|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-२३) त्रयोविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 सोम॑स्यमात॒वसं॒वक्ष्य॑ग्ने॒वह्निं᳚चकर्थवि॒दथे॒यज॑ध्यै |

दे॒वाँऽ‌अच्छा॒दीद्य॑द्यु॒ञ्जेऽ‌अद्रिं᳚शमा॒येऽ‌अ॑ग्नेत॒न्वं᳚जुषस्व || {3.1.1}, {3.1.1.1}, {2.8.13.1}
2 प्राञ्चं᳚य॒ज्ञंच॑कृम॒वर्ध॑तां॒गीःस॒मिद्भि॑र॒ग्निंनम॑सादुवस्यन् |

दि॒वःश॑शासुर्वि॒दथा᳚कवी॒नांगृत्सा᳚यचित्त॒वसे᳚गा॒तुमी᳚षुः || {3.1.2}, {3.1.1.2}, {2.8.13.2}
3 मयो᳚दधे॒मेधि॑रःपू॒तद॑क्षोदि॒वःसु॒बन्धु॑र्ज॒नुषा᳚पृथि॒व्याः |

अवि᳚न्दन्नुदर्श॒तम॒प्स्व१॑(अ॒)'न्तर्दे॒वासो᳚ऽ‌अ॒ग्निम॒पसि॒स्वसॄ᳚णाम् || {3.1.3}, {3.1.1.3}, {2.8.13.3}
4 अव॑र्धयन्‌त्सु॒भगं᳚स॒प्तय॒ह्वीःश्वे॒तंज॑ज्ञा॒नम॑रु॒षंम॑हि॒त्वा |

शिशुं॒जा॒तम॒भ्या᳚रु॒रश्वा᳚दे॒वासो᳚ऽ‌अ॒ग्निंजनि॑मन्वपुष्यन् || {3.1.4}, {3.1.1.4}, {2.8.13.4}
5 शु॒क्रेभि॒रङ्गै॒रज॑ऽ‌आतत॒न्वान्‌क्रतुं᳚पुना॒नःक॒विभिः॑प॒वित्रैः᳚ |

शो॒चिर्वसा᳚नः॒पर्यायु॑र॒पांश्रियो᳚मिमीतेबृह॒तीरनू᳚नाः || {3.1.5}, {3.1.1.5}, {2.8.13.5}
6 व॒व्राजा᳚सी॒मन॑दती॒रद॑ब्धादि॒वोय॒ह्वीरव॑साना॒ऽ‌अन॑ग्नाः |

सना॒ऽ‌अत्र॑युव॒तयः॒सयो᳚नी॒रेकं॒गर्भं᳚दधिरेस॒प्तवाणीः᳚ || {3.1.6}, {3.1.1.6}, {2.8.14.1}
7 स्ती॒र्णाऽ‌अ॑स्यसं॒हतो᳚वि॒श्वरू᳚पाघृ॒तस्य॒योनौ᳚स्र॒वथे॒मधू᳚नाम् |

अस्थु॒रत्र॑धे॒नवः॒पिन्व॑मानाम॒हीद॒स्मस्य॑मा॒तरा᳚समी॒ची || {3.1.7}, {3.1.1.7}, {2.8.14.2}
8 ब॒भ्रा॒णःसू᳚नोसहसो॒व्य॑द्यौ॒द्दधा᳚नःशु॒क्रार॑भ॒सावपूं᳚षि |

श्चोत᳚न्ति॒धारा॒मधु॑नोघृ॒तस्य॒वृषा॒यत्र॑वावृ॒धेकाव्ये᳚न || {3.1.8}, {3.1.1.8}, {2.8.14.3}
9 पि॒तुश्चि॒दूध॑र्ज॒नुषा᳚विवेद॒व्य॑स्य॒धारा᳚ऽ‌असृज॒द्विधेनाः᳚ |

गुहा॒चर᳚न्तं॒सखि॑भिःशि॒वेभि॑र्दि॒वोय॒ह्वीभि॒र्नगुहा᳚बभूव || {3.1.9}, {3.1.1.9}, {2.8.14.4}
10 पि॒तुश्च॒गर्भं᳚जनि॒तुश्च॑बभ्रेपू॒र्वीरेको᳚ऽ‌अधय॒त्‌पीप्या᳚नाः |

वृष्णे᳚स॒पत्नी॒शुच॑ये॒सब᳚न्धूऽ‌उ॒भेऽ‌अ॑स्मैमनु॒ष्ये॒३॑(ए॒)निपा᳚हि || {3.1.10}, {3.1.1.10}, {2.8.14.5}
11 उ॒रौम॒हाँऽ‌अ॑निबा॒धेव॑व॒र्धापो᳚ऽ‌अ॒ग्निंय॒शसः॒संहिपू॒र्वीः |

ऋ॒तस्य॒योना᳚वशय॒द्दमू᳚नाजामी॒नाम॒ग्निर॒पसि॒स्वसॄ᳚णाम् || {3.1.11}, {3.1.1.11}, {2.8.15.1}
12 अ॒क्रोब॒भ्रिःस॑मि॒थेम॒हीनां᳚दिदृ॒क्षेयः॑सू॒नवे॒भाऋ॑जीकः |

उदु॒स्रिया॒जनि॑ता॒योज॒जाना॒पांगर्भो॒नृत॑मोय॒ह्वोऽ‌अ॒ग्निः || {3.1.12}, {3.1.1.12}, {2.8.15.2}
13 अ॒पांगर्भं᳚दर्श॒तमोष॑धीनां॒वना᳚जजानसु॒भगा॒विरू᳚पम् |

दे॒वास॑श्चि॒न्मन॑सा॒संहिज॒ग्मुःपनि॑ष्ठंजा॒तंत॒वसं᳚दुवस्यन् || {3.1.13}, {3.1.1.13}, {2.8.15.3}
14 बृ॒हन्त॒ऽ‌इद्भा॒नवो॒भाऋ॑जीकम॒ग्निंस॑चन्तवि॒द्युतो॒शु॒क्राः |

गुहे᳚ववृ॒द्धंसद॑सि॒स्वेऽ‌अ॒न्तर॑पा॒रऽ‌ऊ॒र्वेऽ‌अ॒मृतं॒दुहा᳚नाः || {3.1.14}, {3.1.1.14}, {2.8.15.4}
15 ईळे᳚त्वा॒यज॑मानोह॒विर्भि॒रीळे᳚सखि॒त्वंसु॑म॒तिंनिका᳚मः |

दे॒वैरवो᳚मिमीहि॒संज॑रि॒त्रेरक्षा᳚नो॒दम्ये᳚भि॒रनी᳚कैः || {3.1.15}, {3.1.1.15}, {2.8.15.5}
16 उ॒प॒क्षे॒तार॒स्तव॑सुप्रणी॒तेऽ‌ग्ने॒विश्वा᳚नि॒धन्या॒दधा᳚नाः |

सु॒रेत॑सा॒श्रव॑सा॒तुञ्ज॑मानाऽ‌अ॒भिष्या᳚मपृतना॒यूँरदे᳚वान् || {3.1.16}, {3.1.1.16}, {2.8.16.1}
17 दे॒वाना᳚मभवःके॒तुर॑ग्नेम॒न्द्रोविश्वा᳚नि॒काव्या᳚निवि॒द्वान् |

प्रति॒मर्ताँ᳚ऽ‌अवासयो॒दमू᳚ना॒ऽ‌अनु॑दे॒वान्‌र॑थि॒रोया᳚सि॒साध॑न् || {3.1.17}, {3.1.1.17}, {2.8.16.2}
18 निदु॑रो॒णेऽ‌अ॒मृतो॒मर्त्या᳚नां॒राजा᳚ससादवि॒दथा᳚नि॒साध॑न् |

घृ॒तप्र॑तीकऽ‌उर्वि॒याव्य॑द्यौद॒ग्निर्विश्वा᳚नि॒काव्या᳚निवि॒द्वान् || {3.1.18}, {3.1.1.18}, {2.8.16.3}
19 नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् |

अ॒स्मेर॒यिंब॑हु॒लंसंत॑रुत्रंसु॒वाचं᳚भा॒गंय॒शसं᳚कृधीनः || {3.1.19}, {3.1.1.19}, {2.8.16.4}
20 ए॒ताते᳚ऽ‌अग्ने॒जनि॑मा॒सना᳚नि॒प्रपू॒र्व्याय॒नूत॑नानिवोचम् |

म॒हान्ति॒वृष्णे॒सव॑नाकृ॒तेमाजन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दाः || {3.1.20}, {3.1.1.20}, {2.8.16.5}
21 जन्म᳚ञ्जन्म॒न्निहि॑तोजा॒तवे᳚दावि॒श्वामि॑त्रेभिरिध्यते॒ऽ‌अज॑स्रः |

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {3.1.21}, {3.1.1.21}, {2.8.16.6}
22 इ॒मंय॒ज्ञंस॑हसाव॒न्त्वंनो᳚देव॒त्राधे᳚हिसुक्रतो॒ररा᳚णः |

प्रयं᳚सिहोतर्बृह॒तीरिषो॒नोऽ‌ग्ने॒महि॒द्रवि॑ण॒माय॑जस्व || {3.1.22}, {3.1.1.22}, {2.8.16.7}
23 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.1.23}, {3.1.1.23}, {2.8.16.8}
[2] (१-१५) पञ्चदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | वैश्वानरोऽग्निर्देवता | जगती छन्दः ||
24 वै॒श्वा॒न॒राय॑धि॒षणा᳚मृता॒वृधे᳚घृ॒तंपू॒तम॒ग्नये᳚जनामसि |

द्वि॒ताहोता᳚रं॒मनु॑षश्चवा॒घतो᳚धि॒यारथं॒कुलि॑शः॒समृ᳚ण्वति || {3.2.1}, {3.1.2.1}, {2.8.17.1}
25 रो᳚चयज्ज॒नुषा॒रोद॑सीऽ‌उ॒भेमा॒त्रोर॑भवत्‌पु॒त्रऽ‌ईड्यः॑ |

ह॒व्य॒वाळ॒ग्निर॒जर॒श्चनो᳚हितोदू॒ळभो᳚वि॒शामति॑थिर्वि॒भाव॑सुः || {3.2.2}, {3.1.2.2}, {2.8.17.2}
26 क्रत्वा॒दक्ष॑स्य॒तरु॑षो॒विध᳚र्मणिदे॒वासो᳚ऽ‌अ॒ग्निंज॑नयन्त॒चित्ति॑भिः |

रु॒रु॒चा॒नंभा॒नुना॒ज्योति॑षाम॒हामत्यं॒वाजं᳚सनि॒ष्यन्नुप॑ब्रुवे || {3.2.3}, {3.1.2.3}, {2.8.17.3}
27 म॒न्द्रस्य॑सनि॒ष्यन्तो॒वरे᳚ण्यंवृणी॒महे॒ऽ‌अह्र॑यं॒वाज॑मृ॒ग्मिय᳚म् |

रा॒तिंभृगू᳚णामु॒शिजं᳚क॒विक्र॑तुम॒ग्निंराज᳚न्तंदि॒व्येन॑शो॒चिषा᳚ || {3.2.4}, {3.1.2.4}, {2.8.17.4}
28 अ॒ग्निंसु॒म्नाय॑दधिरेपु॒रोजना॒वाज॑श्रवसमि॒हवृ॒क्तब॑र्हिषः |

य॒तस्रु॑चःसु॒रुचं᳚वि॒श्वदे᳚व्यंरु॒द्रंय॒ज्ञानां॒साध॑दिष्टिम॒पसा᳚म् || {3.2.5}, {3.1.2.5}, {2.8.17.5}
29 पाव॑कशोचे॒तव॒हिक्षयं॒परि॒होत᳚र्य॒ज्ञेषु॑वृ॒क्तब॑र्हिषो॒नरः॑ |

अग्ने॒दुव॑ऽ‌इ॒च्छमा᳚नास॒ऽ‌आप्य॒मुपा᳚सते॒द्रवि॑णंधेहि॒तेभ्यः॑ || {3.2.6}, {3.1.2.6}, {2.8.18.1}
30 रोद॑सीऽ‌अपृण॒दास्व᳚र्म॒हज्जा॒तंयदे᳚नम॒पसो॒ऽ‌अधा᳚रयन् |

सोऽ‌अ॑ध्व॒राय॒परि॑णीयतेक॒विरत्यो॒वाज॑सातये॒चनो᳚हितः || {3.2.7}, {3.1.2.7}, {2.8.18.2}
31 न॒म॒स्यत॑ह॒व्यदा᳚तिंस्वध्व॒रंदु॑व॒स्यत॒दम्यं᳚जा॒तवे᳚दसम् |

र॒थीर्‌ऋ॒तस्य॑बृह॒तोविच॑र्षणिर॒ग्निर्दे॒वाना᳚मभवत्‌पु॒रोहि॑तः || {3.2.8}, {3.1.2.8}, {2.8.18.3}
32 ति॒स्रोय॒ह्वस्य॑स॒मिधः॒परि॑ज्मनो॒ऽ‌ग्नेर॑पुनन्नु॒शिजो॒ऽ‌अमृ॑त्यवः |

तासा॒मेका॒मद॑धु॒र्मर्त्ये॒भुज॑मुलो॒कमु॒द्वेऽ‌उप॑जा॒मिमी᳚यतुः || {3.2.9}, {3.1.2.9}, {2.8.18.4}
33 वि॒शांक॒विंवि॒श्पतिं॒मानु॑षी॒रिषः॒संसी᳚मकृण्व॒न्‌त्स्वधि॑तिं॒तेज॑से |

सऽ‌उ॒द्वतो᳚नि॒वतो᳚याति॒वेवि॑ष॒त्सगर्भ॑मे॒षुभुव॑नेषुदीधरत् || {3.2.10}, {3.1.2.10}, {2.8.18.5}
34 जि᳚न्वतेज॒ठरे᳚षुप्रजज्ञि॒वान्‌वृषा᳚चि॒त्रेषु॒नान॑द॒न्नसिं॒हः |

वै॒श्वा॒न॒रःपृ॑थु॒पाजा॒ऽ‌अम॑र्त्यो॒वसु॒रत्ना॒दय॑मानो॒विदा॒शुषे᳚ || {3.2.11}, {3.1.2.11}, {2.8.19.1}
35 वै॒श्वा॒न॒रःप्र॒त्नथा॒नाक॒मारु॑हद्दि॒वस्पृ॒ष्ठंभन्द॑मानःसु॒मन्म॑भिः |

पू᳚र्व॒वज्ज॒नय᳚ञ्ज॒न्तवे॒धनं᳚समा॒नमज्मं॒पर्ये᳚ति॒जागृ॑विः || {3.2.12}, {3.1.2.12}, {2.8.19.2}
36 ऋ॒तावा᳚नंय॒ज्ञियं॒विप्र॑मु॒क्थ्य१॑(अ॒)मायंद॒धेमा᳚त॒रिश्वा᳚दि॒विक्षय᳚म् |

तंचि॒त्रया᳚मं॒हरि॑केशमीमहेसुदी॒तिम॒ग्निंसु॑वि॒ताय॒नव्य॑से || {3.2.13}, {3.1.2.13}, {2.8.19.3}
37 शुचिं॒याम᳚न्निषि॒रंस्व॒र्दृशं᳚के॒तुंदि॒वोरो᳚चन॒स्थामु॑ष॒र्बुध᳚म् |

अ॒ग्निंमू॒र्धानं᳚दि॒वोऽ‌अप्र॑तिष्कुतं॒तमी᳚महे॒नम॑सावा॒जिनं᳚बृ॒हत् || {3.2.14}, {3.1.2.14}, {2.8.19.4}
38 म॒न्द्रंहोता᳚रं॒शुचि॒मद्व॑याविनं॒दमू᳚नसमु॒क्थ्यं᳚वि॒श्वच॑र्षणिम् |

रथं॒चि॒त्रंवपु॑षायदर्श॒तंमनु॑र्हितं॒सद॒मिद्रा॒यऽ‌ई᳚महे || {3.2.15}, {3.1.2.15}, {2.8.19.5}
[3] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | वैश्वानरोऽग्निर्देवता | जगती छन्दः ||
39 वै॒श्वा॒न॒राय॑पृथु॒पाज॑से॒विपो॒रत्ना᳚विधन्तध॒रुणे᳚षु॒गात॑वे |

अ॒ग्निर्हिदे॒वाँऽ‌अ॒मृतो᳚दुव॒स्यत्यथा॒धर्मा᳚णिस॒नता॒दू᳚दुषत् || {3.3.1}, {3.1.3.1}, {2.8.20.1}
40 अ॒न्तर्दू॒तोरोद॑सीद॒स्मऽ‌ई᳚यते॒होता॒निष॑त्तो॒मनु॑षःपु॒रोहि॑तः |

क्षयं᳚बृ॒हन्तं॒परि॑भूषति॒द्युभि॑र्दे॒वेभि॑र॒ग्निरि॑षि॒तोधि॒याव॑सुः || {3.3.2}, {3.1.3.2}, {2.8.20.2}
41 के॒तुंय॒ज्ञानां᳚वि॒दथ॑स्य॒साध॑नं॒विप्रा᳚सोऽ‌अ॒ग्निंम॑हयन्त॒चित्ति॑भिः |

अपां᳚सि॒यस्मि॒न्नधि॑संद॒धुर्गिर॒स्तस्मि᳚न्‌त्सु॒म्नानि॒यज॑मान॒ऽ‌च॑के || {3.3.3}, {3.1.3.3}, {2.8.20.3}
42 पि॒ताय॒ज्ञाना॒मसु॑रोविप॒श्चितां᳚वि॒मान॑म॒ग्निर्व॒युनं᳚वा॒घता᳚म् |

वि॑वेश॒रोद॑सी॒भूरि॑वर्पसापुरुप्रि॒योभ᳚न्दते॒धाम॑भिःक॒विः || {3.3.4}, {3.1.3.4}, {2.8.20.4}
43 च॒न्द्रम॒ग्निंच॒न्द्रर॑थं॒हरि᳚व्रतंवैश्वान॒रम॑प्सु॒षदं᳚स्व॒र्विद᳚म् |

वि॒गा॒हंतूर्णिं॒तवि॑षीभि॒रावृ॑तं॒भूर्णिं᳚दे॒वास॑ऽ‌इ॒हसु॒श्रियं᳚दधुः || {3.3.5}, {3.1.3.5}, {2.8.20.5}
44 अ॒ग्निर्दे॒वेभि॒र्मनु॑षश्चज॒न्तुभि॑स्तन्वा॒नोय॒ज्ञंपु॑रु॒पेश॑संधि॒या |

र॒थीर॒न्तरी᳚यते॒साध॑दिष्टिभिर्जी॒रोदमू᳚नाऽ‌अभिशस्ति॒चात॑नः || {3.3.6}, {3.1.3.6}, {2.8.21.1}
45 अग्ने॒जर॑स्वस्वप॒त्यऽ‌आयु᳚न्यू॒र्जापि᳚न्वस्व॒समिषो᳚दिदीहिनः |

वयां᳚सिजिन्वबृह॒तश्च॑जागृवऽ‌उ॒शिग्दे॒वाना॒मसि॑सु॒क्रतु᳚र्वि॒पाम् || {3.3.7}, {3.1.3.7}, {2.8.21.2}
46 वि॒श्पतिं᳚य॒ह्वमति॑थिं॒नरः॒सदा᳚य॒न्तारं᳚धी॒नामु॒शिजं᳚वा॒घता᳚म् |

अ॒ध्व॒राणां॒चेत॑नंजा॒तवे᳚दसं॒प्रशं᳚सन्ति॒नम॑साजू॒तिभि᳚र्वृ॒धे || {3.3.8}, {3.1.3.8}, {2.8.21.3}
47 वि॒भावा᳚दे॒वःसु॒रणः॒परि॑क्षि॒तीर॒ग्निर्ब॑भूव॒शव॑सासु॒मद्र॑थः |

तस्य᳚व्र॒तानि॑भूरिपो॒षिणो᳚व॒यमुप॑भूषेम॒दम॒ऽ‌सु॑वृ॒क्तिभिः॑ || {3.3.9}, {3.1.3.9}, {2.8.21.4}
48 वैश्वा᳚नर॒तव॒धामा॒न्याच॑के॒येभिः॑स्व॒र्विदभ॑वोविचक्षण |

जा॒तऽ‌आपृ॑णो॒भुव॑नानि॒रोद॑सी॒ऽ‌अग्ने॒ताविश्वा᳚परि॒भूर॑सि॒त्मना᳚ || {3.3.10}, {3.1.3.10}, {2.8.21.5}
49 वै॒श्वा॒न॒रस्य॑दं॒सना᳚भ्योबृ॒हदरि॑णा॒देकः॑स्वप॒स्यया᳚क॒विः |

उ॒भापि॒तरा᳚म॒हय᳚न्नजायता॒ग्निर्द्यावा᳚पृथि॒वीभूरि॑रेतसा || {3.3.11}, {3.1.3.11}, {2.8.21.6}
[4] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः (२) द्वितीयायास्तनूनपात् (३) तृतीयाया इळः (४) चतुर्थ्या बर्हिः (५) पञ्चम्या देवीपुरः (६) षष्ठ्या उषासानक्ता (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः (९) नवम्यास्त्वष्टा (१०) दशम्या वनस्पतिः (११) एकादश्याश्च स्वाहाकृतयो देवताः | त्रिष्टुप् छन्दः ||
50 स॒मित्स॑मित्सु॒मना᳚बोध्य॒स्मेशु॒चाशु॑चासुम॒तिंरा᳚सि॒वस्वः॑ |

दे᳚वदे॒वान्‌य॒जथा᳚यवक्षि॒सखा॒सखी᳚न्‌त्सु॒मना᳚यक्ष्यग्ने || {3.4.1}, {3.1.4.1}, {2.8.22.1}
51 यंदे॒वास॒स्त्रिरह᳚न्ना॒यज᳚न्तेदि॒वेदि॑वे॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निः |

सेमंय॒ज्ञंमधु॑मन्तंकृधीन॒स्तनू᳚नपाद्‌घृ॒तयो᳚निंवि॒धन्त᳚म् || {3.4.2}, {3.1.4.2}, {2.8.22.2}
52 प्रदीधि॑तिर्वि॒श्ववा᳚राजिगाति॒होता᳚रमि॒ळःप्र॑थ॒मंयज॑ध्यै |

अच्छा॒नमो᳚भिर्वृष॒भंव॒न्दध्यै॒दे॒वान्‌य॑क्षदिषि॒तोयजी᳚यान् || {3.4.3}, {3.1.4.3}, {2.8.22.3}
53 ऊ॒र्ध्वोवां᳚गा॒तुर॑ध्व॒रेऽ‌अ॑कार्यू॒र्ध्वाशो॒चींषि॒प्रस्थि॑ता॒रजां᳚सि |

दि॒वोवा॒नाभा॒न्य॑सादि॒होता᳚स्तृणी॒महि॑दे॒वव्य॑चा॒विब॒र्हिः || {3.4.4}, {3.1.4.4}, {2.8.22.4}
54 स॒प्तहो॒त्राणि॒मन॑सावृणा॒नाऽ‌इन्व᳚न्तो॒विश्वं॒प्रति॑यन्नृ॒तेन॑ |

नृ॒पेश॑सोवि॒दथे᳚षु॒प्रजा॒ताऽ‌अ॒भी॒३॑(ई॒)मंय॒ज्ञंविच॑रन्तपू॒र्वीः || {3.4.5}, {3.1.4.5}, {2.8.22.5}
55 भन्द॑मानेऽ‌उ॒षसा॒ऽ‌उपा᳚केऽ‌उ॒तस्म॑येतेत॒न्वा॒३॑(आ॒)विरू᳚पे |

यथा᳚नोमि॒त्रोवरु॑णो॒जुजो᳚ष॒दिन्द्रो᳚म॒रुत्वाँ᳚ऽ‌उ॒तवा॒महो᳚भिः || {3.4.6}, {3.1.4.6}, {2.8.23.1}
56 दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |

ऋ॒तंशंस᳚न्तऋ॒तमित्तऽ‌आ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {3.4.7}, {3.1.4.7}, {2.8.23.2}
57 भार॑ती॒भार॑तीभिःस॒जोषा॒ऽ‌इळा᳚दे॒वैर्म॑नु॒ष्ये᳚भिर॒ग्निः |

सर॑स्वतीसारस्व॒तेभि॑र॒र्वाक्ति॒स्रोदे॒वीर्ब॒र्हिरेदंस॑दन्तु || {3.4.8}, {3.1.4.8}, {2.8.23.3}
58 तन्न॑स्तु॒रीप॒मध॑पोषयि॒त्नुदेव॑त्वष्ट॒र्विर॑रा॒णःस्य॑स्व |

यतो᳚वी॒रःक᳚र्म॒ण्यः॑सु॒दक्षो᳚यु॒क्तग्रा᳚वा॒जाय॑तेदे॒वका᳚मः || {3.4.9}, {3.1.4.9}, {2.8.23.4}
59 वन॑स्प॒तेऽव॑सृ॒जोप॑दे॒वान॒ग्निर्ह॒विःश॑मि॒तासू᳚दयाति |

सेदु॒होता᳚स॒त्यत॑रोयजाति॒यथा᳚दे॒वानां॒जनि॑मानि॒वेद॑ || {3.4.10}, {3.1.4.10}, {2.8.23.5}
60 या᳚ह्यग्नेसमिधा॒नोऽ‌अ॒र्वाङिन्द्रे᳚णदे॒वैःस॒रथं᳚तु॒रेभिः॑ |

ब॒र्हिर्न॑ऽ‌आस्ता॒मदि॑तिःसुपु॒त्रास्वाहा᳚दे॒वाऽ‌अ॒मृता᳚मादयन्ताम् || {3.4.11}, {3.1.4.11}, {2.8.23.6}
[5] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
61 प्रत्य॒ग्निरु॒षस॒श्चेकि॑ता॒नोऽ‌बो᳚धि॒विप्रः॑पद॒वीःक॑वी॒नाम् |

पृ॒थु॒पाजा᳚देव॒यद्भिः॒समि॒द्धोऽ‌प॒द्वारा॒तम॑सो॒वह्नि॑रावः || {3.5.1}, {3.1.5.1}, {2.8.24.1}
62 प्रेद्व॒ग्निर्वा᳚वृधे॒स्तोमे᳚भिर्गी॒र्भिःस्तो᳚तॄ॒णांन॑म॒स्य॑ऽ‌उ॒क्थैः |

पू॒र्वीर्‌ऋ॒तस्य॑सं॒दृश॑श्चका॒नःसंदू॒तोऽ‌अ॑द्यौदु॒षसो᳚विरो॒के || {3.5.2}, {3.1.5.2}, {2.8.24.2}
63 अधा᳚य्य॒ग्निर्मानु॑षीषुवि॒क्ष्व१॑(अ॒)पांगर्भो᳚मि॒त्रऋ॒तेन॒साध॑न् |

ह᳚र्य॒तोय॑ज॒तःसान्व॑स्था॒दभू᳚दु॒विप्रो॒हव्यो᳚मती॒नाम् || {3.5.3}, {3.1.5.3}, {2.8.24.3}
64 मि॒त्रोऽ‌अ॒ग्निर्भ॑वति॒यत्समि॑द्धोमि॒त्रोहोता॒वरु॑णोजा॒तवे᳚दाः |

मि॒त्रोऽ‌अ॑ध्व॒र्युरि॑षि॒रोदमू᳚नामि॒त्रःसिन्धू᳚नामु॒तपर्व॑तानाम् || {3.5.4}, {3.1.5.4}, {2.8.24.4}
65 पाति॑प्रि॒यंरि॒पोऽ‌अग्रं᳚प॒दंवेःपाति॑य॒ह्वश्चर॑णं॒सूर्य॑स्य |

पाति॒नाभा᳚स॒प्तशी᳚र्षाणम॒ग्निःपाति॑दे॒वाना᳚मुप॒माद॑मृ॒ष्वः || {3.5.5}, {3.1.5.5}, {2.8.24.5}
66 ऋ॒भुश्च॑क्र॒ऽ‌ईड्यं॒चारु॒नाम॒विश्वा᳚निदे॒वोव॒युना᳚निवि॒द्वान् |

स॒सस्य॒चर्म॑घृ॒तव॑त्‌प॒दंवेस्तदिद॒ग्नीर॑क्ष॒त्यप्र॑युच्छन् || {3.5.6}, {3.1.5.6}, {2.8.25.1}
67 योनि॑म॒ग्निर्घृ॒तव᳚न्तमस्थात्‌पृ॒थुप्र॑गाणमु॒शन्त॑मुशा॒नः |

दीद्या᳚नः॒शुचि॑र्‌ऋ॒ष्वःपा᳚व॒कःपुनः॑पुनर्मा॒तरा॒नव्य॑सीकः || {3.5.7}, {3.1.5.7}, {2.8.25.2}
68 स॒द्योजा॒तऽ‌ओष॑धीभिर्ववक्षे॒यदी॒वर्ध᳚न्तिप्र॒स्वो᳚घृ॒तेन॑ |

आप॑ऽ‌इवप्र॒वता॒शुम्भ॑मानाऽ‌उरु॒ष्यद॒ग्निःपि॒त्रोरु॒पस्थे᳚ || {3.5.8}, {3.1.5.8}, {2.8.25.3}
69 उदु॑ष्टु॒तःस॒मिधा᳚य॒ह्वोऽ‌अ॑द्यौ॒द्वर्ष्म᳚न्दि॒वोऽ‌अधि॒नाभा᳚पृथि॒व्याः |

मि॒त्रोऽ‌अ॒ग्निरीड्यो᳚मात॒रिश्वादू॒तोव॑क्षद्‌य॒जथा᳚यदे॒वान् || {3.5.9}, {3.1.5.9}, {2.8.25.4}
70 उद॑स्तम्भीत्स॒मिधा॒नाक॑मृ॒ष्वो॒३॑(ओ॒)ऽ‌ग्निर्भव᳚न्नुत्त॒मोरो᳚च॒नाना᳚म् |

यदी॒भृगु॑भ्यः॒परि॑मात॒रिश्वा॒गुहा॒सन्तं᳚हव्य॒वाहं᳚समी॒धे || {3.5.10}, {3.1.5.10}, {2.8.25.5}
71 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.5.11}, {3.1.5.11}, {2.8.25.6}
[6] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
72 प्रका᳚रवोमन॒नाव॒च्यमा᳚नादेव॒द्रीचीं᳚नयतदेव॒यन्तः॑ |

द॒क्षि॒णा॒वाड्‌वा॒जिनी॒प्राच्ये᳚तिह॒विर्भर᳚न्त्य॒ग्नये᳚घृ॒ताची᳚ || {3.6.1}, {3.1.6.1}, {2.8.26.1}
73 रोद॑सीऽ‌अपृणा॒जाय॑मानऽ‌उ॒तप्ररि॑क्था॒ऽ‌अध॒नुप्र॑यज्यो |

दि॒वश्चि॑दग्नेमहि॒नापृ॑थि॒व्याव॒च्यन्तां᳚ते॒वह्न॑यःस॒प्तजि॑ह्वाः || {3.6.2}, {3.1.6.2}, {2.8.26.2}
74 द्यौश्च॑त्वापृथि॒वीय॒ज्ञिया᳚सो॒निहोता᳚रंसादयन्ते॒दमा᳚य |

यदी॒विशो॒मानु॑षीर्देव॒यन्तीः॒प्रय॑स्वती॒रीळ॑तेशु॒क्रम॒र्चिः || {3.6.3}, {3.1.6.3}, {2.8.26.3}
75 म॒हान्‌त्स॒धस्थे᳚ध्रु॒वऽ‌निष॑त्तो॒ऽ‌न्तर्द्यावा॒माहि॑ने॒हर्य॑माणः |

आस्क्रे᳚स॒पत्नी᳚ऽ‌अ॒जरे॒ऽ‌अमृ॑क्तेसब॒र्दुघे᳚ऽ‌उरुगा॒यस्य॑धे॒नू || {3.6.4}, {3.1.6.4}, {2.8.26.4}
76 व्र॒ताते᳚ऽ‌अग्नेमह॒तोम॒हानि॒तव॒क्रत्वा॒रोद॑सी॒ऽ‌त॑तन्थ |

त्वंदू॒तोऽ‌अ॑भवो॒जाय॑मान॒स्त्वंने॒तावृ॑षभचर्षणी॒नाम् || {3.6.5}, {3.1.6.5}, {2.8.26.5}
77 ऋ॒तस्य॑वाके॒शिना᳚यो॒ग्याभि॑र्घृत॒स्नुवा॒रोहि॑ताधु॒रिधि॑ष्व |

अथाव॑हदे॒वान्‌दे᳚व॒विश्वा᳚न्‌त्स्वध्व॒राकृ॑णुहिजातवेदः || {3.6.6}, {3.1.6.6}, {2.8.27.1}
78 दि॒वश्चि॒दाते᳚रुचयन्तरो॒काऽ‌उ॒षोवि॑भा॒तीरनु॑भासिपू॒र्वीः |

अ॒पोयद॑ग्नऽ‌उ॒शध॒ग्वने᳚षु॒होतु᳚र्म॒न्द्रस्य॑प॒नय᳚न्तदे॒वाः || {3.6.7}, {3.1.6.7}, {2.8.27.2}
79 उ॒रौवा॒येऽ‌अ॒न्तरि॑क्षे॒मद᳚न्तिदि॒वोवा॒येरो᳚च॒नेसन्ति॑दे॒वाः |

ऊमा᳚वा॒येसु॒हवा᳚सो॒यज॑त्राऽ‌आयेमि॒रेर॒थ्यो᳚ऽ‌अग्ने॒ऽ‌अश्वाः᳚ || {3.6.8}, {3.1.6.8}, {2.8.27.3}
80 ऐभि॑रग्नेस॒रथं᳚याह्य॒र्वाङ्ना᳚नार॒थंवा᳚वि॒भवो॒ह्यश्वाः᳚ |

पत्नी᳚वतस्त्रिं॒शतं॒त्रीँश्च॑दे॒वान॑नुष्व॒धमाव॑हमा॒दय॑स्व || {3.6.9}, {3.1.6.9}, {2.8.27.4}
81 होता॒यस्य॒रोद॑सीचिदु॒र्वीय॒ज्ञंय॑ज्ञम॒भिवृ॒धेगृ॑णी॒तः |

प्राची᳚ऽ‌अध्व॒रेव॑तस्थतुःसु॒मेके᳚ऋ॒ताव॑रीऋ॒तजा᳚तस्यस॒त्ये || {3.6.10}, {3.1.6.10}, {2.8.27.5}
82 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.6.11}, {3.1.6.11}, {2.8.27.6}
[7] (१-११) प्रयआरुरिति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
83 प्रयऽ‌आ॒रुःशि॑तिपृ॒ष्ठस्य॑धा॒सेरामा॒तरा᳚विविशुःस॒प्तवाणीः᳚ |

प॒रि॒क्षिता᳚पि॒तरा॒संच॑रेते॒प्रस᳚र्स्रातेदी॒र्घमायुः॑प्र॒यक्षे᳚ || {3.7.1}, {3.1.7.1}, {3.1.1.1}
84 दि॒वक्ष॑सोधे॒नवो॒वृष्णो॒ऽ‌अश्वा᳚दे॒वीरात॑स्थौ॒मधु॑म॒द्‌वह᳚न्तीः |

ऋ॒तस्य॑त्वा॒सद॑सिक्षेम॒यन्तं॒पर्येका᳚चरतिवर्त॒निंगौः || {3.7.2}, {3.1.7.2}, {3.1.1.2}
85 सी᳚मरोहत्‌सु॒यमा॒भव᳚न्तीः॒पति॑श्चिकि॒त्वान्‌र॑यि॒विद्र॑यी॒णाम् |

प्रनील॑पृष्ठोऽ‌अत॒सस्य॑धा॒सेस्ताऽ‌अ॑वासयत्‌पुरु॒धप्र॑तीकः || {3.7.3}, {3.1.7.3}, {3.1.1.3}
86 महि॑त्वा॒ष्ट्रमू॒र्जय᳚न्तीरजु॒र्यंस्त॑भू॒यमा᳚नंव॒हतो᳚वहन्ति |

व्यङ्गे᳚भिर्दिद्युता॒नःस॒धस्थ॒ऽ‌एका᳚मिव॒रोद॑सी॒ऽ‌वि॑वेश || {3.7.4}, {3.1.7.4}, {3.1.1.4}
87 जा॒नन्ति॒वृष्णो᳚ऽ‌अरु॒षस्य॒शेव॑मु॒तब्र॒ध्नस्य॒शास॑नेरणन्ति |

दि॒वो॒रुचः॑सु॒रुचो॒रोच॑माना॒ऽ‌इळा॒येषां॒गण्या॒माहि॑ना॒गीः || {3.7.5}, {3.1.7.5}, {3.1.1.5}
88 उ॒तोपि॒तृभ्यां᳚प्र॒विदानु॒घोषं᳚म॒होम॒हद्भ्या᳚मनयन्तशू॒षम् |

उ॒क्षाह॒यत्र॒परि॒धान॑म॒क्तोरनु॒स्वंधाम॑जरि॒तुर्व॒वक्ष॑ || {3.7.6}, {3.1.7.6}, {3.1.2.1}
89 अ॒ध्व॒र्युभिः॑प॒ञ्चभिः॑स॒प्तविप्राः᳚प्रि॒यंर॑क्षन्ते॒निहि॑तंप॒दंवेः |

प्राञ्चो᳚मदन्त्यु॒क्षणो᳚ऽ‌अजु॒र्यादे॒वादे॒वाना॒मनु॒हिव्र॒तागुः || {3.7.7}, {3.1.7.7}, {3.1.2.2}
90 दैव्या॒होता᳚राप्रथ॒मान्यृ᳚ञ्जेस॒प्तपृ॒क्षासः॑स्व॒धया᳚मदन्ति |

ऋ॒तंशंस᳚न्तऋ॒तमित्तऽ‌आ᳚हु॒रनु᳚व्र॒तंव्र॑त॒पादीध्या᳚नाः || {3.7.8}, {3.1.7.8}, {3.1.2.3}
91 वृ॒षा॒यन्ते᳚म॒हेऽ‌अत्या᳚यपू॒र्वीर्वृष्णे᳚चि॒त्राय॑र॒श्मयः॑सुया॒माः |

देव॑होतर्म॒न्द्रत॑रश्चिकि॒त्वान्‌म॒होदे॒वान्‌रोद॑सी॒ऽ‌एहव॑क्षि || {3.7.9}, {3.1.7.9}, {3.1.2.4}
92 पृ॒क्षप्र॑यजोद्रविणःसु॒वाचः॑सुके॒तव॑ऽ‌उ॒षसो᳚रे॒वदू᳚षुः |

उ॒तोचि॑दग्नेमहि॒नापृ॑थि॒व्याःकृ॒तंचि॒देनः॒संम॒हेद॑शस्य || {3.7.10}, {3.1.7.10}, {3.1.2.5}
93 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.7.11}, {3.1.7.11}, {3.1.2.6}
[8] (१-११) अञ्जन्ति इति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् यूपः (६-१०) षष्ठ्यादिपञ्चानां यूपाः (८) अष्टम्या विश्वे देवा वा (११) एकादश्याश्च व्रश्चनो देवताः | (१-२, ४-६, ८-११) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्याष्टम्यादिचतसृणाञ्च त्रिष्टुप् (३, ७) तृतीयासप्तम्योश्चानुष्टप् छन्दसी ||
94 अ॒ञ्जन्ति॒त्वाम॑ध्व॒रेदे᳚व॒यन्तो॒वन॑स्पते॒मधु॑ना॒दैव्ये᳚न |

यदू॒र्ध्वस्तिष्ठा॒द्रवि॑णे॒हध॑त्ता॒द्‌यद्‌वा॒क्षयो᳚मा॒तुर॒स्याऽ‌उ॒पस्थे᳚ || {3.8.1}, {3.1.8.1}, {3.1.3.1}
95 समि॑द्धस्य॒श्रय॑माणःपु॒रस्ता॒द्‌ब्रह्म॑वन्वा॒नोऽ‌अ॒जरं᳚सु॒वीर᳚म् |

आ॒रेऽ‌अ॒स्मदम॑तिं॒बाध॑मान॒ऽ‌उच्छ्र॑यस्वमह॒तेसौभ॑गाय || {3.8.2}, {3.1.8.2}, {3.1.3.2}
96 उच्छ्र॑यस्ववनस्पते॒वर्ष्म᳚न्‌पृथि॒व्याऽ‌अधि॑ |

सुमि॑तीमी॒यमा᳚नो॒वर्चो᳚धाय॒ज्ञवा᳚हसे || {3.8.3}, {3.1.8.3}, {3.1.3.3}
97 युवा᳚सु॒वासाः॒परि॑वीत॒ऽ‌आगा॒त्‌सऽ‌उ॒श्रेया᳚न्‌भवति॒जाय॑मानः |

तंधीरा᳚सःक॒वय॒ऽ‌उन्न॑यन्तिस्वा॒ध्यो॒३॑(ओ॒)मन॑सादेव॒यन्तः॑ || {3.8.4}, {3.1.8.4}, {3.1.3.4}
98 जा॒तोजा᳚यतेसुदिन॒त्वेऽ‌अह्नां᳚सम॒र्यऽ‌वि॒दथे॒वर्ध॑मानः |

पु॒नन्ति॒धीरा᳚ऽ‌अ॒पसो᳚मनी॒षादे᳚व॒याविप्र॒ऽ‌उदि॑यर्ति॒वाच᳚म् || {3.8.5}, {3.1.8.5}, {3.1.3.5}
99 यान्‌वो॒नरो᳚देव॒यन्तो᳚निमि॒म्युर्वन॑स्पते॒स्वधि॑तिर्वात॒तक्ष॑ |

तेदे॒वासः॒स्वर॑वस्तस्थि॒वांसः॑प्र॒जाव॑द॒स्मेदि॑धिषन्तु॒रत्न᳚म् || {3.8.6}, {3.1.8.6}, {3.1.4.1}
100 येवृ॒क्णासो॒ऽ‌अधि॒क्षमि॒निमि॑तासोय॒तस्रु॑चः |

तेनो᳚व्यन्तु॒वार्यं᳚देव॒त्राक्षे᳚त्र॒साध॑सः || {3.8.7}, {3.1.8.7}, {3.1.4.2}
101 आ॒दि॒त्यारु॒द्रावस॑वःसुनी॒थाद्यावा॒क्षामा᳚पृथि॒वीऽ‌अ॒न्तरि॑क्षम् |

स॒जोष॑सोय॒ज्ञम॑वन्तुदे॒वाऽ‌ऊ॒र्ध्वंकृ᳚ण्वन्त्वध्व॒रस्य॑के॒तुम् || {3.8.8}, {3.1.8.8}, {3.1.4.3}
102 हं॒साऽ‌इ॑वश्रेणि॒शोयता᳚नाःशु॒क्रावसा᳚नाः॒स्वर॑वोन॒ऽ‌आगुः॑ |

उ॒न्नी॒यमा᳚नाःक॒विभिः॑पु॒रस्ता᳚द्‌दे॒वादे॒वाना॒मपि॑यन्ति॒पाथः॑ || {3.8.9}, {3.1.8.9}, {3.1.4.4}
103 शृङ्गा᳚णी॒वेच्छृ॒ङ्गिणां॒संद॑दृश्रेच॒षाल॑वन्तः॒स्वर॑वःपृथि॒व्याम् |

वा॒घद्भि᳚र्वाविह॒वेश्रोष॑माणाऽ‌अ॒स्माँऽ‌अ॑वन्तुपृत॒नाज्ये᳚षु || {3.8.10}, {3.1.8.10}, {3.1.4.5}
104 वन॑स्पतेश॒तव᳚ल्शो॒विरो᳚हस॒हस्र॑वल्शा॒विव॒यंरु॑हेम |

यंत्वाम॒यंस्वधि॑ति॒स्तेज॑मानःप्रणि॒नाय॑मह॒तेसौभ॑गाय || {3.8.11}, {3.1.8.11}, {3.1.4.6}
[9] (१-९) सखाय इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१-८) प्रथमाद्यष्टर्चाम् बृहती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
105 सखा᳚यस्त्वाववृमहेदे॒वंमर्ता᳚सऽ‌ऊ॒तये᳚ |

अ॒पांनपा᳚तंसु॒भगं᳚सु॒दीदि॑तिंसु॒प्रतू᳚र्तिमने॒हस᳚म् || {3.9.1}, {3.1.9.1}, {3.1.5.1}
106 काय॑मानोव॒नात्वंयन्मा॒तॄरज॑गन्न॒पः |

तत्ते᳚ऽ‌अग्नेप्र॒मृषे᳚नि॒वर्त॑नं॒यद्‌दू॒रेसन्नि॒हाभ॑वः || {3.9.2}, {3.1.9.2}, {3.1.5.2}
107 अति॑तृ॒ष्टंव॑वक्षि॒थाथै॒वसु॒मना᳚ऽ‌असि |

प्रप्रा॒न्येयन्ति॒पर्य॒न्यऽ‌आ᳚सते॒येषां᳚स॒ख्येऽ‌असि॑श्रि॒तः || {3.9.3}, {3.1.9.3}, {3.1.5.3}
108 ई॒यि॒वांस॒मति॒स्रिधः॒शश्व॑ती॒रति॑स॒श्चतः॑ |

अन्वी᳚मविन्दन्‌निचि॒रासो᳚ऽ‌अ॒द्रुहो॒ऽ‌प्सुसिं॒हमि॑वश्रि॒तम् || {3.9.4}, {3.1.9.4}, {3.1.5.4}
109 स॒सृ॒वांस॑मिव॒त्मना॒ग्निमि॒त्थाति॒रोहि॑तम् |

ऐनं᳚नयन्मात॒रिश्वा᳚परा॒वतो᳚दे॒वेभ्यो᳚मथि॒तंपरि॑ || {3.9.5}, {3.1.9.5}, {3.1.5.5}
110 तंत्वा॒मर्ता᳚ऽ‌अगृभ्णतदे॒वेभ्यो᳚हव्यवाहन |

विश्वा॒न्‌यद्‌य॒ज्ञाँऽ‌अ॑भि॒पासि॑मानुष॒तव॒क्रत्वा᳚यविष्ठ्य || {3.9.6}, {3.1.9.6}, {3.1.6.1}
111 तद्‌भ॒द्रंतव॑दं॒सना॒पाका᳚यचिच्छदयति |

त्वांयद॑ग्नेप॒शवः॑स॒मास॑ते॒समि॑द्धमपिशर्व॒रे || {3.9.7}, {3.1.9.7}, {3.1.6.2}
112 जु॑होतास्वध्व॒रंशी॒रंपा᳚व॒कशो᳚चिषम् |

आ॒शुंदू॒तम॑जि॒रंप्र॒त्नमीड्यं᳚श्रु॒ष्टीदे॒वंस॑पर्यत || {3.9.8}, {3.1.9.8}, {3.1.6.3}
113 त्रीणि॑श॒तात्रीस॒हस्रा᳚ण्य॒ग्निंत्रिं॒शच्च॑दे॒वानव॑चासपर्यन् |

औक्ष᳚न्‌घृ॒तैरस्तृ॑णन्‌ब॒र्हिर॑स्मा॒ऽ‌आदिद्धोता᳚रं॒न्य॑सादयन्त || {3.9.9}, {3.1.9.9}, {3.1.6.4}
[10] (१-९) त्वामग्न इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | उष्णिक् छन्दः ||
114 त्वाम॑ग्नेमनी॒षिणः॑स॒म्राजं᳚चर्षणी॒नाम् |

दे॒वंमर्ता᳚सऽ‌इन्धते॒सम॑ध्व॒रे || {3.10.1}, {3.1.10.1}, {3.1.7.1}
115 त्वांय॒ज्ञेष्वृ॒त्विज॒मग्ने॒होता᳚रमीळते |

गो॒पाऋ॒तस्य॑दीदिहि॒स्वेदमे᳚ || {3.10.2}, {3.1.10.2}, {3.1.7.2}
116 घा॒यस्ते॒ददा᳚शतिस॒मिधा᳚जा॒तवे᳚दसे |

सोऽ‌अ॑ग्नेधत्तेसु॒वीर्यं॒पु॑ष्यति || {3.10.3}, {3.1.10.3}, {3.1.7.3}
117 के॒तुर॑ध्व॒राणा᳚म॒ग्निर्दे॒वेभि॒राग॑मत् |

अ॒ञ्जा॒नःस॒प्तहोतृ॑भिर्ह॒विष्म॑ते || {3.10.4}, {3.1.10.4}, {3.1.7.4}
118 प्रहोत्रे᳚पू॒र्व्यंवचो॒ऽ‌ग्नये᳚भरताबृ॒हत् |

वि॒पांज्योतीं᳚षि॒बिभ्र॑ते॒वे॒धसे᳚ || {3.10.5}, {3.1.10.5}, {3.1.7.5}
119 अ॒ग्निंव॑र्धन्तुनो॒गिरो॒यतो॒जाय॑तऽ‌उ॒क्थ्यः॑ |

म॒हेवाजा᳚य॒द्रवि॑णायदर्श॒तः || {3.10.6}, {3.1.10.6}, {3.1.8.1}
120 अग्ने॒यजि॑ष्ठोऽ‌अध्व॒रेदे॒वान्‌दे᳚वय॒तेय॑ज |

होता᳚म॒न्द्रोविरा᳚ज॒स्यति॒स्रिधः॑ || {3.10.7}, {3.1.10.7}, {3.1.8.2}
121 नः॑पावकदीदिहिद्यु॒मद॒स्मेसु॒वीर्य᳚म् |

भवा᳚स्तो॒तृभ्यो॒ऽ‌अन्त॑मःस्व॒स्तये᳚ || {3.10.8}, {3.1.10.8}, {3.1.8.3}
122 तंत्वा॒विप्रा᳚विप॒न्यवो᳚जागृ॒वांसः॒समि᳚न्धते |

ह॒व्य॒वाह॒मम॑र्त्यंसहो॒वृध᳚म् || {3.10.9}, {3.1.10.9}, {3.1.8.4}
[11] (१-९) अग्निर्होतेति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
123 अ॒ग्निर्होता᳚पु॒रोहि॑तोऽ‌ध्व॒रस्य॒विच॑र्षणिः |

वे᳚दय॒ज्ञमा᳚नु॒षक् || {3.11.1}, {3.1.11.1}, {3.1.9.1}
124 ह᳚व्य॒वाळम॑र्त्यऽ‌उ॒शिग्‌दू॒तश्चनो᳚हितः |

अ॒ग्निर्धि॒यासमृ᳚ण्वति || {3.11.2}, {3.1.11.2}, {3.1.9.2}
125 अ॒ग्निर्धि॒याचे᳚ततिके॒तुर्य॒ज्ञस्य॑पू॒र्व्यः |

अर्थं॒ह्य॑स्यत॒रणि॑ || {3.11.3}, {3.1.11.3}, {3.1.9.3}
126 अ॒ग्निंसू॒नुंसन॑श्रुतं॒सह॑सोजा॒तवे᳚दसम् |

वह्निं᳚दे॒वाऽ‌अ॑कृण्वत || {3.11.4}, {3.1.11.4}, {3.1.9.4}
127 अदा᳚भ्यःपुरए॒तावि॒शाम॒ग्निर्मानु॑षीणाम् |

तूर्णी॒रथः॒सदा॒नवः॑ || {3.11.5}, {3.1.11.5}, {3.1.9.5}
128 सा॒ह्वान्‌विश्वा᳚ऽ‌अभि॒युजः॒क्रतु᳚र्दे॒वाना॒ममृ॑क्तः |

अ॒ग्निस्तु॒विश्र॑वस्तमः || {3.11.6}, {3.1.11.6}, {3.1.10.1}
129 अ॒भिप्रयां᳚सि॒वाह॑सादा॒श्वाँऽ‌अ॑श्नोति॒मर्त्यः॑ |

क्षयं᳚पाव॒कशो᳚चिषः || {3.11.7}, {3.1.11.7}, {3.1.10.2}
130 परि॒विश्वा᳚नि॒सुधि॑ता॒ऽ‌ग्नेर॑श्याम॒मन्म॑भिः |

विप्रा᳚सोजा॒तवे᳚दसः || {3.11.8}, {3.1.11.8}, {3.1.10.3}
131 अग्ने॒विश्वा᳚नि॒वार्या॒वाजे᳚षुसनिषामहे |

त्वेदे॒वास॒ऽ‌एरि॑रे || {3.11.9}, {3.1.11.9}, {3.1.10.4}
[12] (१-९) इन्द्राग्नी इति नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्राग्नी देवते | गायत्री छन्दः ||
132 इन्द्रा᳚ग्नी॒ऽ‌ग॑तंसु॒तंगी॒र्भिर्नभो॒वरे᳚ण्यम् |

अ॒स्यपा᳚तंधि॒येषि॒ता || {3.12.1}, {3.1.12.1}, {3.1.11.1}
133 इन्द्रा᳚ग्नीजरि॒तुःसचा᳚य॒ज्ञोजि॑गाति॒चेत॑नः |

अ॒यापा᳚तमि॒मंसु॒तम् || {3.12.2}, {3.1.12.2}, {3.1.11.2}
134 इन्द्र॑म॒ग्निंक॑वि॒च्छदा᳚य॒ज्ञस्य॑जू॒त्यावृ॑णे |

तासोम॑स्ये॒हतृ᳚म्पताम् || {3.12.3}, {3.1.12.3}, {3.1.11.3}
135 तो॒शावृ॑त्र॒हणा᳚हुवेस॒जित्वा॒नाप॑राजिता |

इ॒न्द्रा॒ग्नीवा᳚ज॒सात॑मा || {3.12.4}, {3.1.12.4}, {3.1.11.4}
136 प्रवा᳚मर्चन्त्यु॒क्थिनो᳚नीथा॒विदो᳚जरि॒तारः॑ |

इन्द्रा᳚ग्नी॒ऽ‌इष॒ऽ‌वृ॑णे || {3.12.5}, {3.1.12.5}, {3.1.11.5}
137 इन्द्रा᳚ग्नीनव॒तिंपुरो᳚दा॒सप॑त्नीरधूनुतम् |

सा॒कमेके᳚न॒कर्म॑णा || {3.12.6}, {3.1.12.6}, {3.1.12.1}
138 इन्द्रा᳚ग्नी॒ऽ‌अप॑स॒स्पर्युप॒प्रय᳚न्तिधी॒तयः॑ |

ऋ॒तस्य॑प॒थ्या॒३॑(आ॒)अनु॑ || {3.12.7}, {3.1.12.7}, {3.1.12.2}
139 इन्द्रा᳚ग्नीतवि॒षाणि॑वांस॒धस्था᳚नि॒प्रयां᳚सि |

यु॒वोर॒प्तूर्यं᳚हि॒तम् || {3.12.8}, {3.1.12.8}, {3.1.12.3}
140 इन्द्रा᳚ग्नीरोच॒नादि॒वःपरि॒वाजे᳚षुभूषथः |

तद्‌वां᳚चेति॒प्रवी॒र्य᳚म् || {3.12.9}, {3.1.12.9}, {3.1.12.4}
[13] (१-७) प्रवोदेवायेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभ ऋषिः | अग्निर्देवता | अनुष्टुप् छन्दः ||
141 प्रवो᳚दे॒वाया॒ग्नये॒बर्हि॑ष्ठमर्चास्मै |

गम॑द्‌दे॒वेभि॒रानो॒यजि॑ष्ठोब॒र्हिरास॑दत् || {3.13.1}, {3.2.1.1}, {3.1.13.1}
142 ऋ॒तावा॒यस्य॒रोद॑सी॒दक्षं॒सच᳚न्तऽ‌ऊ॒तयः॑ |

ह॒विष्म᳚न्त॒स्तमी᳚ळते॒तंस॑नि॒ष्यन्तोऽव॑से || {3.13.2}, {3.2.1.2}, {3.1.13.2}
143 य॒न्ताविप्र॑ऽ‌एषां॒य॒ज्ञाना॒मथा॒हिषः |

अ॒ग्निंतंवो᳚दुवस्यत॒दाता॒योवनि॑ताम॒घम् || {3.13.3}, {3.2.1.3}, {3.1.13.3}
144 नः॒शर्मा᳚णिवी॒तये॒ऽ‌ग्निर्य॑च्छतु॒शंत॑मा |

यतो᳚नःप्रु॒ष्णव॒द्‌वसु॑दि॒विक्षि॒तिभ्यो᳚ऽ‌अ॒प्स्वा || {3.13.4}, {3.2.1.4}, {3.1.13.4}
145 दी॒दि॒वांस॒मपू᳚र्व्यं॒वस्वी᳚भिरस्यधी॒तिभिः॑ |

ऋक्वा᳚णोऽ‌अ॒ग्निमि᳚न्धते॒होता᳚रंवि॒श्पतिं᳚वि॒शाम् || {3.13.5}, {3.2.1.5}, {3.1.13.5}
146 उ॒तनो॒ब्रह्म᳚न्नविषऽ‌उ॒क्थेषु॑देव॒हूत॑मः |

शंनः॑शोचाम॒रुद्वृ॒धोऽ‌ग्ने᳚सहस्र॒सात॑मः || {3.13.6}, {3.2.1.6}, {3.1.13.6}
147 नूनो᳚रास्वस॒हस्र॑वत्‌तो॒कव॑त्‌पुष्टि॒मद्वसु॑ |

द्यु॒मद॑ग्नेसु॒वीर्यं॒वर्षि॑ष्ठ॒मनु॑पक्षितम् || {3.13.7}, {3.2.1.7}, {3.1.13.7}
[14] (१-७) आहोतेति सप्तर्चस्य सूक्तस्य वैश्वामित्र ऋषभ ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
148 होता᳚म॒न्द्रोवि॒दथा᳚न्यस्थात्‌स॒त्योयज्वा᳚क॒वित॑मः॒वे॒धाः |

वि॒द्युद्र॑थः॒सह॑सस्पु॒त्रोऽ‌अ॒ग्निःशो॒चिष्के᳚शःपृथि॒व्यांपाजो᳚ऽ‌अश्रेत् || {3.14.1}, {3.2.2.1}, {3.1.14.1}
149 अया᳚मिते॒नम॑‌उक्तिंजुषस्व॒ऋता᳚व॒स्तुभ्यं॒चेत॑तेसहस्वः |

वि॒द्वाँऽ‌व॑क्षिवि॒दुषो॒निष॑त्सि॒मध्य॒ऽ‌ब॒र्हिरू॒तये᳚यजत्र || {3.14.2}, {3.2.2.2}, {3.1.14.2}
150 द्रव॑तांतऽ‌उ॒षसा᳚वा॒जय᳚न्ती॒ऽ‌अग्ने॒वात॑स्यप॒थ्या᳚भि॒रच्छ॑ |

यत्‌सी᳚म॒ञ्जन्ति॑पू॒र्व्यंह॒विर्भि॒राव॒न्धुरे᳚वतस्थतुर्दुरो॒णे || {3.14.3}, {3.2.2.3}, {3.1.14.3}
151 मि॒त्रश्च॒तुभ्यं॒वरु॑णःसह॒स्वोऽ‌ग्ने॒विश्वे᳚म॒रुतः॑सु॒म्नम॑र्चन् |

यच्छो॒चिषा᳚सहसस्पुत्र॒तिष्ठा᳚ऽ‌अ॒भिक्षि॒तीःप्र॒थय॒न्‌त्सूर्यो॒नॄन् || {3.14.4}, {3.2.2.4}, {3.1.14.4}
152 व॒यंते᳚ऽ‌अ॒द्यर॑रि॒माहिकाम॑मुत्ता॒नह॑स्ता॒नम॑सोप॒सद्य॑ |

यजि॑ष्ठेन॒मन॑सायक्षिदे॒वानस्रे᳚धता॒मन्म॑ना॒विप्रो᳚ऽ‌अग्ने || {3.14.5}, {3.2.2.5}, {3.1.14.5}
153 त्वद्धिपु॑त्रसहसो॒विपू॒र्वीर्दे॒वस्य॒यन्त्यू॒तयो॒विवाजाः᳚ |

त्वंदे᳚हिसह॒स्रिणं᳚र॒यिंनो᳚ऽ‌द्रो॒घेण॒वच॑सास॒त्यम॑ग्ने || {3.14.6}, {3.2.2.6}, {3.1.14.6}
154 तुभ्यं᳚दक्षकविक्रतो॒यानी॒मादेव॒मर्ता᳚सोऽ‌अध्व॒रेऽ‌अक᳚र्म |

त्वंविश्व॑स्यसु॒रथ॑स्यबोधि॒सर्वं॒तद॑ग्नेऽ‌अमृतस्वदे॒ह || {3.14.7}, {3.2.2.7}, {3.1.14.7}
[15] (१-७) विपाजसेति सप्तर्चस्य सूक्तस्य कात्य उत्कील ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
155 विपाज॑सापृ॒थुना॒शोशु॑चानो॒बाध॑स्वद्वि॒षोर॒क्षसो॒ऽ‌अमी᳚वाः |

सु॒शर्म॑णोबृह॒तःशर्म॑णिस्याम॒ग्नेर॒हंसु॒हव॑स्य॒प्रणी᳚तौ || {3.15.1}, {3.2.3.1}, {3.1.15.1}
156 त्वंनो᳚ऽ‌अ॒स्याऽ‌उ॒षसो॒व्यु॑ष्टौ॒त्वंसूर॒ऽ‌उदि॑तेबोधिगो॒पाः |

जन्मे᳚व॒नित्यं॒तन॑यंजुषस्व॒स्तोमं᳚मेऽ‌अग्नेत॒न्वा᳚सुजात || {3.15.2}, {3.2.3.2}, {3.1.15.2}
157 त्वंनृ॒चक्षा᳚वृष॒भानु॑पू॒र्वीःकृ॒ष्णास्व॑ग्नेऽ‌अरु॒षोविभा᳚हि |

वसो॒नेषि॑च॒पर्षि॒चात्यंहः॑कृ॒धीनो᳚रा॒यऽ‌उ॒शिजो᳚यविष्ठ || {3.15.3}, {3.2.3.3}, {3.1.15.3}
158 अषा᳚ळ्होऽ‌अग्नेवृष॒भोदि॑दीहि॒पुरो॒विश्वाः॒सौभ॑गासंजिगी॒वान् |

य॒ज्ञस्य॑ने॒ताप्र॑थ॒मस्य॑पा॒योर्जात॑वेदोबृह॒तःसु॑प्रणीते || {3.15.4}, {3.2.3.4}, {3.1.15.4}
159 अच्छि॑द्रा॒शर्म॑जरितःपु॒रूणि॑दे॒वाँऽ‌अच्छा॒दीद्या᳚नःसुमे॒धाः |

रथो॒सस्नि॑र॒भिव॑क्षि॒वाज॒मग्ने॒त्वंरोद॑सीनःसु॒मेके᳚ || {3.15.5}, {3.2.3.5}, {3.1.15.5}
160 प्रपी᳚पयवृषभ॒जिन्व॒वाजा॒नग्ने॒त्वंरोद॑सीनःसु॒दोघे᳚ |

दे॒वेभि᳚र्देवसु॒रुचा᳚रुचा॒नोमानो॒मर्त॑स्यदुर्म॒तिःपरि॑ष्ठात् || {3.15.6}, {3.2.3.6}, {3.1.15.6}
161 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.15.7}, {3.2.3.7}, {3.1.15.7}
[16] (१-६) अयमग्निरिति षळृर्चस्य सूक्तस्य कात्य उत्कील ऋषिः | अग्निर्देवता | प्रगाथः (विषमर्चाम् बृहती समर्चाम् सतोबृहती) छन्दः ||
162 अ॒यम॒ग्निःसु॒वीर्य॒स्येशे᳚म॒हःसौभ॑गस्य |

रा॒यऽ‌ई᳚शेस्वप॒त्यस्य॒गोम॑त॒ऽ‌ईशे᳚वृत्र॒हथा᳚नाम् || {3.16.1}, {3.2.4.1}, {3.1.16.1}
163 इ॒मंन॑रोमरुतःसश्चता॒वृधं॒यस्मि॒न्‌रायः॒शेवृ॑धासः |

अ॒भियेसन्ति॒पृत॑नासुदू॒ढ्यो᳚वि॒श्वाहा॒शत्रु॑माद॒भुः || {3.16.2}, {3.2.4.2}, {3.1.16.2}
164 त्वंनो᳚रा॒यःशि॑शीहि॒मीढ्वो᳚ऽ‌अग्नेसु॒वीर्य॑स्य |

तुवि॑द्युम्न॒वर्षि॑ष्ठस्यप्र॒जाव॑तोऽ‌नमी॒वस्य॑शु॒ष्मिणः॑ || {3.16.3}, {3.2.4.3}, {3.1.16.3}
165 चक्रि॒र्योविश्वा॒भुव॑ना॒भिसा᳚स॒हिश्चक्रि᳚र्दे॒वेष्वादुवः॑ |

दे॒वेषु॒यत॑त॒ऽ‌सु॒वीर्य॒ऽ‌शंस॑ऽ‌उ॒तनृ॒णाम् || {3.16.4}, {3.2.4.4}, {3.1.16.4}
166 मानो᳚ऽ‌अ॒ग्नेऽम॑तये॒मावीर॑तायैरीरधः |

मागोता᳚यैसहसस्पुत्र॒मानि॒देऽ‌प॒द्वेषां॒स्याकृ॑धि || {3.16.5}, {3.2.4.5}, {3.1.16.5}
167 श॒ग्धिवाज॑स्यसुभगप्र॒जाव॒तोऽ‌ग्ने᳚बृह॒तोऽ‌अ॑ध्व॒रे |

संरा॒याभूय॑सासृजमयो॒भुना॒तुवि॑द्युम्न॒यश॑स्वता || {3.16.6}, {3.2.4.6}, {3.1.16.6}
[17] (१-५) समिध्यमान इति पञ्चर्चस्य सूक्तस्य वैश्वामित्रः कत ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
168 स॒मि॒ध्यमा᳚नःप्रथ॒मानु॒धर्मा॒सम॒क्तुभि॑रज्यतेवि॒श्ववा᳚रः |

शो॒चिष्के᳚शोघृ॒तनि᳚र्णिक्‌पाव॒कःसु॑य॒ज्ञोऽ‌अ॒ग्निर्य॒जथा᳚यदे॒वान् || {3.17.1}, {3.2.5.1}, {3.1.17.1}
169 यथाय॑जोहो॒त्रम॑ग्नेपृथि॒व्यायथा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् |

ए॒वानेन॑ह॒विषा᳚यक्षिदे॒वान्‌म॑नु॒ष्वद्‌य॒ज्ञंप्रति॑रे॒मम॒द्य || {3.17.2}, {3.2.5.2}, {3.1.17.2}
170 त्रीण्यायूं᳚षि॒तव॑जातवेदस्ति॒स्रऽ‌आ॒जानी᳚रु॒षस॑स्तेऽ‌अग्ने |

ताभि᳚र्दे॒वाना॒मवो᳚यक्षिवि॒द्वानथा᳚भव॒यज॑मानाय॒शंयोः || {3.17.3}, {3.2.5.3}, {3.1.17.3}
171 अ॒ग्निंसु॑दी॒तिंसु॒दृशं᳚गृ॒णन्तो᳚नम॒स्याम॒स्त्वेड्यं᳚जातवेदः |

त्वांदू॒तम॑र॒तिंह᳚व्य॒वाहं᳚दे॒वाऽ‌अ॑कृण्वन्न॒मृत॑स्य॒नाभि᳚म् || {3.17.4}, {3.2.5.4}, {3.1.17.4}
172 यस्त्वद्धोता॒पूर्वो᳚ऽ‌अग्ने॒यजी᳚यान्‌द्वि॒ताच॒सत्ता᳚स्व॒धया᳚श॒म्भुः |

तस्यानु॒धर्म॒प्रय॑जाचिकि॒त्वोथा᳚नोधाऽ‌अध्व॒रंदे॒ववी᳚तौ || {3.17.5}, {3.2.5.5}, {3.1.17.5}
[18] (१-५) भवान इति पञ्चर्चस्य सूक्तस्य वैश्वामित्रः कत ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
173 भवा᳚नोऽ‌अग्नेसु॒मना॒ऽ‌उपे᳚तौ॒सखे᳚व॒सख्ये᳚पि॒तरे᳚वसा॒धुः |

पु॒रु॒द्रुहो॒हिक्षि॒तयो॒जना᳚नां॒प्रति॑प्रती॒चीर्द॑हता॒दरा᳚तीः || {3.18.1}, {3.2.6.1}, {3.1.18.1}
174 तपो॒ष्व॑ग्ने॒ऽ‌अन्त॑राँऽ‌अ॒मित्रा॒न्‌तपा॒शंस॒मर॑रुषः॒पर॑स्य |

तपो᳚वसोचिकिता॒नोऽ‌अ॒चित्ता॒न्‌विते᳚तिष्ठन्ताम॒जरा᳚ऽ‌अ॒यासः॑ || {3.18.2}, {3.2.6.2}, {3.1.18.2}
175 इ॒ध्मेना᳚ग्नऽ‌इ॒च्छमा᳚नोघृ॒तेन॑जु॒होमि॑ह॒व्यंतर॑से॒बला᳚य |

याव॒दीशे॒ब्रह्म॑णा॒वन्द॑मानऽ‌इ॒मांधियं᳚शत॒सेया᳚यदे॒वीम् || {3.18.3}, {3.2.6.3}, {3.1.18.3}
176 उच्छो॒चिषा᳚सहसस्पुत्रस्तु॒तोबृ॒हद्‌वयः॑शशमा॒नेषु॑धेहि |

रे॒वद॑ग्नेवि॒श्वामि॑त्रेषु॒शंयोर्म᳚र्मृ॒ज्माते᳚त॒न्व१॑(अ॒)अंभूरि॒कृत्वः॑ || {3.18.4}, {3.2.6.4}, {3.1.18.4}
177 कृ॒धिरत्नं᳚सुसनित॒र्धना᳚नां॒घेद॑ग्नेभवसि॒यत्समि॑द्धः |

स्तो॒तुर्दु॑रो॒णेसु॒भग॑स्यरे॒वत्‌सृ॒प्राक॒रस्ना᳚दधिषे॒वपूं᳚षि || {3.18.5}, {3.2.6.5}, {3.1.18.5}
[19] (१-५) अग्निंहोतारमिति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
178 अ॒ग्निंहोता᳚रं॒प्रवृ॑णेमि॒येधे॒गृत्सं᳚क॒विंवि॑श्व॒विद॒ममू᳚रम् |

नो᳚यक्षद्‌दे॒वता᳚ता॒यजी᳚यान्‌रा॒येवाजा᳚यवनतेम॒घानि॑ || {3.19.1}, {3.2.7.1}, {3.1.19.1}
179 प्रते᳚ऽ‌अग्नेह॒विष्म॑तीमिय॒र्म्यच्छा᳚सुद्यु॒म्नांरा॒तिनीं᳚घृ॒ताची᳚म् |

प्र॒द॒क्षि॒णिद्‌दे॒वता᳚तिमुरा॒णःसंरा॒तिभि॒र्वसु॑भिर्य॒ज्ञम॑श्रेत् || {3.19.2}, {3.2.7.2}, {3.1.19.2}
180 तेजी᳚यसा॒मन॑सा॒त्वोत॑ऽ‌उ॒तशि॑क्षस्वप॒त्यस्य॑शि॒क्षोः |

अग्ने᳚रा॒योनृत॑मस्य॒प्रभू᳚तौभू॒याम॑तेसुष्टु॒तय॑श्च॒वस्वः॑ || {3.19.3}, {3.2.7.3}, {3.1.19.3}
181 भूरी᳚णि॒हित्वेद॑धि॒रेऽ‌अनी॒काग्ने᳚दे॒वस्य॒यज्य॑वो॒जना᳚सः |

सऽ‌व॑हदे॒वता᳚तिंयविष्ठ॒शर्धो॒यद॒द्यदि॒व्यंयजा᳚सि || {3.19.4}, {3.2.7.4}, {3.1.19.4}
182 यत्त्वा॒होता᳚रम॒नज᳚न्‌मि॒येधे᳚निषा॒दय᳚न्तोय॒जथा᳚यदे॒वाः |

त्वंनो᳚ऽ‌अग्नेऽवि॒तेहबो॒ध्यधि॒श्रवां᳚सिधेहिनस्त॒नूषु॑ || {3.19.5}, {3.2.7.5}, {3.1.19.5}
[20] (१-५) अग्निमुषसमिति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | (१, ५) प्रथमापञ्चम्योर्‌ऋचोर्विश्वे देवाः (२-४) द्वितीयादितृचस्यचाग्निर्देवताः | त्रिष्टुप् छन्दः ||
183 अ॒ग्निमु॒षस॑म॒श्विना᳚दधि॒क्रांव्यु॑ष्टिषुहवते॒वह्नि॑रु॒क्थैः |

सु॒ज्योति॑षोनःशृण्वन्तुदे॒वाःस॒जोष॑सोऽ‌अध्व॒रंवा᳚वशा॒नाः || {3.20.1}, {3.2.8.1}, {3.1.20.1}
184 अग्ने॒त्रीते॒वाजि॑ना॒त्रीष॒धस्था᳚ति॒स्रस्ते᳚जि॒ह्वाऋ॑तजातपू॒र्वीः |

ति॒स्रऽ‌उ॑तेत॒न्वो᳚दे॒ववा᳚ता॒स्ताभि᳚र्नःपाहि॒गिरो॒ऽ‌अप्र॑युच्छन् || {3.20.2}, {3.2.8.2}, {3.1.20.2}
185 अग्ने॒भूरी᳚णि॒तव॑जातवेदो॒देव॑स्वधावो॒ऽमृत॑स्य॒नाम॑ |

याश्च॑मा॒यामा॒यिनां᳚विश्वमिन्व॒त्वेपू॒र्वीःसं᳚द॒धुःपृ॑ष्टबन्धो || {3.20.3}, {3.2.8.3}, {3.1.20.3}
186 अ॒ग्निर्ने॒ताभग॑ऽ‌इवक्षिती॒नांदैवी᳚नांदे॒वऋ॑तु॒पाऋ॒तावा᳚ |

वृ॑त्र॒हास॒नयो᳚वि॒श्ववे᳚दाः॒पर्ष॒द्‌विश्वाति॑दुरि॒तागृ॒णन्त᳚म् || {3.20.4}, {3.2.8.4}, {3.1.20.4}
187 द॒धि॒क्राम॒ग्निमु॒षसं᳚दे॒वींबृह॒स्पतिं᳚सवि॒तारं᳚दे॒वम् |

अ॒श्विना᳚मि॒त्रावरु॑णा॒भगं᳚च॒वसू᳚न्‌रु॒द्राँऽ‌आ᳚दि॒त्याँऽ‌इ॒हहु॑वे || {3.20.5}, {3.2.8.5}, {3.1.20.5}
[21] (१-५) इमंन इति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | अग्निर्देवता | (१) प्रथमर्चस्त्रिष्टुप् (२-३) द्वितीयातृतीययोरनुष्टुप् (४) चतुर्थ्या विराड्रूपा (५) पञ्चम्याश्च सतोबृहती छन्दांसि ||
188 इ॒मंनो᳚य॒ज्ञम॒मृते᳚षुधेही॒माह॒व्याजा᳚तवेदोजुषस्व |

स्तो॒काना᳚मग्ने॒मेद॑सोघृ॒तस्य॒होतः॒प्राशा᳚नप्रथ॒मोनि॒षद्य॑ || {3.21.1}, {3.2.9.1}, {3.1.21.1}
189 घृ॒तव᳚न्तःपावकतेस्तो॒काःश्चो᳚तन्ति॒मेद॑सः |

स्वध᳚र्मन्‌दे॒ववी᳚तये॒श्रेष्ठं᳚नोधेहि॒वार्य᳚म् || {3.21.2}, {3.2.9.2}, {3.1.21.2}
190 तुभ्यं᳚स्तो॒काघृ॑त॒श्चुतोऽ‌ग्ने॒विप्रा᳚यसन्त्य |

ऋषिः॒श्रेष्ठः॒समि॑ध्यसेय॒ज्ञस्य॑प्रावि॒ताभ॑व || {3.21.3}, {3.2.9.3}, {3.1.21.3}
191 तुभ्यं᳚श्चोतन्त्यध्रिगोशचीवःस्तो॒कासो᳚ऽ‌अग्ने॒मेद॑सोघृ॒तस्य॑ |

क॒वि॒श॒स्तोबृ॑ह॒ताभा॒नुनागा᳚ह॒व्याजु॑षस्वमेधिर || {3.21.4}, {3.2.9.4}, {3.1.21.4}
192 ओजि॑ष्ठंतेमध्य॒तोमेद॒ऽ‌उद्भृ॑तं॒प्रते᳚व॒यंद॑दामहे |

श्चोत᳚न्तितेवसोस्तो॒काऽ‌अधि॑त्व॒चिप्रति॒तान्‌दे᳚व॒शोवि॑हि || {3.21.5}, {3.2.9.5}, {3.1.21.5}
[22] (१-५) अयंस इति पञ्चर्चस्य सूक्तस्य कौशिको गाथी ऋषिः | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्चाग्निः (४) चतुर्थ्याश्च पुरीष्या अग्नयो देवताः | (१-३, ५) प्रथमादितृचस्य पञ्चम्याऋचश्च त्रिष्टुप् (४) चतुर्थ्याश्चानुष्टप् छन्दसी ||
193 अ॒यंसोऽ‌अ॒ग्निर्यस्मि॒न्‌त्सोम॒मिन्द्रः॑सु॒तंद॒धेज॒ठरे᳚वावशा॒नः |

स॒ह॒स्रिणं॒वाज॒मत्यं॒सप्तिं᳚सस॒वान्‌त्सन्त्‌स्तू᳚यसेजातवेदः || {3.22.1}, {3.2.10.1}, {3.1.22.1}
194 अग्ने॒यत्ते᳚दि॒विवर्चः॑पृथि॒व्यांयदोष॑धीष्व॒प्स्वाय॑जत्र |

येना॒न्तरि॑क्षमु॒र्वा᳚त॒तन्थ॑त्वे॒षःभा॒नुर᳚र्ण॒वोनृ॒चक्षाः᳚ || {3.22.2}, {3.2.10.2}, {3.1.22.2}
195 अग्ने᳚दि॒वोऽ‌अर्ण॒मच्छा᳚जिगा॒स्यच्छा᳚दे॒वाँऽ‌ऊ᳚चिषे॒धिष्ण्या॒ये |

यारो᳚च॒नेप॒रस्ता॒त्‌सूर्य॑स्य॒याश्चा॒वस्ता᳚दुप॒तिष्ठ᳚न्त॒ऽ‌आपः॑ || {3.22.3}, {3.2.10.3}, {3.1.22.3}
196 पु॒री॒ष्या᳚सोऽ‌अ॒ग्नयः॑प्राव॒णेभिः॑स॒जोष॑सः |

जु॒षन्तां᳚य॒ज्ञम॒द्रुहो᳚ऽ‌नमी॒वाऽ‌इषो᳚म॒हीः || {3.22.4}, {3.2.10.4}, {3.1.22.4}
197 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.22.5}, {3.2.10.5}, {3.1.22.5}
[23] (१-५) निर्मथित इति पञ्चर्चस्य सूक्तस्य भारतौ देवश्रवदेववातौ ऋषिः | अग्निर्देवता | (१-२, ४-५) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थीपञ्चम्योश्च त्रिष्टुप् (३) तृतीयायाश्च सतोबृहती छन्दसी ||
198 निर्म॑थितः॒सुधि॑त॒ऽ‌स॒धस्थे॒युवा᳚क॒विर॑ध्व॒रस्य॑प्रणे॒ता |

जूर्य॑त्स्व॒ग्निर॒जरो॒वने॒ष्वत्रा᳚दधेऽ‌अ॒मृतं᳚जा॒तवे᳚दाः || {3.23.1}, {3.2.11.1}, {3.1.23.1}
199 अम᳚न्थिष्टां॒भार॑तारे॒वद॒ग्निंदे॒वश्र॑वादे॒ववा᳚तःसु॒दक्ष᳚म् |

अग्ने॒विप॑श्यबृह॒ताभिरा॒येषांनो᳚ने॒ताभ॑वता॒दनु॒द्यून् || {3.23.2}, {3.2.11.2}, {3.1.23.2}
200 दश॒क्षिपः॑पू॒र्व्यंसी᳚मजीजन॒न्‌त्सुजा᳚तंमा॒तृषु॑प्रि॒यम् |

अ॒ग्निंस्तु॑हिदैववा॒तंदे᳚वश्रवो॒योजना᳚ना॒मस॑द्व॒शी || {3.23.3}, {3.2.11.3}, {3.1.23.3}
201 नित्वा᳚दधे॒वर॒ऽ‌पृ॑थि॒व्याऽ‌इळा᳚यास्प॒देसु॑दिन॒त्वेऽ‌अह्ना᳚म् |

दृ॒षद्व॑त्यां॒मानु॑षऽ‌आप॒यायां॒सर॑स्वत्यांरे॒वद॑ग्नेदिदीहि || {3.23.4}, {3.2.11.4}, {3.1.23.4}
202 इळा᳚मग्नेपुरु॒दंसं᳚स॒निंगोःश॑श्वत्त॒मंहव॑मानायसाध |

स्यान्नः॑सू॒नुस्तन॑योवि॒जावाऽ‌ग्ने॒साते᳚सुम॒तिर्भू᳚त्व॒स्मे || {3.23.5}, {3.2.11.5}, {3.1.23.5}
[24] (१-५) अग्नेसहस्वेति पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१) प्रथमर्चोऽनुष्टप् (२-५) द्वितीयादिचतसृणाञ्च गायत्री छन्दसी ||
203 अग्ने॒सह॑स्व॒पृत॑नाऽ‌अ॒भिमा᳚ती॒रपा᳚स्य |

दु॒ष्टर॒स्तर॒न्नरा᳚ती॒र्वर्चो᳚धाय॒ज्ञवा᳚हसे || {3.24.1}, {3.2.12.1}, {3.1.24.1}
204 अग्न॑ऽ‌इ॒ळासमि॑ध्यसेवी॒तिहो᳚त्रो॒ऽ‌अम॑र्त्यः |

जु॒षस्व॒सूनो᳚ऽ‌अध्व॒रम् || {3.24.2}, {3.2.12.2}, {3.1.24.2}
205 अग्ने᳚द्यु॒म्नेन॑जागृवे॒सह॑सःसूनवाहुत |

एदंब॒र्हिःस॑दो॒मम॑ || {3.24.3}, {3.2.12.3}, {3.1.24.3}
206 अग्ने॒विश्वे᳚भिर॒ग्निभि᳚र्दे॒वेभि᳚र्महया॒गिरः॑ |

य॒ज्ञेषु॒यऽ‌उ॑चा॒यवः॑ || {3.24.4}, {3.2.12.4}, {3.1.24.4}
207 अग्ने॒दादा॒शुषे᳚र॒यिंवी॒रव᳚न्तं॒परी᳚णसम् |

शि॒शी॒हिनः॑सूनु॒मतः॑ || {3.24.5}, {3.2.12.5}, {3.1.24.5}
[25] (१-५) अग्नेदिव इति पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्चाग्निः (४) चतुर्थ्याश्चन्द्राग्नी देवते | विराळनुष्टुप् छन्दः ||
208 अग्ने᳚दि॒वःसू॒नुर॑सि॒प्रचे᳚ता॒स्तना᳚पृथि॒व्याऽ‌उ॒तवि॒श्ववे᳚दाः |

ऋध॑ग्‌दे॒वाँऽ‌इ॒हय॑जाचिकित्वः || {3.25.1}, {3.2.13.1}, {3.1.25.1}
209 अ॒ग्निःस॑नोतिवी॒र्या᳚णिवि॒द्वान्‌त्स॒नोति॒वाज॑म॒मृता᳚य॒भूष॑न् |

नो᳚दे॒वाँऽ‌एहव॑हापुरुक्षो || {3.25.2}, {3.2.13.2}, {3.1.25.2}
210 अ॒ग्निर्द्यावा᳚पृथि॒वीवि॒श्वज᳚न्ये॒ऽ‌भा᳚तिदे॒वीऽ‌अ॒मृते॒ऽ‌अमू᳚रः |

क्षय॒न्‌वाजैः᳚पुरुश्च॒न्द्रोनमो᳚भिः || {3.25.3}, {3.2.13.3}, {3.1.25.3}
211 अग्न॒ऽ‌इन्द्र॑श्चदा॒शुषो᳚दुरो॒णेसु॒ताव॑तोय॒ज्ञमि॒होप॑यातम् |

अम॑र्धन्तासोम॒पेया᳚यदेवा || {3.25.4}, {3.2.13.4}, {3.1.25.4}
212 अग्ने᳚ऽ‌अ॒पांसमि॑ध्यसेदुरो॒णेनित्यः॑सूनोसहसोजातवेदः |

स॒धस्था᳚निम॒हय॑मानऽ‌ऊ॒ती || {3.25.5}, {3.2.13.5}, {3.1.25.5}
[26] (१-९) वैश्वानरमिति नवर्चस्य सूक्तस्य (१-६, ८-९) प्रथमतृचद्वयस्य अष्टमीनवम्योर्‌ऋचोश्च गाथिनो विश्वामित्रः (७) सप्तम्याश्च आत्म ऋषी | (१-३) प्रथमादितृचस्य वैश्वानरोऽग्निः (४-६) चतुर्थ्यादितृचस्य मरुतः (७-८) सप्तम्य अष्टम्योर्‌ऋचोरग्निः परं ब्रह्म वा (९) नवम्याश्च विश्वामित्रोपाध्यायो देवताः | (१-६) प्रथमतृचद्वयस्य जगती (७-९) तृतीयतृचस्य च त्रिष्टुप् छन्दसी ||
213 वै॒श्वा॒न॒रंमन॑सा॒ग्निंनि॒चाय्या᳚ह॒विष्म᳚न्तोऽ‌अनुष॒त्यंस्व॒र्विद᳚म् |

सु॒दानुं᳚दे॒वंर॑थि॒रंव॑सू॒यवो᳚गी॒र्भीर॒ण्वंकु॑शि॒कासो᳚हवामहे || {3.26.1}, {3.2.14.1}, {3.1.26.1}
214 तंशु॒भ्रम॒ग्निमव॑सेहवामहेवैश्वान॒रंमा᳚त॒रिश्वा᳚नमु॒क्थ्य᳚म् |

बृह॒स्पतिं॒मनु॑षोदे॒वता᳚तये॒विप्रं॒श्रोता᳚र॒मति॑थिंरघु॒ष्यद᳚म् || {3.26.2}, {3.2.14.2}, {3.1.26.2}
215 अश्वो॒क्रन्द॒ञ्जनि॑भिः॒समि॑ध्यतेवैश्वान॒रःकु॑शि॒केभि᳚र्यु॒गेयु॑गे |

नो᳚ऽ‌अ॒ग्निःसु॒वीर्यं॒स्वश्व्यं॒दधा᳚तु॒रत्न॑म॒मृते᳚षु॒जागृ॑विः || {3.26.3}, {3.2.14.3}, {3.1.26.3}
216 प्रय᳚न्तु॒वाजा॒स्तवि॑षीभिर॒ग्नयः॑शु॒भेसम्मि॑श्लाः॒पृष॑तीरयुक्षत |

बृ॒ह॒दुक्षो᳚म॒रुतो᳚वि॒श्ववे᳚दसः॒प्रवे᳚पयन्ति॒पर्व॑ताँ॒ऽ‌अदा᳚भ्याः || {3.26.4}, {3.2.14.4}, {3.1.26.4}
217 अ॒ग्नि॒श्रियो᳚म॒रुतो᳚वि॒श्वकृ॑ष्टय॒ऽ‌त्वे॒षमु॒ग्रमव॑ऽ‌ईमहेव॒यम् |

तेस्वा॒निनो᳚रु॒द्रिया᳚व॒र्षनि᳚र्णिजःसिं॒हाहे॒षक्र॑तवःसु॒दान॑वः || {3.26.5}, {3.2.14.5}, {3.1.26.5}
218 व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभि॑र॒ग्नेर्भामं᳚म॒रुता॒मोज॑ऽ‌ईमहे |

पृष॑दश्वासोऽ‌अनव॒भ्ररा᳚धसो॒गन्ता᳚रोय॒ज्ञंवि॒दथे᳚षु॒धीराः᳚ || {3.26.6}, {3.2.14.6}, {3.1.27.1}
219 अ॒ग्निर॑स्मि॒जन्म॑नाजा॒तवे᳚दाघृ॒तंमे॒चक्षु॑र॒मृतं᳚मऽ‌आ॒सन् |

अ॒र्कस्त्रि॒धातू॒रज॑सोवि॒मानोऽ‌ज॑स्रोघ॒र्मोह॒विर॑स्मि॒नाम॑ || {3.26.7}, {3.2.14.7}, {3.1.27.2}
220 त्रि॒भिःप॒वित्रै॒रपु॑पो॒द्ध्य१॑(अ॒)र्कंहृ॒दाम॒तिंज्योति॒रनु॑प्रजा॒नन् |

वर्षि॑ष्ठं॒रत्न॑मकृतस्व॒धाभि॒रादिद्द्यावा᳚पृथि॒वीपर्य॑पश्यत् || {3.26.8}, {3.2.14.8}, {3.1.27.3}
221 श॒तधा᳚र॒मुत्स॒मक्षी᳚यमाणंविप॒श्चितं᳚पि॒तरं॒वक्त्वा᳚नाम् |

मे॒ळिंमद᳚न्तंपि॒त्रोरु॒पस्थे॒तंरो᳚दसीपिपृतंसत्य॒वाच᳚म् || {3.26.9}, {3.2.14.9}, {3.1.27.4}
[27] (१-१५) प्रवोवाजा इति पञ्चदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-१५) पञ्चदशर्चामग्निः (१) प्रथमाया ऋतवो वा देवताः | गायत्री छन्दः ||
222 प्रवो॒वाजा᳚ऽ‌अ॒भिद्य॑वोह॒विष्म᳚न्तोघृ॒ताच्या᳚ |

दे॒वाञ्जि॑गातिसुम्न॒युः || {3.27.1}, {3.2.15.1}, {3.1.28.1}
223 ईळे᳚ऽ‌अ॒ग्निंवि॑प॒श्चितं᳚गि॒राय॒ज्ञस्य॒साध॑नम् |

श्रु॒ष्टी॒वानं᳚धि॒तावा᳚नम् || {3.27.2}, {3.2.15.2}, {3.1.28.2}
224 अग्ने᳚श॒केम॑तेव॒यंयमं᳚दे॒वस्य॑वा॒जिनः॑ |

अति॒द्वेषां᳚सितरेम || {3.27.3}, {3.2.15.3}, {3.1.28.3}
225 स॒मि॒ध्यमा᳚नोऽ‌अध्व॒रे॒३॑(ए॒)ऽ‌ग्निःपा᳚व॒कऽ‌ईड्यः॑ |

शो॒चिष्के᳚श॒स्तमी᳚महे || {3.27.4}, {3.2.15.4}, {3.1.28.4}
226 पृ॒थु॒पाजा॒ऽ‌अम॑र्त्योघृ॒तनि᳚र्णि॒क्‌स्वा᳚हुतः |

अ॒ग्निर्य॒ज्ञस्य॑हव्य॒वाट् || {3.27.5}, {3.2.15.5}, {3.1.28.5}
227 तंस॒बाधो᳚य॒तस्रु॑चऽ‌इ॒त्थाधि॒याय॒ज्ञव᳚न्तः |

च॑क्रुर॒ग्निमू॒तये᳚ || {3.27.6}, {3.2.15.6}, {3.1.29.1}
228 होता᳚दे॒वोऽ‌अम॑र्त्यःपु॒रस्ता᳚देतिमा॒यया᳚ |

वि॒दथा᳚निप्रचो॒दय॑न् || {3.27.7}, {3.2.15.7}, {3.1.29.2}
229 वा॒जीवाजे᳚षुधीयतेऽ‌ध्व॒रेषु॒प्रणी᳚यते |

विप्रो᳚य॒ज्ञस्य॒साध॑नः || {3.27.8}, {3.2.15.8}, {3.1.29.3}
230 धि॒याच॑क्रे॒वरे᳚ण्योभू॒तानां॒गर्भ॒माद॑धे |

दक्ष॑स्यपि॒तरं॒तना᳚ || {3.27.9}, {3.2.15.9}, {3.1.29.4}
231 नित्वा᳚दधे॒वरे᳚ण्यं॒दक्ष॑स्ये॒ळास॑हस्कृत |

अग्ने᳚सुदी॒तिमु॒शिज᳚म् || {3.27.10}, {3.2.15.10}, {3.1.29.5}
232 अ॒ग्निंय॒न्तुर॑म॒प्तुर॑मृ॒तस्य॒योगे᳚व॒नुषः॑ |

विप्रा॒वाजैः॒समि᳚न्धते || {3.27.11}, {3.2.15.11}, {3.1.30.1}
233 ऊ॒र्जोनपा᳚तमध्व॒रेदी᳚दि॒वांस॒मुप॒द्यवि॑ |

अ॒ग्निमी᳚ळेक॒विक्र॑तुम् || {3.27.12}, {3.2.15.12}, {3.1.30.2}
234 ई॒ळेन्यो᳚नम॒स्य॑स्ति॒रस्तमां᳚सिदर्श॒तः |

सम॒ग्निरि॑ध्यते॒वृषा᳚ || {3.27.13}, {3.2.15.13}, {3.1.30.3}
235 वृषो᳚ऽ‌अ॒ग्निःसमि॑ध्य॒तेऽ‌श्वो॒दे᳚व॒वाह॑नः |

तंह॒विष्म᳚न्तऽ‌ईळते || {3.27.14}, {3.2.15.14}, {3.1.30.4}
236 वृष॑णंत्वाव॒यंवृ॑ष॒न्‌वृष॑णः॒समि॑धीमहि |

अग्ने॒दीद्य॑तंबृ॒हत् || {3.27.15}, {3.2.15.15}, {3.1.30.5}
[28] (१-६) अग्नेजुषस्वेति षळृर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अग्निर्देवता | (१-२, ६) प्रथमाद्वितीययोर्‌ऋचोः षष्ठ्याश्च गायत्री (३) तृतीयाया उष्णिक् (४) चतुर्थ्यास्त्रिष्टुप् (५) पञ्चम्याश्च जगती छन्दांसि ||
237 अग्ने᳚जु॒षस्व॑नोह॒विःपु॑रो॒ळाशं᳚जातवेदः |

प्रा॒तः॒सा॒वेधि॑यावसो || {3.28.1}, {3.2.16.1}, {3.1.31.1}
238 पु॒रो॒ळाऽ‌अ॑ग्नेपच॒तस्तुभ्यं᳚वाघा॒परि॑ष्कृतः |

तंजु॑षस्वयविष्ठ्य || {3.28.2}, {3.2.16.2}, {3.1.31.2}
239 अग्ने᳚वी॒हिपु॑रो॒ळाश॒माहु॑तंति॒रोअ᳚ह्न्यम् |

सह॑सःसू॒नुर॑स्यध्व॒रेहि॒तः || {3.28.3}, {3.2.16.3}, {3.1.31.3}
240 माध्यं᳚दिने॒सव॑नेजातवेदःपुरो॒ळाश॑मि॒हक॑वेजुषस्व |

अग्ने᳚य॒ह्वस्य॒तव॑भाग॒धेयं॒प्रमि॑नन्तिवि॒दथे᳚षु॒धीराः᳚ || {3.28.4}, {3.2.16.4}, {3.1.31.4}
241 अग्ने᳚तृ॒तीये॒सव॑ने॒हिकानि॑षःपुरो॒ळाशं᳚सहसःसून॒वाहु॑तम् |

अथा᳚दे॒वेष्व॑ध्व॒रंवि॑प॒न्यया॒धारत्न॑वन्तम॒मृते᳚षु॒जागृ॑विम् || {3.28.5}, {3.2.16.5}, {3.1.31.5}
242 अग्ने᳚वृधा॒नऽ‌आहु॑तिंपुरो॒ळाशं᳚जातवेदः |

जु॒षस्व॑ति॒रोअ᳚ह्न्यम् || {3.28.6}, {3.2.16.6}, {3.1.31.6}
[29] (१-१६) अस्तीदमिति षोळशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-४, ६-१६) प्रथमादिचतुर्‌ऋचाम् षष्ठ्याद् एकादशानाञ्चाग्निः (५) पञ्चम्याश्च अग्निरृत्विजो वा देवताः | (१, ४, १०, १२) प्रथमाचतुर्थीदशमीद्वादशीनामनुष्टुप् (२, ३, ५, ७-९, १३, १६) द्वितीयातृतीययोः पञ्चम्याः सप्तम्यादितृचस्य त्रयोदशीषोडश्योश्च त्रिष्टुप् (६, ११, १४, १५) षष्ठ्ये एकादशीचतुर्दशीपञ्चदशीनाञ्च जगती छन्दांसि ||
243 अस्ती॒दम॑धि॒मन्थ॑न॒मस्ति॑प्र॒जन॑नंकृ॒तम् |

ए॒तांवि॒श्पत्नी॒माभ॑रा॒ग्निंम᳚न्थामपू॒र्वथा᳚ || {3.29.1}, {3.2.17.1}, {3.1.32.1}
244 अ॒रण्यो॒र्निहि॑तोजा॒तवे᳚दा॒गर्भ॑ऽ‌इव॒सुधि॑तोग॒र्भिणी᳚षु |

दि॒वेदि॑व॒ऽ‌ईड्यो᳚जागृ॒वद्भि॑र्‌ह॒विष्म॑द्भिर्‌मनु॒ष्ये᳚भिर॒ग्निः || {3.29.2}, {3.2.17.2}, {3.1.32.2}
245 उ॒त्ता॒नाया॒मव॑भराचिकि॒त्वान्‌त्स॒द्यःप्रवी᳚ता॒वृष॑णंजजान |

अ॒रु॒षस्तू᳚पो॒रुश॑दस्य॒पाज॒ऽ‌इळा᳚यास्पु॒त्रोव॒युने᳚ऽजनिष्ट || {3.29.3}, {3.2.17.3}, {3.1.32.3}
246 इळा᳚यास्त्वाप॒देव॒यंनाभा᳚पृथि॒व्याऽ‌अधि॑ |

जात॑वेदो॒निधी᳚म॒ह्यग्ने᳚ह॒व्याय॒वोळ्ह॑वे || {3.29.4}, {3.2.17.4}, {3.1.32.4}
247 मन्थ॑तानरःक॒विमद्व॑यन्तं॒प्रचे᳚तसम॒मृतं᳚सु॒प्रती᳚कम् |

य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रस्ता᳚द॒ग्निंन॑रोजनयतासु॒शेव᳚म् || {3.29.5}, {3.2.17.5}, {3.1.32.5}
248 यदी॒मन्थ᳚न्तिबा॒हुभि॒र्विरो᳚च॒तेऽ‌श्वो॒वा॒ज्य॑रु॒षोवने॒ष्वा |

चि॒त्रोयाम᳚न्न॒श्विनो॒रनि॑वृतः॒परि॑वृण॒क्‌त्यश्म॑न॒स्तृणा॒दह॑न् || {3.29.6}, {3.2.17.6}, {3.1.33.1}
249 जा॒तोऽ‌अ॒ग्नीरो᳚चते॒चेकि॑तानोवा॒जीविप्रः॑कविश॒स्तःसु॒दानुः॑ |

यंदे॒वास॒ऽ‌ईड्यं᳚विश्व॒विदं᳚हव्य॒वाह॒मद॑धुरध्व॒रेषु॑ || {3.29.7}, {3.2.17.7}, {3.1.33.2}
250 सीद॑होतः॒स्वऽ‌उ॑लो॒केचि॑कि॒त्वान्‌त्सा॒दया᳚य॒ज्ञंसु॑कृ॒तस्य॒योनौ᳚ |

दे॒वा॒वीर्‌दे॒वान्‌ह॒विषा᳚यजा॒स्यग्ने᳚बृ॒हद्यज॑माने॒वयो᳚धाः || {3.29.8}, {3.2.17.8}, {3.1.33.3}
251 कृ॒णोत॑धू॒मंवृष॑णंसखा॒योऽ‌स्रे᳚धन्तऽ‌इतन॒वाज॒मच्छ॑ |

अ॒यम॒ग्निःपृ॑तना॒षाट्‌सु॒वीरो॒येन॑दे॒वासो॒ऽ‌अस॑हन्त॒दस्यू॑न् || {3.29.9}, {3.2.17.9}, {3.1.33.4}
252 अ॒यंते॒योनि॑र्‌ऋ॒त्वियो॒यतो᳚जा॒तोऽ‌अरो᳚चथाः |

तंजा॒नन्न॑ग्न॒ऽ‌सी॒दाथा᳚नोवर्धया॒गिरः॑ || {3.29.10}, {3.2.17.10}, {3.1.33.5}
253 तनू॒नपा᳚दुच्यते॒गर्भ॑ऽ‌आसु॒रोनरा॒शंसो᳚भवति॒यद्‌वि॒जाय॑ते |

मा॒त॒रिश्वा॒यदमि॑मीतमा॒तरि॒वात॑स्य॒सर्गो᳚ऽ‌अभव॒त्सरी᳚मणि || {3.29.11}, {3.2.17.11}, {3.1.34.1}
254 सु॒नि॒र्मथा॒निर्म॑थितःसुनि॒धानिहि॑तःक॒विः |

अग्ने᳚स्वध्व॒राकृ॑णुदे॒वान्‌दे᳚वय॒तेय॑ज || {3.29.12}, {3.2.17.12}, {3.1.34.2}
255 अजी᳚जनन्‌न॒मृतं॒मर्त्या᳚सोऽ‌स्रे॒माणं᳚त॒रणिं᳚वी॒ळुज᳚म्भम् |

दश॒स्वसा᳚रोऽ‌अ॒ग्रुवः॑समी॒चीःपुमां᳚संजा॒तम॒भिसंर॑भन्ते || {3.29.13}, {3.2.17.13}, {3.1.34.3}
256 प्रस॒प्तहो᳚तासन॒काद॑रोचतमा॒तुरु॒पस्थे॒यदशो᳚च॒दूध॑नि |

निमि॑षतिसु॒रणो᳚दि॒वेदि॑वे॒यदसु॑रस्यज॒ठरा॒दजा᳚यत || {3.29.14}, {3.2.17.14}, {3.1.34.4}
257 अ॒मि॒त्रा॒युधो᳚म॒रुता᳚मिवप्र॒याःप्र॑थम॒जाब्रह्म॑णो॒विश्व॒मिद्‌वि॑दुः |

द्यु॒म्नव॒द्‌ब्रह्म॑कुशि॒कास॒ऽ‌एरि॑र॒ऽ‌एक॑एको॒दमे᳚ऽ‌अ॒ग्निंसमी᳚धिरे || {3.29.15}, {3.2.17.15}, {3.1.34.5}
258 यद॒द्यत्वा᳚प्रय॒तिय॒ज्ञेऽ‌अ॒स्मिन्‌होत॑श्चिकि॒त्वोऽवृ॑णीमही॒ह |

ध्रु॒वम॑याध्रु॒वमु॒ताश॑मिष्ठाःप्रजा॒नन्‌वि॒द्वाँऽ‌उप॑याहि॒सोम᳚म् || {3.29.16}, {3.2.17.16}, {3.1.34.6}
[30] (१-२२) इच्छन्तित्वेति द्वाविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
259 इ॒च्छन्ति॑त्वासो॒म्यासः॒सखा᳚यःसु॒न्वन्ति॒सोमं॒दध॑ति॒प्रयां᳚सि |

तिति॑क्षन्तेऽ‌अ॒भिश॑स्तिं॒जना᳚ना॒मिन्द्र॒त्वदाकश्च॒नहिप्र॑के॒तः || {3.30.1}, {3.3.1.1}, {3.2.1.1}
260 ते᳚दू॒रेप॑र॒माचि॒द्रजां॒स्यातुप्रया᳚हिहरिवो॒हरि॑भ्याम् |

स्थि॒राय॒वृष्णे॒सव॑नाकृ॒तेमायु॒क्ताग्रावा᳚णःसमिधा॒नेऽ‌अ॒ग्नौ || {3.30.2}, {3.3.1.2}, {3.2.1.2}
261 इन्द्रः॑सु॒शिप्रो᳚म॒घवा॒तरु॑त्रोम॒हाव्रा᳚तस्तुविकू॒र्मिर्‌ऋघा᳚वान् |

यदु॒ग्रोधाबा᳚धि॒तोमर्त्ये᳚षु॒क्व१॑(अ॒)त्याते᳚वृषभवी॒र्या᳚णि || {3.30.3}, {3.3.1.3}, {3.2.1.3}
262 त्वंहिष्मा᳚च्या॒वय॒न्नच्यु॑ता॒न्येको᳚वृ॒त्राचर॑सि॒जिघ्न॑मानः |

तव॒द्यावा᳚पृथि॒वीपर्व॑ता॒सोऽ‌नु᳚व्र॒ताय॒निमि॑तेवतस्थुः || {3.30.4}, {3.3.1.4}, {3.2.1.4}
263 उ॒ताभ॑येपुरुहूत॒श्रवो᳚भि॒रेको᳚दृ॒ळ्हम॑वदोवृत्र॒हासन् |

इ॒मेचि॑दिन्द्र॒रोद॑सीऽ‌अपा॒रेयत्सं᳚गृ॒भ्णाम॑घवन्‌का॒शिरित्ते᳚ || {3.30.5}, {3.3.1.5}, {3.2.1.5}
264 प्रसूत॑ऽ‌इन्द्रप्र॒वता॒हरि॑भ्यां॒प्रते॒वज्रः॑प्रमृ॒णन्ने᳚तु॒शत्रू॑न् |

ज॒हिप्र॑ती॒चोऽ‌अ॑नू॒चःपरा᳚चो॒विश्वं᳚स॒त्यंकृ॑णुहिवि॒ष्टम॑स्तु || {3.30.6}, {3.3.1.6}, {3.2.2.1}
265 यस्मै॒धायु॒रद॑धा॒मर्त्या॒याभ॑क्तंचिद्भजतेगे॒ह्य१॑(अ॒)अंसः |

भ॒द्रात॑ऽ‌इन्द्रसुम॒तिर्घृ॒ताची᳚स॒हस्र॑दानापुरुहूतरा॒तिः || {3.30.7}, {3.3.1.7}, {3.2.2.2}
266 स॒हदा᳚नुंपुरुहूतक्षि॒यन्त॑मह॒स्तमि᳚न्द्र॒संपि॑ण॒क्कुणा᳚रुम् |

अ॒भिवृ॒त्रंवर्ध॑मानं॒पिया᳚रुम॒पाद॑मिन्द्रत॒वसा᳚जघन्थ || {3.30.8}, {3.3.1.8}, {3.2.2.3}
267 निसा᳚म॒नामि॑षि॒रामि᳚न्द्र॒भूमिं᳚म॒हीम॑पा॒रांसद॑नेससत्थ |

अस्त॑भ्ना॒द्द्यांवृ॑ष॒भोऽ‌अ॒न्तरि॑क्ष॒मर्ष॒न्त्वाप॒स्त्वये॒हप्रसू᳚ताः || {3.30.9}, {3.3.1.9}, {3.2.2.4}
268 अ॒ला॒तृ॒णोव॒लऽ‌इ᳚न्द्रव्र॒जोगोःपु॒राहन्तो॒र्भय॑मानो॒व्या᳚र |

सु॒गान्‌प॒थोऽ‌अ॑कृणोन्नि॒रजे॒गाःप्राव॒न्वाणीः᳚पुरुहू॒तंधम᳚न्तीः || {3.30.10}, {3.3.1.10}, {3.2.2.5}
269 एको॒द्वेवसु॑मतीसमी॒चीऽ‌इन्द्र॒ऽ‌प॑प्रौपृथि॒वीमु॒तद्याम् |

उ॒तान्तरि॑क्षाद॒भिनः॑समी॒कऽ‌इ॒षोर॒थीःस॒युजः॑शूर॒वाजा॑न् || {3.30.11}, {3.3.1.11}, {3.2.3.1}
270 दिशः॒सूर्यो॒मि॑नाति॒प्रदि॑ष्टादि॒वेदि॑वे॒हर्य॑श्वप्रसूताः |

संयदान॒ळध्व॑न॒ऽ‌आदिदश्वै᳚र्वि॒मोच॑नंकृणुते॒तत्त्व॑स्य || {3.30.12}, {3.3.1.12}, {3.2.3.2}
271 दिदृ॑क्षन्तऽ‌उ॒षसो॒याम᳚न्न॒क्तोर्‌वि॒वस्व॑त्या॒महि॑चि॒त्रमनी᳚कम् |

विश्वे᳚जानन्तिमहि॒नायदागा॒दिन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ || {3.30.13}, {3.3.1.13}, {3.2.3.3}
272 महि॒ज्योति॒र्निहि॑तंव॒क्षणा᳚स्वा॒माप॒क्वंच॑रति॒बिभ्र॑ती॒गौः |

विश्वं॒स्वाद्म॒सम्भृ॑तमु॒स्रिया᳚यां॒यत्सी॒मिन्द्रो॒ऽ‌अद॑धा॒द्‌भोज॑नाय || {3.30.14}, {3.3.1.14}, {3.2.3.4}
273 इन्द्र॒दृह्य॑यामको॒शाऽ‌अ॑भूवन्‌य॒ज्ञाय॑शिक्षगृण॒तेसखि॑भ्यः |

दु॒र्मा॒यवो᳚दु॒रेवा॒मर्त्या᳚सोनिष॒ङ्गिणो᳚रि॒पवो॒हन्त्वा᳚सः || {3.30.15}, {3.3.1.15}, {3.2.3.5}
274 संघोषः॑शृण्वेऽव॒मैर॒मित्रै᳚र्ज॒हीन्ये᳚ष्व॒शनिं॒तपि॑ष्ठाम् |

वृ॒श्चेम॒धस्ता॒द्‌विरु॑जा॒सह॑स्वज॒हिरक्षो᳚मघवन्‌र॒न्धय॑स्व || {3.30.16}, {3.3.1.16}, {3.2.4.1}
275 उद्‌वृ॑ह॒रक्षः॑स॒हमू᳚लमिन्द्रवृ॒श्चामध्यं॒प्रत्यग्रं᳚शृणीहि |

कीव॑तःसल॒लूकं᳚चकर्थब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || {3.30.17}, {3.3.1.17}, {3.2.4.2}
276 स्व॒स्तये᳚वा॒जिभि॑श्चप्रणेतः॒संयन्म॒हीरिष॑ऽ‌आ॒सत्सि॑पू॒र्वीः |

रा॒योव॒न्तारो᳚बृह॒तःस्या᳚मा॒स्मेऽ‌अ॑स्तु॒भग॑ऽ‌इन्द्रप्र॒जावा॑न् || {3.30.18}, {3.3.1.18}, {3.2.4.3}
277 नो᳚भर॒भग॑मिन्द्रद्यु॒मन्तं॒निते᳚दे॒ष्णस्य॑धीमहिप्ररे॒के |

ऊ॒र्वऽ‌इ॑वपप्रथे॒कामो᳚ऽ‌अ॒स्मेतमापृ॑णवसुपते॒वसू᳚नाम् || {3.30.19}, {3.3.1.19}, {3.2.4.4}
278 इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒ऽ‌इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚ऽ‌अक्रन् || {3.30.20}, {3.3.1.20}, {3.2.4.5}
279 नो᳚गो॒त्राद॑र्दृहिगोपते॒गाःसम॒स्मभ्यं᳚स॒नयो᳚यन्तु॒वाजाः᳚ |

दि॒वक्षा᳚ऽ‌असिवृषभस॒त्यशु॑ष्मो॒ऽ‌स्मभ्यं॒सुम॑घवन्‌बोधिगो॒दाः || {3.30.21}, {3.3.1.21}, {3.2.4.6}
280 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.30.22}, {3.3.1.22}, {3.2.4.7}
[31] (१-२२) शासद्‌वह्निरिति द्वाविंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऐषीरथिः कुशिको वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
281 शास॒द्‌वह्नि॑र्दुहि॒तुर्न॒प्त्यं᳚गाद्‌वि॒द्वाँऽ‌ऋ॒तस्य॒दीधि॑तिंसप॒र्यन् |

पि॒तायत्र॑दुहि॒तुःसेक॑मृ॒ञ्जन्‌त्संश॒ग्म्ये᳚न॒मन॑सादध॒न्वे || {3.31.1}, {3.3.2.1}, {3.2.5.1}
282 जा॒मये॒तान्वो᳚रि॒क्थमा᳚रैक्‌च॒कार॒गर्भं᳚सनि॒तुर्नि॒धान᳚म् |

यदी᳚मा॒तरो᳚ज॒नय᳚न्त॒वह्नि॑म॒न्यःक॒र्तासु॒कृतो᳚र॒न्यऋ॒न्धन् || {3.31.2}, {3.3.2.2}, {3.2.5.2}
283 अ॒ग्निर्ज॑ज्ञेजु॒ह्वा॒३॑(आ॒)रेज॑मानोम॒हस्पु॒त्राँऽ‌अ॑रु॒षस्य॑प्र॒यक्षे᳚ |

म॒हान्‌गर्भो॒मह्याजा॒तमे᳚षांम॒हीप्र॒वृद्धर्य॑श्वस्यय॒ज्ञैः || {3.31.3}, {3.3.2.3}, {3.2.5.3}
284 अ॒भिजैत्री᳚रसचन्तस्पृधा॒नंमहि॒ज्योति॒स्तम॑सो॒निर॑जानन् |

तंजा᳚न॒तीःप्रत्युदा᳚यन्नु॒षासः॒पति॒र्गवा᳚मभव॒देक॒ऽ‌इन्द्रः॑ || {3.31.4}, {3.3.2.4}, {3.2.5.4}
285 वी॒ळौस॒तीर॒भिधीरा᳚ऽ‌अतृन्दन्‌प्रा॒चाहि᳚न्व॒न्‌मन॑सास॒प्तविप्राः᳚ |

विश्वा᳚मविन्दन्‌प॒थ्या᳚मृ॒तस्य॑प्रजा॒नन्नित्तानम॒सावि॑वेश || {3.31.5}, {3.3.2.5}, {3.2.5.5}
286 वि॒दद्यदी᳚स॒रमा᳚रु॒ग्णमद्रे॒र्‌महि॒पाथः॑पू॒र्व्यंस॒ध्र्य॑क्कः |

अग्रं᳚नयत्‌सु॒पद्यक्ष॑राणा॒मच्छा॒रवं᳚प्रथ॒माजा᳚न॒तीगा᳚त् || {3.31.6}, {3.3.2.6}, {3.2.6.1}
287 अग॑च्छदु॒विप्र॑तमःसखी॒यन्नसू᳚दयत्‌सु॒कृते॒गर्भ॒मद्रिः॑ |

स॒सान॒मर्यो॒युव॑भिर्मख॒स्यन्नथा᳚भव॒दङ्गि॑राःस॒द्योऽ‌अर्च॑न् || {3.31.7}, {3.3.2.7}, {3.2.6.2}
288 स॒तःस॑तःप्रति॒मानं᳚पुरो॒भूर्विश्वा᳚वेद॒जनि॑मा॒हन्ति॒शुष्ण᳚म् |

प्रणो᳚दि॒वःप॑द॒वीर्ग॒व्युरर्च॒न्‌त्सखा॒सखीँ᳚रमुञ्च॒न्निर॑व॒द्यात् || {3.31.8}, {3.3.2.8}, {3.2.6.3}
289 निग᳚व्य॒तामन॑सासेदुर॒र्कैःकृ᳚ण्वा॒नासो᳚ऽ‌अमृत॒त्वाय॑गा॒तुम् |

इ॒दंचि॒न्नुसद॑नं॒भूर्ये᳚षां॒येन॒मासाँ॒ऽ‌असि॑षासन्नृ॒तेन॑ || {3.31.9}, {3.3.2.9}, {3.2.6.4}
290 स॒म्पश्य॑मानाऽ‌अमदन्न॒भिस्वंपयः॑प्र॒त्नस्य॒रेत॑सो॒दुघा᳚नाः |

विरोद॑सीऽ‌अतप॒द्घोष॑ऽ‌एषांजा॒तेनि॒ष्ठामद॑धु॒र्गोषु॑वी॒रान् || {3.31.10}, {3.3.2.10}, {3.2.6.5}
291 जा॒तेभि᳚र्वृत्र॒हासेदु॑ह॒व्यैरुदु॒स्रिया᳚ऽ‌असृज॒दिन्द्रो᳚ऽ‌अ॒र्कैः |

उ॒रू॒च्य॑स्मैघृ॒तव॒द्‌भर᳚न्ती॒मधु॒स्वाद्म॑दुदुहे॒जेन्या॒गौः || {3.31.11}, {3.3.2.11}, {3.2.7.1}
292 पि॒त्रेचि॑च्चक्रुः॒सद॑नं॒सम॑स्मै॒महि॒त्विषी᳚मत्‌सु॒कृतो॒विहिख्यन् |

वि॒ष्क॒भ्नन्तः॒स्कम्भ॑नेना॒जनि॑त्री॒ऽ‌आसी᳚नाऽ‌ऊ॒र्ध्वंर॑भ॒संविमि᳚न्वन् || {3.31.12}, {3.3.2.12}, {3.2.7.2}
293 म॒हीयदि॑धि॒षणा᳚शि॒श्नथे॒धात्‌स॑द्यो॒वृधं᳚वि॒भ्व१॑(अ॒)अंरोद॑स्योः |

गिरो॒यस्मि᳚न्ननव॒द्याःस॑मी॒चीर्विश्वा॒ऽ‌इन्द्रा᳚य॒तवि॑षी॒रनु॑त्ताः || {3.31.13}, {3.3.2.13}, {3.2.7.3}
294 मह्याते᳚स॒ख्यंव॑श्मिश॒क्तीरावृ॑त्र॒घ्नेनि॒युतो᳚यन्तिपू॒र्वीः |

महि॑स्तो॒त्रमव॒ऽ‌आग᳚न्मसू॒रेर॒स्माकं॒सुम॑घवन्‌बोधिगो॒पाः || {3.31.14}, {3.3.2.14}, {3.2.7.4}
295 महि॒क्षेत्रं᳚पु॒रुश्च॒न्द्रंवि॑वि॒द्वानादित्‌सखि॑भ्यश्च॒रथं॒समै᳚रत् |

इन्द्रो॒नृभि॑रजन॒द्दीद्या᳚नःसा॒कंसूर्य॑मु॒षसं᳚गा॒तुम॒ग्निम् || {3.31.15}, {3.3.2.15}, {3.2.7.5}
296 अ॒पश्चि॑दे॒षवि॒भ्वो॒३॑(ओ॒)दमू᳚नाः॒प्रस॒ध्रीची᳚रसृजद्‌वि॒श्वश्च᳚न्द्राः |

मध्वः॑पुना॒नाःक॒विभिः॑प॒वित्रै॒र्‌द्युभि॑र्हिन्वन्त्य॒क्तुभि॒र्धनु॑त्रीः || {3.31.16}, {3.3.2.16}, {3.2.8.1}
297 अनु॑कृ॒ष्णेवसु॑धितीजिहातेऽ‌उ॒भेसूर्य॑स्यमं॒हना॒यज॑त्रे |

परि॒यत्ते᳚महि॒मानं᳚वृ॒जध्यै॒सखा᳚यऽ‌इन्द्र॒काम्या᳚ऋजि॒प्याः || {3.31.17}, {3.3.2.17}, {3.2.8.2}
298 पति॑र्भववृत्रहन्‌त्सू॒नृता᳚नांगि॒रांवि॒श्वायु᳚र्वृष॒भोव॑यो॒धाः |

नो᳚गहिस॒ख्येभिः॑शि॒वेभि᳚र्म॒हान्‌म॒हीभि॑रू॒तिभिः॑सर॒ण्यन् || {3.31.18}, {3.3.2.18}, {3.2.8.3}
299 तम᳚ङ्गिर॒स्वन्नम॑सासप॒र्यन्‌नव्यं᳚कृणोमि॒सन्य॑सेपुरा॒जाम् |

द्रुहो॒विया᳚हिबहु॒लाऽ‌अदे᳚वीः॒स्व॑श्चनोमघवन्‌त्सा॒तये᳚धाः || {3.31.19}, {3.3.2.19}, {3.2.8.4}
300 मिहः॑पाव॒काःप्रत॑ताऽ‌अभूवन्‌त्स्व॒स्तिनः॑पिपृहिपा॒रमा᳚साम् |

इन्द्र॒त्वंर॑थि॒रःपा᳚हिनोरि॒षोम॒क्षूम॑क्षूकृणुहिगो॒जितो᳚नः || {3.31.20}, {3.3.2.20}, {3.2.8.5}
301 अदे᳚दिष्टवृत्र॒हागोप॑ति॒र्गाऽ‌अ॒न्तःकृ॒ष्णाँऽ‌अ॑रु॒षैर्धाम॑भिर्गात् |

प्रसू॒नृता᳚दि॒शमा᳚नऋ॒तेन॒दुर॑श्च॒विश्वा᳚ऽ‌अवृणो॒दप॒स्वाः || {3.31.21}, {3.3.2.21}, {3.2.8.6}
302 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.31.22}, {3.3.2.22}, {3.2.8.7}
[32] (१-१७) इन्द्रसोममिति सप्तदशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
303 इन्द्र॒सोमं᳚सोमपते॒पिबे॒मंमाध्यं᳚दिनं॒सव॑नं॒चारु॒यत्ते᳚ |

प्र॒प्रुथ्या॒शिप्रे᳚मघवन्नृजीषिन्‌वि॒मुच्या॒हरी᳚ऽ‌इ॒हमा᳚दयस्व || {3.32.1}, {3.3.3.1}, {3.2.9.1}
304 गवा᳚शिरंम॒न्थिन॑मिन्द्रशु॒क्रंपिबा॒सोमं᳚ररि॒माते॒मदा᳚य |

ब्र॒ह्म॒कृता॒मारु॑तेनाग॒णेन॑स॒जोषा᳚रु॒द्रैस्तृ॒पदावृ॑षस्व || {3.32.2}, {3.3.3.2}, {3.2.9.2}
305 येते॒शुष्मं॒येतवि॑षी॒मव॑र्ध॒न्नर्च᳚न्तऽ‌इन्द्रम॒रुत॑स्त॒ऽ‌ओजः॑ |

माध्यं᳚दिने॒सव॑नेवज्रहस्त॒पिबा᳚रु॒द्रेभिः॒सग॑णःसुशिप्र || {3.32.3}, {3.3.3.3}, {3.2.9.3}
306 तऽ‌इन्न्व॑स्य॒मधु॑मद्‌विविप्र॒ऽ‌इन्द्र॑स्य॒शर्धो᳚म॒रुतो॒यऽ‌आस॑न् |

येभि᳚र्वृ॒त्रस्ये᳚षि॒तोवि॒वेदा᳚म॒र्मणो॒मन्य॑मानस्य॒मर्म॑ || {3.32.4}, {3.3.3.4}, {3.2.9.4}
307 म॒नु॒ष्वदि᳚न्द्र॒सव॑नंजुषा॒णःपिबा॒सोमं॒शश्व॑तेवी॒र्या᳚य |

सऽ‌व॑वृत्स्वहर्यश्वय॒ज्ञैःस॑र॒ण्युभि॑र॒पोऽ‌अर्णा᳚सिसर्षि || {3.32.5}, {3.3.3.5}, {3.2.9.5}
308 त्वम॒पोयद्ध॑वृ॒त्रंज॑घ॒न्वाँऽ‌अत्याँ᳚ऽ‌इव॒प्रासृ॑जः॒सर्त॒वाजौ |

शया᳚नमिन्द्र॒चर॑ताव॒धेन॑वव्रि॒वांसं॒परि॑दे॒वीरदे᳚वम् || {3.32.6}, {3.3.3.6}, {3.2.10.1}
309 यजा᳚म॒ऽ‌इन्नम॑सावृ॒द्धमिन्द्रं᳚बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |

यस्य॑प्रि॒येम॒मतु᳚र्य॒ज्ञिय॑स्य॒रोद॑सीमहि॒मानं᳚म॒माते᳚ || {3.32.7}, {3.3.3.7}, {3.2.10.2}
310 इन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि᳚व्र॒तानि॑दे॒वामि॑नन्ति॒विश्वे᳚ |

दा॒धार॒यःपृ॑थि॒वींद्यामु॒तेमांज॒जान॒सूर्य॑मु॒षसं᳚सु॒दंसाः᳚ || {3.32.8}, {3.3.3.8}, {3.2.10.3}
311 अद्रो᳚घस॒त्यंतव॒तन्म॑हि॒त्वंस॒द्योयज्जा॒तोऽ‌अपि॑बोह॒सोम᳚म् |

द्याव॑ऽ‌इन्द्रत॒वस॑स्त॒ऽ‌ओजो॒नाहा॒मासाः᳚श॒रदो᳚वरन्त || {3.32.9}, {3.3.3.9}, {3.2.10.4}
312 त्वंस॒द्योऽ‌अ॑पिबोजा॒तऽ‌इ᳚न्द्र॒मदा᳚य॒सोमं᳚पर॒मेव्यो᳚मन् |

यद्ध॒द्यावा᳚पृथि॒वीऽ‌आवि॑वेशी॒रथा᳚भवःपू॒र्व्यःका॒रुधा᳚याः || {3.32.10}, {3.3.3.10}, {3.2.10.5}
313 अह॒न्नहिं᳚परि॒शया᳚न॒मर्ण॑ऽ‌ओजा॒यमा᳚नंतुविजात॒तव्या॑न् |

ते᳚महि॒त्वमनु॑भू॒दध॒द्यौर्‌यद॒न्यया᳚स्फि॒ग्या॒३॑(आ॒)क्षामव॑स्थाः || {3.32.11}, {3.3.3.11}, {3.2.11.1}
314 य॒ज्ञोहित॑ऽ‌इन्द्र॒वर्ध॑नो॒भूदु॒तप्रि॒यःसु॒तसो᳚मोमि॒येधः॑ |

य॒ज्ञेन॑य॒ज्ञम॑वय॒ज्ञियः॒सन्‌य॒ज्ञस्ते॒वज्र॑महि॒हत्य॑ऽ‌आवत् || {3.32.12}, {3.3.3.12}, {3.2.11.2}
315 य॒ज्ञेनेन्द्र॒मव॒साच॑क्रेऽ‌अ॒र्वागैनं᳚सु॒म्नाय॒नव्य॑सेववृत्याम् |

यःस्तोमे᳚भिर्वावृ॒धेपू॒र्व्येभि॒र्योम॑ध्य॒मेभि॑रु॒तनूत॑नेभिः || {3.32.13}, {3.3.3.13}, {3.2.11.3}
316 वि॒वेष॒यन्मा᳚धि॒षणा᳚ज॒जान॒स्तवै᳚पु॒रापार्या॒दिन्द्र॒मह्नः॑ |

अंह॑सो॒यत्र॑पी॒पर॒द्यथा᳚नोना॒वेव॒यान्त॑मु॒भये᳚हवन्ते || {3.32.14}, {3.3.3.14}, {3.2.11.4}
317 आपू᳚र्णोऽ‌अस्यक॒लशः॒स्वाहा॒सेक्ते᳚व॒कोशं᳚सिसिचे॒पिब॑ध्यै |

समु॑प्रि॒याऽ‌आव॑वृत्र॒न्‌मदा᳚यप्रदक्षि॒णिद॒भिसोमा᳚स॒ऽ‌इन्द्र᳚म् || {3.32.15}, {3.3.3.15}, {3.2.11.5}
318 त्वा᳚गभी॒रःपु॑रुहूत॒सिन्धु॒र्नाद्र॑यः॒परि॒षन्तो᳚वरन्त |

इ॒त्थासखि॑भ्यऽ‌इषि॒तोयदि॒न्द्रादृ॒ळ्हंचि॒दरु॑जो॒गव्य॑मू॒र्वम् || {3.32.16}, {3.3.3.16}, {3.2.11.6}
319 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.32.17}, {3.3.3.17}, {3.2.11.7}
[33] (१-१३) प्र पर्वतानामिति त्रयोदशर्चस्य सूक्तस्य (१-३, ५, ७, ९, ११-१३) प्रथमादितृचस्य पञ्चमीसप्तमीनवम्य एकादश्यादितृचस्य च गाथिनो विश्वामित्र ऋषिः (४, ६, ८, १०) चतुर्थीषष्ठ्य अष्टमीदशमीनाञ्च नद्य ऋषिकाः | (१-३, ५, ९, ११-१३) प्रथमादितृचस्य पञ्चमीनवम्योर्‌ऋचोरेकादश्यादितृचस्य च नद्यः (४, ८, १०) चतुर्थ्यष्टमीदशमीनां विश्वामित्रः (६, ७) षष्ठीसप्तम्योश्चेन्द्रो देवताः | (१-१२) प्रथमादिद्वादशा त्रिष्टुप् (१३) त्रयोदश्याश्चानुष्टप् छन्दसी ||
320 प्रपर्व॑तानामुश॒तीऽ‌उ॒पस्था॒दश्वे᳚ऽ‌इव॒विषि॑ते॒हास॑माने |

गावे᳚वशु॒भ्रेमा॒तरा᳚रिहा॒णेविपा᳚ट्‌छुतु॒द्रीपय॑साजवेते || {3.33.1}, {3.3.4.1}, {3.2.12.1}
321 इन्द्रे᳚षितेप्रस॒वंभिक्ष॑माणे॒ऽ‌अच्छा᳚समु॒द्रंर॒थ्ये᳚वयाथः |

स॒मा॒रा॒णेऽ‌ऊ॒र्मिभिः॒पिन्व॑मानेऽ‌अ॒न्यावा᳚म॒न्यामप्ये᳚तिशुभ्रे || {3.33.2}, {3.3.4.2}, {3.2.12.2}
322 अच्छा॒सिन्धुं᳚मा॒तृत॑मामयासं॒विपा᳚शमु॒र्वींसु॒भगा᳚मगन्म |

व॒त्समि॑वमा॒तरा᳚संरिहा॒णेस॑मा॒नंयोनि॒मनु॑सं॒चर᳚न्ती || {3.33.3}, {3.3.4.3}, {3.2.12.3}
323 ए॒नाव॒यंपय॑सा॒पिन्व॑माना॒ऽ‌अनु॒योनिं᳚दे॒वकृ॑तं॒चर᳚न्तीः |

वर्त॑वेप्रस॒वःसर्ग॑तक्तःकिं॒युर्विप्रो᳚न॒द्यो᳚जोहवीति || {3.33.4}, {3.3.4.4}, {3.2.12.4}
324 रम॑ध्वंमे॒वच॑सेसो॒म्याय॒ऋता᳚वरी॒रुप॑मुहू॒र्तमेवैः᳚ |

प्रसिन्धु॒मच्छा᳚बृह॒तीम॑नी॒षाऽ‌व॒स्युर॑ह्वेकुशि॒कस्य॑सू॒नुः || {3.33.5}, {3.3.4.5}, {3.2.12.5}
325 इन्द्रो᳚ऽ‌अ॒स्माँऽ‌अ॑रद॒द्‌वज्र॑बाहु॒रपा᳚हन्‌वृ॒त्रंप॑रि॒धिंन॒दीना᳚म् |

दे॒वो᳚ऽनयत्‌सवि॒तासु॑पा॒णिस्तस्य॑व॒यंप्र॑स॒वेया᳚मऽ‌उ॒र्वीः || {3.33.6}, {3.3.4.6}, {3.2.13.1}
326 प्र॒वाच्यं᳚शश्व॒धावी॒र्य१॑(अ॒)अंतदिन्द्र॑स्य॒कर्म॒यदहिं᳚विवृ॒श्चत् |

विवज्रे᳚णपरि॒षदो᳚जघा॒नाय॒न्नापोऽय॑नमि॒च्छमा᳚नाः || {3.33.7}, {3.3.4.7}, {3.2.13.2}
327 ए॒तद्‌वचो᳚जरित॒र्मापि॑मृष्ठा॒ऽ‌यत्ते॒घोषा॒नुत्त॑रायु॒गानि॑ |

उ॒क्थेषु॑कारो॒प्रति॑नोजुषस्व॒मानो॒निकः॑पुरुष॒त्रानम॑स्ते || {3.33.8}, {3.3.4.8}, {3.2.13.3}
328 षुस्व॑सारःका॒रवे᳚शृणोतय॒यौवो᳚दू॒रादन॑सा॒रथे᳚न |

निषून॑मध्वं॒भव॑तासुपा॒राऽ‌अ॑धोऽ‌अ॒क्षाःसि᳚न्धवःस्रो॒त्याभिः॑ || {3.33.9}, {3.3.4.9}, {3.2.13.4}
329 ते᳚कारोशृणवामा॒वचां᳚सिय॒याथ॑दू॒रादन॑सा॒रथे᳚न |

निते᳚नंसैपीप्या॒नेव॒योषा॒मर्या᳚येवक॒न्या᳚शश्व॒चैते᳚ || {3.33.10}, {3.3.4.10}, {3.2.13.5}
330 यद॒ङ्गत्वा᳚भर॒ताःसं॒तरे᳚युर्‌ग॒व्यन्‌ग्राम॑ऽ‌इषि॒तऽ‌इन्द्र॑जूतः |

अर्षा॒दह॑प्रस॒वःसर्ग॑तक्त॒ऽ‌वो᳚वृणेसुम॒तिंय॒ज्ञिया᳚नाम् || {3.33.11}, {3.3.4.11}, {3.2.14.1}
331 अता᳚रिषुर्भर॒ताग॒व्यवः॒समभ॑क्त॒विप्रः॑सुम॒तिंन॒दीना᳚म् |

प्रपि᳚न्वध्वमि॒षय᳚न्तीःसु॒राधा॒ऽ‌व॒क्षणाः᳚पृ॒णध्वं᳚या॒तशीभ᳚म् || {3.33.12}, {3.3.4.12}, {3.2.14.2}
332 उद्व॑ऽ‌ऊ॒र्मिःशम्या᳚ह॒न्त्वापो॒योक्त्रा᳚णिमुञ्चत |

मादु॑ष्कृतौ॒व्ये᳚नसा॒ऽ‌घ्न्यौशून॒मार॑ताम् || {3.33.13}, {3.3.4.13}, {3.2.14.3}
[34] (१-११) इन्द्रः पूर्भिदिति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
333 इन्द्रः॑पू॒र्भिदाति॑र॒द्‌दास॑म॒र्कैर्वि॒दद्‌व॑सु॒र्दय॑मानो॒विशत्रू॑न् |

ब्रह्म॑जूतस्त॒न्वा᳚वावृधा॒नोभूरि॑दात्र॒ऽ‌आपृ॑ण॒द्रोद॑सीऽ‌उ॒भे || {3.34.1}, {3.3.5.1}, {3.2.15.1}
334 म॒खस्य॑तेतवि॒षस्य॒प्रजू॒तिमिय᳚र्मि॒वाच॑म॒मृता᳚य॒भूष॑न् |

इन्द्र॑क्षिती॒नाम॑सि॒मानु॑षीणांवि॒शांदैवी᳚नामु॒तपू᳚र्व॒यावा᳚ || {3.34.2}, {3.3.5.2}, {3.2.15.2}
335 इन्द्रो᳚वृ॒त्रम॑वृणो॒च्छर्ध॑नीतिः॒प्रमा॒यिना᳚ममिना॒द्‌वर्प॑णीतिः |

अह॒न्‌व्यं᳚समु॒शध॒ग्‌वने᳚ष्वा॒विर्धेना᳚ऽ‌अकृणोद्रा॒म्याणा᳚म् || {3.34.3}, {3.3.5.3}, {3.2.15.3}
336 इन्द्रः॑स्व॒र्षाज॒नय॒न्नहा᳚निजि॒गायो॒शिग्भिः॒पृत॑नाऽ‌अभि॒ष्टिः |

प्रारो᳚चय॒न्‌मन॑वेके॒तुमह्ना॒मवि᳚न्द॒ज्ज्योति॑र्बृह॒तेरणा᳚य || {3.34.4}, {3.3.5.4}, {3.2.15.4}
337 इन्द्र॒स्तुजो᳚ब॒र्हणा॒ऽ‌वि॑वेशनृ॒वद्दधा᳚नो॒नर्या᳚पु॒रूणि॑ |

अचे᳚तय॒द्‌धिय॑ऽ‌इ॒माज॑रि॒त्रेप्रेमंवर्ण॑मतिरच्छु॒क्रमा᳚साम् || {3.34.5}, {3.3.5.5}, {3.2.15.5}
338 म॒होम॒हानि॑पनयन्त्य॒स्येन्द्र॑स्य॒कर्म॒सुकृ॑तापु॒रूणि॑ |

वृ॒जने᳚नवृजि॒नान्‌त्संपि॑पेषमा॒याभि॒र्दस्यूँ᳚र॒भिभू᳚त्योजाः || {3.34.6}, {3.3.5.6}, {3.2.16.1}
339 यु॒धेन्द्रो᳚म॒ह्नावरि॑वश्चकारदे॒वेभ्यः॒सत्‌प॑तिश्चर्षणि॒प्राः |

वि॒वस्व॑तः॒सद॑नेऽ‌अस्य॒तानि॒विप्रा᳚ऽ‌उ॒क्थेभिः॑क॒वयो᳚गृणन्ति || {3.34.7}, {3.3.5.7}, {3.2.16.2}
340 स॒त्रा॒साहं॒वरे᳚ण्यंसहो॒दांस॑स॒वांसं॒स्व॑र॒पश्च॑दे॒वीः |

स॒सान॒यःपृ॑थि॒वींद्यामु॒तेमामिन्द्रं᳚मद॒न्त्यनु॒धीर॑णासः || {3.34.8}, {3.3.5.8}, {3.2.16.3}
341 स॒सानात्याँ᳚ऽ‌उ॒तसूर्यं᳚ससा॒नेन्द्रः॑ससानपुरु॒भोज॑सं॒गाम् |

हि॒र॒ण्यय॑मु॒तभोगं᳚ससानह॒त्वीदस्यू॒न्‌प्रार्यं॒वर्ण॑मावत् || {3.34.9}, {3.3.5.9}, {3.2.16.4}
342 इन्द्र॒ऽ‌ओष॑धीरसनो॒दहा᳚नि॒वन॒स्पतीँ᳚रसनोद॒न्तरि॑क्षम् |

बि॒भेद॑व॒लंनु॑नु॒देविवा॒चोथा᳚भवद्दमि॒ताभिक्र॑तूनाम् || {3.34.10}, {3.3.5.10}, {3.2.16.5}
343 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.34.11}, {3.3.5.11}, {3.2.16.6}
[35] (१-११) तिष्ठाहरी इति एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
344 तिष्ठा॒हरी॒रथ॒ऽ‌यु॒ज्यमा᳚नाया॒हिवा॒युर्ननि॒युतो᳚नो॒ऽ‌अच्छ॑ |

पिबा॒स्यन्धो᳚ऽ‌अ॒भिसृ॑ष्टोऽ‌अ॒स्मेऽ‌इन्द्र॒स्वाहा᳚ररि॒माते॒मदा᳚य || {3.35.1}, {3.3.6.1}, {3.2.17.1}
345 उपा᳚जि॒रापु॑रुहू॒ताय॒सप्ती॒हरी॒रथ॑स्यधू॒र्ष्वायु॑नज्मि |

द्र॒वद्यथा॒सम्भृ॑तंवि॒श्वत॑श्चि॒दुपे॒मंय॒ज्ञमाव॑हात॒ऽ‌इन्द्र᳚म् || {3.35.2}, {3.3.6.2}, {3.2.17.2}
346 उपो᳚नयस्व॒वृष॑णातपु॒ष्पोतेम॑व॒त्वंवृ॑षभस्वधावः |

ग्रसे᳚ता॒मश्वा॒विमु॑चे॒हशोणा᳚दि॒वेदि॑वेस॒दृशी᳚रद्धिधा॒नाः || {3.35.3}, {3.3.6.3}, {3.2.17.3}
347 ब्रह्म॑णातेब्रह्म॒युजा᳚युनज्मि॒हरी॒सखा᳚यासध॒माद॑ऽ‌आ॒शू |

स्थि॒रंरथं᳚सु॒खमि᳚न्द्राधि॒तिष्ठ᳚न्‌प्रजा॒नन्‌वि॒द्वाँऽ‌उप॑याहि॒सोम᳚म् || {3.35.4}, {3.3.6.4}, {3.2.17.4}
348 माते॒हरी॒वृष॑णावी॒तपृ॑ष्ठा॒निरी᳚रम॒न्‌यज॑मानासोऽ‌अ॒न्ये |

अ॒त्याया᳚हि॒शश्व॑तोव॒यंतेरं᳚सु॒तेभिः॑कृणवाम॒सोमैः᳚ || {3.35.5}, {3.3.6.5}, {3.2.17.5}
349 तवा॒यंसोम॒स्त्वमेह्य॒र्वाङ्‌श॑श्वत्त॒मंसु॒मना᳚ऽ‌अ॒स्यपा᳚हि |

अ॒स्मिन्‌य॒ज्ञेब॒र्हिष्यानि॒षद्या᳚दधि॒ष्वेमंज॒ठर॒ऽ‌इन्दु॑मिन्द्र || {3.35.6}, {3.3.6.6}, {3.2.18.1}
350 स्ती॒र्णंते᳚ब॒र्हिःसु॒तऽ‌इ᳚न्द्र॒सोमः॑कृ॒ताधा॒नाऽ‌अत्त॑वेते॒हरि॑भ्याम् |

तदो᳚कसेपुरु॒शाका᳚य॒वृष्णे᳚म॒रुत्व॑ते॒तुभ्यं᳚रा॒ताह॒वींषि॑ || {3.35.7}, {3.3.6.7}, {3.2.18.2}
351 इ॒मंनरः॒पर्व॑ता॒ऽ‌स्तुभ्य॒मापः॒समि᳚न्द्र॒गोभि॒र्मधु॑मन्तमक्रन् |

तस्या॒गत्या᳚सु॒मना᳚ऋष्वपाहिप्रजा॒नन्‌वि॒द्वान्‌प॒थ्या॒३॑(आ॒)अनु॒स्वाः || {3.35.8}, {3.3.6.8}, {3.2.18.3}
352 याँऽ‌आभ॑जोम॒रुत॑ऽ‌इन्द्र॒सोमे॒येत्वामव॑र्ध॒न्नभ॑वन्‌ग॒णस्ते᳚ |

तेभि॑रे॒तंस॒जोषा᳚वावशा॒नो॒३॑(ओ॒)ऽ‌ग्नेःपि॑बजि॒ह्वया॒सोम॑मिन्द्र || {3.35.9}, {3.3.6.9}, {3.2.18.4}
353 इन्द्र॒पिब॑स्व॒धया᳚चित्‌सु॒तस्या॒ऽ‌ग्नेर्वा᳚पाहिजि॒ह्वया᳚यजत्र |

अ॒ध्व॒र्योर्वा॒प्रय॑तंशक्र॒हस्ता॒द्धोतु᳚र्वाय॒ज्ञंह॒विषो᳚जुषस्व || {3.35.10}, {3.3.6.10}, {3.2.18.5}
354 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.35.11}, {3.3.6.11}, {3.2.18.6}
[36] (१-११) एकादशर्चस्य सूक्तस्य (१-९, ११) प्रथमादिनवर्चामक दिश्याश्च गाथिनो विश्वामित्रः (१०) दशम्याश्च आङ्गिरसो घोर ऋषी, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
355 इ॒मामू॒षुप्रभृ॑तिंसा॒तये᳚धाः॒शश्व॑च्छश्वदू॒तिभि॒र्‌याद॑मानः |

सु॒तेसु॑तेवावृधे॒वर्ध॑नेभि॒र्यःकर्म॑भिर्‌म॒हद्भिः॒सुश्रु॑तो॒भूत् || {3.36.1}, {3.3.7.1}, {3.2.19.1}
356 इन्द्रा᳚य॒सोमाः᳚प्र॒दिवो॒विदा᳚नाऋ॒भुर्येभि॒र्वृष॑पर्वा॒विहा᳚याः |

प्र॒य॒म्यमा᳚ना॒न्‌प्रति॒षूगृ॑भा॒येन्द्र॒पिब॒वृष॑धूतस्य॒वृष्णः॑ || {3.36.2}, {3.3.7.2}, {3.2.19.2}
357 पिबा॒वर्ध॑स्व॒तव॑घासु॒तास॒ऽ‌इन्द्र॒सोमा᳚सःप्रथ॒माऽ‌उ॒तेमे |

यथापि॑बःपू॒र्व्याँऽ‌इ᳚न्द्र॒सोमाँ᳚ऽ‌ए॒वापा᳚हि॒पन्यो᳚ऽ‌अ॒द्यानवी᳚यान् || {3.36.3}, {3.3.7.3}, {3.2.19.3}
358 म॒हाँऽ‌अम॑त्रोवृ॒जने᳚विर॒प्श्यु१॑(उ॒)ग्रंशवः॑पत्यतेधृ॒ष्ण्वोजः॑ |

नाह॑विव्याचपृथि॒वीच॒नैनं॒यत्सोमा᳚सो॒हर्य॑श्व॒मम᳚न्दन् || {3.36.4}, {3.3.7.4}, {3.2.19.4}
359 म॒हाँऽ‌उ॒ग्रोवा᳚वृधेवी॒र्या᳚यस॒माच॑क्रेवृष॒भःकाव्ये᳚न |

इन्द्रो॒भगो᳚वाज॒दाऽ‌अ॑स्य॒गावः॒प्रजा᳚यन्ते॒दक्षि॑णाऽ‌अस्यपू॒र्वीः || {3.36.5}, {3.3.7.5}, {3.2.19.5}
360 प्रयत्‌सिन्ध॑वःप्रस॒वंयथाय॒न्नापः॑समु॒द्रंर॒थ्ये᳚वजग्मुः |

अत॑श्चि॒दिन्द्रः॒सद॑सो॒वरी᳚या॒न्‌यदीं॒सोमः॑पृ॒णति॑दु॒ग्धोऽ‌अं॒शुः || {3.36.6}, {3.3.7.6}, {3.2.20.1}
361 स॒मु॒द्रेण॒सिन्ध॑वो॒याद॑माना॒ऽ‌इन्द्रा᳚य॒सोमं॒सुषु॑तं॒भर᳚न्तः |

अं॒शुंदु॑हन्तिह॒स्तिनो᳚भ॒रित्रै॒र्मध्वः॑पुनन्ति॒धार॑याप॒वित्रैः᳚ || {3.36.7}, {3.3.7.7}, {3.2.20.2}
362 ह्र॒दाऽ‌इ॑वकु॒क्षयः॑सोम॒धानाः॒समी᳚विव्याच॒सव॑नापु॒रूणि॑ |

अन्ना॒यदिन्द्रः॑प्रथ॒माव्याश॑वृ॒त्रंज॑घ॒न्वाँऽ‌अ॑वृणीत॒सोम᳚म् || {3.36.8}, {3.3.7.8}, {3.2.20.3}
363 तूभ॑र॒माकि॑रे॒तत्‌परि॑ष्ठाद्‌वि॒द्माहित्वा॒वसु॑पतिं॒वसू᳚नाम् |

इन्द्र॒यत्ते॒माहि॑नं॒दत्र॒मस्त्य॒स्मभ्यं॒तद्ध॑र्‌यश्व॒प्रय᳚न्धि || {3.36.9}, {3.3.7.9}, {3.2.20.4}
364 अ॒स्मेप्रय᳚न्धिमघवन्नृजीषि॒न्निन्द्र॑रा॒योवि॒श्ववा᳚रस्य॒भूरेः᳚ |

अ॒स्मेश॒तंश॒रदो᳚जी॒वसे᳚धाऽ‌अ॒स्मेवी॒राञ्छश्व॑तऽ‌इन्द्रशिप्रिन् || {3.36.10}, {3.3.7.10}, {3.2.20.5}
365 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.36.11}, {3.3.7.11}, {3.2.20.6}
[37] (१-११) एकादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-१०) प्रथमादिदशों गायत्री (११) एकादश्याश्चानुष्टप् छन्दसी ||
366 वार्त्र॑हत्याय॒शव॑सेपृतना॒षाह्या᳚य |

इन्द्र॒त्वाव॑र्तयामसि || {3.37.1}, {3.3.8.1}, {3.2.21.1}
367 अ॒र्वा॒चीनं॒सुते॒मन॑ऽ‌उ॒तचक्षुः॑शतक्रतो |

इन्द्र॑कृ॒ण्वन्तु॑वा॒घतः॑ || {3.37.2}, {3.3.8.2}, {3.2.21.2}
368 नामा᳚नितेशतक्रतो॒विश्वा᳚भिर्गी॒र्भिरी᳚महे |

इन्द्रा᳚भिमाति॒षाह्ये᳚ || {3.37.3}, {3.3.8.3}, {3.2.21.3}
369 पु॒रु॒ष्टु॒तस्य॒धाम॑भिःश॒तेन॑महयामसि |

इन्द्र॑स्यचर्षणी॒धृतः॑ || {3.37.4}, {3.3.8.4}, {3.2.21.4}
370 इन्द्रं᳚वृ॒त्राय॒हन्त॑वेपुरुहू॒तमुप॑ब्रुवे |

भरे᳚षु॒वाज॑सातये || {3.37.5}, {3.3.8.5}, {3.2.21.5}
371 वाजे᳚षुसास॒हिर्भ॑व॒त्वामी᳚महेशतक्रतो |

इन्द्र॑वृ॒त्राय॒हन्त॑वे || {3.37.6}, {3.3.8.6}, {3.2.22.1}
372 द्यु॒म्नेषु॑पृत॒नाज्ये᳚पृत्सु॒तूर्षु॒श्रव॑स्सु |

इन्द्र॒साक्ष्वा॒भिमा᳚तिषु || {3.37.7}, {3.3.8.7}, {3.2.22.2}
373 शु॒ष्मिन्त॑मंनऽ‌ऊ॒तये᳚द्यु॒म्निनं᳚पाहि॒जागृ॑विम् |

इन्द्र॒सोमं᳚शतक्रतो || {3.37.8}, {3.3.8.8}, {3.2.22.3}
374 इ॒न्द्रि॒याणि॑शतक्रतो॒याते॒जने᳚षुप॒ञ्चसु॑ |

इन्द्र॒तानि॑त॒ऽ‌वृ॑णे || {3.37.9}, {3.3.8.9}, {3.2.22.4}
375 अग᳚न्निन्द्र॒श्रवो᳚बृ॒हद्द्यु॒म्नंद॑धिष्वदु॒ष्टर᳚म् |

उत्ते॒शुष्मं᳚तिरामसि || {3.37.10}, {3.3.8.10}, {3.2.22.5}
376 अ॒र्वा॒वतो᳚न॒ऽ‌ग॒ह्यथो᳚शक्रपरा॒वतः॑ |

उ॒लो॒कोयस्ते᳚ऽ‌अद्रिव॒ऽ‌इन्द्रे॒हतत॒ऽ‌ग॑हि || {3.37.11}, {3.3.8.11}, {3.2.22.6}
[38] (१-१०) दशर्चस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापतिः तावुभौ वा गाथिनो विश्वामित्रो वा ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
377 अ॒भितष्टे᳚वदीधयामनी॒षामत्यो॒वा॒जीसु॒धुरो॒जिहा᳚नः |

अ॒भिप्रि॒याणि॒मर्मृ॑श॒त्‌परा᳚णिक॒वीँरि॑च्छामिसं॒दृशे᳚सुमे॒धाः || {3.38.1}, {3.3.9.1}, {3.2.23.1}
378 इ॒नोतपृ॑च्छ॒जनि॑माकवी॒नांम॑नो॒धृतः॑सु॒कृत॑स्तक्षत॒द्याम् |

इ॒माऽ‌उ॑तेप्र॒ण्यो॒३॑(ओ॒)वर्ध॑माना॒मनो᳚वाता॒ऽ‌अध॒नुधर्म॑णिग्मन् || {3.38.2}, {3.3.9.2}, {3.2.23.2}
379 निषी॒मिदत्र॒गुह्या॒दधा᳚नाऽ‌उ॒तक्ष॒त्राय॒रोद॑सी॒सम᳚ञ्जन् |

संमात्रा᳚भिर्ममि॒रेये॒मुरु॒र्वीऽ‌अ॒न्तर्म॒हीसमृ॑ते॒धाय॑सेधुः || {3.38.3}, {3.3.9.3}, {3.2.23.3}
380 आ॒तिष्ठ᳚न्तं॒परि॒विश्वे᳚ऽ‌अभूष॒ञ्छ्रियो॒वसा᳚नश्चरति॒स्वरो᳚चिः |

म॒हत्तद्‌वृष्णो॒ऽ‌असु॑रस्य॒नामावि॒श्वरू᳚पोऽ‌अ॒मृता᳚नितस्थौ || {3.38.4}, {3.3.9.4}, {3.2.23.4}
381 असू᳚त॒पूर्वो᳚वृष॒भोज्याया᳚नि॒माऽ‌अ॑स्यशु॒रुधः॑सन्तिपू॒र्वीः |

दिवो᳚नपातावि॒दथ॑स्यधी॒भिःक्ष॒त्रंरा᳚जानाप्र॒दिवो᳚दधाथे || {3.38.5}, {3.3.9.5}, {3.2.23.5}
382 त्रीणि॑राजानावि॒दथे᳚पु॒रूणि॒परि॒विश्वा᳚निभूषथः॒सदां᳚सि |

अप॑श्य॒मत्र॒मन॑साजग॒न्वान्‌व्र॒तेग᳚न्ध॒र्वाँऽ‌अपि॑वा॒युके᳚शान् || {3.38.6}, {3.3.9.6}, {3.2.24.1}
383 तदिन्न्व॑स्यवृष॒भस्य॑धे॒नोरानाम॑भिर्ममिरे॒सक्म्यं॒गोः |

अ॒न्यद᳚न्यदसु॒र्य१॑(अ॒)अंवसा᳚ना॒निमा॒यिनो᳚ममिरेरू॒पम॑स्मिन् || {3.38.7}, {3.3.9.7}, {3.2.24.2}
384 तदिन्न्व॑स्यसवि॒तुर्नकि᳚र्मेहिर॒ण्ययी᳚म॒मतिं॒यामशि॑श्रेत् |

सु॑ष्टु॒तीरोद॑सीविश्वमि॒न्वेऽ‌अपी᳚व॒योषा॒जनि॑मानिवव्रे || {3.38.8}, {3.3.9.8}, {3.2.24.3}
385 यु॒वंप्र॒त्नस्य॑साधथोम॒होयद्दैवी᳚स्व॒स्तिःपरि॑णःस्यातम् |

गो॒पाजि॑ह्वस्यत॒स्थुषो॒विरू᳚पा॒विश्वे᳚पश्यन्तिमा॒यिनः॑कृ॒तानि॑ || {3.38.9}, {3.3.9.9}, {3.2.24.4}
386 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.38.10}, {3.3.9.10}, {3.2.24.5}
[39] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
387 इन्द्रं᳚म॒तिर्हृ॒दऽ‌व॒च्यमा॒नाच्छा॒पतिं॒स्तोम॑तष्टाजिगाति |

याजागृ॑विर्वि॒दथे᳚श॒स्यमा॒नेन्द्र॒यत्ते॒जाय॑तेवि॒द्धितस्य॑ || {3.39.1}, {3.4.1.1}, {3.2.25.1}
388 दि॒वश्चि॒दापू॒र्व्याजाय॑माना॒विजागृ॑विर्वि॒दथे᳚श॒स्यमा᳚ना |

भ॒द्रावस्त्रा॒ण्यर्जु॑ना॒वसा᳚ना॒सेयम॒स्मेस॑न॒जापित्र्या॒धीः || {3.39.2}, {3.4.1.2}, {3.2.25.2}
389 य॒माचि॒दत्र॑यम॒सूर॑सूतजि॒ह्वाया॒ऽ‌अग्रं॒पत॒दाह्यस्था᳚त् |

वपूं᳚षिजा॒तामि॑थु॒नास॑चेतेतमो॒हना॒तपु॑षोबु॒ध्नऽ‌एता᳚ || {3.39.3}, {3.4.1.3}, {3.2.25.3}
390 नकि॑रेषांनिन्दि॒तामर्त्ये᳚षु॒येऽ‌अ॒स्माकं᳚पि॒तरो॒गोषु॑यो॒धाः |

इन्द्र॑ऽ‌एषांदृंहि॒तामाहि॑नावा॒नुद्गो॒त्राणि॑ससृजेदं॒सना᳚वान् || {3.39.4}, {3.4.1.4}, {3.2.25.4}
391 सखा᳚ह॒यत्र॒सखि॑भि॒र्नव॑ग्वैरभि॒ज्ञ्वासत्व॑भि॒र्गाऽ‌अ॑नु॒ग्मन् |

स॒त्यंतदिन्द्रो᳚द॒शभि॒र्दश॑ग्वैः॒सूर्यं᳚विवेद॒तम॑सिक्षि॒यन्त᳚म् || {3.39.5}, {3.4.1.5}, {3.2.25.5}
392 इन्द्रो॒मधु॒सम्भृ॑तमु॒स्रिया᳚यांप॒द्वद्वि॑वेदश॒फव॒न्नमे॒गोः |

गुहा᳚हि॒तंगुह्यं᳚गू॒ळ्हम॒प्सुहस्ते᳚दधे॒दक्षि॑णे॒दक्षि॑णावान् || {3.39.6}, {3.4.1.6}, {3.2.26.1}
393 ज्योति᳚र्वृणीत॒तम॑सोविजा॒नन्ना॒रेस्या᳚मदुरि॒ताद॒भीके᳚ |

इ॒मागिरः॑सोमपाःसोमवृद्धजु॒षस्वे᳚न्द्रपुरु॒तम॑स्यका॒रोः || {3.39.7}, {3.4.1.7}, {3.2.26.2}
394 ज्योति᳚र्य॒ज्ञाय॒रोद॑सी॒ऽ‌अनु॑ष्यादा॒रेस्या᳚मदुरि॒तस्य॒भूरेः᳚ |

भूरि॑चि॒द्धितु॑ज॒तोमर्त्य॑स्यसुपा॒रासो᳚वसवोब॒र्हणा᳚वत् || {3.39.8}, {3.4.1.8}, {3.2.26.3}
395 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.39.9}, {3.4.1.9}, {3.2.26.4}
[40] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
396 इन्द्र॑त्वावृष॒भंव॒यंसु॒तेसोमे᳚हवामहे |

पा᳚हि॒मध्वो॒ऽ‌अन्ध॑सः || {3.40.1}, {3.4.2.1}, {3.3.1.1}
397 इन्द्र॑क्रतु॒विदं᳚सु॒तंसोमं᳚हर्यपुरुष्टुत |

पिबावृ॑षस्व॒तातृ॑पिम् || {3.40.2}, {3.4.2.2}, {3.3.1.2}
398 इन्द्र॒प्रणो᳚धि॒तावा᳚नंय॒ज्ञंविश्वे᳚भिर्दे॒वेभिः॑ |

ति॒रस्त॑वानविश्पते || {3.40.3}, {3.4.2.3}, {3.3.1.3}
399 इन्द्र॒सोमाः᳚सु॒ताऽ‌इ॒मेतव॒प्रय᳚न्तिसत्‌पते |

क्षयं᳚च॒न्द्रास॒ऽ‌इन्द॑वः || {3.40.4}, {3.4.2.4}, {3.3.1.4}
400 द॒धि॒ष्वाज॒ठरे᳚सु॒तंसोम॑मिन्द्र॒वरे᳚ण्यम् |

तव॑द्यु॒क्षास॒ऽ‌इन्द॑वः || {3.40.5}, {3.4.2.5}, {3.3.1.5}
401 गिर्व॑णःपा॒हिनः॑सु॒तंमधो॒र्धारा᳚भिरज्यसे |

इन्द्र॒त्वादा᳚त॒मिद्यशः॑ || {3.40.6}, {3.4.2.6}, {3.3.2.1}
402 अ॒भिद्यु॒म्नानि॑व॒निन॒ऽ‌इन्द्रं᳚सचन्ते॒ऽ‌अक्षि॑ता |

पी॒त्वीसोम॑स्यवावृधे || {3.40.7}, {3.4.2.7}, {3.3.2.2}
403 अ॒र्वा॒वतो᳚न॒ऽ‌ग॑हिपरा॒वत॑श्चवृत्रहन् |

इ॒माजु॑षस्वनो॒गिरः॑ || {3.40.8}, {3.4.2.8}, {3.3.2.3}
404 यद᳚न्त॒राप॑रा॒वत॑मर्वा॒वतं᳚हू॒यसे᳚ |

इन्द्रे॒हतत॒ऽ‌ग॑हि || {3.40.9}, {3.4.2.9}, {3.3.2.4}
[41] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
405 तून॑ऽ‌इन्द्रम॒द्र्य॑ग्घुवा॒नःसोम॑पीतये |

हरि॑भ्यांयाह्यद्रिवः || {3.41.1}, {3.4.3.1}, {3.3.3.1}
406 स॒त्तोहोता᳚ऋ॒त्विय॑स्तिस्ति॒रेब॒र्हिरा᳚नु॒षक् |

अयु॑ज्रन्‌प्रा॒तरद्र॑यः || {3.41.2}, {3.4.3.2}, {3.3.3.2}
407 इ॒माब्रह्म॑ब्रह्मवाहःक्रि॒यन्त॒ऽ‌ब॒र्हिःसी᳚द |

वी॒हिशू᳚रपुरो॒ळाश᳚म् || {3.41.3}, {3.4.3.3}, {3.3.3.3}
408 रा॒र॒न्धिसव॑नेषुणऽ‌ए॒षुस्तोमे᳚षुवृत्रहन् |

उ॒क्थेष्वि᳚न्द्रगिर्वणः || {3.41.4}, {3.4.3.4}, {3.3.3.4}
409 म॒तयः॑सोम॒पामु॒रुंरि॒हन्ति॒शव॑स॒स्पति᳚म् |

इन्द्रं᳚व॒त्संमा॒तरः॑ || {3.41.5}, {3.4.3.5}, {3.3.3.5}
410 म᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |

स्तो॒तारं᳚नि॒देक॑रः || {3.41.6}, {3.4.3.6}, {3.3.4.1}
411 व॒यमि᳚न्द्रत्वा॒यवो᳚ह॒विष्म᳚न्तोजरामहे |

उ॒तत्वम॑स्म॒युर्व॑सो || {3.41.7}, {3.4.3.7}, {3.3.4.2}
412 मारेऽ‌अ॒स्मद्विमु॑मुचो॒हरि॑प्रिया॒र्वाङ्या᳚हि |

इन्द्र॑स्वधावो॒मत्स्वे॒ह || {3.41.8}, {3.4.3.8}, {3.3.4.3}
413 अ॒र्वाञ्चं᳚त्वासु॒खेरथे॒वह॑तामिन्द्रके॒शिना᳚ |

घृ॒तस्नू᳚ब॒र्हिरा॒सदे᳚ || {3.41.9}, {3.4.3.9}, {3.3.4.4}
[42] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | गायत्री छन्दः ||
414 उप॑नःसु॒तमाग॑हि॒सोम॑मिन्द्र॒गवा᳚शिरम् |

हरि॑भ्यां॒यस्ते᳚ऽ‌अस्म॒युः || {3.42.1}, {3.4.4.1}, {3.3.5.1}
415 तमि᳚न्द्र॒मद॒माग॑हिबर्हिः॒ष्ठांग्राव॑भिःसु॒तम् |

कु॒विन्न्व॑स्यतृ॒प्णवः॑ || {3.42.2}, {3.4.4.2}, {3.3.5.2}
416 इन्द्र॑मि॒त्थागिरो॒ममाच्छा᳚गुरिषि॒ताऽ‌इ॒तः |

आ॒वृते॒सोम॑पीतये || {3.42.3}, {3.4.4.3}, {3.3.5.3}
417 इन्द्रं॒सोम॑स्यपी॒तये॒स्तोमै᳚रि॒हह॑वामहे |

उ॒क्थेभिः॑कु॒विदा॒गम॑त् || {3.42.4}, {3.4.4.4}, {3.3.5.4}
418 इन्द्र॒सोमाः᳚सु॒ताऽ‌इ॒मेतान्द॑धिष्वशतक्रतो |

ज॒ठरे᳚वाजिनीवसो || {3.42.5}, {3.4.4.5}, {3.3.5.5}
419 वि॒द्माहित्वा᳚धनंज॒यंवाजे᳚षुदधृ॒षंक॑वे |

अधा᳚तेसु॒म्नमी᳚महे || {3.42.6}, {3.4.4.6}, {3.3.6.1}
420 इ॒ममि᳚न्द्र॒गवा᳚शिरं॒यवा᳚शिरंनःपिब |

आ॒गत्या॒वृष॑भिःसु॒तम् || {3.42.7}, {3.4.4.7}, {3.3.6.2}
421 तुभ्येदि᳚न्द्र॒स्वऽ‌ओ॒क्ये॒३॑(ए॒)सोमं᳚चोदामिपी॒तये᳚ |

ए॒षरा᳚रन्तुतेहृ॒दि || {3.42.8}, {3.4.4.8}, {3.3.6.3}
422 त्वांसु॒तस्य॑पी॒तये᳚प्र॒त्नमि᳚न्द्रहवामहे |

कु॒शि॒कासो᳚ऽ‌अव॒स्यवः॑ || {3.42.9}, {3.4.4.9}, {3.3.6.4}
[43] (१-८) अष्टर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
423 या᳚ह्य॒र्वाङुप॑वन्धुरे॒ष्ठास्तवेदनु॑प्र॒दिवः॑सोम॒पेय᳚म् |

प्रि॒यासखा᳚या॒विमु॒चोप॑ब॒र्हिस्त्वामि॒मेह᳚व्य॒वाहो᳚हवन्ते || {3.43.1}, {3.4.5.1}, {3.3.7.1}
424 या᳚हिपू॒र्वीरति॑चर्ष॒णीराँऽ‌अ॒र्यऽ‌आ॒शिष॒ऽ‌उप॑नो॒हरि॑भ्याम् |

इ॒माहित्वा᳚म॒तयः॒स्तोम॑तष्टा॒ऽ‌इन्द्र॒हव᳚न्तेस॒ख्यंजु॑षा॒णाः || {3.43.2}, {3.4.5.2}, {3.3.7.2}
425 नो᳚य॒ज्ञंन॑मो॒वृधं᳚स॒जोषा॒ऽ‌इन्द्र॑देव॒हरि॑भिर्याहि॒तूय᳚म् |

अ॒हंहित्वा᳚म॒तिभि॒र्जोह॑वीमिघृ॒तप्र॑याःसध॒मादे॒मधू᳚नाम् || {3.43.3}, {3.4.5.3}, {3.3.7.3}
426 च॒त्वामे॒तावृष॑णा॒वहा᳚तो॒हरी॒सखा᳚यासु॒धुरा॒स्वङ्गा᳚ |

धा॒नाव॒दिन्द्रः॒सव॑नंजुषा॒णःसखा॒सख्युः॑शृणव॒द्वन्द॑नानि || {3.43.4}, {3.4.5.4}, {3.3.7.4}
427 कु॒विन्मा᳚गो॒पांकर॑से॒जन॑स्यकु॒विद्राजा᳚नंमघवन्नृजीषिन् |

कु॒विन्म॒ऋषिं᳚पपि॒वांसं᳚सु॒तस्य॑कु॒विन्मे॒वस्वो᳚ऽ‌अ॒मृत॑स्य॒शिक्षाः᳚ || {3.43.5}, {3.4.5.5}, {3.3.7.5}
428 त्वा᳚बृ॒हन्तो॒हर॑योयुजा॒नाऽ‌अ॒र्वागि᳚न्द्रसध॒मादो᳚वहन्तु |

प्रयेद्वि॒तादि॒वऋ॒ञ्जन्त्याताः॒सुस᳚म्मृष्टासोवृष॒भस्य॑मू॒राः || {3.43.6}, {3.4.5.6}, {3.3.7.6}
429 इन्द्र॒पिब॒वृष॑धूतस्य॒वृष्ण॒ऽ‌यंते᳚श्ये॒नऽ‌उ॑श॒तेज॒भार॑ |

यस्य॒मदे᳚च्या॒वय॑सि॒प्रकृ॒ष्टीर्यस्य॒मदे॒ऽ‌अप॑गो॒त्राव॒वर्थ॑ || {3.43.7}, {3.4.5.7}, {3.3.7.7}
430 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.43.8}, {3.4.5.8}, {3.3.7.8}
[44] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | बृहती छन्दः ||
431 अ॒यंते᳚ऽ‌अस्तुहर्य॒तःसोम॒ऽ‌हरि॑भिःसु॒तः |

जु॒षा॒णऽ‌इ᳚न्द्र॒हरि॑भिर्न॒ऽ‌ग॒ह्याति॑ष्ठ॒हरि॑तं॒रथ᳚म् || {3.44.1}, {3.4.6.1}, {3.3.8.1}
432 ह॒र्यन्नु॒षस॑मर्चयः॒सूर्यं᳚ह॒र्यन्न॑रोचयः |

वि॒द्वाँश्चि॑कि॒त्वान्‌ह᳚र्यश्ववर्धस॒ऽ‌इन्द्र॒विश्वा᳚ऽ‌अ॒भिश्रियः॑ || {3.44.2}, {3.4.6.2}, {3.3.8.2}
433 द्यामिन्द्रो॒हरि॑धायसंपृथि॒वींहरि॑वर्पसम् |

अधा᳚रयद्ध॒रितो॒र्भूरि॒भोज॑नं॒ययो᳚र॒न्तर्हरि॒श्चर॑त् || {3.44.3}, {3.4.6.3}, {3.3.8.3}
434 ज॒ज्ञा॒नोहरि॑तो॒वृषा॒विश्व॒माभा᳚तिरोच॒नम् |

हर्य॑श्वो॒हरि॑तंधत्त॒ऽ‌आयु॑ध॒मावज्रं᳚बा॒ह्वोर्हरि᳚म् || {3.44.4}, {3.4.6.4}, {3.3.8.4}
435 इन्द्रो᳚ह॒र्यन्त॒मर्जु॑नं॒वज्रं᳚शु॒क्रैर॒भीवृ॑तम् |

अपा᳚वृणो॒द्धरि॑भि॒रद्रि॑भिःसु॒तमुद्गाहरि॑भिराजत || {3.44.5}, {3.4.6.5}, {3.3.8.5}
[45] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | बृहती छन्दः ||
436 म॒न्द्रैरि᳚न्द्र॒हरि॑भिर्या॒हिम॒यूर॑रोमभिः |

मात्वा॒केचि॒न्निय॑म॒न्‌विंपा॒शिनोऽ‌ति॒धन्वे᳚व॒ताँऽ‌इ॑हि || {3.45.1}, {3.4.7.1}, {3.3.9.1}
437 वृ॒त्र॒खा॒दोव॑लंरु॒जःपु॒रांद॒र्मोऽ‌अ॒पाम॒जः |

स्थाता॒रथ॑स्य॒हर्यो᳚रभिस्व॒रऽ‌इन्द्रो᳚दृ॒ळ्हाचि॑दारु॒जः || {3.45.2}, {3.4.7.2}, {3.3.9.2}
438 ग॒म्भी॒राँऽ‌उ॑द॒धीँरि॑व॒क्रतुं᳚पुष्यसि॒गाऽ‌इ॑व |

प्रसु॑गो॒पायव॑संधे॒नवो᳚यथाह्र॒दंकु॒ल्याऽ‌इ॑वाशत || {3.45.3}, {3.4.7.3}, {3.3.9.3}
439 न॒स्तुजं᳚र॒यिंभ॒रांशं॒प्र॑तिजान॒ते |

वृ॒क्षंप॒क्वंफल॑म॒ङ्कीव॑धूनु॒हीन्द्र॑स॒म्पार॑णं॒वसु॑ || {3.45.4}, {3.4.7.4}, {3.3.9.4}
440 स्व॒युरि᳚न्द्रस्व॒राळ॑सि॒स्मद्दि॑ष्टिः॒स्वय॑शस्तरः |

वा᳚वृधा॒नऽ‌ओज॑सापुरुष्टुत॒भवा᳚नःसु॒श्रव॑स्तमः || {3.45.5}, {3.4.7.5}, {3.3.9.5}
[46] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
441 यु॒ध्मस्य॑तेवृष॒भस्य॑स्व॒राज॑ऽ‌उ॒ग्रस्य॒यूनः॒स्थवि॑रस्य॒घृष्वेः᳚ |

अजू᳚र्यतोव॒ज्रिणो᳚वी॒र्या॒३॑(आ॒)णीन्द्र॑श्रु॒तस्य॑मह॒तोम॒हानि॑ || {3.46.1}, {3.4.8.1}, {3.3.10.1}
442 म॒हाँऽ‌अ॑सिमहिष॒वृष्ण्ये᳚भिर्धन॒स्पृदु॑ग्र॒सह॑मानोऽ‌अ॒न्यान् |

एको॒विश्व॑स्य॒भुव॑नस्य॒राजा॒यो॒धया᳚क्ष॒यया᳚च॒जना॑न् || {3.46.2}, {3.4.8.2}, {3.3.10.2}
443 प्रमात्रा᳚भीरिरिचे॒रोच॑मानः॒प्रदे॒वेभि᳚र्वि॒श्वतो॒ऽ‌अप्र॑तीतः |

प्रम॒ज्मना᳚दि॒वऽ‌इन्द्रः॑पृथि॒व्याःप्रोरोर्म॒होऽ‌अ॒न्तरि॑क्षादृजी॒षी || {3.46.3}, {3.4.8.3}, {3.3.10.3}
444 उ॒रुंग॑भी॒रंज॒नुषा॒भ्यु१॑(उ॒)ग्रंवि॒श्वव्य॑चसमव॒तंम॑ती॒नाम् |

इन्द्रं॒सोमा᳚सःप्र॒दिवि॑सु॒तासः॑समु॒द्रंस्र॒वत॒ऽ‌वि॑शन्ति || {3.46.4}, {3.4.8.4}, {3.3.10.4}
445 यंसोम॑मिन्द्रपृथि॒वीद्यावा॒गर्भं॒मा॒ताबि॑भृ॒तस्त्वा॒या |

तंते᳚हिन्वन्ति॒तमु॑तेमृजन्त्यध्व॒र्यवो᳚वृषभ॒पात॒वाऽ‌उ॑ || {3.46.5}, {3.4.8.5}, {3.3.10.5}
[47] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
446 म॒रुत्वाँ᳚ऽ‌इन्द्रवृष॒भोरणा᳚य॒पिबा॒सोम॑मनुष्व॒धंमदा᳚य |

सि᳚ञ्चस्वज॒ठरे॒मध्व॑ऽ‌ऊ॒र्मिंत्वंराजा᳚सिप्र॒दिवः॑सु॒ताना᳚म् || {3.47.1}, {3.4.9.1}, {3.3.11.1}
447 स॒जोषा᳚ऽ‌इन्द्र॒सग॑णोम॒रुद्भिः॒सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् |

ज॒हिशत्रूँ॒रप॒मृधो᳚नुद॒स्वाथाभ॑यंकृणुहिवि॒श्वतो᳚नः || {3.47.2}, {3.4.9.2}, {3.3.11.2}
448 उ॒तऋ॒तुभि॑र्‌ऋतुपाःपाहि॒सोम॒मिन्द्र॑दे॒वेभिः॒सखि॑भिःसु॒तंनः॑ |

याँऽ‌आभ॑जोम॒रुतो॒येत्वान्‌वह᳚न्‌वृ॒त्रमद॑धु॒स्तुभ्य॒मोजः॑ || {3.47.3}, {3.4.9.3}, {3.3.11.3}
449 येत्वा᳚हि॒हत्ये᳚मघव॒न्नव॑र्ध॒न्येशा᳚म्ब॒रेह॑रिवो॒येगवि॑ष्टौ |

येत्वा᳚नू॒नम॑नु॒मद᳚न्ति॒विप्राः॒पिबे᳚न्द्र॒सोमं॒सग॑णोम॒रुद्भिः॑ || {3.47.4}, {3.4.9.4}, {3.3.11.4}
450 म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम || {3.47.5}, {3.4.9.5}, {3.3.11.5}
[48] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
451 स॒द्योह॑जा॒तोवृ॑ष॒भःक॒नीनः॒प्रभ॑र्तुमाव॒दन्ध॑सःसु॒तस्य॑ |

सा॒धोःपि॑बप्रतिका॒मंयथा᳚ते॒रसा᳚शिरःप्रथ॒मंसो॒म्यस्य॑ || {3.48.1}, {3.4.10.1}, {3.3.12.1}
452 यज्जाय॑था॒स्तदह॑रस्य॒कामें॒ऽशोःपी॒यूष॑मपिबोगिरि॒ष्ठाम् |

तंते᳚मा॒तापरि॒योषा॒जनि॑त्रीम॒हःपि॒तुर्दम॒ऽ‌आसि᳚ञ्च॒दग्रे᳚ || {3.48.2}, {3.4.10.2}, {3.3.12.2}
453 उ॒प॒स्थाय॑मा॒तर॒मन्न॑मैट्टति॒ग्मम॑पश्यद॒भिसोम॒मूधः॑ |

प्र॒या॒वय᳚न्नचर॒द्गृत्सो᳚ऽ‌अ॒न्यान्म॒हानि॑चक्रेपुरु॒धप्र॑तीकः || {3.48.3}, {3.4.10.3}, {3.3.12.3}
454 उ॒ग्रस्तु॑रा॒षाळ॒भिभू᳚त्योजायथाव॒शंत॒न्वं᳚चक्रऽ‌ए॒षः |

त्वष्टा᳚र॒मिन्द्रो᳚ज॒नुषा᳚भि॒भूया॒मुष्या॒सोम॑मपिबच्च॒मूषु॑ || {3.48.4}, {3.4.10.4}, {3.3.12.4}
455 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.48.5}, {3.4.10.5}, {3.3.12.5}
[49] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
456 शंसा᳚म॒हामिन्द्रं॒यस्मि॒न्‌विश्वा॒ऽ‌कृ॒ष्टयः॑सोम॒पाःकाम॒मव्य॑न् |

यंसु॒क्रतुं᳚धि॒षणे᳚विभ्वत॒ष्टंघ॒नंवृ॒त्राणां᳚ज॒नय᳚न्तदे॒वाः || {3.49.1}, {3.4.11.1}, {3.3.13.1}
457 यंनुनकिः॒पृत॑नासुस्व॒राजं᳚द्वि॒तातर॑ति॒नृत॑मंहरि॒ष्ठाम् |

इ॒नत॑मः॒सत्व॑भि॒र्योह॑शू॒षैःपृ॑थु॒ज्रया᳚ऽ‌अमिना॒दायु॒र्दस्योः᳚ || {3.49.2}, {3.4.11.2}, {3.3.13.2}
458 स॒हावा᳚पृ॒त्सुत॒रणि॒र्नार्वा᳚व्यान॒शीरोद॑सीमे॒हना᳚वान् |

भगो॒का॒रेहव्यो᳚मती॒नांपि॒तेव॒चारुः॑सु॒हवो᳚वयो॒धाः || {3.49.3}, {3.4.11.3}, {3.3.13.3}
459 ध॒र्तादि॒वोरज॑सस्पृ॒ष्टऽ‌ऊ॒र्ध्वोरथो॒वा॒युर्वसु॑भिर्नि॒युत्वा॑न् |

क्ष॒पांव॒स्ताज॑नि॒तासूर्य॑स्य॒विभ॑क्ताभा॒गंधि॒षणे᳚व॒वाज᳚म् || {3.49.4}, {3.4.11.4}, {3.3.13.4}
460 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.49.5}, {3.4.11.5}, {3.3.13.5}
[50] (१-५) पञ्चर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
461 इन्द्रः॒स्वाहा᳚पिबतु॒यस्य॒सोम॑ऽ‌आ॒गत्या॒तुम्रो᳚वृष॒भोम॒रुत्वा॑न् |

ओरु॒व्यचाः᳚पृणतामे॒भिरन्नै॒रास्य॑ह॒विस्त॒न्व१॑(अ॒)ःकाम॑मृध्याः || {3.50.1}, {3.4.12.1}, {3.3.14.1}
462 ते᳚सप॒र्यूज॒वसे᳚युनज्मि॒ययो॒रनु॑प्र॒दिवः॑श्रु॒ष्टिमावः॑ |

इ॒हत्वा᳚धेयु॒र्हर॑यःसुशिप्र॒पिबा॒त्व१॑(अ॒)स्यसुषु॑तस्य॒चारोः᳚ || {3.50.2}, {3.4.12.2}, {3.3.14.2}
463 गोभि᳚र्मिमि॒क्षुंद॑धिरेसुपा॒रमिन्द्रं॒ज्यैष्ठ्या᳚य॒धाय॑सेगृणा॒नाः |

म॒न्दा॒नःसोमं᳚पपि॒वाँऽ‌ऋ॑जीषि॒न्‌त्सम॒स्मभ्यं᳚पुरु॒धागाऽ‌इ॑षण्य || {3.50.3}, {3.4.12.3}, {3.3.14.3}
464 इ॒मंकामं᳚मन्दया॒गोभि॒रश्वै᳚श्च॒न्द्रव॑ता॒राध॑साप॒प्रथ॑श्च |

स्व॒र्यवो᳚म॒तिभि॒स्तुभ्यं॒विप्रा॒ऽ‌इन्द्रा᳚य॒वाहः॑कुशि॒कासो᳚ऽ‌अक्रन् || {3.50.4}, {3.4.12.4}, {3.3.14.4}
465 शु॒नंहु॑वेमम॒घवा᳚न॒मिन्द्र॑म॒स्मिन्‌भरे॒नृत॑मं॒वाज॑सातौ |

शृ॒ण्वन्त॑मु॒ग्रमू॒तये᳚स॒मत्सु॒घ्नन्तं᳚वृ॒त्राणि॑सं॒जितं॒धना᳚नाम् || {3.50.5}, {3.4.12.5}, {3.3.14.5}
[51] (१-१२) द्वादशर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-३) प्रथमादितृचस्य जगती (४-९) चतुर्थ्यादितृचद्यस्य त्रिष्टुप् (१०-१२) दशम्यादितृचस्य च गायत्री छन्दांसि ||
466 च॒र्ष॒णी॒धृतं᳚म॒घवा᳚नमु॒क्थ्य१॑(अ॒)मिन्द्रं॒गिरो᳚बृह॒तीर॒भ्य॑नूषत |

वा॒वृ॒धा॒नंपु॑रुहू॒तंसु॑वृ॒क्तिभि॒रम॑र्त्यं॒जर॑माणंदि॒वेदि॑वे || {3.51.1}, {3.4.13.1}, {3.3.15.1}
467 श॒तक्र॑तुमर्ण॒वंशा॒किनं॒नरं॒गिरो᳚म॒ऽ‌इन्द्र॒मुप॑यन्तिवि॒श्वतः॑ |

वा॒ज॒सनिं᳚पू॒र्भिदं॒तूर्णि॑म॒प्तुरं᳚धाम॒साच॑मभि॒षाचं᳚स्व॒र्विद᳚म् || {3.51.2}, {3.4.13.2}, {3.3.15.2}
468 आ॒क॒रेवसो᳚र्जरि॒ताप॑नस्यतेऽ‌ने॒हसः॒स्तुभ॒ऽ‌इन्द्रो᳚दुवस्यति |

वि॒वस्व॑तः॒सद॑न॒ऽ‌हिपि॑प्रि॒येस॑त्रा॒साह॑मभिमाति॒हनं᳚स्तुहि || {3.51.3}, {3.4.13.3}, {3.3.15.3}
469 नृ॒णामु॑त्वा॒नृत॑मंगी॒र्भिरु॒क्थैर॒भिप्रवी॒रम॑र्चतास॒बाधः॑ |

संसह॑सेपुरुमा॒योजि॑हीते॒नमो᳚ऽ‌अस्यप्र॒दिव॒ऽ‌एक॑ऽ‌ईशे || {3.51.4}, {3.4.13.4}, {3.3.15.4}
470 पू॒र्वीर॑स्यनि॒ष्षिधो॒मर्त्ये᳚षुपु॒रूवसू᳚निपृथि॒वीबि॑भर्ति |

इन्द्रा᳚य॒द्याव॒ऽ‌ओष॑धीरु॒तापो᳚र॒यिंर॑क्षन्तिजी॒रयो॒वना᳚नि || {3.51.5}, {3.4.13.5}, {3.3.15.5}
471 तुभ्यं॒ब्रह्मा᳚णि॒गिर॑ऽ‌इन्द्र॒तुभ्यं᳚स॒त्राद॑धिरेहरिवोजु॒षस्व॑ |

बो॒ध्या॒३॑(आ॒)पिरव॑सो॒नूत॑नस्य॒सखे᳚वसोजरि॒तृभ्यो॒वयो᳚धाः || {3.51.6}, {3.4.13.6}, {3.3.16.1}
472 इन्द्र॑मरुत्वऽ‌इ॒हपा᳚हि॒सोमं॒यथा᳚शार्या॒तेऽ‌अपि॑बःसु॒तस्य॑ |

तव॒प्रणी᳚ती॒तव॑शूर॒शर्म॒न्नावि॑वासन्तिक॒वयः॑सुय॒ज्ञाः || {3.51.7}, {3.4.13.7}, {3.3.16.2}
473 वा᳚वशा॒नऽ‌इ॒हपा᳚हि॒सोमं᳚म॒रुद्भि॑रिन्द्र॒सखि॑भिःसु॒तंनः॑ |

जा॒तंयत्त्वा॒परि॑दे॒वाऽ‌अभू᳚षन्म॒हेभरा᳚यपुरुहूत॒विश्वे᳚ || {3.51.8}, {3.4.13.8}, {3.3.16.3}
474 अ॒प्तूर्ये᳚मरुतऽ‌आ॒पिरे॒षोऽ‌म᳚न्द॒न्निन्द्र॒मनु॒दाति॑वाराः |

तेभिः॑सा॒कंपि॑बतुवृत्रखा॒दःसु॒तंसोमं᳚दा॒शुषः॒स्वेस॒धस्थे᳚ || {3.51.9}, {3.4.13.9}, {3.3.16.4}
475 इ॒दंह्यन्वोज॑सासु॒तंरा᳚धानांपते |

पिबा॒त्व१॑(अ॒)स्यगि᳚र्वणः || {3.51.10}, {3.4.13.10}, {3.3.16.5}
476 यस्ते॒ऽ‌अनु॑स्व॒धामस॑त्सु॒तेनिय॑च्छत॒न्व᳚म् |

त्वा᳚ममत्तुसो॒म्यम् || {3.51.11}, {3.4.13.11}, {3.3.16.6}
477 प्रते᳚ऽ‌अश्नोतुकु॒क्ष्योःप्रेन्द्र॒ब्रह्म॑णा॒शिरः॑ |

प्रबा॒हूशू᳚र॒राध॑से || {3.51.12}, {3.4.13.12}, {3.3.16.7}
[52] (१-८) अष्टर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री (५, ७-८) पञ्चम्याः सप्तम्यष्टम्योश्च त्रिष्टुप् (६) षष्ठ्याश्च जगती छन्दांसि ||
478 धा॒नाव᳚न्तंकर॒म्भिण॑मपू॒पव᳚न्तमु॒क्थिन᳚म् |

इन्द्र॑प्रा॒तर्जु॑षस्वनः || {3.52.1}, {3.4.14.1}, {3.3.17.1}
479 पु॒रो॒ळाशं᳚पच॒त्यं᳚जु॒षस्वे॒न्द्रागु॑रस्व |

तुभ्यं᳚ह॒व्यानि॑सिस्रते || {3.52.2}, {3.4.14.2}, {3.3.17.2}
480 पु॒रो॒ळाशं᳚नो॒घसो᳚जो॒षया᳚से॒गिर॑श्चनः |

व॒धू॒युरि॑व॒योष॑णाम् || {3.52.3}, {3.4.14.3}, {3.3.17.3}
481 पु॒रो॒ळाशं᳚सनश्रुतप्रातःसा॒वेजु॑षस्वनः |

इन्द्र॒क्रतु॒र्हिते᳚बृ॒हन् || {3.52.4}, {3.4.14.4}, {3.3.17.4}
482 माध्यं᳚दिनस्य॒सव॑नस्यधा॒नाःपु॑रो॒ळाश॑मिन्द्रकृष्वे॒हचारु᳚म् |

प्रयत्‌स्तो॒ताज॑रि॒तातूर्ण्य॑र्थोवृषा॒यमा᳚ण॒ऽ‌उप॑गी॒र्भिरीट्टे᳚ || {3.52.5}, {3.4.14.5}, {3.3.17.5}
483 तृ॒तीये᳚धा॒नाःसव॑नेपुरुष्टुतपुरो॒ळाश॒माहु॑तंमामहस्वनः |

ऋ॒भु॒मन्तं॒वाज॑वन्तंत्वाकवे॒प्रय॑स्वन्त॒ऽ‌उप॑शिक्षेमधी॒तिभिः॑ || {3.52.6}, {3.4.14.6}, {3.3.18.1}
484 पू॒ष॒ण्वते᳚तेचकृमाकर॒म्भंहरि॑वते॒हर्य॑श्वायधा॒नाः |

अ॒पू॒पम॑द्धि॒सग॑णोम॒रुद्भिः॒सोमं᳚पिबवृत्र॒हाशू᳚रवि॒द्वान् || {3.52.7}, {3.4.14.7}, {3.3.18.2}
485 प्रति॑धा॒नाभ॑रत॒तूय॑मस्मैपुरो॒ळाशं᳚वी॒रत॑मायनृ॒णाम् |

दि॒वेदि॑वेस॒दृशी᳚रिन्द्र॒तुभ्यं॒वर्ध᳚न्तुत्वासोम॒पेया᳚यधृष्णो || {3.52.8}, {3.4.14.8}, {3.3.18.3}
[53] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१) प्रथमर्च इन्द्रापर्वतौ (२-१४) द्वितीयादित्रयोदशानामिन्द्रः (१५-१६) पञ्चदशीषोडश्योः ससर्परी वाक् (१७-२०) सप्तदश्यादिचतसृणां रथाङ्गानि (२१-२४) एकविंश्यादिचतसृणाञ्चाभिशापो देवताः | (१-९, ११, १४-१५, १७, १९, २१, २३-२४) प्रथमादिनवर्चामक दिशीचतुर्दशीपञ्चदशीसप्तदश्येकोनविंश्येकविंशीत्रयोविंशीचतुर्विं शीनाञ्च त्रिष्टुप् (१०, १६) दशमीषोडश्योर्जगती (१२, २०, २२) द्वादशीविंशीद्वाविंशीनामनुष्टुप् (१३) त्रयोदश्या गायत्री (१८) अष्टादश्याश्च बृहती छन्दांसि ||
486 इन्द्रा᳚पर्वताबृह॒तारथे᳚नवा॒मीरिष॒ऽ‌व॑हतंसु॒वीराः᳚ |

वी॒तंह॒व्यान्य॑ध्व॒रेषु॑देवा॒वर्धे᳚थांगी॒र्भिरिळ॑या॒मद᳚न्ता || {3.53.1}, {3.4.15.1}, {3.3.19.1}
487 तिष्ठा॒सुकं᳚मघव॒न्मापरा᳚गाः॒सोम॑स्य॒नुत्वा॒सुषु॑तस्ययक्षि |

पि॒तुर्नपु॒त्रःसिच॒मार॑भेत॒ऽ‌इन्द्र॒स्वादि॑ष्ठयागि॒राश॑चीवः || {3.53.2}, {3.4.15.2}, {3.3.19.2}
488 शंसा᳚वाध्वर्यो॒प्रति॑मेगृणी॒हीन्द्रा᳚य॒वाहः॑कृणवाव॒जुष्ट᳚म् |

एदंब॒र्हिर्यज॑मानस्यसी॒दाथा᳚भूदु॒क्थमिन्द्रा᳚यश॒स्तम् || {3.53.3}, {3.4.15.3}, {3.3.19.3}
489 जा॒येदस्तं᳚मघव॒न्‌त्सेदु॒योनि॒स्तदित्त्वा᳚यु॒क्ताहर॑योवहन्तु |

य॒दाक॒दाच॑सु॒नवा᳚म॒सोम॑म॒ग्निष्ट्वा᳚दू॒तोध᳚न्वा॒त्यच्छ॑ || {3.53.4}, {3.4.15.4}, {3.3.19.4}
490 परा᳚याहिमघव॒न्नाच॑या॒हीन्द्र॑भ्रातरुभ॒यत्रा᳚ते॒ऽ‌अर्थ᳚म् |

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚वि॒मोच॑नंवा॒जिनो॒रास॑भस्य || {3.53.5}, {3.4.15.5}, {3.3.19.5}
491 अपाः॒सोम॒मस्त॑मिन्द्र॒प्रया᳚हिकल्या॒णीर्जा॒यासु॒रणं᳚गृ॒हेते᳚ |

यत्रा॒रथ॑स्यबृह॒तोनि॒धानं᳚वि॒मोच॑नंवा॒जिनो॒दक्षि॑णावत् || {3.53.6}, {3.4.15.6}, {3.3.20.1}
492 इ॒मेभो॒जाऽ‌अङ्गि॑रसो॒विरू᳚पादि॒वस्पु॒त्रासो॒ऽ‌असु॑रस्यवी॒राः |

वि॒श्वामि॑त्राय॒दद॑तोम॒घानि॑सहस्रसा॒वेप्रति॑रन्त॒ऽ‌आयुः॑ || {3.53.7}, {3.4.15.7}, {3.3.20.2}
493 रू॒पंरू᳚पंम॒घवा᳚बोभवीतिमा॒याःकृ᳚ण्वा॒नस्त॒न्व१॑(अ॒)अंपरि॒स्वाम् |

त्रिर्यद्दि॒वःपरि॑मुहू॒र्तमागा॒त्स्वैर्मन्त्रै॒रनृ॑तुपाऋ॒तावा᳚ || {3.53.8}, {3.4.15.8}, {3.3.20.3}
494 म॒हाँऽ‌ऋषि॑र्देव॒जादे॒वजू॒तोऽ‌स्त॑भ्ना॒त्सिन्धु॑मर्ण॒वंनृ॒चक्षाः᳚ |

वि॒श्वामि॑त्रो॒यदव॑हत्सु॒दास॒मप्रि॑यायतकुशि॒केभि॒रिन्द्रः॑ || {3.53.9}, {3.4.15.9}, {3.3.20.4}
495 हं॒साऽ‌इ॑वकृणुथ॒श्लोक॒मद्रि॑भि॒र्मद᳚न्तोगी॒र्भिर॑ध्व॒रेसु॒तेसचा᳚ |

दे॒वेभि᳚र्विप्राऋषयोनृचक्षसो॒विपि॑बध्वंकुशिकाःसो॒म्यंमधु॑ || {3.53.10}, {3.4.15.10}, {3.3.20.5}
496 उप॒प्रेत॑कुशिकाश्चे॒तय॑ध्व॒मश्वं᳚रा॒येप्रमु᳚ञ्चतासु॒दासः॑ |

राजा᳚वृ॒त्रंज᳚ङ्घन॒त्‌प्रागपा॒गुद॒गथा᳚यजाते॒वर॒ऽ‌पृ॑थि॒व्याः || {3.53.11}, {3.4.15.11}, {3.3.21.1}
497 यऽ‌इ॒मेरोद॑सीऽ‌उ॒भेऽ‌अ॒हमिन्द्र॒मतु॑ष्टवम् |

वि॒श्वामि॑त्रस्यरक्षति॒ब्रह्मे॒दंभार॑तं॒जन᳚म् || {3.53.12}, {3.4.15.12}, {3.3.21.2}
498 वि॒श्वामि॑त्राऽ‌अरासत॒ब्रह्मेन्द्रा᳚यव॒ज्रिणे᳚ |

कर॒दिन्नः॑सु॒राध॑सः || {3.53.13}, {3.4.15.13}, {3.3.21.3}
499 किंते᳚कृण्वन्ति॒कीक॑टेषु॒गावो॒नाशिरं᳚दु॒ह्रेत॑पन्तिघ॒र्मम् |

नो᳚भर॒प्रम॑गन्दस्य॒वेदो᳚नैचाशा॒खंम॑घवन्‌रन्धयानः || {3.53.14}, {3.4.15.14}, {3.3.21.4}
500 स॒स॒र्प॒रीरम॑तिं॒बाध॑मानाबृ॒हन्मि॑मायज॒मद॑ग्निदत्ता |

सूर्य॑स्यदुहि॒तात॑तान॒श्रवो᳚दे॒वेष्व॒मृत॑मजु॒र्यम् || {3.53.15}, {3.4.15.15}, {3.3.21.5}
501 स॒स॒र्प॒रीर॑भर॒त्तूय॑मे॒भ्योऽ‌धि॒श्रवः॒पाञ्च॑जन्यासुकृ॒ष्टिषु॑ |

साप॒क्ष्या॒३॑(आ॒)नव्य॒मायु॒र्दधा᳚ना॒यांमे᳚पलस्तिजमद॒ग्नयो᳚द॒दुः || {3.53.16}, {3.4.15.16}, {3.3.22.1}
502 स्थि॒रौगावौ᳚भवतांवी॒ळुरक्षो॒मेषाविव॑र्हि॒मायु॒गंविशा᳚रि |

इन्द्रः॑पात॒ल्ये᳚ददतां॒शरी᳚तो॒ररि॑ष्टनेमेऽ‌अ॒भिनः॑सचस्व || {3.53.17}, {3.4.15.17}, {3.3.22.2}
503 बलं᳚धेहित॒नूषु॑नो॒बल॑मिन्द्रान॒ळुत्सु॑नः |

बलं᳚तो॒काय॒तन॑यायजी॒वसे॒त्वंहिब॑ल॒दाऽ‌असि॑ || {3.53.18}, {3.4.15.18}, {3.3.22.3}
504 अ॒भिव्य॑यस्वखदि॒रस्य॒सार॒मोजो᳚धेहिस्पन्द॒नेशिं॒शपा᳚याम् |

अक्ष॑वीळोवीळितवी॒ळय॑स्व॒मायामा᳚द॒स्मादव॑जीहिपोनः || {3.53.19}, {3.4.15.19}, {3.3.22.4}
505 अ॒यम॒स्मान्वन॒स्पति॒र्माच॒हामाच॑रीरिषत् |

स्व॒स्त्यागृ॒हेभ्य॒ऽ‌आव॒साऽ‌वि॒मोच॑नात् || {3.53.20}, {3.4.15.20}, {3.3.22.5}
506 इन्द्रो॒तिभि॑र्बहु॒लाभि᳚र्नोऽ‌अ॒द्यया᳚च्छ्रे॒ष्ठाभि᳚र्मघवञ्छूरजिन्व |

योनो॒द्वेष्ट्यध॑रः॒सस्प॑दीष्ट॒यमु॑द्वि॒ष्मस्तमु॑प्रा॒णोज॑हातु || {3.53.21}, {3.4.15.21}, {3.3.23.1}
507 प॒र॒शुंचि॒द्वित॑पतिशिम्ब॒लंचि॒द्विवृ॑श्चति |

उ॒खाचि॑दिन्द्र॒येष᳚न्ती॒प्रय॑स्ता॒फेन॑मस्यति || {3.53.22}, {3.4.15.22}, {3.3.23.2}
508 साय॑कस्यचिकितेजनासोलो॒धंन॑यन्ति॒पशु॒मन्य॑मानाः |

नावा᳚जिनंवा॒जिना᳚हासयन्ति॒ग॑र्द॒भंपु॒रोऽ‌अश्वा᳚न्नयन्ति || {3.53.23}, {3.4.15.23}, {3.3.23.3}
509 इ॒मऽ‌इ᳚न्द्रभर॒तस्य॑पु॒त्राऽ‌अ॑पपि॒त्वंचि॑कितु॒र्नप्र॑पि॒त्वम् |

हि॒न्वन्त्यश्व॒मर॑णं॒नित्यं॒ज्या᳚वाजं॒परि॑णयन्त्या॒जौ || {3.53.24}, {3.4.15.24}, {3.3.23.4}
[54] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापति ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
510 इ॒मंम॒हेवि॑द॒थ्या᳚यशू॒षंशश्व॒त्कृत्व॒ऽ‌ईड्या᳚य॒प्रज॑भ्रुः |

शृ॒णोतु॑नो॒दम्ये᳚भि॒रनी᳚कैःशृ॒णोत्व॒ग्निर्दि॒व्यैरज॑स्रः || {3.54.1}, {3.5.1.1}, {3.3.24.1}
511 महि॑म॒हेदि॒वेऽ‌अ॑र्चापृथि॒व्यैकामो᳚मऽ‌इ॒च्छञ्च॑रतिप्रजा॒नन् |

ययो᳚र्ह॒स्तोमे᳚वि॒दथे᳚षुदे॒वाःस॑प॒र्यवो᳚मा॒दय᳚न्ते॒सचा॒योः || {3.54.2}, {3.5.1.2}, {3.3.24.2}
512 यु॒वोर्‌ऋ॒तंरो᳚दसीस॒त्यम॑स्तुम॒हेषुणः॑सुवि॒ताय॒प्रभू᳚तम् |

इ॒दंदि॒वेनमो᳚ऽ‌अग्नेपृथि॒व्यैस॑प॒र्यामि॒प्रय॑सा॒यामि॒रत्न᳚म् || {3.54.3}, {3.5.1.3}, {3.3.24.3}
513 उ॒तोहिवां᳚पू॒र्व्याऽ‌आ᳚विवि॒द्रऋता᳚वरीरोदसीसत्य॒वाचः॑ |

नर॑श्चिद्वांसमि॒थेशूर॑सातौववन्दि॒रेपृ॑थिवि॒वेवि॑दानाः || {3.54.4}, {3.5.1.4}, {3.3.24.4}
514 कोऽ‌अ॒द्धावे᳚द॒कऽ‌इ॒हप्रवो᳚चद्‌दे॒वाँऽ‌अच्छा᳚प॒थ्या॒३॑(आ॒)कासमे᳚ति |

ददृ॑श्रऽ‌एषामव॒मासदां᳚सि॒परे᳚षु॒यागुह्ये᳚षुव्र॒तेषु॑ || {3.54.5}, {3.5.1.5}, {3.3.24.5}
515 क॒विर्नृ॒चक्षा᳚ऽ‌अ॒भिषी᳚मचष्टऋ॒तस्य॒योना॒विघृ॑ते॒मद᳚न्ती |

नाना᳚चक्राते॒सद॑नं॒यथा॒वेःस॑मा॒नेन॒क्रतु॑नासंविदा॒ने || {3.54.6}, {3.5.1.6}, {3.3.25.1}
516 स॒मा॒न्यावियु॑तेदू॒रेअ᳚न्तेध्रु॒वेप॒देत॑स्थतुर्जाग॒रूके᳚ |

उ॒तस्वसा᳚रायुव॒तीभव᳚न्ती॒ऽ‌आदु॑ब्रुवातेमिथु॒नानि॒नाम॑ || {3.54.7}, {3.5.1.7}, {3.3.25.2}
517 विश्वेदे॒तेजनि॑मा॒संवि॑विक्तोम॒होदे॒वान्‌बिभ्र॑ती॒व्य॑थेते |

एज॑द्ध्रु॒वंप॑त्यते॒विश्व॒मेकं॒चर॑त्‌पत॒त्रिविषु॑णं॒विजा॒तम् || {3.54.8}, {3.5.1.8}, {3.3.25.3}
518 सना᳚पुरा॒णमध्ये᳚म्या॒रान्म॒हःपि॒तुर्ज॑नि॒तुर्जा॒मितन्नः॑ |

दे॒वासो॒यत्र॑पनि॒तार॒ऽ‌एवै᳚रु॒रौप॒थिव्यु॑तेत॒स्थुर॒न्तः || {3.54.9}, {3.5.1.9}, {3.3.25.4}
519 इ॒मंस्तोमं᳚रोदसी॒प्रब्र॑वीम्यृदू॒दराः᳚शृणवन्नग्निजि॒ह्वाः |

मि॒त्रःस॒म्राजो॒वरु॑णो॒युवा᳚नऽ‌आदि॒त्यासः॑क॒वयः॑पप्रथा॒नाः || {3.54.10}, {3.5.1.10}, {3.3.25.5}
520 हिर᳚ण्यपाणिःसवि॒तासु॑जि॒ह्वस्त्रिरादि॒वोवि॒दथे॒पत्य॑मानः |

दे॒वेषु॑सवितः॒श्लोक॒मश्रे॒राद॒स्मभ्य॒मासु॑वस॒र्वता᳚तिम् || {3.54.11}, {3.5.1.11}, {3.3.26.1}
521 सु॒कृत्सु॑पा॒णिःस्ववाँ᳚ऽ‌ऋ॒तावा᳚दे॒वस्त्वष्टाव॑से॒तानि॑नोधात् |

पू॒ष॒ण्वन्त॑ऋभवोमादयध्वमू॒र्ध्वग्रा᳚वाणोऽ‌अध्व॒रम॑तष्ट || {3.54.12}, {3.5.1.12}, {3.3.26.2}
522 वि॒द्युद्र॑थाम॒रुत॑ऋष्टि॒मन्तो᳚दि॒वोमर्या᳚ऋ॒तजा᳚ताऽ‌अ॒यासः॑ |

सर॑स्वतीशृणवन्‌य॒ज्ञिया᳚सो॒धाता᳚र॒यिंस॒हवी᳚रंतुरासः || {3.54.13}, {3.5.1.13}, {3.3.26.3}
523 विष्णुं॒स्तोमा᳚सःपुरुद॒स्मम॒र्काभग॑स्येवका॒रिणो॒याम॑निग्मन् |

उ॒रु॒क्र॒मःक॑कु॒होयस्य॑पू॒र्वीर्नम॑र्धन्तियुव॒तयो॒जनि॑त्रीः || {3.54.14}, {3.5.1.14}, {3.3.26.4}
524 इन्द्रो॒विश्वै᳚र्वी॒र्यै॒३॒ः॑पत्य॑मानऽ‌उ॒भेऽ‌प॑प्रौ॒रोद॑सीमहि॒त्वा |

पु॒रं॒द॒रोवृ॑त्र॒हाधृ॒ष्णुषे᳚णःसं॒गृभ्या᳚न॒ऽ‌भ॑रा॒भूरि॑प॒श्वः || {3.54.15}, {3.5.1.15}, {3.3.26.5}
525 नास॑त्यामेपि॒तरा᳚बन्धु॒पृच्छा᳚सजा॒त्य॑म॒श्विनो॒श्चारु॒नाम॑ |

यु॒वंहिस्थोर॑यि॒दौनो᳚रयी॒णांदा॒त्रंर॑क्षेथे॒ऽ‌अक॑वै॒रद॑ब्धा || {3.54.16}, {3.5.1.16}, {3.3.27.1}
526 म॒हत्तद्‌वः॑कवय॒श्चारु॒नाम॒यद्ध॑देवा॒भव॑थ॒विश्व॒ऽ‌इन्द्रे᳚ |

सख॑ऋ॒भुभिः॑पुरुहूतप्रि॒येभि॑रि॒मांधियं᳚सा॒तये᳚तक्षतानः || {3.54.17}, {3.5.1.17}, {3.3.27.2}
527 अ॒र्य॒माणो॒ऽ‌अदि॑तिर्य॒ज्ञिया॒सोऽ‌द॑ब्धानि॒वरु॑णस्यव्र॒तानि॑ |

यु॒योत॑नोऽ‌अनप॒त्यानि॒गन्तोः᳚प्र॒जावा᳚न्नःपशु॒माँऽ‌अ॑स्तुगा॒तुः || {3.54.18}, {3.5.1.18}, {3.3.27.3}
528 दे॒वानां᳚दू॒तःपु॑रु॒धप्रसू॒तोऽ‌ना᳚गान्नोवोचतुस॒र्वता᳚ता |

शृ॒णोतु॑नःपृथि॒वीद्यौरु॒तापः॒सूर्यो॒नक्ष॑त्रैरु॒र्व१॑(अ॒)'न्तरि॑क्षम् || {3.54.19}, {3.5.1.19}, {3.3.27.4}
529 शृ॒ण्वन्तु॑नो॒वृष॑णः॒पर्व॑तासोध्रु॒वक्षे᳚मास॒ऽ‌इळ॑या॒मद᳚न्तः |

आ॒दि॒त्यैर्नो॒ऽ‌अदि॑तिःशृणोतु॒यच्छ᳚न्तुनोम॒रुतः॒शर्म॑भ॒द्रम् || {3.54.20}, {3.5.1.20}, {3.3.27.5}
530 सदा᳚सु॒गःपि॑तु॒माँऽ‌अ॑स्तु॒पन्था॒मध्वा᳚देवा॒ऽ‌ओष॑धीः॒संपि॑पृक्त |

भगो᳚मेऽ‌अग्नेस॒ख्येमृ॑ध्या॒ऽ‌उद्रा॒योऽ‌अ॑श्यां॒सद॑नंपुरु॒क्षोः || {3.54.21}, {3.5.1.21}, {3.3.27.6}
531 स्वद॑स्वह॒व्यासमिषो᳚दिदीह्यस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि |

विश्वाँ᳚ऽ‌अग्नेपृ॒त्सुताञ्जे᳚षि॒शत्रू॒नहा॒विश्वा᳚सु॒मना᳚दीदिहीनः || {3.54.22}, {3.5.1.22}, {3.3.27.7}
[55] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापतिषिः, विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
532 उ॒षसः॒पूर्वा॒ऽ‌अध॒यद्व्यू॒षुर्म॒हद्विज॑ज्ञेऽ‌अ॒क्षरं᳚प॒देगोः |

व्र॒तादे॒वाना॒मुप॒नुप्र॒भूष᳚न्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.1}, {3.5.2.1}, {3.3.28.1}
533 मोषूणो॒ऽ‌अत्र॑जुहुरन्तदे॒वामापूर्वे᳚ऽ‌अग्नेपि॒तरः॑पद॒ज्ञाः |

पु॒रा॒ण्योःसद्म॑नोःके॒तुर॒न्तर्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.2}, {3.5.2.2}, {3.3.28.2}
534 विमे᳚पुरु॒त्राप॑तयन्ति॒कामाः॒शम्यच्छा᳚दीद्येपू॒र्व्याणि॑ |

समि॑द्धेऽ‌अ॒ग्नावृ॒तमिद्व॑देमम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.3}, {3.5.2.3}, {3.3.28.3}
535 स॒मा॒नोराजा॒विभृ॑तःपुरु॒त्राशये᳚श॒यासु॒प्रयु॑तो॒वनानु॑ |

अ॒न्याव॒त्संभर॑ति॒क्षेति॑मा॒ताम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.4}, {3.5.2.4}, {3.3.28.4}
536 आ॒क्षित्‌पूर्वा॒स्वप॑राऽ‌अनू॒रुत्स॒द्योजा॒तासु॒तरु॑णीष्व॒न्तः |

अ॒न्तर्व॑तीःसुवते॒ऽ‌अप्र॑वीताम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.5}, {3.5.2.5}, {3.3.28.5}
537 श॒युःप॒रस्ता॒दध॒नुद्वि॑मा॒ताब᳚न्ध॒नश्च॑रतिव॒त्सऽ‌एकः॑ |

मि॒त्रस्य॒तावरु॑णस्यव्र॒तानि॑म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.6}, {3.5.2.6}, {3.3.29.1}
538 द्वि॒मा॒ताहोता᳚वि॒दथे᳚षुस॒म्राळन्वग्रं॒चर॑ति॒क्षेति॑बु॒ध्नः |

प्ररण्या᳚निरण्य॒वाचो᳚भरन्तेम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.7}, {3.5.2.7}, {3.3.29.2}
539 शूर॑स्येव॒युध्य॑तोऽ‌अन्त॒मस्य॑प्रती॒चीनं᳚ददृशे॒विश्व॑मा॒यत् |

अ॒न्तर्म॒तिश्च॑रतिनि॒ष्षिधं॒गोर्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.8}, {3.5.2.8}, {3.3.29.3}
540 निवे᳚वेतिपलि॒तोदू॒तऽ‌आ᳚स्व॒न्तर्म॒हाँश्च॑रतिरोच॒नेन॑ |

वपूं᳚षि॒बिभ्र॑द॒भिनो॒विच॑ष्टेम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.9}, {3.5.2.9}, {3.3.29.4}
541 विष्णु॑र्गो॒पाःप॑र॒मंपा᳚ति॒पाथः॑प्रि॒याधामा᳚न्य॒मृता॒दधा᳚नः |

अ॒ग्निष्टाविश्वा॒भुव॑नानिवेदम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.10}, {3.5.2.10}, {3.3.29.5}
542 नाना᳚चक्रातेय॒म्या॒३॑(आ॒)वपूं᳚षि॒तयो᳚र॒न्यद्रोच॑तेकृ॒ष्णम॒न्यत् |

श्यावी᳚च॒यदरु॑षीच॒स्वसा᳚रौम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.11}, {3.5.2.11}, {3.3.30.1}
543 मा॒ताच॒यत्र॑दुहि॒ताच॑धे॒नूस॑ब॒र्दुघे᳚धा॒पये᳚तेसमी॒ची |

ऋ॒तस्य॒तेसद॑सीळेऽ‌अ॒न्तर्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.12}, {3.5.2.12}, {3.3.30.2}
544 अ॒न्यस्या᳚व॒त्संरि॑ह॒तीमि॑माय॒कया᳚भु॒वानिद॑धेधे॒नुरूधः॑ |

ऋ॒तस्य॒सापय॑सापिन्व॒तेळा᳚म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.13}, {3.5.2.13}, {3.3.30.3}
545 पद्या᳚वस्तेपुरु॒रूपा॒वपूं᳚ष्यू॒र्ध्वात॑स्थौ॒त्र्यविं॒रेरि॑हाणा |

ऋ॒तस्य॒सद्म॒विच॑रामिवि॒द्वान्‌म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.14}, {3.5.2.14}, {3.3.30.4}
546 प॒देऽ‌इ॑व॒निहि॑तेद॒स्मेऽ‌अ॒न्तस्तयो᳚र॒न्यद्गुह्य॑मा॒विर॒न्यत् |

स॒ध्री॒ची॒नाप॒थ्या॒३॑(आ॒)साविषू᳚चीम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.15}, {3.5.2.15}, {3.3.30.5}
547 धे॒नवो᳚धुनयन्ता॒मशि॑श्वीःसब॒र्दुघाः᳚शश॒याऽ‌अप्र॑दुग्धाः |

नव्या᳚नव्यायुव॒तयो॒भव᳚न्तीर्म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.16}, {3.5.2.16}, {3.3.31.1}
548 यद॒न्यासु॑वृष॒भोरोर॑वीति॒सोऽ‌अ॒न्यस्मि᳚न्यू॒थेनिद॑धाति॒रेतः॑ |

हिक्षपा᳚वा॒न्‌त्सभगः॒राजा᳚म॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.17}, {3.5.2.17}, {3.3.31.2}
549 वी॒रस्य॒नुस्वश्व्यं᳚जनासः॒प्रनुवो᳚चामवि॒दुर॑स्यदे॒वाः |

षो॒ळ्हायु॒क्ताःपञ्च॑प॒ञ्चाव॑हन्तिम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.18}, {3.5.2.18}, {3.3.31.3}
550 दे॒वस्त्वष्टा᳚सवि॒तावि॒श्वरू᳚पःपु॒पोष॑प्र॒जाःपु॑रु॒धाज॑जान |

इ॒माच॒विश्वा॒भुव॑नान्यस्यम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.19}, {3.5.2.19}, {3.3.31.4}
551 म॒हीसमै᳚रच्च॒म्वा᳚समी॒चीऽ‌उ॒भेतेऽ‌अ॑स्य॒वसु॑ना॒न्यृ॑ष्टे |

शृ॒ण्वेवी॒रोवि॒न्दमा᳚नो॒वसू᳚निम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.20}, {3.5.2.20}, {3.3.31.5}
552 इ॒मांच॑नःपृथि॒वींवि॒श्वधा᳚या॒ऽ‌उप॑क्षेतिहि॒तमि॑त्रो॒राजा᳚ |

पु॒रः॒सदः॑शर्म॒सदो॒वी॒राम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.21}, {3.5.2.21}, {3.3.31.6}
553 नि॒ष्षिध्व॑रीस्त॒ऽ‌ओष॑धीरु॒तापो᳚र॒यिंत॑ऽ‌इन्द्रपृथि॒वीबि॑भर्ति |

सखा᳚यस्तेवाम॒भाजः॑स्यामम॒हद्‌दे॒वाना᳚मसुर॒त्वमेक᳚म् || {3.55.22}, {3.5.2.22}, {3.3.31.7}
[56] (१-८) अष्टर्चस्य सूक्तस्य वैश्वामित्रो वाच्यो वा प्रजापति ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
554 तामि॑नन्तिमा॒यिनो॒धीरा᳚व्र॒तादे॒वानां᳚प्रथ॒माध्रु॒वाणि॑ |

रोद॑सीऽ‌अ॒द्रुहा᳚वे॒द्याभि॒र्नपर्व॑तानि॒नमे᳚तस्थि॒वांसः॑ || {3.56.1}, {3.5.3.1}, {3.4.1.1}
555 षड्भा॒राँऽ‌एको॒ऽ‌अच॑रन्‌बिभर्त्यृ॒तंवर्षि॑ष्ठ॒मुप॒गाव॒ऽ‌आगुः॑ |

ति॒स्रोम॒हीरुप॑रास्तस्थु॒रत्या॒गुहा॒द्वेनिहि॑ते॒दर्श्येका᳚ || {3.56.2}, {3.5.3.2}, {3.4.1.2}
556 त्रि॒पा॒ज॒स्योवृ॑ष॒भोवि॒श्वरू᳚पऽ‌उ॒तत्र्यु॒धापु॑रु॒धप्र॒जावा॑न् |

त्र्य॒नी॒कःप॑त्यते॒माहि॑नावा॒न्‌त्सरे᳚तो॒धावृ॑ष॒भःशश्व॑तीनाम् || {3.56.3}, {3.5.3.3}, {3.4.1.3}
557 अ॒भीक॑ऽ‌आसांपद॒वीर॑बोध्यादि॒त्याना᳚मह्वे॒चारु॒नाम॑ |

आप॑श्चिदस्माऽ‌अरमन्तदे॒वीःपृथ॒ग्व्रज᳚न्तीः॒परि॑षीमवृञ्जन् || {3.56.4}, {3.5.3.4}, {3.4.1.4}
558 त्रीष॒धस्था᳚सिन्धव॒स्त्रिःक॑वी॒नामु॒तत्रि॑मा॒तावि॒दथे᳚षुस॒म्राट् |

ऋ॒ताव॑री॒र्योष॑णास्ति॒स्रोऽ‌अप्या॒स्त्रिरादि॒वोवि॒दथे॒पत्य॑मानाः || {3.56.5}, {3.5.3.5}, {3.4.1.5}
559 त्रिरादि॒वःस॑वित॒र्वार्या᳚णिदि॒वेदि॑व॒ऽ‌सु॑व॒त्रिर्नो॒ऽ‌अह्नः॑ |

त्रि॒धातु॑रा॒यऽ‌सु॑वा॒वसू᳚नि॒भग॑त्रातर्धिषणेसा॒तये᳚धाः || {3.56.6}, {3.5.3.6}, {3.4.1.6}
560 त्रिरादि॒वःस॑वि॒तासो᳚षवीति॒राजा᳚नामि॒त्रावरु॑णासुपा॒णी |

आप॑श्चिदस्य॒रोद॑सीचिदु॒र्वीरत्नं᳚भिक्षन्तसवि॒तुःस॒वाय॑ || {3.56.7}, {3.5.3.7}, {3.4.1.7}
561 त्रिरु॑त्त॒मादू॒णशा᳚रोच॒नानि॒त्रयो᳚राज॒न्त्यसु॑रस्यवी॒राः |

ऋ॒तावा᳚नऽ‌इषि॒रादू॒ळभा᳚स॒स्त्रिरादि॒वोवि॒दथे᳚सन्तुदे॒वाः || {3.56.8}, {3.5.3.8}, {3.4.1.8}
[57] (१-६) षळृर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
562 प्रमे᳚विवि॒क्वाँऽ‌अ॑विदन्मनी॒षांधे॒नुंचर᳚न्तीं॒प्रयु॑ता॒मगो᳚पाम् |

स॒द्यश्चि॒द्यादु॑दु॒हेभूरि॑धा॒सेरिन्द्र॒स्तद॒ग्निःप॑नि॒तारो᳚ऽ‌अस्याः || {3.57.1}, {3.5.4.1}, {3.4.2.1}
563 इन्द्रः॒सुपू॒षावृष॑णासु॒हस्ता᳚दि॒वोप्री॒ताःश॑श॒यंदु॑दुह्रे |

विश्वे॒यद॑स्यांर॒णय᳚न्तदे॒वाःप्रवोऽ‌त्र॑वसवःसु॒म्नम॑श्याम् || {3.57.2}, {3.5.4.2}, {3.4.2.2}
564 याजा॒मयो॒वृष्ण॑ऽ‌इ॒च्छन्ति॑श॒क्तिंन॑म॒स्यन्ती᳚र्जानते॒गर्भ॑मस्मिन् |

अच्छा᳚पु॒त्रंधे॒नवो᳚वावशा॒नाम॒हश्च॑रन्ति॒बिभ्र॑तं॒वपूं᳚षि || {3.57.3}, {3.5.4.3}, {3.4.2.3}
565 अच्छा᳚विवक्मि॒रोद॑सीसु॒मेके॒ग्राव्णो᳚युजा॒नोऽ‌अ॑ध्व॒रेम॑नी॒षा |

इ॒माऽ‌उ॑ते॒मन॑वे॒भूरि॑वाराऽ‌ऊ॒र्ध्वाभ॑वन्तिदर्श॒तायज॑त्राः || {3.57.4}, {3.5.4.4}, {3.4.2.4}
566 याते᳚जि॒ह्वामधु॑मतीसुमे॒धाऽ‌अग्ने᳚दे॒वेषू॒च्यत॑ऽ‌उरू॒ची |

तये॒हविश्वाँ॒ऽ‌अव॑से॒यज॑त्रा॒नासा᳚दयपा॒यया᳚चा॒मधू᳚नि || {3.57.5}, {3.5.4.5}, {3.4.2.5}
567 याते᳚ऽ‌अग्ने॒पर्व॑तस्येव॒धारास॑श्चन्तीपी॒पय॑द्‌देवचि॒त्रा |

ताम॒स्मभ्यं॒प्रम॑तिंजातवेदो॒वसो॒रास्व॑सुम॒तिंवि॒श्वज᳚न्याम् || {3.57.6}, {3.5.4.6}, {3.4.2.6}
[58] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
568 धे॒नुःप्र॒त्नस्य॒काम्यं॒दुहा᳚ना॒न्तःपु॒त्रश्च॑रति॒दक्षि॑णायाः |

द्यो᳚त॒निंव॑हतिशु॒भ्रया᳚मो॒षसः॒स्तोमो᳚ऽ‌अ॒श्विना᳚वजीगः || {3.58.1}, {3.5.5.1}, {3.4.3.1}
569 सु॒युग्व॑हन्ति॒प्रति॑वामृ॒तेनो॒र्ध्वाभ॑वन्तिपि॒तरे᳚व॒मेधाः᳚ |

जरे᳚थाम॒स्मद्विप॒णेर्म॑नी॒षांयु॒वोरव॑श्चकृ॒माया᳚तम॒र्वाक् || {3.58.2}, {3.5.5.2}, {3.4.3.2}
570 सु॒युग्भि॒रश्वैः᳚सु॒वृता॒रथे᳚न॒दस्रा᳚वि॒मंशृ॑णुतं॒श्लोक॒मद्रेः᳚ |

किम॒ङ्गवां॒प्रत्यव॑र्तिं॒गमि॑ष्ठा॒हुर्विप्रा᳚सोऽ‌अश्विनापुरा॒जाः || {3.58.3}, {3.5.5.3}, {3.4.3.3}
571 म᳚न्येथा॒माग॑तं॒कच्चि॒देवै॒र्विश्वे॒जना᳚सोऽ‌अ॒श्विना᳚हवन्ते |

इ॒माहिवां॒गोऋ॑जीका॒मधू᳚नि॒प्रमि॒त्रासो॒द॒दुरु॒स्रोऽ‌अग्रे᳚ || {3.58.4}, {3.5.5.4}, {3.4.3.4}
572 ति॒रःपु॒रूचि॑दश्विना॒रजां᳚स्याङ्गू॒षोवां᳚मघवाना॒जने᳚षु |

एहया᳚तंप॒थिभि॑र्देव॒यानै॒र्दस्रा᳚वि॒मेवां᳚नि॒धयो॒मधू᳚नाम् || {3.58.5}, {3.5.5.5}, {3.4.3.5}
573 पु॒रा॒णमोकः॑स॒ख्यंशि॒वंवां᳚यु॒वोर्न॑रा॒द्रवि॑णंज॒ह्नाव्या᳚म् |

पुनः॑कृण्वा॒नाःस॒ख्याशि॒वानि॒मध्वा᳚मदेमस॒हनूस॑मा॒नाः || {3.58.6}, {3.5.5.6}, {3.4.4.1}
574 अश्वि॑नावा॒युना᳚यु॒वंसु॑दक्षानि॒युद्भि॑ष्चस॒जोष॑सायुवाना |

नास॑त्याति॒रोअ᳚ह्न्यंजुषा॒णासोमं᳚पिबतम॒स्रिधा᳚सुदानू || {3.58.7}, {3.5.5.7}, {3.4.4.2}
575 अश्वि॑ना॒परि॑वा॒मिषः॑पुरू॒चीरी॒युर्गी॒र्भिर्यत॑माना॒ऽ‌अमृ॑ध्राः |

रथो᳚वामृत॒जाऽ‌अद्रि॑जूतः॒परि॒द्यावा᳚पृथि॒वीया᳚तिस॒द्यः || {3.58.8}, {3.5.5.8}, {3.4.4.3}
576 अश्वि॑नामधु॒षुत्त॑मोयु॒वाकुः॒सोम॒स्तंपा᳚त॒माग॑तंदुरो॒णे |

रथो᳚वां॒भूरि॒वर्पः॒करि॑क्रत्सु॒ताव॑तोनिष्कृ॒तमाग॑मिष्ठः || {3.58.9}, {3.5.5.9}, {3.4.4.4}
[59] (१-९) नवर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | मित्रो देवता | (१-५) प्रथमादिपञ्चा त्रिष्टुप् (६-९) षष्ठ्यादिचतसृणाञ्च गायत्री छन्दसी ||
577 मि॒त्रोजना᳚न्यातयतिब्रुवा॒णोमि॒त्रोदा᳚धारपृथि॒वीमु॒तद्याम् |

मि॒त्रःकृ॒ष्टीरनि॑मिषा॒भिच॑ष्टेमि॒त्राय॑ह॒व्यंघृ॒तव॑ज्जुहोत || {3.59.1}, {3.5.6.1}, {3.4.5.1}
578 प्रमि॑त्र॒मर्तो᳚ऽ‌अस्तु॒प्रय॑स्वा॒न्यस्त॑ऽ‌आदित्य॒शिक्ष॑तिव्र॒तेन॑ |

ह᳚न्यते॒जी᳚यते॒त्वोतो॒नैन॒मंहो᳚ऽ‌अश्नो॒त्यन्ति॑तो॒दू॒रात् || {3.59.2}, {3.5.6.2}, {3.4.5.2}
579 अ॒न॒मी॒वास॒ऽ‌इळ॑या॒मद᳚न्तोमि॒तज्ञ॑वो॒वरि॑म॒न्नापृ॑थि॒व्याः |

आ॒दि॒त्यस्य᳚व्र॒तमु॑पक्षि॒यन्तो᳚व॒यंमि॒त्रस्य॑सुम॒तौस्या᳚म || {3.59.3}, {3.5.6.3}, {3.4.5.3}
580 अ॒यंमि॒त्रोन॑म॒स्यः॑सु॒शेवो॒राजा᳚सुक्ष॒त्रोऽ‌अ॑जनिष्टवे॒धाः |

तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म || {3.59.4}, {3.5.6.4}, {3.4.5.4}
581 म॒हाँऽ‌आ᳚दि॒त्योनम॑सोप॒सद्यो᳚यात॒यज्ज॑नोगृण॒तेसु॒शेवः॑ |

तस्मा᳚ऽ‌ए॒तत्‌पन्य॑तमाय॒जुष्ट॑म॒ग्नौमि॒त्राय॑ह॒विराजु॑होत || {3.59.5}, {3.5.6.5}, {3.4.5.5}
582 मि॒त्रस्य॑चर्षणी॒धृतोऽ‌वो᳚दे॒वस्य॑सान॒सि |

द्यु॒म्नंचि॒त्रश्र॑वस्तमम् || {3.59.6}, {3.5.6.6}, {3.4.6.1}
583 अ॒भियोम॑हि॒नादिवं᳚मि॒त्रोब॒भूव॑स॒प्रथाः᳚ |

अ॒भिश्रवो᳚भिःपृथि॒वीम् || {3.59.7}, {3.5.6.7}, {3.4.6.2}
584 मि॒त्राय॒पञ्च॑येमिरे॒जना᳚ऽ‌अ॒भिष्टि॑शवसे |

दे॒वान्‌विश्वा᳚न्‌बिभर्ति || {3.59.8}, {3.5.6.8}, {3.4.6.3}
585 मि॒त्रोदे॒वेष्वा॒युषु॒जना᳚यवृ॒क्तब॑र्हिषे |

इष॑ऽ‌इ॒ष्टव्र॑ताऽ‌अकः || {3.59.9}, {3.5.6.9}, {3.4.6.4}
[60] (१-७) सप्तर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामृभवः (५-७) पञ्चम्यादितृचस्य च भव इन्द्रश्च देवताः | जगती छन्दः ||
586 इ॒हेह॑वो॒मन॑साब॒न्धुता᳚नरऽ‌उ॒शिजो᳚जग्मुर॒भितानि॒वेद॑सा |

याभि᳚र्मा॒याभिः॒प्रति॑जूतिवर्पसः॒सौध᳚न्वनाय॒ज्ञियं᳚भा॒गमा᳚न॒श || {3.60.1}, {3.5.7.1}, {3.4.7.1}
587 याभिः॒शची᳚भिश्चम॒साँऽ‌अपिं᳚शत॒यया᳚धि॒यागामरि॑णीत॒चर्म॑णः |

येन॒हरी॒मन॑सानि॒रत॑क्षत॒तेन॑देव॒त्वमृ॑भवः॒समा᳚नश || {3.60.2}, {3.5.7.2}, {3.4.7.2}
588 इन्द्र॑स्यस॒ख्यमृ॒भवः॒समा᳚नशु॒र्मनो॒र्नपा᳚तोऽ‌अ॒पसो᳚दधन्‌विरे |

सौ॒ध॒न्व॒नासो᳚ऽ‌अमृत॒त्वमेरि॑रेवि॒ष्ट्वीशमी᳚भिःसु॒कृतः॑सुकृ॒त्यया᳚ || {3.60.3}, {3.5.7.3}, {3.4.7.3}
589 इन्द्रे᳚णयाथस॒रथं᳚सु॒तेसचाँ॒ऽ‌अथो॒वशा᳚नांभवथास॒हश्रि॒या |

वः॑प्रति॒मैसु॑कृ॒तानि॑वाघतः॒सौध᳚न्वनाऋभवोवी॒र्या᳚णि || {3.60.4}, {3.5.7.4}, {3.4.7.4}
590 इन्द्र॑ऋ॒भुभि॒र्वाज॑वद्भिः॒समु॑क्षितंसु॒तंसोम॒मावृ॑षस्वा॒गभ॑स्त्योः |

धि॒येषि॒तोम॑घवन्दा॒शुषो᳚गृ॒हेसौ᳚धन्व॒नेभिः॑स॒हम॑त्स्वा॒नृभिः॑ || {3.60.5}, {3.5.7.5}, {3.4.7.5}
591 इन्द्र॑ऋभु॒मान्वाज॑वान्‌मत्स्वे॒हनो॒ऽ‌स्मिन्‌त्सव॑ने॒शच्या᳚पुरुष्टुत |

इ॒मानि॒तुभ्यं॒स्वस॑राणियेमिरेव्र॒तादे॒वानां॒मनु॑षश्च॒धर्म॑भिः || {3.60.6}, {3.5.7.6}, {3.4.7.6}
592 इन्द्र॑ऋ॒भुभि᳚र्वा॒जिभि᳚र्वा॒जय᳚न्नि॒हस्तोमं᳚जरि॒तुरुप॑याहिय॒ज्ञिय᳚म् |

श॒तंकेते᳚भिरिषि॒रेभि॑रा॒यवे᳚स॒हस्र॑णीथोऽ‌अध्व॒रस्य॒होम॑नि || {3.60.7}, {3.5.7.7}, {3.4.7.7}
[61] (१-७) सप्तर्चस्य सूक्तस्य गाथिनो विश्वामित्र ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
593 उषो॒वाजे᳚नवाजिनि॒प्रचे᳚ताः॒स्तोमं᳚जुषस्वगृण॒तोम॑घोनि |

पु॒रा॒णीदे᳚वियुव॒तिःपुरं᳚धि॒रनु᳚व्र॒तंच॑रसिविश्ववारे || {3.61.1}, {3.5.8.1}, {3.4.8.1}
594 उषो᳚दे॒व्यम॑र्त्या॒विभा᳚हिच॒न्द्रर॑थासू॒नृता᳚ऽ‌ई॒रय᳚न्ती |

त्वा᳚वहन्तुसु॒यमा᳚सो॒ऽ‌अश्वा॒हिर᳚ण्यवर्णांपृथु॒पाज॑सो॒ये || {3.61.2}, {3.5.8.2}, {3.4.8.2}
595 उषः॑प्रती॒चीभुव॑नानि॒विश्वो॒र्ध्वाति॑ष्ठस्य॒मृत॑स्यके॒तुः |

स॒मा॒नमर्थं᳚चरणी॒यमा᳚नाच॒क्रमि॑वनव्य॒स्याव॑वृत्स्व || {3.61.3}, {3.5.8.3}, {3.4.8.3}
596 अव॒स्यूमे᳚वचिन्व॒तीम॒घोन्यु॒षाया᳚ति॒स्वस॑रस्य॒पत्नी᳚ |

स्व१॑(अ॒)र्जन᳚न्तीसु॒भगा᳚सु॒दंसा॒ऽ‌आन्ता᳚द्दि॒वःप॑प्रथ॒ऽ‌पृ॑थि॒व्याः || {3.61.4}, {3.5.8.4}, {3.4.8.4}
597 अच्छा᳚वोदे॒वीमु॒षसं᳚विभा॒तींप्रवो᳚भरध्वं॒नम॑सासुवृ॒क्तिम् |

ऊ॒र्ध्वंम॑धु॒धादि॒विपाजो᳚ऽ‌अश्रे॒त्‌प्ररो᳚च॒नारु॑रुचेर॒ण्वसं᳚दृक् || {3.61.5}, {3.5.8.5}, {3.4.8.5}
598 ऋ॒ताव॑रीदि॒वोऽ‌अ॒र्कैर॑बो॒ध्यारे॒वती॒रोद॑सीचि॒त्रम॑स्थात् |

आ॒य॒तीम॑ग्नऽ‌उ॒षसं᳚विभा॒तींवा॒ममे᳚षि॒द्रवि॑णं॒भिक्ष॑माणः || {3.61.6}, {3.5.8.6}, {3.4.8.6}
599 ऋ॒तस्य॑बु॒ध्नऽ‌उ॒षसा᳚मिष॒ण्यन्‌वृषा᳚म॒हीरोद॑सी॒ऽ‌वि॑वेश |

म॒हीमि॒त्रस्य॒वरु॑णस्यमा॒याच॒न्द्रेव॑भा॒नुंविद॑धेपुरु॒त्रा || {3.61.7}, {3.5.8.7}, {3.4.8.7}
[62] (१-१८) अष्टादशर्चस्य सूक्तस्य गाथिनो विश्वामित्रः (१६-१८) षोडश्यादितृचस्य च जमदग्निर्वा ऋषिः | (१-३) प्रथमादितृचस्येन्द्रावरुणौ (४६) चतुर्थ्यादितृचस्य बृहस्पतिः (७-९) सप्तम्यादितृचस्य पूषा (१०-१२) दशम्यादितृचस्य सविता (१३-१५) त्रयोदश्यादितृचस्य सोमः (१६-१८) षोडश्यादितृचस्य च मित्रावरुणौ देवताः | (१-३) प्रथमतृचस्य त्रिष्टुप् (४-१८) चतुर्थ्यादिपञ्चदशर्चाञ्च गायत्री छन्दसी ||
600 इ॒माऽ‌उ॑वांभृ॒मयो॒मन्य॑मानायु॒वाव॑ते॒तुज्या᳚ऽ‌अभूवन् |

क्व१॑(अ॒)त्यदि᳚न्द्रावरुणा॒यशो᳚वां॒येन॑स्मा॒सिनं॒भर॑थः॒सखि॑भ्यः || {3.62.1}, {3.5.9.1}, {3.4.9.1}
601 अ॒यमु॑वांपुरु॒तमो᳚रयी॒यञ्छ॑श्वत्त॒ममव॑सेजोहवीति |

स॒जोषा᳚विन्द्रावरुणाम॒रुद्भि॑र्दि॒वापृ॑थि॒व्याशृ॑णुतं॒हवं᳚मे || {3.62.2}, {3.5.9.2}, {3.4.9.2}
602 अ॒स्मेतदि᳚न्द्रावरुणा॒वसु॑ष्याद॒स्मेर॒यिर्म॑रुतः॒सर्व॑वीरः |

अ॒स्मान्वरू᳚त्रीःशर॒णैर॑वन्त्व॒स्मान्होत्रा॒भार॑ती॒दक्षि॑णाभिः || {3.62.3}, {3.5.9.3}, {3.4.9.3}
603 बृह॑स्पतेजु॒षस्व॑नोह॒व्यानि॑विश्वदेव्य |

रास्व॒रत्ना᳚निदा॒शुषे᳚ || {3.62.4}, {3.5.9.4}, {3.4.9.4}
604 शुचि॑म॒र्कैर्बृह॒स्पति॑मध्व॒रेषु॑नमस्यत |

अना॒म्योज॒ऽ‌च॑के || {3.62.5}, {3.5.9.5}, {3.4.9.5}
605 वृ॒ष॒भंच॑र्षणी॒नांवि॒श्वरू᳚प॒मदा᳚भ्यम् |

बृह॒स्पतिं॒वरे᳚ण्यम् || {3.62.6}, {3.5.9.6}, {3.4.10.1}
606 इ॒यंते᳚पूषन्नाघृणेसुष्टु॒तिर्दे᳚व॒नव्य॑सी |

अ॒स्माभि॒स्तुभ्यं᳚शस्यते || {3.62.7}, {3.5.9.7}, {3.4.10.2}
607 तांजु॑षस्व॒गिरं॒मम॑वाज॒यन्ती᳚मवा॒धिय᳚म् |

व॒धू॒युरि॑व॒योष॑णाम् || {3.62.8}, {3.5.9.8}, {3.4.10.3}
608 योविश्वा॒भिवि॒पश्य॑ति॒भुव॑ना॒संच॒पश्य॑ति |

नः॑पू॒षावि॒ताभु॑वत् || {3.62.9}, {3.5.9.9}, {3.4.10.4}
609 तत्स॑वि॒तुर्वरे᳚ण्यं॒भर्गो᳚दे॒वस्य॑धीमहि |

धियो॒योनः॑प्रचो॒दया᳚त् || {3.62.10}, {3.5.9.10}, {3.4.10.5}
610 दे॒वस्य॑सवि॒तुर्व॒यंवा᳚ज॒यन्तः॒पुरं᳚ध्या |

भग॑स्यरा॒तिमी᳚महे || {3.62.11}, {3.5.9.11}, {3.4.11.1}
611 दे॒वंनरः॑सवि॒तारं॒विप्रा᳚य॒ज्ञैःसु॑वृ॒क्तिभिः॑ |

न॒म॒स्यन्ति॑धि॒येषि॒ताः || {3.62.12}, {3.5.9.12}, {3.4.11.2}
612 सोमो᳚जिगातिगातु॒विद्‌दे॒वाना᳚मेतिनिष्कृ॒तम् |

ऋ॒तस्य॒योनि॑मा॒सद᳚म् || {3.62.13}, {3.5.9.13}, {3.4.11.3}
613 सोमो᳚ऽ‌अ॒स्मभ्यं᳚द्वि॒पदे॒चतु॑ष्पदेप॒शवे᳚ |

अ॒न॒मी॒वाऽ‌इष॑स्करत् || {3.62.14}, {3.5.9.14}, {3.4.11.4}
614 अ॒स्माक॒मायु᳚र्व॒र्धय᳚न्न॒भिमा᳚तीः॒सह॑मानः |

सोमः॑स॒धस्थ॒मास॑दत् || {3.62.15}, {3.5.9.15}, {3.4.11.5}
615 नो᳚मित्रावरुणाघृ॒तैर्गव्यू᳚तिमुक्षतम् |

मध्वा॒रजां᳚सिसुक्रतू || {3.62.16}, {3.5.9.16}, {3.4.11.6}
616 उ॒रु॒शंसा᳚नमो॒वृधा᳚म॒ह्नादक्ष॑स्यराजथः |

द्राघि॑ष्ठाभिःशुचिव्रता || {3.62.17}, {3.5.9.17}, {3.4.11.7}
617 गृ॒णा॒नाज॒मद॑ग्निना॒योना᳚वृ॒तस्य॑सीदतम् |

पा॒तंसोम॑मृतावृधा || {3.62.18}, {3.5.9.18}, {3.4.11.8}