|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-१६) षोळशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | जगती छन्दः ||
1 त्वम॑ग्ने॒द्युभि॒स्त्वमा᳚शुशु॒क्षणि॒स्त्वम॒द्भ्यस्त्वमश्म॑न॒स्परि॑ |

त्वंवने᳚भ्य॒स्त्वमोष॑धीभ्य॒स्त्वंनृ॒णांनृ॑पतेजायसे॒शुचिः॑ || {2.1.1}, {2.1.1.1}, {2.5.17.1}
2 तवा᳚ग्नेहो॒त्रंतव॑पो॒त्रमृ॒त्वियं॒तव॑ने॒ष्ट्रंत्वम॒ग्निदृ॑ताय॒तः |

तव॑प्रशा॒स्त्रंत्वम॑ध्वरीयसिब्र॒ह्माचासि॑गृ॒हप॑तिश्चनो॒दमे᳚ || {2.1.2}, {2.1.1.2}, {2.5.17.2}
3 त्वम॑ग्न॒ऽ‌इन्द्रो᳚वृष॒भःस॒ताम॑सि॒त्वंविष्णु॑रुरुगा॒योन॑म॒स्यः॑ |

त्वंब्र॒ह्मार॑यि॒विद्ब्र᳚ह्मणस्पते॒त्वंवि॑धर्तःसचसे॒पुरं᳚ध्या || {2.1.3}, {2.1.1.3}, {2.5.17.3}
4 त्वम॑ग्ने॒राजा॒वरु॑णोधृ॒तव्र॑त॒स्त्वंमि॒त्रोभ॑वसिद॒स्मऽ‌ईड्यः॑ |

त्वम᳚र्य॒मासत्‌प॑ति॒र्यस्य॑स॒म्भुजं॒त्वमंशो᳚वि॒दथे᳚देवभाज॒युः || {2.1.4}, {2.1.1.4}, {2.5.17.4}
5 त्वम॑ग्ने॒त्वष्टा᳚विध॒तेसु॒वीर्यं॒तव॒ग्नावो᳚मित्रमहःसजा॒त्य᳚म् |

त्वमा᳚शु॒हेमा᳚ररिषे॒स्वश्व्यं॒त्वंन॒रांशर्धो᳚ऽ‌असिपुरू॒वसुः॑ || {2.1.5}, {2.1.1.5}, {2.5.17.5}
6 त्वम॑ग्नेरु॒द्रोऽ‌असु॑रोम॒होदि॒वस्त्वंशर्धो॒मारु॑तंपृ॒क्षऽ‌ई᳚शिषे |

त्वंवातै᳚ररु॒णैर्या᳚सिशंग॒यस्त्वंपू॒षावि॑ध॒तःपा᳚सि॒नुत्मना᳚ || {2.1.6}, {2.1.1.6}, {2.5.18.1}
7 त्वम॑ग्नेद्रविणो॒दाऽ‌अ॑रं॒कृते॒त्वंदे॒वःस॑वि॒तार॑त्न॒धाऽ‌अ॑सि |

त्वंभगो᳚नृपते॒वस्व॑ऽ‌ईशिषे॒त्वंपा॒युर्दमे॒यस्तेऽवि॑धत् || {2.1.7}, {2.1.1.7}, {2.5.18.2}
8 त्वाम॑ग्ने॒दम॒ऽ‌वि॒श्पतिं॒विश॒स्त्वांराजा᳚नंसुवि॒दत्र॑मृञ्जते |

त्वंविश्वा᳚निस्वनीकपत्यसे॒त्वंस॒हस्रा᳚णिश॒तादश॒प्रति॑ || {2.1.8}, {2.1.1.8}, {2.5.18.3}
9 त्वाम॑ग्नेपि॒तर॑मि॒ष्टिभि॒र्नर॒स्त्वांभ्रा॒त्राय॒शम्या᳚तनू॒रुच᳚म् |

त्वंपु॒त्रोभ॑वसि॒यस्तेऽवि॑ध॒त्त्वंसखा᳚सु॒शेवः॑पास्या॒धृषः॑ || {2.1.9}, {2.1.1.9}, {2.5.18.4}
10 त्वम॑ग्नऋ॒भुरा॒केन॑म॒स्य१॑(अ॒)स्त्वंवाज॑स्यक्षु॒मतो᳚रा॒यऽ‌ई᳚शिषे |

त्वंविभा॒स्यनु॑दक्षिदा॒वने॒त्वंवि॒शिक्षु॑रसिय॒ज्ञमा॒तनिः॑ || {2.1.10}, {2.1.1.10}, {2.5.18.5}
11 त्वम॑ग्ने॒ऽ‌अदि॑तिर्देवदा॒शुषे॒त्वंहोत्रा॒भार॑तीवर्धसेगि॒रा |

त्वमिळा᳚श॒तहि॑मासि॒दक्ष॑से॒त्वंवृ॑त्र॒हाव॑सुपते॒सर॑स्वती || {2.1.11}, {2.1.1.11}, {2.5.19.1}
12 त्वम॑ग्ने॒सुभृ॑तऽ‌उत्त॒मंवय॒स्तव॑स्पा॒र्हेवर्ण॒ऽ‌सं॒दृशि॒श्रियः॑ |

त्वंवाजः॑प्र॒तर॑णोबृ॒हन्न॑सि॒त्वंर॒यिर्ब॑हु॒लोवि॒श्वत॑स्पृ॒थुः || {2.1.12}, {2.1.1.12}, {2.5.19.2}
13 त्वाम॑ग्नऽ‌आदि॒त्यास॑ऽ‌आ॒स्य१॑(अ॒)अंत्वांजि॒ह्वांशुच॑यश्चक्रिरेकवे |

त्वांरा᳚ति॒षाचो᳚ऽ‌अध्व॒रेषु॑सश्चिरे॒त्वेदे॒वाह॒विर॑द॒न्त्याहु॑तम् || {2.1.13}, {2.1.1.13}, {2.5.19.3}
14 त्वेऽ‌अ॑ग्ने॒विश्वे᳚ऽ‌अ॒मृता᳚सोऽ‌अ॒द्रुह॑ऽ‌आ॒सादे॒वाह॒विर॑द॒न्त्याहु॑तम् |

त्वया॒मर्ता᳚सःस्वदन्तऽ‌आसु॒तिंत्वंगर्भो᳚वी॒रुधां᳚जज्ञिषे॒शुचिः॑ || {2.1.14}, {2.1.1.14}, {2.5.19.4}
15 त्वंतान्‌त्संच॒प्रति॑चासिम॒ज्मनाग्ने᳚सुजात॒प्रच॑देवरिच्यसे |

पृ॒क्षोयदत्र॑महि॒नाविते॒भुव॒दनु॒द्यावा᳚पृथि॒वीरोद॑सीऽ‌उ॒भे || {2.1.15}, {2.1.1.15}, {2.5.19.5}
16 येस्तो॒तृभ्यो॒गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒ऽ‌बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.1.16}, {2.1.1.16}, {2.5.19.6}
[2] (१-१३) त्रयोदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | जगती छन्दः ||
17 य॒ज्ञेन॑वर्धतजा॒तवे᳚दसम॒ग्निंय॑जध्वंह॒विषा॒तना᳚गि॒रा |

स॒मि॒धा॒नंसु॑प्र॒यसं॒स्व᳚र्णरंद्यु॒क्षंहोता᳚रंवृ॒जने᳚षुधू॒र्षद᳚म् || {2.2.1}, {2.1.2.1}, {2.5.20.1}
18 अ॒भित्वा॒नक्ती᳚रु॒षसो᳚ववाशि॒रेऽ‌ग्ने᳚व॒त्संस्वस॑रेषुधे॒नवः॑ |

दि॒वऽ‌इ॒वेद॑र॒तिर्मानु॑षायु॒गाक्षपो᳚भासिपुरुवारसं॒यतः॑ || {2.2.2}, {2.1.2.2}, {2.5.20.2}
19 तंदे॒वाबु॒ध्नेरज॑सःसु॒दंस॑संदि॒वस्पृ॑थि॒व्योर॑र॒तिंन्ये᳚रिरे |

रथ॑मिव॒वेद्यं᳚शु॒क्रशो᳚चिषम॒ग्निंमि॒त्रंक्षि॒तिषु॑प्र॒शंस्य᳚म् || {2.2.3}, {2.1.2.3}, {2.5.20.3}
20 तमु॒क्षमा᳚णं॒रज॑सि॒स्वऽ‌दमे᳚च॒न्द्रमि॑वसु॒रुचं᳚ह्वा॒रऽ‌द॑धुः |

पृश्न्याः᳚पत॒रंचि॒तय᳚न्तम॒क्षभिः॑पा॒थोपा॒युंजन॑सीऽ‌उ॒भेऽ‌अनु॑ || {2.2.4}, {2.1.2.4}, {2.5.20.4}
21 होता॒विश्वं॒परि॑भूत्वध्व॒रंतमु॑ह॒व्यैर्मनु॑षऋञ्जतेगि॒रा |

हि॒रि॒शि॒प्रोवृ॑धसा॒नासु॒जर्भु॑र॒द्द्यौर्नस्तृभि॑श्चितय॒द्रोद॑सी॒ऽ‌अनु॑ || {2.2.5}, {2.1.2.5}, {2.5.20.5}
22 नो᳚रे॒वत्स॑मिधा॒नःस्व॒स्तये᳚संदद॒स्वान्‌र॒यिम॒स्मासु॑दीदिहि |

नः॑कृणुष्वसुवि॒ताय॒रोद॑सी॒ऽ‌अग्ने᳚ह॒व्यामनु॑षोदेववी॒तये᳚ || {2.2.6}, {2.1.2.6}, {2.5.21.1}
23 दानो᳚ऽ‌अग्नेबृह॒तोदाःस॑ह॒स्रिणो᳚दु॒रोवाजं॒श्रुत्या॒ऽ‌अपा᳚वृधि |

प्राची॒द्यावा᳚पृथि॒वीब्रह्म॑णाकृधि॒स्व१॑(अ॒)'र्णशु॒क्रमु॒षसो॒विदि॑द्युतः || {2.2.7}, {2.1.2.7}, {2.5.21.2}
24 सऽ‌इ॑धा॒नऽ‌उ॒षसो॒राम्या॒ऽ‌अनु॒स्व१॑(अ॒)'र्णदी᳚देदरु॒षेण॑भा॒नुना᳚ |

होत्रा᳚भिर॒ग्निर्मनु॑षःस्वध्व॒रोराजा᳚वि॒शामति॑थि॒श्चारु॑रा॒यवे᳚ || {2.2.8}, {2.1.2.8}, {2.5.21.3}
25 ए॒वानो᳚ऽ‌अग्नेऽ‌अ॒मृते᳚षुपूर्व्य॒धीष्पी᳚पायबृ॒हद्दि॑वेषु॒मानु॑षा |

दुहा᳚नाधे॒नुर्वृ॒जने᳚षुका॒रवे॒त्मना᳚श॒तिनं᳚पुरु॒रूप॑मि॒षणि॑ || {2.2.9}, {2.1.2.9}, {2.5.21.4}
26 व॒यम॑ग्ने॒ऽ‌अर्व॑तावासु॒वीर्यं॒ब्रह्म॑णावाचितयेमा॒जनाँ॒ऽ‌अति॑ |

अ॒स्माकं᳚द्यु॒म्नमधि॒पञ्च॑कृ॒ष्टिषू॒च्चास्व१॑(अ॒)'र्णशु॑शुचीतदु॒ष्टर᳚म् || {2.2.10}, {2.1.2.10}, {2.5.21.5}
27 नो᳚बोधिसहस्यप्र॒शंस्यो॒यस्मि᳚न्‌त्सुजा॒ताऽ‌इ॒षय᳚न्तसू॒रयः॑ |

यम॑ग्नेय॒ज्ञमु॑प॒यन्ति॑वा॒जिनो॒नित्ये᳚तो॒केदी᳚दि॒वांसं॒स्वेदमे᳚ || {2.2.11}, {2.1.2.11}, {2.5.21.6}
28 उ॒भया᳚सोजातवेदःस्यामतेस्तो॒तारो᳚ऽ‌अग्नेसू॒रय॑श्च॒शर्म॑णि |

वस्वो᳚रा॒यःपु॑रुश्च॒न्द्रस्य॒भूय॑सःप्र॒जाव॑तःस्वप॒त्यस्य॑शग्धिनः || {2.2.12}, {2.1.2.12}, {2.5.21.7}
29 येस्तो॒तृभ्यो॒गोअ॑ग्रा॒मश्व॑पेशस॒मग्ने᳚रा॒तिमु॑पसृ॒जन्ति॑सू॒रयः॑ |

अ॒स्माञ्च॒ताँश्च॒प्रहिनेषि॒वस्य॒ऽ‌बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.2.13}, {2.1.2.13}, {2.5.21.8}
[3] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयाया नराशंसः (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीभरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | (१-६, ८-११) प्रथमादितृचद्वयस्य अष्टम्यादिचतुर्‌ऋचामाञ्च त्रिष्टुप् (७) सप्तम्याश्च जगती छन्दसी ||
30 समि॑द्धोऽ‌अ॒ग्निर्निहि॑तःपृथि॒व्यांप्र॒त्यङ्विश्वा᳚नि॒भुव॑नान्यस्थात् |

होता᳚पाव॒कःप्र॒दिवः॑सुमे॒धादे॒वोदे॒वान्‌य॑जत्व॒ग्निरर्ह॑न् || {2.3.1}, {2.1.3.1}, {2.5.22.1}
31 नरा॒शंसः॒प्रति॒धामा᳚न्य॒ञ्जन्ति॒स्रोदिवः॒प्रति॑म॒ह्नास्व॒र्चिः |

घृ॒त॒प्रुषा॒मन॑साह॒व्यमु॒न्दन्मू॒र्धन्‌य॒ज्ञस्य॒सम॑नक्तुदे॒वान् || {2.3.2}, {2.1.3.2}, {2.5.22.2}
32 ई॒ळि॒तोऽ‌अ॑ग्ने॒मन॑सानो॒ऽ‌अर्ह᳚न्दे॒वान्‌य॑क्षि॒मानु॑षा॒त्‌पूर्वो᳚ऽ‌अ॒द्य |

सऽ‌व॑हम॒रुतां॒शर्धो॒ऽ‌अच्यु॑त॒मिन्द्रं᳚नरोबर्हि॒षदं᳚यजध्वम् || {2.3.3}, {2.1.3.3}, {2.5.22.3}
33 देव॑बर्हि॒र्वर्ध॑मानंसु॒वीरं᳚स्ती॒र्णंरा॒येसु॒भरं॒वेद्य॒स्याम् |

घृ॒तेना॒क्तंव॑सवःसीदते॒दंविश्वे᳚देवाऽ‌आदित्याय॒ज्ञिया᳚सः || {2.3.4}, {2.1.3.4}, {2.5.22.4}
34 विश्र॑यन्तामुर्वि॒याहू॒यमा᳚ना॒द्वारो᳚दे॒वीःसु॑प्राय॒णानमो᳚भिः |

व्यच॑स्वती॒र्विप्र॑थन्तामजु॒र्यावर्णं᳚पुना॒नाय॒शसं᳚सु॒वीर᳚म् || {2.3.5}, {2.1.3.5}, {2.5.22.5}
35 सा॒ध्वपां᳚सिस॒नता᳚नऽ‌उक्षि॒तेऽ‌उ॒षासा॒नक्ता᳚व॒य्ये᳚वरण्वि॒ते |

तन्तुं᳚त॒तंसं॒वय᳚न्तीसमी॒चीय॒ज्ञस्य॒पेशः॑सु॒दुघे॒पय॑स्वती || {2.3.6}, {2.1.3.6}, {2.5.23.1}
36 दैव्या॒होता᳚राप्रथ॒मावि॒दुष्ट॑रऋ॒जुय॑क्षतः॒समृ॒चाव॒पुष्ट॑रा |

दे॒वान्‌यज᳚न्तावृतु॒थासम᳚ञ्जतो॒नाभा᳚पृथि॒व्याऽ‌अधि॒सानु॑षुत्रि॒षु || {2.3.7}, {2.1.3.7}, {2.5.23.2}
37 सर॑स्वतीसा॒धय᳚न्ती॒धियं᳚न॒ऽ‌इळा᳚दे॒वीभार॑तीवि॒श्वतू᳚र्तिः |

ति॒स्रोदे॒वीःस्व॒धया᳚ब॒र्हिरेदमच्छि॑द्रंपान्तुशर॒णंनि॒षद्य॑ || {2.3.8}, {2.1.3.8}, {2.5.23.3}
38 पि॒शङ्ग॑रूपःसु॒भरो᳚वयो॒धाःश्रु॒ष्टीवी॒रोजा᳚यतेदे॒वका᳚मः |

प्र॒जांत्वष्टा॒विष्य॑तु॒नाभि॑म॒स्मेऽ‌अथा᳚दे॒वाना॒मप्ये᳚तु॒पाथः॑ || {2.3.9}, {2.1.3.9}, {2.5.23.4}
39 वन॒स्पति॑रवसृ॒जन्नुप॑स्थाद॒ग्निर्ह॒विःसू᳚दयाति॒प्रधी॒भिः |

त्रिधा॒सम॑क्तंनयतुप्रजा॒नन्दे॒वेभ्यो॒दैव्यः॑शमि॒तोप॑ह॒व्यम् || {2.3.10}, {2.1.3.10}, {2.5.23.5}
40 घृ॒तंमि॑मिक्षेघृ॒तम॑स्य॒योनि॑र्घृ॒तेश्रि॒तोघृ॒तम्व॑स्य॒धाम॑ |

अ॒नु॒ष्व॒धमाव॑हमा॒दय॑स्व॒स्वाहा᳚कृतंवृषभवक्षिह॒व्यम् || {2.3.11}, {2.1.3.11}, {2.5.23.6}
[4] (१-९) नवर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
41 हु॒वेवः॑सु॒द्योत्मा᳚नंसुवृ॒क्तिंवि॒शाम॒ग्निमति॑थिंसुप्र॒यस᳚म् |

मि॒त्रऽ‌इ॑व॒योदि॑धि॒षाय्यो॒भूद्‌दे॒वऽ‌आदे᳚वे॒जने᳚जा॒तवे᳚दाः || {2.4.1}, {2.1.4.1}, {2.5.24.1}
42 इ॒मंवि॒धन्तो᳚ऽ‌अ॒पांस॒धस्थे᳚द्वि॒ताद॑धु॒र्भृग॑वोवि॒क्ष्वा॒३॑(आ॒)योः |

ए॒षविश्वा᳚न्य॒भ्य॑स्तु॒भूमा᳚दे॒वाना᳚म॒ग्निर॑र॒तिर्जी॒राश्वः॑ || {2.4.2}, {2.1.4.2}, {2.5.24.2}
43 अ॒ग्निंदे॒वासो॒मानु॑षीषुवि॒क्षुप्रि॒यंधुः॑क्षे॒ष्यन्तो॒मि॒त्रम् |

दी᳚दयदुश॒तीरूर्म्या॒ऽ‌द॒क्षाय्यो॒योदास्व॑ते॒दम॒ऽ‌ || {2.4.3}, {2.1.4.3}, {2.5.24.3}
44 अ॒स्यर॒ण्वास्वस्ये᳚वपु॒ष्टिःसंदृ॑ष्टिरस्यहिया॒नस्य॒दक्षोः᳚ |

वियोभरि॑भ्र॒दोष॑धीषुजि॒ह्वामत्यो॒रथ्यो᳚दोधवीति॒वारा॑न् || {2.4.4}, {2.1.4.4}, {2.5.24.4}
45 यन्मे॒ऽ‌अभ्वं᳚व॒नदः॒पन᳚न्तो॒शिग्भ्यो॒नामि॑मीत॒वर्ण᳚म् |

चि॒त्रेण॑चिकिते॒रंसु॑भा॒साजु॑जु॒र्वाँऽ‌योमुहु॒रायुवा॒भूत् || {2.4.5}, {2.1.4.5}, {2.5.24.5}
46 योवना᳚तातृषा॒णोभाति॒वार्णप॒थारथ्ये᳚वस्वानीत् |

कृ॒ष्णाध्वा॒तपू᳚र॒ण्वश्चि॑केत॒द्यौरि॑व॒स्मय॑मानो॒नभो᳚भिः || {2.4.6}, {2.1.4.6}, {2.5.25.1}
47 योव्यस्था᳚द॒भिदक्ष॑दु॒र्वींप॒शुर्नैति॑स्व॒युरगो᳚पाः |

अ॒ग्निःशो॒चिष्माँ᳚ऽ‌अत॒सान्यु॒ष्णन्कृ॒ष्णव्य॑थिरस्वदय॒न्नभूम॑ || {2.4.7}, {2.1.4.7}, {2.5.25.2}
48 नूते॒पूर्व॒स्याव॑सो॒ऽ‌अधी᳚तौतृ॒तीये᳚वि॒दथे॒मन्म॑शंसि |

अ॒स्मेऽ‌अ॑ग्नेसं॒यद्वी᳚रंबृ॒हन्तं᳚क्षु॒मन्तं॒वाजं᳚स्वप॒त्यंर॒यिंदाः᳚ || {2.4.8}, {2.1.4.8}, {2.5.25.3}
49 त्वया॒यथा᳚गृत्सम॒दासो᳚ऽ‌अग्ने॒गुहा᳚व॒न्वन्त॒ऽ‌उप॑राँऽ‌अ॒भिष्युः |

सु॒वीरा᳚सोऽ‌अभिमाति॒षाहः॒स्मत्सू॒रिभ्यो᳚गृण॒तेतद्‌वयो᳚धाः || {2.4.9}, {2.1.4.9}, {2.5.25.4}
[5] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | अनुष्टुप् छन्दः ||
50 होता᳚जनिष्ट॒चेत॑नःपि॒तापि॒तृभ्य॑ऽ‌ऊ॒तये᳚ |

प्र॒यक्ष॒ञ्जेन्यं॒वसु॑श॒केम॑वा॒जिनो॒यम᳚म् || {2.5.1}, {2.1.5.1}, {2.5.26.1}
51 यस्मि᳚न्‌त्स॒प्तर॒श्मय॑स्त॒ताय॒ज्ञस्य॑ने॒तरि॑ |

म॒नु॒ष्वद्दैव्य॑मष्ट॒मंपोता॒विश्वं॒तदि᳚न्वति || {2.5.2}, {2.1.5.2}, {2.5.26.2}
52 द॒ध॒न्वेवा॒यदी॒मनु॒वोच॒द्ब्रह्मा᳚णि॒वेरु॒तत् |

परि॒विश्वा᳚नि॒काव्या᳚ने॒मिश्च॒क्रमि॑वाभवत् || {2.5.3}, {2.1.5.3}, {2.5.26.3}
53 सा॒कंहिशुचि॑ना॒शुचिः॑प्रशा॒स्ताक्रतु॒नाज॑नि |

वि॒द्वाँऽ‌अ॑स्यव्र॒ताध्रु॒वाव॒याऽ‌इ॒वानु॑रोहते || {2.5.4}, {2.1.5.4}, {2.5.26.4}
54 ताऽ‌अ॑स्य॒वर्ण॑मा॒युवो॒नेष्टुः॑सचन्तधे॒नवः॑ |

कु॒वित्ति॒सृभ्य॒ऽ‌वरं॒स्वसा᳚रो॒याऽ‌इ॒दंय॒युः || {2.5.5}, {2.1.5.5}, {2.5.26.5}
55 यदी᳚मा॒तुरुप॒स्वसा᳚घृ॒तंभर॒न्त्यस्थि॑त |

तासा᳚मध्व॒र्युराग॑तौ॒यवो᳚वृ॒ष्टीव॑मोदते || {2.5.6}, {2.1.5.6}, {2.5.26.6}
56 स्वःस्वाय॒धाय॑सेकृणु॒तामृ॒त्विगृ॒त्विज᳚म् |

स्तोमं᳚य॒ज्ञंचादरं᳚व॒नेमा᳚ररि॒माव॒यम् || {2.5.7}, {2.1.5.7}, {2.5.26.7}
57 यथा᳚वि॒द्वाँऽ‌अरं॒कर॒द्विश्वे᳚भ्योयज॒तेभ्यः॑ |

अ॒यम॑ग्ने॒त्वेऽ‌अपि॒यंय॒ज्ञंच॑कृ॒माव॒यम् || {2.5.8}, {2.1.5.8}, {2.5.26.8}
[6] (१-८) अष्टर्चस्य सूक्तस्य भार्गवः सोमाहुतिषिः अग्निर्देवता | गायत्री छन्दः ||
58 इ॒मांमे᳚ऽ‌अग्नेस॒मिध॑मि॒मामु॑प॒सदं᳚वनेः |

इ॒माऽ‌उ॒षुश्रु॑धी॒गिरः॑ || {2.6.1}, {2.1.6.1}, {2.5.27.1}
59 अ॒याते᳚ऽ‌अग्नेविधे॒मोर्जो᳚नपा॒दश्व॑मिष्टे |

ए॒नासू॒क्तेन॑सुजात || {2.6.2}, {2.1.6.2}, {2.5.27.2}
60 तंत्वा᳚गी॒र्भिर्गिर्व॑णसंद्रविण॒स्युंद्र॑विणोदः |

स॒प॒र्येम॑सप॒र्यवः॑ || {2.6.3}, {2.1.6.3}, {2.5.27.3}
61 बो᳚धिसू॒रिर्म॒घवा॒वसु॑पते॒वसु॑दावन् |

यु॒यो॒ध्य१॑(अ॒)स्मद्द्वेषां᳚सि || {2.6.4}, {2.1.6.4}, {2.5.27.4}
62 नो᳚वृ॒ष्टिंदि॒वस्परि॒नो॒वाज॑मन॒र्वाण᳚म् |

नः॑सह॒स्रिणी॒रिषः॑ || {2.6.5}, {2.1.6.5}, {2.5.27.5}
63 ईळा᳚नायाव॒स्यवे॒यवि॑ष्ठदूतनोगि॒रा |

यजि॑ष्ठहोत॒राग॑हि || {2.6.6}, {2.1.6.6}, {2.5.27.6}
64 अ॒न्तर्ह्य॑ग्न॒ऽ‌ईय॑सेवि॒द्वाञ्जन्मो॒भया᳚कवे |

दू॒तोजन्ये᳚व॒मित्र्यः॑ || {2.6.7}, {2.1.6.7}, {2.5.27.7}
65 वि॒द्वाँऽ‌च॑पिप्रयो॒यक्षि॑चिकित्वऽ‌आनु॒षक् |

चा॒स्मिन्‌त्स॑त्सिब॒र्हिषि॑ || {2.6.8}, {2.1.6.8}, {2.5.27.8}
[7] (१-६) षळृर्चस्य सूक्तस्य भार्गवः सोमाहुति ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
66 श्रेष्ठं᳚यविष्ठभार॒ताग्ने᳚द्यु॒मन्त॒माभ॑र |

वसो᳚पुरु॒स्पृहं᳚र॒यिम् || {2.7.1}, {2.1.7.1}, {2.5.28.1}
67 मानो॒ऽ‌अरा᳚तिरीशतदे॒वस्य॒मर्त्य॑स्य |

पर्षि॒तस्या᳚ऽ‌उ॒तद्वि॒षः || {2.7.2}, {2.1.7.2}, {2.5.28.2}
68 विश्वा᳚ऽ‌उ॒तत्वया᳚व॒यंधारा᳚ऽ‌उद॒न्या᳚ऽ‌इव |

अति॑गाहेमहि॒द्विषः॑ || {2.7.3}, {2.1.7.3}, {2.5.28.3}
69 शुचिः॑पावक॒वन्द्योऽ‌ग्ने᳚बृ॒हद्विरो᳚चसे |

त्वंघृ॒तेभि॒राहु॑तः || {2.7.4}, {2.1.7.4}, {2.5.28.4}
70 त्वंनो᳚ऽ‌असिभार॒ताग्ने᳚व॒शाभि॑रु॒क्षभिः॑ |

अ॒ष्टाप॑दीभि॒राहु॑तः || {2.7.5}, {2.1.7.5}, {2.5.28.5}
71 द्र्व᳚न्नःस॒र्पिरा᳚सुतिःप्र॒त्नोहोता॒वरे᳚ण्यः |

सह॑सस्पु॒त्रोऽ‌अद्भु॑तः || {2.7.6}, {2.1.7.6}, {2.5.28.6}
[8] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् गायत्री (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
72 वा॒ज॒यन्नि॑व॒नूरथा॒न्योगाँ᳚ऽ‌अ॒ग्नेरुप॑स्तुहि |

य॒शस्त॑मस्यमी॒ळ्हुषः॑ || {2.8.1}, {2.1.8.1}, {2.5.29.1}
73 यःसु॑नी॒थोद॑दा॒शुषे᳚ऽजु॒र्योज॒रय᳚न्न॒रिम् |

चारु॑प्रतीक॒ऽ‌आहु॑तः || {2.8.2}, {2.1.8.2}, {2.5.29.2}
74 यऽ‌उ॑श्रि॒यादमे॒ष्वादो॒षोषसि॑प्रश॒स्यते᳚ |

यस्य᳚व्र॒तंमीय॑ते || {2.8.3}, {2.1.8.3}, {2.5.29.3}
75 यःस्व१॑(अ॒)'र्णभा॒नुना᳚चि॒त्रोवि॒भात्य॒र्चिषा᳚ |

अ॒ञ्जा॒नोऽ‌अ॒जरै᳚र॒भि || {2.8.4}, {2.1.8.4}, {2.5.29.4}
76 अत्रि॒मनु॑स्व॒राज्य॑म॒ग्निमु॒क्थानि॑वावृधुः |

विश्वा॒ऽ‌अधि॒श्रियो᳚दधे || {2.8.5}, {2.1.8.5}, {2.5.29.5}
77 अ॒ग्नेरिन्द्र॑स्य॒सोम॑स्यदे॒वाना᳚मू॒तिभि᳚र्व॒यम् |

अरि॑ष्यन्तःसचेमह्य॒भिष्या᳚मपृतन्य॒तः || {2.8.6}, {2.1.8.6}, {2.5.29.6}
[9] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
78 निहोता᳚होतृ॒षद॑ने॒विदा᳚नस्त्वे॒षोदी᳚दि॒वाँऽ‌अ॑सदत्सु॒दक्षः॑ |

अद॑ब्धव्रतप्रमति॒र्वसि॑ष्ठःसहस्रम्भ॒रःशुचि॑जिह्वोऽ‌अ॒ग्निः || {2.9.1}, {2.1.9.1}, {2.6.1.1}
79 त्वंदू॒तस्त्वमु॑नःपर॒स्पास्त्वंवस्य॒ऽ‌वृ॑षभप्रणे॒ता |

अग्ने᳚तो॒कस्य॑न॒स्तने᳚त॒नूना॒मप्र॑युच्छ॒न्दीद्य॑द्बोधिगो॒पाः || {2.9.2}, {2.1.9.2}, {2.6.1.2}
80 वि॒धेम॑तेपर॒मेजन्म᳚न्नग्नेवि॒धेम॒स्तोमै॒रव॑रेस॒धस्थे᳚ |

यस्मा॒द्योने᳚रु॒दारि॑था॒यजे॒तंप्रत्वेह॒वींषि॑जुहुरे॒समि॑द्धे || {2.9.3}, {2.1.9.3}, {2.6.1.3}
81 अग्ने॒यज॑स्वह॒विषा॒यजी᳚याञ्छ्रु॒ष्टीदे॒ष्णम॒भिगृ॑णीहि॒राधः॑ |

त्वंह्यसि॑रयि॒पती᳚रयी॒णांत्वंशु॒क्रस्य॒वच॑सोम॒नोता᳚ || {2.9.4}, {2.1.9.4}, {2.6.1.4}
82 उ॒भयं᳚ते॒क्षी᳚यतेवस॒व्यं᳚दि॒वेदि॑वे॒जाय॑मानस्यदस्म |

कृ॒धिक्षु॒मन्तं᳚जरि॒तार॑मग्नेकृ॒धिपतिं᳚स्वप॒त्यस्य॑रा॒यः || {2.9.5}, {2.1.9.5}, {2.6.1.5}
83 सैनानी᳚केनसुवि॒दत्रो᳚ऽ‌अ॒स्मेयष्टा᳚दे॒वाँऽ‌आय॑जिष्ठःस्व॒स्ति |

अद॑ब्धोगो॒पाऽ‌उ॒तनः॑पर॒स्पाऽ‌अग्ने᳚द्यु॒मदु॒तरे॒वद्दि॑दीहि || {2.9.6}, {2.1.9.6}, {2.6.1.6}
[10] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
84 जो॒हूत्रो᳚ऽ‌अ॒ग्निःप्र॑थ॒मःपि॒तेवे॒ळस्प॒देमनु॑षा॒यत्समि॑द्धः |

श्रियं॒वसा᳚नोऽ‌अ॒मृतो॒विचे᳚तामर्मृ॒जेन्यः॑श्रव॒स्य१॑(अ॒)ःवा॒जी || {2.10.1}, {2.1.10.1}, {2.6.2.1}
85 श्रू॒याऽ‌अ॒ग्निश्चि॒त्रभा᳚नु॒र्हवं᳚मे॒विश्वा᳚भिर्गी॒र्भिर॒मृतो॒विचे᳚ताः |

श्या॒वारथं᳚वहतो॒रोहि॑तावो॒तारु॒षाह॑चक्रे॒विभृ॑त्रः || {2.10.2}, {2.1.10.2}, {2.6.2.2}
86 उ॒त्ता॒नाया᳚मजनय॒न्‌त्सुषू᳚तं॒भुव॑द॒ग्निःपु॑रु॒पेशा᳚सु॒गर्भः॑ |

शिरि॑णायांचिद॒क्तुना॒महो᳚भि॒रप॑रीवृतोवसति॒प्रचे᳚ताः || {2.10.3}, {2.1.10.3}, {2.6.2.3}
87 जिघ᳚र्म्य॒ग्निंह॒विषा᳚घृ॒तेन॑प्रतिक्षि॒यन्तं॒भुव॑नानि॒विश्वा᳚ |

पृ॒थुंति॑र॒श्चावय॑साबृ॒हन्तं॒व्यचि॑ष्ठ॒मन्नै᳚रभ॒संदृशा᳚नम् || {2.10.4}, {2.1.10.4}, {2.6.2.4}
88 वि॒श्वतः॑प्र॒त्यञ्चं᳚जिघर्म्यर॒क्षसा॒मन॑सा॒तज्जु॑षेत |

मर्य॑श्रीःस्पृह॒यद्‌व᳚र्णोऽ‌अ॒ग्निर्नाभि॒मृशे᳚त॒न्वा॒३॑(आ॒)जर्भु॑राणः || {2.10.5}, {2.1.10.5}, {2.6.2.5}
89 ज्ञे॒याभा॒गंस॑हसा॒नोवरे᳚ण॒त्वादू᳚तासोमनु॒वद्व॑देम |

अनू᳚नम॒ग्निंजु॒ह्वा᳚वच॒स्याम॑धु॒पृचं᳚धन॒साजो᳚हवीमि || {2.10.6}, {2.1.10.6}, {2.6.2.6}
[11] (१-२१) एकविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-२०) प्रथमादिविंशत्र्यचां विराट्स्थाना (२१) एकविंश्याश्च त्रिष्टुप् छन्दसी ||
90 श्रु॒धीहव॑मिन्द्र॒मारि॑षण्यः॒स्याम॑तेदा॒वने॒वसू᳚नाम् |

इ॒माहित्वामूर्जो᳚व॒र्धय᳚न्तिवसू॒यवः॒सिन्ध॑वो॒क्षर᳚न्तः || {2.11.1}, {2.1.11.1}, {2.6.3.1}
91 सृ॒जोम॒हीरि᳚न्द्र॒याऽ‌अपि᳚न्वः॒परि॑ष्ठिता॒ऽ‌अहि॑नाशूरपू॒र्वीः |

अम॑र्त्यंचिद्दा॒संमन्य॑मान॒मवा᳚भिनदु॒क्थैर्वा᳚वृधा॒नः || {2.11.2}, {2.1.11.2}, {2.6.3.2}
92 उ॒क्थेष्विन्नुशू᳚र॒येषु॑चा॒कन्‌त्स्तोमे᳚ष्विन्द्ररु॒द्रिये᳚षु |

तुभ्येदे॒तायासु॑मन्दसा॒नःप्रवा॒यवे᳚सिस्रते॒शु॒भ्राः || {2.11.3}, {2.1.11.3}, {2.6.3.3}
93 शु॒भ्रंनुते॒शुष्मं᳚व॒र्धय᳚न्तःशु॒भ्रंवज्रं᳚बा॒ह्वोर्दधा᳚नाः |

शु॒भ्रस्त्वमि᳚न्द्रवावृधा॒नोऽ‌अ॒स्मेदासी॒र्विशः॒सूर्ये᳚णसह्याः || {2.11.4}, {2.1.11.4}, {2.6.3.4}
94 गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्स्वपी᳚वृतंमा॒यिनं᳚क्षि॒यन्त᳚म् |

उ॒तोऽ‌अ॒पोद्यांत॑स्त॒भ्वांस॒मह॒न्नहिं᳚शूरवी॒र्ये᳚ण || {2.11.5}, {2.1.11.5}, {2.6.3.5}
95 स्तवा॒नुत॑ऽ‌इन्द्रपू॒र्व्याम॒हान्यु॒तस्त॑वाम॒नूत॑नाकृ॒तानि॑ |

स्तवा॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒स्तवा॒हरी॒सूर्य॑स्यके॒तू || {2.11.6}, {2.1.11.6}, {2.6.4.1}
96 हरी॒नुत॑ऽ‌इन्द्रवा॒जय᳚न्ताघृत॒श्चुतं᳚स्वा॒रम॑स्वार्ष्टाम् |

विस॑म॒नाभूमि॑रप्रथि॒ष्टारं᳚स्त॒पर्व॑तश्चित्सरि॒ष्यन् || {2.11.7}, {2.1.11.7}, {2.6.4.2}
97 निपर्व॑तःसा॒द्यप्र॑युच्छ॒न्‌त्संमा॒तृभि᳚र्वावशा॒नोऽ‌अ॑क्रान् |

दू॒रेपा॒रेवाणीं᳚व॒र्धय᳚न्त॒ऽ‌इन्द्रे᳚षितांध॒मनिं᳚पप्रथ॒न्नि || {2.11.8}, {2.1.11.8}, {2.6.4.3}
98 इन्द्रो᳚म॒हांसिन्धु॑मा॒शया᳚नंमाया॒विनं᳚वृ॒त्रम॑स्फुर॒न्निः |

अरे᳚जेतां॒रोद॑सीभिया॒नेकनि॑क्रदतो॒वृष्णो᳚ऽ‌अस्य॒वज्रा᳚त् || {2.11.9}, {2.1.11.9}, {2.6.4.4}
99 अरो᳚रवी॒द्वृष्णो᳚ऽ‌अस्य॒वज्रोऽमा᳚नुषं॒यन्मानु॑षोनि॒जूर्वा᳚त् |

निमा॒यिनो᳚दान॒वस्य॑मा॒याऽ‌अपा᳚दयत्‌पपि॒वान्‌त्सु॒तस्य॑ || {2.11.10}, {2.1.11.10}, {2.6.4.5}
100 पिबा᳚पि॒बेदि᳚न्द्रशूर॒सोमं॒मन्द᳚न्तुत्वाम॒न्दिनः॑सु॒तासः॑ |

पृ॒णन्त॑स्तेकु॒क्षीव॑र्धयन्त्वि॒त्थासु॒तःपौ॒रऽ‌इन्द्र॑माव || {2.11.11}, {2.1.11.11}, {2.6.5.1}
101 त्वेऽ‌इ॒न्द्राप्य॑भूम॒विप्रा॒धियं᳚वनेमऋत॒यासप᳚न्तः |

अ॒व॒स्यवो᳚धीमहि॒प्रश॑स्तिंस॒द्यस्ते᳚रा॒योदा॒वने᳚स्याम || {2.11.12}, {2.1.11.12}, {2.6.5.2}
102 स्याम॒तेत॑ऽ‌इन्द्र॒येत॑ऽ‌ऊ॒तीऽ‌अ॑व॒स्यव॒ऽ‌ऊर्जं᳚व॒र्धय᳚न्तः |

शु॒ष्मिन्त॑मं॒यंचा॒कना᳚मदेवा॒स्मेर॒यिंरा᳚सिवी॒रव᳚न्तम् || {2.11.13}, {2.1.11.13}, {2.6.5.3}
103 रासि॒क्षयं॒रासि॑मि॒त्रम॒स्मेरासि॒शर्ध॑ऽ‌इन्द्र॒मारु॑तंनः |

स॒जोष॑सो॒येच॑मन्दसा॒नाःप्रवा॒यवः॑पा॒न्त्यग्र॑णीतिम् || {2.11.14}, {2.1.11.14}, {2.6.5.4}
104 व्यन्त्विन्नुयेषु॑मन्दसा॒नस्तृ॒पत्सोमं᳚पाहिद्र॒ह्यदि᳚न्द्र |

अ॒स्मान्‌त्सुपृ॒त्स्वात॑रु॒त्राव॑र्धयो॒द्यांबृ॒हद्भि॑र॒र्कैः || {2.11.15}, {2.1.11.15}, {2.6.5.5}
105 बृ॒हन्त॒ऽ‌इन्नुयेते᳚तरुत्रो॒क्थेभि᳚र्वासु॒म्नमा॒विवा᳚सान् |

स्तृ॒णा॒नासो᳚ब॒र्हिःप॒स्त्या᳚व॒त्त्वोता॒ऽ‌इदि᳚न्द्र॒वाज॑मग्मन् || {2.11.16}, {2.1.11.16}, {2.6.6.1}
106 उ॒ग्रेष्विन्नुशू᳚रमन्दसा॒नस्त्रिक॑द्रुकेषुपाहि॒सोम॑मिन्द्र |

प्र॒दोधु॑व॒च्छ्मश्रु॑षुप्रीणा॒नोया॒हिहरि॑भ्यांसु॒तस्य॑पी॒तिम् || {2.11.17}, {2.1.11.17}, {2.6.6.2}
107 धि॒ष्वाशवः॑शूर॒येन॑वृ॒त्रम॒वाभि॑न॒द्दानु॑मौर्णवा॒भम् |

अपा᳚वृणो॒र्ज्योति॒रार्या᳚य॒निस᳚व्य॒तःसा᳚दि॒दस्यु॑रिन्द्र || {2.11.18}, {2.1.11.18}, {2.6.6.3}
108 सने᳚म॒येत॑ऽ‌ऊ॒तिभि॒स्तर᳚न्तो॒विश्वाः॒स्पृध॒ऽ‌आर्ये᳚ण॒दस्यू॑न् |

अ॒स्मभ्यं॒तत्त्वा॒ष्ट्रंवि॒श्वरू᳚प॒मर᳚न्धयःसा॒ख्यस्य॑त्रि॒ताय॑ || {2.11.19}, {2.1.11.19}, {2.6.6.4}
109 अ॒स्यसु॑वा॒नस्य॑म॒न्दिन॑स्त्रि॒तस्य॒न्यर्बु॑दंवावृधा॒नोऽ‌अ॑स्तः |

अव॑र्तय॒त्सूर्यो॒च॒क्रंभि॒नद्व॒लमिन्द्रो॒ऽ‌अङ्गि॑रस्वान् || {2.11.20}, {2.1.11.20}, {2.6.6.5}
110 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.11.21}, {2.1.11.21}, {2.6.6.6}
[12] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
111 योजा॒तऽ‌ए॒वप्र॑थ॒मोमन॑स्वान्‌दे॒वोदे॒वान्‌क्रतु॑नाप॒र्यभू᳚षत् |

यस्य॒शुष्मा॒द्रोद॑सी॒ऽ‌अभ्य॑सेतांनृ॒म्णस्य॑म॒ह्नाज॑नास॒ऽ‌इन्द्रः॑ || {2.12.1}, {2.2.1.1}, {2.6.7.1}
112 यःपृ॑थि॒वींव्यथ॑माना॒मदृं᳚ह॒द्यःपर्व॑ता॒न्‌प्रकु॑पिताँ॒ऽ‌अर॑म्णात् |

योऽ‌अ॒न्तरि॑क्षंविम॒मेवरी᳚यो॒योद्यामस्त॑भ्ना॒त्सज॑नास॒ऽ‌इन्द्रः॑ || {2.12.2}, {2.2.1.2}, {2.6.7.2}
113 योह॒त्वाहि॒मरि॑णात्स॒प्तसिन्धू॒न्योगाऽ‌उ॒दाज॑दप॒धाव॒लस्य॑ |

योऽ‌अश्म॑नोर॒न्तर॒ग्निंज॒जान॑सं॒वृक्स॒मत्सु॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.3}, {2.2.1.3}, {2.6.7.3}
114 येने॒माविश्वा॒च्यव॑नाकृ॒तानि॒योदासं॒वर्ण॒मध॑रं॒गुहाकः॑ |

श्व॒घ्नीव॒योजि॑गी॒वाँल्ल॒क्षमाद॑द॒र्यःपु॒ष्टानि॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.4}, {2.2.1.4}, {2.6.7.4}
115 यंस्मा᳚पृ॒च्छन्ति॒कुह॒सेति॑घो॒रमु॒तेमा᳚हु॒र्नैषोऽ‌अ॒स्तीत्ये᳚नम् |

सोऽ‌अ॒र्यःपु॒ष्टीर्विज॑ऽ‌इ॒वामि॑नाति॒श्रद॑स्मैधत्त॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.5}, {2.2.1.5}, {2.6.7.5}
116 योर॒ध्रस्य॑चोदि॒तायःकृ॒शस्य॒योब्र॒ह्मणो॒नाध॑मानस्यकी॒रेः |

यु॒क्तग्रा᳚व्णो॒योऽवि॒तासु॑शि॒प्रःसु॒तसो᳚मस्य॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.6}, {2.2.1.6}, {2.6.8.1}
117 यस्याश्वा᳚सःप्र॒दिशि॒यस्य॒गावो॒यस्य॒ग्रामा॒यस्य॒विश्वे॒रथा᳚सः |

यःसूर्यं॒यऽ‌उ॒षसं᳚ज॒जान॒योऽ‌अ॒पांने॒ताज॑नास॒ऽ‌इन्द्रः॑ || {2.12.7}, {2.2.1.7}, {2.6.8.2}
118 यंक्रन्द॑सीसंय॒तीवि॒ह्वये᳚ते॒परेऽव॑रऽ‌उ॒भया᳚ऽ‌अ॒मित्राः᳚ |

स॒मा॒नंचि॒द्रथ॑मातस्थि॒वांसा॒नाना᳚हवेते॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.8}, {2.2.1.8}, {2.6.8.3}
119 यस्मा॒न्नऋ॒तेवि॒जय᳚न्ते॒जना᳚सो॒यंयुध्य॑माना॒ऽ‌अव॑से॒हव᳚न्ते |

योविश्व॑स्यप्रति॒मानं᳚ब॒भूव॒योऽ‌अ॑च्युत॒च्युत्सज॑नास॒ऽ‌इन्द्रः॑ || {2.12.9}, {2.2.1.9}, {2.6.8.4}
120 यःशश्व॑तो॒मह्येनो॒दधा᳚ना॒नम᳚न्यमाना॒ञ्छर्वा᳚ज॒घान॑ |

यःशर्ध॑ते॒नानु॒ददा᳚तिशृ॒ध्यांयोदस्यो᳚र्ह॒न्ताज॑नास॒ऽ‌इन्द्रः॑ || {2.12.10}, {2.2.1.10}, {2.6.8.5}
121 यःशम्ब॑रं॒पर्व॑तेषुक्षि॒यन्तं᳚चत्वारिं॒श्यांश॒रद्य॒न्ववि᳚न्दत् |

ओ॒जा॒यमा᳚नं॒योऽ‌अहिं᳚ज॒घान॒दानुं॒शया᳚नं॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.11}, {2.2.1.11}, {2.6.9.1}
122 यःस॒प्तर॑श्मिर्वृष॒भस्तुवि॑ष्मान॒वासृ॑ज॒त्सर्त॑वेस॒प्तसिन्धू॑न् |

योरौ᳚हि॒णमस्फु॑र॒द्वज्र॑बाहु॒र्द्यामा॒रोह᳚न्तं॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.12}, {2.2.1.12}, {2.6.9.2}
123 द्यावा᳚चिदस्मैपृथि॒वीन॑मेते॒शुष्मा᳚च्चिदस्य॒पर्व॑ताभयन्ते |

यःसो᳚म॒पानि॑चि॒तोवज्र॑बाहु॒र्योवज्र॑हस्तः॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.13}, {2.2.1.13}, {2.6.9.3}
124 यःसु॒न्वन्त॒मव॑ति॒यःपच᳚न्तं॒यःशंस᳚न्तं॒यःश॑शमा॒नमू॒ती |

यस्य॒ब्रह्म॒वर्ध॑नं॒यस्य॒सोमो॒यस्ये॒दंराधः॒ज॑नास॒ऽ‌इन्द्रः॑ || {2.12.14}, {2.2.1.14}, {2.6.9.4}
125 यःसु᳚न्व॒तेपच॑तेदु॒ध्रऽ‌चि॒द्वाजं॒दर्द॑र्षि॒किला᳚सिस॒त्यः |

व॒यंत॑ऽ‌इन्द्रवि॒श्वह॑प्रि॒यासः॑सु॒वीरा᳚सोवि॒दथ॒माव॑देम || {2.12.15}, {2.2.1.15}, {2.6.9.5}
[13] (१-१३) त्रयोदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (११२) प्रथमादिद्वादशक़ जगती (१३) त्रयोदश्याश्च त्रिष्टुप् छन्दसी ||
126 ऋ॒तुर्जनि॑त्री॒तस्या᳚ऽ‌अ॒पस्परि॑म॒क्षूजा॒तऽ‌आवि॑श॒द्यासु॒वर्ध॑ते |

तदा᳚ह॒नाऽ‌अ॑भवत्‌पि॒प्युषी॒पयों॒ऽशोःपी॒यूषं᳚प्रथ॒मंतदु॒क्थ्य᳚म् || {2.13.1}, {2.2.2.1}, {2.6.10.1}
127 स॒ध्रीमाय᳚न्ति॒परि॒बिभ्र॑तीः॒पयो᳚वि॒श्वप्स्न्या᳚य॒प्रभ॑रन्त॒भोज॑नम् |

स॒मा॒नोऽ‌अध्वा᳚प्र॒वता᳚मनु॒ष्यदे॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {2.13.2}, {2.2.2.2}, {2.6.10.2}
128 अन्वेको᳚वदति॒यद्ददा᳚ति॒तद्रू॒पामि॒नन्तद॑पा॒ऽ‌एक॑ऽ‌ईयते |

विश्वा॒ऽ‌एक॑स्यवि॒नुद॑स्तितिक्षते॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {2.13.3}, {2.2.2.3}, {2.6.10.3}
129 प्र॒जाभ्यः॑पु॒ष्टिंवि॒भज᳚न्तऽ‌आसतेर॒यिमि॑वपृ॒ष्ठंप्र॒भव᳚न्तमाय॒ते |

असि᳚न्व॒न्दंष्ट्रैः᳚पि॒तुर॑त्ति॒भोज॑नं॒यस्ताकृ॑णोःप्रथ॒मंसास्यु॒क्थ्यः॑ || {2.13.4}, {2.2.2.4}, {2.6.10.4}
130 अधा᳚कृणोःपृथि॒वींसं॒दृशे᳚दि॒वेयोधौ᳚ती॒नाम॑हिह॒न्नारि॑णक्प॒थः |

तंत्वा॒स्तोमे᳚भिरु॒दभि॒र्नवा॒जिनं᳚दे॒वंदे॒वाऽ‌अ॑जन॒न्‌त्सास्यु॒क्थ्यः॑ || {2.13.5}, {2.2.2.5}, {2.6.10.5}
131 योभोज॑नंच॒दय॑सेच॒वर्ध॑नमा॒र्द्रादाशुष्कं॒मधु॑मद्दु॒दोहि॑थ |

शे᳚व॒धिंनिद॑धिषेवि॒वस्व॑ति॒विश्व॒स्यैक॑ऽ‌ईशिषे॒सास्यु॒क्थ्यः॑ || {2.13.6}, {2.2.2.6}, {2.6.11.1}
132 यःपु॒ष्पिणी᳚श्चप्र॒स्व॑श्च॒धर्म॒णाधि॒दाने॒व्य१॑(अ॒)वनी॒रधा᳚रयः |

यश्चास॑मा॒ऽ‌अज॑नोदि॒द्युतो᳚दि॒वऽ‌उ॒रुरू॒र्वाँऽ‌अ॒भितः॒सास्यु॒क्थ्यः॑ || {2.13.7}, {2.2.2.7}, {2.6.11.2}
133 योना᳚र्म॒रंस॒हव॑सुं॒निह᳚न्तवेपृ॒क्षाय॑दा॒सवे᳚शाय॒चाव॑हः |

ऊ॒र्जय᳚न्त्या॒ऽ‌अप॑रिविष्टमा॒स्य॑मु॒तैवाद्यपु॑रुकृ॒त्सास्यु॒क्थ्यः॑ || {2.13.8}, {2.2.2.8}, {2.6.11.3}
134 श॒तंवा॒यस्य॒दश॑सा॒कमाद्य॒ऽ‌एक॑स्यश्रु॒ष्टौयद्ध॑चो॒दमावि॑थ |

अ॒र॒ज्जौदस्यू॒न्‌त्समु॑नब्द॒भीत॑येसुप्रा॒व्यो᳚ऽ‌अभवः॒सास्यु॒क्थ्यः॑ || {2.13.9}, {2.2.2.9}, {2.6.11.4}
135 विश्वेदनु॑रोध॒नाऽ‌अ॑स्य॒पौंस्यं᳚द॒दुर॑स्मैदधि॒रेकृ॒त्नवे॒धन᳚म् |

षळ॑स्तभ्नावि॒ष्टिरः॒पञ्च॑सं॒दृशः॒परि॑प॒रोऽ‌अ॑भवः॒सास्यु॒क्थ्यः॑ || {2.13.10}, {2.2.2.10}, {2.6.11.5}
136 सु॒प्र॒वा॒च॒नंतव॑वीरवी॒र्य१॑(अ॒)अंयदेके᳚न॒क्रतु॑नावि॒न्दसे॒वसु॑ |

जा॒तूष्ठि॑रस्य॒प्रवयः॒सह॑स्वतो॒याच॒कर्थ॒सेन्द्र॒विश्वा᳚स्यु॒क्थ्यः॑ || {2.13.11}, {2.2.2.11}, {2.6.12.1}
137 अर॑मयः॒सर॑पस॒स्तरा᳚य॒कंतु॒र्वीत॑येव॒य्या᳚यस्रु॒तिम् |

नी॒चासन्त॒मुद॑नयःपरा॒वृजं॒प्रान्धंश्रो॒णंश्र॒वय॒न्‌त्सास्यु॒क्थ्यः॑ || {2.13.12}, {2.2.2.12}, {2.6.12.2}
138 अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्याऽ‌अनु॒द्यून्‌बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.13.13}, {2.2.2.13}, {2.6.12.3}
[14] (१-१२) द्वादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
139 अध्व᳚र्यवो॒भर॒तेन्द्रा᳚य॒सोम॒माम॑त्रेभिःसिञ्चता॒मद्य॒मन्धः॑ |

का॒मीहिवी॒रःसद॑मस्यपी॒तिंजु॒होत॒वृष्णे॒तदिदे॒षव॑ष्टि || {2.14.1}, {2.2.3.1}, {2.6.13.1}
140 अध्व᳚र्यवो॒योऽ‌अ॒पोव᳚व्रि॒वांसं᳚वृ॒त्रंज॒घाना॒शन्ये᳚ववृ॒क्षम् |

तस्मा᳚ऽ‌ए॒तंभ॑रततद्‌व॒शायँ॑ऽ‌ए॒षऽ‌इन्द्रो᳚ऽ‌अर्हतिपी॒तिम॑स्य || {2.14.2}, {2.2.3.2}, {2.6.13.2}
141 अध्व᳚र्यवो॒योदृभी᳚कंज॒घान॒योगाऽ‌उ॒दाज॒दप॒हिव॒लंवः |

तस्मा᳚ऽ‌ए॒तम॒न्तरि॑क्षे॒वात॒मिन्द्रं॒सोमै॒रोर्णु॑त॒जूर्नवस्त्रैः᳚ || {2.14.3}, {2.2.3.3}, {2.6.13.3}
142 अध्व᳚र्यवो॒यऽ‌उर॑णंज॒घान॒नव॑च॒ख्वांसं᳚नव॒तिंच॑बा॒हून् |

योऽ‌अर्बु॑द॒मव॑नी॒चाब॑बा॒धेतमिन्द्रं॒सोम॑स्यभृ॒थेहि॑नोत || {2.14.4}, {2.2.3.4}, {2.6.13.4}
143 अध्व᳚र्यवो॒यःस्वश्नं᳚ज॒घान॒यःशुष्ण॑म॒शुषं॒योव्यं᳚सम् |

यःपिप्रुं॒नमु॑चिं॒योरु॑धि॒क्रांतस्मा॒ऽ‌इन्द्रा॒यान्ध॑सोजुहोत || {2.14.5}, {2.2.3.5}, {2.6.13.5}
144 अध्व᳚र्यवो॒यःश॒तंशम्ब॑रस्य॒पुरो᳚बि॒भेदाश्म॑नेवपू॒र्वीः |

योव॒र्चिनः॑श॒तमिन्द्रः॑स॒हस्र॑म॒पाव॑प॒द्भर॑ता॒सोम॑मस्मै || {2.14.6}, {2.2.3.6}, {2.6.13.6}
145 अध्व᳚र्यवो॒यःश॒तमास॒हस्रं॒भूम्या᳚ऽ‌उ॒पस्थेऽव॑पज्जघ॒न्वान् |

कुत्स॑स्या॒योर॑तिथि॒ग्वस्य॑वी॒रान्न्यावृ॑ण॒ग्भर॑ता॒सोम॑मस्मै || {2.14.7}, {2.2.3.7}, {2.6.14.1}
146 अध्व᳚र्यवो॒यन्न॑रःका॒मया᳚ध्वेश्रु॒ष्टीवह᳚न्तोनशथा॒तदिन्द्रे᳚ |

गभ॑स्तिपूतंभरतश्रु॒तायेन्द्रा᳚य॒सोमं᳚यज्यवोजुहोत || {2.14.8}, {2.2.3.8}, {2.6.14.2}
147 अध्व᳚र्यवः॒कर्त॑नाश्रु॒ष्टिम॑स्मै॒वने॒निपू᳚तं॒वन॒ऽ‌उन्न॑यध्वम् |

जु॒षा॒णोहस्त्य॑म॒भिवा᳚वशेव॒ऽ‌इन्द्रा᳚य॒सोमं᳚मदि॒रंजु॑होत || {2.14.9}, {2.2.3.9}, {2.6.14.3}
148 अध्व᳚र्यवः॒पय॒सोध॒र्यथा॒गोःसोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |

वेदा॒हम॑स्य॒निभृ॑तंमऽ‌ए॒तद्दित्स᳚न्तं॒भूयो᳚यज॒तश्चि॑केत || {2.14.10}, {2.2.3.10}, {2.6.14.4}
149 अध्व᳚र्यवो॒योदि॒व्यस्य॒वस्वो॒यःपार्थि॑वस्य॒क्षम्य॑स्य॒राजा᳚ |

तमूर्द॑रं॒पृ॑णता॒यवे॒नेन्द्रं॒सोमे᳚भि॒स्तदपो᳚वोऽ‌अस्तु || {2.14.11}, {2.2.3.11}, {2.6.14.5}
150 अ॒स्मभ्यं॒तद्‌व॑सोदा॒नाय॒राधः॒सम॑र्थयस्वब॒हुते᳚वस॒व्य᳚म् |

इन्द्र॒यच्चि॒त्रंश्र॑व॒स्याऽ‌अनु॒द्यून्‌बृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.14.12}, {2.2.3.12}, {2.6.14.6}
[15] (१-१०) दशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
151 प्रघा॒न्व॑स्यमह॒तोम॒हानि॑स॒त्यास॒त्यस्य॒कर॑णानिवोचम् |

त्रिक॑द्रुकेष्वपिबत्सु॒तस्या॒स्यमदे॒ऽ‌अहि॒मिन्द्रो᳚जघान || {2.15.1}, {2.2.4.1}, {2.6.15.1}
152 अ॒वं॒शेद्याम॑स्तभायद्बृ॒हन्त॒मारोद॑सीऽ‌अपृणद॒न्तरि॑क्षम् |

धा᳚रयत्‌पृथि॒वींप॒प्रथ॑च्च॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.15.2}, {2.2.4.2}, {2.6.15.2}
153 सद्मे᳚व॒प्राचो॒विमि॑माय॒मानै॒र्वज्रे᳚ण॒खान्य॑तृणन्न॒दीना᳚म् |

वृथा᳚सृजत्‌प॒थिभि॑र्दीर्घया॒थैःसोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.15.3}, {2.2.4.3}, {2.6.15.3}
154 प्र॑वो॒ळ्हॄन्‌प॑रि॒गत्या᳚द॒भीते॒र्विश्व॑मधा॒गायु॑धमि॒द्धेऽ‌अ॒ग्नौ |

संगोभि॒रश्वै᳚रसृज॒द्रथे᳚भिः॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.15.4}, {2.2.4.4}, {2.6.15.4}
155 सऽ‌ईं᳚म॒हींधुनि॒मेतो᳚ररम्णा॒त्सोऽ‌अ॑स्ना॒तॄन॑पारयत्स्व॒स्ति |

तऽ‌उ॒त्स्नाय॑र॒यिम॒भिप्रत॑स्थुः॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.15.5}, {2.2.4.5}, {2.6.15.5}
156 सोद᳚ञ्चं॒सिन्धु॑मरिणान्महि॒त्वावज्रे॒णान॑ऽ‌उ॒षसः॒संपि॑पेष |

अ॒ज॒वसो᳚ज॒विनी᳚भिर्विवृ॒श्चन्‌त्सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.15.6}, {2.2.4.6}, {2.6.16.1}
157 वि॒द्वाँऽ‌अ॑पगो॒हंक॒नीना᳚मा॒विर्भव॒न्नुद॑तिष्ठत्‌परा॒वृक् |

प्रति॑श्रो॒णःस्था॒द्‌व्य१॑(अ॒)नग॑चष्ट॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.15.7}, {2.2.4.7}, {2.6.16.2}
158 भि॒नद्व॒लमङ्गि॑रोभिर्गृणा॒नोविपर्व॑तस्यदृंहि॒तान्यै᳚रत् |

रि॒णग्रोधां᳚सिकृ॒त्रिमा᳚ण्येषां॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.15.8}, {2.2.4.8}, {2.6.16.3}
159 स्वप्ने᳚ना॒भ्युप्या॒चुमु॑रिं॒धुनिं᳚ज॒घन्थ॒दस्युं॒प्रद॒भीति॑मावः |

र॒म्भीचि॒दत्र॑विविदे॒हिर᳚ण्यं॒सोम॑स्य॒तामद॒ऽ‌इन्द्र॑श्चकार || {2.15.9}, {2.2.4.9}, {2.6.16.4}
160 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.15.10}, {2.2.4.10}, {2.6.16.5}
[16] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
161 प्रवः॑स॒तांज्येष्ठ॑तमायसुष्टु॒तिम॒ग्नावि॑वसमिधा॒नेह॒विर्भ॑रे |

इन्द्र॑मजु॒र्यंज॒रय᳚न्तमुक्षि॒तंस॒नाद्युवा᳚न॒मव॑सेहवामहे || {2.16.1}, {2.2.5.1}, {2.6.17.1}
162 यस्मा॒दिन्द्रा᳚द्बृह॒तःकिंच॒नेमृ॒तेविश्वा᳚न्यस्मि॒न्‌त्सम्भृ॒ताधि॑वी॒र्या᳚ |

ज॒ठरे॒सोमं᳚त॒न्वी॒३॑(ई॒)सहो॒महो॒हस्ते॒वज्रं॒भर॑तिशी॒र्षणि॒क्रतु᳚म् || {2.16.2}, {2.2.5.2}, {2.6.17.2}
163 क्षो॒णीभ्यां᳚परि॒भ्वे᳚तऽ‌इन्द्रि॒यंस॑मु॒द्रैःपर्व॑तैरिन्द्रते॒रथः॑ |

ते॒वज्र॒मन्व॑श्नोति॒कश्च॒नयदा॒शुभिः॒पत॑सि॒योज॑नापु॒रु || {2.16.3}, {2.2.5.3}, {2.6.17.3}
164 विश्वे॒ह्य॑स्मैयज॒ताय॑धृ॒ष्णवे॒क्रतुं॒भर᳚न्तिवृष॒भाय॒सश्च॑ते |

वृषा᳚यजस्वह॒विषा᳚वि॒दुष्ट॑रः॒पिबे᳚न्द्र॒सोमं᳚वृष॒भेण॑भा॒नुना᳚ || {2.16.4}, {2.2.5.4}, {2.6.17.4}
165 वृष्णः॒कोशः॑पवते॒मध्व॑ऽ‌ऊ॒र्मिर्वृ॑ष॒भान्ना᳚यवृष॒भाय॒पात॑वे |

वृष॑णाध्व॒र्यूवृ॑ष॒भासो॒ऽ‌अद्र॑यो॒वृष॑णं॒सोमं᳚वृष॒भाय॑सुष्वति || {2.16.5}, {2.2.5.5}, {2.6.17.5}
166 वृषा᳚ते॒वज्र॑ऽ‌उ॒तते॒वृषा॒रथो॒वृष॑णा॒हरी᳚वृष॒भाण्यायु॑धा |

वृष्णो॒मद॑स्यवृषभ॒त्वमी᳚शिष॒ऽ‌इन्द्र॒सोम॑स्यवृष॒भस्य॑तृप्णुहि || {2.16.6}, {2.2.5.6}, {2.6.18.1}
167 प्रते॒नावं॒सम॑नेवच॒स्युवं॒ब्रह्म॑णायामि॒सव॑नेषु॒दाधृ॑षिः |

कु॒विन्नो᳚ऽ‌अ॒स्यवच॑सोनि॒बोधि॑ष॒दिन्द्र॒मुत्सं॒वसु॑नःसिचामहे || {2.16.7}, {2.2.5.7}, {2.6.18.2}
168 पु॒रास॑म्बा॒धाद॒भ्याव॑वृत्स्वनोधे॒नुर्नव॒त्संयव॑सस्यपि॒प्युषी᳚ |

स॒कृत्सुते᳚सुम॒तिभिः॑शतक्रतो॒संपत्नी᳚भि॒र्नवृष॑णोनसीमहि || {2.16.8}, {2.2.5.8}, {2.6.18.3}
169 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.16.9}, {2.2.5.9}, {2.6.18.4}
[17] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-७) प्रथमादिसप्तर्षों जगती (८-९) अष्टमीनवम्योश्च त्रिष्टुप् छन्दसी ||
170 तद॑स्मै॒नव्य॑मङ्गिर॒स्वद॑र्चत॒शुष्मा॒यद॑स्यप्र॒त्नथो॒दीर॑ते |

विश्वा॒यद्गो॒त्रासह॑सा॒परी᳚वृता॒मदे॒सोम॑स्यदृंहि॒तान्यैर॑यत् || {2.17.1}, {2.2.6.1}, {2.6.19.1}
171 भू᳚तु॒योह॑प्रथ॒माय॒धाय॑स॒ऽ‌ओजो॒मिमा᳚नोमहि॒मान॒माति॑रत् |

शूरो॒योयु॒त्सुत॒न्वं᳚परि॒व्यत॑शी॒र्षणि॒द्यांम॑हि॒नाप्रत्य॑मुञ्चत || {2.17.2}, {2.2.6.2}, {2.6.19.2}
172 अधा᳚कृणोःप्रथ॒मंवी॒र्यं᳚म॒हद्यद॒स्याग्रे॒ब्रह्म॑णा॒शुष्म॒मैर॑यः |

र॒थे॒ष्ठेन॒हर्य॑श्वेन॒विच्यु॑ताः॒प्रजी॒रयः॑सिस्रतेस॒ध्र्य१॑(अ॒)क्पृथ॑क् || {2.17.3}, {2.2.6.3}, {2.6.19.3}
173 अधा॒योविश्वा॒भुव॑ना॒भिम॒ज्मने᳚शान॒कृत्‌प्रव॑याऽ‌अ॒भ्यव॑र्धत |

आद्रोद॑सी॒ज्योति॑षा॒वह्नि॒रात॑नो॒त्सीव्य॒न्तमां᳚सि॒दुधि॑ता॒सम᳚व्ययत् || {2.17.4}, {2.2.6.4}, {2.6.19.4}
174 प्रा॒चीना॒न्‌पर्व॑तान्दृंह॒दोज॑साधरा॒चीन॑मकृणोद॒पामपः॑ |

अधा᳚रयत्‌पृथि॒वींवि॒श्वधा᳚यस॒मस्त॑भ्नान्मा॒यया॒द्याम॑व॒स्रसः॑ || {2.17.5}, {2.2.6.5}, {2.6.19.5}
175 सास्मा॒ऽ‌अरं᳚बा॒हुभ्यां॒यंपि॒ताकृ॑णो॒द्विश्व॑स्मा॒दाज॒नुषो॒वेद॑स॒स्परि॑ |

येना᳚पृथि॒व्यांनिक्रिविं᳚श॒यध्यै॒वज्रे᳚णह॒त्व्यवृ॑णक्तुवि॒ष्वणिः॑ || {2.17.6}, {2.2.6.6}, {2.6.20.1}
176 अ॒मा॒जूरि॑वपि॒त्रोःसचा᳚स॒तीस॑मा॒नादासद॑स॒स्त्वामि॑ये॒भग᳚म् |

कृ॒धिप्र॑के॒तमुप॑मा॒स्याभ॑रद॒द्धिभा॒गंत॒न्वो॒३॑(ओ॒)येन॑मा॒महः॑ || {2.17.7}, {2.2.6.7}, {2.6.20.2}
177 भो॒जंत्वामि᳚न्द्रव॒यंहु॑वेमद॒दिष्ट्वमि॒न्द्रापां᳚सि॒वाजा॑न् |

अ॒वि॒ड्ढी᳚न्द्रचि॒त्रया᳚नऽ‌ऊ॒तीकृ॒धिवृ॑षन्निन्द्र॒वस्य॑सोनः || {2.17.8}, {2.2.6.8}, {2.6.20.3}
178 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.17.9}, {2.2.6.9}, {2.6.20.4}
[18] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
179 प्रा॒तारथो॒नवो᳚योजि॒सस्नि॒श्चतु᳚र्युगस्त्रिक॒शःस॒प्तर॑श्मिः |

दशा᳚रित्रोमनु॒ष्यः॑स्व॒र्षाःसऽ‌इ॒ष्टिभि᳚र्म॒तिभी॒रंह्यो᳚भूत् || {2.18.1}, {2.2.7.1}, {2.6.21.1}
180 सास्मा॒ऽ‌अरं᳚प्रथ॒मंद्वि॒तीय॑मु॒तोतृ॒तीयं॒मनु॑षः॒होता᳚ |

अ॒न्यस्या॒गर्भ॑म॒न्यऽ‌ऊ᳚जनन्त॒सोऽ‌अ॒न्येभिः॑सचते॒जेन्यो॒वृषा᳚ || {2.18.2}, {2.2.7.2}, {2.6.21.2}
181 हरी॒नुकं॒रथ॒ऽ‌इन्द्र॑स्ययोजमा॒यैसू॒क्तेन॒वच॑सा॒नवे᳚न |

मोषुत्वामत्र॑ब॒हवो॒हिविप्रा॒निरी᳚रम॒न्यज॑मानासोऽ‌अ॒न्ये || {2.18.3}, {2.2.7.3}, {2.6.21.3}
182 द्वाभ्यां॒हरि॑भ्यामिन्द्रया॒ह्याच॒तुर्भि॒राष॒ड्भिर्हू॒यमा᳚नः |

आष्टा॒भिर्द॒शभिः॑सोम॒पेय॑म॒यंसु॒तःसु॑मख॒मामृध॑स्कः || {2.18.4}, {2.2.7.4}, {2.6.21.4}
183 विं᳚श॒त्यात्रिं॒शता᳚याह्य॒र्वाङाच॑त्वारिं॒शता॒हरि॑भिर्युजा॒नः |

प᳚ञ्चा॒शता᳚सु॒रथे᳚भिरि॒न्द्राष॒ष्ट्यास॑प्त॒त्यासो᳚म॒पेय᳚म् || {2.18.5}, {2.2.7.5}, {2.6.21.5}
184 आशी॒त्यान॑व॒त्याया᳚ह्य॒र्वाङाश॒तेन॒हरि॑भिरु॒ह्यमा᳚नः |

अ॒यंहिते᳚शु॒नहो᳚त्रेषु॒सोम॒ऽ‌इन्द्र॑त्वा॒यापरि॑षिक्तो॒मदा᳚य || {2.18.6}, {2.2.7.6}, {2.6.22.1}
185 मम॒ब्रह्मे᳚न्द्रया॒ह्यच्छा॒विश्वा॒हरी᳚धु॒रिधि॑ष्वा॒रथ॑स्य |

पु॒रु॒त्राहिवि॒हव्यो᳚ब॒भूथा॒स्मिञ्छू᳚र॒सव॑नेमादयस्व || {2.18.7}, {2.2.7.7}, {2.6.22.2}
186 म॒ऽ‌इन्द्रे᳚णस॒ख्यंवियो᳚षद॒स्मभ्य॑मस्य॒दक्षि॑णादुहीत |

उप॒ज्येष्ठे॒वरू᳚थे॒गभ॑स्तौप्रा॒येप्रा᳚येजिगी॒वांसः॑स्याम || {2.18.8}, {2.2.7.8}, {2.6.22.3}
187 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.18.9}, {2.2.7.9}, {2.6.22.4}
[19] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
188 अपा᳚य्य॒स्यान्ध॑सो॒मदा᳚य॒मनी᳚षिणःसुवा॒नस्य॒प्रय॑सः |

यस्मि॒न्निन्द्रः॑प्र॒दिवि॑वावृधा॒नऽ‌ओको᳚द॒धेब्र᳚ह्म॒ण्यन्त॑श्च॒नरः॑ || {2.19.1}, {2.2.8.1}, {2.6.23.1}
189 अ॒स्यम᳚न्दा॒नोमध्वो॒वज्र॑ह॒स्तोऽहि॒मिन्द्रो᳚ऽ‌अर्णो॒वृतं॒विवृ॑श्चत् |

प्रयद्‌वयो॒स्वस॑रा॒ण्यच्छा॒प्रयां᳚सिन॒दीनां॒चक्र॑मन्त || {2.19.2}, {2.2.8.2}, {2.6.23.2}
190 माहि॑न॒ऽ‌इन्द्रो॒ऽ‌अर्णो᳚ऽ‌अ॒पांप्रैर॑यदहि॒हाच्छा᳚समु॒द्रम् |

अज॑नय॒त्सूर्यं᳚वि॒दद्गाऽ‌अ॒क्तुनाह्नां᳚व॒युना᳚निसाधत् || {2.19.3}, {2.2.8.3}, {2.6.23.3}
191 सोऽ‌अ॑प्र॒तीनि॒मन॑वेपु॒रूणीन्द्रो᳚दाशद्दा॒शुषे॒हन्ति॑वृ॒त्रम् |

स॒द्योयोनृभ्यो᳚ऽ‌अत॒साय्यो॒भूत्‌प॑स्पृधा॒नेभ्यः॒सूर्य॑स्यसा॒तौ || {2.19.4}, {2.2.8.4}, {2.6.23.4}
192 सु᳚न्व॒तऽ‌इन्द्रः॒सूर्य॒मादे॒वोरि॑ण॒ङ्मर्त्या᳚यस्त॒वान् |

यद्र॒यिंगु॒हद॑वद्यमस्मै॒भर॒दंशं॒नैत॑शोदश॒स्यन् || {2.19.5}, {2.2.8.5}, {2.6.23.5}
193 र᳚न्धयत्स॒दिवः॒सार॑थये॒शुष्ण॑म॒शुषं॒कुय॑वं॒कुत्सा᳚य |

दिवो᳚दासायनव॒तिंच॒नवेन्द्रः॒पुरो॒व्यै᳚र॒च्छम्ब॑रस्य || {2.19.6}, {2.2.8.6}, {2.6.24.1}
194 ए॒वात॑ऽ‌इन्द्रो॒चथ॑महेमश्रव॒स्यात्मना᳚वा॒जय᳚न्तः |

अ॒श्याम॒तत्साप्त॑माशुषा॒णान॒नमो॒वध॒रदे᳚वस्यपी॒योः || {2.19.7}, {2.2.8.7}, {2.6.24.2}
195 ए॒वाते᳚गृत्सम॒दाःशू᳚र॒मन्मा᳚व॒स्यवो॒व॒युना᳚नितक्षुः |

ब्र॒ह्म॒ण्यन्त॑ऽ‌इन्द्रते॒नवी᳚य॒ऽ‌इष॒मूर्जं᳚सुक्षि॒तिंसु॒म्नम॑श्युः || {2.19.8}, {2.2.8.8}, {2.6.24.3}
196 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.19.9}, {2.2.8.9}, {2.6.24.4}
[20] (१-९) नवर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-२, ४-९) प्रथमाद्वितीययोर्च्चोश्चतुर्थ्यादितृचद्वयस्य च त्रिष्टुप् (३) तृतीयायाश्च विराड्रूपा छन्दसी ||
197 व॒यंते॒वय॑ऽ‌इन्द्रवि॒द्धिषुणः॒प्रभ॑रामहेवाज॒युर्नरथ᳚म् |

वि॒प॒न्यवो॒दीध्य॑तोमनी॒षासु॒म्नमिय॑क्षन्त॒स्त्वाव॑तो॒नॄन् || {2.20.1}, {2.2.9.1}, {2.6.25.1}
198 त्वंन॑ऽ‌इन्द्र॒त्वाभि॑रू॒तीत्वा᳚य॒तोऽ‌अ॑भिष्टि॒पासि॒जना॑न् |

त्वमि॒नोदा॒शुषो᳚वरू॒तेत्थाधी᳚र॒भियोनक्ष॑तित्वा || {2.20.2}, {2.2.9.2}, {2.6.25.2}
199 नो॒युवेन्द्रो᳚जो॒हूत्रः॒सखा᳚शि॒वोन॒राम॑स्तुपा॒ता |

यःशंस᳚न्तं॒यःश॑शमा॒नमू॒तीपच᳚न्तंस्तु॒वन्तं᳚प्र॒णेष॑त् || {2.20.3}, {2.2.9.3}, {2.6.25.3}
200 तमु॑स्तुष॒ऽ‌इन्द्रं॒तंगृ॑णीषे॒यस्मि᳚न्‌पु॒रावा᳚वृ॒धुःशा᳚श॒दुश्च॑ |

वस्वः॒कामं᳚पीपरदिया॒नोब्र᳚ह्मण्य॒तोनूत॑नस्या॒योः || {2.20.4}, {2.2.9.4}, {2.6.25.4}
201 सोऽ‌अङ्गि॑रसामु॒चथा᳚जुजु॒ष्वान्‌ब्रह्मा᳚तूतो॒दिन्द्रो᳚गा॒तुमि॒ष्णन् |

मु॒ष्णन्नु॒षसः॒सूर्ये᳚णस्त॒वानश्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॑ || {2.20.5}, {2.2.9.5}, {2.6.25.5}
202 ह॑श्रु॒तऽ‌इन्द्रो॒नाम॑दे॒वऽ‌ऊ॒र्ध्वोभु॑व॒न्मनु॑षेद॒स्मत॑मः |

अव॑प्रि॒यम॑र्शसा॒नस्य॑सा॒ह्वाञ्छिरो᳚भरद्दा॒सस्य॑स्व॒धावा॑न् || {2.20.6}, {2.2.9.6}, {2.6.26.1}
203 वृ॑त्र॒हेन्द्रः॑कृ॒ष्णयो᳚नीःपुरंद॒रोदासी᳚रैरय॒द्वि |

अज॑नय॒न्मन॑वे॒क्षाम॒पश्च॑स॒त्राशंसं॒यज॑मानस्यतूतोत् || {2.20.7}, {2.2.9.7}, {2.6.26.2}
204 तस्मै᳚तव॒स्य१॑(अ॒)मनु॑दायिस॒त्रेन्द्रा᳚यदे॒वेभि॒रर्ण॑सातौ |

प्रति॒यद॑स्य॒वज्रं᳚बा॒ह्वोर्धुर्ह॒त्वीदस्यू॒न्‌पुर॒ऽ‌आय॑सी॒र्निता᳚रीत् || {2.20.8}, {2.2.9.8}, {2.6.26.3}
205 नू॒नंसाते॒प्रति॒वरं᳚जरि॒त्रेदु॑ही॒यदि᳚न्द्र॒दक्षि॑णाम॒घोनी᳚ |

शिक्षा᳚स्तो॒तृभ्यो॒माति॑ध॒ग्भगो᳚नोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.20.9}, {2.2.9.9}, {2.6.26.4}
[21] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१-५) प्रथमादिपञ्च! जगती (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
206 वि॒श्व॒जिते᳚धन॒जिते᳚स्व॒र्जिते᳚सत्रा॒जिते᳚नृ॒जित॑ऽ‌उर्वरा॒जिते᳚ |

अ॒श्व॒जिते᳚गो॒जिते᳚ऽ‌अ॒ब्जिते᳚भ॒रेन्द्रा᳚य॒सोमं᳚यज॒ताय॑हर्य॒तम् || {2.21.1}, {2.2.10.1}, {2.6.27.1}
207 अ॒भि॒भुवे᳚ऽभिभ॒ङ्गाय॑वन्व॒तेऽषा᳚ळ्हाय॒सह॑मानायवे॒धसे᳚ |

तु॒वि॒ग्रये॒वह्न॑येदु॒ष्टरी᳚तवेसत्रा॒साहे॒नम॒ऽ‌इन्द्रा᳚यवोचत || {2.21.2}, {2.2.10.2}, {2.6.27.2}
208 स॒त्रा॒सा॒होज॑नभ॒क्षोज॑नंस॒हश्च्यव॑नोयु॒ध्मोऽ‌अनु॒जोष॑मुक्षि॒तः |

वृ॒तं॒च॒यःसहु॑रिर्वि॒क्ष्वा᳚रि॒तऽ‌इन्द्र॑स्यवोचं॒प्रकृ॒तानि॑वी॒र्या᳚ || {2.21.3}, {2.2.10.3}, {2.6.27.3}
209 अ॒ना॒नु॒दोवृ॑ष॒भोदोध॑तोव॒धोग᳚म्भी॒रऋ॒ष्वोऽ‌अस॑मष्टकाव्यः |

र॒ध्र॒चो॒दःश्नथ॑नोवीळि॒तस्पृ॒थुरिन्द्रः॑सुय॒ज्ञऽ‌उ॒षसः॒स्व॑र्जनत् || {2.21.4}, {2.2.10.4}, {2.6.27.4}
210 य॒ज्ञेन॑गा॒तुम॒प्तुरो᳚विविद्रिरे॒धियो᳚हिन्वा॒नाऽ‌उ॒शिजो᳚मनी॒षिणः॑ |

अ॒भि॒स्वरा᳚नि॒षदा॒गाऽ‌अ॑व॒स्यव॒ऽ‌इन्द्रे᳚हिन्वा॒नाद्रवि॑णान्याशत || {2.21.5}, {2.2.10.5}, {2.6.27.5}
211 इन्द्र॒श्रेष्ठा᳚नि॒द्रवि॑णानिधेहि॒चित्तिं॒दक्ष॑स्यसुभग॒त्वम॒स्मे |

पोषं᳚रयी॒णामरि॑ष्टिंत॒नूनां᳚स्वा॒द्मानं᳚वा॒चःसु॑दिन॒त्वमह्ना᳚म् || {2.21.6}, {2.2.10.6}, {2.6.27.6}
[22] (१-४) चतुरृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | इन्द्रो देवता | (१) प्रथमर्च अष्टिः (२-४) द्वितीयादितृचस्य चातिशक्वरी (४) चतुर्थ्या अष्टिआ छन्दसी ||
212 त्रिक॑द्रुकेषुमहि॒षोयवा᳚शिरंतुवि॒शुष्म॑स्तृ॒पत्सोम॑मपिब॒द्विष्णु॑नासु॒तंयथाव॑शत् |

सऽ‌ईं᳚ममाद॒महि॒कर्म॒कर्त॑वेम॒हामु॒रुंसैनं᳚सश्चद्‌दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यऽ‌इन्दुः॑ || {2.22.1}, {2.2.11.1}, {2.6.28.1}
213 अध॒त्विषी᳚माँऽ‌अ॒भ्योज॑सा॒क्रिविं᳚यु॒धाभ॑व॒दारोद॑सीऽ‌अपृणदस्यम॒ज्मना॒प्रवा᳚वृधे |

अध॑त्ता॒न्यंज॒ठरे॒प्रेम॑रिच्यत॒सैनं᳚सश्चद्‌दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यऽ‌इन्दुः॑ || {2.22.2}, {2.2.11.2}, {2.6.28.2}
214 सा॒कंजा॒तःक्रतु॑नासा॒कमोज॑साववक्षिथसा॒कंवृ॒द्धोवी॒र्यैः᳚सास॒हिर्मृधो॒विच॑र्षणिः |

दाता॒राधः॑स्तुव॒तेकाम्यं॒वसु॒सैनं᳚सश्चद्‌दे॒वोदे॒वंस॒त्यमिन्द्रं᳚स॒त्यऽ‌इन्दुः॑ || {2.22.3}, {2.2.11.3}, {2.6.28.3}
215 तव॒त्यन्नर्यं᳚नृ॒तोऽप॑ऽ‌इन्द्रप्रथ॒मंपू॒र्व्यंदि॒विप्र॒वाच्यं᳚कृ॒तम् |

यद्‌दे॒वस्य॒शव॑सा॒प्रारि॑णा॒ऽ‌असुं᳚रि॒णन्न॒पः |

भुव॒द्विश्व॑म॒भ्यादे᳚व॒मोज॑सावि॒दादूर्जं᳚श॒तक्र॑तुर्वि॒दादिष᳚म् || {2.22.4}, {2.2.11.4}, {2.6.28.4}
[23] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१, ५, ९, ११, १७, १९) प्रथमापञ्चमीनवम्येकादशीसप्तदश्येकोनविंश्यचां ब्रह्मणस्पतिः (२४, ६-८, १०, १२-१६, १८) द्वितीयादिषष्ठ्यादितृचयोर्दशम्या द्वादश्यादिपञ्चानामष्टादश्याश्च बृहस्पतिदेवते | (१-१४, १६-१८) प्रथमादिचतुर्दशम् षोडश्यादितृचस्य च जगती (१५, १९) पञ्चदश्येकोनविंश्योश्च त्रिष्टुप् छन्दसी ||
216 ग॒णानां᳚त्वाग॒णप॑तिंहवामहेक॒विंक॑वी॒नामु॑प॒मश्र॑वस्तमम् |

ज्ये॒ष्ठ॒राजं॒ब्रह्म॑णांब्रह्मणस्पत॒ऽ‌नः॑शृ॒ण्वन्नू॒तिभिः॑सीद॒साद॑नम् || {2.23.1}, {2.3.1.1}, {2.6.29.1}
217 दे॒वाश्चि॑त्तेऽ‌असुर्य॒प्रचे᳚तसो॒बृह॑स्पतेय॒ज्ञियं᳚भा॒गमा᳚नशुः |

उ॒स्राऽ‌इ॑व॒सूर्यो॒ज्योति॑षाम॒होविश्वे᳚षा॒मिज्ज॑नि॒ताब्रह्म॑णामसि || {2.23.2}, {2.3.1.2}, {2.6.29.2}
218 वि॒बाध्या᳚परि॒राप॒स्तमां᳚सिच॒ज्योति॑ष्मन्तं॒रथ॑मृ॒तस्य॑तिष्ठसि |

बृह॑स्पतेभी॒मम॑मित्र॒दम्भ॑नंरक्षो॒हणं᳚गोत्र॒भिदं᳚स्व॒र्विद᳚म् || {2.23.3}, {2.3.1.3}, {2.6.29.3}
219 सु॒नी॒तिभि᳚र्नयसि॒त्राय॑से॒जनं॒यस्तुभ्यं॒दाशा॒न्नतमंहो᳚ऽ‌अश्नवत् |

ब्र॒ह्म॒द्विष॒स्तप॑नोमन्यु॒मीर॑सि॒बृह॑स्पते॒महि॒तत्ते᳚महित्व॒नम् || {2.23.4}, {2.3.1.4}, {2.6.29.4}
220 तमंहो॒दु॑रि॒तंकुत॑श्च॒ननारा᳚तयस्तितिरु॒र्नद्व॑या॒विनः॑ |

विश्वा॒ऽ‌इद॑स्माद्ध्व॒रसो॒विबा᳚धसे॒यंसु॑गो॒पारक्ष॑सिब्रह्मणस्पते || {2.23.5}, {2.3.1.5}, {2.6.29.5}
221 त्वंनो᳚गो॒पाःप॑थि॒कृद्वि॑चक्ष॒णस्तव᳚व्र॒ताय॑म॒तिभि॑र्जरामहे |

बृह॑स्पते॒योनो᳚ऽ‌अ॒भिह्वरो᳚द॒धेस्वातंम᳚र्मर्तुदु॒च्छुना॒हर॑स्वती || {2.23.6}, {2.3.1.6}, {2.6.30.1}
222 उ॒तवा॒योनो᳚म॒र्चया॒दना᳚गसोऽराती॒वामर्तः॑सानु॒कोवृकः॑ |

बृह॑स्पते॒ऽ‌अप॒तंव॑र्तयाप॒थःसु॒गंनो᳚ऽ‌अ॒स्यैदे॒ववी᳚तयेकृधि || {2.23.7}, {2.3.1.7}, {2.6.30.2}
223 त्रा॒तारं᳚त्वात॒नूनां᳚हवाम॒हेऽव॑स्पर्तरधिव॒क्तार॑मस्म॒युम् |

बृह॑स्पतेदेव॒निदो॒निब॑र्हय॒मादु॒रेवा॒ऽ‌उत्त॑रंसु॒म्नमुन्न॑शन् || {2.23.8}, {2.3.1.8}, {2.6.30.3}
224 त्वया᳚व॒यंसु॒वृधा᳚ब्रह्मणस्पतेस्पा॒र्हावसु॑मनु॒ष्याद॑दीमहि |

यानो᳚दू॒रेत॒ळितो॒याऽ‌अरा᳚तयो॒ऽभिसन्ति॑ज॒म्भया॒ताऽ‌अ॑न॒प्नसः॑ || {2.23.9}, {2.3.1.9}, {2.6.30.4}
225 त्वया᳚व॒यमु॑त्त॒मंधी᳚महे॒वयो॒बृह॑स्पते॒पप्रि॑णा॒सस्नि॑नायु॒जा |

मानो᳚दुः॒शंसो᳚ऽ‌अभिदि॒प्सुरी᳚शत॒प्रसु॒शंसा᳚म॒तिभि॑स्तारिषीमहि || {2.23.10}, {2.3.1.10}, {2.6.30.5}
226 अ॒ना॒नु॒दोवृ॑ष॒भोजग्मि॑राह॒वंनिष्ट॑प्ता॒शत्रुं॒पृत॑नासुसास॒हिः |

असि॑स॒त्यऋ॑ण॒याब्र᳚ह्मणस्पतऽ‌उ॒ग्रस्य॑चिद्दमि॒तावी᳚ळुह॒र्षिणः॑ || {2.23.11}, {2.3.1.11}, {2.6.31.1}
227 अदे᳚वेन॒मन॑सा॒योरि॑ष॒ण्यति॑शा॒सामु॒ग्रोमन्य॑मानो॒जिघां᳚सति |

बृह॑स्पते॒माप्रण॒क्तस्य॑नोव॒धोनिक᳚र्मम॒न्युंदु॒रेव॑स्य॒शर्ध॑तः || {2.23.12}, {2.3.1.12}, {2.6.31.2}
228 भरे᳚षु॒हव्यो॒नम॑सोप॒सद्यो॒गन्ता॒वाजे᳚षु॒सनि॑ता॒धनं᳚धनम् |

विश्वा॒ऽ‌इद॒र्योऽ‌अ॑भिदि॒प्स्वो॒३॑(ओ॒)मृधो॒बृह॒स्पति॒र्विव॑वर्हा॒रथाँ᳚ऽ‌इव || {2.23.13}, {2.3.1.13}, {2.6.31.3}
229 तेजि॑ष्ठयातप॒नीर॒क्षस॑स्तप॒येत्वा᳚नि॒देद॑धि॒रेदृ॒ष्टवी᳚र्यम् |

आ॒विस्तत्कृ॑ष्व॒यदस॑त्तऽ‌उ॒क्थ्य१॑(अ॒)अंबृह॑स्पते॒विप॑रि॒रापो᳚ऽ‌अर्दय || {2.23.14}, {2.3.1.14}, {2.6.31.4}
230 बृह॑स्पते॒ऽ‌अति॒यद॒र्योऽ‌अर्हा᳚द्द्यु॒मद्वि॒भाति॒क्रतु॑म॒ज्जने᳚षु |

यद्दी॒दय॒च्छव॑सऋतप्रजात॒तद॒स्मासु॒द्रवि॑णंधेहिचि॒त्रम् || {2.23.15}, {2.3.1.15}, {2.6.31.5}
231 मानः॑स्ते॒नेभ्यो॒येऽ‌अ॒भिद्रु॒हस्प॒देनि॑रा॒मिणो᳚रि॒पवोऽन्ने᳚षुजागृ॒धुः |

दे॒वाना॒मोह॑ते॒विव्रयो᳚हृ॒दिबृह॑स्पते॒प॒रःसाम्नो᳚विदुः || {2.23.16}, {2.3.1.16}, {2.6.32.1}
232 विश्वे᳚भ्यो॒हित्वा॒भुव॑नेभ्य॒स्परि॒त्वष्टाज॑न॒त्साम्नः॑साम्नःक॒विः |

ऋ॑ण॒चिदृ॑ण॒याब्रह्म॑ण॒स्पति॑र्द्रु॒होह॒न्ताम॒हऋ॒तस्य॑ध॒र्तरि॑ || {2.23.17}, {2.3.1.17}, {2.6.32.2}
233 तव॑श्रि॒येव्य॑जिहीत॒पर्व॑तो॒गवां᳚गो॒त्रमु॒दसृ॑जो॒यद᳚ङ्गिरः |

इन्द्रे᳚णयु॒जातम॑सा॒परी᳚वृतं॒बृह॑स्पते॒निर॒पामौ᳚ब्जोऽ‌अर्ण॒वम् || {2.23.18}, {2.3.1.18}, {2.6.32.3}
234 ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्तासू॒क्तस्य॑बोधि॒तन॑यंजिन्व |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.23.19}, {2.3.1.19}, {2.6.32.4}
[24] (१-१६) षोळशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१, १०) प्रथम! दशम्याश्च बृहस्पतिः (२-९, ११, १३-१६) द्वितीयाद्यष्टानामेकादश्यास्त्रयोदश्यादिचतसृणाञ्च ब्रह्मणस्पतिः (१२) द्वादश्याश्चेन्द्राब्रह्मणस्पती देवताः | (१-११, १३-१५) प्रथमायेकादशों त्रयोदश्यादितृचस्य च जगती (१२, १६) द्वादशीषोडश्योश्च त्रिष्टुप् छन्दसी ||
235 सेमाम॑विड्ढि॒प्रभृ॑तिं॒यऽ‌ईशि॑षे॒ऽयावि॑धेम॒नव॑याम॒हागि॒रा |

यथा᳚नोमी॒ढ्वान्‌त्स्तव॑ते॒सखा॒तव॒बृह॑स्पते॒सीष॑धः॒सोतनो᳚म॒तिम् || {2.24.1}, {2.3.2.1}, {2.7.1.1}
236 योनन्त्वा॒न्यन॑म॒न्न्योज॑सो॒ताद॑र्दर्म॒न्युना॒शम्ब॑राणि॒वि |

प्राच्या᳚वय॒दच्यु॑ता॒ब्रह्म॑ण॒स्पति॒राचावि॑श॒द्वसु॑मन्तं॒विपर्व॑तम् || {2.24.2}, {2.3.2.2}, {2.7.1.2}
237 तद्‌दे॒वानां᳚दे॒वत॑माय॒कर्त्व॒मश्र॑थ्नन्दृ॒ळ्हाव्र॑दन्तवीळि॒ता |

उद्गाऽ‌आ᳚ज॒दभि॑न॒द्ब्रह्म॑णाव॒लमगू᳚ह॒त्तमो॒व्य॑चक्षय॒त्स्वः॑ || {2.24.3}, {2.3.2.3}, {2.7.1.3}
238 अश्मा᳚स्यमव॒तंब्रह्म॑ण॒स्पति॒र्मधु॑धारम॒भियमोज॒सातृ॑णत् |

तमे॒वविश्वे᳚पपिरेस्व॒र्दृशो᳚ब॒हुसा॒कंसि॑सिचु॒रुत्स॑मु॒द्रिण᳚म् || {2.24.4}, {2.3.2.4}, {2.7.1.4}
239 सना॒ताकाचि॒द्भुव॑ना॒भवी᳚त्वामा॒द्भिःश॒रद्भि॒र्दुरो᳚वरन्तवः |

अय॑तन्ताचरतोऽ‌अ॒न्यद᳚न्य॒दिद्याच॒कार॑व॒युना॒ब्रह्म॑ण॒स्पतिः॑ || {2.24.5}, {2.3.2.5}, {2.7.1.5}
240 अ॒भि॒नक्ष᳚न्तोऽ‌अ॒भियेतमा᳚न॒शुर्नि॒धिंप॑णी॒नांप॑र॒मंगुहा᳚हि॒तम् |

तेवि॒द्वांसः॑प्रति॒चक्ष्यानृ॑ता॒पुन॒र्यत॑ऽ‌उ॒आय॒न्तदुदी᳚युरा॒विश᳚म् || {2.24.6}, {2.3.2.6}, {2.7.2.1}
241 ऋ॒तावा᳚नःप्रति॒चक्ष्यानृ॑ता॒पुन॒रात॒ऽ‌त॑स्थुःक॒वयो᳚म॒हस्प॒थः |

तेबा॒हुभ्यां᳚धमि॒तम॒ग्निमश्म॑नि॒नकिः॒षोऽ‌अ॒स्त्यर॑णोज॒हुर्हितम् || {2.24.7}, {2.3.2.7}, {2.7.2.2}
242 ऋ॒तज्ये᳚नक्षि॒प्रेण॒ब्रह्म॑ण॒स्पति॒र्यत्र॒वष्टि॒प्रतद॑श्नोति॒धन्व॑ना |

तस्य॑सा॒ध्वीरिष॑वो॒याभि॒रस्य॑तिनृ॒चक्ष॑सोदृ॒शये॒कर्ण॑योनयः || {2.24.8}, {2.3.2.8}, {2.7.2.3}
243 सं᳚न॒यःवि॑न॒यःपु॒रोहि॑तः॒सुष्टु॑तः॒यु॒धिब्रह्म॑ण॒स्पतिः॑ |

चा॒क्ष्मोयद्‌वाजं॒भर॑तेम॒तीधनादित्सूर्य॑स्तपतितप्य॒तुर्वृथा᳚ || {2.24.9}, {2.3.2.9}, {2.7.2.4}
244 वि॒भुप्र॒भुप्र॑थ॒मंमे॒हना᳚वतो॒बृह॒स्पतेः᳚सुवि॒दत्रा᳚णि॒राध्या᳚ |

इ॒मासा॒तानि॑वे॒न्यस्य॑वा॒जिनो॒येन॒जना᳚ऽ‌उ॒भये᳚भुञ्ज॒तेविशः॑ || {2.24.10}, {2.3.2.10}, {2.7.2.5}
245 योऽव॑रेवृ॒जने᳚वि॒श्वथा᳚वि॒भुर्म॒हामु॑र॒ण्वःशव॑साव॒वक्षि॑थ |

दे॒वोदे॒वान्‌प्रति॑पप्रथेपृ॒थुविश्वेदु॒ताप॑रि॒भूर्ब्रह्म॑ण॒स्पतिः॑ || {2.24.11}, {2.3.2.11}, {2.7.3.1}
246 विश्वं᳚स॒त्यंम॑घवानायु॒वोरिदाप॑श्च॒नप्रमि॑नन्तिव्र॒तंवा᳚म् |

अच्छे᳚न्द्राब्रह्मणस्पतीह॒विर्नोऽन्नं॒युजे᳚ववा॒जिना᳚जिगातम् || {2.24.12}, {2.3.2.12}, {2.7.3.2}
247 उ॒ताशि॑ष्ठा॒ऽ‌अनु॑शृण्वन्ति॒वह्न॑यःस॒भेयो॒विप्रो᳚भरतेम॒तीधना᳚ |

वी॒ळु॒द्वेषा॒ऽ‌अनु॒वश॑ऋ॒णमा᳚द॒दिःह॑वा॒जीस॑मि॒थेब्रह्म॑ण॒स्पतिः॑ || {2.24.13}, {2.3.2.13}, {2.7.3.3}
248 ब्रह्म॑ण॒स्पते᳚रभवद्यथाव॒शंस॒त्योम॒न्युर्महि॒कर्मा᳚करिष्य॒तः |

योगाऽ‌उ॒दाज॒त्सदि॒वेविचा᳚भजन्म॒हीव॑री॒तिःशव॑सासर॒त्‌पृथ॑क् || {2.24.14}, {2.3.2.14}, {2.7.3.4}
249 ब्रह्म॑णस्पतेसु॒यम॑स्यवि॒श्वहा᳚रा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |

वी॒रेषु॑वी॒राँऽ‌उप॑पृङ्धिन॒स्त्वंयदीशा᳚नो॒ब्रह्म॑णा॒वेषि॑मे॒हव᳚म् || {2.24.15}, {2.3.2.15}, {2.7.3.5}
250 ब्रह्म॑णस्पते॒त्वम॒स्यय॒न्तासू॒क्तस्य॑बोधि॒तन॑यंजिन्व |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.24.16}, {2.3.2.16}, {2.7.3.6}
[25] (१-५) पञ्चर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | ब्रह्मणस्पतिर्देवता | जगती छन्दः ||
251 इन्धा᳚नोऽ‌अ॒ग्निंव॑नवद्वनुष्य॒तःकृ॒तब्र᳚ह्माशूशुवद्रा॒तह᳚व्य॒ऽ‌इत् |

जा॒तेन॑जा॒तमति॒प्रस᳚र्सृते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.1}, {2.3.3.1}, {2.7.4.1}
252 वी॒रेभि᳚र्वी॒रान्व॑नवद्वनुष्य॒तोगोभी᳚र॒यिंप॑प्रथ॒द्बोध॑ति॒त्मना᳚ |

तो॒कंच॒तस्य॒तन॑यंवर्धते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.2}, {2.3.3.2}, {2.7.4.2}
253 सिन्धु॒र्नक्षोदः॒शिमी᳚वाँऽ‌ऋघाय॒तोवृषे᳚व॒वध्रीँ᳚र॒भिव॒ष्ट्योज॑सा |

अ॒ग्नेरि॑व॒प्रसि॑ति॒र्नाह॒वर्त॑वे॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.3}, {2.3.3.3}, {2.7.4.3}
254 तस्मा᳚ऽ‌अर्षन्तिदि॒व्याऽ‌अ॑स॒श्चतः॒सत्व॑भिःप्रथ॒मोगोषु॑गच्छति |

अनि॑भृष्टतविषिर्ह॒न्त्योज॑सा॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.4}, {2.3.3.4}, {2.7.4.4}
255 तस्मा॒ऽ‌इद्विश्वे᳚धुनयन्त॒सिन्ध॒वोऽच्छि॑द्रा॒शर्म॑दधिरेपु॒रूणि॑ |

दे॒वानां᳚सु॒म्नेसु॒भगः॒सऽ‌ए᳚धते॒यंयं॒युजं᳚कृणु॒तेब्रह्म॑ण॒स्पतिः॑ || {2.25.5}, {2.3.3.5}, {2.7.4.5}
[26] (१-४) चतुरृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | ब्रह्मणस्पतिर्देवता | जगती छन्दः ||
256 ऋ॒जुरिच्छंसो᳚वनवद्वनुष्य॒तोदे᳚व॒यन्निददे᳚वयन्तम॒भ्य॑सत् |

सु॒प्रा॒वीरिद्व॑नवत्‌पृ॒त्सुदु॒ष्टरं॒यज्वेदय॑ज्यो॒र्विभ॑जाति॒भोज॑नम् || {2.26.1}, {2.3.4.1}, {2.7.5.1}
257 यज॑स्ववीर॒प्रवि॑हिमनाय॒तोभ॒द्रंमनः॑कृणुष्ववृत्र॒तूर्ये᳚ |

ह॒विष्कृ॑णुष्वसु॒भगो॒यथास॑सि॒ब्रह्म॑ण॒स्पते॒रव॒ऽ‌वृ॑णीमहे || {2.26.2}, {2.3.4.2}, {2.7.5.2}
258 सऽ‌इज्जने᳚न॒वि॒शाजन्म॑ना॒पु॒त्रैर्वाजं᳚भरते॒धना॒नृभिः॑ |

दे॒वानां॒यःपि॒तर॑मा॒विवा᳚सतिश्र॒द्धाम॑नाह॒विषा॒ब्रह्म॑ण॒स्पति᳚म् || {2.26.3}, {2.3.4.3}, {2.7.5.3}
259 योऽ‌अ॑स्मैह॒व्यैर्घृ॒तव॑द्भि॒रवि॑ध॒त्‌प्रतंप्रा॒चान॑यति॒ब्रह्म॑ण॒स्पतिः॑ |

उ॒रु॒ष्यती॒मंह॑सो॒रक्ष॑तीरि॒षों॒३॒॑ऽहोश्चि॑दस्माऽ‌उरु॒चक्रि॒रद्भु॑तः || {2.26.4}, {2.3.4.4}, {2.7.5.4}
[27] (१-१७) सप्तदशर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कूर्मो वा ऋषिः | आदित्या देवताः | त्रिष्टुप् छन्दः ||
260 इ॒मागिर॑ऽ‌आदि॒त्येभ्यो᳚घृ॒तस्नूः᳚स॒नाद्राज॑भ्योजु॒ह्वा᳚जुहोमि |

शृ॒णोतु॑मि॒त्रोऽ‌अ᳚र्य॒माभगो᳚नस्तुविजा॒तोवरु॑णो॒दक्षो॒ऽ‌अंशः॑ || {2.27.1}, {2.3.5.1}, {2.7.6.1}
261 इ॒मंस्तोमं॒सक्र॑तवोमेऽ‌अ॒द्यमि॒त्रोऽ‌अ᳚र्य॒मावरु॑णोजुषन्त |

आ॒दि॒त्यासः॒शुच॑यो॒धार॑पूता॒ऽ‌अवृ॑जिनाऽ‌अनव॒द्याऽ‌अरि॑ष्टाः || {2.27.2}, {2.3.5.2}, {2.7.6.2}
262 तऽ‌आ᳚दि॒त्यास॑ऽ‌उ॒रवो᳚गभी॒राऽ‌अद॑ब्धासो॒दिप्स᳚न्तोभूर्य॒क्षाः |

अ॒न्तःप॑श्यन्तिवृजि॒नोतसा॒धुसर्वं॒राज॑भ्यःपर॒माचि॒दन्ति॑ || {2.27.3}, {2.3.5.3}, {2.7.6.3}
263 धा॒रय᳚न्तऽ‌आदि॒त्यासो॒जग॒त्‌स्थादे॒वाविश्व॑स्य॒भुव॑नस्यगो॒पाः |

दी॒र्घाधि॑यो॒रक्ष॑माणाऽ‌असु॒र्य॑मृ॒तावा᳚न॒श्चय॑मानाऋ॒णानि॑ || {2.27.4}, {2.3.5.4}, {2.7.6.4}
264 वि॒द्यामा᳚दित्या॒ऽ‌अव॑सोवोऽ‌अ॒स्ययद᳚र्यमन्‌भ॒यऽ‌चि᳚न्मयो॒भु |

यु॒ष्माकं᳚मित्रावरुणा॒प्रणी᳚तौ॒परि॒श्वभ्रे᳚वदुरि॒तानि॑वृज्याम् || {2.27.5}, {2.3.5.5}, {2.7.6.5}
265 सु॒गोहिवो᳚ऽ‌अर्यमन्मित्र॒पन्था᳚ऽ‌अनृक्ष॒रोव॑रुणसा॒धुरस्ति॑ |

तेना᳚दित्या॒ऽ‌अधि॑वोचतानो॒यच्छ॑तानोदुष्परि॒हन्तु॒शर्म॑ || {2.27.6}, {2.3.5.6}, {2.7.7.1}
266 पिप॑र्तुनो॒ऽ‌अदि॑ती॒राज॑पु॒त्राति॒द्वेषां᳚स्यर्य॒मासु॒गेभिः॑ |

बृ॒हन्मि॒त्रस्य॒वरु॑णस्य॒शर्मोप॑स्यामपुरु॒वीरा॒ऽ‌अरि॑ष्टाः || {2.27.7}, {2.3.5.7}, {2.7.7.2}
267 ति॒स्रोभूमी᳚र्धारय॒न्त्रीँरु॒तद्यून्त्रीणि᳚व्र॒तावि॒दथे᳚ऽ‌अ॒न्तरे᳚षाम् |

ऋ॒तेना᳚दित्या॒महि॑वोमहि॒त्वंतद᳚र्यमन्वरुणमित्र॒चारु॑ || {2.27.8}, {2.3.5.8}, {2.7.7.3}
268 त्रीरो᳚च॒नादि॒व्याधा᳚रयन्तहिर॒ण्ययाः॒शुच॑यो॒धार॑पूताः |

अस्व॑प्नजोऽ‌अनिमि॒षाऽ‌अद॑ब्धाऽ‌उरु॒शंसा᳚ऋ॒जवे॒मर्त्या᳚य || {2.27.9}, {2.3.5.9}, {2.7.7.4}
269 त्वंविश्वे᳚षांवरुणासि॒राजा॒येच॑दे॒वाऽ‌अ॑सुर॒येच॒मर्ताः᳚ |

श॒तंनो᳚रास्वश॒रदो᳚वि॒चक्षे॒ऽश्यामायूं᳚षि॒सुधि॑तानि॒पूर्वा᳚ || {2.27.10}, {2.3.5.10}, {2.7.7.5}
270 द॑क्षि॒णाविचि॑किते॒स॒व्याप्रा॒चीन॑मादित्या॒नोतप॒श्चा |

पा॒क्या᳚चिद्वसवोधी॒र्या᳚चिद्यु॒ष्मानी᳚तो॒ऽ‌अभ॑यं॒ज्योति॑रश्याम् || {2.27.11}, {2.3.5.11}, {2.7.8.1}
271 योराज॑भ्यऋत॒निभ्यो᳚द॒दाश॒यंव॒र्धय᳚न्तिपु॒ष्टय॑श्च॒नित्याः᳚ |

रे॒वान्‌या᳚तिप्रथ॒मोरथे᳚नवसु॒दावा᳚वि॒दथे᳚षुप्रश॒स्तः || {2.27.12}, {2.3.5.12}, {2.7.8.2}
272 शुचि॑र॒पःसू॒यव॑सा॒ऽ‌अद॑ब्ध॒ऽ‌उप॑क्षेतिवृ॒द्धव॑याःसु॒वीरः॑ |

नकि॒ष्टंघ्न॒न्त्यन्ति॑तो॒दू॒राद्यऽ‌आ᳚दि॒त्यानां॒भव॑ति॒प्रणी᳚तौ || {2.27.13}, {2.3.5.13}, {2.7.8.3}
273 अदि॑ते॒मित्र॒वरु॑णो॒तमृ॑ळ॒यद्वो᳚व॒यंच॑कृ॒माकच्चि॒दागः॑ |

उ॒र्व॑श्या॒मभ॑यं॒ज्योति॑रिन्द्र॒मानो᳚दी॒र्घाऽ‌अ॒भिन॑श॒न्तमि॑स्राः || {2.27.14}, {2.3.5.14}, {2.7.8.4}
274 उ॒भेऽ‌अ॑स्मैपीपयतःसमी॒चीदि॒वोवृ॒ष्टिंसु॒भगो॒नाम॒पुष्य॑न् |

उ॒भाक्षया᳚वा॒जय᳚न्यातिपृ॒त्सूभावर्धौ᳚भवतःसा॒धूऽ‌अ॑स्मै || {2.27.15}, {2.3.5.15}, {2.7.8.5}
275 यावो᳚मा॒याऽ‌अ॑भि॒द्रुहे᳚यजत्राः॒पाशा᳚ऽ‌आदित्यारि॒पवे॒विचृ॑त्ताः |

अ॒श्वीव॒ताँऽ‌अति॑येषं॒रथे॒नारि॑ष्टाऽ‌उ॒रावाशर्म᳚न्‌त्स्याम || {2.27.16}, {2.3.5.16}, {2.7.8.6}
276 माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒ऽ‌वि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.27.17}, {2.3.5.17}, {2.7.8.7}
[28] (१-११) एकादशर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कूर्मो वा ऋषिः | वरुणो देवता | त्रिष्टुप् छन्दः ||
277 इ॒दंक॒वेरा᳚दि॒त्यस्य॑स्व॒राजो॒विश्वा᳚नि॒सान्त्य॒भ्य॑स्तुम॒ह्ना |

अति॒योम॒न्द्रोय॒जथा᳚यदे॒वःसु॑की॒र्तिंभि॑क्षे॒वरु॑णस्य॒भूरेः᳚ || {2.28.1}, {2.3.6.1}, {2.7.9.1}
278 तव᳚व्र॒तेसु॒भगा᳚सःस्यामस्वा॒ध्यो᳚वरुणतुष्टु॒वांसः॑ |

उ॒पाय॑नऽ‌उ॒षसां॒गोम॑तीनाम॒ग्नयो॒जर॑माणा॒ऽ‌अनु॒द्यून् || {2.28.2}, {2.3.6.2}, {2.7.9.2}
279 तव॑स्यामपुरु॒वीर॑स्य॒शर्म᳚न्नुरु॒शंस॑स्यवरुणप्रणेतः |

यू॒यंनः॑पुत्राऽ‌अदितेरदब्धाऽ‌अ॒भिक्ष॑मध्वं॒युज्या᳚यदेवाः || {2.28.3}, {2.3.6.3}, {2.7.9.3}
280 प्रसी᳚मादि॒त्योऽ‌अ॑सृजद्विध॒र्ताँऽ‌ऋ॒तंसिन्ध॑वो॒वरु॑णस्ययन्ति |

श्रा᳚म्यन्ति॒विमु॑चन्त्ये॒तेवयो॒प॑प्तूरघु॒यापरि॑ज्मन् || {2.28.4}, {2.3.6.4}, {2.7.9.4}
281 विमच्छ्र॑थायरश॒नामि॒वाग॑ऋ॒ध्याम॑तेवरुण॒खामृ॒तस्य॑ |

मातन्तु॑श्छेदि॒वय॑तो॒धियं᳚मे॒मामात्रा᳚शार्य॒पसः॑पु॒रऋ॒तोः || {2.28.5}, {2.3.6.5}, {2.7.9.5}
282 अपो॒सुम्य॑क्षवरुणभि॒यसं॒मत्सम्रा॒ळृता॒वोऽनु॑मागृभाय |

दामे᳚वव॒त्साद्विमु॑मु॒ग्ध्यंहो᳚न॒हित्वदा॒रेनि॒मिष॑श्च॒नेशे᳚ || {2.28.6}, {2.3.6.6}, {2.7.10.1}
283 मानो᳚व॒धैर्व॑रुण॒येत॑ऽ‌इ॒ष्टावेनः॑कृ॒ण्वन्त॑मसुरभ्री॒णन्ति॑ |

माज्योति॑षःप्रवस॒थानि॑गन्म॒विषूमृधः॑शिश्रथोजी॒वसे᳚नः || {2.28.7}, {2.3.6.7}, {2.7.10.2}
284 नमः॑पु॒राते᳚वरुणो॒तनू॒नमु॒ताप॒रंतु॑विजातब्रवाम |

त्वेहिकं॒पर्व॑ते॒श्रि॒तान्यप्र॑च्युतानिदूळभव्र॒तानि॑ || {2.28.8}, {2.3.6.8}, {2.7.10.3}
285 पर॑ऋ॒णासा᳚वी॒रध॒मत्कृ॑तानि॒माहंरा᳚जन्न॒न्यकृ॑तेनभोजम् |

अव्यु॑ष्टा॒ऽ‌इन्नुभूय॑सीरु॒षास॒ऽ‌नो᳚जी॒वान्‌व॑रुण॒तासु॑शाधि || {2.28.9}, {2.3.6.9}, {2.7.10.4}
286 योमे᳚राज॒न्युज्यो᳚वा॒सखा᳚वा॒स्वप्ने᳚भ॒यंभी॒रवे॒मह्य॒माह॑ |

स्ते॒नोवा॒योदिप्स॑तिनो॒वृको᳚वा॒त्वंतस्मा᳚द्वरुणपाह्य॒स्मान् || {2.28.10}, {2.3.6.10}, {2.7.10.5}
287 माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒ऽ‌वि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.28.11}, {2.3.6.11}, {2.7.10.6}
[29] (१-७) सप्तर्चस्य सूक्तस्य गृत्समदो गार्ल्समदः कर्मो वा ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
288 धृत᳚व्रता॒ऽ‌आदि॑त्या॒ऽ‌इषि॑राऽ‌आ॒रेमत्क॑र्तरह॒सूरि॒वागः॑ |

शृ॒ण्व॒तोवो॒वरु॑ण॒मित्र॒देवा᳚भ॒द्रस्य॑वि॒द्वाँऽ‌अव॑सेहुवेवः || {2.29.1}, {2.3.7.1}, {2.7.11.1}
289 यू॒यंदे᳚वाः॒प्रम॑तिर्यू॒यमोजो᳚यू॒यंद्वेषां᳚सिसनु॒तर्यु॑योत |

अ॒भि॒क्ष॒त्तारो᳚ऽ‌अ॒भिच॒क्षम॑ध्वम॒द्याच॑नोमृ॒ळय॑ताप॒रंच॑ || {2.29.2}, {2.3.7.2}, {2.7.11.2}
290 किमू॒नुवः॑कृणवा॒माप॑रेण॒किंसने᳚नवसव॒ऽ‌आप्ये᳚न |

यू॒यंनो᳚मित्रावरुणादितेस्व॒स्तिमि᳚न्द्रामरुतोदधात || {2.29.3}, {2.3.7.3}, {2.7.11.3}
291 ह॒येदे᳚वायू॒यमिदा॒पयः॑स्थ॒तेमृ॑ळत॒नाध॑मानाय॒मह्य᳚म् |

मावो॒रथो᳚मध्यम॒वाळृ॒तेभू॒न्मायु॒ष्माव॑त्स्वा॒पिषु॑श्रमिष्म || {2.29.4}, {2.3.7.4}, {2.7.11.4}
292 प्रव॒ऽ‌एको᳚मिमय॒भूर्यागो॒यन्मा᳚पि॒तेव॑कित॒वंश॑शा॒स |

आ॒रेपाशा᳚ऽ‌आ॒रेऽ‌अ॒घानि॑देवा॒मामाधि॑पु॒त्रेविमि॑वग्रभीष्ट || {2.29.5}, {2.3.7.5}, {2.7.11.5}
293 अ॒र्वाञ्चो᳚ऽ‌अ॒द्याभ॑वतायजत्रा॒ऽ‌वो॒हार्दि॒भय॑मानोव्ययेयम् |

त्राध्वं᳚नोदेवानि॒जुरो॒वृक॑स्य॒त्राध्वं᳚क॒र्ताद॑व॒पदो᳚यजत्राः || {2.29.6}, {2.3.7.6}, {2.7.11.6}
294 माहंम॒घोनो᳚वरुणप्रि॒यस्य॑भूरि॒दाव्न॒ऽ‌वि॑दं॒शून॑मा॒पेः |

मारा॒योरा᳚जन्‌त्सु॒यमा॒दव॑स्थांबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.29.7}, {2.3.7.7}, {2.7.11.7}
[30] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-५, ७, ८, १०) प्रथमादिपञ्चर्चाम् सप्तम्या अष्टम्या उत्तरार्धचर्स- य दशम्याश्चेन्द्रः (६) षष्ठ्या इन्द्रासोमौ (८) अष्टम्या पूर्वाधर्च य सरस्वती (९) नवम्या बृहस्पतिः (११) | एकादश्याश्च मरुतो देवताः | (१-१०) प्रथमादिदशों त्रिष्टुप् (११) एकादश्याश्च जगती छन्दसी ||
295 ऋ॒तंदे॒वाय॑कृण्व॒तेस॑वि॒त्रऽ‌इन्द्रा᳚याहि॒घ्नेर॑मन्त॒ऽ‌आपः॑ |

अह॑रहर्यात्य॒क्तुर॒पांकिया॒त्याप्र॑थ॒मःसर्ग॑ऽ‌आसाम् || {2.30.1}, {2.3.8.1}, {2.7.12.1}
296 योवृ॒त्राय॒सिन॒मत्राभ॑रिष्य॒त्‌प्रतंजनि॑त्रीवि॒दुष॑ऽ‌उवाच |

प॒थोरद᳚न्ती॒रनु॒जोष॑मस्मैदि॒वेदि॑वे॒धुन॑योय॒न्त्यर्थ᳚म् || {2.30.2}, {2.3.8.2}, {2.7.12.2}
297 ऊ॒र्ध्वोह्यस्था॒दध्य॒न्तरि॒क्षेऽधा᳚वृ॒त्राय॒प्रव॒धंज॑भार |

मिहं॒वसा᳚न॒ऽ‌उप॒हीमदु॑द्रोत्ति॒ग्मायु॑धोऽ‌अजय॒च्छत्रु॒मिन्द्रः॑ || {2.30.3}, {2.3.8.3}, {2.7.12.3}
298 बृह॑स्पते॒तपु॒षाश्ने᳚वविध्य॒वृक॑द्वरसो॒ऽ‌असु॑रस्यवी॒रान् |

यथा᳚ज॒घन्थ॑धृष॒तापु॒राचि॑दे॒वाज॑हि॒शत्रु॑म॒स्माक॑मिन्द्र || {2.30.4}, {2.3.8.4}, {2.7.12.4}
299 अव॑क्षिपदि॒वोऽ‌अश्मा᳚नमु॒च्चायेन॒शत्रुं᳚मन्दसा॒नोनि॒जूर्वाः᳚ |

तो॒कस्य॑सा॒तौतन॑यस्य॒भूरे᳚र॒स्माँऽ‌अ॒र्धंकृ॑णुतादिन्द्र॒गोना᳚म् || {2.30.5}, {2.3.8.5}, {2.7.12.5}
300 प्रहिक्रतुं᳚वृ॒हथो॒यंव॑नु॒थोर॒ध्रस्य॑स्थो॒यज॑मानस्यचो॒दौ |

इन्द्रा᳚सोमायु॒वम॒स्माँऽ‌अ॑विष्टम॒स्मिन्‌भ॒यस्थे᳚कृणुतमुलो॒कम् || {2.30.6}, {2.3.8.6}, {2.7.13.1}
301 मा᳚तम॒न्नश्र॑म॒न्नोतत᳚न्द्र॒न्नवो᳚चाम॒मासु॑नो॒तेति॒सोम᳚म् |

योमे᳚पृ॒णाद्योदद॒द्योनि॒बोधा॒द्योमा᳚सु॒न्वन्त॒मुप॒गोभि॒राय॑त् || {2.30.7}, {2.3.8.7}, {2.7.13.2}
302 सर॑स्वति॒त्वम॒स्माँऽ‌अ॑विड्ढिम॒रुत्व॑तीधृष॒तीजे᳚षि॒शत्रू॑न् |

त्यंचि॒च्छर्ध᳚न्तंतविषी॒यमा᳚ण॒मिन्द्रो᳚हन्तिवृष॒भंशण्डि॑कानाम् || {2.30.8}, {2.3.8.8}, {2.7.13.3}
303 योनः॒सनु॑त्यऽ‌उ॒तवा᳚जिघ॒त्नुर॑भि॒ख्याय॒तंति॑गि॒तेन॑विध्य |

बृह॑स्पत॒ऽ‌आयु॑धैर्जेषि॒शत्रू᳚न्द्रु॒हेरीष᳚न्तं॒परि॑धेहिराजन् || {2.30.9}, {2.3.8.9}, {2.7.13.4}
304 अ॒स्माके᳚भिः॒सत्व॑भिःशूर॒शूरै᳚र्वी॒र्या᳚कृधि॒यानि॑ते॒कर्त्वा᳚नि |

ज्योग॑भूव॒न्ननु॑धूपितासोह॒त्वीतेषा॒माभ॑रानो॒वसू᳚नि || {2.30.10}, {2.3.8.10}, {2.7.13.5}
305 तंवः॒शर्धं॒मारु॑तंसुम्न॒युर्गि॒रोप॑ब्रुवे॒नम॑सा॒दैव्यं॒जन᳚म् |

यथा᳚र॒यिंसर्व॑वीरं॒नशा᳚महाऽ‌अपत्य॒साचं॒श्रुत्यं᳚दि॒वेदि॑वे || {2.30.11}, {2.3.8.11}, {2.7.13.6}
[31] (१-७) सप्तर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | विश्वे देवा देवताः | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
306 अ॒स्माकं᳚मित्रावरुणावतं॒रथ॑मादि॒त्यैरु॒द्रैर्वसु॑भिःसचा॒भुवा᳚ |

प्रयद्‌वयो॒पप्त॒न्वस्म॑न॒स्परि॑श्रव॒स्यवो॒हृषी᳚वन्तोवन॒र्षदः॑ || {2.31.1}, {2.3.9.1}, {2.7.14.1}
307 अध॑स्मान॒ऽ‌उद॑वतासजोषसो॒रथं᳚देवासोऽ‌अ॒भिवि॒क्षुवा᳚ज॒युम् |

यदा॒शवः॒पद्या᳚भि॒स्तित्र॑तो॒रजः॑पृथि॒व्याःसानौ॒जङ्घ॑नन्तपा॒णिभिः॑ || {2.31.2}, {2.3.9.2}, {2.7.14.2}
308 उ॒तस्यन॒ऽ‌इन्द्रो᳚वि॒श्वच॑र्षणिर्दि॒वःशर्धे᳚न॒मारु॑तेनसु॒क्रतुः॑ |

अनु॒नुस्था᳚त्यवृ॒काभि॑रू॒तिभी॒रथं᳚म॒हेस॒नये॒वाज॑सातये || {2.31.3}, {2.3.9.3}, {2.7.14.3}
309 उ॒तस्यदे॒वोभुव॑नस्यस॒क्षणि॒स्त्वष्टा॒ग्नाभिः॑स॒जोषा᳚जूजुव॒द्रथ᳚म् |

इळा॒भगो᳚बृहद्दि॒वोतरोद॑सीपू॒षापुरं᳚धिर॒श्विना॒वधा॒पती᳚ || {2.31.4}, {2.3.9.4}, {2.7.14.4}
310 उ॒तत्येदे॒वीसु॒भगे᳚मिथू॒दृशो॒षासा॒नक्ता॒जग॑तामपी॒जुवा᳚ |

स्तु॒षेयद्‌वां᳚पृथिवि॒नव्य॑सा॒वचः॑स्था॒तुश्च॒वय॒स्त्रिव॑याऽ‌उप॒स्तिरे᳚ || {2.31.5}, {2.3.9.5}, {2.7.14.5}
311 उ॒तवः॒शंस॑मु॒शिजा᳚मिवश्म॒स्यहि॑र्बु॒ध्न्यो॒३॑(ओ॒)ऽजऽ‌एक॑पादु॒त |

त्रि॒तऋ॑भु॒क्षाःस॑वि॒ताचनो᳚दधे॒ऽपांनपा᳚दाशु॒हेमा᳚धि॒याशमि॑ || {2.31.6}, {2.3.9.6}, {2.7.14.6}
312 ए॒तावो᳚व॒श्म्युद्य॑तायजत्रा॒ऽ‌अत॑क्षन्ना॒यवो॒नव्य॑से॒सम् |

श्र॒व॒स्यवो॒वाजं᳚चका॒नाःसप्ति॒र्नरथ्यो॒ऽ‌अह॑धी॒तिम॑श्याः || {2.31.7}, {2.3.9.7}, {2.7.14.7}
[32] (१-८) अष्टर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथम! द्यावापृथिव्यौ (२-३) द्वितीयातृतीययोरिन्द्रस्त्वष्टा वा (४-५) चतुर्थीपञ्चम्यो राका (६-७) षष्ठीसप्तम्योः सिनीवाली (८) अष्टम्याश्च लिङ्गोक्ता देवताः | (१-५) प्रथमादिपञ्चर्चाम् जगती (६-८) षष्ठ्यादितृचस्य चानुष्टुप्, छन्दसी ||
313 अ॒स्यमे᳚द्यावापृथिवीऋताय॒तोभू॒तम॑वि॒त्रीवच॑सः॒सिषा᳚सतः |

ययो॒रायुः॑प्रत॒रंतेऽ‌इ॒दंपु॒रऽ‌उप॑स्तुतेवसू॒युर्वां᳚म॒होद॑धे || {2.32.1}, {2.3.10.1}, {2.7.15.1}
314 मानो॒गुह्या॒रिप॑ऽ‌आ॒योरह᳚न्दभ॒न्मान॑ऽ‌आ॒भ्योरी᳚रधोदु॒च्छुना᳚भ्यः |

मानो॒वियौः᳚स॒ख्यावि॒द्धितस्य॑नःसुम्नाय॒तामन॑सा॒तत्त्वे᳚महे || {2.32.2}, {2.3.10.2}, {2.7.15.2}
315 अहे᳚ळता॒मन॑साश्रु॒ष्टिमाव॑ह॒दुहा᳚नांधे॒नुंपि॒प्युषी᳚मस॒श्चत᳚म् |

पद्या᳚भिरा॒शुंवच॑सावा॒जिनं॒त्वांहि॑नोमिपुरुहूतवि॒श्वहा᳚ || {2.32.3}, {2.3.10.3}, {2.7.15.3}
316 रा॒काम॒हंसु॒हवां᳚सुष्टु॒तीहु॑वेशृ॒णोतु॑नःसु॒भगा॒बोध॑तु॒त्मना᳚ |

सीव्य॒त्वपः॑सू॒च्याच्छि॑द्यमानया॒ददा᳚तुवी॒रंश॒तदा᳚यमु॒क्थ्य᳚म् || {2.32.4}, {2.3.10.4}, {2.7.15.4}
317 यास्ते᳚राकेसुम॒तयः॑सु॒पेश॑सो॒याभि॒र्ददा᳚सिदा॒शुषे॒वसू᳚नि |

ताभि᳚र्नोऽ‌अ॒द्यसु॒मना᳚ऽ‌उ॒पाग॑हिसहस्रपो॒षंसु॑भगे॒ररा᳚णा || {2.32.5}, {2.3.10.5}, {2.7.15.5}
318 सिनी᳚वालि॒पृथु॑ष्टुके॒यादे॒वाना॒मसि॒स्वसा᳚ |

जु॒षस्व॑ह॒व्यमाहु॑तंप्र॒जांदे᳚विदिदिड्ढिनः || {2.32.6}, {2.3.10.6}, {2.7.15.6}
319 यासु॑बा॒हुःस्व᳚ङ्गु॒रिःसु॒षूमा᳚बहु॒सूव॑री |

तस्यै᳚वि॒श्पत्न्यै᳚ह॒विःसि॑नीवा॒ल्यैजु॑होतन || {2.32.7}, {2.3.10.7}, {2.7.15.7}
320 यागु॒ङ्गूर्यासि॑नीवा॒लीयारा॒कायासर॑स्वती |

इ॒न्द्रा॒णीम॑ह्वऽ‌ऊ॒तये᳚वरुणा॒नींस्व॒स्तये᳚ || {2.32.8}, {2.3.10.8}, {2.7.15.8}
[33] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | रुद्रो देवता | त्रिष्टुप् छन्दः ||
321 ते᳚पितर्मरुतांसु॒म्नमे᳚तु॒मानः॒सूर्य॑स्यसं॒दृशो᳚युयोथाः |

अ॒भिनो᳚वी॒रोऽ‌अर्व॑तिक्षमेत॒प्रजा᳚येमहिरुद्रप्र॒जाभिः॑ || {2.33.1}, {2.4.1.1}, {2.7.16.1}
322 त्वाद॑त्तेभीरुद्र॒शंत॑मेभिःश॒तंहिमा᳚ऽ‌अशीयभेष॒जेभिः॑ |

व्य१॑(अ॒)स्मद्द्वेषो᳚वित॒रंव्यंहो॒व्यमी᳚वाश्चातयस्वा॒विषू᳚चीः || {2.33.2}, {2.4.1.2}, {2.7.16.2}
323 श्रेष्ठो᳚जा॒तस्य॑रुद्रश्रि॒यासि॑त॒वस्त॑मस्त॒वसां᳚वज्रबाहो |

पर्षि॑णःपा॒रमंह॑सःस्व॒स्तिविश्वा᳚ऽ‌अ॒भी᳚ती॒रप॑सोयुयोधि || {2.33.3}, {2.4.1.3}, {2.7.16.3}
324 मात्वा᳚रुद्रचुक्रुधामा॒नमो᳚भि॒र्मादुष्टु॑तीवृषभ॒मासहू᳚ती |

उन्नो᳚वी॒राँऽ‌अ॑र्पयभेष॒जेभि॑र्भि॒षक्त॑मंत्वाभि॒षजां᳚शृणोमि || {2.33.4}, {2.4.1.4}, {2.7.16.4}
325 हवी᳚मभि॒र्हव॑ते॒योह॒विर्भि॒रव॒स्तोमे᳚भीरु॒द्रंदि॑षीय |

ऋ॒दू॒दरः॑सु॒हवो॒मानो᳚ऽ‌अ॒स्यैब॒भ्रुःसु॒शिप्रो᳚रीरधन्म॒नायै᳚ || {2.33.5}, {2.4.1.5}, {2.7.16.5}
326 उन्मा᳚ममन्दवृष॒भोम॒रुत्वा॒न्त्वक्षी᳚यसा॒वय॑सा॒नाध॑मानम् |

घृणी᳚वच्छा॒याम॑र॒पाऽ‌अ॑शी॒यावि॑वासेयंरु॒द्रस्य॑सु॒म्नम् || {2.33.6}, {2.4.1.6}, {2.7.17.1}
327 क्व१॑(अ॒)स्यते᳚रुद्रमृळ॒याकु॒र्हस्तो॒योऽ‌अस्ति॑भेष॒जोजला᳚षः |

अ॒प॒भ॒र्तारप॑सो॒दैव्य॑स्या॒भीनुमा᳚वृषभचक्षमीथाः || {2.33.7}, {2.4.1.7}, {2.7.17.2}
328 प्रब॒भ्रवे᳚वृष॒भाय॑श्विती॒चेम॒होम॒हींसु॑ष्टु॒तिमी᳚रयामि |

न॒म॒स्याक॑ल्मली॒किनं॒नमो᳚भिर्गृणी॒मसि॑त्वे॒षंरु॒द्रस्य॒नाम॑ || {2.33.8}, {2.4.1.8}, {2.7.17.3}
329 स्थि॒रेभि॒रङ्गैः᳚पुरु॒रूप॑ऽ‌उ॒ग्रोब॒भ्रुःशु॒क्रेभिः॑पिपिशे॒हिर᳚ण्यैः |

ईशा᳚नाद॒स्यभुव॑नस्य॒भूरे॒र्नवाऽ‌उ॑योषद्रु॒द्राद॑सु॒र्य᳚म् || {2.33.9}, {2.4.1.9}, {2.7.17.4}
330 अर्ह᳚न्‌बिभर्षि॒साय॑कानि॒धन्वार्ह᳚न्नि॒ष्कंय॑ज॒तंवि॒श्वरू᳚पम् |

अर्ह᳚न्नि॒दंद॑यसे॒विश्व॒मभ्वं॒वाऽ‌ओजी᳚योरुद्र॒त्वद॑स्ति || {2.33.10}, {2.4.1.10}, {2.7.17.5}
331 स्तु॒हिश्रु॒तंग॑र्त॒सदं॒युवा᳚नंमृ॒गंभी॒ममु॑पह॒त्नुमु॒ग्रम् |

मृ॒ळाज॑रि॒त्रेरु॑द्र॒स्तवा᳚नो॒ऽन्यंते᳚ऽ‌अ॒स्मन्निव॑पन्तु॒सेनाः᳚ || {2.33.11}, {2.4.1.11}, {2.7.18.1}
332 कु॒मा॒रश्चि॑त्‌पि॒तरं॒वन्द॑मानं॒प्रति॑नानामरुद्रोप॒यन्त᳚म् |

भूरे᳚र्दा॒तारं॒सत्‌प॑तिंगृणीषेस्तु॒तस्त्वंभे᳚ष॒जारा᳚स्य॒स्मे || {2.33.12}, {2.4.1.12}, {2.7.18.2}
333 यावो᳚भेष॒जाम॑रुतः॒शुची᳚नि॒याशंत॑मावृषणो॒याम॑यो॒भु |

यानि॒मनु॒रवृ॑णीतापि॒तान॒स्ताशंच॒योश्च॑रु॒द्रस्य॑वश्मि || {2.33.13}, {2.4.1.13}, {2.7.18.3}
334 परि॑णोहे॒तीरु॒द्रस्य॑वृज्याः॒परि॑त्वे॒षस्य॑दुर्म॒तिर्म॒हीगा᳚त् |

अव॑स्थि॒राम॒घव॑द्भ्यस्तनुष्व॒मीढ्व॑स्तो॒काय॒तन॑यायमृळ || {2.33.14}, {2.4.1.14}, {2.7.18.4}
335 ए॒वाब॑भ्रोवृषभचेकितान॒यथा᳚देव॒हृ॑णी॒षेहंसि॑ |

ह॒व॒न॒श्रुन्नो᳚रुद्रे॒हबो᳚धिबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.33.15}, {2.4.1.15}, {2.7.18.5}
[34] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | मरुतो देवताः | (१-१४) प्रथमादिचतुदर्श ! जगती (१५) पञ्चदश्याश्च त्रिष्टुप् छन्दसी ||
336 धा॒रा॒व॒राम॒रुतो᳚धृ॒ष्ण्वो᳚जसोमृ॒गाभी॒मास्तवि॑षीभिर॒र्चिनः॑ |

अ॒ग्नयो॒शु॑शुचा॒नाऋ॑जी॒षिणो॒भृमिं॒धम᳚न्तो॒ऽ‌अप॒गाऽ‌अ॑वृण्वत || {2.34.1}, {2.4.2.1}, {2.7.19.1}
337 द्यावो॒स्तृभि॑श्चितयन्तखा॒दिनो॒व्य१॑(अ॒)भ्रिया॒द्यु॑तयन्तवृ॒ष्टयः॑ |

रु॒द्रोयद्वो᳚मरुतोरुक्मवक्षसो॒वृषाज॑नि॒पृश्न्याः᳚शु॒क्रऽ‌ऊध॑नि || {2.34.2}, {2.4.2.2}, {2.7.19.2}
338 उ॒क्षन्ते॒ऽ‌अश्वाँ॒ऽ‌अत्याँ᳚ऽ‌इवा॒जिषु॑न॒दस्य॒कर्णै᳚स्तुरयन्तऽ‌आ॒शुभिः॑ |

हिर᳚ण्यशिप्रामरुतो॒दवि॑ध्वतःपृ॒क्षंया᳚थ॒पृष॑तीभिःसमन्यवः || {2.34.3}, {2.4.2.3}, {2.7.19.3}
339 पृ॒क्षेताविश्वा॒भुव॑नाववक्षिरेमि॒त्राय॑वा॒सद॒माजी॒रदा᳚नवः |

पृष॑दश्वासोऽ‌अनव॒भ्ररा᳚धसऋजि॒प्यासो॒व॒युने᳚षुधू॒र्षदः॑ || {2.34.4}, {2.4.2.4}, {2.7.19.4}
340 इन्ध᳚न्वभिर्धे॒नुभी᳚र॒प्शदू᳚धभिरध्व॒स्मभिः॑प॒थिभि॑र्भ्राजदृष्टयः |

हं॒सासो॒स्वस॑राणिगन्तन॒मधो॒र्मदा᳚यमरुतःसमन्यवः || {2.34.5}, {2.4.2.5}, {2.7.19.5}
341 नो॒ब्रह्मा᳚णिमरुतःसमन्यवोन॒रांशंसः॒सव॑नानिगन्तन |

अश्वा᳚मिवपिप्यतधे॒नुमूध॑नि॒कर्ता॒धियं᳚जरि॒त्रेवाज॑पेशसम् || {2.34.6}, {2.4.2.6}, {2.7.20.1}
342 तंनो᳚दातमरुतोवा॒जिनं॒रथ॑ऽ‌आपा॒नंब्रह्म॑चि॒तय॑द्दि॒वेदि॑वे |

इषं᳚स्तो॒तृभ्यो᳚वृ॒जने᳚षुका॒रवे᳚स॒निंमे॒धामरि॑ष्टंदु॒ष्टरं॒सहः॑ || {2.34.7}, {2.4.2.7}, {2.7.20.2}
343 यद्यु॒ञ्जते᳚म॒रुतो᳚रु॒क्मव॑क्ष॒सोऽश्वा॒न्‌रथे᳚षु॒भग॒ऽ‌सु॒दान॑वः |

धे॒नुर्नशिश्वे॒स्वस॑रेषुपिन्वते॒जना᳚यरा॒तह॑विषेम॒हीमिष᳚म् || {2.34.8}, {2.4.2.8}, {2.7.20.3}
344 योनो᳚मरुतोवृ॒कता᳚ति॒मर्त्यो᳚रि॒पुर्द॒धेव॑सवो॒रक्ष॑तारि॒षः |

व॒र्तय॑त॒तपु॑षाच॒क्रिया॒भितमव॑रुद्राऽ‌अ॒शसो᳚हन्तना॒वधः॑ || {2.34.9}, {2.4.2.9}, {2.7.20.4}
345 चि॒त्रंतद्‌वो᳚मरुतो॒याम॑चेकिते॒पृश्न्या॒यदूध॒रप्या॒पयो᳚दु॒हुः |

यद्‌वा᳚नि॒देनव॑मानस्यरुद्रियास्त्रि॒तंजरा᳚यजुर॒ताम॑दाभ्याः || {2.34.10}, {2.4.2.10}, {2.7.20.5}
346 तान्वो᳚म॒होम॒रुत॑ऽ‌एव॒याव्नो॒विष्णो᳚रे॒षस्य॑प्रभृ॒थेह॑वामहे |

हिर᳚ण्यवर्णान्ककु॒हान्य॒तस्रु॑चोब्रह्म॒ण्यन्तः॒शंस्यं॒राध॑ऽ‌ईमहे || {2.34.11}, {2.4.2.11}, {2.7.21.1}
347 तेदश॑ग्वाःप्रथ॒माय॒ज्ञमू᳚हिरे॒तेनो᳚हिन्वन्तू॒षसो॒व्यु॑ष्टिषु |

उ॒षारा॒मीर॑रु॒णैरपो᳚र्णुतेम॒होज्योति॑षाशुच॒तागोअ᳚र्णसा || {2.34.12}, {2.4.2.12}, {2.7.21.2}
348 तेक्षो॒णीभि॑ररु॒णेभि॒र्नाञ्जिभी᳚रु॒द्राऋ॒तस्य॒सद॑नेषुवावृधुः |

नि॒मेघ॑माना॒ऽ‌अत्ये᳚न॒पाज॑सासुश्च॒न्द्रंवर्णं᳚दधिरेसु॒पेश॑सम् || {2.34.13}, {2.4.2.13}, {2.7.21.3}
349 ताँऽ‌इ॑या॒नोमहि॒वरू᳚थमू॒तय॒ऽ‌उप॒घेदे॒नानम॑सागृणीमसि |

त्रि॒तोयान्‌पञ्च॒होतॄ᳚न॒भिष्ट॑यऽ‌आव॒वर्त॒दव॑राञ्च॒क्रियाव॑से || {2.34.14}, {2.4.2.14}, {2.7.21.4}
350 यया᳚र॒ध्रंपा॒रय॒थात्यंहो॒यया᳚नि॒दोमु॒ञ्चथ॑वन्दि॒तार᳚म् |

अ॒र्वाची॒साम॑रुतो॒याव॑ऽ‌ऊ॒तिरोषुवा॒श्रेव॑सुम॒तिर्जि॑गातु || {2.34.15}, {2.4.2.15}, {2.7.21.5}
[35] (१-१५) पञ्चदशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अपां नपात् देवता | त्रिष्टुप् छन्दः ||
351 उपे᳚मसृक्षिवाज॒युर्व॑च॒स्यांचनो᳚दधीतना॒द्योगिरो᳚मे |

अ॒पांनपा᳚दाशु॒हेमा᳚कु॒वित्ससु॒पेश॑सस्करति॒जोषि॑ष॒द्धि || {2.35.1}, {2.4.3.1}, {2.7.22.1}
352 इ॒मंस्व॑स्मैहृ॒दऽ‌सुत॑ष्टं॒मन्त्रं᳚वोचेमकु॒विद॑स्य॒वेद॑त् |

अ॒पांनपा᳚दसु॒र्य॑स्यम॒ह्नाविश्वा᳚न्य॒र्योभुव॑नाजजान || {2.35.2}, {2.4.3.2}, {2.7.22.2}
353 सम॒न्यायन्त्युप॑यन्त्य॒न्याःस॑मा॒नमू॒र्वंन॒द्यः॑पृणन्ति |

तमू॒शुचिं॒शुच॑योदीदि॒वांस॑म॒पांनपा᳚तं॒परि॑तस्थु॒रापः॑ || {2.35.3}, {2.4.3.3}, {2.7.22.3}
354 तमस्मे᳚रायुव॒तयो॒युवा᳚नंमर्मृ॒ज्यमा᳚नाः॒परि॑य॒न्त्यापः॑ |

शु॒क्रेभिः॒शिक्व॑भीरे॒वद॒स्मेदी॒दाया᳚नि॒ध्मोघृ॒तनि᳚र्णिग॒प्सु || {2.35.4}, {2.4.3.4}, {2.7.22.4}
355 अ॒स्मैति॒स्रोऽ‌अ᳚व्य॒थ्याय॒नारी᳚र्दे॒वाय॑दे॒वीर्दि॑धिष॒न्त्यन्न᳚म् |

कृता᳚ऽ‌इ॒वोप॒हिप्र॑स॒र्स्रेऽ‌अ॒प्सुपी॒यूषं᳚धयतिपूर्व॒सूना᳚म् || {2.35.5}, {2.4.3.5}, {2.7.22.5}
356 अश्व॒स्यात्र॒जनि॑मा॒स्यच॒स्व॑र्द्रु॒होरि॒षःस॒म्पृचः॑पाहिसू॒रीन् |

आ॒मासु॑पू॒र्षुप॒रोऽ‌अ॑प्रमृ॒ष्यंनारा᳚तयो॒विन॑श॒न्नानृ॑तानि || {2.35.6}, {2.4.3.6}, {2.7.23.1}
357 स्वऽ‌दमे᳚सु॒दुघा॒यस्य॑धे॒नुःस्व॒धांपी᳚पायसु॒भ्वन्न॑मत्ति |

सोऽ‌अ॒पांनपा᳚दू॒र्जय᳚न्न॒प्स्व१॑(अ॒)'न्तर्व॑सु॒देया᳚यविध॒तेविभा᳚ति || {2.35.7}, {2.4.3.7}, {2.7.23.2}
358 योऽ‌अ॒प्स्वाशुचि॑ना॒दैव्ये᳚नऋ॒तावाज॑स्रऽ‌उर्वि॒यावि॒भाति॑ |

व॒याऽ‌इद॒न्याभुव॑नान्यस्य॒प्रजा᳚यन्तेवी॒रुध॑श्चप्र॒जाभिः॑ || {2.35.8}, {2.4.3.8}, {2.7.23.3}
359 अ॒पांनपा॒दाह्यस्था᳚दु॒पस्थं᳚जि॒ह्माना᳚मू॒र्ध्वोवि॒द्युतं॒वसा᳚नः |

तस्य॒ज्येष्ठं᳚महि॒मानं॒वह᳚न्ती॒र्हिर᳚ण्यवर्णाः॒परि॑यन्तिय॒ह्वीः || {2.35.9}, {2.4.3.9}, {2.7.23.4}
360 हिर᳚ण्यरूपः॒हिर᳚ण्यसंदृग॒पांनपा॒त्सेदु॒हिर᳚ण्यवर्णः |

हि॒र॒ण्यया॒त्‌परि॒योने᳚र्नि॒षद्या᳚हिरण्य॒दाद॑द॒त्यन्न॑मस्मै || {2.35.10}, {2.4.3.10}, {2.7.23.5}
361 तद॒स्यानी᳚कमु॒तचारु॒नामा᳚पी॒च्यं᳚वर्धते॒नप्तु॑र॒पाम् |

यमि॒न्धते᳚युव॒तयः॒समि॒त्थाहिर᳚ण्यवर्णंघृ॒तमन्न॑मस्य || {2.35.11}, {2.4.3.11}, {2.7.24.1}
362 अ॒स्मैब॑हू॒नाम॑व॒माय॒सख्ये᳚य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |

संसानु॒मार्ज्मि॒दिधि॑षामि॒बिल्मै॒र्दधा॒म्यन्नैः॒परि॑वन्दऋ॒ग्भिः || {2.35.12}, {2.4.3.12}, {2.7.24.2}
363 सऽ‌ईं॒वृषा᳚जनय॒त्तासु॒गर्भं॒सऽ‌ईं॒शिशु॑र्धयति॒तंरि॑हन्ति |

सोऽ‌अ॒पांनपा॒दन॑भिम्लातवर्णो॒ऽन्यस्ये᳚वे॒हत॒न्वा᳚विवेष || {2.35.13}, {2.4.3.13}, {2.7.24.3}
364 अ॒स्मिन्‌प॒देप॑र॒मेत॑स्थि॒वांस॑मध्व॒स्मभि᳚र्वि॒श्वहा᳚दीदि॒वांस᳚म् |

आपो॒नप्त्रे᳚घृ॒तमन्नं॒वह᳚न्तीःस्व॒यमत्कैः॒परि॑दीयन्तिय॒ह्वीः || {2.35.14}, {2.4.3.14}, {2.7.24.4}
365 अयां᳚समग्नेसुक्षि॒तिंजना॒यायां᳚समुम॒घव॑द्भ्यःसुवृ॒क्तिम् |

विश्वं॒तद्‌भ॒द्रंयदव᳚न्तिदे॒वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.35.15}, {2.4.3.15}, {2.7.24.5}
[36] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१) प्रथमर्च इन्द्रो मधुश्च (२) द्वितीयाया मरुतो माधवश्च (३) तृतीयायास्त्वष्टा शुक्रश्च (४) चतुर्थ्या अग्निः शुचिश्च (५) पञ्चम्या इन्द्रो नभश्च (६) षष्ठ्याश्च मित्रावरुणौ नभस्यश्च देवताः | जगती छन्दः ||
366 तुभ्यं᳚हिन्वा॒नोव॑सिष्ट॒गाऽ‌अ॒पोऽधु॑क्षन्‌त्सी॒मवि॑भि॒रद्रि॑भि॒र्नरः॑ |

पिबे᳚न्द्र॒स्वाहा॒प्रहु॑तं॒वष॑ट्कृतंहो॒त्रादासोमं᳚प्रथ॒मोयऽ‌ईशि॑षे || {2.36.1}, {2.4.4.1}, {2.7.25.1}
367 य॒ज्ञैःसम्मि॑श्लाः॒पृष॑तीभिर्‌ऋ॒ष्टिभि॒र्याम᳚ञ्छु॒भ्रासो᳚ऽ‌अ॒ञ्जिषु॑प्रि॒याऽ‌उ॒त |

आ॒सद्या᳚ब॒र्हिर्भ॑रतस्यसूनवःपो॒त्रादासोमं᳚पिबतादिवोनरः || {2.36.2}, {2.4.4.2}, {2.7.25.2}
368 अ॒मेव॑नःसुहवा॒ऽ‌हिगन्त॑न॒निब॒र्हिषि॑सदतना॒रणि॑ष्टन |

अथा᳚मन्दस्वजुजुषा॒णोऽ‌अन्ध॑स॒स्त्वष्ट॑र्दे॒वेभि॒र्जनि॑भिःसु॒मद्ग॑णः || {2.36.3}, {2.4.4.3}, {2.7.25.3}
369 व॑क्षिदे॒वाँऽ‌इ॒हवि॑प्र॒यक्षि॑चो॒शन्हो᳚त॒र्निष॑दा॒योनि॑षुत्रि॒षु |

प्रति॑वीहि॒प्रस्थि॑तंसो॒म्यंमधु॒पिबाग्नी᳚ध्रा॒त्तव॑भा॒गस्य॑तृप्णुहि || {2.36.4}, {2.4.4.4}, {2.7.25.4}
370 ए॒षस्यते᳚त॒न्वो᳚नृम्ण॒वर्ध॑नः॒सह॒ऽ‌ओजः॑प्र॒दिवि॑बा॒ह्वोर्हि॒तः |

तुभ्यं᳚सु॒तोम॑घव॒न्तुभ्य॒माभृ॑त॒स्त्वम॑स्य॒ब्राह्म॑णा॒दातृ॒पत्‌पि॑ब || {2.36.5}, {2.4.4.5}, {2.7.25.5}
371 जु॒षेथां᳚य॒ज्ञंबोध॑तं॒हव॑स्यमेस॒त्तोहोता᳚नि॒विदः॑पू॒र्व्याऽ‌अनु॑ |

अच्छा॒राजा᳚ना॒नम॑ऽ‌एत्या॒वृतं᳚प्रशा॒स्त्रादापि॑बतंसो॒म्यंमधु॑ || {2.36.6}, {2.4.4.6}, {2.7.25.6}
[37] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् द्रविणोदाः (५) पञ्चम्या अश्विनौ (६) षष्ठ्याश्चाग्निदेर्वताः जगती छन्दः ||
372 मन्द॑स्वहो॒त्रादनु॒जोष॒मन्ध॒सोऽध्व᳚र्यवः॒पू॒र्णांव॑ष्ट्या॒सिच᳚म् |

तस्मा᳚ऽ‌ए॒तंभ॑रततद्‌व॒शोद॒दिर्हो॒त्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {2.37.1}, {2.4.5.1}, {2.8.1.1}
373 यमु॒पूर्व॒महु॑वे॒तमि॒दंहु॑वे॒सेदु॒हव्यो᳚द॒दिर्योनाम॒पत्य॑ते |

अ॒ध्व॒र्युभिः॒प्रस्थि॑तंसो॒म्यंमधु॑पो॒त्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {2.37.2}, {2.4.5.2}, {2.8.1.2}
374 मेद्य᳚न्तुते॒वह्न॑यो॒येभि॒रीय॒सेऽरि॑षण्यन्वीळयस्वावनस्पते |

आ॒यूया᳚धृष्णोऽ‌अभि॒गूर्या॒त्वंने॒ष्ट्रात्सोमं᳚द्रविणोदः॒पिब॑ऋ॒तुभिः॑ || {2.37.3}, {2.4.5.3}, {2.8.1.3}
375 अपा᳚द्धो॒त्रादु॒तपो॒त्राद॑मत्तो॒तने॒ष्ट्राद॑जुषत॒प्रयो᳚हि॒तम् |

तु॒रीयं॒पात्र॒ममृ॑क्त॒मम॑र्त्यंद्रविणो॒दाःपि॑बतुद्राविणोद॒सः || {2.37.4}, {2.4.5.4}, {2.8.1.4}
376 अ॒र्वाञ्च॑म॒द्यय॒य्यं᳚नृ॒वाह॑णं॒रथं᳚युञ्जाथामि॒हवां᳚वि॒मोच॑नम् |

पृ॒ङ्क्तंह॒वींषि॒मधु॒नाहिकं᳚ग॒तमथा॒सोमं᳚पिबतंवाजिनीवसू || {2.37.5}, {2.4.5.5}, {2.8.1.5}
377 जोष्य॑ग्नेस॒मिधं॒जोष्याहु॑तिं॒जोषि॒ब्रह्म॒जन्यं॒जोषि॑सुष्टु॒तिम् |

विश्वे᳚भि॒र्विश्वाँ᳚ऽ‌ऋ॒तुना᳚वसोम॒हऽ‌उ॒शन्दे॒वाँऽ‌उ॑श॒तःपा᳚ययाह॒विः || {2.37.6}, {2.4.5.6}, {2.8.1.6}
[38] (१-११) एकादशर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | सविता देवता | त्रिष्टुप् छन्दः ||
378 उदु॒ष्यदे॒वःस॑वि॒तास॒वाय॑शश्वत्त॒मंतद॑पा॒वह्नि॑रस्थात् |

नू॒नंदे॒वेभ्यो॒विहिधाति॒रत्न॒मथाभ॑जद्वी॒तिहो᳚त्रंस्व॒स्तौ || {2.38.1}, {2.4.6.1}, {2.8.2.1}
379 विश्व॑स्य॒हिश्रु॒ष्टये᳚दे॒वऽ‌ऊ॒र्ध्वःप्रबा॒हवा᳚पृ॒थुपा᳚णिः॒सिस॑र्ति |

आप॑श्चिदस्यव्र॒तऽ‌निमृ॑ग्राऽ‌अ॒यंचि॒द्वातो᳚रमते॒परि॑ज्मन् || {2.38.2}, {2.4.6.2}, {2.8.2.2}
380 आ॒शुभि॑श्चि॒द्यान्‌विमु॑चातिनू॒नमरी᳚रम॒दत॑मानंचि॒देतोः᳚ |

अ॒ह्यर्षू᳚णांचि॒न्न्य॑याँऽ‌अवि॒ष्यामनु᳚व्र॒तंस॑वि॒तुर्मोक्यागा᳚त् || {2.38.3}, {2.4.6.3}, {2.8.2.3}
381 पुनः॒सम᳚व्य॒द्वित॑तं॒वय᳚न्तीम॒ध्याकर्तो॒र्न्य॑धा॒च्छक्म॒धीरः॑ |

उत्सं॒हाया᳚स्था॒द्व्यृ१॑(इ॒)तूँर॑दर्धर॒रम॑तिःसवि॒तादे॒वऽ‌आगा᳚त् || {2.38.4}, {2.4.6.4}, {2.8.2.4}
382 नानौकां᳚सि॒दुर्यो॒विश्व॒मायु॒र्विति॑ष्ठतेप्रभ॒वःशोको᳚ऽ‌अ॒ग्नेः |

ज्येष्ठं᳚मा॒तासू॒नवे᳚भा॒गमाधा॒दन्व॑स्य॒केत॑मिषि॒तंस॑वि॒त्रा || {2.38.5}, {2.4.6.5}, {2.8.2.5}
383 स॒माव॑वर्ति॒विष्ठि॑तोजिगी॒षुर्विश्वे᳚षां॒काम॒श्चर॑ताम॒माभू᳚त् |

शश्वाँ॒ऽ‌अपो॒विकृ॑तंहि॒त्व्यागा॒दनु᳚व्र॒तंस॑वि॒तुर्दैव्य॑स्य || {2.38.6}, {2.4.6.6}, {2.8.3.1}
384 त्वया᳚हि॒तमप्य॑म॒प्सुभा॒गंधन्वान्‌वामृ॑ग॒यसो॒वित॑स्थुः |

वना᳚नि॒विभ्यो॒नकि॑रस्य॒तानि᳚व्र॒तादे॒वस्य॑सवि॒तुर्मि॑नन्ति || {2.38.7}, {2.4.6.7}, {2.8.3.2}
385 या॒द्रा॒ध्य१॑(अ॒)अंवरु॑णो॒योनि॒मप्य॒मनि॑शितंनि॒मिषि॒जर्भु॑राणः |

विश्वो᳚मार्ता॒ण्डोव्र॒जमाप॒शुर्गा᳚त्‌स्थ॒शोजन्मा᳚निसवि॒ताव्याकः॑ || {2.38.8}, {2.4.6.8}, {2.8.3.3}
386 यस्येन्द्रो॒वरु॑णो॒मि॒त्रोव्र॒तम᳚र्य॒मामि॒नन्ति॑रु॒द्रः |

नारा᳚तय॒स्तमि॒दंस्व॒स्तिहु॒वेदे॒वंस॑वि॒तारं॒नमो᳚भिः || {2.38.9}, {2.4.6.9}, {2.8.3.4}
387 भगं॒धियं᳚वा॒जय᳚न्तः॒पुरं᳚धिं॒नरा॒शंसो॒ग्नास्पति᳚र्नोऽ‌अव्याः |

आ॒येवा॒मस्य॑संग॒थेर॑यी॒णांप्रि॒यादे॒वस्य॑सवि॒तुःस्या᳚म || {2.38.10}, {2.4.6.10}, {2.8.3.5}
388 अ॒स्मभ्यं॒तद्दि॒वोऽ‌अ॒द्भ्यःपृ॑थि॒व्यास्त्वया᳚द॒त्तंकाम्यं॒राध॒ऽ‌गा᳚त् |

शंयत्‌स्तो॒तृभ्य॑ऽ‌आ॒पये॒भवा᳚त्युरु॒शंसा᳚यसवितर्जरि॒त्रे || {2.38.11}, {2.4.6.11}, {2.8.3.6}
[39] (१-८) अष्टर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
389 ग्रावा᳚णेव॒तदिदर्थं᳚जरेथे॒गृध्रे᳚ववृ॒क्षंनि॑धि॒मन्त॒मच्छ॑ |

ब्र॒ह्माणे᳚ववि॒दथ॑ऽ‌उक्थ॒शासा᳚दू॒तेव॒हव्या॒जन्या᳚पुरु॒त्रा || {2.39.1}, {2.4.7.1}, {2.8.4.1}
390 प्रा॒त॒र्यावा᳚णार॒थ्ये᳚ववी॒राजेव॑य॒मावर॒मास॑चेथे |

मेने᳚ऽ‌इवत॒न्वा॒३॑(आ॒)शुम्भ॑माने॒दम्प॑तीवक्रतु॒विदा॒जने᳚षु || {2.39.2}, {2.4.7.2}, {2.8.4.2}
391 शृङ्गे᳚वनःप्रथ॒माग᳚न्तम॒र्वाक्छ॒फावि॑व॒जर्भु॑राणा॒तरो᳚भिः |

च॒क्र॒वा॒केव॒प्रति॒वस्तो᳚रुस्रा॒र्वाञ्चा᳚यातंर॒थ्ये᳚वशक्रा || {2.39.3}, {2.4.7.3}, {2.8.4.3}
392 ना॒वेव॑नःपारयतंयु॒गेव॒नभ्ये᳚वनऽ‌उप॒धीव॑प्र॒धीव॑ |

श्वाने᳚वनो॒ऽ‌अरि॑षण्यात॒नूनां॒खृग॑लेववि॒स्रसः॑पातम॒स्मान् || {2.39.4}, {2.4.7.4}, {2.8.4.4}
393 वाते᳚वाजु॒र्यान॒द्ये᳚वरी॒तिर॒क्षीऽ‌इ॑व॒चक्षु॒षाया᳚तम॒र्वाक् |

हस्ता᳚विवत॒न्वे॒३॑(ए॒)शम्भ॑विष्ठा॒पादे᳚वनोनयतं॒वस्यो॒ऽ‌अच्छ॑ || {2.39.5}, {2.4.7.5}, {2.8.4.5}
394 ओष्ठा᳚विव॒मध्वा॒स्नेवद᳚न्ता॒स्तना᳚विवपिप्यतंजी॒वसे᳚नः |

नासे᳚वनस्त॒न्वो᳚रक्षि॒तारा॒कर्णा᳚विवसु॒श्रुता᳚भूतम॒स्मे || {2.39.6}, {2.4.7.6}, {2.8.5.1}
395 हस्ते᳚वश॒क्तिम॒भिसं᳚द॒दीनः॒क्षामे᳚वनः॒सम॑जतं॒रजां᳚सि |

इ॒मागिरो᳚ऽ‌अश्विनायुष्म॒यन्तीः॒क्ष्णोत्रे᳚णेव॒स्वधि॑तिं॒संशि॑शीतम् || {2.39.7}, {2.4.7.7}, {2.8.5.2}
396 ए॒तानि॑वामश्विना॒वर्ध॑नानि॒ब्रह्म॒स्तोमं᳚गृत्सम॒दासो᳚ऽ‌अक्रन् |

तानि॑नराजुजुषा॒णोप॑यातंबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.39.8}, {2.4.7.8}, {2.8.5.3}
[40] (१-६) षळृर्चस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-५, ६) प्रथमादिपञ्चक्रं षष्ठ्याः पूर्वार्धस्य च सोमापूषणौ (६) षष्ठ्या उत्तरार्धस्य चादितिदेर्वताः त्रिष्टुप् छन्दः ||
397 सोमा᳚पूषणा॒जन॑नारयी॒णांजन॑नादि॒वोजन॑नापृथि॒व्याः |

जा॒तौविश्व॑स्य॒भुव॑नस्यगो॒पौदे॒वाऽ‌अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || {2.40.1}, {2.4.8.1}, {2.8.6.1}
398 इ॒मौदे॒वौजाय॑मानौजुषन्ते॒मौतमां᳚सिगूहता॒मजु॑ष्टा |

आ॒भ्यामिन्द्रः॑प॒क्वमा॒मास्व॒न्तःसो᳚मापू॒षभ्यां᳚जनदु॒स्रिया᳚सु || {2.40.2}, {2.4.8.2}, {2.8.6.2}
399 सोमा᳚पूषणा॒रज॑सोवि॒मानं᳚स॒प्तच॑क्रं॒रथ॒मवि॑श्वमिन्वम् |

वि॒षू॒वृतं॒मन॑सायु॒ज्यमा᳚नं॒तंजि᳚न्वथोवृषणा॒पञ्च॑रश्मिम् || {2.40.3}, {2.4.8.3}, {2.8.6.3}
400 दि॒व्य१॑(अ॒)'न्यःसद॑नंच॒क्रऽ‌उ॒च्चापृ॑थि॒व्याम॒न्योऽ‌अध्य॒न्तरि॑क्षे |

ताव॒स्मभ्यं᳚पुरु॒वारं᳚पुरु॒क्षुंरा॒यस्पोषं॒विष्य॑तां॒नाभि॑म॒स्मे || {2.40.4}, {2.4.8.4}, {2.8.6.4}
401 विश्वा᳚न्य॒न्योभुव॑नाज॒जान॒विश्व॑म॒न्योऽ‌अ॑भि॒चक्षा᳚णऽ‌एति |

सोमा᳚पूषणा॒वव॑तं॒धियं᳚मेयु॒वाभ्यां॒विश्वाः॒पृत॑नाजयेम || {2.40.5}, {2.4.8.5}, {2.8.6.5}
402 धियं᳚पू॒षाजि᳚न्वतुविश्वमि॒न्वोर॒यिंसोमो᳚रयि॒पति॑र्दधातु |

अव॑तुदे॒व्यदि॑तिरन॒र्वाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.40.6}, {2.4.8.6}, {2.8.6.6}
[41] (१-२१) एकविंशत्यृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्वायः (३) तृतीयाया इन्द्रवायू (४-६) चतुर्थ्यादितृचस्य मित्रावरुणौ (७-९) सप्तम्यादितृचस्याश्विनौ (१०-१२) दशम्यादितृचस्येन्द्रः (१३-१५) त्रयोदश्यादितृचस्य विश्वे देवाः (१६-१८) षोडश्यादितृचस्य सरस्वती (१९-२१) एकोनविंश्यादितृचस्य द्यावापृथिव्यौ हविर्धाने वा (१९) एकोनविंश्यास्तृतीयपादस्य चाग्निर्वा देवताः | (१-१५, १९-२१) प्रथमादिपञ्चदशर्चामक नविंश्यादितृचस्य च गायत्री (१६-१७) षोडशीसप्तदश्योरनुष्टप् (१८) अष्टादश्याश्च बृहती छन्दांसि ||
403 वायो॒येते᳚सह॒स्रिणो॒रथा᳚स॒स्तेभि॒राग॑हि |

नि॒युत्वा॒न्‌त्सोम॑पीतये || {2.41.1}, {2.4.9.1}, {2.8.7.1}
404 नि॒युत्वा᳚न्वाय॒वाग॑ह्य॒यंशु॒क्रोऽ‌अ॑यामिते |

गन्ता᳚सिसुन्व॒तोगृ॒हम् || {2.41.2}, {2.4.9.2}, {2.8.7.2}
405 शु॒क्रस्या॒द्यगवा᳚शिर॒ऽ‌इन्द्र॑वायूनि॒युत्व॑तः |

या᳚तं॒पिब॑तंनरा || {2.41.3}, {2.4.9.3}, {2.8.7.3}
406 अ॒यंवां᳚मित्रावरुणासु॒तःसोम॑ऋतावृधा |

ममेदि॒हश्रु॑तं॒हव᳚म् || {2.41.4}, {2.4.9.4}, {2.8.7.4}
407 राजा᳚ना॒वन॑भिद्रुहाध्रु॒वेसद॑स्युत्त॒मे |

स॒हस्र॑स्थूणऽ‌आसाते || {2.41.5}, {2.4.9.5}, {2.8.7.5}
408 तास॒म्राजा᳚घृ॒तासु॑तीऽ‌आदि॒त्यादानु॑न॒स्पती᳚ |

सचे᳚ते॒ऽ‌अन॑वह्वरम् || {2.41.6}, {2.4.9.6}, {2.8.8.1}
409 गोम॑दू॒षुना᳚स॒त्याश्वा᳚वद्यातमश्विना |

व॒र्तीरु॑द्रानृ॒पाय्य᳚म् || {2.41.7}, {2.4.9.7}, {2.8.8.2}
410 यत्‌परो॒नान्त॑रऽ‌आद॒धर्ष॑द्वृषण्वसू |

दुः॒शंसो॒मर्त्यो᳚रि॒पुः || {2.41.8}, {2.4.9.8}, {2.8.8.3}
411 तान॒ऽ‌वो᳚ळ्हमश्विनार॒यिंपि॒शङ्ग॑संदृशम् |

धिष्ण्या᳚वरिवो॒विद᳚म् || {2.41.9}, {2.4.9.9}, {2.8.8.4}
412 इन्द्रो᳚ऽ‌अ॒ङ्गम॒हद्भ॒यम॒भीषदप॑चुच्यवत् |

हिस्थि॒रोविच॑र्षणिः || {2.41.10}, {2.4.9.10}, {2.8.8.5}
413 इन्द्र॑श्चमृ॒ळया᳚तिनो॒नः॑प॒श्चाद॒घंन॑शत् |

भ॒द्रंभ॑वातिनःपु॒रः || {2.41.11}, {2.4.9.11}, {2.8.9.1}
414 इन्द्र॒ऽ‌आशा᳚भ्य॒स्परि॒सर्वा᳚भ्यो॒ऽ‌अभ॑यंकरत् |

जेता॒शत्रू॒न्‌विच॑र्षणिः || {2.41.12}, {2.4.9.12}, {2.8.9.2}
415 विश्वे᳚देवास॒ऽ‌ग॑तशृणु॒ताम॑ऽ‌इ॒मंहव᳚म् |

एदंब॒र्हिर्निषी᳚दत || {2.41.13}, {2.4.9.13}, {2.8.9.3}
416 ती॒व्रोवो॒मधु॑माँऽ‌अ॒यंशु॒नहो᳚त्रेषुमत्स॒रः |

ए॒तंपि॑बत॒काम्य᳚म् || {2.41.14}, {2.4.9.14}, {2.8.9.4}
417 इन्द्र॑ज्येष्ठा॒मरु॑द्गणा॒देवा᳚सः॒पूष॑रातयः |

विश्वे॒मम॑श्रुता॒हव᳚म् || {2.41.15}, {2.4.9.15}, {2.8.9.5}
418 अम्बि॑तमे॒नदी᳚तमे॒देवि॑तमे॒सर॑स्वति |

अ॒प्र॒श॒स्ताऽ‌इ॑वस्मसि॒प्रश॑स्तिमम्बनस्कृधि || {2.41.16}, {2.4.9.16}, {2.8.10.1}
419 त्वेविश्वा᳚सरस्वतिश्रि॒तायूं᳚षिदे॒व्याम् |

शु॒नहो᳚त्रेषुमत्स्वप्र॒जांदे᳚विदिदिड्ढिनः || {2.41.17}, {2.4.9.17}, {2.8.10.2}
420 इ॒माब्रह्म॑सरस्वतिजु॒षस्व॑वाजिनीवति |

याते॒मन्म॑गृत्सम॒दाऋ॑तावरिप्रि॒यादे॒वेषु॒जुह्व॑ति || {2.41.18}, {2.4.9.18}, {2.8.10.3}
421 प्रेतां᳚य॒ज्ञस्य॑श॒म्भुवा᳚यु॒वामिदावृ॑णीमहे |

अ॒ग्निंच॑हव्य॒वाह॑नम् || {2.41.19}, {2.4.9.19}, {2.8.10.4}
422 द्यावा᳚नःपृथि॒वीऽ‌इ॒मंसि॒ध्रम॒द्यदि॑वि॒स्पृश᳚म् |

य॒ज्ञंदे॒वेषु॑यच्छताम् || {2.41.20}, {2.4.9.20}, {2.8.10.5}
423 वा᳚मु॒पस्थ॑मद्रुहादे॒वाःसी᳚दन्तुय॒ज्ञियाः᳚ |

इ॒हाद्यसोम॑पीतये || {2.41.21}, {2.4.9.21}, {2.8.10.6}
[42] (१-३) तृचस्य सुक्तस्य शौनको गृत्समद ऋषिः | शकुन्तो (कपिञ्जलरूपीन्द्रः) देवता | त्रिष्टुप् छन्दः ||
424 कनि॑क्रदज्ज॒नुषं᳚प्रब्रुवा॒णऽ‌इय॑र्ति॒वाच॑मरि॒तेव॒नाव᳚म् |

सु॒म॒ङ्गल॑श्चशकुने॒भवा᳚सि॒मात्वा॒काचि॑दभि॒भाविश्व्या᳚विदत् || {2.42.1}, {2.4.10.1}, {2.8.11.1}
425 मात्वा᳚श्ये॒नऽ‌उद्व॑धी॒न्मासु॑प॒र्णोमात्वा᳚विद॒दिषु॑मान्वी॒रोऽ‌अस्ता᳚ |

पित्र्या॒मनु॑प्र॒दिशं॒कनि॑क्रदत्सुम॒ङ्गलो᳚भद्रवा॒दीव॑दे॒ह || {2.42.2}, {2.4.10.2}, {2.8.11.2}
426 अव॑क्रन्ददक्षिण॒तोगृ॒हाणां᳚सुम॒ङ्गलो᳚भद्रवा॒दीश॑कुन्ते |

मानः॑स्ते॒नऽ‌ई᳚शत॒माघशं᳚सोबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.42.3}, {2.4.10.3}, {2.8.11.3}
[43] (१-३) तृचस्य सूक्तस्य शौनको गृत्समद ऋषिः | शकुन्तो (कपिञ्जलरूपीन्द्रः) देवता | (१, ३) प्रथमातृतीययोर्‌ऋचोर्जगती (२) द्वितीयायाश्चातिशक्वर्यष्टिर्वा छन्दसी ||
427 प्र॒द॒क्षि॒णिद॒भिगृ॑णन्तिका॒रवो॒वयो॒वद᳚न्तऋतु॒थाश॒कुन्त॑यः |

उ॒भेवाचौ᳚वदतिसाम॒गाऽ‌इ॑वगाय॒त्रंच॒त्रैष्टु॑भं॒चानु॑राजति || {2.43.1}, {2.4.11.1}, {2.8.12.1}
428 उ॒द्गा॒तेव॑शकुने॒साम॑गायसिब्रह्मपु॒त्रऽ‌इ॑व॒सव॑नेषुशंससि |

वृषे᳚ववा॒जीशिशु॑मतीर॒पीत्या᳚स॒र्वतो᳚नःशकुनेभ॒द्रमाव॑दवि॒श्वतो᳚नःशकुने॒पुण्य॒माव॑द || {2.43.2}, {2.4.11.2}, {2.8.12.2}
429 आ॒वदँ॒स्त्वंश॑कुनेभ॒द्रमाव॑दतू॒ष्णीमासी᳚नःसुम॒तिंचि॑किद्धिनः |

यदु॒त्‌पत॒न्वद॑सिकर्क॒रिर्य॑थाबृ॒हद्व॑देमवि॒दथे᳚सु॒वीराः᳚ || {2.43.3}, {2.4.11.3}, {2.8.12.3}