॒ धाम्न॒ ऋक्व॑भिः शूर नोनुमः |

जेषा᳚मेन्द्र॒ त्वया᳚ यु॒जा ||{8.63.11}, {8.7.4.11}, {6.4.43.5}
1180 अ॒स्मे रु॒द्रा मे॒हना॒ पर्व॑तासो वृत्र॒हत्ये॒ भर॑हूतौ स॒जोषाः᳚ |

यः शंस॑ते स्तुव॒ते धायि॑ प॒ज्र इन्द्र॑ज्येष्ठा अ॒स्माँ अ॑वन्तु दे॒वाः ||{8.63.12}, {8.7.4.12}, {6.4.43.6}
[64] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथ ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1181 उत्त्वा᳚ मन्दन्तु॒ स्तोमाः᳚ कृणु॒ष्व राधो᳚ अद्रिवः |

अव॑ ब्रह्म॒द्विषो᳚ जहि ||{8.64.1}, {8.7.5.1}, {6.4.44.1}
1182 प॒दा प॒णीँर॑रा॒धसो॒ नि बा᳚धस्व म॒हाँ अ॑सि |

न॒हि त्वा॒ कश्च॒न प्रति॑ ||{8.64.2}, {8.7.5.2}, {6.4.44.2}
1183 त्वमी᳚शिषे सु॒ताना॒मिन्द्र॒ त्वमसु॑तानाम् |

त्वं राजा॒ जना᳚नाम् ||{8.64.3}, {8.7.5.3}, {6.4.44.3}
1184 एहि॒ प्रेहि॒ क्षयो᳚ दि॒व्या॒३॑(आ॒)घोष᳚ञ्चर्षणी॒नाम् |

ओभे पृ॑णासि॒ रोद॑सी ||{8.64.4}, {8.7.5.4}, {6.4.44.4}
1185 त्यं चि॒त्पर्व॑तं गि॒रिं श॒तव᳚न्तं सह॒स्रिण᳚म् |

वि स्तो॒तृभ्यो᳚ रुरोजिथ ||{8.64.5}, {8.7.5.5}, {6.4.44.5}
1186 व॒यमु॑ त्वा॒ दिवा᳚ सु॒ते व॒यं नक्तं᳚ हवामहे |

अ॒स्माकं॒ काम॒मा पृ॑ण ||{8.64.6}, {8.7.5.6}, {6.4.44.6}
1187 क्व१॑(अ॒) स्य वृ॑ष॒भो युवा᳚ तुवि॒ग्रीवो॒ अना᳚नतः |

ब्र॒ह्मा कस्तं स॑पर्यति ||{8.64.7}, {8.7.5.7}, {6.4.45.1}
1188 कस्य॑ स्वि॒त्सव॑नं॒ वृषा᳚ जुजु॒ष्वाँ अव॑ गच्छति |

इन्द्रं॒ क उ॑ स्वि॒दा च॑के ||{8.64.8}, {8.7.5.8}, {6.4.45.2}
1189 कं ते᳚ दा॒ना अ॑सक्षत॒ वृत्र॑ह॒न्कं सु॒वीर्या᳚ |

उ॒क्थे क उ॑ स्वि॒दन्त॑मः ||{8.64.9}, {8.7.5.9}, {6.4.45.3}
1190 अ॒यं ते॒ मानु॑षे॒ जने॒ सोमः॑ पू॒रुषु॑ सूयते |

तस्येहि॒ प्र द्र॑वा॒ पिब॑ ||{8.64.10}, {8.7.5.10}, {6.4.45.4}
1191 अ॒यं ते᳚ शर्य॒णाव॑ति सु॒षोमा᳚या॒मधि॑ प्रि॒यः |

आ॒र्जी॒कीये᳚ म॒दिन्त॑मः ||{8.64.11}, {8.7.5.11}, {6.4.45.5}
1192 तम॒द्य राध॑से म॒हे चारुं॒ मदा᳚य॒ घृष्व॑ये |

एही᳚मिन्द्र॒ द्रवा॒ पिब॑ ||{8.64.12}, {8.7.5.12}, {6.4.45.6}
[65] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वः प्रगाथ ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1193 यदि᳚न्द्र॒ प्रागपा॒गुद॒ङ्न्य॑ग्वा हू॒यसे॒ नृभिः॑ |

आ या᳚हि॒ तूय॑मा॒शुभिः॑ ||{8.65.1}, {8.7.6.1}, {6.4.46.1}
1194 यद्वा᳚ प्र॒स्रव॑णे दि॒वो मा॒दया᳚से॒ स्व᳚र्णरे |

यद्वा᳚ समु॒द्रे अन्ध॑सः ||{8.65.2}, {8.7.6.2}, {6.4.46.2}
1195 आ त्वा᳚ गी॒र्भिर्म॒हामु॒रुं हु॒वे गामि॑व॒ भोज॑से |

इन्द्र॒ सोम॑स्य पी॒तये᳚ ||{8.65.3}, {8.7.6.3}, {6.4.46.3}
1196 आ त॑ इन्द्र महि॒मानं॒ हर॑यो देव ते॒ महः॑ |

रथे᳚ वहन्तु॒ बिभ्र॑तः ||{8.65.4}, {8.7.6.4}, {6.4.46.4}
1197 इन्द्र॑ गृणी॒ष उ॑ स्तु॒षे म॒हाँ उ॒ग्र ई᳚शान॒कृत् |

एहि॑ नः सु॒तं पिब॑ ||{8.65.5}, {8.7.6.5}, {6.4.46.5}
1198 सु॒ताव᳚न्तस्त्वा व॒यं प्रय॑स्वन्तो हवामहे |

इ॒दं नो᳚ ब॒र्हिरा॒सदे᳚ ||{8.65.6}, {8.7.6.6}, {6.4.46.6}
1199 यच्चि॒द्धि शश्व॑ता॒मसीन्द्र॒ साधा᳚रण॒स्त्वम् |

तं त्वा᳚ व॒यं ह॑वामहे ||{8.65.7}, {8.7.6.7}, {6.4.47.1}
1200 इ॒दं ते᳚ सो॒म्यं मध्वधु॑क्ष॒न्नद्रि॑भि॒र्नरः॑ |

जु॒षा॒ण इ᳚न्द्र॒ तत्पि॑ब ||{8.65.8}, {8.7.6.8}, {6.4.47.2}
1201 विश्वाँ᳚ अ॒र्यो वि॑प॒श्चितोऽति॑ ख्य॒स्तूय॒मा ग॑हि |

अ॒स्मे धे᳚हि॒ श्रवो᳚ बृ॒हत् ||{8.65.9}, {8.7.6.9}, {6.4.47.3}
1202 दा॒ता मे॒ पृष॑तीनां॒ राजा᳚ हिरण्य॒वीना᳚म् |

मा दे᳚वा म॒घवा᳚ रिषत् ||{8.65.10}, {8.7.6.10}, {6.4.47.4}
1203 स॒हस्रे॒ पृष॑तीना॒मधि॑ श्च॒न्द्रं बृ॒हत्पृ॒थु |

शु॒क्रं हिर᳚ण्य॒मा द॑दे ||{8.65.11}, {8.7.6.11}, {6.4.47.5}
1204 नपा᳚तो दु॒र्गह॑स्य मे स॒हस्रे᳚ण सु॒राध॑सः |

श्रवो᳚ दे॒वेष्व॑क्रत ||{8.65.12}, {8.7.6.12}, {6.4.47.6}
[66] (१-१५) पञ्चदशर्चस्य सूक्तस्य प्रागाथः कलिषिः, इन्द्रो देवता | (१-१४) प्रथमादिचतुर्दश ! प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), १५ पञ्चदश्याश्चानुष्टप् छन्दसी ||
1205 तरो᳚भिर्वो वि॒दद्व॑सु॒मिन्द्रं᳚ स॒बाध॑ ऊ॒तये᳚ |

बृ॒हद्गाय᳚न्तः सु॒तसो᳚मे अध्व॒रे हु॒वे भरं॒ न का॒रिण᳚म् ||{8.66.1}, {8.7.7.1}, {6.4.48.1}
1206 न यं दु॒ध्रा वर᳚न्ते॒ न स्थि॒रा मुरो॒ मदे᳚ सुशि॒प्रमन्ध॑सः |

य आ॒दृत्या᳚ शशमा॒नाय॑ सुन्व॒ते दाता᳚ जरि॒त्र उ॒क्थ्य᳚म् ||{8.66.2}, {8.7.7.2}, {6.4.48.2}
1207 यः श॒क्रो मृ॒क्षो अश्व्यो॒ यो वा॒ कीजो᳚ हिर॒ण्ययः॑ |

स ऊ॒र्वस्य॑ रेजय॒त्यपा᳚वृति॒मिन्द्रो॒ गव्य॑स्य वृत्र॒हा ||{8.66.3}, {8.7.7.3}, {6.4.48.3}
1208 निखा᳚तं चि॒द्यः पु॑रुसम्भृ॒तं वसूदिद्वप॑ति दा॒शुषे᳚ |

व॒ज्री सु॑शि॒प्रो हर्य॑श्व॒ इत्क॑र॒दिन्द्रः॒ क्रत्वा॒ यथा॒ वश॑त् ||{8.66.4}, {8.7.7.4}, {6.4.48.4}
1209 यद्वा॒वन्थ॑ पुरुष्टुत पु॒रा चि॑च्छूर नृ॒णाम् |

व॒यं तत्त॑ इन्द्र॒ सं भ॑रामसि य॒ज्ञमु॒क्थं तु॒रं वचः॑ ||{8.66.5}, {8.7.7.5}, {6.4.48.5}
1210 सचा॒ सोमे᳚षु पुरुहूत वज्रिवो॒ मदा᳚य द्युक्ष सोमपाः |

त्वमिद्धि ब्र᳚ह्म॒कृते॒ काम्यं॒ वसु॒ देष्ठः॑ सुन्व॒ते भुवः॑ ||{8.66.6}, {8.7.7.6}, {6.4.49.1}
1211 व॒यमे᳚नमि॒दा ह्योऽपी᳚पेमे॒ह व॒ज्रिण᳚म् |

तस्मा᳚ उ अ॒द्य स॑म॒ना सु॒तं भ॒रा नू॒नं भू᳚षत श्रु॒ते ||{8.66.7}, {8.7.7.7}, {6.4.49.2}
1212 वृक॑श्चिदस्य वार॒ण उ॑रा॒मथि॒रा व॒युने᳚षु भूषति |

सेमं नः॒ स्तोमं᳚ जुजुषा॒ण आ ग॒हीन्द्र॒ प्र चि॒त्रया᳚ धि॒या ||{8.66.8}, {8.7.7.8}, {6.4.49.3}
1213 कदू॒ न्व१॑(अ॒)स्याकृ॑त॒मिन्द्र॑स्यास्ति॒ पौंस्य᳚म् |

केनो॒ नु कं॒ श्रोम॑तेन॒ न शु॑श्रुवे ज॒नुषः॒ परि॑ वृत्र॒हा ||{8.66.9}, {8.7.7.9}, {6.4.49.4}
1214 कदू᳚ म॒हीरधृ॑ष्टा अस्य॒ तवि॑षीः॒ कदु॑ वृत्र॒घ्नो अस्तृ॑तम् |

इन्द्रो॒ विश्वा᳚न्बेक॒नाटाँ᳚ अह॒र्दृश॑ उ॒त क्रत्वा᳚ प॒णीँर॒भि ||{8.66.10}, {8.7.7.10}, {6.4.49.5}
1215 व॒यं घा᳚ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा᳚णि वृत्रहन् |

पु॒रू॒तमा᳚सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ||{8.66.11}, {8.7.7.11}, {6.4.50.1}
1216 पू॒र्वीश्चि॒द्धि त्वे तु॑विकूर्मिन्ना॒शसो॒ हव᳚न्त इन्द्रो॒तयः॑ |

ति॒रश्चि॑द॒र्यः सव॒ना व॑सो गहि॒ शवि॑ष्ठ श्रु॒धि मे॒ हव᳚म् ||{8.66.12}, {8.7.7.12}, {6.4.50.2}
1217 व॒यं घा᳚ ते॒ त्वे इद्विन्द्र॒ विप्रा॒ अपि॑ ष्मसि |

न॒हि त्वद॒न्यः पु॑रुहूत॒ कश्च॒न मघ॑व॒न्नस्ति॑ मर्डि॒ता ||{8.66.13}, {8.7.7.13}, {6.4.50.3}
1218 त्वं नो᳚ अ॒स्या अम॑तेरु॒त क्षु॒धो॒३॑(ओ॒)ऽभिश॑स्ते॒रव॑ स्पृधि |

त्वं न॑ ऊ॒ती तव॑ चि॒त्रया᳚ धि॒या शिक्षा᳚ शचिष्ठ गातु॒वित् ||{8.66.14}, {8.7.7.14}, {6.4.50.4}
1219 सोम॒ इद्वः॑ सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन |

अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा᳚यति ||{8.66.15}, {8.7.7.15}, {6.4.50.5}
[67] (१-२१) एकविंशत्यृचस्य सूक्तस्य साम्मदो मत्स्यो मैत्रावरुणिर्मान्यो वा जालनद्धा बहवो मत्स्या वा (ऋषयः) आदित्या देवताः | गायत्री छन्दः ||
1220 त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या᳚चिषामहे |

सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ||{8.67.1}, {8.7.8.1}, {6.4.51.1}
1221 मि॒त्रो नो॒ अत्यं᳚ह॒तिं वरु॑णः पर्षदर्य॒मा |

आ॒दि॒त्यासो॒ यथा᳚ वि॒दुः ||{8.67.2}, {8.7.8.2}, {6.4.51.2}
1222 तेषां॒ हि चि॒त्रमु॒क्थ्य१॑(अ॒) अंवरू᳚थ॒मस्ति॑ दा॒शुषे᳚ |

आ॒दि॒त्याना᳚मरं॒कृते᳚ ||{8.67.3}, {8.7.8.3}, {6.4.51.3}
1223 महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् |

अवां॒स्या वृ॑णीमहे ||{8.67.4}, {8.7.8.4}, {6.4.51.4}
1224 जी॒वान्नो᳚ अ॒भि धे᳚त॒नादि॑त्यासः पु॒रा हथा᳚त् |

कद्ध॑ स्थ हवनश्रुतः ||{8.67.5}, {8.7.8.5}, {6.4.51.5}
1225 यद्वः॑ श्रा॒न्ताय॑ सुन्व॒ते वरू᳚थ॒मस्ति॒ यच्छ॒र्दिः |

तेना᳚ नो॒ अधि॑ वोचत ||{8.67.6}, {8.7.8.6}, {6.4.52.1}
1226 अस्ति॑ देवा अं॒होरु॒र्वस्ति॒ रत्न॒मना᳚गसः |

आदि॑त्या॒ अद्भु॑तैनसः ||{8.67.7}, {8.7.8.7}, {6.4.52.2}
1227 मा नः॒ सेतुः॑ सिषेद॒यं म॒हे वृ॑णक्तु न॒स्परि॑ |

इन्द्र॒ इद्धि श्रु॒तो व॒शी ||{8.67.8}, {8.7.8.8}, {6.4.52.3}
1228 मा नो᳚ मृ॒चा रि॑पू॒णां वृ॑जि॒नाना᳚मविष्यवः |

देवा᳚ अ॒भि प्र मृ॑क्षत ||{8.67.9}, {8.7.8.9}, {6.4.52.4}
1229 उ॒त त्वाम॑दिते मह्य॒हं दे॒व्युप॑ ब्रुवे |

सु॒मृ॒ळी॒काम॒भिष्ट॑ये ||{8.67.10}, {8.7.8.10}, {6.4.52.5}
1230 पर्षि॑ दी॒ने ग॑भी॒र आँ उग्र॑पुत्रे॒ जिघां᳚सतः |

माकि॑स्तो॒कस्य॑ नो रिषत् ||{8.67.11}, {8.7.8.11}, {6.4.53.1}
1231 अ॒ने॒हो न॑ उरुव्रज॒ उरू᳚चि॒ वि प्रस॑र्तवे |

कृ॒धि तो॒काय॑ जी॒वसे᳚ ||{8.67.12}, {8.7.8.12}, {6.4.53.2}
1232 ये मू॒र्धानः॑ क्षिती॒नामद॑ब्धासः॒ स्वय॑शसः |

व्र॒ता रक्ष᳚न्ते अ॒द्रुहः॑ ||{8.67.13}, {8.7.8.13}, {6.4.53.3}
1233 ते न॑ आ॒स्नो वृका᳚णा॒मादि॑त्यासो मु॒मोच॑त |

स्ते॒नं ब॒द्धमि॑वादिते ||{8.67.14}, {8.7.8.14}, {6.4.53.4}
1234 अपो॒ षु ण॑ इ॒यं शरु॒रादि॑त्या॒ अप॑ दुर्म॒तिः |

अ॒स्मदे॒त्वज॑घ्नुषी ||{8.67.15}, {8.7.8.15}, {6.4.53.5}
1235 शश्व॒द्धि वः॑ सुदानव॒ आदि॑त्या ऊ॒तिभि᳚र्व॒यम् |

पु॒रा नू॒नं बु॑भु॒ज्महे᳚ ||{8.67.16}, {8.7.8.16}, {6.4.54.1}
1236 शश्व᳚न्तं॒ हि प्र॑चेतसः प्रति॒यन्तं᳚ चि॒देन॑सः |

देवाः᳚ कृणु॒थ जी॒वसे᳚ ||{8.67.17}, {8.7.8.17}, {6.4.54.2}
1237 तत्सु नो॒ नव्यं॒ सन्य॑स॒ आदि॑त्या॒ यन्मुमो᳚चति |

ब॒न्धाद्ब॒द्धमि॑वादिते ||{8.67.18}, {8.7.8.18}, {6.4.54.3}
1238 नास्माक॑मस्ति॒ तत्तर॒ आदि॑त्यासो अति॒ष्कदे᳚ |

यू॒यम॒स्मभ्यं᳚ मृळत ||{8.67.19}, {8.7.8.19}, {6.4.54.4}
1239 मा नो᳚ हे॒तिर्वि॒वस्व॑त॒ आदि॑त्याः कृ॒त्रिमा॒ शरुः॑ |

पु॒रा नु ज॒रसो᳚ वधीत् ||{8.67.20}, {8.7.8.20}, {6.4.54.5}
1240 वि षु द्वेषो॒ व्यं᳚ह॒तिमादि॑त्यासो॒ वि संहि॑तम् |

विष्व॒ग्वि वृ॑हता॒ रपः॑ ||{8.67.21}, {8.7.8.21}, {6.4.54.6}
[68] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य आङ्गिरसः प्रियमेध ऋषिः | (१-१३) प्रथमादित्रयोदशचामिन्द्रः, (१४-१९) चतुदर्श यादितृचद्यस्य च ऋक्षाश्वमेधयोर्दानस्तुतिदेवताः | (१-१२) प्रथमादिद्वादशर्चामानुष्टभु : प्रगाथः ((१, ४, ७, १०) प्रथमाचतुर्थीसप्तमीदशमीनामनुष्टुप् (२-३, ५-६, ८-९, १११२) द्वितीयातृतीयापञ्चमीषष्ठ्यष्टमीनवम्येकादशीद्वादशीनाञ्च गायत्री), (१३-१९) त्रयोदश्यादिसप्तानाञ्च गायत्री छन्दसी ||
1241 आ त्वा॒ रथं॒ यथो॒तये᳚ सु॒म्नाय॑ वर्तयामसि |

तु॒वि॒कू॒र्मिमृ॑ती॒षह॒मिन्द्र॒ शवि॑ष्ठ॒ सत्प॑ते ||{8.68.1}, {8.7.9.1}, {6.5.1.1}
1242 तुवि॑शुष्म॒ तुवि॑क्रतो॒ शची᳚वो॒ विश्व॑या मते |

आ प॑प्राथ महित्व॒ना ||{8.68.2}, {8.7.9.2}, {6.5.1.2}
1243 यस्य॑ ते महि॒ना म॒हः परि॑ ज्मा॒यन्त॑मी॒यतुः॑ |

हस्ता॒ वज्रं᳚ हिर॒ण्यय᳚म् ||{8.68.3}, {8.7.9.3}, {6.5.1.3}
1244 वि॒श्वान॑रस्य व॒स्पति॒मना᳚नतस्य॒ शव॑सः |

एवै᳚श्च चर्षणी॒नामू॒ती हु॑वे॒ रथा᳚नाम् ||{8.68.4}, {8.7.9.4}, {6.5.1.4}
1245 अ॒भिष्ट॑ये स॒दावृ॑धं॒ स्व᳚र्मीळ्हेषु॒ यं नरः॑ |

नाना॒ हव᳚न्त ऊ॒तये᳚ ||{8.68.5}, {8.7.9.5}, {6.5.1.5}
1246 प॒रोमा᳚त्र॒मृची᳚षम॒मिन्द्र॑मु॒ग्रं सु॒राध॑सम् |

ईशा᳚नं चि॒द्वसू᳚नाम् ||{8.68.6}, {8.7.9.6}, {6.5.2.1}
1247 तंत॒मिद्राध॑से म॒ह इन्द्रं᳚ चोदामि पी॒तये᳚ |

यः पू॒र्व्यामनु॑ष्टुति॒मीशे᳚ कृष्टी॒नां नृ॒तुः ||{8.68.7}, {8.7.9.7}, {6.5.2.2}
1248 न यस्य॑ ते शवसान स॒ख्यमा॒नंश॒ मर्त्यः॑ |

नकिः॒ शवां᳚सि ते नशत् ||{8.68.8}, {8.7.9.8}, {6.5.2.3}
1249 त्वोता᳚स॒स्त्वा यु॒जाप्सु सूर्ये᳚ म॒हद्धन᳚म् |

जये᳚म पृ॒त्सु व॑ज्रिवः ||{8.68.9}, {8.7.9.9}, {6.5.2.4}
1250 तं त्वा᳚ य॒ज्ञेभि॑रीमहे॒ तं गी॒र्भिर्गि᳚र्वणस्तम |

इन्द्र॒ यथा᳚ चि॒दावि॑थ॒ वाजे᳚षु पुरु॒माय्य᳚म् ||{8.68.10}, {8.7.9.10}, {6.5.2.5}
1251 यस्य॑ ते स्वा॒दु स॒ख्यं स्वा॒द्वी प्रणी᳚तिरद्रिवः |

य॒ज्ञो वि॑तन्त॒साय्यः॑ ||{8.68.11}, {8.7.9.11}, {6.5.3.1}
1252 उ॒रु ण॑स्त॒न्वे॒३॑(ए॒) तन॑ उ॒रु क्षया᳚य नस्कृधि |

उ॒रु णो᳚ यन्धि जी॒वसे᳚ ||{8.68.12}, {8.7.9.12}, {6.5.3.2}
1253 उ॒रुं नृभ्य॑ उ॒रुं गव॑ उ॒रुं रथा᳚य॒ पन्था᳚म् |

दे॒ववी᳚तिं मनामहे ||{8.68.13}, {8.7.9.13}, {6.5.3.3}
1254 उप॑ मा॒ षड्द्वाद्वा॒ नरः॒ सोम॑स्य॒ हर्ष्या᳚ |

तिष्ठ᳚न्ति स्वादुरा॒तयः॑ ||{8.68.14}, {8.7.9.14}, {6.5.3.4}
1255 ऋ॒ज्रावि᳚न्द्रो॒त आ द॑दे॒ हरी॒ ऋक्ष॑स्य सू॒नवि॑ |

आ॒श्व॒मे॒धस्य॒ रोहि॑ता ||{8.68.15}, {8.7.9.15}, {6.5.3.5}
1256 सु॒रथाँ᳚ आतिथि॒ग्वे स्व॑भी॒शूँरा॒र्क्षे |

आ॒श्व॒मे॒धे सु॒पेश॑सः ||{8.68.16}, {8.7.9.16}, {6.5.4.1}
1257 षळश्वाँ᳚ आतिथि॒ग्व इ᳚न्द्रो॒ते व॒धूम॑तः |

सचा᳚ पू॒तक्र॑तौ सनम् ||{8.68.17}, {8.7.9.17}, {6.5.4.2}
1258 ऐषु॑ चेत॒द्वृष᳚ण्वत्य॒न्तरृ॒ज्रेष्वरु॑षी |

स्व॒भी॒शुः कशा᳚वती ||{8.68.18}, {8.7.9.18}, {6.5.4.3}
1259 न यु॒ष्मे वा᳚जबन्धवो निनि॒त्सुश्च॒न मर्त्यः॑ |

अ॒व॒द्यमधि॑ दीधरत् ||{8.68.19}, {8.7.9.19}, {6.5.4.4}
[69] (१-१८) अष्टादशर्चस्य सूक्तस्य आङ्गिरसः प्रियमेध ऋषिः | (१-१०, १३-१८) प्रथमादिदशर्चाम् त्रयोदश्यादिषराणाञ्चेन्द्रः, (११) एकादश्या पूर्वाधर्सय विश्वे देवाः, (११-१२) एकादश्या उत्तरार्धस्य द्वादश १२१५) प्रथमर्चस्तृतीयायाः सप्तम्यादिचतसृणां द्वादश्यादिचतसृणाञ्चानष्टप (२) द्वितीयाया उष्णिक्, (४-६) चतुर्थ्यादितृचस्य गायत्री, (११, १६) एकादशीषोडश्योः प‌ङ्क्तिः, (१७-१८) सप्तदश्यष्टादश्योश्च बृहती छन्दांसि ||
1260 प्रप्र॑ वस्त्रि॒ष्टुभ॒मिषं᳚ म॒न्दद्वी᳚रा॒येन्द॑वे |

धि॒या वो᳚ मे॒धसा᳚तये॒ पुरं॒ध्या वि॑वासति ||{8.69.1}, {8.7.10.1}, {6.5.5.1}
1261 न॒दं व॒ ओद॑तीनां न॒दं योयु॑वतीनाम् |

पतिं᳚ वो॒ अघ्न्या᳚नां धेनू॒नामि॑षुध्यसि ||{8.69.2}, {8.7.10.2}, {6.5.5.2}
1262 ता अ॑स्य॒ सूद॑दोहसः॒ सोमं᳚ श्रीणन्ति॒ पृश्न॑यः |

जन्म᳚न्दे॒वानां॒ विश॑स्त्रि॒ष्वा रो᳚च॒ने दि॒वः ||{8.69.3}, {8.7.10.3}, {6.5.5.3}
1263 अ॒भि प्र गोप॑तिं गि॒रेन्द्र॑मर्च॒ यथा᳚ वि॒दे |

सू॒नुं स॒त्यस्य॒ सत्प॑तिम् ||{8.69.4}, {8.7.10.4}, {6.5.5.4}
1264 आ हर॑यः ससृज्रि॒रेऽरु॑षी॒रधि॑ ब॒र्हिषि॑ |

यत्रा॒भि सं॒नवा᳚महे ||{8.69.5}, {8.7.10.5}, {6.5.5.5}
1265 इन्द्रा᳚य॒ गाव॑ आ॒शिरं᳚ दुदु॒ह्रे व॒ज्रिणे॒ मधु॑ |

यत्सी᳚मुपह्व॒रे वि॒दत् ||{8.69.6}, {8.7.10.6}, {6.5.6.1}
1266 उद्यद्ब्र॒ध्नस्य॑ वि॒ष्टपं᳚ गृ॒हमिन्द्र॑श्च॒ गन्व॑हि |

मध्वः॑ पी॒त्वा स॑चेवहि॒ त्रिः स॒प्त सख्युः॑ प॒दे ||{8.69.7}, {8.7.10.7}, {6.5.6.2}
1267 अर्च॑त॒ प्रार्च॑त॒ प्रिय॑मेधासो॒ अर्च॑त |

अर्च᳚न्तु पुत्र॒का उ॒त पुरं॒ न धृ॒ष्ण्व॑र्चत ||{8.69.8}, {8.7.10.8}, {6.5.6.3}
1268 अव॑ स्वराति॒ गर्ग॑रो गो॒धा परि॑ सनिष्वणत् |

पिङ्गा॒ परि॑ चनिष्कद॒दिन्द्रा᳚य॒ ब्रह्मोद्य॑तम् ||{8.69.9}, {8.7.10.9}, {6.5.6.4}
1269 आ यत्पत᳚न्त्ये॒न्यः॑ सु॒दुघा॒ अन॑पस्फुरः |

अ॒प॒स्फुरं᳚ गृभायत॒ सोम॒मिन्द्रा᳚य॒ पात॑वे ||{8.69.10}, {8.7.10.10}, {6.5.6.5}
1270 अपा॒दिन्द्रो॒ अपा᳚द॒ग्निर्विश्वे᳚ दे॒वा अ॑मत्सत |

वरु॑ण॒ इदि॒ह क्ष॑य॒त्तमापो᳚ अ॒भ्य॑नूषत व॒त्सं सं॒शिश्व॑रीरिव ||{8.69.11}, {8.7.10.11}, {6.5.7.1}
1271 सु॒दे॒वो अ॑सि वरुण॒ यस्य॑ ते स॒प्त सिन्ध॑वः |

अ॒नु॒क्षर᳚न्ति का॒कुदं᳚ सू॒र्म्यं᳚ सुषि॒रामि॑व ||{8.69.12}, {8.7.10.12}, {6.5.7.2}
1272 यो व्यतीँ॒रफा᳚णय॒त्सुयु॑क्ताँ॒ उप॑ दा॒शुषे᳚ |

त॒क्वो ने॒ता तदिद्वपु॑रुप॒मा यो अमु॑च्यत ||{8.69.13}, {8.7.10.13}, {6.5.7.3}
1273 अतीदु॑ श॒क्र ओ᳚हत॒ इन्द्रो॒ विश्वा॒ अति॒ द्विषः॑ |

भि॒नत्क॒नीन॑ ओद॒नं प॒च्यमा᳚नं प॒रो गि॒रा ||{8.69.14}, {8.7.10.14}, {6.5.7.4}
1274 अ॒र्भ॒को न कु॑मार॒कोऽधि॑ तिष्ठ॒न्नवं॒ रथ᳚म् |

स प॑क्षन्महि॒षं मृ॒गं पि॒त्रे मा॒त्रे वि॑भु॒क्रतु᳚म् ||{8.69.15}, {8.7.10.15}, {6.5.7.5}
1275 आ तू सु॑शिप्र दम्पते॒ रथं᳚ तिष्ठा हिर॒ण्यय᳚म् |

अध॑ द्यु॒क्षं स॑चेवहि स॒हस्र॑पादमरु॒षं स्व॑स्ति॒गाम॑ने॒हस᳚म् ||{8.69.16}, {8.7.10.16}, {6.5.7.6}
1276 तं घे᳚मि॒त्था न॑म॒स्विन॒ उप॑ स्व॒राज॑मासते |

अर्थं᳚ चिदस्य॒ सुधि॑तं॒ यदेत॑व आव॒र्तय᳚न्ति दा॒वने᳚ ||{8.69.17}, {8.7.10.17}, {6.5.7.7}
1277 अनु॑ प्र॒त्नस्यौक॑सः प्रि॒यमे᳚धास एषाम् |

पूर्वा॒मनु॒ प्रय॑तिं वृ॒क्तब॑र्हिषो हि॒तप्र॑यस आशत ||{8.69.18}, {8.7.10.18}, {6.5.7.8}
[70] (१-१५) पञ्चदशर्चस्य सूक्तस्य आङ्गिरसः पुरुहन्मा ऋषिः | इन्द्रो देवता | (१६) प्रथमादितृचद्वयस्य प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (७-१२) सप्तम्यादिषण्णां बृहती, (१३) त्रयोदश्या उष्णिक्, (१४) चतुदर्श या अनुष्टुप्, (१५) पञ्चदश्याश्च पुर उष्णिक् छन्दांसि ||
1278 यो राजा᳚ चर्षणी॒नां याता॒ रथे᳚भि॒रध्रि॑गुः |

विश्वा᳚सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ||{8.70.1}, {8.8.1.1}, {6.5.8.1}
1279 इन्द्रं॒ तं शु᳚म्भ पुरुहन्म॒न्नव॑से॒ यस्य॑ द्वि॒ता वि॑ध॒र्तरि॑ |

हस्ता᳚य॒ वज्रः॒ प्रति॑ धायि दर्श॒तो म॒हो दि॒वे न सूर्यः॑ ||{8.70.2}, {8.8.1.2}, {6.5.8.2}
1280 नकि॒ष्टं कर्म॑णा नश॒द्यश्च॒कार॑ स॒दावृ॑धम् |

इन्द्रं॒ न य॒ज्ञैर्वि॒श्वगू᳚र्त॒मृभ्व॑स॒मधृ॑ष्टं धृ॒ष्ण्वो᳚जसम् ||{8.70.3}, {8.8.1.3}, {6.5.8.3}
1281 अषा᳚ळ्हमु॒ग्रं पृत॑नासु सास॒हिं यस्मि᳚न्म॒हीरु॑रु॒ज्रयः॑ |

सं धे॒नवो॒ जाय॑माने अनोनवु॒र्द्यावः॒ क्षामो᳚ अनोनवुः ||{8.70.4}, {8.8.1.4}, {6.5.8.4}
1282 यद्द्याव॑ इन्द्र ते श॒तं श॒तं भूमी᳚रु॒त स्युः |

न त्वा᳚ वज्रिन्स॒हस्रं॒ सूर्या॒ अनु॒ न जा॒तम॑ष्ट॒ रोद॑सी ||{8.70.5}, {8.8.1.5}, {6.5.8.5}
1283 आ प॑प्राथ महि॒ना वृष्ण्या᳚ वृष॒न्विश्वा᳚ शविष्ठ॒ शव॑सा |

अ॒स्माँ अ॑व मघव॒न्गोम॑ति व्र॒जे वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ ||{8.70.6}, {8.8.1.6}, {6.5.9.1}
1284 न सी॒मदे᳚व आप॒दिषं᳚ दीर्घायो॒ मर्त्यः॑ |

एत॑ग्वा चि॒द्य एत॑शा यु॒योज॑ते॒ हरी॒ इन्द्रो᳚ यु॒योज॑ते ||{8.70.7}, {8.8.1.7}, {6.5.9.2}
1285 तं वो᳚ म॒हो म॒हाय्य॒मिन्द्रं᳚ दा॒नाय॑ स॒क्षणि᳚म् |

यो गा॒धेषु॒ य आर॑णेषु॒ हव्यो॒ वाजे॒ष्वस्ति॒ हव्यः॑ ||{8.70.8}, {8.8.1.8}, {6.5.9.3}
1286 उदू॒ षु णो᳚ वसो म॒हे मृ॒शस्व॑ शूर॒ राध॑से |

उदू॒ षु म॒ह्यै म॑घवन्म॒घत्त॑य॒ उदि᳚न्द्र॒ श्रव॑से म॒हे ||{8.70.9}, {8.8.1.9}, {6.5.9.4}
1287 त्वं न॑ इन्द्र ऋत॒युस्त्वा॒निदो॒ नि तृ᳚म्पसि |

मध्ये᳚ वसिष्व तुविनृम्णो॒र्वोर्नि दा॒सं शि॑श्नथो॒ हथैः᳚ ||{8.70.10}, {8.8.1.10}, {6.5.9.5}
1288 अ॒न्यव्र॑त॒ममा᳚नुष॒मय॑ज्वान॒मदे᳚वयुम् |

अव॒ स्वः सखा᳚ दुधुवीत॒ पर्व॑तः सु॒घ्नाय॒ दस्युं॒ पर्व॑तः ||{8.70.11}, {8.8.1.11}, {6.5.10.1}
1289 त्वं न॑ इन्द्रासां॒ हस्ते᳚ शविष्ठ दा॒वने᳚ |

धा॒नानां॒ न सं गृ॑भायास्म॒युर्द्विः सं गृ॑भायास्म॒युः ||{8.70.12}, {8.8.1.12}, {6.5.10.2}
1290 सखा᳚यः॒ क्रतु॑मिच्छत क॒था रा᳚धाम श॒रस्य॑ |

उप॑स्तुतिं भो॒जः सू॒रिर्यो अह्र॑यः ||{8.70.13}, {8.8.1.13}, {6.5.10.3}
1291 भूरि॑भिः समह॒ ऋषि॑भिर्ब॒र्हिष्म॑द्भिः स्तविष्यसे |

यदि॒त्थमेक॑मेक॒मिच्छर॑ व॒त्सान्प॑रा॒ददः॑ ||{8.70.14}, {8.8.1.14}, {6.5.10.4}
1292 क॒र्ण॒गृह्या᳚ म॒घवा᳚ शौरदे॒व्यो व॒त्सं न॑स्त्रि॒भ्य आन॑यत् |

अ॒जां सू॒रिर्न धात॑वे ||{8.70.15}, {8.8.1.15}, {6.5.10.5}
[71] (१-१५) पञ्चदशर्चस्य सूक्तस्या ङ्गिरसौ सदीतिपुरुमी हौ तयोरन्यतरो वा ऋषिः | अग्निर्देवता | (१-९) प्रथमादिनवों गायत्री, (१०-१५) दशम्यादिषण्णाञ्च प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दसी ||
1293 त्वं नो᳚ अग्ने॒ महो᳚भिः पा॒हि विश्व॑स्या॒ अरा᳚तेः |

उ॒त द्वि॒षो मर्त्य॑स्य ||{8.71.1}, {8.8.2.1}, {6.5.11.1}
1294 न॒हि म॒न्युः पौरु॑षेय॒ ईशे॒ हि वः॑ प्रियजात |

त्वमिद॑सि॒ क्षपा᳚वान् ||{8.71.2}, {8.8.2.2}, {6.5.11.2}
1295 स नो॒ विश्वे᳚भिर्दे॒वेभि॒रूर्जो᳚ नपा॒द्भद्र॑शोचे |

र॒यिं दे᳚हि वि॒श्ववा᳚रम् ||{8.71.3}, {8.8.2.3}, {6.5.11.3}
1296 न तम॑ग्ने॒ अरा᳚तयो॒ मर्तं᳚ युवन्त रा॒यः |

यं त्राय॑से दा॒श्वांस᳚म् ||{8.71.4}, {8.8.2.4}, {6.5.11.4}
1297 यं त्वं वि॑प्र मे॒धसा᳚ता॒वग्ने᳚ हि॒नोषि॒ धना᳚य |

स तवो॒ती गोषु॒ गन्ता᳚ ||{8.71.5}, {8.8.2.5}, {6.5.11.5}
1298 त्वं र॒यिं पु॑रु॒वीर॒मग्ने᳚ दा॒शुषे॒ मर्ता᳚य |

प्र णो᳚ नय॒ वस्यो॒ अच्छ॑ ||{8.71.6}, {8.8.2.6}, {6.5.12.1}
1299 उ॒रु॒ष्या णो॒ मा परा᳚ दा अघाय॒ते जा᳚तवेदः |

दु॒रा॒ध्ये॒३॑(ए॒) मर्ता᳚य ||{8.71.7}, {8.8.2.7}, {6.5.12.2}
1300 अग्ने॒ माकि॑ष्टे दे॒वस्य॑ रा॒तिमदे᳚वो युयोत |

त्वमी᳚शिषे॒ वसू᳚नाम् ||{8.71.8}, {8.8.2.8}, {6.5.12.3}
1301 स नो॒ वस्व॒ उप॑ मा॒स्यूर्जो᳚ नपा॒न्माहि॑नस्य |

सखे᳚ वसो जरि॒तृभ्यः॑ ||{8.71.9}, {8.8.2.9}, {6.5.12.4}
1302 अच्छा᳚ नः शी॒रशो᳚चिषं॒ गिरो᳚ यन्तु दर्श॒तम् |

अच्छा᳚ य॒ज्ञासो॒ नम॑सा पुरू॒वसुं᳚ पुरुप्रश॒स्तमू॒तये᳚ ||{8.71.10}, {8.8.2.10}, {6.5.12.5}
1303 अ॒ग्निं सू॒नुं सह॑सो जा॒तवे᳚दसं दा॒नाय॒ वार्या᳚णाम् |

द्वि॒ता यो भूद॒मृतो॒ मर्त्ये॒ष्वा होता᳚ म॒न्द्रत॑मो वि॒शि ||{8.71.11}, {8.8.2.11}, {6.5.13.1}
1304 अ॒ग्निं वो᳚ देवय॒ज्यया॒ग्निं प्र॑य॒त्य॑ध्व॒रे |

अ॒ग्निं धी॒षु प्र॑थ॒मम॒ग्निमर्व॑त्य॒ग्निं क्षैत्रा᳚य॒ साध॑से ||{8.71.12}, {8.8.2.12}, {6.5.13.2}
1305 अ॒ग्निरि॒षां स॒ख्ये द॑दातु न॒ ईशे॒ यो वार्या᳚णाम् |

अ॒ग्निं तो॒के तन॑ये॒ शश्व॑दीमहे॒ वसुं॒ सन्तं᳚ तनू॒पाम् ||{8.71.13}, {8.8.2.13}, {6.5.13.3}
1306 अ॒ग्निमी᳚ळि॒ष्वाव॑से॒ गाथा᳚भिः शी॒रशो᳚चिषम् |

अ॒ग्निं रा॒ये पु॑रुमीळ्ह श्रु॒तं नरो॒ऽग्निं सु॑दी॒तये᳚ छ॒र्दिः ||{8.71.14}, {8.8.2.14}, {6.5.13.4}
1307 अ॒ग्निं द्वेषो॒ योत॒वै नो᳚ गृणीमस्य॒ग्निं शं योश्च॒ दात॑वे |

विश्वा᳚सु वि॒क्ष्व॑वि॒तेव॒ हव्यो॒ भुव॒द्वस्तु॑रृषू॒णाम् ||{8.71.15}, {8.8.2.15}, {6.5.13.5}
[72] (१-१८) अष्टादशर्चस्य सूक्तस्य प्रागाथो हर्यत ऋषिः | अग्निर्हवींषि वा देवताः | गायत्री छन्दः ||
1308 ह॒विष्कृ॑णुध्व॒मा ग॑मदध्व॒र्युर्व॑नते॒ पुनः॑ |

वि॒द्वाँ अ॑स्य प्र॒शास॑नम् ||{8.72.1}, {8.8.3.1}, {6.5.14.1}
1309 नि ति॒ग्मम॒भ्य१॑(अं॒)शुं सीद॒द्धोता᳚ म॒नावधि॑ |

जु॒षा॒णो अ॑स्य स॒ख्यम् ||{8.72.2}, {8.8.3.2}, {6.5.14.2}
1310 अ॒न्तरि॑च्छन्ति॒ तं जने᳚ रु॒द्रं प॒रो म॑नी॒षया᳚ |

गृ॒भ्णन्ति॑ जि॒ह्वया᳚ स॒सम् ||{8.72.3}, {8.8.3.3}, {6.5.14.3}
1311 जा॒म्य॑तीतपे॒ धनु᳚र्वयो॒धा अ॑रुह॒द्वन᳚म् |

दृ॒षदं᳚ जि॒ह्वयाव॑धीत् ||{8.72.4}, {8.8.3.4}, {6.5.14.4}
1312 चर᳚न्व॒त्सो रुश᳚न्नि॒ह नि॑दा॒तारं॒ न वि᳚न्दते |

वेति॒ स्तोत॑व अ॒म्ब्य᳚म् ||{8.72.5}, {8.8.3.5}, {6.5.14.5}
1313 उ॒तो न्व॑स्य॒ यन्म॒हदश्वा᳚व॒द्योज॑नं बृ॒हद् |

दा॒मा रथ॑स्य॒ ददृ॑शे ||{8.72.6}, {8.8.3.6}, {6.5.15.1}
1314 दु॒हन्ति॑ स॒प्तैका॒मुप॒ द्वा पञ्च॑ सृजतः |

ती॒र्थे सिन्धो॒रधि॑ स्व॒रे ||{8.72.7}, {8.8.3.7}, {6.5.15.2}
1315 आ द॒शभि᳚र्वि॒वस्व॑त॒ इन्द्रः॒ कोश॑मचुच्यवीत् |

खेद॑या त्रि॒वृता᳚ दि॒वः ||{8.72.8}, {8.8.3.8}, {6.5.15.3}
1316 परि॑ त्रि॒धातु॑रध्व॒रं जू॒र्णिरे᳚ति॒ नवी᳚यसी |

मध्वा॒ होता᳚रो अञ्जते ||{8.72.9}, {8.8.3.9}, {6.5.15.4}
1317 सि॒ञ्चन्ति॒ नम॑साव॒तमु॒च्चाच॑क्रं॒ परि॑ज्मानम् |

नी॒चीन॑बार॒मक्षि॑तम् ||{8.72.10}, {8.8.3.10}, {6.5.15.5}
1318 अ॒भ्यार॒मिदद्र॑यो॒ निषि॑क्तं॒ पुष्क॑रे॒ मधु॑ |

अ॒व॒तस्य॑ वि॒सर्ज॑ने ||{8.72.11}, {8.8.3.11}, {6.5.16.1}
1319 गाव॒ उपा᳚वताव॒तं म॒ही य॒ज्ञस्य॑ र॒प्सुदा᳚ |

उ॒भा कर्णा᳚ हिर॒ण्यया᳚ ||{8.72.12}, {8.8.3.12}, {6.5.16.2}
1320 आ सु॒ते सि᳚ञ्चत॒ श्रियं॒ रोद॑स्योरभि॒श्रिय᳚म् |

र॒सा द॑धीत वृष॒भम् ||{8.72.13}, {8.8.3.13}, {6.5.16.3}
1321 ते जा᳚नत॒ स्वमो॒क्य१॑(अ॒) अंसं व॒त्सासो॒ न मा॒तृभिः॑ |

मि॒थो न॑सन्त जा॒मिभिः॑ ||{8.72.14}, {8.8.3.14}, {6.5.16.4}
1322 उप॒ स्रक्वे᳚षु॒ बप्स॑तः कृण्व॒ते ध॒रुणं᳚ दि॒वि |

इन्द्रे᳚ अ॒ग्ना नमः॒ स्वः॑ ||{8.72.15}, {8.8.3.15}, {6.5.16.5}
1323 अधु॑क्षत्पि॒प्युषी॒मिष॒मूर्जं᳚ स॒प्तप॑दीम॒रिः |

सूर्य॑स्य स॒प्त र॒श्मिभिः॑ ||{8.72.16}, {8.8.3.16}, {6.5.17.1}
1324 सोम॑स्य मित्रावरु॒णोदि॑ता॒ सूर॒ आ द॑दे |

तदातु॑रस्य भेष॒जम् ||{8.72.17}, {8.8.3.17}, {6.5.17.2}
1325 उ॒तो न्व॑स्य॒ यत्प॒दं ह᳚र्य॒तस्य॑ निधा॒न्य᳚म् |

परि॒ द्यां जि॒ह्वया᳚तनत् ||{8.72.18}, {8.8.3.18}, {6.5.17.3}
[73] (१-१८) अष्टादशर्चस्य सूक्तस्य आत्रेयो गोपवनः सप्तवध्रिर्वा ऋषिः | अश्विनौ देवते | गायत्री छन्दः ||
1326 उदी᳚राथामृताय॒ते यु॒ञ्जाथा᳚मश्विना॒ रथ᳚म् |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.1}, {8.8.4.1}, {6.5.18.1}
1327 नि॒मिष॑श्चि॒ज्जवी᳚यसा॒ रथे॒ना या᳚तमश्विना |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.2}, {8.8.4.2}, {6.5.18.2}
1328 उप॑ स्तृणीत॒मत्र॑ये हि॒मेन॑ घ॒र्मम॑श्विना |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.3}, {8.8.4.3}, {6.5.18.3}
1329 कुह॑ स्थः॒ कुह॑ जग्मथुः॒ कुह॑ श्ये॒नेव॑ पेतथुः |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.4}, {8.8.4.4}, {6.5.18.4}
1330 यद॒द्य कर्हि॒ कर्हि॑ चिच्छुश्रू॒यात॑मि॒मं हव᳚म् |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.5}, {8.8.4.5}, {6.5.18.5}
1331 अ॒श्विना᳚ याम॒हूत॑मा॒ नेदि॑ष्ठं या॒म्याप्य᳚म् |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.6}, {8.8.4.6}, {6.5.19.1}
1332 अव᳚न्त॒मत्र॑ये गृ॒हं कृ॑णु॒तं यु॒वम॑श्विना |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.7}, {8.8.4.7}, {6.5.19.2}
1333 वरे᳚थे अ॒ग्निमा॒तपो॒ वद॑ते व॒ल्ग्वत्र॑ये |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.8}, {8.8.4.8}, {6.5.19.3}
1334 प्र स॒प्तव॑ध्रिरा॒शसा॒ धारा᳚म॒ग्नेर॑शायत |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.9}, {8.8.4.9}, {6.5.19.4}
1335 इ॒हा ग॑तं वृषण्वसू शृणु॒तं म॑ इ॒मं हव᳚म् |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.10}, {8.8.4.10}, {6.5.19.5}
1336 किमि॒दं वां᳚ पुराण॒वज्जर॑तोरिव शस्यते |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.11}, {8.8.4.11}, {6.5.20.1}
1337 स॒मा॒नं वां᳚ सजा॒त्यं᳚ समा॒नो बन्धु॑रश्विना |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.12}, {8.8.4.12}, {6.5.20.2}
1338 यो वां॒ रजां᳚स्यश्विना॒ रथो᳚ वि॒याति॒ रोद॑सी |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.13}, {8.8.4.13}, {6.5.20.3}
1339 आ नो॒ गव्ये᳚भि॒रश्व्यैः᳚ स॒हस्रै॒रुप॑ गच्छतम् |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.14}, {8.8.4.14}, {6.5.20.4}
1340 मा नो॒ गव्ये᳚भि॒रश्व्यैः᳚ स॒हस्रे᳚भि॒रति॑ ख्यतम् |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.15}, {8.8.4.15}, {6.5.20.5}
1341 अ॒रु॒णप्सु॑रु॒षा अ॑भू॒दक॒र्ज्योति॑रृ॒ताव॑री |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.16}, {8.8.4.16}, {6.5.20.6}
1342 अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.17}, {8.8.4.17}, {6.5.20.7}
1343 पुरं॒ न धृ॑ष्ण॒वा रु॑ज कृ॒ष्णया᳚ बाधि॒तो वि॒शा |

अन्ति॒ षद्भू᳚तु वा॒मवः॑ ||{8.73.18}, {8.8.4.18}, {6.5.20.8}
[74] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयो गोपवन ऋषिः | (१-१२) प्रथमादिद्वादशर्चामग्निः, (१३-१५) त्रयोदश्यादितृचस्य चाक्षस्य श्रुतर्वणो दानस्तुतिदेवते | (१-१२) प्रथमादिद्वादशर्चामानुष्टभु : प्रगाथः ((१, ४, ७, १०) प्रथमाचतुर्थीसप्तमीदशमीनामनुष्टुप् (२-३, ५-६, ८-९, ११-१२) द्वितीयातृतीयापञ्चमीषष्ठ्यष्टमीनवम्येकादशीद्वादशीनाञ्च गायत्री), (१३-१५) त्रयोदश्यादितृचस्य चानुष्टप् छन्दसी ||
1344 वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्तः॑ पुरुप्रि॒यम् |

अ॒ग्निं वो॒ दुर्यं॒ वचः॑ स्तु॒षे शू॒षस्य॒ मन्म॑भिः ||{8.74.1}, {8.8.5.1}, {6.5.21.1}
1345 यं जना᳚सो ह॒विष्म᳚न्तो मि॒त्रं न स॒र्पिरा᳚सुतिम् |

प्र॒शंस᳚न्ति॒ प्रश॑स्तिभिः ||{8.74.2}, {8.8.5.2}, {6.5.21.2}
1346 पन्यां᳚सं जा॒तवे᳚दसं॒ यो दे॒वता॒त्युद्य॑ता |

ह॒व्यान्यैर॑यद्दि॒वि ||{8.74.3}, {8.8.5.3}, {6.5.21.3}
1347 आग᳚न्म वृत्र॒हन्त॑मं॒ ज्येष्ठ॑म॒ग्निमान॑वम् |

यस्य॑ श्रु॒तर्वा᳚ बृ॒हन्ना॒र्क्षो अनी᳚क॒ एध॑ते ||{8.74.4}, {8.8.5.4}, {6.5.21.4}
1348 अ॒मृतं᳚ जा॒तवे᳚दसं ति॒रस्तमां᳚सि दर्श॒तम् |

घृ॒ताह॑वन॒मीड्य᳚म् ||{8.74.5}, {8.8.5.5}, {6.5.21.5}
1349 स॒बाधो॒ यं जना᳚ इ॒मे॒३॑(ए॒)ऽग्निं ह॒व्येभि॒रीळ॑ते |

जुह्वा᳚नासो य॒तस्रु॑चः ||{8.74.6}, {8.8.5.6}, {6.5.22.1}
1350 इ॒यं ते॒ नव्य॑सी म॒तिरग्ने॒ अधा᳚य्य॒स्मदा |

मन्द्र॒ सुजा᳚त॒ सुक्र॒तोऽमू᳚र॒ दस्माति॑थे ||{8.74.7}, {8.8.5.7}, {6.5.22.2}
1351 सा ते᳚ अग्ने॒ शंत॑मा॒ चनि॑ष्ठा भवतु प्रि॒या |

तया᳚ वर्धस्व॒ सुष्टु॑तः ||{8.74.8}, {8.8.5.8}, {6.5.22.3}
1352 सा द्यु॒म्नैर्द्यु॒म्निनी᳚ बृ॒हदुपो᳚प॒ श्रव॑सि॒ श्रवः॑ |

दधी᳚त वृत्र॒तूर्ये᳚ ||{8.74.9}, {8.8.5.9}, {6.5.22.4}
1353 अश्व॒मिद्गां र॑थ॒प्रां त्वे॒षमिन्द्रं॒ न सत्प॑तिम् |

यस्य॒ श्रवां᳚सि॒ तूर्व॑थ॒ पन्य᳚म्पन्यं च कृ॒ष्टयः॑ ||{8.74.10}, {8.8.5.10}, {6.5.22.5}
1354 यं त्वा᳚ गो॒पव॑नो गि॒रा चनि॑ष्ठदग्ने अङ्गिरः |

स पा᳚वक श्रुधी॒ हव᳚म् ||{8.74.11}, {8.8.5.11}, {6.5.23.1}
1355 यं त्वा॒ जना᳚स॒ ईळ॑ते स॒बाधो॒ वाज॑सातये |

स बो᳚धि वृत्र॒तूर्ये᳚ ||{8.74.12}, {8.8.5.12}, {6.5.23.2}
1356 अ॒हं हु॑वा॒न आ॒र्क्षे श्रु॒तर्व॑णि मद॒च्युति॑ |

शर्धां᳚सीव स्तुका॒विनां᳚ मृ॒क्षा शी॒र्षा च॑तु॒र्णाम् ||{8.74.13}, {8.8.5.13}, {6.5.23.3}
1357 मां च॒त्वार॑ आ॒शवः॒ शवि॑ष्ठस्य द्रवि॒त्नवः॑ |

सु॒रथा᳚सो अ॒भि प्रयो॒ वक्ष॒न्वयो॒ न तुग्र्य᳚म् ||{8.74.14}, {8.8.5.14}, {6.5.23.4}
1358 स॒त्यमित्त्वा᳚ महेनदि॒ परु॒ष्ण्यव॑ देदिशम् |

नेमा᳚पो अश्व॒दात॑रः॒ शवि॑ष्ठादस्ति॒ मर्त्यः॑ ||{8.74.15}, {8.8.5.15}, {6.5.23.5}
[75] (१-१६) षोळशर्चस्य सूक्तस्य आङ्गिरसो विरूप ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1359 यु॒क्ष्वा हि दे᳚व॒हूत॑माँ॒ अश्वाँ᳚ अग्ने र॒थीरि॑व |

नि होता᳚ पू॒र्व्यः स॑दः ||{8.75.1}, {8.8.6.1}, {6.5.24.1}
1360 उ॒त नो᳚ देव दे॒वाँ अच्छा᳚ वोचो वि॒दुष्ट॑रः |

श्रद्विश्वा॒ वार्या᳚ कृधि ||{8.75.2}, {8.8.6.2}, {6.5.24.2}
1361 त्वं ह॒ यद्य॑विष्ठ्य॒ सह॑सः सूनवाहुत |

ऋ॒तावा᳚ य॒ज्ञियो॒ भुवः॑ ||{8.75.3}, {8.8.6.3}, {6.5.24.3}
1362 अ॒यम॒ग्निः स॑ह॒स्रिणो॒ वाज॑स्य श॒तिन॒स्पतिः॑ |

मू॒र्धा क॒वी र॑यी॒णाम् ||{8.75.4}, {8.8.6.4}, {6.5.24.4}
1363 तं ने॒मिमृ॒भवो᳚ य॒था न॑मस्व॒ सहू᳚तिभिः |

नेदी᳚यो य॒ज्ञम᳚ङ्गिरः ||{8.75.5}, {8.8.6.5}, {6.5.24.5}
1364 तस्मै᳚ नू॒नम॒भिद्य॑वे वा॒चा वि॑रूप॒ नित्य॑या |

वृष्णे᳚ चोदस्व सुष्टु॒तिम् ||{8.75.6}, {8.8.6.6}, {6.5.25.1}
1365 कमु॑ ष्विदस्य॒ सेन॑या॒ग्नेरपा᳚कचक्षसः |

प॒णिं गोषु॑ स्तरामहे ||{8.75.7}, {8.8.6.7}, {6.5.25.2}
1366 मा नो᳚ दे॒वानां॒ विशः॑ प्रस्ना॒तीरि॑वो॒स्राः |

कृ॒शं न हा᳚सु॒रघ्न्याः᳚ ||{8.75.8}, {8.8.6.8}, {6.5.25.3}
1367 मा नः॑ समस्य दू॒ढ्य१॑(अ॒)ः परि॑द्वेषसो अंह॒तिः |

ऊ॒र्मिर्न नाव॒मा व॑धीत् ||{8.75.9}, {8.8.6.9}, {6.5.25.4}
1368 नम॑स्ते अग्न॒ ओज॑से गृ॒णन्ति॑ देव कृ॒ष्टयः॑ |

अमै᳚र॒मित्र॑मर्दय ||{8.75.10}, {8.8.6.10}, {6.5.25.5}
1369 कु॒वित्सु नो॒ गवि॑ष्ट॒येऽग्ने᳚ सं॒वेषि॑षो र॒यिम् |

उरु॑कृदु॒रु ण॑स्कृधि ||{8.75.11}, {8.8.6.11}, {6.5.26.1}
1370 मा नो᳚ अ॒स्मिन्म॑हाध॒ने परा᳚ वर्ग्भार॒भृद्य॑था |

सं॒वर्गं॒ सं र॒यिं ज॑य ||{8.75.12}, {8.8.6.12}, {6.5.26.2}
1371 अ॒न्यम॒स्मद्भि॒या इ॒यमग्ने॒ सिष॑क्तु दु॒च्छुना᳚ |

वर्धा᳚ नो॒ अम॑व॒च्छवः॑ ||{8.75.13}, {8.8.6.13}, {6.5.26.3}
1372 यस्याजु॑षन्नम॒स्विनः॒ शमी॒मदु᳚र्मखस्य वा |

तं घेद॒ग्निर्वृ॒धाव॑ति ||{8.75.14}, {8.8.6.14}, {6.5.26.4}
1373 पर॑स्या॒ अधि॑ सं॒वतोऽव॑राँ अ॒भ्या त॑र |

यत्रा॒हमस्मि॒ ताँ अ॑व ||{8.75.15}, {8.8.6.15}, {6.5.26.5}
1374 वि॒द्मा हि ते᳚ पु॒रा व॒यमग्ने᳚ पि॒तुर्यथाव॑सः |

अधा᳚ ते सु॒म्नमी᳚महे ||{8.75.16}, {8.8.6.16}, {6.5.26.6}
[76] (१-१२) द्वादशर्चस्य सूक्तस्य काण्वः कुरुसुति ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1375 इ॒मं नु मा॒यिनं᳚ हुव॒ इन्द्र॒मीशा᳚न॒मोज॑सा |

म॒रुत्व᳚न्तं॒ न वृ॒ञ्जसे᳚ ||{8.76.1}, {8.8.7.1}, {6.5.27.1}
1376 अ॒यमिन्द्रो᳚ म॒रुत्स॑खा॒ वि वृ॒त्रस्या᳚भिन॒च्छिरः॑ |

वज्रे᳚ण श॒तप᳚र्वणा ||{8.76.2}, {8.8.7.2}, {6.5.27.2}
1377 वा॒वृ॒धा॒नो म॒रुत्स॒खेन्द्रो॒ वि वृ॒त्रमै᳚रयत् |

सृ॒जन्स॑मु॒द्रिया᳚ अ॒पः ||{8.76.3}, {8.8.7.3}, {6.5.27.3}
1378 अ॒यं ह॒ येन॒ वा इ॒दं स्व᳚र्म॒रुत्व॑ता जि॒तम् |

इन्द्रे᳚ण॒ सोम॑पीतये ||{8.76.4}, {8.8.7.4}, {6.5.27.4}
1379 म॒रुत्व᳚न्तमृजी॒षिण॒मोज॑स्वन्तं विर॒प्शिन᳚म् |

इन्द्रं᳚ गी॒र्भिर्ह॑वामहे ||{8.76.5}, {8.8.7.5}, {6.5.27.5}
1380 इन्द्रं᳚ प्र॒त्नेन॒ मन्म॑ना म॒रुत्व᳚न्तं हवामहे |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{8.76.6}, {8.8.7.6}, {6.5.27.6}
1381 म॒रुत्वाँ᳚ इन्द्र मीढ्वः॒ पिबा॒ सोमं᳚ शतक्रतो |

अ॒स्मिन्य॒ज्ञे पु॑रुष्टुत ||{8.76.7}, {8.8.7.7}, {6.5.28.1}
1382 तुभ्येदि᳚न्द्र म॒रुत्व॑ते सु॒ताः सोमा᳚सो अद्रिवः |

हृ॒दा हू᳚यन्त उ॒क्थिनः॑ ||{8.76.8}, {8.8.7.8}, {6.5.28.2}
1383 पिबेदि᳚न्द्र म॒रुत्स॑खा सु॒तं सोमं॒ दिवि॑ष्टिषु |

वज्रं॒ शिशा᳚न॒ ओज॑सा ||{8.76.9}, {8.8.7.9}, {6.5.28.3}
1384 उ॒त्तिष्ठ॒न्नोज॑सा स॒ह पी॒त्वी शिप्रे᳚ अवेपयः |

सोम॑मिन्द्र च॒मू सु॒तम् ||{8.76.10}, {8.8.7.10}, {6.5.28.4}
1385 अनु॑ त्वा॒ रोद॑सी उ॒भे क्रक्ष॑माणमकृपेताम् |

इन्द्र॒ यद्द॑स्यु॒हाभ॑वः ||{8.76.11}, {8.8.7.11}, {6.5.28.5}
1386 वाच॑म॒ष्टाप॑दीम॒हं नव॑स्रक्तिमृत॒स्पृश᳚म् |

इन्द्रा॒त्परि॑ त॒न्वं᳚ ममे ||{8.76.12}, {8.8.7.12}, {6.5.28.6}
[77] (१-११) एकादशर्चस्य सूक्तस्य काण्वः कुरुसुति ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवों गायत्री, (१०-११) दशम्येकादश्योश्च प्रगाथः (दशम्या बृहती, एकादश्याः सतोबृहती) छन्दसी ||
1387 ज॒ज्ञा॒नो नु श॒तक्र॑तु॒र्वि पृ॑च्छ॒दिति॑ मा॒तर᳚म् |

क उ॒ग्राः के ह॑ शृण्विरे ||{8.77.1}, {8.8.8.1}, {6.5.29.1}
1388 आदीं᳚ शव॒स्य॑ब्रवीदौर्णवा॒भम॑ही॒शुव᳚म् |

ते पु॑त्र सन्तु नि॒ष्टुरः॑ ||{8.77.2}, {8.8.8.2}, {6.5.29.2}
1389 समित्तान्वृ॑त्र॒हाखि॑द॒त्खे अ॒राँ इ॑व॒ खेद॑या |

प्रवृ॑द्धो दस्यु॒हाभ॑वत् ||{8.77.3}, {8.8.8.3}, {6.5.29.3}
1390 एक॑या प्रति॒धापि॑बत्सा॒कं सरां᳚सि त्रिं॒शत᳚म् |

इन्द्रः॒ सोम॑स्य काणु॒का ||{8.77.4}, {8.8.8.4}, {6.5.29.4}
1391 अ॒भि ग᳚न्ध॒र्वम॑तृणदबु॒ध्नेषु॒ रज॒स्स्वा |

इन्द्रो᳚ ब्र॒ह्मभ्य॒ इद्वृ॒धे ||{8.77.5}, {8.8.8.5}, {6.5.29.5}
1392 निरा᳚विध्यद्गि॒रिभ्य॒ आ धा॒रय॑त्प॒क्वमो᳚द॒नम् |

इन्द्रो᳚ बु॒न्दं स्वा᳚ततम् ||{8.77.6}, {8.8.8.6}, {6.5.30.1}
1393 श॒तब्र॑ध्न॒ इषु॒स्तव॑ स॒हस्र॑पर्ण॒ एक॒ इत् |

यमि᳚न्द्र चकृ॒षे युज᳚म् ||{8.77.7}, {8.8.8.7}, {6.5.30.2}
1394 तेन॑ स्तो॒तृभ्य॒ आ भ॑र॒ नृभ्यो॒ नारि॑भ्यो॒ अत्त॑वे |

स॒द्यो जा॒त ऋ॑भुष्ठिर ||{8.77.8}, {8.8.8.8}, {6.5.30.3}
1395 ए॒ता च्यौ॒त्नानि॑ ते कृ॒ता वर्षि॑ष्ठानि॒ परी᳚णसा |

हृ॒दा वी॒ड्व॑धारयः ||{8.77.9}, {8.8.8.9}, {6.5.30.4}
1396 विश्वेत्ता विष्णु॒राभ॑रदुरुक्र॒मस्त्वेषि॑तः |

श॒तं म॑हि॒षान्क्षी᳚रपा॒कमो᳚द॒नं व॑रा॒हमिन्द्र॑ एमु॒षम् ||{8.77.10}, {8.8.8.10}, {6.5.30.5}
1397 तु॒वि॒क्षं ते॒ सुकृ॑तं सू॒मयं॒ धनुः॑ सा॒धुर्बु॒न्दो हि॑र॒ण्ययः॑ |

उ॒भा ते᳚ बा॒हू रण्या॒ सुसं᳚स्कृत ऋदू॒पे चि॑दृदू॒वृधा᳚ ||{8.77.11}, {8.8.8.11}, {6.5.30.6}
[78] (१-१०) दशर्चस्य सूक्तस्य काण्वः कुरुसुति ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवों गायत्री, (१०) दशम्याश्च बृहती छन्दसी ||
1398 पु॒रो॒ळाशं᳚ नो॒ अन्ध॑स॒ इन्द्र॑ स॒हस्र॒मा भ॑र |

श॒ता च॑ शूर॒ गोना᳚म् ||{8.78.1}, {8.8.9.1}, {6.5.31.1}
1399 आ नो᳚ भर॒ व्यञ्ज॑नं॒ गामश्व॑म॒भ्यञ्ज॑नम् |

सचा᳚ म॒ना हि॑र॒ण्यया᳚ ||{8.78.2}, {8.8.9.2}, {6.5.31.2}
1400 उ॒त नः॑ कर्ण॒शोभ॑ना पु॒रूणि॑ धृष्ण॒वा भ॑र |

त्वं हि शृ᳚ण्वि॒षे व॑सो ||{8.78.3}, {8.8.9.3}, {6.5.31.3}
1401 नकीं᳚ वृधी॒क इ᳚न्द्र ते॒ न सु॒षा न सु॒दा उ॒त |

नान्यस्त्वच्छू᳚र वा॒घतः॑ ||{8.78.4}, {8.8.9.4}, {6.5.31.4}
1402 नकी॒मिन्द्रो॒ निक॑र्तवे॒ न श॒क्रः परि॑शक्तवे |

विश्वं᳚ शृणोति॒ पश्य॑ति ||{8.78.5}, {8.8.9.5}, {6.5.31.5}
1403 स म॒न्युं मर्त्या᳚ना॒मद॑ब्धो॒ नि चि॑कीषते |

पु॒रा नि॒दश्चि॑कीषते ||{8.78.6}, {8.8.9.6}, {6.5.32.1}
1404 क्रत्व॒ इत्पू॒र्णमु॒दरं᳚ तु॒रस्या᳚स्ति विध॒तः |

वृ॒त्र॒घ्नः सो᳚म॒पाव्नः॑ ||{8.78.7}, {8.8.9.7}, {6.5.32.2}
1405 त्वे वसू᳚नि॒ संग॑ता॒ विश्वा᳚ च सोम॒ सौभ॑गा |

सु॒दात्वप॑रिह्वृता ||{8.78.8}, {8.8.9.8}, {6.5.32.3}
1406 त्वामिद्य॑व॒युर्मम॒ कामो᳚ ग॒व्युर्हि॑रण्य॒युः |

त्वाम॑श्व॒युरेष॑ते ||{8.78.9}, {8.8.9.9}, {6.5.32.4}
1407 तवेदि᳚न्द्रा॒हमा॒शसा॒ हस्ते॒ दात्रं᳚ च॒ना द॑दे |

दि॒नस्य॑ वा मघव॒न्सम्भृ॑तस्य वा पू॒र्धि यव॑स्य का॒शिना᳚ ||{8.78.10}, {8.8.9.10}, {6.5.32.5}
[79] (१-९) नवर्चस्य सूक्तस्य भार्गवः कृत्रुषिः, सोमो देवता | (१-८) प्रथमाद्यश्टर्चाम् गायत्री, (९) नवम्याश्चानुष्टप् छन्दसी ||
1408 अ॒यं कृ॒त्नुरगृ॑भीतो विश्व॒जिदु॒द्भिदित्सोमः॑ |

ऋषि॒र्विप्रः॒ काव्ये᳚न ||{8.79.1}, {8.8.10.1}, {6.5.33.1}
1409 अ॒भ्यू᳚र्णोति॒ यन्न॒ग्नं भि॒षक्ति॒ विश्वं॒ यत्तु॒रम् |

प्रेम॒न्धः ख्य॒न्निः श्रो॒णो भू᳚त् ||{8.79.2}, {8.8.10.2}, {6.5.33.2}
1410 त्वं सो᳚म तनू॒कृद्भ्यो॒ द्वेषो᳚भ्यो॒ऽन्यकृ॑तेभ्यः |

उ॒रु य॒न्तासि॒ वरू᳚थम् ||{8.79.3}, {8.8.10.3}, {6.5.33.3}
1411 त्वं चि॒त्ती तव॒ दक्षै᳚र्दि॒व आ पृ॑थि॒व्या ऋ॑जीषिन् |

यावी᳚र॒घस्य॑ चि॒द्द्वेषः॑ ||{8.79.4}, {8.8.10.4}, {6.5.33.4}
1412 अ॒र्थिनो॒ यन्ति॒ चेदर्थं॒ गच्छा॒निद्द॒दुषो᳚ रा॒तिम् |

व॒वृ॒ज्युस्तृष्य॑तः॒ काम᳚म् ||{8.79.5}, {8.8.10.5}, {6.5.33.5}
1413 वि॒दद्यत्पू॒र्व्यं न॒ष्टमुदी᳚मृता॒युमी᳚रयत् |

प्रेमायु॑स्तारी॒दती᳚र्णम् ||{8.79.6}, {8.8.10.6}, {6.5.34.1}
1414 सु॒शेवो᳚ नो मृळ॒याकु॒रदृ॑प्तक्रतुरवा॒तः |

भवा᳚ नः सोम॒ शं हृ॒दे ||{8.79.7}, {8.8.10.7}, {6.5.34.2}
1415 मा नः॑ सोम॒ सं वी᳚विजो॒ मा वि बी᳚भिषथा राजन् |

मा नो॒ हार्दि॑ त्वि॒षा व॑धीः ||{8.79.8}, {8.8.10.8}, {6.5.34.3}
1416 अव॒ यत्स्वे स॒धस्थे᳚ दे॒वानां᳚ दुर्म॒तीरीक्षे᳚ |

राज॒न्नप॒ द्विषः॑ सेध॒ मीढ्वो॒ अप॒ स्रिधः॑ सेध ||{8.79.9}, {8.8.10.9}, {6.5.34.4}
[80] (१-१०) दशर्चस्य सूक्तस्य नौधस एक ऋषिः | (१-९) प्रथमादिनवर्चामिन्द्रः, (१०) दशम्याश्च देवा देवताः | (१-९) प्रथमादिनवों गायत्री, (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
1417 न॒ह्य१॑(अ॒)'न्यं ब॒ळाक॑रं मर्डि॒तारं᳚ शतक्रतो |

त्वं न॑ इन्द्र मृळय ||{8.80.1}, {8.8.11.1}, {6.5.35.1}
1418 यो नः॒ शश्व॑त्पु॒रावि॒थामृ॑ध्रो॒ वाज॑सातये |

स त्वं न॑ इन्द्र मृळय ||{8.80.2}, {8.8.11.2}, {6.5.35.2}
1419 किम॒ङ्ग र॑ध्र॒चोद॑नः सुन्वा॒नस्या᳚वि॒तेद॑सि |

कु॒वित्स्वि᳚न्द्र णः॒ शकः॑ ||{8.80.3}, {8.8.11.3}, {6.5.35.3}
1420 इन्द्र॒ प्र णो॒ रथ॑मव प॒श्चाच्चि॒त्सन्त॑मद्रिवः |

पु॒रस्ता᳚देनं मे कृधि ||{8.80.4}, {8.8.11.4}, {6.5.35.4}
1421 हन्तो॒ नु किमा᳚ससे प्रथ॒मं नो॒ रथं᳚ कृधि |

उ॒प॒मं वा᳚ज॒यु श्रवः॑ ||{8.80.5}, {8.8.11.5}, {6.5.35.5}
1422 अवा᳚ नो वाज॒युं रथं᳚ सु॒करं᳚ ते॒ किमित्परि॑ |

अ॒स्मान्सु जि॒ग्युष॑स्कृधि ||{8.80.6}, {8.8.11.6}, {6.5.36.1}
1423 इन्द्र॒ दृह्य॑स्व॒ पूर॑सि भ॒द्रा त॑ एति निष्कृ॒तम् |

इ॒यं धीरृ॒त्विया᳚वती ||{8.80.7}, {8.8.11.7}, {6.5.36.2}
1424 मा सी᳚मव॒द्य आ भा᳚गु॒र्वी काष्ठा᳚ हि॒तं धन᳚म् |

अ॒पावृ॑क्ता अर॒त्नयः॑ ||{8.80.8}, {8.8.11.8}, {6.5.36.3}
1425 तु॒रीयं॒ नाम॑ य॒ज्ञियं᳚ य॒दा कर॒स्तदु॑श्मसि |

आदित्पति᳚र्न ओहसे ||{8.80.9}, {8.8.11.9}, {6.5.36.4}
1426 अवी᳚वृधद्वो अमृता॒ अम᳚न्दीदेक॒द्यूर्दे᳚वा उ॒त याश्च॑ देवीः |

तस्मा᳚ उ॒ राधः॑ कृणुत प्रश॒स्तं प्रा॒तर्म॒क्षू धि॒याव॑सुर्जगम्यात् ||{8.80.10}, {8.8.11.10}, {6.5.36.5}
[81] (१-९) नवर्चस्य सूक्तस्य काण्वः कुसीदी ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1427 आ तू न॑ इन्द्र क्षु॒मन्तं᳚ चि॒त्रं ग्रा॒भं सं गृ॑भाय |

म॒हा॒ह॒स्ती दक्षि॑णेन ||{8.81.1}, {8.9.1.1}, {6.5.37.1}
1428 वि॒द्मा हि त्वा᳚ तुविकू॒र्मिं तु॒विदे᳚ष्णं तु॒वीम॑घम् |

तु॒वि॒मा॒त्रमवो᳚भिः ||{8.81.2}, {8.9.1.2}, {6.5.37.2}
1429 न॒हि त्वा᳚ शूर दे॒वा न मर्ता᳚सो॒ दित्स᳚न्तम् |

भी॒मं न गां वा॒रय᳚न्ते ||{8.81.3}, {8.9.1.3}, {6.5.37.3}
1430 एतो॒ न्विन्द्रं॒ स्तवा॒मेशा᳚नं॒ वस्वः॑ स्व॒राज᳚म् |

न राध॑सा मर्धिषन्नः ||{8.81.4}, {8.9.1.4}, {6.5.37.4}
1431 प्र स्तो᳚ष॒दुप॑ गासिष॒च्छ्रव॒त्साम॑ गी॒यमा᳚नम् |

अ॒भि राध॑सा जुगुरत् ||{8.81.5}, {8.9.1.5}, {6.5.37.5}
1432 आ नो᳚ भर॒ दक्षि॑णेना॒भि स॒व्येन॒ प्र मृ॑श |

इन्द्र॒ मा नो॒ वसो॒र्निर्भा᳚क् ||{8.81.6}, {8.9.1.6}, {6.5.38.1}
1433 उप॑ क्रम॒स्वा भ॑र धृष॒ता धृ॑ष्णो॒ जना᳚नाम् |

अदा᳚शूष्टरस्य॒ वेदः॑ ||{8.81.7}, {8.9.1.7}, {6.5.38.2}
1434 इन्द्र॒ य उ॒ नु ते॒ अस्ति॒ वाजो॒ विप्रे᳚भिः॒ सनि॑त्वः |

अ॒स्माभिः॒ सु तं स॑नुहि ||{8.81.8}, {8.9.1.8}, {6.5.38.3}
1435 स॒द्यो॒जुव॑स्ते॒ वाजा᳚ अ॒स्मभ्यं᳚ वि॒श्वश्च᳚न्द्राः |

वशै᳚श्च म॒क्षू ज॑रन्ते ||{8.81.9}, {8.9.1.9}, {6.5.38.4}
[82] (१-९) नवर्चस्य सूक्तस्य काण्वः कुसीदी ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
1436 आ प्र द्र॑व परा॒वतो᳚ऽर्वा॒वत॑श्च वृत्रहन् |

मध्वः॒ प्रति॒ प्रभ᳚र्मणि ||{8.82.1}, {8.9.2.1}, {6.6.1.1}
1437 ती॒व्राः सोमा᳚स॒ आ ग॑हि सु॒तासो᳚ मादयि॒ष्णवः॑ |

पिबा᳚ द॒धृग्यथो᳚चि॒षे ||{8.82.2}, {8.9.2.2}, {6.6.1.2}
1438 इ॒षा म᳚न्द॒स्वादु॒ तेऽरं॒ वरा᳚य म॒न्यवे᳚ |

भुव॑त्त इन्द्र॒ शं हृ॒दे ||{8.82.3}, {8.9.2.3}, {6.6.1.3}
1439 आ त्व॑शत्र॒वा ग॑हि॒ न्यु१॑(उ॒)क्थानि॑ च हूयसे |

उ॒प॒मे रो᳚च॒ने दि॒वः ||{8.82.4}, {8.9.2.4}, {6.6.1.4}
1440 तुभ्या॒यमद्रि॑भिः सु॒तो गोभिः॑ श्री॒तो मदा᳚य॒ कम् |

प्र सोम॑ इन्द्र हूयते ||{8.82.5}, {8.9.2.5}, {6.6.1.5}
1441 इन्द्र॑ श्रु॒धि सु मे॒ हव॑म॒स्मे सु॒तस्य॒ गोम॑तः |

वि पी॒तिं तृ॒प्तिम॑श्नुहि ||{8.82.6}, {8.9.2.6}, {6.6.2.1}
1442 य इ᳚न्द्र चम॒सेष्वा सोम॑श्च॒मूषु॑ ते सु॒तः |

पिबेद॑स्य॒ त्वमी᳚शिषे ||{8.82.7}, {8.9.2.7}, {6.6.2.2}
1443 यो अ॒प्सु च॒न्द्रमा᳚ इव॒ सोम॑श्च॒मूषु॒ ददृ॑शे |

पिबेद॑स्य॒ त्वमी᳚शिषे ||{8.82.8}, {8.9.2.8}, {6.6.2.3}
1444 यं ते᳚ श्ये॒नः प॒दाभ॑रत्ति॒रो रजां॒स्यस्पृ॑तम् |

पिबेद॑स्य॒ त्वमी᳚शिषे ||{8.82.9}, {8.9.2.9}, {6.6.2.4}
[83] (१-९) नवर्चस्य सूक्तस्य काण्वः कुसीदी ऋषिः | विश्वे देवा देवताः | गायत्री छन्दः ||
1445 दे॒वाना॒मिदवो᳚ म॒हत्तदा वृ॑णीमहे व॒यम् |

वृष्णा᳚म॒स्मभ्य॑मू॒तये᳚ ||{8.83.1}, {8.9.3.1}, {6.6.3.1}
1446 ते नः॑ सन्तु॒ युजः॒ सदा॒ वरु॑णो मि॒त्रो अ᳚र्य॒मा |

वृ॒धास॑श्च॒ प्रचे᳚तसः ||{8.83.2}, {8.9.3.2}, {6.6.3.2}
1447 अति॑ नो विष्पि॒ता पु॒रु नौ॒भिर॒पो न प॑र्षथ |

यू॒यमृ॒तस्य॑ रथ्यः ||{8.83.3}, {8.9.3.3}, {6.6.3.3}
1448 वा॒मं नो᳚ अस्त्वर्यमन्वा॒मं व॑रुण॒ शंस्य᳚म् |

वा॒मं ह्या᳚वृणी॒महे᳚ ||{8.83.4}, {8.9.3.4}, {6.6.3.4}
1449 वा॒मस्य॒ हि प्र॑चेतस॒ ईशा᳚नाशो रिशादसः |

नेमा᳚दित्या अ॒घस्य॒ यत् ||{8.83.5}, {8.9.3.5}, {6.6.3.5}
1450 व॒यमिद्वः॑ सुदानवः क्षि॒यन्तो॒ यान्तो॒ अध्व॒न्ना |

देवा᳚ वृ॒धाय॑ हूमहे ||{8.83.6}, {8.9.3.6}, {6.6.4.1}
1451 अधि॑ न इन्द्रैषां॒ विष्णो᳚ सजा॒त्या᳚नाम् |

इ॒ता मरु॑तो॒ अश्वि॑ना ||{8.83.7}, {8.9.3.7}, {6.6.4.2}
1452 प्र भ्रा᳚तृ॒त्वं सु॑दान॒वोऽध॑ द्वि॒ता स॑मा॒न्या |

मा॒तुर्गर्भे᳚ भरामहे ||{8.83.8}, {8.9.3.8}, {6.6.4.3}
1453 यू॒यं हि ष्ठा सु॑दानव॒ इन्द्र॑ज्येष्ठा अ॒भिद्य॑वः |

अधा᳚ चिद्व उ॒त ब्रु॑वे ||{8.83.9}, {8.9.3.9}, {6.6.4.4}
[84] (१-९) नवर्चस्य सूक्तस्य काव्य उशना ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1454 प्रेष्ठं᳚ वो॒ अति॑थिं स्तु॒षे मि॒त्रमि॑व प्रि॒यम् |

अ॒ग्निं रथं॒ न वेद्य᳚म् ||{8.84.1}, {8.9.4.1}, {6.6.5.1}
1455 क॒विमि॑व॒ प्रचे᳚तसं॒ यं दे॒वासो॒ अध॑ द्वि॒ता |

नि मर्त्ये᳚ष्वाद॒धुः ||{8.84.2}, {8.9.4.2}, {6.6.5.2}
1456 त्वं य॑विष्ठ दा॒शुषो॒ नॄँः पा᳚हि शृणु॒धी गिरः॑ |

रक्षा᳚ तो॒कमु॒त त्मना᳚ ||{8.84.3}, {8.9.4.3}, {6.6.5.3}
1457 कया᳚ ते अग्ने अङ्गिर॒ ऊर्जो᳚ नपा॒दुप॑स्तुतिम् |

वरा᳚य देव म॒न्यवे᳚ ||{8.84.4}, {8.9.4.4}, {6.6.5.4}
1458 दाशे᳚म॒ कस्य॒ मन॑सा य॒ज्ञस्य॑ सहसो यहो |

कदु॑ वोच इ॒दं नमः॑ ||{8.84.5}, {8.9.4.5}, {6.6.5.5}
1459 अधा॒ त्वं हि न॒स्करो॒ विश्वा᳚ अ॒स्मभ्यं᳚ सुक्षि॒तीः |

वाज॑द्रविणसो॒ गिरः॑ ||{8.84.6}, {8.9.4.6}, {6.6.6.1}
1460 कस्य॑ नू॒नं परी᳚णसो॒ धियो᳚ जिन्वसि दम्पते |

गोषा᳚ता॒ यस्य॑ ते॒ गिरः॑ ||{8.84.7}, {8.9.4.7}, {6.6.6.2}
1461 तं म॑र्जयन्त सु॒क्रतुं᳚ पुरो॒यावा᳚नमा॒जिषु॑ |

स्वेषु॒ क्षये᳚षु वा॒जिन᳚म् ||{8.84.8}, {8.9.4.8}, {6.6.6.3}
1462 क्षेति॒ क्षेमे᳚भिः सा॒धुभि॒र्नकि॒र्यं घ्नन्ति॒ हन्ति॒ यः |

अग्ने᳚ सु॒वीर॑ एधते ||{8.84.9}, {8.9.4.9}, {6.6.6.4}
[85] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसः कृष्ण ऋषिः | अश्विनौ देवते | गायत्री छन्दः ||
1463 आ मे॒ हवं᳚ नास॒त्याश्वि॑ना॒ गच्छ॑तं यु॒वम् |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.1}, {8.9.5.1}, {6.6.7.1}
1464 इ॒मं मे॒ स्तोम॑मश्विने॒मं मे᳚ शृणुतं॒ हव᳚म् |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.2}, {8.9.5.2}, {6.6.7.2}
1465 अ॒यं वां॒ कृष्णो᳚ अश्विना॒ हव॑ते वाजिनीवसू |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.3}, {8.9.5.3}, {6.6.7.3}
1466 शृ॒णु॒तं ज॑रि॒तुर्हवं॒ कृष्ण॑स्य स्तुव॒तो न॑रा |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.4}, {8.9.5.4}, {6.6.7.4}
1467 छ॒र्दिर्य᳚न्त॒मदा᳚भ्यं॒ विप्रा᳚य स्तुव॒ते न॑रा |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.5}, {8.9.5.5}, {6.6.7.5}
1468 गच्छ॑तं दा॒शुषो᳚ गृ॒हमि॒त्था स्तु॑व॒तो अ॑श्विना |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.6}, {8.9.5.6}, {6.6.8.1}
1469 यु॒ञ्जाथां॒ रास॑भं॒ रथे᳚ वी॒ड्व᳚ङ्गे वृषण्वसू |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.7}, {8.9.5.7}, {6.6.8.2}
1470 त्रि॒व॒न्धु॒रेण॑ त्रि॒वृता॒ रथे॒ना या᳚तमश्विना |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.8}, {8.9.5.8}, {6.6.8.3}
1471 नू मे॒ गिरो᳚ नास॒त्याश्वि॑ना॒ प्राव॑तं यु॒वम् |

मध्वः॒ सोम॑स्य पी॒तये᳚ ||{8.85.9}, {8.9.5.9}, {6.6.8.4}
[86] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसः कृष्णः कार्पोइर्विश्वको वा ऋषिः | अश्विनौ देवते | जगती छन्दः ||
1472 उ॒भा हि द॒स्रा भि॒षजा᳚ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथुः॑ |

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{8.86.1}, {8.9.6.1}, {6.6.9.1}
1473 क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं᳚ ददथु॒र्वस्य॑इष्टये |

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{8.86.2}, {8.9.6.2}, {6.6.9.2}
1474 यु॒वं हि ष्मा᳚ पुरुभुजे॒ममे᳚ध॒तुं वि॑ष्णा॒प्वे᳚ द॒दथु॒र्वस्य॑इष्टये |

ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{8.86.3}, {8.9.6.3}, {6.6.9.3}
1475 उ॒त त्यं वी॒रं ध॑न॒सामृ॑जी॒षिणं᳚ दू॒रे चि॒त्सन्त॒मव॑से हवामहे |

यस्य॒ स्वादि॑ष्ठा सुम॒तिः पि॒तुर्य॑था॒ मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{8.86.4}, {8.9.6.4}, {6.6.9.4}
1476 ऋ॒तेन॑ दे॒वः स॑वि॒ता श॑मायत ऋ॒तस्य॒ शृङ्ग॑मुर्वि॒या वि प॑प्रथे |

ऋ॒तं सा᳚साह॒ महि॑ चित्पृतन्य॒तो मा नो॒ वि यौ᳚ष्टं स॒ख्या मु॒मोच॑तम् ||{8.86.5}, {8.9.6.5}, {6.6.9.5}
[87] (१-६) षळृर्चस्य सूक्तस्य वासिष्ठो द्युम्नीक आ‌ङ्गिरसः प्रियमेधो वा‌ङ्गिरसः कृष्णो वा ऋषिः | अश्विनौ देवते | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1477 द्यु॒म्नी वां॒ स्तोमो᳚ अश्विना॒ क्रिवि॒र्न सेक॒ आ ग॑तम् |

मध्वः॑ सु॒तस्य॒ स दि॒वि प्रि॒यो न॑रा पा॒तं गौ॒रावि॒वेरि॑णे ||{8.87.1}, {8.9.7.1}, {6.6.10.1}
1478 पिब॑तं घ॒र्मं मधु॑मन्तमश्वि॒ना ब॒र्हिः सी᳚दतं नरा |

ता म᳚न्दसा॒ना मनु॑षो दुरो॒ण आ नि पा᳚तं॒ वेद॑सा॒ वयः॑ ||{8.87.2}, {8.9.7.2}, {6.6.10.2}
1479 आ वां॒ विश्वा᳚भिरू॒तिभिः॑ प्रि॒यमे᳚धा अहूषत |

ता व॒र्तिर्या᳚त॒मुप॑ वृ॒क्तब॑र्हिषो॒ जुष्टं᳚ य॒ज्ञं दिवि॑ष्टिषु ||{8.87.3}, {8.9.7.3}, {6.6.10.3}
1480 पिब॑तं॒ सोमं॒ मधु॑मन्तमश्वि॒ना ब॒र्हिः सी᳚दतं सु॒मत् |

ता वा᳚वृधा॒ना उप॑ सुष्टु॒तिं दि॒वो ग॒न्तं गौ॒रावि॒वेरि॑णम् ||{8.87.4}, {8.9.7.4}, {6.6.10.4}
1481 आ नू॒नं या᳚तमश्वि॒नाश्वे᳚भिः प्रुषि॒तप्सु॑भिः |

दस्रा॒ हिर᳚ण्यवर्तनी शुभस्पती पा॒तं सोम॑मृतावृधा ||{8.87.5}, {8.9.7.5}, {6.6.10.5}
1482 व॒यं हि वां॒ हवा᳚महे विप॒न्यवो॒ विप्रा᳚सो॒ वाज॑सातये |

ता व॒ल्गू द॒स्रा पु॑रु॒दंस॑सा धि॒याश्वि॑ना श्रु॒ष्ट्या ग॑तम् ||{8.87.6}, {8.9.7.6}, {6.6.10.6}
[88] (१-६) षळृर्चस्य सूक्तस्य गौतमो नोधा ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1483 तं वो᳚ द॒स्ममृ॑ती॒षहं॒ वसो᳚र्मन्दा॒नमन्ध॑सः |

अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं᳚ गी॒र्भिर्न॑वामहे ||{8.88.1}, {8.9.8.1}, {6.6.11.1}
1484 द्यु॒क्षं सु॒दानुं॒ तवि॑षीभि॒रावृ॑तं गि॒रिं न पु॑रु॒भोज॑सम् |

क्षु॒मन्तं॒ वाजं᳚ श॒तिनं᳚ सह॒स्रिणं᳚ म॒क्षू गोम᳚न्तमीमहे ||{8.88.2}, {8.9.8.2}, {6.6.11.2}
1485 न त्वा᳚ बृ॒हन्तो॒ अद्र॑यो॒ वर᳚न्त इन्द्र वी॒ळवः॑ |

यद्दित्स॑सि स्तुव॒ते माव॑ते॒ वसु॒ नकि॒ष्टदा मि॑नाति ते ||{8.88.3}, {8.9.8.3}, {6.6.11.3}
1486 योद्धा᳚सि॒ क्रत्वा॒ शव॑सो॒त दं॒सना॒ विश्वा᳚ जा॒ताभि म॒ज्मना᳚ |

आ त्वा॒यम॒र्क ऊ॒तये᳚ ववर्तति॒ यं गोत॑मा॒ अजी᳚जनन् ||{8.88.4}, {8.9.8.4}, {6.6.11.4}
1487 प्र हि रि॑रि॒क्ष ओज॑सा दि॒वो अन्ते᳚भ्य॒स्परि॑ |

न त्वा᳚ विव्याच॒ रज॑ इन्द्र॒ पार्थि॑व॒मनु॑ स्व॒धां व॑वक्षिथ ||{8.88.5}, {8.9.8.5}, {6.6.11.5}
1488 नकिः॒ परि॑ष्टिर्मघवन्म॒घस्य॑ ते॒ यद्दा॒शुषे᳚ दश॒स्यसि॑ |

अ॒स्माकं᳚ बोध्यु॒चथ॑स्य चोदि॒ता मंहि॑ष्ठो॒ वाज॑सातये ||{8.88.6}, {8.9.8.6}, {6.6.11.6}
[89] (१-७) सप्तर्चस्य सूक्तस्य आङ्गिरसौ नृमधे पुरुमेधावृषी। इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचामा। प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती), (५-६) पञ्चमीषष्ठ्योरनुष्टप् (७) सप्तम्याश्च बृहती छन्दांसि ||
1489 बृ॒हदिन्द्रा᳚य गायत॒ मरु॑तो वृत्र॒हन्त॑मम् |

येन॒ ज्योति॒रज॑नयन्नृता॒वृधो᳚ दे॒वं दे॒वाय॒ जागृ॑वि ||{8.89.1}, {8.9.9.1}, {6.6.12.1}
1490 अपा᳚धमद॒भिश॑स्तीरशस्ति॒हाथेन्द्रो᳚ द्यु॒म्न्याभ॑वत् |

दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे॒ बृह॑द्भानो॒ मरु॑द्गण ||{8.89.2}, {8.9.9.2}, {6.6.12.2}
1491 प्र व॒ इन्द्रा᳚य बृह॒ते मरु॑तो॒ ब्रह्मा᳚र्चत |

वृ॒त्रं ह॑नति वृत्र॒हा श॒तक्र॑तु॒र्वज्रे᳚ण श॒तप᳚र्वणा ||{8.89.3}, {8.9.9.3}, {6.6.12.3}
1492 अ॒भि प्र भ॑र धृष॒ता धृ॑षन्मनः॒ श्रव॑श्चित्ते असद्बृ॒हत् |

अर्ष॒न्त्वापो॒ जव॑सा॒ वि मा॒तरो॒ हनो᳚ वृ॒त्रं जया॒ स्वः॑ ||{8.89.4}, {8.9.9.4}, {6.6.12.4}
1493 यज्जाय॑था अपूर्व्य॒ मघ॑वन्वृत्र॒हत्या᳚य |

तत्पृ॑थि॒वीम॑प्रथय॒स्तद॑स्तभ्ना उ॒त द्याम् ||{8.89.5}, {8.9.9.5}, {6.6.12.5}
1494 तत्ते᳚ य॒ज्ञो अ॑जायत॒ तद॒र्क उ॒त हस्कृ॑तिः |

तद्विश्व॑मभि॒भूर॑सि॒ यज्जा॒तं यच्च॒ जन्त्व᳚म् ||{8.89.6}, {8.9.9.6}, {6.6.12.6}
1495 आ॒मासु॑ प॒क्वमैर॑य॒ आ सूर्यं᳚ रोहयो दि॒वि |

घ॒र्मं न साम᳚न्तपता सुवृ॒क्तिभि॒र्जुष्टं॒ गिर्व॑णसे बृ॒हत् ||{8.89.7}, {8.9.9.7}, {6.6.12.7}
[90] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसौ नृमधे पुरुमेधावृषी, इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1496 आ नो॒ विश्वा᳚सु॒ हव्य॒ इन्द्रः॑ स॒मत्सु॑ भूषतु |

उप॒ ब्रह्मा᳚णि॒ सव॑नानि वृत्र॒हा प॑रम॒ज्या ऋची᳚षमः ||{8.90.1}, {8.9.10.1}, {6.6.13.1}
1497 त्वं दा॒ता प्र॑थ॒मो राध॑साम॒स्यसि॑ स॒त्य ई᳚शान॒कृत् |

तु॒वि॒द्यु॒म्नस्य॒ युज्या वृ॑णीमहे पु॒त्रस्य॒ शव॑सो म॒हः ||{8.90.2}, {8.9.10.2}, {6.6.13.2}
1498 ब्रह्मा᳚ त इन्द्र गिर्वणः क्रि॒यन्ते॒ अन॑तिद्भुता |

इ॒मा जु॑षस्व हर्यश्व॒ योज॒नेन्द्र॒ या ते॒ अम᳚न्महि ||{8.90.3}, {8.9.10.3}, {6.6.13.3}
1499 त्वं हि स॒त्यो म॑घव॒न्नना᳚नतो वृ॒त्रा भूरि॑ न्यृ॒ञ्जसे᳚ |

स त्वं श॑विष्ठ वज्रहस्त दा॒शुषे॒ऽर्वाञ्चं᳚ र॒यिमा कृ॑धि ||{8.90.4}, {8.9.10.4}, {6.6.13.4}
1500 त्वमि᳚न्द्र य॒शा अ॑स्यृजी॒षी श॑वसस्पते |

त्वं वृ॒त्राणि॑ हंस्यप्र॒तीन्येक॒ इदनु॑त्ता चर्षणी॒धृता᳚ ||{8.90.5}, {8.9.10.5}, {6.6.13.5}
1501 तमु॑ त्वा नू॒नम॑सुर॒ प्रचे᳚तसं॒ राधो᳚ भा॒गमि॑वेमहे |

म॒हीव॒ कृत्तिः॑ शर॒णा त॑ इन्द्र॒ प्र ते᳚ सु॒म्ना नो᳚ अश्नवन् ||{8.90.6}, {8.9.10.6}, {6.6.13.6}
[91] (१-७) सप्तर्चस्य सूक्तस्यात्रेय्यपाला (ऋषिका) इन्द्रो देवता | (१-२) प्रथमाद्वितीययो,चोः प‌ङ्क्ति, (३-७) तृतीयादिपञ्चानाञ्चानष्टप छन्दसी ||
1502 क॒न्या॒३॑(आ॒) वार॑वाय॒ती सोम॒मपि॑ स्रु॒तावि॑दत् |

अस्तं॒ भर᳚न्त्यब्रवी॒दिन्द्रा᳚य सुनवै त्वा श॒क्राय॑ सुनवै त्वा ||{8.91.1}, {8.9.11.1}, {6.6.14.1}
1503 अ॒सौ य एषि॑ वीर॒को गृ॒हंगृ॑हं वि॒चाक॑शद् |

इ॒मं जम्भ॑सुतं पिब धा॒नाव᳚न्तं कर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् ||{8.91.2}, {8.9.11.2}, {6.6.14.2}
1504 आ च॒न त्वा᳚ चिकित्सा॒मोऽधि॑ च॒न त्वा॒ नेम॑सि |

शनै᳚रिव शन॒कैरि॒वेन्द्रा᳚येन्दो॒ परि॑ स्रव ||{8.91.3}, {8.9.11.3}, {6.6.14.3}
1505 कु॒विच्छक॑त्कु॒वित्कर॑त्कु॒विन्नो॒ वस्य॑स॒स्कर॑त् |

कु॒वित्प॑ति॒द्विषो᳚ य॒तीरिन्द्रे᳚ण सं॒गमा᳚महै ||{8.91.4}, {8.9.11.4}, {6.6.14.4}
1506 इ॒मानि॒ त्रीणि॑ वि॒ष्टपा॒ तानी᳚न्द्र॒ वि रो᳚हय |

शिर॑स्त॒तस्यो॒र्वरा॒मादि॒दं म॒ उपो॒दरे᳚ ||{8.91.5}, {8.9.11.5}, {6.6.14.5}
1507 अ॒सौ च॒ या न॑ उ॒र्वरादि॒मां त॒न्व१॑(अ॒) अंमम॑ |

अथो᳚ त॒तस्य॒ यच्छिरः॒ सर्वा॒ ता रो᳚म॒शा कृ॑धि ||{8.91.6}, {8.9.11.6}, {6.6.14.6}
1508 खे रथ॑स्य॒ खेऽन॑सः॒ खे यु॒गस्य॑ शतक्रतो |

अ॒पा॒लामि᳚न्द्र॒ त्रिष्पू॒त्व्यकृ॑णोः॒ सूर्य॑त्वचम् ||{8.91.7}, {8.9.11.7}, {6.6.14.7}
[92] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य आङ्गिरसः श्रुतकक्षः सुकक्षो वा ऋषिः | इन्द्रो देवता | (१) प्रथमर्चोऽनुष्टुप् (२-३३) द्वितीयादिद्वात्रिंशदृचाञ्च गायत्री छन्दसी ||
1509 पान्त॒मा वो॒ अन्ध॑स॒ इन्द्र॑म॒भि प्र गा᳚यत |

वि॒श्वा॒साहं᳚ श॒तक्र॑तुं॒ मंहि॑ष्ठं चर्षणी॒नाम् ||{8.92.1}, {8.9.12.1}, {6.6.15.1}
1510 पु॒रु॒हू॒तं पु॑रुष्टु॒तं गा᳚था॒न्य१॑(अ॒) अंसन॑श्रुतम् |

इन्द्र॒ इति॑ ब्रवीतन ||{8.92.2}, {8.9.12.2}, {6.6.15.2}
1511 इन्द्र॒ इन्नो᳚ म॒हानां᳚ दा॒ता वाजा᳚नां नृ॒तुः |

म॒हाँ अ॑भि॒ज्ञ्वा य॑मत् ||{8.92.3}, {8.9.12.3}, {6.6.15.3}
1512 अपा᳚दु शि॒प्र्यन्ध॑सः सु॒दक्ष॑स्य प्रहो॒षिणः॑ |

इन्दो॒रिन्द्रो॒ यवा᳚शिरः ||{8.92.4}, {8.9.12.4}, {6.6.15.4}
1513 तम्व॒भि प्रार्च॒तेन्द्रं॒ सोम॑स्य पी॒तये᳚ |

तदिद्ध्य॑स्य॒ वर्ध॑नम् ||{8.92.5}, {8.9.12.5}, {6.6.15.5}
1514 अ॒स्य पी॒त्वा मदा᳚नां दे॒वो दे॒वस्यौज॑सा |

विश्वा॒भि भुव॑ना भुवत् ||{8.92.6}, {8.9.12.6}, {6.6.16.1}
1515 त्यमु॑ वः सत्रा॒साहं॒ विश्वा᳚सु गी॒र्ष्वाय॑तम् |

आ च्या᳚वयस्यू॒तये᳚ ||{8.92.7}, {8.9.12.7}, {6.6.16.2}
1516 यु॒ध्मं सन्त॑मन॒र्वाणं᳚ सोम॒पामन॑पच्युतम् |

नर॑मवा॒र्यक्र॑तुम् ||{8.92.8}, {8.9.12.8}, {6.6.16.3}
1517 शिक्षा᳚ ण इन्द्र रा॒य आ पु॒रु वि॒द्वाँ ऋ॑चीषम |

अवा᳚ नः॒ पार्ये॒ धने᳚ ||{8.92.9}, {8.9.12.9}, {6.6.16.4}
1518 अत॑श्चिदिन्द्र ण॒ उपा या᳚हि श॒तवा᳚जया |

इ॒षा स॒हस्र॑वाजया ||{8.92.10}, {8.9.12.10}, {6.6.16.5}
1519 अया᳚म॒ धीव॑तो॒ धियोऽर्व॑द्भिः शक्र गोदरे |

जये᳚म पृ॒त्सु व॑ज्रिवः ||{8.92.11}, {8.9.12.11}, {6.6.17.1}
1520 व॒यमु॑ त्वा शतक्रतो॒ गावो॒ न यव॑से॒ष्वा |

उ॒क्थेषु॑ रणयामसि ||{8.92.12}, {8.9.12.12}, {6.6.17.2}
1521 विश्वा॒ हि म॑र्त्यत्व॒नानु॑का॒मा श॑तक्रतो |

अग᳚न्म वज्रिन्ना॒शसः॑ ||{8.92.13}, {8.9.12.13}, {6.6.17.3}
1522 त्वे सु पु॑त्र शव॒सोऽवृ॑त्र॒न्काम॑कातयः |

न त्वामि॒न्द्राति॑ रिच्यते ||{8.92.14}, {8.9.12.14}, {6.6.17.4}
1523 स नो᳚ वृष॒न्सनि॑ष्ठया॒ सं घो॒रया᳚ द्रवि॒त्न्वा |

धि॒यावि॑ड्ढि॒ पुरं᳚ध्या ||{8.92.15}, {8.9.12.15}, {6.6.17.5}
1524 यस्ते᳚ नू॒नं श॑तक्रत॒विन्द्र॑ द्यु॒म्नित॑मो॒ मदः॑ |

तेन॑ नू॒नं मदे᳚ मदेः ||{8.92.16}, {8.9.12.16}, {6.6.18.1}
1525 यस्ते᳚ चि॒त्रश्र॑वस्तमो॒ य इ᳚न्द्र वृत्र॒हन्त॑मः |

य ओ᳚जो॒दात॑मो॒ मदः॑ ||{8.92.17}, {8.9.12.17}, {6.6.18.2}
1526 वि॒द्मा हि यस्ते᳚ अद्रिव॒स्त्वाद॑त्तः सत्य सोमपाः |

विश्वा᳚सु दस्म कृ॒ष्टिषु॑ ||{8.92.18}, {8.9.12.18}, {6.6.18.3}
1527 इन्द्रा᳚य॒ मद्व॑ने सु॒तं परि॑ ष्टोभन्तु नो॒ गिरः॑ |

अ॒र्कम॑र्चन्तु का॒रवः॑ ||{8.92.19}, {8.9.12.19}, {6.6.18.4}
1528 यस्मि॒न्विश्वा॒ अधि॒ श्रियो॒ रण᳚न्ति स॒प्त सं॒सदः॑ |

इन्द्रं᳚ सु॒ते ह॑वामहे ||{8.92.20}, {8.9.12.20}, {6.6.18.5}
1529 त्रिक॑द्रुकेषु॒ चेत॑नं दे॒वासो᳚ य॒ज्ञम॑त्नत |

तमिद्व॑र्धन्तु नो॒ गिरः॑ ||{8.92.21}, {8.9.12.21}, {6.6.19.1}
1530 आ त्वा᳚ विश॒न्त्विन्द॑वः समु॒द्रमि॑व॒ सिन्ध॑वः |

न त्वामि॒न्द्राति॑ रिच्यते ||{8.92.22}, {8.9.12.22}, {6.6.19.2}
1531 वि॒व्यक्थ॑ महि॒ना वृ॑षन्भ॒क्षं सोम॑स्य जागृवे |

य इ᳚न्द्र ज॒ठरे᳚षु ते ||{8.92.23}, {8.9.12.23}, {6.6.19.3}
1532 अरं᳚ त इन्द्र कु॒क्षये॒ सोमो᳚ भवतु वृत्रहन् |

अरं॒ धाम॑भ्य॒ इन्द॑वः ||{8.92.24}, {8.9.12.24}, {6.6.19.4}
1533 अर॒मश्वा᳚य गायति श्रु॒तक॑क्षो॒ अरं॒ गवे᳚ |

अर॒मिन्द्र॑स्य॒ धाम्ने᳚ ||{8.92.25}, {8.9.12.25}, {6.6.19.5}
1534 अरं॒ हि ष्म॑ सु॒तेषु॑ णः॒ सोमे᳚ष्विन्द्र॒ भूष॑सि |

अरं᳚ ते शक्र दा॒वने᳚ ||{8.92.26}, {8.9.12.26}, {6.6.19.6}
1535 प॒रा॒कात्ता᳚च्चिदद्रिव॒स्त्वां न॑क्षन्त नो॒ गिरः॑ |

अरं᳚ गमाम ते व॒यम् ||{8.92.27}, {8.9.12.27}, {6.6.20.1}
1536 ए॒वा ह्यसि॑ वीर॒युरे॒वा शूर॑ उ॒त स्थि॒रः |

ए॒वा ते॒ राध्यं॒ मनः॑ ||{8.92.28}, {8.9.12.28}, {6.6.20.2}
1537 ए॒वा रा॒तिस्तु॑वीमघ॒ विश्वे᳚भिर्धायि धा॒तृभिः॑ |

अधा᳚ चिदिन्द्र मे॒ सचा᳚ ||{8.92.29}, {8.9.12.29}, {6.6.20.3}
1538 मो षु ब्र॒ह्मेव॑ तन्द्र॒युर्भुवो᳚ वाजानां पते |

मत्स्वा᳚ सु॒तस्य॒ गोम॑तः ||{8.92.30}, {8.9.12.30}, {6.6.20.4}
1539 मा न॑ इन्द्रा॒भ्या॒३॑(आ॒)दिशः॒ सूरो᳚ अ॒क्तुष्वा य॑मन् |

त्वा यु॒जा व॑नेम॒ तत् ||{8.92.31}, {8.9.12.31}, {6.6.20.5}
1540 त्वयेदि᳚न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृधः॑ |

त्वम॒स्माकं॒ तव॑ स्मसि ||{8.92.32}, {8.9.12.32}, {6.6.20.6}
1541 त्वामिद्धि त्वा॒यवो᳚ऽनु॒नोनु॑वत॒श्चरा॑न् |

सखा᳚य इन्द्र का॒रवः॑ ||{8.92.33}, {8.9.12.33}, {6.6.20.7}
[93] (१-३४) चतुस्त्रिंशदृचस्य सूक्तस्य आङ्गिरसः सुकक्ष ऋषिः | (१-३३) प्रथमादित्रयस्त्रिंशदृचामिन्द्रः (३४) चतुस्त्रिंश्याश्चेन्द्र ऋभवश्च देवताः | गायत्री छन्दः ||
1542 उद्घेद॒भि श्रु॒ताम॑घं वृष॒भं नर्या᳚पसम् |

अस्ता᳚रमेषि सूर्य ||{8.93.1}, {8.9.13.1}, {6.6.21.1}
1543 नव॒ यो न॑व॒तिं पुरो᳚ बि॒भेद॑ बा॒ह्वो᳚जसा |

अहिं᳚ च वृत्र॒हाव॑धीत् ||{8.93.2}, {8.9.13.2}, {6.6.21.2}
1544 स न॒ इन्द्रः॑ शि॒वः सखाश्वा᳚व॒द्गोम॒द्यव॑मत् |

उ॒रुधा᳚रेव दोहते ||{8.93.3}, {8.9.13.3}, {6.6.21.3}
1545 यद॒द्य कच्च॑ वृत्रहन्नु॒दगा᳚ अ॒भि सू᳚र्य |

सर्वं॒ तदि᳚न्द्र ते॒ वशे᳚ ||{8.93.4}, {8.9.13.4}, {6.6.21.4}
1546 यद्वा᳚ प्रवृद्ध सत्पते॒ न म॑रा॒ इति॒ मन्य॑से |

उ॒तो तत्स॒त्यमित्तव॑ ||{8.93.5}, {8.9.13.5}, {6.6.21.5}
1547 ये सोमा᳚सः परा॒वति॒ ये अ᳚र्वा॒वति॑ सुन्वि॒रे |

सर्वाँ॒स्ताँ इ᳚न्द्र गच्छसि ||{8.93.6}, {8.9.13.6}, {6.6.22.1}
1548 तमिन्द्रं᳚ वाजयामसि म॒हे वृ॒त्राय॒ हन्त॑वे |

स वृषा᳚ वृष॒भो भु॑वत् ||{8.93.7}, {8.9.13.7}, {6.6.22.2}
1549 इन्द्रः॒ स दाम॑ने कृ॒त ओजि॑ष्ठः॒ स मदे᳚ हि॒तः |

द्यु॒म्नी श्लो॒की स सो॒म्यः ||{8.93.8}, {8.9.13.8}, {6.6.22.3}
1550 गि॒रा वज्रो॒ न सम्भृ॑तः॒ सब॑लो॒ अन॑पच्युतः |

व॒व॒क्ष ऋ॒ष्वो अस्तृ॑तः ||{8.93.9}, {8.9.13.9}, {6.6.22.4}
1551 दु॒र्गे चि᳚न्नः सु॒गं कृ॑धि गृणा॒न इ᳚न्द्र गिर्वणः |

त्वं च॑ मघव॒न्वशः॑ ||{8.93.10}, {8.9.13.10}, {6.6.22.5}
1552 यस्य॑ ते॒ नू चि॑दा॒दिशं॒ न मि॒नन्ति॑ स्व॒राज्य᳚म् |

न दे॒वो नाध्रि॑गु॒र्जनः॑ ||{8.93.11}, {8.9.13.11}, {6.6.23.1}
1553 अधा᳚ ते॒ अप्र॑तिष्कुतं दे॒वी शुष्मं᳚ सपर्यतः |

उ॒भे सु॑शिप्र॒ रोद॑सी ||{8.93.12}, {8.9.13.12}, {6.6.23.2}
1554 त्वमे॒तद॑धारयः कृ॒ष्णासु॒ रोहि॑णीषु च |

परु॑ष्णीषु॒ रुश॒त्पयः॑ ||{8.93.13}, {8.9.13.13}, {6.6.23.3}
1555 वि यदहे॒रध॑ त्वि॒षो विश्वे᳚ दे॒वासो॒ अक्र॑मुः |

वि॒दन्मृ॒गस्य॒ ताँ अमः॑ ||{8.93.14}, {8.9.13.14}, {6.6.23.4}
1556 आदु॑ मे निव॒रो भु॑वद्वृत्र॒हादि॑ष्ट॒ पौंस्य᳚म् |

अजा᳚तशत्रु॒रस्तृ॑तः ||{8.93.15}, {8.9.13.15}, {6.6.23.5}
1557 श्रु॒तं वो᳚ वृत्र॒हन्त॑मं॒ प्र शर्धं᳚ चर्षणी॒नाम् |

आ शु॑षे॒ राध॑से म॒हे ||{8.93.16}, {8.9.13.16}, {6.6.24.1}
1558 अ॒या धि॒या च॑ गव्य॒या पुरु॑णाम॒न्पुरु॑ष्टुत |

यत्सोमे᳚सोम॒ आभ॑वः ||{8.93.17}, {8.9.13.17}, {6.6.24.2}
1559 बो॒धिन्म॑ना॒ इद॑स्तु नो वृत्र॒हा भूर्या᳚सुतिः |

शृ॒णोतु॑ श॒क्र आ॒शिष᳚म् ||{8.93.18}, {8.9.13.18}, {6.6.24.3}
1560 कया॒ त्वं न॑ ऊ॒त्याभि प्र म᳚न्दसे वृषन् |

कया᳚ स्तो॒तृभ्य॒ आ भ॑र ||{8.93.19}, {8.9.13.19}, {6.6.24.4}
1561 कस्य॒ वृषा᳚ सु॒ते सचा᳚ नि॒युत्वा᳚न्वृष॒भो र॑णत् |

वृ॒त्र॒हा सोम॑पीतये ||{8.93.20}, {8.9.13.20}, {6.6.24.5}
1562 अ॒भी षु ण॒स्त्वं र॒यिं म᳚न्दसा॒नः स॑ह॒स्रिण᳚म् |

प्र॒य॒न्ता बो᳚धि दा॒शुषे᳚ ||{8.93.21}, {8.9.13.21}, {6.6.25.1}
1563 पत्नी᳚वन्तः सु॒ता इ॒म उ॒शन्तो᳚ यन्ति वी॒तये᳚ |

अ॒पां जग्मि᳚र्निचुम्पु॒णः ||{8.93.22}, {8.9.13.22}, {6.6.25.2}
1564 इ॒ष्टा होत्रा᳚ असृक्ष॒तेन्द्रं᳚ वृ॒धासो᳚ अध्व॒रे |

अच्छा᳚वभृ॒थमोज॑सा ||{8.93.23}, {8.9.13.23}, {6.6.25.3}
1565 इ॒ह त्या स॑ध॒माद्या॒ हरी॒ हिर᳚ण्यकेश्या |

वो॒ळ्हाम॒भि प्रयो᳚ हि॒तम् ||{8.93.24}, {8.9.13.24}, {6.6.25.4}
1566 तुभ्यं॒ सोमाः᳚ सु॒ता इ॒मे स्ती॒र्णं ब॒र्हिर्वि॑भावसो |

स्तो॒तृभ्य॒ इन्द्र॒मा व॑ह ||{8.93.25}, {8.9.13.25}, {6.6.25.5}
1567 आ ते॒ दक्षं॒ वि रो᳚च॒ना दध॒द्रत्ना॒ वि दा॒शुषे᳚ |

स्तो॒तृभ्य॒ इन्द्र॑मर्चत ||{8.93.26}, {8.9.13.26}, {6.6.26.1}
1568 आ ते᳚ दधामीन्द्रि॒यमु॒क्था विश्वा᳚ शतक्रतो |

स्तो॒तृभ्य॑ इन्द्र मृळय ||{8.93.27}, {8.9.13.27}, {6.6.26.2}
1569 भ॒द्रम्भ॑द्रं न॒ आ भ॒रेष॒मूर्जं᳚ शतक्रतो |

यदि᳚न्द्र मृ॒ळया᳚सि नः ||{8.93.28}, {8.9.13.28}, {6.6.26.3}
1570 स नो॒ विश्वा॒न्या भ॑र सुवि॒तानि॑ शतक्रतो |

यदि᳚न्द्र मृ॒ळया᳚सि नः ||{8.93.29}, {8.9.13.29}, {6.6.26.4}
1571 त्वामिद्वृ॑त्रहन्तम सु॒ताव᳚न्तो हवामहे |

यदि᳚न्द्र मृ॒ळया᳚सि नः ||{8.93.30}, {8.9.13.30}, {6.6.26.5}
1572 उप॑ नो॒ हरि॑भिः सु॒तं या॒हि म॑दानां पते |

उप॑ नो॒ हरि॑भिः सु॒तम् ||{8.93.31}, {8.9.13.31}, {6.6.27.1}
1573 द्वि॒ता यो वृ॑त्र॒हन्त॑मो वि॒द इन्द्रः॑ श॒तक्र॑तुः |

उप॑ नो॒ हरि॑भिः सु॒तम् ||{8.93.32}, {8.9.13.32}, {6.6.27.2}
1574 त्वं हि वृ॑त्रहन्नेषां पा॒ता सोमा᳚ना॒मसि॑ |

उप॑ नो॒ हरि॑भिः सु॒तम् ||{8.93.33}, {8.9.13.33}, {6.6.27.3}
1575 इन्द्र॑ इ॒षे द॑दातु न ऋभु॒क्षण॑मृ॒भुं र॒यिम् |

वा॒जी द॑दातु वा॒जिन᳚म् ||{8.93.34}, {8.9.13.34}, {6.6.27.4}
[94] (१-१२) द्वादशर्चस्य सूक्तस्य आङ्गिरसो बिन्दुः पूतदक्षो वा ऋषिः | मरुतो देवताः | गायत्री छन्दः ||
1576 गौर्ध॑यति म॒रुतां᳚ श्रव॒स्युर्मा॒ता म॒घोना᳚म् |

यु॒क्ता वह्नी॒ रथा᳚नाम् ||{8.94.1}, {8.10.1.1}, {6.6.28.1}
1577 यस्या᳚ दे॒वा उ॒पस्थे᳚ व्र॒ता विश्वे᳚ धा॒रय᳚न्ते |

सूर्या॒मासा᳚ दृ॒शे कम् ||{8.94.2}, {8.10.1.2}, {6.6.28.2}
1578 तत्सु नो॒ विश्वे᳚ अ॒र्य आ सदा᳚ गृणन्ति का॒रवः॑ |

म॒रुतः॒ सोम॑पीतये ||{8.94.3}, {8.10.1.3}, {6.6.28.3}
1579 अस्ति॒ सोमो᳚ अ॒यं सु॒तः पिब᳚न्त्यस्य म॒रुतः॑ |

उ॒त स्व॒राजो᳚ अ॒श्विना᳚ ||{8.94.4}, {8.10.1.4}, {6.6.28.4}
1580 पिब᳚न्ति मि॒त्रो अ᳚र्य॒मा तना᳚ पू॒तस्य॒ वरु॑णः |

त्रि॒ष॒ध॒स्थस्य॒ जाव॑तः ||{8.94.5}, {8.10.1.5}, {6.6.28.5}
1581 उ॒तो न्व॑स्य॒ जोष॒माँ इन्द्रः॑ सु॒तस्य॒ गोम॑तः |

प्रा॒तर्होते᳚व मत्सति ||{8.94.6}, {8.10.1.6}, {6.6.28.6}
1582 कद॑त्विषन्त सू॒रय॑स्ति॒र आप॑ इव॒ स्रिधः॑ |

अर्ष᳚न्ति पू॒तद॑क्षसः ||{8.94.7}, {8.10.1.7}, {6.6.29.1}
1583 कद्वो᳚ अ॒द्य म॒हानां᳚ दे॒वाना॒मवो᳚ वृणे |

त्मना᳚ च द॒स्मव॑र्चसाम् ||{8.94.8}, {8.10.1.8}, {6.6.29.2}
1584 आ ये विश्वा॒ पार्थि॑वानि प॒प्रथ᳚न्रोच॒ना दि॒वः |

म॒रुतः॒ सोम॑पीतये ||{8.94.9}, {8.10.1.9}, {6.6.29.3}
1585 त्यान्नु पू॒तद॑क्षसो दि॒वो वो᳚ मरुतो हुवे |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{8.94.10}, {8.10.1.10}, {6.6.29.4}
1586 त्यान्नु ये वि रोद॑सी तस्त॒भुर्म॒रुतो᳚ हुवे |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{8.94.11}, {8.10.1.11}, {6.6.29.5}
1587 त्यं नु मारु॑तं ग॒णं गि॑रि॒ष्ठां वृष॑णं हुवे |

अ॒स्य सोम॑स्य पी॒तये᳚ ||{8.94.12}, {8.10.1.12}, {6.6.29.6}
[95] (१-९) नवर्चस्य सूक्तस्य आङ्गिरसस्तिरश्चीषिः, इन्द्रो देवता | अनुष्टुप् छन्दः ||
1588 आ त्वा॒ गिरो᳚ र॒थीरि॒वास्थुः॑ सु॒तेषु॑ गिर्वणः |

अ॒भि त्वा॒ सम॑नूष॒तेन्द्र॑ व॒त्सं न मा॒तरः॑ ||{8.95.1}, {8.10.2.1}, {6.6.30.1}
1589 आ त्वा᳚ शु॒क्रा अ॑चुच्यवुः सु॒तास॑ इन्द्र गिर्वणः |

पिबा॒ त्व१॑(अ॒)स्यान्ध॑स॒ इन्द्र॒ विश्वा᳚सु ते हि॒तम् ||{8.95.2}, {8.10.2.2}, {6.6.30.2}
1590 पिबा॒ सोमं॒ मदा᳚य॒ कमिन्द्र॑ श्ये॒नाभृ॑तं सु॒तम् |

त्वं हि शश्व॑तीनां॒ पती॒ राजा᳚ वि॒शामसि॑ ||{8.95.3}, {8.10.2.3}, {6.6.30.3}
1591 श्रु॒धी हवं᳚ तिर॒श्च्या इन्द्र॒ यस्त्वा᳚ सप॒र्यति॑ |

सु॒वीर्य॑स्य॒ गोम॑तो रा॒यस्पू᳚र्धि म॒हाँ अ॑सि ||{8.95.4}, {8.10.2.4}, {6.6.30.4}
1592 इन्द्र॒ यस्ते॒ नवी᳚यसीं॒ गिरं᳚ म॒न्द्रामजी᳚जनत् |

चि॒कि॒त्विन्म॑नसं॒ धियं᳚ प्र॒त्नामृ॒तस्य॑ पि॒प्युषी᳚म् ||{8.95.5}, {8.10.2.5}, {6.6.30.5}
1593 तमु॑ ष्टवाम॒ यं गिर॒ इन्द्र॑मु॒क्थानि॑ वावृ॒धुः |

पु॒रूण्य॑स्य॒ पौंस्या॒ सिषा᳚सन्तो वनामहे ||{8.95.6}, {8.10.2.6}, {6.6.31.1}
1594 एतो॒ न्विन्द्रं॒ स्तवा᳚म शु॒द्धं शु॒द्धेन॒ साम्ना᳚ |

शु॒द्धैरु॒क्थैर्वा᳚वृ॒ध्वांसं᳚ शु॒द्ध आ॒शीर्वा᳚न्ममत्तु ||{8.95.7}, {8.10.2.7}, {6.6.31.2}
1595 इन्द्र॑ शु॒द्धो न॒ आ ग॑हि शु॒द्धः शु॒द्धाभि॑रू॒तिभिः॑ |

शु॒द्धो र॒यिं नि धा᳚रय शु॒द्धो म॑मद्धि सो॒म्यः ||{8.95.8}, {8.10.2.8}, {6.6.31.3}
1596 इन्द्र॑ शु॒द्धो हि नो᳚ र॒यिं शु॒द्धो रत्ना᳚नि दा॒शुषे᳚ |

शु॒द्धो वृ॒त्राणि॑ जिघ्नसे शु॒द्धो वाजं᳚ सिषाससि ||{8.95.9}, {8.10.2.9}, {6.6.31.4}
[96] (१-२१) एकविंशत्यृचस्य सूक्तस्य मारुतो द्युतान प्रा‌ङ्गिरसस्तिरश्चीर्वा ऋषिः | (१-१३, १४, १६-२१) प्रथमादित्रयोदशर्चाम् चतुदर्श याः पादत्रयस्य षोडश्यादिषण्णाञ्चेन्द्रः, (१४) चतुदर्श यास्तुरीयपादस्य मरुतः, (१५) पञ्चदश्याश्चेन्द्राबृहस्पती देवताः | (१-३, ५-२०) प्रथमादितृचस्य पञ्चम्यादिषोडशर्चाञ्च त्रिष्टुप्, (४) चतुर्थ्या विराट्, (२१) एकविंश्याश्च पुरस्ताज्जयोतिस्त्रिष्टुप् छन्दांसि ||
1597 अ॒स्मा उ॒षास॒ आति॑रन्त॒ याम॒मिन्द्रा᳚य॒ नक्त॒मूर्म्याः᳚ सु॒वाचः॑ |

अ॒स्मा आपो᳚ मा॒तरः॑ स॒प्त त॑स्थु॒र्नृभ्य॒स्तरा᳚य॒ सिन्ध॑वः सुपा॒राः ||{8.96.1}, {8.10.3.1}, {6.6.32.1}
1598 अति॑विद्धा विथु॒रेणा᳚ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् |

न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ||{8.96.2}, {8.10.3.2}, {6.6.32.2}
1599 इन्द्र॑स्य॒ वज्र॑ आय॒सो निमि॑श्ल॒ इन्द्र॑स्य बा॒ह्वोर्भूयि॑ष्ठ॒मोजः॑ |

शी॒र्षन्निन्द्र॑स्य॒ क्रत॑वो निरे॒क आ॒सन्नेष᳚न्त॒ श्रुत्या᳚ उपा॒के ||{8.96.3}, {8.10.3.3}, {6.6.32.3}
1600 मन्ये᳚ त्वा य॒ज्ञियं᳚ य॒ज्ञिया᳚नां॒ मन्ये᳚ त्वा॒ च्यव॑न॒मच्यु॑तानाम् |

मन्ये᳚ त्वा॒ सत्व॑नामिन्द्र के॒तुं मन्ये᳚ त्वा वृष॒भं च॑र्षणी॒नाम् ||{8.96.4}, {8.10.3.4}, {6.6.32.4}
1601 आ यद्वज्रं᳚ बा॒ह्वोरि᳚न्द्र॒ धत्से᳚ मद॒च्युत॒मह॑ये॒ हन्त॒वा उ॑ |

प्र पर्व॑ता॒ अन॑वन्त॒ प्र गावः॒ प्र ब्र॒ह्माणो᳚ अभि॒नक्ष᳚न्त॒ इन्द्र᳚म् ||{8.96.5}, {8.10.3.5}, {6.6.32.5}
1602 तमु॑ ष्टवाम॒ य इ॒मा ज॒जान॒ विश्वा᳚ जा॒तान्यव॑राण्यस्मात् |

इन्द्रे᳚ण मि॒त्रं दि॑धिषेम गी॒र्भिरुपो॒ नमो᳚भिर्वृष॒भं वि॑शेम ||{8.96.6}, {8.10.3.6}, {6.6.33.1}
1603 वृ॒त्रस्य॑ त्वा श्व॒सथा॒दीष॑माणा॒ विश्वे᳚ दे॒वा अ॑जहु॒र्ये सखा᳚यः |

म॒रुद्भि॑रिन्द्र स॒ख्यं ते᳚ अ॒स्त्वथे॒मा विश्वाः॒ पृत॑ना जयासि ||{8.96.7}, {8.10.3.7}, {6.6.33.2}
1604 त्रिः ष॒ष्टिस्त्वा᳚ म॒रुतो᳚ वावृधा॒ना उ॒स्रा इ॑व रा॒शयो᳚ य॒ज्ञिया᳚सः |

उप॒ त्वेमः॑ कृ॒धि नो᳚ भाग॒धेयं॒ शुष्मं᳚ त ए॒ना ह॒विषा᳚ विधेम ||{8.96.8}, {8.10.3.8}, {6.6.33.3}
1605 ति॒ग्ममायु॑धं म॒रुता॒मनी᳚कं॒ कस्त॑ इन्द्र॒ प्रति॒ वज्रं᳚ दधर्ष |

अ॒ना॒यु॒धासो॒ असु॑रा अदे॒वाश्च॒क्रेण॒ ताँ अप॑ वप ऋजीषिन् ||{8.96.9}, {8.10.3.9}, {6.6.33.4}
1606 म॒ह उ॒ग्राय॑ त॒वसे᳚ सुवृ॒क्तिं प्रेर॑य शि॒वत॑माय प॒श्वः |

गिर्वा᳚हसे॒ गिर॒ इन्द्रा᳚य पू॒र्वीर्धे॒हि त॒न्वे᳚ कु॒विद॒ङ्ग वेद॑त् ||{8.96.10}, {8.10.3.10}, {6.6.33.5}
1607 उ॒क्थवा᳚हसे वि॒भ्वे᳚ मनी॒षां द्रुणा॒ न पा॒रमी᳚रया न॒दीना᳚म् |

नि स्पृ॑श धि॒या त॒न्वि॑ श्रु॒तस्य॒ जुष्ट॑तरस्य कु॒विद॒ङ्ग वेद॑त् ||{8.96.11}, {8.10.3.11}, {6.6.34.1}
1608 तद्वि॑विड्ढि॒ यत्त॒ इन्द्रो॒ जुजो᳚षत्स्तु॒हि सु॑ष्टु॒तिं नम॒सा वि॑वास |

उप॑ भूष जरित॒र्मा रु॑वण्यः श्रा॒वया॒ वाचं᳚ कु॒विद॒ङ्ग वेद॑त् ||{8.96.12}, {8.10.3.12}, {6.6.34.2}
1609 अव॑ द्र॒प्सो अं᳚शु॒मती᳚मतिष्ठदिया॒नः कृ॒ष्णो द॒शभिः॑ स॒हस्रैः᳚ |

आव॒त्तमिन्द्रः॒ शच्या॒ धम᳚न्त॒मप॒ स्नेहि॑तीर्नृ॒मणा᳚ अधत्त ||{8.96.13}, {8.10.3.13}, {6.6.34.3}
1610 द्र॒प्सम॑पश्यं॒ विषु॑णे॒ चर᳚न्तमुपह्व॒रे न॒द्यो᳚ अंशु॒मत्याः᳚ |

नभो॒ न कृ॒ष्णम॑वतस्थि॒वांस॒मिष्या᳚मि वो वृषणो॒ युध्य॑ता॒जौ ||{8.96.14}, {8.10.3.14}, {6.6.34.4}
1611 अध॑ द्र॒प्सो अं᳚शु॒मत्या᳚ उ॒पस्थेऽधा᳚रयत्त॒न्वं᳚ तित्विषा॒णः |

विशो॒ अदे᳚वीर॒भ्या॒३॑(आ॒)चर᳚न्ती॒र्बृह॒स्पति॑ना यु॒जेन्द्रः॑ ससाहे ||{8.96.15}, {8.10.3.15}, {6.6.34.5}
1612 त्वं ह॒ त्यत्स॒प्तभ्यो॒ जाय॑मानोऽश॒त्रुभ्यो᳚ अभवः॒ शत्रु॑रिन्द्र |

गू॒ळ्हे द्यावा᳚पृथि॒वी अन्व॑विन्दो विभु॒मद्भ्यो॒ भुव॑नेभ्यो॒ रणं᳚ धाः ||{8.96.16}, {8.10.3.16}, {6.6.35.1}
1613 त्वं ह॒ त्यद॑प्रतिमा॒नमोजो॒ वज्रे᳚ण वज्रिन्धृषि॒तो ज॑घन्थ |

त्वं शुष्ण॒स्यावा᳚तिरो॒ वध॑त्रै॒स्त्वं गा इ᳚न्द्र॒ शच्येद॑विन्दः ||{8.96.17}, {8.10.3.17}, {6.6.35.2}
1614 त्वं ह॒ त्यद्वृ॑षभ चर्षणी॒नां घ॒नो वृ॒त्राणां᳚ तवि॒षो ब॑भूथ |

त्वं सिन्धूँ᳚रसृजस्तस्तभा॒नान्त्वम॒पो अ॑जयो दा॒सप॑त्नीः ||{8.96.18}, {8.10.3.18}, {6.6.35.3}
1615 स सु॒क्रतू॒ रणि॑ता॒ यः सु॒तेष्वनु॑त्तमन्यु॒र्यो अहे᳚व रे॒वान् |

य एक॒ इन्नर्यपां᳚सि॒ कर्ता॒ स वृ॑त्र॒हा प्रतीद॒न्यमा᳚हुः ||{8.96.19}, {8.10.3.19}, {6.6.35.4}
1616 स वृ॑त्र॒हेन्द्र॑श्चर्षणी॒धृत्तं सु॑ष्टु॒त्या हव्यं᳚ हुवेम |

स प्रा᳚वि॒ता म॒घवा᳚ नोऽधिव॒क्ता स वाज॑स्य श्रव॒स्य॑स्य दा॒ता ||{8.96.20}, {8.10.3.20}, {6.6.35.5}
1617 स वृ॑त्र॒हेन्द्र॑ ऋभु॒क्षाः स॒द्यो ज॑ज्ञा॒नो हव्यो᳚ बभूव |

कृ॒ण्वन्नपां᳚सि॒ नर्या᳚ पु॒रूणि॒ सोमो॒ न पी॒तो हव्यः॒ सखि॑भ्यः ||{8.96.21}, {8.10.3.21}, {6.6.35.6}
[97] (१-१५) पञ्चदशर्चस्य सूक्तस्य काश्यपो रेभ ऋषिः | इन्द्रो देवता | (१-९) प्रथमादिनवर्चाम् बृहती, (१०, १३) दशमीत्रयोदश्योरतिजगती, (११-१२) एकादशीद्वादश्योरुपरिष्टाद्हती, (१४) चतुदर्श यास्त्रिष्टुप्, (१५) पञ्चदश्याश्च जगती छन्दांसि ||
1618 या इ᳚न्द्र॒ भुज॒ आभ॑रः॒ स्व᳚र्वाँ॒ असु॑रेभ्यः |

स्तो॒तार॒मिन्म॑घवन्नस्य वर्धय॒ ये च॒ त्वे वृ॒क्तब॑र्हिषः ||{8.97.1}, {8.10.4.1}, {6.6.36.1}
1619 यमि᳚न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् |

यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे᳚हि॒ मा प॒णौ ||{8.97.2}, {8.10.4.2}, {6.6.36.2}
1620 य इ᳚न्द्र॒ सस्त्य᳚व्र॒तो᳚ऽनु॒ष्वाप॒मदे᳚वयुः |

स्वैः ष एवै᳚र्मुमुर॒त्पोष्यं᳚ र॒यिं स॑नु॒तर्धे᳚हि॒ तं ततः॑ ||{8.97.3}, {8.10.4.3}, {6.6.36.3}
1621 यच्छ॒क्रासि॑ परा॒वति॒ यद᳚र्वा॒वति॑ वृत्रहन् |

अत॑स्त्वा गी॒र्भिर्द्यु॒गदि᳚न्द्र के॒शिभिः॑ सु॒तावाँ॒ आ वि॑वासति ||{8.97.4}, {8.10.4.4}, {6.6.36.4}
1622 यद्वासि॑ रोच॒ने दि॒वः स॑मु॒द्रस्याधि॑ वि॒ष्टपि॑ |

यत्पार्थि॑वे॒ सद॑ने वृत्रहन्तम॒ यद॒न्तरि॑क्ष॒ आ ग॑हि ||{8.97.5}, {8.10.4.5}, {6.6.36.5}
1623 स नः॒ सोमे᳚षु सोमपाः सु॒तेषु॑ शवसस्पते |

मा॒दय॑स्व॒ राध॑सा सू॒नृता᳚व॒तेन्द्र॑ रा॒या परी᳚णसा ||{8.97.6}, {8.10.4.6}, {6.6.37.1}
1624 मा न॑ इन्द्र॒ परा᳚ वृण॒ग्भवा᳚ नः सध॒माद्यः॑ |

त्वं न॑ ऊ॒ती त्वमिन्न॒ आप्यं॒ मा न॑ इन्द्र॒ परा᳚ वृणक् ||{8.97.7}, {8.10.4.7}, {6.6.37.2}
1625 अ॒स्मे इ᳚न्द्र॒ सचा᳚ सु॒ते नि ष॑दा पी॒तये॒ मधु॑ |

कृ॒धी ज॑रि॒त्रे म॑घव॒न्नवो᳚ म॒हद॒स्मे इ᳚न्द्र॒ सचा᳚ सु॒ते ||{8.97.8}, {8.10.4.8}, {6.6.37.3}
1626 न त्वा᳚ दे॒वास॑ आशत॒ न मर्त्या᳚सो अद्रिवः |

विश्वा᳚ जा॒तानि॒ शव॑साभि॒भूर॑सि॒ न त्वा᳚ दे॒वास॑ आशत ||{8.97.9}, {8.10.4.9}, {6.6.37.4}
1627 विश्वाः॒ पृत॑ना अभि॒भूत॑रं॒ नरं᳚ स॒जूस्त॑तक्षु॒रिन्द्रं᳚ जज॒नुश्च॑ रा॒जसे᳚ |

क्रत्वा॒ वरि॑ष्ठं॒ वर॑ आ॒मुरि॑मु॒तोग्रमोजि॑ष्ठं त॒वसं᳚ तर॒स्विन᳚म् ||{8.97.10}, {8.10.4.10}, {6.6.37.5}
1628 समीं᳚ रे॒भासो᳚ अस्वर॒न्निन्द्रं॒ सोम॑स्य पी॒तये᳚ |

स्व॑र्पतिं॒ यदीं᳚ वृ॒धे धृ॒तव्र॑तो॒ ह्योज॑सा॒ समू॒तिभिः॑ ||{8.97.11}, {8.10.4.11}, {6.6.38.1}
1629 ने॒मिं न॑मन्ति॒ चक्ष॑सा मे॒षं विप्रा᳚ अभि॒स्वरा᳚ |

सु॒दी॒तयो᳚ वो अ॒द्रुहोऽपि॒ कर्णे᳚ तर॒स्विनः॒ समृक्व॑भिः ||{8.97.12}, {8.10.4.12}, {6.6.38.2}
1630 तमिन्द्रं᳚ जोहवीमि म॒घवा᳚नमु॒ग्रं स॒त्रा दधा᳚न॒मप्र॑तिष्कुतं॒ शवां᳚सि |

मंहि॑ष्ठो गी॒र्भिरा च॑ य॒ज्ञियो᳚ व॒वर्त॑द्रा॒ये नो॒ विश्वा᳚ सु॒पथा᳚ कृणोतु व॒ज्री ||{8.97.13}, {8.10.4.13}, {6.6.38.3}
1631 त्वं पुर॑ इन्द्र चि॒किदे᳚ना॒ व्योज॑सा शविष्ठ शक्र नाश॒यध्यै᳚ |

त्वद्विश्वा᳚नि॒ भुव॑नानि वज्रि॒न्द्यावा᳚ रेजेते पृथि॒वी च॑ भी॒षा ||{8.97.14}, {8.10.4.14}, {6.6.38.4}
1632 तन्म॑ ऋ॒तमि᳚न्द्र शूर चित्र पात्व॒पो न व॑ज्रिन्दुरि॒ताति॑ पर्षि॒ भूरि॑ |

क॒दा न॑ इन्द्र रा॒य आ द॑शस्येर्वि॒श्वप्स्न्य॑स्य स्पृह॒याय्य॑स्य राजन् ||{8.97.15}, {8.10.4.15}, {6.6.38.5}
[98] (१-१२) द्वादशर्चस्य सूक्तस्य आङ्गिरसो नृमधे ऋषिः | इन्द्रो देवता | (१-६, ८) प्रथमादितृचद्वयस्याष्टम्या ऋचश्चोष्णिक्, (७, १०-११) सप्तमीदशम्येकादशीनां ककप, (९, १२) नवमीद्वादश्योश्च पुर उष्णिक् छन्दांसि ||
1633 इन्द्रा᳚य॒ साम॑ गायत॒ विप्रा᳚य बृह॒ते बृ॒हत् |

ध॒र्म॒कृते᳚ विप॒श्चिते᳚ पन॒स्यवे᳚ ||{8.98.1}, {8.10.5.1}, {6.7.1.1}
1634 त्वमि᳚न्द्राभि॒भूर॑सि॒ त्वं सूर्य॑मरोचयः |

वि॒श्वक᳚र्मा वि॒श्वदे᳚वो म॒हाँ अ॑सि ||{8.98.2}, {8.10.5.2}, {6.7.1.2}
1635 वि॒भ्राज॒ञ्ज्योति॑षा॒ स्व१॑(अ॒)रग॑च्छो रोच॒नं दि॒वः |

दे॒वास्त॑ इन्द्र स॒ख्याय॑ येमिरे ||{8.98.3}, {8.10.5.3}, {6.7.1.3}
1636 एन्द्र॑ नो गधि प्रि॒यः स॑त्रा॒जिदगो᳚ह्यः |

गि॒रिर्न वि॒श्वत॑स्पृ॒थुः पति॑र्दि॒वः ||{8.98.4}, {8.10.5.4}, {6.7.1.4}
1637 अ॒भि हि स॑त्य सोमपा उ॒भे ब॒भूथ॒ रोद॑सी |

इन्द्रासि॑ सुन्व॒तो वृ॒धः पति॑र्दि॒वः ||{8.98.5}, {8.10.5.5}, {6.7.1.5}
1638 त्वं हि शश्व॑तीना॒मिन्द्र॑ द॒र्ता पु॒रामसि॑ |

ह॒न्ता दस्यो॒र्मनो᳚र्वृ॒धः पति॑र्दि॒वः ||{8.98.6}, {8.10.5.6}, {6.7.1.6}
1639 अधा॒ ही᳚न्द्र गिर्वण॒ उप॑ त्वा॒ कामा᳚न्म॒हः स॑सृ॒ज्महे᳚ |

उ॒देव॒ यन्त॑ उ॒दभिः॑ ||{8.98.7}, {8.10.5.7}, {6.7.2.1}
1640 वार्ण त्वा᳚ य॒व्याभि॒र्वर्ध᳚न्ति शूर॒ ब्रह्मा᳚णि |

वा॒वृ॒ध्वांसं᳚ चिदद्रिवो दि॒वेदि॑वे ||{8.98.8}, {8.10.5.8}, {6.7.2.2}
1641 यु॒ञ्जन्ति॒ हरी᳚ इषि॒रस्य॒ गाथ॑यो॒रौ रथ॑ उ॒रुयु॑गे |

इ॒न्द्र॒वाहा᳚ वचो॒युजा᳚ ||{8.98.9}, {8.10.5.9}, {6.7.2.3}
1642 त्वं न॑ इ॒न्द्रा भ॑रँ॒ ओजो᳚ नृ॒म्णं श॑तक्रतो विचर्षणे |

आ वी॒रं पृ॑तना॒षह᳚म् ||{8.98.10}, {8.10.5.10}, {6.7.2.4}
1643 त्वं हि नः॑ पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ |

अधा᳚ ते सु॒म्नमी᳚महे ||{8.98.11}, {8.10.5.11}, {6.7.2.5}
1644 त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो |

स नो᳚ रास्व सु॒वीर्य᳚म् ||{8.98.12}, {8.10.5.12}, {6.7.2.6}
[99] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसो नृमधे ऋषिः | इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
1645 त्वामि॒दा ह्यो नरोऽपी᳚प्यन्वज्रि॒न्भूर्ण॑यः |

स इ᳚न्द्र॒ स्तोम॑वाहसामि॒ह श्रु॒ध्युप॒ स्वस॑र॒मा ग॑हि ||{8.99.1}, {8.10.6.1}, {6.7.3.1}
1646 मत्स्वा᳚ सुशिप्र हरिव॒स्तदी᳚महे॒ त्वे आ भू᳚षन्ति वे॒धसः॑ |

तव॒ श्रवां᳚स्युप॒मान्यु॒क्थ्या᳚ सु॒तेष्वि᳚न्द्र गिर्वणः ||{8.99.2}, {8.10.6.2}, {6.7.3.2}
1647 श्राय᳚न्त इव॒ सूर्यं॒ विश्वेदिन्द्र॑स्य भक्षत |

वसू᳚नि जा॒ते जन॑मान॒ ओज॑सा॒ प्रति॑ भा॒गं न दी᳚धिम ||{8.99.3}, {8.10.6.3}, {6.7.3.3}
1648 अन॑र्शरातिं वसु॒दामुप॑ स्तुहि भ॒द्रा इन्द्र॑स्य रा॒तयः॑ |

सो अ॑स्य॒ कामं᳚ विध॒तो न रो᳚षति॒ मनो᳚ दा॒नाय॑ चो॒दय॑न् ||{8.99.4}, {8.10.6.4}, {6.7.3.4}
1649 त्वमि᳚न्द्र॒ प्रतू᳚र्तिष्व॒भि विश्वा᳚ असि॒ स्पृधः॑ |

अ॒श॒स्ति॒हा ज॑नि॒ता वि॑श्व॒तूर॑सि॒ त्वं तू᳚र्य तरुष्य॒तः ||{8.99.5}, {8.10.6.5}, {6.7.3.5}
1650 अनु॑ ते॒ शुष्मं᳚ तु॒रय᳚न्तमीयतुः क्षो॒णी शिशुं॒ न मा॒तरा᳚ |

विश्वा᳚स्ते॒ स्पृधः॑ श्नथयन्त म॒न्यवे᳚ वृ॒त्रं यदि᳚न्द्र॒ तूर्व॑सि ||{8.99.6}, {8.10.6.6}, {6.7.3.6}
1651 इ॒त ऊ॒ती वो᳚ अ॒जरं᳚ प्रहे॒तार॒मप्र॑हितम् |

आ॒शुं जेता᳚रं॒ हेता᳚रं र॒थीत॑म॒मतू᳚र्तं तुग्र्या॒वृध᳚म् ||{8.99.7}, {8.10.6.7}, {6.7.3.7}
1652 इ॒ष्क॒र्तार॒मनि॑ष्कृतं॒ सह॑स्कृतं श॒तमू᳚तिं श॒तक्र॑तुम् |

स॒मा॒नमिन्द्र॒मव॑से हवामहे॒ वस॑वानं वसू॒जुव᳚म् ||{8.99.8}, {8.10.6.8}, {6.7.3.8}
[100] (१-१२) द्वादशर्चस्य सूक्तस्य (१-३, ६-१२) प्रथमादितृचस्य षष्ठ्यादिसप्तानामृचां भार्गवो नेमः, (४-५) चतुर्थीपञ्चम्योश्चेन्द्र ऋषी (१-७, १२) प्रथमादिसप्तर्चाम् द्वादश्याश्चेन्द्रः, (८) अष्टम्याः सुपर्ण इन्द्रो वा, (९) नवम्या वजो इन्द्रो वा, (१०-११) दशम्येकादश्योश्च वाग्देवताः | (१-५, १०-१२) प्रथमादिपञ्चरों दशम्यादितृचस्य च त्रिष्टुप, (६) षष्ठ्या जगती, (७-९) सप्तम्यादितृचस्य चानुष्टुप्, छन्दांसि ||
1653 अ॒यं त॑ एमि त॒न्वा᳚ पु॒रस्ता॒द्विश्वे᳚ दे॒वा अ॒भि मा᳚ यन्ति प॒श्चात् |

य॒दा मह्यं॒ दीध॑रो भा॒गमि॒न्द्रादिन्मया᳚ कृणवो वी॒र्या᳚णि ||{8.100.1}, {8.10.7.1}, {6.7.4.1}
1654 दधा᳚मि ते॒ मधु॑नो भ॒क्षमग्रे᳚ हि॒तस्ते᳚ भा॒गः सु॒तो अ॑स्तु॒ सोमः॑ |

अस॑श्च॒ त्वं द॑क्षिण॒तः सखा॒ मेऽधा᳚ वृ॒त्राणि॑ जङ्घनाव॒ भूरि॑ ||{8.100.2}, {8.10.7.2}, {6.7.4.2}
1655 प्र सु स्तोमं᳚ भरत वाज॒यन्त॒ इन्द्रा᳚य स॒त्यं यदि॑ स॒त्यमस्ति॑ |

नेन्द्रो᳚ अ॒स्तीति॒ नेम॑ उ त्व आह॒ क ईं᳚ ददर्श॒ कम॒भि ष्ट॑वाम ||{8.100.3}, {8.10.7.3}, {6.7.4.3}
1656 अ॒यम॑स्मि जरितः॒ पश्य॑ मे॒ह विश्वा᳚ जा॒तान्य॒भ्य॑स्मि म॒ह्ना |

ऋ॒तस्य॑ मा प्र॒दिशो᳚ वर्धयन्त्यादर्दि॒रो भुव॑ना दर्दरीमि ||{8.100.4}, {8.10.7.4}, {6.7.4.4}
1657 आ यन्मा᳚ वे॒ना अरु॑हन्नृ॒तस्यँ॒ एक॒मासी᳚नं हर्य॒तस्य॑ पृ॒ष्ठे |

मन॑श्चिन्मे हृ॒द आ प्रत्य॑वोच॒दचि॑क्रद॒ञ्छिशु॑मन्तः॒ सखा᳚यः ||{8.100.5}, {8.10.7.5}, {6.7.4.5}
1658 विश्वेत्ता ते॒ सव॑नेषु प्र॒वाच्या॒ या च॒कर्थ॑ मघवन्निन्द्र सुन्व॒ते |

पारा᳚वतं॒ यत्पु॑रुसम्भृ॒तं वस्व॒पावृ॑णोः शर॒भाय॒ ऋषि॑बन्धवे ||{8.100.6}, {8.10.7.6}, {6.7.4.6}
1659 प्र नू॒नं धा᳚वता॒ पृथ॒ङ्नेह यो वो॒ अवा᳚वरीत् |

नि षीं᳚ वृ॒त्रस्य॒ मर्म॑णि॒ वज्र॒मिन्द्रो᳚ अपीपतत् ||{8.100.7}, {8.10.7.7}, {6.7.5.1}
1660 मनो᳚जवा॒ अय॑मान आय॒सीम॑तर॒त्पुर᳚म् |

दिवं᳚ सुप॒र्णो ग॒त्वाय॒ सोमं᳚ व॒ज्रिण॒ आभ॑रत् ||{8.100.8}, {8.10.7.8}, {6.7.5.2}
1661 स॒मु॒द्रे अ॒न्तः श॑यत उ॒द्ना वज्रो᳚ अ॒भीवृ॑तः |

भर᳚न्त्यस्मै सं॒यतः॑ पु॒रःप्र॑स्रवणा ब॒लिम् ||{8.100.9}, {8.10.7.9}, {6.7.5.3}
1662 यद्वाग्वद᳚न्त्यविचेत॒नानि॒ राष्ट्री᳚ दे॒वानां᳚ निष॒साद॑ म॒न्द्रा |

चत॑स्र॒ ऊर्जं᳚ दुदुहे॒ पयां᳚सि॒ क्व॑ स्विदस्याः पर॒मं ज॑गाम ||{8.100.10}, {8.10.7.10}, {6.7.5.4}
1663 दे॒वीं वाच॑मजनयन्त दे॒वास्तां वि॒श्वरू᳚पाः प॒शवो᳚ वदन्ति |

सा नो᳚ म॒न्द्रेष॒मूर्जं॒ दुहा᳚ना धे॒नुर्वाग॒स्मानुप॒ सुष्टु॒तैतु॑ ||{8.100.11}, {8.10.7.11}, {6.7.5.5}
1664 सखे᳚ विष्णो वित॒रं वि क्र॑मस्व॒ द्यौर्दे॒हि लो॒कं वज्रा᳚य वि॒ष्कभे᳚ |

हना᳚व वृ॒त्रं रि॒णचा᳚व॒ सिन्धू॒निन्द्र॑स्य यन्तु प्रस॒वे विसृ॑ष्टाः ||{8.100.12}, {8.10.7.12}, {6.7.5.6}
[101] (१-१६) षोळशर्चस्य सूक्तस्य भार्गवो जमदग्निषिः (१-४, ५) प्रथमादिचतुअतुर्‌ऋचाम् पञ्चम्याः पादत्रयस्य च मित्रावरुणौ, (५-६) पञ्चम्यास्तृतीयपादस्य षष्ठ्याश्चादित्याः, (७-८) सप्तम्यष्टम्योरश्विनौ, (९-१०) नवमीदशम्योर्वायः (११-१२) एकादशीद्वादश्योः सूयः (१३) त्रयोदश्या उषाः सूयर्प भ्रा वा, (१४) चतुदर्श याः पवमानः, (१५-१६) पञ्चदशीषोडश्योश्च गौदेर्वताः | (१-२, ५-१२) प्रथमाद्वितीययोर्‌ऋचोः पञ्चम्याद्यष्टानाञ्च प्रगाथः (विषमर्चाम् बृहती, समाँ सतोबृहती), (३) तृतीयाया गायत्री, (४) चतुर्थ्याः सतोबृहती, (१३) त्रयोदश्या बृहती, (१४-१६) चतुदर्श यादितृचस्य च त्रिष्टुप् छन्दांसि ||
1665 ऋध॑गि॒त्था स मर्त्यः॑ शश॒मे दे॒वता᳚तये |

यो नू॒नं मि॒त्रावरु॑णाव॒भिष्ट॑य आच॒क्रे ह॒व्यदा᳚तये ||{8.101.1}, {8.10.8.1}, {6.7.6.1}
1666 वर्षि॑ष्ठक्षत्रा उरु॒चक्ष॑सा॒ नरा॒ राजा᳚ना दीर्घ॒श्रुत्त॑मा |

ता बा॒हुता॒ न दं॒सना᳚ रथर्यतः सा॒कं सूर्य॑स्य र॒श्मिभिः॑ ||{8.101.2}, {8.10.8.2}, {6.7.6.2}
1667 प्र यो वां᳚ मित्रावरुणाजि॒रो दू॒तो अद्र॑वत् |

अयः॑शीर्षा॒ मदे᳚रघुः ||{8.101.3}, {8.10.8.3}, {6.7.6.3}
1668 न यः स॒म्पृच्छे॒ न पुन॒र्हवी᳚तवे॒ न सं᳚वा॒दाय॒ रम॑ते |

तस्मा᳚न्नो अ॒द्य समृ॑तेरुरुष्यतं बा॒हुभ्यां᳚ न उरुष्यतम् ||{8.101.4}, {8.10.8.4}, {6.7.6.4}
1669 प्र मि॒त्राय॒ प्रार्य॒म्णे स॑च॒थ्य॑मृतावसो |

व॒रू॒थ्य१॑(अ॒) अंवरु॑णे॒ छन्द्यं॒ वचः॑ स्तो॒त्रं राज॑सु गायत ||{8.101.5}, {8.10.8.5}, {6.7.6.5}
1670 ते हि᳚न्विरे अरु॒णं जेन्यं॒ वस्वेकं᳚ पु॒त्रं ति॑सॄ॒णाम् |

ते धामा᳚न्य॒मृता॒ मर्त्या᳚ना॒मद॑ब्धा अ॒भि च॑क्षते ||{8.101.6}, {8.10.8.6}, {6.7.7.1}
1671 आ मे॒ वचां॒स्युद्य॑ता द्यु॒मत्त॑मानि॒ कर्त्वा᳚ |

उ॒भा या᳚तं नासत्या स॒जोष॑सा॒ प्रति॑ ह॒व्यानि॑ वी॒तये᳚ ||{8.101.7}, {8.10.8.7}, {6.7.7.2}
1672 रा॒तिं यद्वा᳚मर॒क्षसं॒ हवा᳚महे यु॒वाभ्यां᳚ वाजिनीवसू |

प्राचीं॒ होत्रां᳚ प्रति॒रन्ता᳚वितं नरा गृणा॒ना ज॒मद॑ग्निना ||{8.101.8}, {8.10.8.8}, {6.7.7.3}
1673 आ नो᳚ य॒ज्ञं दि॑वि॒स्पृशं॒ वायो᳚ या॒हि सु॒मन्म॑भिः |

अ॒न्तः प॒वित्र॑ उ॒परि॑ श्रीणा॒नो॒३॑(ओ॒)ऽयं शु॒क्रो अ॑यामि ते ||{8.101.9}, {8.10.8.9}, {6.7.7.4}
1674 वेत्य॑ध्व॒र्युः प॒थिभी॒ रजि॑ष्ठैः॒ प्रति॑ ह॒व्यानि॑ वी॒तये᳚ |

अधा᳚ नियुत्व उ॒भय॑स्य नः पिब॒ शुचिं॒ सोमं॒ गवा᳚शिरम् ||{8.101.10}, {8.10.8.10}, {6.7.7.5}
1675 बण्म॒हाँ अ॑सि सूर्य॒ बळा᳚दित्य म॒हाँ अ॑सि |

म॒हस्ते᳚ स॒तो म॑हि॒मा प॑नस्यते॒ऽद्धा दे᳚व म॒हाँ अ॑सि ||{8.101.11}, {8.10.8.11}, {6.7.8.1}
1676 बट् सू᳚र्य॒ श्रव॑सा म॒हाँ अ॑सि स॒त्रा दे᳚व म॒हाँ अ॑सि |

म॒ह्ना दे॒वाना᳚मसु॒र्यः॑ पु॒रोहि॑तो वि॒भु ज्योति॒रदा᳚भ्यम् ||{8.101.12}, {8.10.8.12}, {6.7.8.2}
1677 इ॒यं या नीच्य॒र्किणी᳚ रू॒पा रोहि᳚ण्या कृ॒ता |

चि॒त्रेव॒ प्रत्य॑दर्श्याय॒त्य१॑(अ॒)'न्तर्द॒शसु॑ बा॒हुषु॑ ||{8.101.13}, {8.10.8.13}, {6.7.8.3}
1678 प्र॒जा ह॑ ति॒स्रो अ॒त्याय॑मीयु॒र्न्य१॑(अ॒)'न्या अ॒र्कम॒भितो᳚ विविश्रे |

बृ॒हद्ध॑ तस्थौ॒ भुव॑नेष्व॒न्तः पव॑मानो ह॒रित॒ आ वि॑वेश ||{8.101.14}, {8.10.8.14}, {6.7.8.4}
1679 मा॒ता रु॒द्राणां᳚ दुहि॒ता वसू᳚नां॒ स्वसा᳚दि॒त्याना᳚म॒मृत॑स्य॒ नाभिः॑ |

प्र नु वो᳚चं चिकि॒तुषे॒ जना᳚य॒ मा गामना᳚गा॒मदि॑तिं वधिष्ट ||{8.101.15}, {8.10.8.15}, {6.7.8.5}
1680 व॒चो॒विदं॒ वाच॑मुदी॒रय᳚न्तीं॒ विश्वा᳚भिर्धी॒भिरु॑प॒तिष्ठ॑मानाम् |

दे॒वीं दे॒वेभ्यः॒ पर्ये॒युषीं॒ गामा मा᳚वृक्त॒ मर्त्यो᳚ द॒भ्रचे᳚ताः ||{8.101.16}, {8.10.8.16}, {6.7.8.6}
[102] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य भार्गवः प्रयोगो बार्हस्पत्यः पावको वाग्निर्वा, सहर : सुतौ गृहपतियविष्ठौ वा तयोरन्यतरो वा ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
1681 त्वम॑ग्ने बृ॒हद्वयो॒ दधा᳚सि देव दा॒शुषे᳚ |

क॒विर्गृ॒हप॑ति॒र्युवा᳚ ||{8.102.1}, {8.10.9.1}, {6.7.9.1}
1682 स न॒ ईळा᳚नया स॒ह दे॒वाँ अ॑ग्ने दुव॒स्युवा᳚ |

चि॒किद्वि॑भान॒वा व॑ह ||{8.102.2}, {8.10.9.2}, {6.7.9.2}
1683 त्वया᳚ ह स्विद्यु॒जा व॒यं चोदि॑ष्ठेन यविष्ठ्य |

अ॒भि ष्मो॒ वाज॑सातये ||{8.102.3}, {8.10.9.3}, {6.7.9.3}
1684 औ॒र्व॒भृ॒गु॒वच्छुचि॑मप्नवान॒वदा हु॑वे |

अ॒ग्निं स॑मु॒द्रवा᳚ससम् ||{8.102.4}, {8.10.9.4}, {6.7.9.4}
1685 हु॒वे वात॑स्वनं क॒विं प॒र्जन्य॑क्रन्द्यं॒ सहः॑ |

अ॒ग्निं स॑मु॒द्रवा᳚ससम् ||{8.102.5}, {8.10.9.5}, {6.7.9.5}
1686 आ स॒वं स॑वि॒तुर्य॑था॒ भग॑स्येव भु॒जिं हु॑वे |

अ॒ग्निं स॑मु॒द्रवा᳚ससम् ||{8.102.6}, {8.10.9.6}, {6.7.10.1}
1687 अ॒ग्निं वो᳚ वृ॒धन्त॑मध्व॒राणां᳚ पुरू॒तम᳚म् |

अच्छा॒ नप्त्रे॒ सह॑स्वते ||{8.102.7}, {8.10.9.7}, {6.7.10.2}
1688 अ॒यं यथा᳚ न आ॒भुव॒त्त्वष्टा᳚ रू॒पेव॒ तक्ष्या᳚ |

अ॒स्य क्रत्वा॒ यश॑स्वतः ||{8.102.8}, {8.10.9.8}, {6.7.10.3}
1689 अ॒यं विश्वा᳚ अ॒भि श्रियो॒ऽग्निर्दे॒वेषु॑ पत्यते |

आ वाजै॒रुप॑ नो गमत् ||{8.102.9}, {8.10.9.9}, {6.7.10.4}
1690 विश्वे᳚षामि॒ह स्तु॑हि॒ होतॄ᳚णां य॒शस्त॑मम् |

अ॒ग्निं य॒ज्ञेषु॑ पू॒र्व्यम् ||{8.102.10}, {8.10.9.10}, {6.7.10.5}
1691 शी॒रं पा᳚व॒कशो᳚चिषं॒ ज्येष्ठो॒ यो दमे॒ष्वा |

दी॒दाय॑ दीर्घ॒श्रुत्त॑मः ||{8.102.11}, {8.10.9.11}, {6.7.11.1}
1692 तमर्व᳚न्तं॒ न सा᳚न॒सिं गृ॑णी॒हि वि॑प्र शु॒ष्मिण᳚म् |

मि॒त्रं न या᳚त॒यज्ज॑नम् ||{8.102.12}, {8.10.9.12}, {6.7.11.2}
1693 उप॑ त्वा जा॒मयो॒ गिरो॒ देदि॑शतीर्हवि॒ष्कृतः॑ |

वा॒योरनी᳚के अस्थिरन् ||{8.102.13}, {8.10.9.13}, {6.7.11.3}
1694 यस्य॑ त्रि॒धात्ववृ॑तं ब॒र्हिस्त॒स्थावसं᳚दिनम् |

आप॑श्चि॒न्नि द॑धा प॒दम् ||{8.102.14}, {8.10.9.14}, {6.7.11.4}
1695 प॒दं दे॒वस्य॑ मी॒ळ्हुषोऽना᳚धृष्टाभिरू॒तिभिः॑ |

भ॒द्रा सूर्य॑ इवोप॒दृक् ||{8.102.15}, {8.10.9.15}, {6.7.11.5}
1696 अग्ने᳚ घृ॒तस्य॑ धी॒तिभि॑स्तेपा॒नो दे᳚व शो॒चिषा᳚ |

आ दे॒वान्व॑क्षि॒ यक्षि॑ च ||{8.102.16}, {8.10.9.16}, {6.7.12.1}
1697 तं त्वा᳚जनन्त मा॒तरः॑ क॒विं दे॒वासो᳚ अङ्गिरः |

ह॒व्य॒वाह॒मम॑र्त्यम् ||{8.102.17}, {8.10.9.17}, {6.7.12.2}
1698 प्रचे᳚तसं त्वा क॒वेऽग्ने᳚ दू॒तं वरे᳚ण्यम् |

ह॒व्य॒वाहं॒ नि षे᳚दिरे ||{8.102.18}, {8.10.9.18}, {6.7.12.3}
1699 न॒हि मे॒ अस्त्यघ्न्या॒ न स्वधि॑ति॒र्वन᳚न्वति |

अथै᳚ता॒दृग्भ॑रामि ते ||{8.102.19}, {8.10.9.19}, {6.7.12.4}
1700 यद॑ग्ने॒ कानि॒ कानि॑ चि॒दा ते॒ दारू᳚णि द॒ध्मसि॑ |

ता जु॑षस्व यविष्ठ्य ||{8.102.20}, {8.10.9.20}, {6.7.12.5}
1701 यदत्त्यु॑प॒जिह्वि॑का॒ यद्व॒म्रो अ॑ति॒सर्प॑ति |

सर्वं॒ तद॑स्तु ते घृ॒तम् ||{8.102.21}, {8.10.9.21}, {6.7.12.6}
1702 अ॒ग्निमिन्धा᳚नो॒ मन॑सा॒ धियं᳚ सचेत॒ मर्त्यः॑ |

अ॒ग्निमी᳚धे वि॒वस्व॑भिः ||{8.102.22}, {8.10.9.22}, {6.7.12.7}
[103] (१-१४) चतुर्दशर्चस्य सूक्तस्य काण्वः सोभरि ऋषिः | (१-१३) प्रथमादित्रयोदशर्चामग्निः, (१४) चतुदर्श याश्चाग्नामरुतो देवताः | (१-४, ६) प्रथमादिचतुर्‌ऋचामा, षष्ठ्याश्च बृहती, (५) पञ्चम्या विराड्रूपा, (७, ९, ११, १३) सप्तमीनवम्येकादशीत्रयोदशीनां सतोबृहती, (८, १२) अष्टमीद्वादश्योः ककप, (१०) दशम्या ह्रसीयसी गायत्री, (१४) चतुदर्श याश्चानुष्टप छन्दांसि ||
1703 अद॑र्शि गातु॒वित्त॑मो॒ यस्मि᳚न्व्र॒तान्या᳚द॒धुः |

उपो॒ षु जा॒तमार्य॑स्य॒ वर्ध॑नम॒ग्निं न॑क्षन्त नो॒ गिरः॑ ||{8.103.1}, {8.10.10.1}, {6.7.13.1}
1704 प्र दैवो᳚दासो अ॒ग्निर्दे॒वाँ अच्छा॒ न म॒ज्मना᳚ |

अनु॑ मा॒तरं᳚ पृथि॒वीं वि वा᳚वृते त॒स्थौ नाक॑स्य॒ सान॑वि ||{8.103.2}, {8.10.10.2}, {6.7.13.2}
1705 यस्मा॒द्रेज᳚न्त कृ॒ष्टय॑श्च॒र्कृत्या᳚नि कृण्व॒तः |

स॒ह॒स्र॒सां मे॒धसा᳚ताविव॒ त्मना॒ग्निं धी॒भिः स॑पर्यत ||{8.103.3}, {8.10.10.3}, {6.7.13.3}
1706 प्र यं रा॒ये निनी᳚षसि॒ मर्तो॒ यस्ते᳚ वसो॒ दाश॑त् |

स वी॒रं ध॑त्ते अग्न उक्थशं॒सिनं॒ त्मना᳚ सहस्रपो॒षिण᳚म् ||{8.103.4}, {8.10.10.4}, {6.7.13.4}
1707 स दृ॒ळ्हे चि॑द॒भि तृ॑णत्ति॒ वाज॒मर्व॑ता॒ स ध॑त्ते॒ अक्षि॑ति॒ श्रवः॑ |

त्वे दे᳚व॒त्रा सदा᳚ पुरूवसो॒ विश्वा᳚ वा॒मानि॑ धीमहि ||{8.103.5}, {8.10.10.5}, {6.7.13.5}
1708 यो विश्वा॒ दय॑ते॒ वसु॒ होता᳚ म॒न्द्रो जना᳚नाम् |

मधो॒र्न पात्रा᳚ प्रथ॒मान्य॑स्मै॒ प्र स्तोमा᳚ यन्त्य॒ग्नये᳚ ||{8.103.6}, {8.10.10.6}, {6.7.14.1}
1709 अश्वं॒ न गी॒र्भी र॒थ्यं᳚ सु॒दान॑वो मर्मृ॒ज्यन्ते᳚ देव॒यवः॑ |

उ॒भे तो॒के तन॑ये दस्म विश्पते॒ पर्षि॒ राधो᳚ म॒घोना᳚म् ||{8.103.7}, {8.10.10.7}, {6.7.14.2}
1710 प्र मंहि॑ष्ठाय गायत ऋ॒ताव्ने᳚ बृह॒ते शु॒क्रशो᳚चिषे |

उप॑स्तुतासो अ॒ग्नये᳚ ||{8.103.8}, {8.10.10.8}, {6.7.14.3}
1711 आ वं᳚सते म॒घवा᳚ वी॒रव॒द्यशः॒ समि॑द्धो द्यु॒म्न्याहु॑तः |

कु॒विन्नो᳚ अस्य सुम॒तिर्नवी᳚य॒स्यच्छा॒ वाजे᳚भिरा॒गम॑त् ||{8.103.9}, {8.10.10.9}, {6.7.14.4}
1712 प्रेष्ठ॑मु प्रि॒याणां᳚ स्तु॒ह्या᳚सा॒वाति॑थिम् |

अ॒ग्निं रथा᳚नां॒ यम᳚म् ||{8.103.10}, {8.10.10.10}, {6.7.14.5}
1713 उदि॑ता॒ यो निदि॑ता॒ वेदि॑ता॒ वस्वा य॒ज्ञियो᳚ व॒वर्त॑ति |

दु॒ष्टरा॒ यस्य॑ प्रव॒णे नोर्मयो᳚ धि॒या वाजं॒ सिषा᳚सतः ||{8.103.11}, {8.10.10.11}, {6.7.15.1}
1714 मा नो᳚ हृणीता॒मति॑थि॒र्वसु॑र॒ग्निः पु॑रुप्रश॒स्त ए॒षः |

यः सु॒होता᳚ स्वध्व॒रः ||{8.103.12}, {8.10.10.12}, {6.7.15.2}
1715 मो ते रि॑ष॒न्ये अच्छो᳚क्तिभिर्व॒सोऽग्ने॒ केभि॑श्चि॒देवैः᳚ |

की॒रिश्चि॒द्धि त्वामीट्टे᳚ दू॒त्या᳚य रा॒तह᳚व्यः स्वध्व॒रः ||{8.103.13}, {8.10.10.13}, {6.7.15.3}
1716 आग्ने᳚ याहि म॒रुत्स॑खा रु॒द्रेभिः॒ सोम॑पीतये |

सोभ᳚र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व᳚र्णरे ||{8.103.14}, {8.10.10.14}, {6.7.15.4}