|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-२०) विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१, ६-२०) प्रथमर्चः षष्ठ्यादिपञ्चदशानाञ्चाग्निः (२-५) द्वितीयादिचतसृणाञ्चाग्निवरुणो वा देवता | (१) प्रथमर्च अष्टिः (२) द्वितीयाया अतिजगती (३) तृतीयाया धृतिः (४-२०) चतादिसप्तदशानाञ्च त्रिष्टुप् छन्दांसि ||
1 त्वांह्य॑ग्ने॒सद॒मित्स॑म॒न्यवो᳚दे॒वासो᳚दे॒वम॑र॒तिंन्ये᳚रि॒रऽ‌इति॒क्रत्वा᳚न्येरि॒रे |

अम॑र्त्यंयजत॒मर्त्ये॒ष्वादे॒वमादे᳚वंजनत॒प्रचे᳚तसं॒विश्व॒मादे᳚वंजनत॒प्रचे᳚तसम् || {4.1.1}, {4.1.1.1}, {3.4.12.1}
2 भ्रात॑रं॒वरु॑णमग्न॒ऽ‌व॑वृत्स्वदे॒वाँऽ‌अच्छा᳚सुम॒तीय॒ज्ञव॑नसं॒ज्येष्ठं᳚य॒ज्ञव॑नसम् |

ऋ॒तावा᳚नमादि॒त्यंच॑र्षणी॒धृतं॒राजा᳚नंचर्षणी॒धृत᳚म् || {4.1.2}, {4.1.1.2}, {3.4.12.2}
3 सखे॒सखा᳚यम॒भ्याव॑वृत्स्वा॒शुंच॒क्रंरथ्ये᳚व॒रंह्या॒स्मभ्यं᳚दस्म॒रंह्या᳚ |

अग्ने᳚मृळी॒कंवरु॑णे॒सचा᳚विदोम॒रुत्सु॑वि॒श्वभा᳚नुषु |

तो॒काय॑तु॒जेशु॑शुचान॒शंकृ॑ध्य॒स्मभ्यं᳚दस्म॒शंकृ॑धि || {4.1.3}, {4.1.1.3}, {3.4.12.3}
4 त्वंनो᳚ऽ‌अग्ने॒वरु॑णस्यवि॒द्वान्‌दे॒वस्य॒हेळोऽव॑यासिसीष्ठाः |

यजि॑ष्ठो॒वह्नि॑तमः॒शोशु॑चानो॒विश्वा॒द्वेषां᳚सि॒प्रमु॑मुग्ध्य॒स्मत् || {4.1.4}, {4.1.1.4}, {3.4.12.4}
5 त्वंनो᳚ऽ‌अग्नेऽव॒मोभ॑वो॒तीनेदि॑ष्ठोऽ‌अ॒स्याऽ‌उ॒षसो॒व्यु॑ष्टौ |

अव॑यक्ष्वनो॒वरु॑णं॒ररा᳚णोवी॒हिमृ॑ळी॒कंसु॒हवो᳚नऽ‌एधि || {4.1.5}, {4.1.1.5}, {3.4.12.5}
6 अ॒स्यश्रेष्ठा᳚सु॒भग॑स्यसं॒दृग्दे॒वस्य॑चि॒त्रत॑मा॒मर्त्ये᳚षु |

शुचि॑घृ॒तंत॒प्तमघ्न्या᳚याःस्पा॒र्हादे॒वस्य॑मं॒हने᳚वधे॒नोः || {4.1.6}, {4.1.1.6}, {3.4.13.1}
7 त्रिर॑स्य॒ताप॑र॒मास᳚न्तिस॒त्यास्पा॒र्हादे॒वस्य॒जनि॑मान्य॒ग्नेः |

अ॒न॒न्तेऽ‌अ॒न्तःपरि॑वीत॒ऽ‌आगा॒च्छुचिः॑शु॒क्रोऽ‌अ॒र्योरोरु॑चानः || {4.1.7}, {4.1.1.7}, {3.4.13.2}
8 दू॒तोविश्वेद॒भिव॑ष्टि॒सद्मा॒होता॒हिर᳚ण्यरथो॒रंसु॑जिह्वः |

रो॒हिद॑श्वोवपु॒ष्यो᳚वि॒भावा॒सदा᳚र॒ण्वःपि॑तु॒मती᳚वसं॒सत् || {4.1.8}, {4.1.1.8}, {3.4.13.3}
9 चे᳚तय॒न्मनु॑षोय॒ज्ञब᳚न्धुः॒प्रतंम॒ह्यार॑श॒नया᳚नयन्ति |

क्षे᳚त्यस्य॒दुर्या᳚सु॒साध᳚न्दे॒वोमर्त॑स्यसधनि॒त्वमा᳚प || {4.1.9}, {4.1.1.9}, {3.4.13.4}
10 तूनो᳚ऽ‌अ॒ग्निर्न॑यतुप्रजा॒नन्नच्छा॒रत्नं᳚दे॒वभ॑क्तं॒यद॑स्य |

धि॒यायद्विश्वे᳚ऽ‌अ॒मृता॒ऽ‌अकृ᳚ण्व॒न्द्यौष्पि॒ताज॑नि॒तास॒त्यमु॑क्षन् || {4.1.10}, {4.1.1.10}, {3.4.13.5}
11 जा᳚यतप्रथ॒मःप॒स्त्या᳚सुम॒होबु॒ध्नेरज॑सोऽ‌अ॒स्ययोनौ᳚ |

अ॒पाद॑शी॒र्षागु॒हमा᳚नो॒ऽ‌अन्ता॒योयु॑वानोवृष॒भस्य॑नी॒ळे || {4.1.11}, {4.1.1.11}, {3.4.14.1}
12 प्रशर्ध॑ऽ‌आर्तप्रथ॒मंवि॑प॒न्याँऽ‌ऋ॒तस्य॒योना᳚वृष॒भस्य॑नी॒ळे |

स्पा॒र्होयुवा᳚वपु॒ष्यो᳚वि॒भावा᳚स॒प्तप्रि॒यासो᳚ऽजनयन्त॒वृष्णे᳚ || {4.1.12}, {4.1.1.12}, {3.4.14.2}
13 अ॒स्माक॒मत्र॑पि॒तरो᳚मनु॒ष्या᳚ऽ‌अ॒भिप्रसे᳚दुर्‌ऋ॒तमा᳚शुषा॒णाः |

अश्म᳚व्रजाःसु॒दुघा᳚व॒व्रेऽ‌अ॒न्तरुदु॒स्राऽ‌आ᳚जन्नु॒षसो᳚हुवा॒नाः || {4.1.13}, {4.1.1.13}, {3.4.14.3}
14 तेम᳚र्मृजतददृ॒वांसो॒ऽ‌अद्रिं॒तदे᳚षाम॒न्येऽ‌अ॒भितो॒विवो᳚चन् |

प॒श्वय᳚न्त्रासोऽ‌अ॒भिका॒रम॑र्चन्‌वि॒दन्त॒ज्योति॑श्चकृ॒पन्त॑धी॒भिः || {4.1.14}, {4.1.1.14}, {3.4.14.4}
15 तेग᳚व्य॒तामन॑सादृ॒ध्रमु॒ब्धंगाये᳚मा॒नंपरि॒षन्त॒मद्रि᳚म् |

दृ॒ळ्हंनरो॒वच॑सा॒दैव्ये᳚नव्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {4.1.15}, {4.1.1.15}, {3.4.14.5}
16 तेम᳚न्वतप्रथ॒मंनाम॑धे॒नोस्त्रिःस॒प्तमा॒तुःप॑र॒माणि॑विन्दन् |

तज्जा᳚न॒तीर॒भ्य॑नूषत॒व्राऽ‌आ॒विर्भु॑वदरु॒णीर्य॒शसा॒गोः || {4.1.16}, {4.1.1.16}, {3.4.15.1}
17 नेश॒त्तमो॒दुधि॑तं॒रोच॑त॒द्यौरुद्‌दे॒व्याऽ‌उ॒षसो᳚भा॒नुर॑र्त |

सूर्यो᳚बृह॒तस्ति॑ष्ठ॒दज्राँ᳚ऽ‌ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य॑न् || {4.1.17}, {4.1.1.17}, {3.4.15.2}
18 आदित्‌प॒श्चाबु॑बुधा॒नाव्य॑ख्य॒न्नादिद्रत्नं᳚धारयन्त॒द्युभ॑क्तम् |

विश्वे॒विश्वा᳚सु॒दुर्या᳚सुदे॒वामित्र॑धि॒येव॑रुणस॒त्यम॑स्तु || {4.1.18}, {4.1.1.18}, {3.4.15.3}
19 अच्छा᳚वोचेयशुशुचा॒नम॒ग्निंहोता᳚रंवि॒श्वभ॑रसं॒यजि॑ष्ठम् |

शुच्यूधो᳚ऽ‌अतृण॒न्नगवा॒मन्धो॒पू॒तंपरि॑षिक्तमं॒शोः || {4.1.19}, {4.1.1.19}, {3.4.15.4}
20 विश्वे᳚षा॒मदि॑तिर्य॒ज्ञिया᳚नां॒विश्वे᳚षा॒मति॑थि॒र्मानु॑षाणाम् |

अ॒ग्निर्दे॒वाना॒मव॑ऽ‌आवृणा॒नःसु॑मृळी॒कोभ॑वतुजा॒तवे᳚दाः || {4.1.20}, {4.1.1.20}, {3.4.15.5}
[2] (१-२०) विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
21 योमर्त्ये᳚ष्व॒मृत॑ऋ॒तावा᳚दे॒वोदे॒वेष्व॑र॒तिर्नि॒धायि॑ |

होता॒यजि॑ष्ठोम॒ह्नाशु॒चध्यै᳚ह॒व्यैर॒ग्निर्मनु॑षऽ‌ईर॒यध्यै᳚ || {4.2.1}, {4.1.2.1}, {3.4.16.1}
22 इ॒हत्वंसू᳚नोसहसोनोऽ‌अ॒द्यजा॒तोजा॒ताँऽ‌उ॒भयाँ᳚ऽ‌अ॒न्तर॑ग्ने |

दू॒तऽ‌ई᳚यसेयुयुजा॒नऋ॑ष्वऋजुमु॒ष्कान्‌वृष॑णःशु॒क्राँश्च॑ || {4.2.2}, {4.1.2.2}, {3.4.16.2}
23 अत्या᳚वृध॒स्नूरोहि॑ताघृ॒तस्नू᳚ऋ॒तस्य॑मन्ये॒मन॑सा॒जवि॑ष्ठा |

अ॒न्तरी᳚यसेऽ‌अरु॒षायु॑जा॒नोयु॒ष्माँश्च॑दे॒वान्‌विश॒ऽ‌च॒मर्ता॑न् || {4.2.3}, {4.1.2.3}, {3.4.16.3}
24 अ॒र्य॒मणं॒वरु॑णंमि॒त्रमे᳚षा॒मिन्द्रा॒विष्णू᳚म॒रुतो᳚ऽ‌अ॒श्विनो॒त |

स्वश्वो᳚ऽ‌अग्नेसु॒रथः॑सु॒राधा॒ऽ‌एदु॑वहसुह॒विषे॒जना᳚य || {4.2.4}, {4.1.2.4}, {3.4.16.4}
25 गोमाँ᳚ऽ‌अ॒ग्नेऽवि॑माँऽ‌अ॒श्वीय॒ज्ञोनृ॒वत्स॑खा॒सद॒मिद॑प्रमृ॒ष्यः |

इळा᳚वाँऽ‌ए॒षोऽ‌अ॑सुरप्र॒जावा᳚न्दी॒र्घोर॒यिःपृ॑थुबु॒ध्नःस॒भावा॑न् || {4.2.5}, {4.1.2.5}, {3.4.16.5}
26 यस्त॑ऽ‌इ॒ध्मंज॒भर॑त्सिष्विदा॒नोमू॒र्धानं᳚वात॒तप॑तेत्वा॒या |

भुव॒स्तस्य॒स्वत॑वाँःपा॒युर॑ग्ने॒विश्व॑स्मात्सीमघाय॒तऽ‌उ॑रुष्य || {4.2.6}, {4.1.2.6}, {3.4.17.1}
27 यस्ते॒भरा॒दन्नि॑यतेचि॒दन्नं᳚नि॒शिष᳚न्म॒न्द्रमति॑थिमु॒दीर॑त् |

दे᳚व॒युरि॒नध॑तेदुरो॒णेतस्मि᳚न्‌र॒यिर्ध्रु॒वोऽ‌अ॑स्तु॒दास्वा॑न् || {4.2.7}, {4.1.2.7}, {3.4.17.2}
28 यस्त्वा᳚दो॒षायऽ‌उ॒षसि॑प्र॒शंसा᳚त्‌प्रि॒यंवा᳚त्वाकृ॒णव॑तेह॒विष्मा॑न् |

अश्वो॒स्वेदम॒ऽ‌हे॒म्यावा॒न्तमंह॑सःपीपरोदा॒श्वांस᳚म् || {4.2.8}, {4.1.2.8}, {3.4.17.3}
29 यस्तुभ्य॑मग्नेऽ‌अ॒मृता᳚य॒दाश॒द्दुव॒स्त्वेकृ॒णव॑तेय॒तस्रु॑क् |

रा॒याश॑शमा॒नोवियो᳚ष॒न्नैन॒मंहः॒परि॑वरदघा॒योः || {4.2.9}, {4.1.2.9}, {3.4.17.4}
30 यस्य॒त्वम॑ग्नेऽ‌अध्व॒रंजुजो᳚षोदे॒वोमर्त॑स्य॒सुधि॑तं॒ररा᳚णः |

प्री॒तेद॑स॒द्धोत्रा॒साय॑वि॒ष्ठासा᳚म॒यस्य॑विध॒तोवृ॒धासः॑ || {4.2.10}, {4.1.2.10}, {3.4.17.5}
31 चित्ति॒मचि॑त्तिंचिनव॒द्विवि॒द्वान्‌पृ॒ष्ठेव॑वी॒तावृ॑जि॒नाच॒मर्ता॑न् |

रा॒येच॑नःस्वप॒त्याय॑देव॒दितिं᳚च॒रास्वादि॑तिमुरुष्य || {4.2.11}, {4.1.2.11}, {3.4.18.1}
32 क॒विंश॑शासुःक॒वयोऽद॑ब्धानिधा॒रय᳚न्तो॒दुर्या᳚स्वा॒योः |

अत॒स्त्वंदृश्याँ᳚ऽ‌अग्नऽ‌ए॒तान्‌प॒ड्भिःप॑श्ये॒रद्भु॑ताँऽ‌अ॒र्यऽ‌एवैः᳚ || {4.2.12}, {4.1.2.12}, {3.4.18.2}
33 त्वम॑ग्नेवा॒घते᳚सु॒प्रणी᳚तिःसु॒तसो᳚मायविध॒तेय॑विष्ठ |

रत्नं᳚भरशशमा॒नाय॑घृष्वेपृ॒थुश्च॒न्द्रमव॑सेचर्षणि॒प्राः || {4.2.13}, {4.1.2.13}, {3.4.18.3}
34 अधा᳚ह॒यद्‌व॒यम॑ग्नेत्वा॒याप॒ड्भिर्हस्ते᳚भिश्चकृ॒मात॒नूभिः॑ |

रथं॒क्रन्तो॒ऽ‌अप॑साभु॒रिजो᳚र्‌ऋ॒तंये᳚मुःसु॒ध्य॑ऽ‌आशुषा॒णाः || {4.2.14}, {4.1.2.14}, {3.4.18.4}
35 अधा᳚मा॒तुरु॒षसः॑स॒प्तविप्रा॒जाये᳚महिप्रथ॒मावे॒धसो॒नॄन् |

दि॒वस्पु॒त्राऽ‌अङ्गि॑रसोभवे॒माद्रिं᳚रुजेमध॒निनं᳚शु॒चन्तः॑ || {4.2.15}, {4.1.2.15}, {3.4.18.5}
36 अधा॒यथा᳚नःपि॒तरः॒परा᳚सःप्र॒त्नासो᳚ऽ‌अग्नऋ॒तमा᳚शुषा॒णाः |

शुचीद॑य॒न्दीधि॑तिमुक्थ॒शासः॒क्षामा᳚भि॒न्दन्तो᳚ऽ‌अरु॒णीरप᳚व्रन् || {4.2.16}, {4.1.2.16}, {3.4.19.1}
37 सु॒कर्मा᳚णःसु॒रुचो᳚देव॒यन्तोऽयो॒दे॒वाजनि॑मा॒धम᳚न्तः |

शु॒चन्तो᳚ऽ‌अ॒ग्निंव॑वृ॒धन्त॒ऽ‌इन्द्र॑मू॒र्वंगव्यं᳚परि॒षद᳚न्तोऽ‌अग्मन् || {4.2.17}, {4.1.2.17}, {3.4.19.2}
38 यू॒थेव॑क्षु॒मति॑प॒श्वोऽ‌अ॑ख्यद्‌दे॒वानां॒यज्जनि॒मान्त्यु॑ग्र |

मर्ता᳚नांचिदु॒र्वशी᳚रकृप्रन्‌वृ॒धेचि॑द॒र्यऽ‌उप॑रस्या॒योः || {4.2.18}, {4.1.2.18}, {3.4.19.3}
39 अक᳚र्मते॒स्वप॑सोऽ‌अभूमऋ॒तम॑वस्रन्नु॒षसो᳚विभा॒तीः |

अनू᳚नम॒ग्निंपु॑रु॒धासु॑श्च॒न्द्रंदे॒वस्य॒मर्मृ॑जत॒श्चारु॒चक्षुः॑ || {4.2.19}, {4.1.2.19}, {3.4.19.4}
40 ए॒ताते᳚ऽ‌अग्नऽ‌उ॒चथा᳚निवे॒धोऽवो᳚चामक॒वये॒ताजु॑षस्व |

उच्छो᳚चस्वकृणु॒हिवस्य॑सोनोम॒होरा॒यःपु॑रुवार॒प्रय᳚न्धि || {4.2.20}, {4.1.2.20}, {3.4.19.5}
[3] (१-१६) षोळशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथमर्चोऽग्नी रुद्रो वा (२-१६) द्वितीयादिपञ्चदशानाञ्चाग्निदेव ता, त्रिष्टुप् छन्दः ||
41 वो॒राजा᳚नमध्व॒रस्य॑रु॒द्रंहोता᳚रंसत्य॒यजं॒रोद॑स्योः |

अ॒ग्निंपु॒रात॑नयि॒त्नोर॒चित्ता॒द्धिर᳚ण्यरूप॒मव॑सेकृणुध्वम् || {4.3.1}, {4.1.3.1}, {3.4.20.1}
42 अ॒यंयोनि॑श्चकृ॒मायंव॒यंते᳚जा॒येव॒पत्य॑ऽ‌उश॒तीसु॒वासाः᳚ |

अ॒र्वा॒ची॒नःपरि॑वीतो॒निषी᳚दे॒माऽ‌उ॑तेस्वपाकप्रती॒चीः || {4.3.2}, {4.1.3.2}, {3.4.20.2}
43 आ॒शृ॒ण्व॒तेऽ‌अदृ॑पिताय॒मन्म॑नृ॒चक्ष॑सेसुमृळी॒काय॑वेधः |

दे॒वाय॑श॒स्तिम॒मृता᳚यशंस॒ग्रावे᳚व॒सोता᳚मधु॒षुद्यमी॒ळे || {4.3.3}, {4.1.3.3}, {3.4.20.3}
44 त्वंचि᳚न्नः॒शम्या᳚ऽ‌अग्नेऽ‌अ॒स्याऋ॒तस्य॑बोध्यृतचित्स्वा॒धीः |

क॒दात॑ऽ‌उ॒क्थास॑ध॒माद्या᳚निक॒दाभ॑वन्तिस॒ख्यागृ॒हेते᳚ || {4.3.4}, {4.1.3.4}, {3.4.20.4}
45 क॒थाह॒तद्‌वरु॑णाय॒त्वम॑ग्नेक॒थादि॒वेग॑र्हसे॒कन्न॒ऽ‌आगः॑ |

क॒थामि॒त्राय॑मी॒ळ्हुषे᳚पृथि॒व्यैब्रवः॒कद᳚र्य॒म्णेकद्भगा᳚य || {4.3.5}, {4.1.3.5}, {3.4.20.5}
46 कद्धिष्ण्या᳚सुवृधसा॒नोऽ‌अ॑ग्ने॒कद्वाता᳚य॒प्रत॑वसेशुभं॒ये |

परि॑ज्मने॒नास॑त्याय॒क्षेब्रवः॒कद॑ग्नेरु॒द्राय॑नृ॒घ्ने || {4.3.6}, {4.1.3.6}, {3.4.21.1}
47 क॒थाम॒हेपु॑ष्टिम्भ॒राय॑पू॒ष्णेकद्रु॒द्राय॒सुम॑खायहवि॒र्दे |

कद्विष्ण॑वऽ‌उरुगा॒याय॒रेतो॒ब्रवः॒कद॑ग्ने॒शर॑वेबृह॒त्यै || {4.3.7}, {4.1.3.7}, {3.4.21.2}
48 क॒थाशर्धा᳚यम॒रुता᳚मृ॒ताय॑क॒थासू॒रेबृ॑ह॒तेपृ॒च्छ्यमा᳚नः |

प्रति॑ब्र॒वोऽदि॑तयेतु॒राय॒साधा᳚दि॒वोजा᳚तवेदश्चिकि॒त्वान् || {4.3.8}, {4.1.3.8}, {3.4.21.3}
49 ऋ॒तेन॑ऋ॒तंनिय॑तमीळ॒ऽ‌गोरा॒मासचा॒मधु॑मत्‌प॒क्वम॑ग्ने |

कृ॒ष्णास॒तीरुश॑ताधा॒सिनै॒षाजाम᳚र्येण॒पय॑सापीपाय || {4.3.9}, {4.1.3.9}, {3.4.21.4}
50 ऋ॒तेन॒हिष्मा᳚वृष॒भश्चि॑द॒क्तःपुमाँ᳚ऽ‌अ॒ग्निःपय॑सापृ॒ष्ठ्ये᳚न |

अस्प᳚न्दमानोऽ‌अचरद्वयो॒धावृषा᳚शु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॑ || {4.3.10}, {4.1.3.10}, {3.4.21.5}
51 ऋ॒तेनाद्रिं॒व्य॑सन्‌भि॒दन्तः॒समङ्गि॑रसोनवन्त॒गोभिः॑ |

शु॒नंनरः॒परि॑षदन्नु॒षास॑मा॒विःस्व॑रभवज्जा॒तेऽ‌अ॒ग्नौ || {4.3.11}, {4.1.3.11}, {3.4.22.1}
52 ऋ॒तेन॑दे॒वीर॒मृता॒ऽ‌अमृ॑क्ता॒ऽ‌अर्णो᳚भि॒रापो॒मधु॑मद्भिरग्ने |

वा॒जीसर्गे᳚षुप्रस्तुभा॒नःप्रसद॒मित्स्रवि॑तवेदधन्युः || {4.3.12}, {4.1.3.12}, {3.4.22.2}
53 माकस्य॑य॒क्षंसद॒मिद्धु॒रोगा॒मावे॒शस्य॑प्रमिन॒तोमापेः |

माभ्रातु॑रग्ने॒ऽ‌अनृ॑जोर्‌ऋ॒णंवे॒र्मासख्यु॒र्दक्षं᳚रि॒पोर्भु॑जेम || {4.3.13}, {4.1.3.13}, {3.4.22.3}
54 रक्षा᳚णोऽ‌अग्ने॒तव॒रक्ष॑णेभीरारक्षा॒णःसु॑मखप्रीणा॒नः |

प्रति॑ष्फुर॒विरु॑जवी॒ड्वंहो᳚ज॒हिरक्षो॒महि॑चिद्वावृधा॒नम् || {4.3.14}, {4.1.3.14}, {3.4.22.4}
55 ए॒भिर्भ॑वसु॒मना᳚ऽ‌अग्नेऽ‌अ॒र्कैरि॒मान्‌त्स्पृ॑श॒मन्म॑भिःशूर॒वाजा॑न् |

उ॒तब्रह्मा᳚ण्यङ्गिरोजुषस्व॒संते᳚श॒स्तिर्दे॒ववा᳚ताजरेत || {4.3.15}, {4.1.3.15}, {3.4.22.5}
56 ए॒ताविश्वा᳚वि॒दुषे॒तुभ्यं᳚वेधोनी॒थान्य॑ग्नेनि॒ण्यावचां᳚सि |

नि॒वच॑नाक॒वये॒काव्या॒न्यशं᳚सिषंम॒तिभि॒र्विप्र॑ऽ‌उ॒क्थैः || {4.3.16}, {4.1.3.16}, {3.4.22.6}
[4] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | रक्षोहाग्निदेव ता, त्रिष्टुप् छन्दः ||
57 कृ॒णु॒ष्वपाजः॒प्रसि॑तिं॒पृ॒थ्वींया॒हिराजे॒वाम॑वाँ॒ऽ‌इभे᳚न |

तृ॒ष्वीमनु॒प्रसि॑तिंद्रूणा॒नोऽस्ता᳚सि॒विध्य॑र॒क्षस॒स्तपि॑ष्ठैः || {4.4.1}, {4.1.4.1}, {3.4.23.1}
58 तव॑भ्र॒मास॑ऽ‌आशु॒याप॑त॒न्त्यनु॑स्पृशधृष॒ताशोशु॑चानः |

तपूं᳚ष्यग्नेजु॒ह्वा᳚पतं॒गानसं᳚दितो॒विसृ॑ज॒विष्व॑गु॒ल्काः || {4.4.2}, {4.1.4.2}, {3.4.23.2}
59 प्रति॒स्पशो॒विसृ॑ज॒तूर्णि॑तमो॒भवा᳚पा॒युर्वि॒शोऽ‌अ॒स्याऽ‌अद॑ब्धः |

योनो᳚दू॒रेऽ‌अ॒घशं᳚सो॒योऽ‌अन्त्यग्ने॒माकि॑ष्टे॒व्यथि॒राद॑धर्षीत् || {4.4.3}, {4.1.4.3}, {3.4.23.3}
60 उद॑ग्नेतिष्ठ॒प्रत्यात॑नुष्व॒न्य१॑(अ॒)मित्राँ᳚ऽ‌ओषतात्तिग्महेते |

योनो॒ऽ‌अरा᳚तिंसमिधानच॒क्रेनी॒चातंध॑क्ष्यत॒संशुष्क᳚म् || {4.4.4}, {4.1.4.4}, {3.4.23.4}
61 ऊ॒र्ध्वोभ॑व॒प्रति॑वि॒ध्याध्य॒स्मदा॒विष्कृ॑णुष्व॒दैव्या᳚न्यग्ने |

अव॑स्थि॒रात॑नुहियातु॒जूनां᳚जा॒मिमजा᳚मिं॒प्रमृ॑णीहि॒शत्रू॑न् || {4.4.5}, {4.1.4.5}, {3.4.23.5}
62 ते᳚जानातिसुम॒तिंय॑विष्ठ॒यऽ‌ईव॑ते॒ब्रह्म॑णेगा॒तुमैर॑त् |

विश्वा᳚न्यस्मैसु॒दिना᳚निरा॒योद्यु॒म्नान्य॒र्योविदुरो᳚ऽ‌अ॒भिद्यौ᳚त् || {4.4.6}, {4.1.4.6}, {3.4.24.1}
63 सेद॑ग्नेऽ‌अस्तुसु॒भगः॑सु॒दानु॒र्यस्त्वा॒नित्ये᳚नह॒विषा॒यऽ‌उ॒क्थैः |

पिप्री᳚षति॒स्वऽ‌आयु॑षिदुरो॒णेविश्वेद॑स्मैसु॒दिना॒सास॑दि॒ष्टिः || {4.4.7}, {4.1.4.7}, {3.4.24.2}
64 अर्चा᳚मितेसुम॒तिंघोष्य॒र्वाक्संते᳚वा॒वाता᳚जरतामि॒यंगीः |

स्वश्वा᳚स्त्वासु॒रथा᳚मर्जयेमा॒स्मेक्ष॒त्राणि॑धारये॒रनु॒द्यून् || {4.4.8}, {4.1.4.8}, {3.4.24.3}
65 इ॒हत्वा॒भूर्याच॑रे॒दुप॒त्मन्दोषा᳚वस्तर्दीदि॒वांस॒मनु॒द्यून् |

क्रीळ᳚न्तस्त्वासु॒मन॑सःसपेमा॒भिद्यु॒म्नात॑स्थि॒वांसो॒जना᳚नाम् || {4.4.9}, {4.1.4.9}, {3.4.24.4}
66 यस्त्वा॒स्वश्वः॑सुहिर॒ण्योऽ‌अ॑ग्नऽ‌उप॒याति॒वसु॑मता॒रथे᳚न |

तस्य॑त्रा॒ताभ॑वसि॒तस्य॒सखा॒यस्त॑ऽ‌आति॒थ्यमा᳚नु॒षग्जुजो᳚षत् || {4.4.10}, {4.1.4.10}, {3.4.24.5}
67 म॒होरु॑जामिब॒न्धुता॒वचो᳚भि॒स्तन्मा᳚पि॒तुर्गोत॑मा॒दन्‌वि॑याय |

त्वंनो᳚ऽ‌अ॒स्यवच॑सश्चिकिद्धि॒होत᳚र्यविष्ठसुक्रतो॒दमू᳚नाः || {4.4.11}, {4.1.4.11}, {3.4.25.1}
68 अस्व॑प्नजस्त॒रण॑यःसु॒शेवा॒ऽ‌अत᳚न्द्रासोऽवृ॒काऽ‌अश्र॑मिष्ठाः |

तेपा॒यवः॑स॒ध्र्य᳚ञ्चोनि॒षद्याग्ने॒तव॑नःपान्त्वमूर || {4.4.12}, {4.1.4.12}, {3.4.25.2}
69 येपा॒यवो᳚मामते॒यंते᳚ऽ‌अग्ने॒पश्य᳚न्तोऽ‌अ॒न्धंदु॑रि॒तादर॑क्षन् |

र॒रक्ष॒तान्‌त्सु॒कृतो᳚वि॒श्ववे᳚दा॒दिप्स᳚न्त॒ऽ‌इद्रि॒पवो॒नाह॑देभुः || {4.4.13}, {4.1.4.13}, {3.4.25.3}
70 त्वया᳚व॒यंस॑ध॒न्य१॑(अ॒)स्त्वोता॒स्तव॒प्रणी᳚त्यश्याम॒वाजा॑न् |

उ॒भाशंसा᳚सूदयसत्यतातेऽनुष्ठु॒याकृ॑णुह्यह्रयाण || {4.4.14}, {4.1.4.14}, {3.4.25.4}
71 अ॒याते᳚ऽ‌अग्नेस॒मिधा᳚विधेम॒प्रति॒स्तोमं᳚श॒स्यमा᳚नंगृभाय |

दहा॒शसो᳚र॒क्षसः॑पा॒ह्य१॑(अ॒)स्मान्द्रु॒होनि॒दोमि॑त्रमहोऽ‌अव॒द्यात् || {4.4.15}, {4.1.4.15}, {3.4.25.5}
[5] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
72 वै॒श्वा॒न॒राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚क॒थादा᳚शेमा॒ग्नये᳚बृ॒हद्भाः |

अनू᳚नेनबृह॒ताव॒क्षथे॒नोप॑स्तभायदुप॒मिन्नरोधः॑ || {4.5.1}, {4.1.5.1}, {3.5.1.1}
73 मानि᳚न्दत॒यऽ‌इ॒मांमह्यं᳚रा॒तिंदे॒वोद॒दौमर्त्या᳚यस्व॒धावा॑न् |

पाका᳚य॒गृत्सो᳚ऽ‌अ॒मृतो॒विचे᳚तावैश्वान॒रोनृत॑मोय॒ह्वोऽ‌अ॒ग्निः || {4.5.2}, {4.1.5.2}, {3.5.1.2}
74 साम॑द्वि॒बर्हा॒महि॑ति॒ग्मभृ॑ष्टिःस॒हस्र॑रेतावृष॒भस्तुवि॑ष्मान् |

प॒दंगोरप॑गूळ्हंविवि॒द्वान॒ग्निर्मह्यं॒प्रेदु॑वोचन्मनी॒षाम् || {4.5.3}, {4.1.5.3}, {3.5.1.3}
75 प्रताँऽ‌अ॒ग्निर्ब॑भसत्ति॒ग्मज᳚म्भ॒स्तपि॑ष्ठेनशो॒चिषा॒यःसु॒राधाः᳚ |

प्रयेमि॒नन्ति॒वरु॑णस्य॒धाम॑प्रि॒यामि॒त्रस्य॒चेत॑तोध्रु॒वाणि॑ || {4.5.4}, {4.1.5.4}, {3.5.1.4}
76 अ॒भ्रा॒तरो॒योष॑णो॒व्यन्तः॑पति॒रिपो॒जन॑योदु॒रेवाः᳚ |

पा॒पासः॒सन्तो᳚ऽ‌अनृ॒ताऽ‌अ॑स॒त्याऽ‌इ॒दंप॒दम॑जनतागभी॒रम् || {4.5.5}, {4.1.5.5}, {3.5.1.5}
77 इ॒दंमे᳚ऽ‌अग्ने॒किय॑तेपाव॒कामि॑नतेगु॒रुंभा॒रंमन्म॑ |

बृ॒हद्द॑धाथधृष॒ताग॑भी॒रंय॒ह्वंपृ॒ष्ठंप्रय॑सास॒प्तधा᳚तु || {4.5.6}, {4.1.5.6}, {3.5.2.1}
78 तमिन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नम॒भिक्रत्वा᳚पुन॒तीधी॒तिर॑श्याः |

स॒सस्य॒चर्म॒न्नधि॒चारु॒पृश्ने॒रग्रे᳚रु॒पऽ‌आरु॑पितं॒जबा᳚रु || {4.5.7}, {4.1.5.7}, {3.5.2.2}
79 प्र॒वाच्यं॒वच॑सः॒किंमे᳚ऽ‌अ॒स्यगुहा᳚हि॒तमुप॑नि॒णिग्व॑दन्ति |

यदु॒स्रिया᳚णा॒मप॒वारि॑व॒व्रन्‌पाति॑प्रि॒यंरु॒पोऽ‌अग्रं᳚प॒दंवेः || {4.5.8}, {4.1.5.8}, {3.5.2.3}
80 इ॒दमु॒त्यन्महि॑म॒हामनी᳚कं॒यदु॒स्रिया॒सच॑तपू॒र्व्यंगौः |

ऋ॒तस्य॑प॒देऽ‌अधि॒दीद्या᳚नं॒गुहा᳚रघु॒ष्यद्र॑घु॒यद्वि॑वेद || {4.5.9}, {4.1.5.9}, {3.5.2.4}
81 अध॑द्युता॒नःपि॒त्रोःसचा॒साम॑नुत॒गुह्यं॒चारु॒पृश्नेः᳚ |

मा॒तुष्प॒देप॑र॒मेऽ‌अन्ति॒षद्गोर्वृष्णः॑शो॒चिषः॒प्रय॑तस्यजि॒ह्वा || {4.5.10}, {4.1.5.10}, {3.5.2.5}
82 ऋ॒तंवो᳚चे॒नम॑सापृ॒च्छ्यमा᳚न॒स्तवा॒शसा᳚जातवेदो॒यदी॒दम् |

त्वम॒स्यक्ष॑यसि॒यद्ध॒विश्वं᳚दि॒वियदु॒द्रवि॑णं॒यत्‌पृ॑थि॒व्याम् || {4.5.11}, {4.1.5.11}, {3.5.3.1}
83 किंनो᳚ऽ‌अ॒स्यद्रवि॑णं॒कद्ध॒रत्नं॒विनो᳚वोचोजातवेदश्चिकि॒त्वान् |

गुहाध्व॑नःपर॒मंयन्नो᳚ऽ‌अ॒स्यरेकु॑प॒दंनि॑दा॒नाऽ‌अग᳚न्म || {4.5.12}, {4.1.5.12}, {3.5.3.2}
84 काम॒र्यादा᳚व॒युना॒कद्ध॑वा॒ममच्छा᳚गमेमर॒घवो॒वाज᳚म् |

क॒दानो᳚दे॒वीर॒मृत॑स्य॒पत्नीः॒सूरो॒वर्णे᳚नततनन्नु॒षासः॑ || {4.5.13}, {4.1.5.13}, {3.5.3.3}
85 अ॒नि॒रेण॒वच॑साफ॒ल्ग्वे᳚नप्र॒तीत्ये᳚नकृ॒धुना᳚तृ॒पासः॑ |

अधा॒तेऽ‌अ॑ग्ने॒किमि॒हाव॑दन्त्यनायु॒धास॒ऽ‌आस॑तासचन्ताम् || {4.5.14}, {4.1.5.14}, {3.5.3.4}
86 अ॒स्यश्रि॒येस॑मिधा॒नस्य॒वृष्णो॒वसो॒रनी᳚कं॒दम॒ऽ‌रु॑रोच |

रुश॒द्वसा᳚नःसु॒दृशी᳚करूपःक्षि॒तिर्नरा॒यापु॑रु॒वारो᳚ऽ‌अद्यौत् || {4.5.15}, {4.1.5.15}, {3.5.3.5}
[6] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
87 ऊ॒र्ध्वऽ‌ऊ॒षुणो᳚ऽ‌अध्वरस्यहोत॒रग्ने॒तिष्ठ॑दे॒वता᳚ता॒यजी᳚यान् |

त्वंहिविश्व॑म॒भ्यसि॒मन्म॒प्रवे॒धस॑श्चित्तिरसिमनी॒षाम् || {4.6.1}, {4.1.6.1}, {3.5.4.1}
88 अमू᳚रो॒होता॒न्य॑सादिवि॒क्ष्व१॑(अ॒)ग्निर्म॒न्द्रोवि॒दथे᳚षु॒प्रचे᳚ताः |

ऊ॒र्ध्वंभा॒नुंस॑वि॒तेवा᳚श्रे॒न्मेते᳚वधू॒मंस्त॑भाय॒दुप॒द्याम् || {4.6.2}, {4.1.6.2}, {3.5.4.2}
89 य॒तासु॑जू॒र्णीरा॒तिनी᳚घृ॒ताची᳚प्रदक्षि॒णिद्‌दे॒वता᳚तिमुरा॒णः |

उदु॒स्वरु᳚र्नव॒जानाक्रःप॒श्वोऽ‌अ॑नक्ति॒सुधि॑तःसु॒मेकः॑ || {4.6.3}, {4.1.6.3}, {3.5.4.3}
90 स्ती॒र्णेब॒र्हिषि॑समिधा॒नेऽ‌अ॒ग्नाऽ‌ऊ॒र्ध्वोऽ‌अ॑ध्व॒र्युर्जु॑जुषा॒णोऽ‌अ॑स्थात् |

पर्य॒ग्निःप॑शु॒पाहोता᳚त्रिवि॒ष्ट्ये᳚तिप्र॒दिव॑ऽ‌उरा॒णः || {4.6.4}, {4.1.6.4}, {3.5.4.4}
91 परि॒त्मना᳚मि॒तद्रु॑रेति॒होता॒ग्निर्म॒न्द्रोमधु॑वचाऋ॒तावा᳚ |

द्रव᳚न्त्यस्यवा॒जिनो॒शोका॒भय᳚न्ते॒विश्वा॒भुव॑ना॒यदभ्रा᳚ट् || {4.6.5}, {4.1.6.5}, {3.5.4.5}
92 भ॒द्राते᳚ऽ‌अग्नेस्वनीकसं॒दृग्घो॒रस्य॑स॒तोविषु॑णस्य॒चारुः॑ |

यत्ते᳚शो॒चिस्तम॑सा॒वर᳚न्त॒ध्व॒स्मान॑स्त॒न्वी॒३॑(ई॒)रेप॒ऽ‌धुः॑ || {4.6.6}, {4.1.6.6}, {3.5.5.1}
93 यस्य॒सातु॒र्जनि॑तो॒रवा᳚रि॒मा॒तरा᳚पि॒तरा॒नूचि॑दि॒ष्टौ |

अधा᳚मि॒त्रोसुधि॑तःपाव॒को॒३॑(ओ॒)ऽ‌ग्निर्दी᳚दाय॒मानु॑षीषुवि॒क्षु || {4.6.7}, {4.1.6.7}, {3.5.5.2}
94 द्विर्यंपञ्च॒जीज॑नन्‌त्सं॒वसा᳚नाः॒स्वसा᳚रोऽ‌अ॒ग्निंमानु॑षीषुवि॒क्षु |

उ॒ष॒र्बुध॑मथ॒र्यो॒३॑(ओ॒)दन्तं᳚शु॒क्रंस्वासं᳚पर॒शुंति॒ग्मम् || {4.6.8}, {4.1.6.8}, {3.5.5.3}
95 तव॒त्येऽ‌अ॑ग्नेह॒रितो᳚घृत॒स्नारोहि॑तासऋ॒ज्वञ्चः॒स्वञ्चः॑ |

अ॒रु॒षासो॒वृष॑णऋजुमु॒ष्काऽ‌दे॒वता᳚तिमह्वन्तद॒स्माः || {4.6.9}, {4.1.6.9}, {3.5.5.4}
96 येह॒त्येते॒सह॑मानाऽ‌अ॒यास॑स्त्वे॒षासो᳚ऽ‌अग्नेऽ‌अ॒र्चय॒श्चर᳚न्ति |

श्ये॒नासो॒दु॑वस॒नासो॒ऽ‌अर्थं᳚तुविष्व॒णसो॒मारु॑तं॒शर्धः॑ || {4.6.10}, {4.1.6.10}, {3.5.5.5}
97 अका᳚रि॒ब्रह्म॑समिधान॒तुभ्यं॒शंसा᳚त्यु॒क्थंयज॑ते॒व्यू᳚धाः |

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दुर्नम॒स्यन्त॑ऽ‌उ॒शिजः॒शंस॑मा॒योः || {4.6.11}, {4.1.6.11}, {3.5.5.6}
[7] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | (१) प्रथम जगती (२-६) द्वितीयादिपञ्चानामनुष्टप् (७-११) सप्तम्यादिपञ्चानाञ्च त्रिष्टुप् छन्दांसि ||
98 अ॒यमि॒हप्र॑थ॒मोधा᳚यिधा॒तृभि॒र्होता॒यजि॑ष्ठोऽ‌अध्व॒रेष्वीड्यः॑ |

यमप्न॑वानो॒भृग॑वोविरुरु॒चुर्वने᳚षुचि॒त्रंवि॒भ्वं᳚वि॒शेवि॑शे || {4.7.1}, {4.1.7.1}, {3.5.6.1}
99 अग्ने᳚क॒दात॑ऽ‌आनु॒षग्भुव॑द्‌दे॒वस्य॒चेत॑नम् |

अधा॒हित्वा᳚जगृभ्रि॒रेमर्ता᳚सोवि॒क्ष्वीड्य᳚म् || {4.7.2}, {4.1.7.2}, {3.5.6.2}
100 ऋ॒तावा᳚नं॒विचे᳚तसं॒पश्य᳚न्तो॒द्यामि॑व॒स्तृभिः॑ |

विश्वे᳚षामध्व॒राणां᳚हस्क॒र्तारं॒दमे᳚दमे || {4.7.3}, {4.1.7.3}, {3.5.6.3}
101 आ॒शुंदू॒तंवि॒वस्व॑तो॒विश्वा॒यश्च॑र्ष॒णीर॒भि |

ज॑भ्रुःके॒तुमा॒यवो॒भृग॑वाणंवि॒शेवि॑शे || {4.7.4}, {4.1.7.4}, {3.5.6.4}
102 तमीं॒होता᳚रमानु॒षक्चि॑कि॒त्वांसं॒निषे᳚दिरे |

र॒ण्वंपा᳚व॒कशो᳚चिषं॒यजि॑ष्ठंस॒प्तधाम॑भिः || {4.7.5}, {4.1.7.5}, {3.5.6.5}
103 तंशश्व॑तीषुमा॒तृषु॒वन॒ऽ‌वी॒तमश्रि॑तम् |

चि॒त्रंसन्तं॒गुहा᳚हि॒तंसु॒वेदं᳚कूचिद॒र्थिन᳚म् || {4.7.6}, {4.1.7.6}, {3.5.7.1}
104 स॒सस्य॒यद्वियु॑ता॒सस्मि॒न्नूध᳚न्नृ॒तस्य॒धाम᳚न्‌र॒णय᳚न्तदे॒वाः |

म॒हाँऽ‌अ॒ग्निर्नम॑सारा॒तह᳚व्यो॒वेर॑ध्व॒राय॒सद॒मिदृ॒तावा᳚ || {4.7.7}, {4.1.7.7}, {3.5.7.2}
105 वेर॑ध्व॒रस्य॑दू॒त्या᳚निवि॒द्वानु॒भेऽ‌अ॒न्तारोद॑सीसंचिकि॒त्वान् |

दू॒तऽ‌ई᳚यसेप्र॒दिव॑ऽ‌उरा॒णोवि॒दुष्ट॑रोदि॒वऽ‌आ॒रोध॑नानि || {4.7.8}, {4.1.7.8}, {3.5.7.3}
106 कृ॒ष्णंत॒ऽ‌एम॒रुश॑तःपु॒रोभाश्च॑रि॒ष्ण्व१॑(अ॒)र्चिर्वपु॑षा॒मिदेक᳚म् |

यदप्र॑वीता॒दध॑तेह॒गर्भं᳚स॒द्यश्चि॑ज्जा॒तोभव॒सीदु॑दू॒तः || {4.7.9}, {4.1.7.9}, {3.5.7.4}
107 स॒द्योजा॒तस्य॒ददृ॑शान॒मोजो॒यद॑स्य॒वातो᳚ऽ‌अनु॒वाति॑शो॒चिः |

वृ॒णक्ति॑ति॒ग्माम॑त॒सेषु॑जि॒ह्वांस्थि॒राचि॒दन्ना᳚दयते॒विजम्भैः᳚ || {4.7.10}, {4.1.7.10}, {3.5.7.5}
108 तृ॒षुयदन्ना᳚तृ॒षुणा᳚व॒वक्ष॑तृ॒षुंदू॒तंकृ॑णुतेय॒ह्वोऽ‌अ॒ग्निः |

वात॑स्यमे॒ळिंस॑चतेनि॒जूर्व᳚न्ना॒शुंवा᳚जयतेहि॒न्वेऽ‌अर्वा᳚ || {4.7.11}, {4.1.7.11}, {3.5.7.6}
[8] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
109 दू॒तंवो᳚वि॒श्ववे᳚दसंहव्य॒वाह॒मम॑र्त्यम् |

यजि॑ष्ठमृञ्जसेगि॒रा || {4.8.1}, {4.1.8.1}, {3.5.8.1}
110 हिवेदा॒वसु॑धितिंम॒हाँऽ‌आ॒रोध॑नंदि॒वः |

दे॒वाँऽ‌एहव॑क्षति || {4.8.2}, {4.1.8.2}, {3.5.8.2}
111 वे᳚ददे॒वऽ‌आ॒नमं᳚दे॒वाँऽ‌ऋ॑ताय॒तेदमे᳚ |

दाति॑प्रि॒याणि॑चि॒द्वसु॑ || {4.8.3}, {4.1.8.3}, {3.5.8.3}
112 होता॒सेदु॑दू॒त्यं᳚चिकि॒त्वाँऽ‌अ॒न्तरी᳚यते |

वि॒द्वाँऽ‌आ॒रोध॑नंदि॒वः || {4.8.4}, {4.1.8.4}, {3.5.8.4}
113 तेस्या᳚म॒येऽ‌अ॒ग्नये᳚ददा॒शुर्ह॒व्यदा᳚तिभिः |

यऽ‌ईं॒पुष्य᳚न्तऽ‌इन्ध॒ते || {4.8.5}, {4.1.8.5}, {3.5.8.5}
114 तेरा॒यातेसु॒वीर्यैः᳚सस॒वांसो॒विशृ᳚ण्विरे |

येऽ‌अ॒ग्नाद॑धि॒रेदुवः॑ || {4.8.6}, {4.1.8.6}, {3.5.8.6}
115 अ॒स्मेरायो᳚दि॒वेदि॑वे॒संच॑रन्तुपुरु॒स्पृहः॑ |

अ॒स्मेवाजा᳚सऽ‌ईरताम् || {4.8.7}, {4.1.8.7}, {3.5.8.7}
116 विप्र॑श्चर्षणी॒नांशव॑सा॒मानु॑षाणाम् |

अति॑क्षि॒प्रेव॑विध्यति || {4.8.8}, {4.1.8.8}, {3.5.8.8}
[9] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
117 अग्ने᳚मृ॒ळम॒हाँऽ‌अ॑सि॒यऽ‌ई॒मादे᳚व॒युंजन᳚म् |

इ॒येथ॑ब॒र्हिरा॒सद᳚म् || {4.9.1}, {4.1.9.1}, {3.5.9.1}
118 मानु॑षीषुदू॒ळभो᳚वि॒क्षुप्रा॒वीरम॑र्त्यः |

दू॒तोविश्वे᳚षांभुवत् || {4.9.2}, {4.1.9.2}, {3.5.9.2}
119 सद्म॒परि॑णीयते॒होता᳚म॒न्द्रोदिवि॑ष्टिषु |

उ॒तपोता॒निषी᳚दति || {4.9.3}, {4.1.9.3}, {3.5.9.3}
120 उ॒तग्नाऽ‌अ॒ग्निर॑ध्व॒रऽ‌उ॒तोगृ॒हप॑ति॒र्दमे᳚ |

उ॒तब्र॒ह्मानिषी᳚दति || {4.9.4}, {4.1.9.4}, {3.5.9.4}
121 वेषि॒ह्य॑ध्वरीय॒तामु॑पव॒क्ताजना᳚नाम् |

ह॒व्याच॒मानु॑षाणाम् || {4.9.5}, {4.1.9.5}, {3.5.9.5}
122 वेषीद्व॑स्यदू॒त्य१॑(अ॒)अंयस्य॒जुजो᳚षोऽ‌अध्व॒रम् |

ह॒व्यंमर्त॑स्य॒वोळ्ह॑वे || {4.9.6}, {4.1.9.6}, {3.5.9.6}
123 अ॒स्माकं᳚जोष्यध्व॒रम॒स्माकं᳚य॒ज्ञम᳚ङ्गिरः |

अ॒स्माकं᳚शृणुधी॒हव᳚म् || {4.9.7}, {4.1.9.7}, {3.5.9.7}
124 परि॑तेदू॒ळभो॒रथो॒ऽस्माँऽ‌अ॑श्नोतुवि॒श्वतः॑ |

येन॒रक्ष॑सिदा॒शुषः॑ || {4.9.8}, {4.1.9.8}, {3.5.9.8}
[10] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | (१-३) प्रथमतृचस्य पदपतिः (४, ६, ७) चतुर्थीषष्ठीसप्तमीनामृचां पदपतिरुष्णिग्वा (५) पञ्चम्या महापदप‌ङ्क्तिः (८) अष्टम्याश्चोष्णिक् छन्दांसि ||
125 अग्ने॒तम॒द्याश्वं॒स्तोमैः॒क्रतुं॒भ॒द्रंहृ॑दि॒स्पृश᳚म् |

ऋ॒ध्यामा᳚त॒ऽ‌ओहैः᳚ || {4.10.1}, {4.1.10.1}, {3.5.10.1}
126 अधा॒ह्य॑ग्ने॒क्रतो᳚र्भ॒द्रस्य॒दक्ष॑स्यसा॒धोः |

र॒थीर्‌ऋ॒तस्य॑बृह॒तोब॒भूथ॑ || {4.10.2}, {4.1.10.2}, {3.5.10.2}
127 ए॒भिर्नो᳚ऽ‌अ॒र्कैर्भवा᳚नोऽ‌अ॒र्वाङ्स्व१॑(अ॒)'र्णज्योतिः॑ |

अग्ने॒विश्वे᳚भिःसु॒मना॒ऽ‌अनी᳚कैः || {4.10.3}, {4.1.10.3}, {3.5.10.3}
128 आ॒भिष्टे᳚ऽ‌अ॒द्यगी॒र्भिर्गृ॒णन्तोऽ‌ग्ने॒दाशे᳚म |

प्रते᳚दि॒वोस्त॑नयन्ति॒शुष्माः᳚ || {4.10.4}, {4.1.10.4}, {3.5.10.4}
129 तव॒स्वादि॒ष्ठाग्ने॒संदृ॑ष्टिरि॒दाचि॒दह्न॑ऽ‌इ॒दाचि॑द॒क्तोः |

श्रि॒येरु॒क्मोरो᳚चतऽ‌उपा॒के || {4.10.5}, {4.1.10.5}, {3.5.10.5}
130 घृ॒तंपू॒तंत॒नूर॑रे॒पाःशुचि॒हिर᳚ण्यम् |

तत्ते᳚रु॒क्मोरो᳚चतस्वधावः || {4.10.6}, {4.1.10.6}, {3.5.10.6}
131 कृ॒तंचि॒द्धिष्मा॒सने᳚मि॒द्वेषोऽ‌ग्न॑ऽ‌इ॒नोषि॒मर्ता᳚त् |

इ॒त्थायज॑मानादृतावः || {4.10.7}, {4.1.10.7}, {3.5.10.7}
132 शि॒वानः॑स॒ख्यासन्तु॑भ्रा॒त्राग्ने᳚दे॒वेषु॑यु॒ष्मे |

सानो॒नाभिः॒सद॑ने॒सस्मि॒न्नूध॑न् || {4.10.8}, {4.1.10.8}, {3.5.10.8}
[11] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | , त्रिष्टुप् छन्दः ||
133 भ॒द्रंते᳚ऽ‌अग्नेसहसि॒न्ननी᳚कमुपा॒कऽ‌रो᳚चते॒सूर्य॑स्य |

रुश॑द्दृ॒शेद॑दृशेनक्त॒याचि॒दरू᳚क्षितंदृ॒शऽ‌रू॒पेऽ‌अन्न᳚म् || {4.11.1}, {4.2.1.1}, {3.5.11.1}
134 विषा᳚ह्यग्नेगृण॒तेम॑नी॒षांखंवेप॑सातुविजात॒स्तवा᳚नः |

विश्वे᳚भि॒र्यद्‌वा॒वनः॑शुक्रदे॒वैस्तन्नो᳚रास्वसुमहो॒भूरि॒मन्म॑ || {4.11.2}, {4.2.1.2}, {3.5.11.2}
135 त्वद॑ग्ने॒काव्या॒त्वन्म॑नी॒षास्त्वदु॒क्थाजा᳚यन्ते॒राध्या᳚नि |

त्वदे᳚ति॒द्रवि॑णंवी॒रपे᳚शाऽ‌इ॒त्थाधि॑येदा॒शुषे॒मर्त्या᳚य || {4.11.3}, {4.2.1.3}, {3.5.11.3}
136 त्वद्वा॒जीवा᳚जम्भ॒रोविहा᳚याऽ‌अभिष्टि॒कृज्जा᳚यतेस॒त्यशु॑ष्मः |

त्वद्र॒यिर्दे॒वजू᳚तोमयो॒भुस्त्वदा॒शुर्जू᳚जु॒वाँऽ‌अ॑ग्ने॒ऽ‌अर्वा᳚ || {4.11.4}, {4.2.1.4}, {3.5.11.4}
137 त्वाम॑ग्नेप्रथ॒मंदे᳚व॒यन्तो᳚दे॒वंमर्ता᳚ऽ‌अमृतम॒न्द्रजि॑ह्वम् |

द्वे॒षो॒युत॒मावि॑वासन्तिधी॒भिर्दमू᳚नसंगृ॒हप॑ति॒ममू᳚रम् || {4.11.5}, {4.2.1.5}, {3.5.11.5}
138 आ॒रेऽ‌अ॒स्मदम॑तिमा॒रेऽ‌अंह॑ऽ‌आ॒रेविश्वां᳚दुर्म॒तिंयन्नि॒पासि॑ |

दो॒षाशि॒वःस॑हसःसूनोऽ‌अग्ने॒यंदे॒वऽ‌चि॒त्सच॑सेस्व॒स्ति || {4.11.6}, {4.2.1.6}, {3.5.11.6}
[12] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
139 यस्त्वाम॑ग्नऽ‌इ॒नध॑तेय॒तस्रु॒क्त्रिस्ते॒ऽ‌अन्नं᳚कृ॒णव॒त्सस्मि॒न्नह॑न् |

सुद्यु॒म्नैर॒भ्य॑स्तुप्र॒सक्ष॒त्तव॒क्रत्वा᳚जातवेदश्चिकि॒त्वान् || {4.12.1}, {4.2.2.1}, {3.5.12.1}
140 इ॒ध्मंयस्ते᳚ज॒भर॑च्छश्रमा॒णोम॒होऽ‌अ॑ग्ने॒ऽ‌अनी᳚क॒मास॑प॒र्यन् |

सऽ‌इ॑धा॒नःप्रति॑दो॒षामु॒षासं॒पुष्य᳚न्‌र॒यिंस॑चते॒घ्नन्न॒मित्रा॑न् || {4.12.2}, {4.2.2.2}, {3.5.12.2}
141 अ॒ग्निरी᳚शेबृह॒तःक्ष॒त्रिय॑स्या॒ग्निर्वाज॑स्यपर॒मस्य॑रा॒यः |

दधा᳚ति॒रत्नं᳚विध॒तेयवि॑ष्ठो॒व्या᳚नु॒षङ्मर्त्या᳚यस्व॒धावा॑न् || {4.12.3}, {4.2.2.3}, {3.5.12.3}
142 यच्चि॒द्धिते᳚पुरुष॒त्राय॑वि॒ष्ठाचि॑त्तिभिश्चकृ॒माकच्चि॒दागः॑ |

कृ॒धीष्व१॑(अ॒)स्माँऽ‌अदि॑ते॒रना᳚गा॒न्व्येनां᳚सिशिश्रथो॒विष्व॑गग्ने || {4.12.4}, {4.2.2.4}, {3.5.12.4}
143 म॒हश्चि॑दग्न॒ऽ‌एन॑सोऽ‌अ॒भीक॑ऽ‌ऊ॒र्वाद्‌दे॒वाना᳚मु॒तमर्त्या᳚नाम् |

माते॒सखा᳚यः॒सद॒मिद्रि॑षाम॒यच्छा᳚तो॒काय॒तन॑याय॒शंयोः || {4.12.5}, {4.2.2.5}, {3.5.12.5}
144 यथा᳚ह॒त्यद्‌व॑सवोगौ॒र्यं᳚चित्‌प॒दिषि॒ताममु᳚ञ्चतायजत्राः |

ए॒वोष्व१॑(अ॒)स्मन्मु᳚ञ्चता॒व्यंहः॒प्रता᳚र्यग्नेप्रत॒रंन॒ऽ‌आयुः॑ || {4.12.6}, {4.2.2.6}, {3.5.12.6}
[13] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्लिङ्गोक्ता वा देवताः | त्रिष्टुप् छन्दः ||
145 प्रत्य॒ग्निरु॒षसा॒मग्र॑मख्यद्विभाती॒नांसु॒मना᳚रत्न॒धेय᳚म् |

या॒तम॑श्विनासु॒कृतो᳚दुरो॒णमुत्सूर्यो॒ज्योति॑षादे॒वऽ‌ए᳚ति || {4.13.1}, {4.2.3.1}, {3.5.13.1}
146 ऊ॒र्ध्वंभा॒नुंस॑वि॒तादे॒वोऽ‌अ॑श्रेद्द्र॒प्संदवि॑ध्वद्गवि॒षोसत्वा᳚ |

अनु᳚व्र॒तंवरु॑णोयन्तिमि॒त्रोयत्सूर्यं᳚दि॒व्या᳚रो॒हय᳚न्ति || {4.13.2}, {4.2.3.2}, {3.5.13.2}
147 यंसी॒मकृ᳚ण्व॒न्तम॑सेवि॒पृचे᳚ध्रु॒वक्षे᳚मा॒ऽ‌अन॑वस्यन्तो॒ऽ‌अर्थ᳚म् |

तंसूर्यं᳚ह॒रितः॑स॒प्तय॒ह्वीःस्पशं॒विश्व॑स्य॒जग॑तोवहन्ति || {4.13.3}, {4.2.3.3}, {3.5.13.3}
148 वहि॑ष्ठेभिर्वि॒हर᳚न्यासि॒तन्तु॑मव॒व्यय॒न्नसि॑तंदेव॒वस्म॑ |

दवि॑ध्वतोर॒श्मयः॒सूर्य॑स्य॒चर्मे॒वावा᳚धु॒स्तमो᳚ऽ‌अ॒प्स्व१॑(अ॒)'न्तः || {4.13.4}, {4.2.3.4}, {3.5.13.4}
149 अना᳚यतो॒ऽ‌अनि॑बद्धःक॒थायंन्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒ |

कया᳚यातिस्व॒धया॒कोद॑दर्शदि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || {4.13.5}, {4.2.3.5}, {3.5.13.5}
[14] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निर्लिङ्गोक्ता वा देवताः | त्रिष्टुप् छन्दः ||
150 प्रत्य॒ग्निरु॒षसो᳚जा॒तवे᳚दा॒ऽ‌अख्य॑द्‌दे॒वोरोच॑माना॒महो᳚भिः |

ना᳚सत्योरुगा॒यारथे᳚ने॒मंय॒ज्ञमुप॑नोयात॒मच्छ॑ || {4.14.1}, {4.2.4.1}, {3.5.14.1}
151 ऊ॒र्ध्वंके॒तुंस॑वि॒तादे॒वोऽ‌अ॑श्रे॒ज्ज्योति॒र्विश्व॑स्मै॒भुव॑नायकृ॒ण्वन् |

आप्रा॒द्यावा᳚पृथि॒वीऽ‌अ॒न्तरि॑क्षं॒विसूर्यो᳚र॒श्मिभि॒श्चेकि॑तानः || {4.14.2}, {4.2.4.2}, {3.5.14.2}
152 आ॒वह᳚न्त्यरु॒णीर्ज्योति॒षागा᳚न्म॒हीचि॒त्रार॒श्मिभि॒श्चेकि॑ताना |

प्र॒बो॒धय᳚न्तीसुवि॒ताय॑दे॒व्यु१॑(उ॒)षाऽ‌ई᳚यतेसु॒युजा॒रथे᳚न || {4.14.3}, {4.2.4.3}, {3.5.14.3}
153 वां॒वहि॑ष्ठाऽ‌इ॒हतेव॑हन्तु॒रथा॒ऽ‌अश्वा᳚सऽ‌उ॒षसो॒व्यु॑ष्टौ |

इ॒मेहिवां᳚मधु॒पेया᳚य॒सोमा᳚ऽ‌अ॒स्मिन्‌य॒ज्ञेवृ॑षणामादयेथाम् || {4.14.4}, {4.2.4.4}, {3.5.14.4}
154 अना᳚यतो॒ऽ‌अनि॑बद्धःक॒थायंन्य᳚ङ्ङुत्ता॒नोऽव॑पद्यते॒ |

कया᳚यातिस्व॒धया॒कोद॑दर्शदि॒वःस्क॒म्भःसमृ॑तःपाति॒नाक᳚म् || {4.14.5}, {4.2.4.5}, {3.5.14.5}
[15] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-६) प्रथमादिषडचामग्निः (७-८) सप्तम्यष्टम्योः साहदेव्यः सोमकः (९-१०) नवमीदशम्योश्चाश्विनौ देवताः | गायत्री छन्दः ||
155 अ॒ग्निर्होता᳚नोऽ‌अध्व॒रेवा॒जीसन्‌परि॑णीयते |

दे॒वोदे॒वेषु॑य॒ज्ञियः॑ || {4.15.1}, {4.2.5.1}, {3.5.15.1}
156 परि॑त्रिवि॒ष्ट्य॑ध्व॒रंयात्य॒ग्नीर॒थीरि॑व |

दे॒वेषु॒प्रयो॒दध॑त् || {4.15.2}, {4.2.5.2}, {3.5.15.2}
157 परि॒वाज॑पतिःक॒विर॒ग्निर्ह॒व्यान्य॑क्रमीत् |

दध॒द्रत्ना᳚निदा॒शुषे᳚ || {4.15.3}, {4.2.5.3}, {3.5.15.3}
158 अ॒यंयःसृञ्ज॑येपु॒रोदै᳚ववा॒तेस॑मि॒ध्यते᳚ |

द्यु॒माँऽ‌अ॑मित्र॒दम्भ॑नः || {4.15.4}, {4.2.5.4}, {3.5.15.4}
159 अस्य॑घावी॒रऽ‌ईव॑तो॒ऽ‌ग्नेरी᳚शीत॒मर्त्यः॑ |

ति॒ग्मज᳚म्भस्यमी॒ळ्हुषः॑ || {4.15.5}, {4.2.5.5}, {3.5.15.5}
160 तमर्व᳚न्तं॒सा᳚न॒सिम॑रु॒षंदि॒वःशिशु᳚म् |

म॒र्मृ॒ज्यन्ते᳚दि॒वेदि॑वे || {4.15.6}, {4.2.5.6}, {3.5.16.1}
161 बोध॒द्यन्मा॒हरि॑भ्यांकुमा॒रःसा᳚हदे॒व्यः |

अच्छा॒हू॒तऽ‌उद॑रम् || {4.15.7}, {4.2.5.7}, {3.5.16.2}
162 उ॒तत्याय॑ज॒ताहरी᳚कुमा॒रात्सा᳚हदे॒व्यात् |

प्रय॑तास॒द्यऽ‌द॑दे || {4.15.8}, {4.2.5.8}, {3.5.16.3}
163 ए॒षवां᳚देवावश्विनाकुमा॒रःसा᳚हदे॒व्यः |

दी॒र्घायु॑रस्तु॒सोम॑कः || {4.15.9}, {4.2.5.9}, {3.5.16.4}
164 तंयु॒वंदे᳚वावश्विनाकुमा॒रंसा᳚हदे॒व्यम् |

दी॒र्घायु॑षंकृणोतन || {4.15.10}, {4.2.5.10}, {3.5.16.5}
[16] (१-२१) एकविंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
165 स॒त्योया᳚तुम॒घवाँ᳚ऽ‌ऋजी॒षीद्रव᳚न्त्वस्य॒हर॑य॒ऽ‌उप॑नः |

तस्मा॒ऽ‌इदन्धः॑सुषुमासु॒दक्ष॑मि॒हाभि॑पि॒त्वंक॑रतेगृणा॒नः || {4.16.1}, {4.2.6.1}, {3.5.17.1}
166 अव॑स्यशू॒राध्व॑नो॒नान्ते॒ऽस्मिन्नो᳚ऽ‌अ॒द्यसव॑नेम॒न्दध्यै᳚ |

शंसा᳚त्यु॒क्थमु॒शने᳚ववे॒धाश्चि॑कि॒तुषे᳚ऽ‌असु॒र्या᳚य॒मन्म॑ || {4.16.2}, {4.2.6.2}, {3.5.17.2}
167 क॒विर्ननि॒ण्यंवि॒दथा᳚नि॒साध॒न्‌वृषा॒यत्सेकं᳚विपिपा॒नोऽ‌अर्चा᳚त् |

दि॒वऽ‌इ॒त्थाजी᳚जनत्स॒प्तका॒रूनह्ना᳚चिच्चक्रुर्व॒युना᳚गृ॒णन्तः॑ || {4.16.3}, {4.2.6.3}, {3.5.17.3}
168 स्व१॑(अ॒)'र्यद्वेदि॑सु॒दृशी᳚कम॒र्कैर्महि॒ज्योती᳚रुरुचु॒र्यद्ध॒वस्तोः᳚ |

अ॒न्धातमां᳚सि॒दुधि॑तावि॒चक्षे॒नृभ्य॑श्चकार॒नृत॑मोऽ‌अ॒भिष्टौ᳚ || {4.16.4}, {4.2.6.4}, {3.5.17.4}
169 व॒व॒क्षऽ‌इन्द्रो॒ऽ‌अमि॑तमृजी॒ष्यु१॑(उ॒)भेऽ‌प॑प्रौ॒रोद॑सीमहि॒त्वा |

अत॑श्चिदस्यमहि॒माविरे᳚च्य॒भियोविश्वा॒भुव॑नाब॒भूव॑ || {4.16.5}, {4.2.6.5}, {3.5.17.5}
170 विश्वा᳚निश॒क्रोनर्या᳚णिवि॒द्वान॒पोरि॑रेच॒सखि॑भि॒र्निका᳚मैः |

अश्मा᳚नंचि॒द्येबि॑भि॒दुर्वचो᳚भिर्व्र॒जंगोम᳚न्तमु॒शिजो॒विव᳚व्रुः || {4.16.6}, {4.2.6.6}, {3.5.18.1}
171 अ॒पोवृ॒त्रंव᳚व्रि॒वांसं॒परा᳚ह॒न्‌प्राव॑त्ते॒वज्रं᳚पृथि॒वीसचे᳚ताः |

प्रार्णां᳚सिसमु॒द्रिया᳚ण्यैनोः॒पति॒र्भव॒ञ्छव॑साशूरधृष्णो || {4.16.7}, {4.2.6.7}, {3.5.18.2}
172 अ॒पोयदद्रिं᳚पुरुहूत॒दर्द॑रा॒विर्भु॑वत्स॒रमा᳚पू॒र्व्यंते᳚ |

नो᳚ने॒तावाज॒माद॑र्षि॒भूरिं᳚गो॒त्रारु॒जन्नङ्गि॑रोभिर्गृणा॒नः || {4.16.8}, {4.2.6.8}, {3.5.18.3}
173 अच्छा᳚क॒विंनृ॑मणोगाऽ‌अ॒भिष्टौ॒स्व॑र्षातामघव॒न्नाध॑मानम् |

ऊ॒तिभि॒स्तमि॑षणोद्यु॒म्नहू᳚तौ॒निमा॒यावा॒नब्र᳚ह्मा॒दस्यु॑रर्त || {4.16.9}, {4.2.6.9}, {3.5.18.4}
174 द॑स्यु॒घ्नामन॑साया॒ह्यस्तं॒भुव॑त्ते॒कुत्सः॑स॒ख्येनिका᳚मः |

स्वेयोनौ॒निष॑दतं॒सरू᳚पा॒विवां᳚चिकित्सदृत॒चिद्ध॒नारी᳚ || {4.16.10}, {4.2.6.10}, {3.5.18.5}
175 यासि॒कुत्से᳚नस॒रथ॑मव॒स्युस्तो॒दोवात॑स्य॒हर्यो॒रीशा᳚नः |

ऋ॒ज्रावाजं॒गध्यं॒युयू᳚षन्क॒विर्यदह॒न्‌पार्या᳚य॒भूषा᳚त् || {4.16.11}, {4.2.6.11}, {3.5.19.1}
176 कुत्सा᳚य॒शुष्ण॑म॒शुषं॒निब॑र्हीःप्रपि॒त्वेऽ‌अह्नः॒कुय॑वंस॒हस्रा᳚ |

स॒द्योदस्यू॒न्‌प्रमृ॑णकु॒त्स्येन॒प्रसूर॑श्च॒क्रंवृ॑हताद॒भीके᳚ || {4.16.12}, {4.2.6.12}, {3.5.19.2}
177 त्वंपिप्रुं॒मृग॑यंशूशु॒वांस॑मृ॒जिश्व॑नेवैदथि॒नाय॑रन्धीः |

प॒ञ्चा॒शत्कृ॒ष्णानिव॑पःस॒हस्रात्कं॒पुरो᳚जरि॒माविद॑र्दः || {4.16.13}, {4.2.6.13}, {3.5.19.3}
178 सूर॑ऽ‌उपा॒केत॒न्व१॑(अ॒)अंदधा᳚नो॒वियत्ते॒चेत्य॒मृत॑स्य॒वर्पः॑ |

मृ॒गोह॒स्तीतवि॑षीमुषा॒णःसिं॒होभी॒मऽ‌आयु॑धानि॒बिभ्र॑त् || {4.16.14}, {4.2.6.14}, {3.5.19.4}
179 इन्द्रं॒कामा᳚वसू॒यन्तो᳚ऽ‌अग्म॒न्‌त्स्व᳚र्मीळ्हे॒सव॑नेचका॒नाः |

श्र॒व॒स्यवः॑शशमा॒नास॑ऽ‌उ॒क्थैरोको॒र॒ण्वासु॒दृशी᳚वपु॒ष्टिः || {4.16.15}, {4.2.6.15}, {3.5.19.5}
180 तमिद्व॒ऽ‌इन्द्रं᳚सु॒हवं᳚हुवेम॒यस्ताच॒कार॒नर्या᳚पु॒रूणि॑ |

योमाव॑तेजरि॒त्रेगध्यं᳚चिन्म॒क्षूवाजं॒भर॑तिस्पा॒र्हरा᳚धाः || {4.16.16}, {4.2.6.16}, {3.5.20.1}
181 ति॒ग्मायद॒न्तर॒शनिः॒पता᳚ति॒कस्मि᳚ञ्चिच्छूरमुहु॒केजना᳚नाम् |

घो॒रायद᳚र्य॒समृ॑ति॒र्भवा॒त्यध॑स्मानस्त॒न्वो᳚बोधिगो॒पाः || {4.16.17}, {4.2.6.17}, {3.5.20.2}
182 भुवो᳚ऽवि॒तावा॒मदे᳚वस्यधी॒नांभुवः॒सखा᳚वृ॒कोवाज॑सातौ |

त्वामनु॒प्रम॑ति॒माज॑गन्मोरु॒शंसो᳚जरि॒त्रेवि॒श्वध॑स्याः || {4.16.18}, {4.2.6.18}, {3.5.20.3}
183 ए॒भिर्नृभि॑रिन्द्रत्वा॒युभि॑ष्ट्वाम॒घव॑द्भिर्मघव॒न्‌विश्व॑ऽ‌आ॒जौ |

द्यावो॒द्यु॒म्नैर॒भिसन्तो᳚ऽ‌अ॒र्यःक्ष॒पोम॑देमश॒रद॑श्चपू॒र्वीः || {4.16.19}, {4.2.6.19}, {3.5.20.4}
184 ए॒वेदिन्द्रा᳚यवृष॒भाय॒वृष्णे॒ब्रह्मा᳚कर्म॒भृग॑वो॒रथ᳚म् |

नूचि॒द्यथा᳚नःस॒ख्यावि॒योष॒दस᳚न्नऽ‌उ॒ग्रो᳚ऽवि॒तात॑नू॒पाः || {4.16.20}, {4.2.6.20}, {3.5.20.5}
185 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.16.21}, {4.2.6.21}, {3.5.20.6}
[17] (१-२१) एकविंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१-१४, १६-२१) प्रथमादिचतुर्दशम् षोडश्यादिषण्णाञ्च त्रिष्टुप् (१५) पञ्चदश्याश्चैकपदा विराट् छन्दसी ||
186 त्वंम॒हाँऽ‌इ᳚न्द्र॒तुभ्यं᳚ह॒क्षाऽ‌अनु॑क्ष॒त्रंमं॒हना᳚मन्यत॒द्यौः |

त्वंवृ॒त्रंशव॑साजघ॒न्वान्‌त्सृ॒जःसिन्धूँ॒रहि॑नाजग्रसा॒नान् || {4.17.1}, {4.2.7.1}, {3.5.21.1}
187 तव॑त्वि॒षोजनि॑मन्रेजत॒द्यौरेज॒द्भूमि॑र्भि॒यसा॒स्वस्य॑म॒न्योः |

ऋ॒घा॒यन्त॑सु॒भ्व१॑(अ॒)ःपर्व॑तास॒ऽ‌आर्द॒न्धन्वा᳚निस॒रय᳚न्त॒ऽ‌आपः॑ || {4.17.2}, {4.2.7.2}, {3.5.21.2}
188 भि॒नद्गि॒रिंशव॑सा॒वज्र॑मि॒ष्णन्ना᳚विष्कृण्वा॒नःस॑हसा॒नऽ‌ओजः॑ |

वधी᳚द्वृ॒त्रंवज्रे᳚णमन्दसा॒नःसर॒न्नापो॒जव॑साह॒तवृ॑ष्णीः || {4.17.3}, {4.2.7.3}, {3.5.21.3}
189 सु॒वीर॑स्तेजनि॒ताम᳚न्यत॒द्यौरिन्द्र॑स्यक॒र्तास्वप॑स्तमोभूत् |

यऽ‌ईं᳚ज॒जान॑स्व॒र्यं᳚सु॒वज्र॒मन॑पच्युतं॒सद॑सो॒भूम॑ || {4.17.4}, {4.2.7.4}, {3.5.21.4}
190 यऽ‌एक॑ऽ‌इच्च्या॒वय॑ति॒प्रभूमा॒राजा᳚कृष्टी॒नांपु॑रुहू॒तऽ‌इन्द्रः॑ |

स॒त्यमे᳚न॒मनु॒विश्वे᳚मदन्तिरा॒तिंदे॒वस्य॑गृण॒तोम॒घोनः॑ || {4.17.5}, {4.2.7.5}, {3.5.21.5}
191 स॒त्रासोमा᳚ऽ‌अभवन्नस्य॒विश्वे᳚स॒त्रामदा᳚सोबृह॒तोमदि॑ष्ठाः |

स॒त्राभ॑वो॒वसु॑पति॒र्वसू᳚नां॒दत्रे॒विश्वा᳚ऽ‌अधिथाऽ‌इन्द्रकृ॒ष्टीः || {4.17.6}, {4.2.7.6}, {3.5.22.1}
192 त्वमध॑प्रथ॒मंजाय॑मा॒नोऽमे॒विश्वा᳚ऽ‌अधिथाऽ‌इन्द्रकृ॒ष्टीः |

त्वंप्रति॑प्र॒वत॑ऽ‌आ॒शया᳚न॒महिं॒वज्रे᳚णमघव॒न्‌विवृ॑श्चः || {4.17.7}, {4.2.7.7}, {3.5.22.2}
193 स॒त्रा॒हणं॒दाधृ॑षिं॒तुम्र॒मिन्द्रं᳚म॒हाम॑पा॒रंवृ॑ष॒भंसु॒वज्र᳚म् |

हन्ता॒योवृ॒त्रंसनि॑तो॒तवाजं॒दाता᳚म॒घानि॑म॒घवा᳚सु॒राधाः᳚ || {4.17.8}, {4.2.7.8}, {3.5.22.3}
194 अ॒यंवृत॑श्चातयतेसमी॒चीर्यऽ‌आ॒जिषु॑म॒घवा᳚शृ॒ण्वऽ‌एकः॑ |

अ॒यंवाजं᳚भरति॒यंस॒नोत्य॒स्यप्रि॒यासः॑स॒ख्येस्या᳚म || {4.17.9}, {4.2.7.9}, {3.5.22.4}
195 अ॒यंशृ᳚ण्वे॒ऽ‌अध॒जय᳚न्नु॒तघ्नन्न॒यमु॒तप्रकृ॑णुतेयु॒धागाः |

य॒दास॒त्यंकृ॑णु॒तेम॒न्युमिन्द्रो॒विश्वं᳚दृ॒ळ्हंभ॑यत॒ऽ‌एज॑दस्मात् || {4.17.10}, {4.2.7.10}, {3.5.22.5}
196 समिन्द्रो॒गाऽ‌अ॑जय॒त्संहिर᳚ण्या॒सम॑श्वि॒याम॒घवा॒योह॑पू॒र्वीः |

ए॒भिर्नृभि॒र्नृत॑मोऽ‌अस्यशा॒कैरा॒योवि॑भ॒क्तास᳚म्भ॒रश्च॒वस्वः॑ || {4.17.11}, {4.2.7.11}, {3.5.23.1}
197 किय॑त्स्वि॒दिन्द्रो॒ऽ‌अध्ये᳚तिमा॒तुःकिय॑त्‌पि॒तुर्ज॑नि॒तुर्योज॒जान॑ |

योऽ‌अ॑स्य॒शुष्मं᳚मुहु॒कैरिय॑र्ति॒वातो॒जू॒तःस्त॒नय॑द्भिर॒भ्रैः || {4.17.12}, {4.2.7.12}, {3.5.23.2}
198 क्षि॒यन्तं᳚त्व॒मक्षि॑यन्तंकृणो॒तीय॑र्तिरे॒णुंम॒घवा᳚स॒मोह᳚म् |

वि॒भ॒ञ्ज॒नुर॒शनि॑माँऽ‌इव॒द्यौरु॒तस्तो॒तारं᳚म॒घवा॒वसौ᳚धात् || {4.17.13}, {4.2.7.13}, {3.5.23.3}
199 अ॒यंच॒क्रमि॑षण॒त्सूर्य॑स्य॒न्येत॑शंरीरमत्ससृमा॒णम् |

कृ॒ष्णऽ‌ईं᳚जुहुरा॒णोजि॑घर्तित्व॒चोबु॒ध्नेरज॑सोऽ‌अ॒स्ययोनौ᳚ || {4.17.14}, {4.2.7.14}, {3.5.23.4}
200 असि॑क्न्यां॒यज॑मानो॒होता᳚ || {4.17.15}, {4.2.7.15}, {3.5.23.5}
201 ग॒व्यन्त॒ऽ‌इन्द्रं᳚स॒ख्याय॒विप्रा᳚ऽ‌अश्वा॒यन्तो॒वृष॑णंवा॒जय᳚न्तः |

ज॒नी॒यन्तो᳚जनि॒दामक्षि॑तोति॒माच्या᳚वयामोऽव॒तेकोश᳚म् || {4.17.16}, {4.2.7.16}, {3.5.24.1}
202 त्रा॒तानो᳚बोधि॒ददृ॑शानऽ‌आ॒पिर॑भिख्या॒ताम॑र्डि॒तासो॒म्याना᳚म् |

सखा᳚पि॒तापि॒तृत॑मःपितॄ॒णांकर्ते᳚मुलो॒कमु॑श॒तेव॑यो॒धाः || {4.17.17}, {4.2.7.17}, {3.5.24.2}
203 स॒खी॒य॒ताम॑वि॒ताबो᳚धि॒सखा᳚गृणा॒नऽ‌इ᳚न्द्रस्तुव॒तेवयो᳚धाः |

व॒यंह्याते᳚चकृ॒मास॒बाध॑ऽ‌आ॒भिःशमी᳚भिर्म॒हय᳚न्तऽ‌इन्द्र || {4.17.18}, {4.2.7.18}, {3.5.24.3}
204 स्तु॒तऽ‌इन्द्रो᳚म॒घवा॒यद्ध॑वृ॒त्राभूरी॒ण्येको᳚ऽ‌अप्र॒तीनि॑हन्ति |

अ॒स्यप्रि॒योज॑रि॒तायस्य॒शर्म॒न्नकि॑र्दे॒वावा॒रय᳚न्ते॒मर्ताः᳚ || {4.17.19}, {4.2.7.19}, {3.5.24.4}
205 ए॒वान॒ऽ‌इन्द्रो᳚म॒घवा᳚विर॒प्शीकर॑त्स॒त्याच॑र्षणी॒धृद॑न॒र्वा |

त्वंराजा᳚ज॒नुषां᳚धेह्य॒स्मेऽ‌अधि॒श्रवो॒माहि॑नं॒यज्ज॑रि॒त्रे || {4.17.20}, {4.2.7.20}, {3.5.24.5}
206 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.17.21}, {4.2.7.21}, {3.5.24.6}
[18] (१-१३) त्रयोदशर्चस्य सूक्तस्य (१) प्रथमर्च इन्द्रः (२-३, ४, ८-१३) द्वितीयातृतीययोर्चतथ्य पर्वाधर्स याष्टम्यादिषराणाञ्च गौतमो वामदेव ऋषी (४, ५७) चता उत्तरार्धस्य पञ्चम्यादितृचस्य चादिति[षिका (१, ४, ५-७) प्रथमर्चश्चतुर्थ्या उत्तरार्धस्य पञ्चम्यादितृचस्य च वामदेवः (२-३, ४, ८-१३) द्वितीयातृतीययोश्चतुर्थ्याः पूर्वाधर्स याष्टम्यादिषण्णाञ्चेन्द्रो देवते | त्रिष्टुप् छन्दः ||
207 अ॒यंपन्था॒ऽ‌अनु॑वित्तःपुरा॒णोयतो᳚दे॒वाऽ‌उ॒दजा᳚यन्त॒विश्वे᳚ |

अत॑श्चि॒दाज॑निषीष्ट॒प्रवृ॑द्धो॒मामा॒तर॑ममु॒यापत्त॑वेकः || {4.18.1}, {4.2.8.1}, {3.5.25.1}
208 नाहमतो॒निर॑यादु॒र्गहै॒तत्ति॑र॒श्चता᳚पा॒र्श्वान्निर्ग॑माणि |

ब॒हूनि॑मे॒ऽ‌अकृ॑ता॒कर्त्वा᳚नि॒युध्यै᳚त्वेन॒संत्वे᳚नपृच्छै || {4.18.2}, {4.2.8.2}, {3.5.25.2}
209 प॒रा॒य॒तींमा॒तर॒मन्व॑चष्ट॒नानु॑गा॒न्यनु॒नूग॑मानि |

त्वष्टु॑र्गृ॒हेऽ‌अ॑पिब॒त्सोम॒मिन्द्रः॑शतध॒न्यं᳚च॒म्वोः᳚सु॒तस्य॑ || {4.18.3}, {4.2.8.3}, {3.5.25.3}
210 किंऋध॑क्कृणव॒द्यंस॒हस्रं᳚मा॒सोज॒भार॑श॒रद॑श्चपू॒र्वीः |

न॒हीन्व॑स्यप्रति॒मान॒मस्त्य॒न्तर्जा॒तेषू॒तयेजनि॑त्वाः || {4.18.4}, {4.2.8.4}, {3.5.25.4}
211 अ॒व॒द्यमि॑व॒मन्य॑माना॒गुहा᳚क॒रिन्द्रं᳚मा॒तावी॒र्ये᳚णा॒न्यृ॑ष्टम् |

अथोद॑स्थात्स्व॒यमत्कं॒वसा᳚न॒ऽ‌रोद॑सीऽ‌अपृणा॒ज्जाय॑मानः || {4.18.5}, {4.2.8.5}, {3.5.25.5}
212 ए॒ताऽ‌अ॑र्षन्त्यलला॒भव᳚न्तीर्‌ऋ॒ताव॑रीरिवसं॒क्रोश॑मानाः |

ए॒ताविपृ॑च्छ॒किमि॒दंभ॑नन्ति॒कमापो॒ऽ‌अद्रिं᳚परि॒धिंरु॑जन्ति || {4.18.6}, {4.2.8.6}, {3.5.26.1}
213 किमु॑ष्विदस्मैनि॒विदो᳚भन॒न्तेन्द्र॑स्याव॒द्यंदि॑धिषन्त॒ऽ‌आपः॑ |

ममै॒तान्‌पु॒त्रोम॑ह॒ताव॒धेन॑वृ॒त्रंज॑घ॒न्वाँऽ‌अ॑सृज॒द्विसिन्धू॑न् || {4.18.7}, {4.2.8.7}, {3.5.26.2}
214 मम॑च्च॒नत्वा᳚युव॒तिःप॒रास॒मम॑च्च॒नत्वा᳚कु॒षवा᳚ज॒गार॑ |

मम॑च्चि॒दापः॒शिश॑वेममृड्यु॒र्मम॑च्चि॒दिन्द्रः॒सह॒सोद॑तिष्ठत् || {4.18.8}, {4.2.8.8}, {3.5.26.3}
215 मम॑च्च॒नते᳚मघव॒न्व्यं᳚सोनिविवि॒ध्वाँऽ‌अप॒हनू᳚ज॒घान॑ |

अधा॒निवि॑द्ध॒ऽ‌उत्त॑रोबभू॒वाञ्छिरो᳚दा॒सस्य॒संपि॑णग्व॒धेन॑ || {4.18.9}, {4.2.8.9}, {3.5.26.4}
216 गृ॒ष्टिःस॑सूव॒स्थवि॑रंतवा॒गाम॑नाधृ॒ष्यंवृ॑ष॒भंतुम्र॒मिन्द्र᳚म् |

अरी᳚ळ्हंव॒त्संच॒रथा᳚यमा॒तास्व॒यंगा॒तुंत॒न्व॑ऽ‌इ॒च्छमा᳚नम् || {4.18.10}, {4.2.8.10}, {3.5.26.5}
217 उ॒तमा॒ताम॑हि॒षमन्व॑वेनद॒मीत्वा᳚जहतिपुत्रदे॒वाः |

अथा᳚ब्रवीद्वृ॒त्रमिन्द्रो᳚हनि॒ष्यन्‌त्सखे᳚विष्णोवित॒रंविक्र॑मस्व || {4.18.11}, {4.2.8.11}, {3.5.26.6}
218 कस्ते᳚मा॒तरं᳚वि॒धवा᳚मचक्रच्छ॒युंकस्त्वाम॑जिघांस॒च्चर᳚न्तम् |

कस्ते᳚दे॒वोऽ‌अधि॑मार्डी॒कऽ‌आ᳚सी॒द्यत्‌प्राक्षि॑णाःपि॒तरं᳚पाद॒गृह्य॑ || {4.18.12}, {4.2.8.12}, {3.5.26.7}
219 अव॑र्त्या॒शुन॑ऽ‌आ॒न्त्राणि॑पेचे॒दे॒वेषु॑विविदेमर्डि॒तार᳚म् |

अप॑श्यंजा॒यामम॑हीयमाना॒मधा᳚मेश्ये॒नोमध्वाज॑भार || {4.18.13}, {4.2.8.13}, {3.5.26.8}
[19] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
220 ए॒वात्वामि᳚न्द्रवज्रि॒न्नत्र॒विश्वे᳚दे॒वासः॑सु॒हवा᳚स॒ऽ‌ऊमाः᳚ |

म॒हामु॒भेरोद॑सीवृ॒द्धमृ॒ष्वंनिरेक॒मिद्वृ॑णतेवृत्र॒हत्ये᳚ || {4.19.1}, {4.2.9.1}, {3.6.1.1}
221 अवा᳚सृजन्त॒जिव्र॑यो॒दे॒वाभुवः॑स॒म्राळि᳚न्द्रस॒त्ययो᳚निः |

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णः॒प्रव॑र्त॒नीर॑रदोवि॒श्वधे᳚नाः || {4.19.2}, {4.2.9.2}, {3.6.1.2}
222 अतृ॑प्णुवन्तं॒विय॑तमबु॒ध्यमबु॑ध्यमानंसुषुपा॒णमि᳚न्द्र |

स॒प्तप्रति॑प्र॒वत॑ऽ‌आ॒शया᳚न॒महिं॒वज्रे᳚ण॒विरि॑णाऽ‌अप॒र्वन् || {4.19.3}, {4.2.9.3}, {3.6.1.3}
223 अक्षो᳚दय॒च्छव॑सा॒क्षाम॑बु॒ध्नंवार्णवात॒स्तवि॑षीभि॒रिन्द्रः॑ |

दृ॒ळ्हान्यौ᳚भ्नादु॒शमा᳚न॒ऽ‌ओजोऽवा᳚भिनत्क॒कुभः॒पर्व॑तानाम् || {4.19.4}, {4.2.9.4}, {3.6.1.4}
224 अ॒भिप्रद॑द्रु॒र्जन॑यो॒गर्भं॒रथा᳚ऽ‌इव॒प्रय॑युःसा॒कमद्र॑यः |

अत॑र्पयोवि॒सृत॑ऽ‌उ॒ब्जऽ‌ऊ॒र्मीन्त्वंवृ॒ताँऽ‌अ॑रिणाऽ‌इन्द्र॒सिन्धू॑न् || {4.19.5}, {4.2.9.5}, {3.6.1.5}
225 त्वंम॒हीम॒वनिं᳚वि॒श्वधे᳚नांतु॒र्वीत॑येव॒य्या᳚य॒क्षर᳚न्तीम् |

अर॑मयो॒नम॒सैज॒दर्णः॑सुतर॒णाँऽ‌अ॑कृणोरिन्द्र॒सिन्धू॑न् || {4.19.6}, {4.2.9.6}, {3.6.2.1}
226 प्राग्रुवो᳚नभ॒न्वो॒३॑(ओ॒)वक्वा᳚ध्व॒स्राऽ‌अ॑पिन्वद्युव॒तीर्‌ऋ॑त॒ज्ञाः |

धन्वा॒न्यज्राँ᳚ऽ‌अपृणक्तृषा॒णाँऽ‌अधो॒गिन्द्रः॑स्त॒र्यो॒३॑(ओ॒)दंसु॑पत्नीः || {4.19.7}, {4.2.9.7}, {3.6.2.2}
227 पू॒र्वीरु॒षसः॑श॒रद॑श्चगू॒र्तावृ॒त्रंज॑घ॒न्वाँऽ‌अ॑सृज॒द्विसिन्धू॑न् |

परि॑ष्ठिताऽ‌अतृणद्बद्बधा॒नाःसी॒राऽ‌इन्द्रः॒स्रवि॑तवेपृथि॒व्या || {4.19.8}, {4.2.9.8}, {3.6.2.3}
228 व॒म्रीभिः॑पु॒त्रम॒ग्रुवो᳚ऽ‌अदा॒नंनि॒वेश॑नाद्धरिव॒ऽ‌ज॑भर्थ |

व्य१॑(अ॒)'न्धोऽ‌अ॑ख्य॒दहि॑माददा॒नोनिर्भू᳚दुख॒च्छित्सम॑रन्त॒पर्व॑ || {4.19.9}, {4.2.9.9}, {3.6.2.4}
229 प्रते॒पूर्वा᳚णि॒कर॑णानिविप्रावि॒द्वाँऽ‌आ᳚हवि॒दुषे॒करां᳚सि |

यथा᳚यथा॒वृष्ण्या᳚नि॒स्वगू॒र्तापां᳚सिराज॒न्नर्यावि॑वेषीः || {4.19.10}, {4.2.9.10}, {3.6.2.5}
230 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.19.11}, {4.2.9.11}, {3.6.2.6}
[20] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
231 न॒ऽ‌इन्द्रो᳚दू॒रादान॑ऽ‌आ॒साद॑भिष्टि॒कृदव॑सेयासदु॒ग्रः |

ओजि॑ष्ठेभिर्नृ॒पति॒र्वज्र॑बाहुःसं॒गेस॒मत्सु॑तु॒र्वणिः॑पृत॒न्यून् || {4.20.1}, {4.2.10.1}, {3.6.3.1}
232 न॒ऽ‌इन्द्रो॒हरि॑भिर्या॒त्वच्छा᳚र्वाची॒नोऽव॑से॒राध॑से |

तिष्ठा᳚तिव॒ज्रीम॒घवा᳚विर॒प्शीमंय॒ज्ञमनु॑नो॒वाज॑सातौ || {4.20.2}, {4.2.10.2}, {3.6.3.2}
233 इ॒मंय॒ज्ञंत्वम॒स्माक॑मिन्द्रपु॒रोदध॑त्सनिष्यसि॒क्रतुं᳚नः |

श्व॒घ्नीव॑वज्रिन्‌त्स॒नये॒धना᳚नां॒त्वया᳚व॒यम॒र्यऽ‌आ॒जिंज॑येम || {4.20.3}, {4.2.10.3}, {3.6.3.3}
234 उ॒शन्नु॒षुणः॑सु॒मना᳚ऽ‌उपा॒केसोम॑स्य॒नुसुषु॑तस्यस्वधावः |

पाऽ‌इ᳚न्द्र॒प्रति॑भृतस्य॒मध्वः॒समन्ध॑साममदःपृ॒ष्ठ्ये᳚न || {4.20.4}, {4.2.10.4}, {3.6.3.4}
235 वियोर॑र॒प्शऋषि॑भि॒र्नवे᳚भिर्वृ॒क्षोप॒क्वःसृण्यो॒जेता᳚ |

मर्यो॒योषा᳚म॒भिमन्य॑मा॒नोऽच्छा᳚विवक्मिपुरुहू॒तमिन्द्र᳚म् || {4.20.5}, {4.2.10.5}, {3.6.3.5}
236 गि॒रिर्नयःस्वत॑वाँऽ‌ऋ॒ष्वऽ‌इन्द्रः॑स॒नादे॒वसह॑सेजा॒तऽ‌उ॒ग्रः |

आद॑र्ता॒वज्रं॒स्थवि॑रं॒भी॒मऽ‌उ॒द्नेव॒कोशं॒वसु॑ना॒न्यृ॑ष्टम् || {4.20.6}, {4.2.10.6}, {3.6.4.1}
237 यस्य॑व॒र्ताज॒नुषा॒न्वस्ति॒राध॑सऽ‌आमरी॒ताम॒घस्य॑ |

उ॒द्वा॒वृ॒षा॒णस्त॑विषीवऽ‌उग्रा॒स्मभ्यं᳚दद्धिपुरुहूतरा॒यः || {4.20.7}, {4.2.10.7}, {3.6.4.2}
238 ईक्षे᳚रा॒यःक्षय॑स्यचर्षणी॒नामु॒तव्र॒जम॑पव॒र्तासि॒गोना᳚म् |

शि॒क्षा॒न॒रःस॑मि॒थेषु॑प्र॒हावा॒न्वस्वो᳚रा॒शिम॑भिने॒तासि॒भूरि᳚म् || {4.20.8}, {4.2.10.8}, {3.6.4.3}
239 कया॒तच्छृ᳚ण्वे॒शच्या॒शचि॑ष्ठो॒यया᳚कृ॒णोति॒मुहु॒काचि॑दृ॒ष्वः |

पु॒रुदा॒शुषे॒विच॑यिष्ठो॒ऽ‌अंहोऽथा᳚दधाति॒द्रवि॑णंजरि॒त्रे || {4.20.9}, {4.2.10.9}, {3.6.4.4}
240 मानो᳚मर्धी॒राभ॑राद॒द्धितन्नः॒प्रदा॒शुषे॒दात॑वे॒भूरि॒यत्ते᳚ |

नव्ये᳚दे॒ष्णेश॒स्तेऽ‌अ॒स्मिन्त॑ऽ‌उ॒क्थेप्रब्र॑वामव॒यमि᳚न्द्रस्तु॒वन्तः॑ || {4.20.10}, {4.2.10.10}, {3.6.4.5}
241 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.20.11}, {4.2.10.11}, {3.6.4.6}
[21] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
242 या॒त्विन्द्रोऽव॑स॒ऽ‌उप॑नऽ‌इ॒हस्तु॒तःस॑ध॒माद॑स्तु॒शूरः॑ |

वा॒वृ॒धा॒नस्तवि॑षी॒र्यस्य॑पू॒र्वीर्द्यौर्नक्ष॒त्रम॒भिभू᳚ति॒पुष्या᳚त् || {4.21.1}, {4.2.11.1}, {3.6.5.1}
243 तस्येदि॒हस्त॑वथ॒वृष्ण्या᳚नितुविद्यु॒म्नस्य॑तुवि॒राध॑सो॒नॄन् |

यस्य॒क्रतु᳚र्विद॒थ्यो॒३॑(ओ॒)स॒म्राट्सा॒ह्वान्‌तरु॑त्रोऽ‌अ॒भ्यस्ति॑कृ॒ष्टीः || {4.21.2}, {4.2.11.2}, {3.6.5.2}
244 या॒त्विन्द्रो᳚दि॒वऽ‌पृ॑थि॒व्याम॒क्षूस॑मु॒द्रादु॒तवा॒पुरी᳚षात् |

स्व᳚र्णरा॒दव॑सेनोम॒रुत्वा᳚न्‌परा॒वतो᳚वा॒सद॑नादृ॒तस्य॑ || {4.21.3}, {4.2.11.3}, {3.6.5.3}
245 स्थू॒रस्य॑रा॒योबृ॑ह॒तोयऽ‌ईशे॒तमु॑ष्टवामवि॒दथे॒ष्विन्द्र᳚म् |

योवा॒युना॒जय॑ति॒गोम॑तीषु॒प्रधृ॑ष्णु॒यानय॑ति॒वस्यो॒ऽ‌अच्छ॑ || {4.21.4}, {4.2.11.4}, {3.6.5.4}
246 उप॒योनमो॒नम॑सिस्तभा॒यन्निय॑र्ति॒वाचं᳚ज॒नय॒न्यज॑ध्यै |

ऋ॒ञ्ज॒सा॒नःपु॑रु॒वार॑ऽ‌उ॒क्थैरेन्द्रं᳚कृण्वीत॒सद॑नेषु॒होता᳚ || {4.21.5}, {4.2.11.5}, {3.6.5.5}
247 धि॒षायदि॑धिष॒ण्यन्तः॑सर॒ण्यान्‌त्सद᳚न्तो॒ऽ‌अद्रि॑मौशि॒जस्य॒गोहे᳚ |

दु॒रोषाः᳚पा॒स्त्यस्य॒होता॒योनो᳚म॒हान्‌त्सं॒वर॑णेषु॒वह्निः॑ || {4.21.6}, {4.2.11.6}, {3.6.6.1}
248 स॒त्रायदीं᳚भार्व॒रस्य॒वृष्णः॒सिष॑क्ति॒शुष्मः॑स्तुव॒तेभरा᳚य |

गुहा॒यदी᳚मौशि॒जस्य॒गोहे॒प्रयद्धि॒येप्राय॑से॒मदा᳚य || {4.21.7}, {4.2.11.7}, {3.6.6.2}
249 वियद्‌वरां᳚सि॒पर्व॑तस्यवृ॒ण्वेपयो᳚भिर्जि॒न्वेऽ‌अ॒पांजवां᳚सि |

वि॒दद्गौ॒रस्य॑गव॒यस्य॒गोहे॒यदी॒वाजा᳚यसु॒ध्यो॒३॑(ओ॒)वह᳚न्ति || {4.21.8}, {4.2.11.8}, {3.6.6.3}
250 भ॒द्राते॒हस्ता॒सुकृ॑तो॒तपा॒णीप्र॑य॒न्तारा᳚स्तुव॒तेराध॑ऽ‌इन्द्र |

काते॒निष॑त्तिः॒किमु॒नोम॑मत्सि॒किंनोदु॑दुहर्षसे॒दात॒वाऽ‌उ॑ || {4.21.9}, {4.2.11.9}, {3.6.6.4}
251 ए॒वावस्व॒ऽ‌इन्द्रः॑स॒त्यःस॒म्राड्ढन्ता᳚वृ॒त्रंवरि॑वःपू॒रवे᳚कः |

पुरु॑ष्टुत॒क्रत्वा᳚नःशग्धिरा॒योभ॑क्षी॒यतेऽव॑सो॒दैव्य॑स्य || {4.21.10}, {4.2.11.10}, {3.6.6.5}
252 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.21.11}, {4.2.11.11}, {3.6.6.6}
[22] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
253 यन्न॒ऽ‌इन्द्रो᳚जुजु॒षेयच्च॒वष्टि॒तन्नो᳚म॒हान्क॑रतिशु॒ष्म्याचि॑त् |

ब्रह्म॒स्तोमं᳚म॒घवा॒सोम॑मु॒क्थायोऽ‌अश्मा᳚नं॒शव॑सा॒बिभ्र॒देति॑ || {4.22.1}, {4.3.1.1}, {3.6.7.1}
254 वृषा॒वृष᳚न्धिं॒चतु॑रश्रि॒मस्य᳚न्नु॒ग्रोबा॒हुभ्यां॒नृत॑मः॒शची᳚वान् |

श्रि॒येपरु॑ष्णीमु॒षमा᳚ण॒ऽ‌ऊर्णां॒यस्याः॒पर्वा᳚णिस॒ख्याय॑वि॒व्ये || {4.22.2}, {4.3.1.2}, {3.6.7.2}
255 योदे॒वोदे॒वत॑मो॒जाय॑मानोम॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |

दधा᳚नो॒वज्रं᳚बा॒ह्वोरु॒शन्तं॒द्याममे᳚नरेजय॒त्‌प्रभूम॑ || {4.22.3}, {4.3.1.3}, {3.6.7.3}
256 विश्वा॒रोधां᳚सिप्र॒वत॑श्चपू॒र्वीर्द्यौर्‌ऋ॒ष्वाज्जनि॑मन्रेजत॒क्षाः |

मा॒तरा॒भर॑तिशु॒ष्म्यागोर्नृ॒वत्‌परि॑ज्मन्नोनुवन्त॒वाताः᳚ || {4.22.4}, {4.3.1.4}, {3.6.7.4}
257 तातूत॑ऽ‌इन्द्रमह॒तोम॒हानि॒विश्वे॒ष्वित्सव॑नेषुप्र॒वाच्या᳚ |

यच्छू᳚रधृष्णोधृष॒ताद॑धृ॒ष्वानहिं॒वज्रे᳚ण॒शव॒सावि॑वेषीः || {4.22.5}, {4.3.1.5}, {3.6.7.5}
258 तातूते᳚स॒त्यातु॑विनृम्ण॒विश्वा॒प्रधे॒नवः॑सिस्रते॒वृष्ण॒ऽ‌ऊध्नः॑ |

अधा᳚ह॒त्वद्वृ॑षमणोभिया॒नाःप्रसिन्ध॑वो॒जव॑साचक्रमन्त || {4.22.6}, {4.3.1.6}, {3.6.8.1}
259 अत्राह॑तेहरिव॒स्ताऽ‌उ॑दे॒वीरवो᳚भिरिन्द्रस्तवन्त॒स्वसा᳚रः |

यत्सी॒मनु॒प्रमु॒चोब॑द्बधा॒नादी॒र्घामनु॒प्रसि॑तिंस्यन्द॒यध्यै᳚ || {4.22.7}, {4.3.1.7}, {3.6.8.2}
260 पि॒पी॒ळेऽ‌अं॒शुर्मद्यो॒सिन्धु॒रात्वा॒शमी᳚शशमा॒नस्य॑श॒क्तिः |

अ॒स्म॒द्र्य॑क्छुशुचा॒नस्य॑यम्याऽ‌आ॒शुर्नर॒श्मिंतु॒व्योज॑सं॒गोः || {4.22.8}, {4.3.1.8}, {3.6.8.3}
261 अ॒स्मेवर्षि॑ष्ठाकृणुहि॒ज्येष्ठा᳚नृ॒म्णानि॑स॒त्रास॑हुरे॒सहां᳚सि |

अ॒स्मभ्यं᳚वृ॒त्रासु॒हना᳚निरन्धिज॒हिवध᳚र्व॒नुषो॒मर्त्य॑स्य || {4.22.9}, {4.3.1.9}, {3.6.8.4}
262 अ॒स्माक॒मित्सुशृ॑णुहि॒त्वमि᳚न्द्रा॒स्मभ्यं᳚चि॒त्राँऽ‌उप॑माहि॒वाजा॑न् |

अ॒स्मभ्यं॒विश्वा᳚ऽ‌इषणः॒पुरं᳚धीर॒स्माकं॒सुम॑घवन्‌बोधिगो॒दाः || {4.22.10}, {4.3.1.10}, {3.6.8.5}
263 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.22.11}, {4.3.1.11}, {3.6.8.6}
[23] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-७, ११) प्रथमादिसप्तर्चामक दिश्याश्चेन्द्रः (८-१०) अष्टम्यादितृचस्येन्द्र ऋतं वा देवता | त्रिष्टुप् छन्दः ||
264 क॒थाम॒हाम॑वृध॒त्कस्य॒होतु᳚र्य॒ज्ञंजु॑षा॒णोऽ‌अ॒भिसोम॒मूधः॑ |

पिब᳚न्नुशा॒नोजु॒षमा᳚णो॒ऽ‌अन्धो᳚वव॒क्षऋ॒ष्वःशु॑च॒तेधना᳚य || {4.23.1}, {4.3.2.1}, {3.6.9.1}
265 कोऽ‌अ॑स्यवी॒रःस॑ध॒माद॑माप॒समा᳚नंशसुम॒तिभिः॒कोऽ‌अ॑स्य |

कद॑स्यचि॒त्रंचि॑किते॒कदू॒तीवृ॒धेभु॑वच्छशमा॒नस्य॒यज्योः᳚ || {4.23.2}, {4.3.2.2}, {3.6.9.2}
266 क॒थाशृ॑णोतिहू॒यमा᳚न॒मिन्द्रः॑क॒थाशृ॒ण्वन्नव॑सामस्यवेद |

काऽ‌अ॑स्यपू॒र्वीरुप॑मातयोक॒थैन॑माहुः॒पपु॑रिंजरि॒त्रे || {4.23.3}, {4.3.2.3}, {3.6.9.3}
267 क॒थास॒बाधः॑शशमा॒नोऽ‌अ॑स्य॒नश॑द॒भिद्रवि॑णं॒दीध्या᳚नः |

दे॒वोभु॑व॒न्नवे᳚दाऋ॒तानां॒नमो᳚जगृ॒भ्वाँऽ‌अ॒भियज्जुजो᳚षत् || {4.23.4}, {4.3.2.4}, {3.6.9.4}
268 क॒थाकद॒स्याऽ‌उ॒षसो॒व्यु॑ष्टौदे॒वोमर्त॑स्यस॒ख्यंजु॑जोष |

क॒थाकद॑स्यस॒ख्यंसखि॑भ्यो॒येऽ‌अ॑स्मि॒न्कामं᳚सु॒युजं᳚तत॒स्रे || {4.23.5}, {4.3.2.5}, {3.6.9.5}
269 किमादम॑त्रंस॒ख्यंसखि॑भ्यःक॒दानुते᳚भ्रा॒त्रंप्रब्र॑वाम |

श्रि॒येसु॒दृशो॒वपु॑रस्य॒सर्गाः॒स्व१॑(अ॒)'र्णचि॒त्रत॑ममिष॒ऽ‌गोः || {4.23.6}, {4.3.2.6}, {3.6.10.1}
270 द्रुहं॒जिघां᳚सन्ध्व॒रस॑मनि॒न्द्रांतेति॑क्तेति॒ग्मातु॒जसे॒ऽ‌अनी᳚का |

ऋ॒णाचि॒द्यत्र॑ऋण॒यान॑ऽ‌उ॒ग्रोदू॒रेऽ‌अज्ञा᳚ताऽ‌उ॒षसो᳚बबा॒धे || {4.23.7}, {4.3.2.7}, {3.6.10.2}
271 ऋ॒तस्य॒हिशु॒रुधः॒सन्ति॑पू॒र्वीर्‌ऋ॒तस्य॑धी॒तिर्वृ॑जि॒नानि॑हन्ति |

ऋ॒तस्य॒श्लोको᳚बधि॒रात॑तर्द॒कर्णा᳚बुधा॒नःशु॒चमा᳚नऽ‌आ॒योः || {4.23.8}, {4.3.2.8}, {3.6.10.3}
272 ऋ॒तस्य॑दृ॒ळ्हाध॒रुणा᳚निसन्तिपु॒रूणि॑च॒न्द्रावपु॑षे॒वपूं᳚षि |

ऋ॒तेन॑दी॒र्घमि॑षणन्त॒पृक्ष॑ऋ॒तेन॒गाव॑ऋ॒तमावि॑वेशुः || {4.23.9}, {4.3.2.9}, {3.6.10.4}
273 ऋ॒तंये᳚मा॒नऋ॒तमिद्व॑नोत्यृ॒तस्य॒शुष्म॑स्तुर॒याऽ‌उ॑ग॒व्युः |

ऋ॒ताय॑पृ॒थ्वीब॑हु॒लेग॑भी॒रेऋ॒ताय॑धे॒नूप॑र॒मेदु॑हाते || {4.23.10}, {4.3.2.10}, {3.6.10.5}
274 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.23.11}, {4.3.2.11}, {3.6.10.6}
[24] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१९, ११) प्रथमादिनवर्चामक दिश्याश्च त्रिष्टुप् (१०) दशम्याश्चानुष्टप् छन्दसी ||
275 कासु॑ष्टु॒तिःशव॑सःसू॒नुमिन्द्र॑मर्वाची॒नंराध॑स॒ऽ‌व॑वर्तत् |

द॒दिर्हिवी॒रोगृ॑ण॒तेवसू᳚नि॒गोप॑तिर्नि॒ष्षिधां᳚नोजनासः || {4.24.1}, {4.3.3.1}, {3.6.11.1}
276 वृ॑त्र॒हत्ये॒हव्यः॒सऽ‌ईड्यः॒सुष्टु॑त॒ऽ‌इन्द्रः॑स॒त्यरा᳚धाः |

याम॒न्नाम॒घवा॒मर्त्या᳚यब्रह्मण्य॒तेसुष्व॑ये॒वरि॑वोधात् || {4.24.2}, {4.3.3.2}, {3.6.11.2}
277 तमिन्नरो॒विह्व॑यन्तेसमी॒केरि॑रि॒क्वांस॑स्त॒न्वः॑कृण्वत॒त्राम् |

मि॒थोयत्त्या॒गमु॒भया᳚सो॒ऽ‌अग्म॒न्नर॑स्तो॒कस्य॒तन॑यस्यसा॒तौ || {4.24.3}, {4.3.3.3}, {3.6.11.3}
278 क्र॒तू॒यन्ति॑क्षि॒तयो॒योग॑ऽ‌उग्राशुषा॒णासो᳚मि॒थोऽ‌अर्ण॑सातौ |

संयद्विशोऽव॑वृत्रन्तयु॒ध्माऽ‌आदिन्नेम॑ऽ‌इन्द्रयन्तेऽ‌अ॒भीके᳚ || {4.24.4}, {4.3.3.4}, {3.6.11.4}
279 आदिद्ध॒नेम॑ऽ‌इन्द्रि॒यंय॑जन्त॒ऽ‌आदित्‌प॒क्तिःपु॑रो॒ळाशं᳚रिरिच्यात् |

आदित्सोमो॒विप॑पृच्या॒दसु॑ष्वी॒नादिज्जु॑जोषवृष॒भंयज॑ध्यै || {4.24.5}, {4.3.3.5}, {3.6.11.5}
280 कृ॒णोत्य॑स्मै॒वरि॑वो॒यऽ‌इ॒त्थेन्द्रा᳚य॒सोम॑मुश॒तेसु॒नोति॑ |

स॒ध्री॒चीने᳚न॒मन॒सावि॑वेन॒न्तमित्सखा᳚यंकृणुतेस॒मत्सु॑ || {4.24.6}, {4.3.3.6}, {3.6.12.1}
281 यऽ‌इन्द्रा᳚यसु॒नव॒त्सोम॑म॒द्यपचा᳚त्‌प॒क्तीरु॒तभृ॒ज्जाति॑धा॒नाः |

प्रति॑मना॒योरु॒चथा᳚नि॒हर्य॒न्तस्मि᳚न्दध॒द्वृष॑णं॒शुष्म॒मिन्द्रः॑ || {4.24.7}, {4.3.3.7}, {3.6.12.2}
282 य॒दास॑म॒र्यंव्यचे॒दृघा᳚वादी॒र्घंयदा॒जिम॒भ्यख्य॑द॒र्यः |

अचि॑क्रद॒द्वृष॑णं॒पत्न्यच्छा᳚दुरो॒णऽ‌निशि॑तंसोम॒सुद्भिः॑ || {4.24.8}, {4.3.3.8}, {3.6.12.3}
283 भूय॑साव॒स्नम॑चर॒त्कनी॒योऽवि॑क्रीतोऽ‌अकानिषं॒पुन॒र्यन् |

भूय॑सा॒कनी᳚यो॒नारि॑रेचीद्दी॒नादक्षा॒विदु॑हन्ति॒प्रवा॒णम् || {4.24.9}, {4.3.3.9}, {3.6.12.4}
284 कऽ‌इ॒मंद॒शभि॒र्ममेन्द्रं᳚क्रीणातिधे॒नुभिः॑ |

य॒दावृ॒त्राणि॒जङ्घ॑न॒दथै᳚नंमे॒पुन॑र्ददत् || {4.24.10}, {4.3.3.10}, {3.6.12.5}
285 नूष्टु॒तऽ‌इ᳚न्द्र॒नूगृ॑णा॒नऽ‌इषं᳚जरि॒त्रेन॒द्यो॒३॑(ओ॒)पी᳚पेः |

अका᳚रितेहरिवो॒ब्रह्म॒नव्यं᳚धि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.24.11}, {4.3.3.11}, {3.6.12.6}
[25] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
286 कोऽ‌अ॒द्यनर्यो᳚दे॒वका᳚मऽ‌उ॒शन्निन्द्र॑स्यस॒ख्यंजु॑जोष |

कोवा᳚म॒हेऽव॑से॒पार्या᳚य॒समि॑द्धेऽ‌अ॒ग्नौसु॒तसो᳚मऽ‌ईट्टे || {4.25.1}, {4.3.4.1}, {3.6.13.1}
287 कोना᳚नाम॒वच॑सासो॒म्याय॑मना॒युर्वा᳚भवति॒वस्त॑ऽ‌उ॒स्राः |

कऽ‌इन्द्र॑स्य॒युज्यं॒कःस॑खि॒त्वंकोभ्रा॒त्रंव॑ष्टिक॒वये॒कऽ‌ऊ॒ती || {4.25.2}, {4.3.4.2}, {3.6.13.2}
288 कोदे॒वाना॒मवो᳚ऽ‌अ॒द्यावृ॑णीते॒कऽ‌आ᳚दि॒त्याँऽ‌अदि॑तिं॒ज्योति॑रीट्टे |

कस्या॒श्विना॒विन्द्रो᳚ऽ‌अ॒ग्निःसु॒तस्यां॒शोःपि॑बन्ति॒मन॒सावि॑वेनम् || {4.25.3}, {4.3.4.3}, {3.6.13.3}
289 तस्मा᳚ऽ‌अ॒ग्निर्भार॑तः॒शर्म॑यंस॒ज्ज्योक्प॑श्या॒त्सूर्य॑मु॒च्चर᳚न्तम् |

यऽ‌इन्द्रा᳚यसु॒नवा॒मेत्याह॒नरे॒नर्या᳚य॒नृत॑मायनृ॒णाम् || {4.25.4}, {4.3.4.4}, {3.6.13.4}
290 तंजि॑नन्तिब॒हवो॒द॒भ्राऽ‌उ॒र्व॑स्मा॒ऽ‌अदि॑तिः॒शर्म॑यंसत् |

प्रि॒यःसु॒कृत्‌प्रि॒यऽ‌इन्द्रे᳚मना॒युःप्रि॒यःसु॑प्रा॒वीःप्रि॒योऽ‌अ॑स्यसो॒मी || {4.25.5}, {4.3.4.5}, {3.6.13.5}
291 सु॒प्रा॒व्यः॑प्राशु॒षाळे॒षवी॒रःसुष्वेः᳚प॒क्तिंकृ॑णुते॒केव॒लेन्द्रः॑ |

नासु॑ष्वेरा॒पिर्नसखा॒जा॒मिर्दु॑ष्प्रा॒व्यो᳚ऽवह॒न्तेदवा᳚चः || {4.25.6}, {4.3.4.6}, {3.6.14.1}
292 रे॒वता᳚प॒णिना᳚स॒ख्यमिन्द्रोऽसु᳚न्वतासुत॒पाःसंगृ॑णीते |

आस्य॒वेदः॑खि॒दति॒हन्ति॑न॒ग्नंविसुष्व॑येप॒क्तये॒केव॑लोभूत् || {4.25.7}, {4.3.4.7}, {3.6.14.2}
293 इन्द्रं॒परेऽव॑रेमध्य॒मास॒ऽ‌इन्द्रं॒यान्तोऽव॑सितास॒ऽ‌इन्द्र᳚म् |

इन्द्रं᳚क्षि॒यन्त॑ऽ‌उ॒तयुध्य॑माना॒ऽ‌इन्द्रं॒नरो᳚वाज॒यन्तो᳚हवन्ते || {4.25.8}, {4.3.4.8}, {3.6.14.3}
[26] (१-७) सप्तर्चस्य सूक्तस्य (१-३) प्रथमादितृचस्य गौतमो वामदेव इन्द्रो वा (४-७) चतुर्थ्यादिचतसृणाञ्च गौतमो वामदेव ऋषिः | (१-३) प्रथमादितृचस्येन्द्र आत्मा वा (४-७) चतुर्थ्यादिचतसृणाञ्च श्येनो देवते | त्रिष्टुप् छन्दः ||
294 अ॒हंमनु॑रभवं॒सूर्य॑श्चा॒हंक॒क्षीवाँ॒ऽ‌ऋषि॑रस्मि॒विप्रः॑ |

अ॒हंकुत्स॑मार्जुने॒यंन्यृ᳚ञ्जे॒ऽहंक॒विरु॒शना॒पश्य॑तामा || {4.26.1}, {4.3.5.1}, {3.6.15.1}
295 अ॒हंभूमि॑मददा॒मार्या᳚या॒हंवृ॒ष्टिंदा॒शुषे॒मर्त्या᳚य |

अ॒हम॒पोऽ‌अ॑नयंवावशा॒नामम॑दे॒वासो॒ऽ‌अनु॒केत॑मायन् || {4.26.2}, {4.3.5.2}, {3.6.15.2}
296 अ॒हंपुरो᳚मन्दसा॒नोव्यै᳚रं॒नव॑सा॒कंन॑व॒तीःशम्ब॑रस्य |

श॒त॒त॒मंवे॒श्यं᳚स॒र्वता᳚ता॒दिवो᳚दासमतिथि॒ग्वंयदाव᳚म् || {4.26.3}, {4.3.5.3}, {3.6.15.3}
297 प्रसुविभ्यो᳚मरुतो॒विर॑स्तु॒प्रश्ये॒नःश्ये॒नेभ्य॑ऽ‌आशु॒पत्वा᳚ |

अ॒च॒क्रया॒यत्स्व॒धया᳚सुप॒र्णोह॒व्यंभर॒न्मन॑वेदे॒वजु॑ष्टम् || {4.26.4}, {4.3.5.4}, {3.6.15.4}
298 भर॒द्यदि॒विरतो॒वेवि॑जानःप॒थोरुणा॒मनो᳚जवाऽ‌असर्जि |

तूयं᳚ययौ॒मधु॑नासो॒म्येनो॒तश्रवो᳚विविदेश्ये॒नोऽ‌अत्र॑ || {4.26.5}, {4.3.5.5}, {3.6.15.5}
299 ऋ॒जी॒पीश्ये॒नोदद॑मानोऽ‌अं॒शुंप॑रा॒वतः॑शकु॒नोम॒न्द्रंमद᳚म् |

सोमं᳚भरद्दादृहा॒णोदे॒वावा᳚न्दि॒वोऽ‌अ॒मुष्मा॒दुत्त॑रादा॒दाय॑ || {4.26.6}, {4.3.5.6}, {3.6.15.6}
300 आ॒दाय॑श्ये॒नोऽ‌अ॑भर॒त्सोमं᳚स॒हस्रं᳚स॒वाँऽ‌अ॒युतं᳚सा॒कम् |

अत्रा॒पुरं᳚धिरजहा॒दरा᳚ती॒र्मदे॒सोम॑स्यमू॒राऽ‌अमू᳚रः || {4.26.7}, {4.3.5.7}, {3.6.15.7}
[27] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् श्येनः (५) पञ्चम्याश्च श्येन इन्द्रो वा देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५) पञ्चम्याश्च शक्वरी छन्दसी ||
301 गर्भे॒नुसन्नन्वे᳚षामवेदम॒हंदे॒वानां॒जनि॑मानि॒विश्वा᳚ |

श॒तंमा॒पुर॒ऽ‌आय॑सीररक्ष॒न्नध॑श्ये॒नोज॒वसा॒निर॑दीयम् || {4.27.1}, {4.3.6.1}, {3.6.16.1}
302 घा॒मामप॒जोषं᳚जभारा॒भीमा᳚स॒त्वक्ष॑सावी॒र्ये᳚ण |

ई॒र्मापुरं᳚धिरजहा॒दरा᳚तीरु॒तवाताँ᳚ऽ‌अतर॒च्छूशु॑वानः || {4.27.2}, {4.3.6.2}, {3.6.16.2}
303 अव॒यच्छ्ये॒नोऽ‌अस्व॑नी॒दध॒द्योर्वियद्यदि॒वात॑ऽ‌ऊ॒हुःपुरं᳚धिम् |

सृ॒जद्यद॑स्मा॒ऽ‌अव॑क्षि॒पज्ज्यांकृ॒शानु॒रस्ता॒मन॑साभुर॒ण्यन् || {4.27.3}, {4.3.6.3}, {3.6.16.3}
304 ऋ॒जि॒प्यऽ‌ई॒मिन्द्रा᳚वतो॒भु॒ज्युंश्ये॒नोज॑भारबृह॒तोऽ‌अधि॒ष्णोः |

अ॒न्तःप॑तत्‌पत॒त्र्य॑स्यप॒र्णमध॒याम॑नि॒प्रसि॑तस्य॒तद्‌वेः || {4.27.4}, {4.3.6.4}, {3.6.16.4}
305 अध॑श्वे॒तंक॒लशं॒गोभि॑र॒क्तमा᳚पिप्या॒नंम॒घवा᳚शु॒क्रमन्धः॑ |

अ॒ध्व॒र्युभिः॒प्रय॑तं॒मध्वो॒ऽ‌अग्र॒मिन्द्रो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै॒शूरो॒मदा᳚य॒प्रति॑ध॒त्‌पिब॑ध्यै || {4.27.5}, {4.3.6.5}, {3.6.16.5}
[28] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्र इन्द्रासोमौ वा देवते | त्रिष्टुप् छन्दः ||
306 त्वायु॒जातव॒तत्सो᳚मस॒ख्यऽ‌इन्द्रो᳚ऽ‌अ॒पोमन॑वेस॒स्रुत॑स्कः |

अह॒न्नहि॒मरि॑णात्स॒प्तसिन्धू॒नपा᳚वृणो॒दपि॑हितेव॒खानि॑ || {4.28.1}, {4.3.7.1}, {3.6.17.1}
307 त्वायु॒जानिखि॑द॒त्सूर्य॒स्येन्द्र॑श्च॒क्रंसह॑सास॒द्यऽ‌इ᳚न्दो |

अधि॒ष्णुना᳚बृह॒तावर्त॑मानंम॒होद्रु॒होऽ‌अप॑वि॒श्वायु॑धायि || {4.28.2}, {4.3.7.2}, {3.6.17.2}
308 अह॒न्निन्द्रो॒ऽ‌अद॑हद॒ग्निरि᳚न्दोपु॒रादस्यू᳚न्म॒ध्यंदि॑नाद॒भीके᳚ |

दु॒र्गेदु॑रो॒णेक्रत्वा॒या॒तांपु॒रूस॒हस्रा॒शर्वा॒निब॑र्हीत् || {4.28.3}, {4.3.7.3}, {3.6.17.3}
309 विश्व॑स्मात्सीमध॒माँऽ‌इ᳚न्द्र॒दस्यू॒न्‌विशो॒दासी᳚रकृणोरप्रश॒स्ताः |

अबा᳚धेथा॒ममृ॑णतं॒निशत्रू॒नवि᳚न्देथा॒मप॑चितिं॒वध॑त्रैः || {4.28.4}, {4.3.7.4}, {3.6.17.4}
310 ए॒वास॒त्यंम॑घवानायु॒वंतदिन्द्र॑श्चसोमो॒र्वमश्व्यं॒गोः |

आद॑र्दृत॒मपि॑हिता॒न्यश्ना᳚रिरि॒चथुः॒क्षाश्चि॑त्ततृदा॒ना || {4.28.5}, {4.3.7.5}, {3.6.17.5}
[29] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
311 नः॑स्तु॒तऽ‌उप॒वाजे᳚भिरू॒तीऽ‌इन्द्र॑या॒हिहरि॑भिर्मन्दसा॒नः |

ति॒रश्चि॑द॒र्यःसव॑नापु॒रूण्या᳚ङ्गू॒षेभि॑र्गृणा॒नःस॒त्यरा᳚धाः || {4.29.1}, {4.3.8.1}, {3.6.18.1}
312 हिष्मा॒याति॒नर्य॑श्चिकि॒त्वान्‌हू॒यमा᳚नःसो॒तृभि॒रुप॑य॒ज्ञम् |

स्वश्वो॒योऽ‌अभी᳚रु॒र्मन्य॑मानःसुष्वा॒णेभि॒र्मद॑ति॒संह॑वी॒रैः || {4.29.2}, {4.3.8.2}, {3.6.18.2}
313 श्रा॒वयेद॑स्य॒कर्णा᳚वाज॒यध्यै॒जुष्टा॒मनु॒प्रदिशं᳚मन्द॒यध्यै᳚ |

उ॒द्वा॒वृ॒षा॒णोराध॑से॒तुवि॑ष्मा॒न्कर᳚न्न॒ऽ‌इन्द्रः॑सुती॒र्थाभ॑यं || {4.29.3}, {4.3.8.3}, {3.6.18.3}
314 अच्छा॒योगन्ता॒नाध॑मानमू॒तीऽ‌इ॒त्थाविप्रं॒हव॑मानंगृ॒णन्त᳚म् |

उप॒त्मनि॒दधा᳚नोधु॒र्या॒३॑(आ॒)शून्‌त्स॒हस्रा᳚णिश॒तानि॒वज्र॑बाहुः || {4.29.4}, {4.3.8.4}, {3.6.18.4}
315 त्वोता᳚सोमघवन्निन्द्र॒विप्रा᳚व॒यंते᳚स्यामसू॒रयो᳚गृ॒णन्तः॑ |

भे॒जा॒नासो᳚बृ॒हद्दि॑वस्यरा॒यऽ‌आ᳚का॒य्य॑स्यदा॒वने᳚पुरु॒क्षोः || {4.29.5}, {4.3.8.5}, {3.6.18.5}
[30] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-८, १२-२४) प्रथमाद्यश्टर्चाम् द्वादश्यादित्रयोदशानाञ्चेन्द्रः (९-११) नवम्यादितृचस्य चेन्द्रोषसौ देवते | (१-७, ९-२३) प्रथमादिसप्तर्चाम् नवम्यादिपञ्चदशानाञ्च गायत्री (८, २४) अष्टमीचतुर्विंश्योश्चानुष्टुप्, छन्दसी ||
316 नकि॑रिन्द्र॒त्वदुत्त॑रो॒ज्यायाँ᳚ऽ‌अस्तिवृत्रहन् |

नकि॑रे॒वायथा॒त्वम् || {4.30.1}, {4.3.9.1}, {3.6.19.1}
317 स॒त्राते॒ऽ‌अनु॑कृ॒ष्टयो॒विश्वा᳚च॒क्रेव॑वावृतुः |

स॒त्राम॒हाँऽ‌अ॑सिश्रु॒तः || {4.30.2}, {4.3.9.2}, {3.6.19.2}
318 विश्वे᳚च॒नेद॒नात्वा᳚दे॒वास॑ऽ‌इन्द्रयुयुधुः |

यदहा॒नक्त॒माति॑रः || {4.30.3}, {4.3.9.3}, {3.6.19.3}
319 यत्रो॒तबा᳚धि॒तेभ्य॑श्च॒क्रंकुत्सा᳚य॒युध्य॑ते |

मु॒षा॒यऽ‌इ᳚न्द्र॒सूर्य᳚म् || {4.30.4}, {4.3.9.4}, {3.6.19.4}
320 यत्र॑दे॒वाँऽ‌ऋ॑घाय॒तोविश्वाँ॒ऽ‌अयु॑ध्य॒ऽ‌एक॒ऽ‌इत् |

त्वमि᳚न्द्रव॒नूँरह॑न् || {4.30.5}, {4.3.9.5}, {3.6.19.5}
321 यत्रो॒तमर्त्या᳚य॒कमरि॑णाऽ‌इन्द्र॒सूर्य᳚म् |

प्रावः॒शची᳚भि॒रेत॑शम् || {4.30.6}, {4.3.9.6}, {3.6.20.1}
322 किमादु॒तासि॑वृत्रह॒न्मघ॑वन्मन्यु॒मत्त॑मः |

अत्राह॒दानु॒माति॑रः || {4.30.7}, {4.3.9.7}, {3.6.20.2}
323 ए॒तद्घेदु॒तवी॒र्य१॑(अ॒)मिन्द्र॑च॒कर्थ॒पौंस्य᳚म् |

स्त्रियं॒यद्दु॑र्हणा॒युवं॒वधी᳚र्दुहि॒तरं᳚दि॒वः || {4.30.8}, {4.3.9.8}, {3.6.20.3}
324 दि॒वश्चि॑द्घादुहि॒तरं᳚म॒हान्म॑ही॒यमा᳚नाम् |

उ॒षास॑मिन्द्र॒संपि॑णक् || {4.30.9}, {4.3.9.9}, {3.6.20.4}
325 अपो॒षाऽ‌अन॑सःसर॒त्सम्पि॑ष्टा॒दह॑बि॒भ्युषी᳚ |

नियत्सीं᳚शि॒श्नथ॒द्वृषा᳚ || {4.30.10}, {4.3.9.10}, {3.6.20.5}
326 ए॒तद॑स्या॒ऽ‌अनः॑शये॒सुस᳚म्पिष्टं॒विपा॒श्या |

स॒सार॑सींपरा॒वतः॑ || {4.30.11}, {4.3.9.11}, {3.6.21.1}
327 उ॒तसिन्धुं᳚विबा॒ल्यं᳚वितस्था॒नामधि॒क्षमि॑ |

परि॑ष्ठाऽ‌इन्द्रमा॒यया᳚ || {4.30.12}, {4.3.9.12}, {3.6.21.2}
328 उ॒तशुष्ण॑स्यधृष्णु॒याप्रमृ॑क्षोऽ‌अ॒भिवेद॑नम् |

पुरो॒यद॑स्यसम्पि॒णक् || {4.30.13}, {4.3.9.13}, {3.6.21.3}
329 उ॒तदा॒संकौ᳚लित॒रंबृ॑ह॒तःपर्व॑ता॒दधि॑ |

अवा᳚हन्निन्द्र॒शम्ब॑रम् || {4.30.14}, {4.3.9.14}, {3.6.21.4}
330 उ॒तदा॒सस्य॑व॒र्चिनः॑स॒हस्रा᳚णिश॒ताव॑धीः |

अधि॒पञ्च॑प्र॒धीँरि॑व || {4.30.15}, {4.3.9.15}, {3.6.21.5}
331 उ॒तत्यंपु॒त्रम॒ग्रुवः॒परा᳚वृक्तंश॒तक्र॑तुः |

उ॒क्थेष्विन्द्र॒ऽ‌आभ॑जत् || {4.30.16}, {4.3.9.16}, {3.6.22.1}
332 उ॒तत्यातु॒र्वशा॒यदू᳚ऽ‌अस्ना॒तारा॒शची॒पतिः॑ |

इन्द्रो᳚वि॒द्वाँऽ‌अ॑पारयत् || {4.30.17}, {4.3.9.17}, {3.6.22.2}
333 उ॒तत्यास॒द्यऽ‌आर्या᳚स॒रयो᳚रिन्द्रपा॒रतः॑ |

अर्णा᳚चि॒त्रर॑थावधीः || {4.30.18}, {4.3.9.18}, {3.6.22.3}
334 अनु॒द्वाज॑हि॒तान॑यो॒ऽन्धंश्रो॒णंच॑वृत्रहन् |

तत्ते᳚सु॒म्नमष्ट॑वे || {4.30.19}, {4.3.9.19}, {3.6.22.4}
335 श॒तम॑श्म॒न्मयी᳚नांपु॒रामिन्द्रो॒व्या᳚स्यत् |

दिवो᳚दासायदा॒शुषे᳚ || {4.30.20}, {4.3.9.20}, {3.6.22.5}
336 अस्वा᳚पयद्द॒भीत॑येस॒हस्रा᳚त्रिं॒शतं॒हथैः᳚ |

दा॒साना॒मिन्द्रो᳚मा॒यया᳚ || {4.30.21}, {4.3.9.21}, {3.6.23.1}
337 घेदु॒तासि॑वृत्रहन्‌त्समा॒नऽ‌इ᳚न्द्र॒गोप॑तिः |

यस्ताविश्वा᳚निचिच्यु॒षे || {4.30.22}, {4.3.9.22}, {3.6.23.2}
338 उ॒तनू॒नंयदि᳚न्द्रि॒यंक॑रि॒ष्याऽ‌इ᳚न्द्र॒पौंस्य᳚म् |

अ॒द्यानकि॒ष्टदामि॑नत् || {4.30.23}, {4.3.9.23}, {3.6.23.3}
339 वा॒मंवा᳚मंतऽ‌आदुरेदे॒वोद॑दात्वर्य॒मा |

वा॒मंपू॒षावा॒मंभगो᳚वा॒मंदे॒वःकरू᳚ळती || {4.30.24}, {4.3.9.24}, {3.6.23.4}
[31] (१-१५) पञ्चदशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रो देवता | (१२, ४-१५) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिद्वादशानाञ्च गायत्री (३) तृतीयायाश्च पादनिघृच्छन्दसी ||
340 कया᳚नश्चि॒त्रऽ‌भु॑वदू॒तीस॒दावृ॑धः॒सखा᳚ |

कया॒शचि॑ष्ठयावृ॒ता || {4.31.1}, {4.3.10.1}, {3.6.24.1}
341 कस्त्वा᳚स॒त्योमदा᳚नां॒मंहि॑ष्ठोमत्स॒दन्ध॑सः |

दृ॒ळ्हाचि॑दा॒रुजे॒वसु॑ || {4.31.2}, {4.3.10.2}, {3.6.24.2}
342 अ॒भीषुणः॒सखी᳚नामवि॒ताज॑रितॄ॒णाम् |

श॒तंभ॑वास्यू॒तिभिः॑ || {4.31.3}, {4.3.10.3}, {3.6.24.3}
343 अ॒भीन॒ऽ‌व॑वृत्स्वच॒क्रंवृ॒त्तमर्व॑तः |

नि॒युद्भि॑श्चर्षणी॒नाम् || {4.31.4}, {4.3.10.4}, {3.6.24.4}
344 प्र॒वता॒हिक्रतू᳚ना॒माहा᳚प॒देव॒गच्छ॑सि |

अभ॑क्षि॒सूर्ये॒सचा᳚ || {4.31.5}, {4.3.10.5}, {3.6.24.5}
345 संयत्त॑ऽ‌इन्द्रम॒न्यवः॒संच॒क्राणि॑दधन्‌वि॒रे |

अध॒त्वेऽ‌अध॒सूर्ये᳚ || {4.31.6}, {4.3.10.6}, {3.6.25.1}
346 उ॒तस्मा॒हित्वामा॒हुरिन्म॒घवा᳚नंशचीपते |

दाता᳚र॒मवि॑दीधयुम् || {4.31.7}, {4.3.10.7}, {3.6.25.2}
347 उ॒तस्मा᳚स॒द्यऽ‌इत्‌परि॑शशमा॒नाय॑सुन्व॒ते |

पु॒रूचि᳚न्मंहसे॒वसु॑ || {4.31.8}, {4.3.10.8}, {3.6.25.3}
348 न॒हिष्मा᳚तेश॒तंच॒नराधो॒वर᳚न्तऽ‌आ॒मुरः॑ |

च्यौ॒त्नानि॑करिष्य॒तः || {4.31.9}, {4.3.10.9}, {3.6.25.4}
349 अ॒स्माँऽ‌अ॑वन्तुतेश॒तम॒स्मान्‌त्स॒हस्र॑मू॒तयः॑ |

अ॒स्मान्‌विश्वा᳚ऽ‌अ॒भिष्ट॑यः || {4.31.10}, {4.3.10.10}, {3.6.25.5}
350 अ॒स्माँऽ‌इ॒हावृ॑णीष्वस॒ख्याय॑स्व॒स्तये᳚ |

म॒होरा॒येदि॒वित्म॑ते || {4.31.11}, {4.3.10.11}, {3.6.26.1}
351 अ॒स्माँऽ‌अ॑विड्ढिवि॒श्वहेन्द्र॑रा॒यापरी᳚णसा |

अ॒स्मान्‌विश्वा᳚भिरू॒तिभिः॑ || {4.31.12}, {4.3.10.12}, {3.6.26.2}
352 अ॒स्मभ्यं॒ताँऽ‌अपा᳚वृधिव्र॒जाँऽ‌अस्ते᳚व॒गोम॑तः |

नवा᳚भिरिन्द्रो॒तिभिः॑ || {4.31.13}, {4.3.10.13}, {3.6.26.3}
353 अ॒स्माकं᳚धृष्णु॒यारथो᳚द्यु॒माँऽ‌इ॒न्द्रान॑पच्युतः |

ग॒व्युर॑श्व॒युरी᳚यते || {4.31.14}, {4.3.10.14}, {3.6.26.4}
354 अ॒स्माक॑मुत्त॒मंकृ॑धि॒श्रवो᳚दे॒वेषु॑सूर्य |

वर्षि॑ष्ठं॒द्यामि॑वो॒परि॑ || {4.31.15}, {4.3.10.15}, {3.6.26.5}
[32] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-२२) प्रथमादिद्वाविंशत्र्यचामिन्द्रः (२३-२४) त्रयोविंशीचतुर्विश्योश्चेन्द्रस्याश्वौ देवताः | गायत्री छन्दः ||
355 तून॑ऽ‌इन्द्रवृत्रहन्न॒स्माक॑म॒र्धमाग॑हि |

म॒हान्म॒हीभि॑रू॒तिभिः॑ || {4.32.1}, {4.3.11.1}, {3.6.27.1}
356 भृमि॑श्चिद्घासि॒तूतु॑जि॒राचि॑त्रचि॒त्रिणी॒ष्वा |

चि॒त्रंकृ॑णोष्यू॒तये᳚ || {4.32.2}, {4.3.11.2}, {3.6.27.2}
357 द॒भ्रेभि॑श्चि॒च्छशी᳚यांसं॒हंसि॒व्राध᳚न्त॒मोज॑सा |

सखि॑भि॒र्येत्वेसचा᳚ || {4.32.3}, {4.3.11.3}, {3.6.27.3}
358 व॒यमि᳚न्द्र॒त्वेसचा᳚व॒यंत्वा॒भिनो᳚नुमः |

अ॒स्माँअ॑स्माँ॒ऽ‌इदुद॑व || {4.32.4}, {4.3.11.4}, {3.6.27.4}
359 न॑श्चि॒त्राभि॑रद्रिवोऽनव॒द्याभि॑रू॒तिभिः॑ |

अना᳚धृष्टाभि॒राग॑हि || {4.32.5}, {4.3.11.5}, {3.6.27.5}
360 भू॒यामो॒षुत्वाव॑तः॒सखा᳚यऽ‌इन्द्र॒गोम॑तः |

युजो॒वाजा᳚य॒घृष्व॑ये || {4.32.6}, {4.3.11.6}, {3.6.28.1}
361 त्वंह्येक॒ऽ‌ईशि॑ष॒ऽ‌इन्द्र॒वाज॑स्य॒गोम॑तः |

नो᳚यन्धिम॒हीमिष᳚म् || {4.32.7}, {4.3.11.7}, {3.6.28.2}
362 त्वा᳚वरन्तेऽ‌अ॒न्यथा॒यद्दित्स॑सिस्तु॒तोम॒घम् |

स्तो॒तृभ्य॑ऽ‌इन्द्रगिर्वणः || {4.32.8}, {4.3.11.8}, {3.6.28.3}
363 अ॒भित्वा॒गोत॑मागि॒रानू᳚षत॒प्रदा॒वने᳚ |

इन्द्र॒वाजा᳚य॒घृष्व॑ये || {4.32.9}, {4.3.11.9}, {3.6.28.4}
364 प्रते᳚वोचामवी॒र्या॒३॑(आ॒)याम᳚न्दसा॒नऽ‌आरु॑जः |

पुरो॒दासी᳚र॒भीत्य॑ || {4.32.10}, {4.3.11.10}, {3.6.28.5}
365 ताते᳚गृणन्तिवे॒धसो॒यानि॑च॒कर्थ॒पौंस्या᳚ |

सु॒तेष्वि᳚न्द्रगिर्वणः || {4.32.11}, {4.3.11.11}, {3.6.29.1}
366 अवी᳚वृधन्त॒गोत॑मा॒ऽ‌इन्द्र॒त्वेस्तोम॑वाहसः |

ऐषु॑धावी॒रव॒द्यशः॑ || {4.32.12}, {4.3.11.12}, {3.6.29.2}
367 यच्चि॒द्धिशश्व॑ता॒मसीन्द्र॒साधा᳚रण॒स्त्वम् |

तंत्वा᳚व॒यंह॑वामहे || {4.32.13}, {4.3.11.13}, {3.6.29.3}
368 अ॒र्वा॒ची॒नोव॑सोभवा॒स्मेसुम॒त्स्वान्ध॑सः |

सोमा᳚नामिन्द्रसोमपाः || {4.32.14}, {4.3.11.14}, {3.6.29.4}
369 अ॒स्माकं᳚त्वामती॒नामास्तोम॑ऽ‌इन्द्रयच्छतु |

अ॒र्वागाव॑र्तया॒हरी᳚ || {4.32.15}, {4.3.11.15}, {3.6.29.5}
370 पु॒रो॒ळाशं᳚नो॒घसो᳚जो॒षया᳚से॒गिर॑श्चनः |

व॒धू॒युरि॑व॒योष॑णाम् || {4.32.16}, {4.3.11.16}, {3.6.29.6}
371 स॒हस्रं॒व्यती᳚नांयु॒क्ताना॒मिन्द्र॑मीमहे |

श॒तंसोम॑स्यखा॒र्यः॑ || {4.32.17}, {4.3.11.17}, {3.6.30.1}
372 स॒हस्रा᳚तेश॒ताव॒यंगवा॒माच्या᳚वयामसि |

अ॒स्म॒त्राराध॑ऽ‌एतुते || {4.32.18}, {4.3.11.18}, {3.6.30.2}
373 दश॑तेक॒लशा᳚नां॒हिर᳚ण्यानामधीमहि |

भू॒रि॒दाऽ‌अ॑सिवृत्रहन् || {4.32.19}, {4.3.11.19}, {3.6.30.3}
374 भूरि॑दा॒भूरि॑देहिनो॒माद॒भ्रंभूर्याभ॑र |

भूरि॒घेदि᳚न्द्रदित्ससि || {4.32.20}, {4.3.11.20}, {3.6.30.4}
375 भू॒रि॒दाह्यसि॑श्रु॒तःपु॑रु॒त्राशू᳚रवृत्रहन् |

नो᳚भजस्व॒राध॑सि || {4.32.21}, {4.3.11.21}, {3.6.30.5}
376 प्रते᳚ब॒भ्रूवि॑चक्षण॒शंसा᳚मिगोषणोनपात् |

माभ्यां॒गाऽ‌अनु॑शिश्रथः || {4.32.22}, {4.3.11.22}, {3.6.30.6}
377 क॒नी॒न॒केव॑विद्र॒धेनवे᳚द्रुप॒देऽ‌अ॑र्भ॒के |

ब॒भ्रूयामे᳚षुशोभेते || {4.32.23}, {4.3.11.23}, {3.6.30.7}
378 अरं᳚मऽ‌उ॒स्रया॒म्णेऽर॒मनु॑स्रयाम्णे |

ब॒भ्रूयामे᳚ष्व॒स्रिधा᳚ || {4.32.24}, {4.3.11.24}, {3.6.30.8}
[33] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
379 प्रऋ॒भुभ्यो᳚दू॒तमि॑व॒वाच॑मिष्यऽ‌उप॒स्तिरे॒श्वैत॑रींधे॒नुमी᳚ळे |

येवात॑जूतास्त॒रणि॑भि॒रेवैः॒परि॒द्यांस॒द्योऽ‌अ॒पसो᳚बभू॒वुः || {4.33.1}, {4.4.1.1}, {3.7.1.1}
380 य॒दार॒मक्र᳚न्नृ॒भवः॑पि॒तृभ्यां॒परि॑विष्टीवे॒षणा᳚दं॒सना᳚भिः |

आदिद्‌दे॒वाना॒मुप॑स॒ख्यमा᳚य॒न्धीरा᳚सःपु॒ष्टिम॑वहन्म॒नायै᳚ || {4.33.2}, {4.4.1.2}, {3.7.1.2}
381 पुन॒र्येच॒क्रुःपि॒तरा॒युवा᳚ना॒सना॒यूपे᳚वजर॒णाशया᳚ना |

तेवाजो॒विभ्वाँ᳚ऽ‌ऋ॒भुरिन्द्र॑वन्तो॒मधु॑प्सरसोनोऽवन्तुय॒ज्ञम् || {4.33.3}, {4.4.1.3}, {3.7.1.3}
382 यत्सं॒वत्स॑मृ॒भवो॒गामर॑क्ष॒न्यत्सं॒वत्स॑मृ॒भवो॒माऽ‌अपिं᳚शन् |

यत्सं॒वत्स॒मभ॑र॒न्‌भासो᳚ऽ‌अस्या॒स्ताभिः॒शमी᳚भिरमृत॒त्वमा᳚शुः || {4.33.4}, {4.4.1.4}, {3.7.1.4}
383 ज्ये॒ष्ठऽ‌आ᳚हचम॒साद्वाक॒रेति॒कनी᳚या॒न्त्रीन्कृ॑णवा॒मेत्या᳚ह |

क॒नि॒ष्ठऽ‌आ᳚हच॒तुर॑स्क॒रेति॒त्वष्ट॑ऋभव॒स्तत्‌प॑नय॒द्वचो᳚वः || {4.33.5}, {4.4.1.5}, {3.7.1.5}
384 स॒त्यमू᳚चु॒र्नर॑ऽ‌ए॒वाहिच॒क्रुरनु॑स्व॒धामृ॒भवो᳚जग्मुरे॒ताम् |

वि॒भ्राज॑मानाँश्चम॒साँऽ‌अहे॒वावे᳚न॒त्त्वष्टा᳚च॒तुरो᳚ददृ॒श्वान् || {4.33.6}, {4.4.1.6}, {3.7.2.1}
385 द्वाद॑श॒द्यून्यदगो᳚ह्यस्याति॒थ्येरण᳚न्नृ॒भवः॑स॒सन्तः॑ |

सु॒क्षेत्रा᳚कृण्व॒न्नन॑यन्त॒सिन्धू॒न्धन्वाति॑ष्ठ॒न्नोष॑धीर्नि॒म्नमापः॑ || {4.33.7}, {4.4.1.7}, {3.7.2.2}
386 रथं॒येच॒क्रुःसु॒वृतं᳚नरे॒ष्ठांयेधे॒नुंवि॑श्व॒जुवं᳚वि॒श्वरू᳚पाम् |

तऽ‌त॑क्षन्त्वृ॒भवो᳚र॒यिंनः॒स्वव॑सः॒स्वप॑सःसु॒हस्ताः᳚ || {4.33.8}, {4.4.1.8}, {3.7.2.3}
387 अपो॒ह्ये᳚षा॒मजु॑षन्तदे॒वाऽ‌अ॒भिक्रत्वा॒मन॑सा॒दीध्या᳚नाः |

वाजो᳚दे॒वाना᳚मभवत्सु॒कर्मेन्द्र॑स्यऋभु॒क्षावरु॑णस्य॒विभ्वा᳚ || {4.33.9}, {4.4.1.9}, {3.7.2.4}
388 येहरी᳚मे॒धयो॒क्थामद᳚न्त॒ऽ‌इन्द्रा᳚यच॒क्रुःसु॒युजा॒येऽ‌अश्वा᳚ |

तेरा॒यस्पोषं॒द्रवि॑णान्य॒स्मेध॒त्तऋ॑भवःक्षेम॒यन्तो॒मि॒त्रम् || {4.33.10}, {4.4.1.10}, {3.7.2.5}
389 इ॒दाह्नः॑पी॒तिमु॒तवो॒मदं᳚धु॒र्नऋ॒तेश्रा॒न्तस्य॑स॒ख्याय॑दे॒वाः |

तेनू॒नम॒स्मेऋ॑भवो॒वसू᳚नितृ॒तीये᳚ऽ‌अ॒स्मिन्‌त्सव॑नेदधात || {4.33.11}, {4.4.1.11}, {3.7.2.6}
[34] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
390 ऋ॒भुर्विभ्वा॒वाज॒ऽ‌इन्द्रो᳚नो॒ऽ‌अच्छे॒मंय॒ज्ञंर॑त्न॒धेयोप॑यात |

इ॒दाहिवो᳚धि॒षणा᳚दे॒व्यह्ना॒मधा᳚त्‌पी॒तिंसंमदा᳚ऽ‌अग्मतावः || {4.34.1}, {4.4.2.1}, {3.7.3.1}
391 वि॒दा॒नासो॒जन्म॑नोवाजरत्नाऽ‌उ॒तऋ॒तुभि॑र्‌ऋभवोमादयध्वम् |

संवो॒मदा॒ऽ‌अग्म॑त॒संपुरं᳚धिःसु॒वीरा᳚म॒स्मेर॒यिमेर॑यध्वम् || {4.34.2}, {4.4.2.2}, {3.7.3.2}
392 अ॒यंवो᳚य॒ज्ञऋ॑भवोऽकारि॒यमाम॑नु॒ष्वत्‌प्र॒दिवो᳚दधि॒ध्वे |

प्रवोऽच्छा᳚जुजुषा॒णासो᳚ऽ‌अस्थु॒रभू᳚त॒विश्वे᳚ऽ‌अग्रि॒योतवा᳚जाः || {4.34.3}, {4.4.2.3}, {3.7.3.3}
393 अभू᳚दुवोविध॒तेर॑त्न॒धेय॑मि॒दान॑रोदा॒शुषे॒मर्त्या᳚य |

पिब॑तवाजाऋभवोद॒देवो॒महि॑तृ॒तीयं॒सव॑नं॒मदा᳚य || {4.34.4}, {4.4.2.4}, {3.7.3.4}
394 वा᳚जाया॒तोप॑ऋभुक्षाम॒होन॑रो॒द्रवि॑णसोगृणा॒नाः |

वः॑पी॒तयो᳚ऽभिपि॒त्वेऽ‌अह्ना᳚मि॒माऽ‌अस्तं᳚नव॒स्व॑ऽ‌इवग्मन् || {4.34.5}, {4.4.2.5}, {3.7.3.5}
395 न॑पातःशवसोयात॒नोपे॒मंय॒ज्ञंनम॑साहू॒यमा᳚नाः |

स॒जोष॑सःसूरयो॒यस्य॑च॒स्थमध्वः॑पातरत्न॒धाऽ‌इन्द्र॑वन्तः || {4.34.6}, {4.4.2.6}, {3.7.4.1}
396 स॒जोषा᳚ऽ‌इन्द्र॒वरु॑णेन॒सोमं᳚स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ |

अ॒ग्रे॒पाभि॑र्‌ऋतु॒पाभिः॑स॒जोषा॒ग्नास्पत्नी᳚भीरत्न॒धाभिः॑स॒जोषाः᳚ || {4.34.7}, {4.4.2.7}, {3.7.4.2}
397 स॒जोष॑सऽ‌आदि॒त्यैर्मा᳚दयध्वंस॒जोष॑सऋभवः॒पर्व॑तेभिः |

स॒जोष॑सो॒दैव्ये᳚नासवि॒त्रास॒जोष॑सः॒सिन्धु॑भीरत्न॒धेभिः॑ || {4.34.8}, {4.4.2.8}, {3.7.4.3}
398 येऽ‌अ॒श्विना॒येपि॒तरा॒यऽ‌ऊ॒तीधे॒नुंत॑त॒क्षुर्‌ऋ॒भवो॒येऽ‌अश्वा᳚ |

येऽ‌अंस॑त्रा॒ऋध॒ग्रोद॑सी॒येविभ्वो॒नरः॑स्वप॒त्यानि॑च॒क्रुः || {4.34.9}, {4.4.2.9}, {3.7.4.4}
399 येगोम᳚न्तं॒वाज॑वन्तंसु॒वीरं᳚र॒यिंध॒त्थवसु॑मन्तंपुरु॒क्षुम् |

तेऽ‌अ॑ग्रे॒पाऋ॑भवोमन्दसा॒नाऽ‌अ॒स्मेध॑त्त॒येच॑रा॒तिंगृ॒णन्ति॑ || {4.34.10}, {4.4.2.10}, {3.7.4.5}
400 नापा᳚भूत॒वो᳚ऽतीतृषा॒मानिः॑शस्ताऋभवोय॒ज्ञेऽ‌अ॒स्मिन् |

समिन्द्रे᳚ण॒मद॑थ॒संम॒रुद्भिः॒संराज॑भीरत्न॒धेया᳚यदेवाः || {4.34.11}, {4.4.2.11}, {3.7.4.6}
[35] (१-९) नवर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | त्रिष्टुप् छन्दः ||
401 इ॒होप॑यातशवसोनपातः॒सौध᳚न्वनाऋभवो॒माप॑भूत |

अ॒स्मिन्हिवः॒सव॑नेरत्न॒धेयं॒गम॒न्त्विन्द्र॒मनु॑वो॒मदा᳚सः || {4.35.1}, {4.4.3.1}, {3.7.5.1}
402 आग᳚न्नृभू॒णामि॒हर॑त्न॒धेय॒मभू॒त्सोम॑स्य॒सुषु॑तस्यपी॒तिः |

सु॒कृ॒त्यया॒यत्स्व॑प॒स्यया᳚चँ॒ऽ‌एकं᳚विच॒क्रच॑म॒संच॑तु॒र्धा || {4.35.2}, {4.4.3.2}, {3.7.5.2}
403 व्य॑कृणोतचम॒संच॑तु॒र्धासखे॒विशि॒क्षेत्य॑ब्रवीत |

अथै᳚तवाजाऽ‌अ॒मृत॑स्य॒पन्थां᳚ग॒णंदे॒वाना᳚मृभवःसुहस्ताः || {4.35.3}, {4.4.3.3}, {3.7.5.3}
404 कि॒म्मयः॑स्विच्चम॒सऽ‌ए॒षऽ‌आ᳚स॒यंकाव्ये᳚नच॒तुरो᳚विच॒क्र |

अथा᳚सुनुध्वं॒सव॑नं॒मदा᳚यपा॒तऋ॑भवो॒मधु॑नःसो॒म्यस्य॑ || {4.35.4}, {4.4.3.4}, {3.7.5.4}
405 शच्या᳚कर्तपि॒तरा॒युवा᳚ना॒शच्या᳚कर्तचम॒संदे᳚व॒पान᳚म् |

शच्या॒हरी॒धनु॑तरावतष्टेन्द्र॒वाहा᳚वृभवोवाजरत्नाः || {4.35.5}, {4.4.3.5}, {3.7.5.5}
406 योवः॑सु॒नोत्य॑भिपि॒त्वेऽ‌अह्नां᳚ती॒व्रंवा᳚जासः॒सव॑नं॒मदा᳚य |

तस्मै᳚र॒यिमृ॑भवः॒सर्व॑वीर॒मात॑क्षतवृषणोमन्दसा॒नाः || {4.35.6}, {4.4.3.6}, {3.7.6.1}
407 प्रा॒तःसु॒तम॑पिबोहर्यश्व॒माध्यं᳚दिनं॒सव॑नं॒केव॑लंते |

समृ॒भुभिः॑पिबस्वरत्न॒धेभिः॒सखीँ॒र्याँऽ‌इ᳚न्द्रचकृ॒षेसु॑कृ॒त्या || {4.35.7}, {4.4.3.7}, {3.7.6.2}
408 येदे॒वासो॒ऽ‌अभ॑वतासुकृ॒त्याश्ये॒नाऽ‌इ॒वेदधि॑दि॒विनि॑षे॒द |

तेरत्नं᳚धातशवसोनपातः॒सौध᳚न्वना॒ऽ‌अभ॑वता॒मृता᳚सः || {4.35.8}, {4.4.3.8}, {3.7.6.3}
409 यत्तृ॒तीयं॒सव॑नंरत्न॒धेय॒मकृ॑णुध्वंस्वप॒स्यासु॑हस्ताः |

तदृ॑भवः॒परि॑षिक्तंवऽ‌ए॒तत्संमदे᳚भिरिन्द्रि॒येभिः॑पिबध्वम् || {4.35.9}, {4.4.3.9}, {3.7.6.4}
[36] (१-९) नवर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
410 अ॒न॒श्वोजा॒तोऽ‌अ॑नभी॒शुरु॒क्थ्यो॒३॑(ओ॒)रथ॑स्त्रिच॒क्रःपरि॑वर्तते॒रजः॑ |

म॒हत्तद्‌वो᳚दे॒व्य॑स्यप्र॒वाच॑नं॒द्यामृ॑भवःपृथि॒वींयच्च॒पुष्य॑थ || {4.36.1}, {4.4.4.1}, {3.7.7.1}
411 रथं॒येच॒क्रुःसु॒वृतं᳚सु॒चेत॒सोऽवि॑ह्वरन्तं॒मन॑स॒स्परि॒ध्यया᳚ |

ताँऽ‌ऊ॒न्व१॑(अ॒)स्यसव॑नस्यपी॒तय॒ऽ‌वो᳚वाजाऋभवोवेदयामसि || {4.36.2}, {4.4.4.2}, {3.7.7.2}
412 तद्‌वो᳚वाजाऋभवःसुप्रवाच॒नंदे॒वेषु॑विभ्वोऽ‌अभवन्महित्व॒नम् |

जिव्री॒यत्सन्ता᳚पि॒तरा᳚सना॒जुरा॒पुन॒र्युवा᳚नाच॒रथा᳚य॒तक्ष॑थ || {4.36.3}, {4.4.4.3}, {3.7.7.3}
413 एकं॒विच॑क्रचम॒संचतु᳚र्वयं॒निश्चर्म॑णो॒गाम॑रिणीतधी॒तिभिः॑ |

अथा᳚दे॒वेष्व॑मृत॒त्वमा᳚नशश्रु॒ष्टीवा᳚जाऋभव॒स्तद्‌व॑ऽ‌उ॒क्थ्य᳚म् || {4.36.4}, {4.4.4.4}, {3.7.7.4}
414 ऋ॒भु॒तोर॒यिःप्र॑थ॒मश्र॑वस्तमो॒वाज॑श्रुतासो॒यमजी᳚जन॒न्नरः॑ |

वि॒भ्व॒त॒ष्टोवि॒दथे᳚षुप्र॒वाच्यो॒यंदे᳚वा॒सोऽव॑था॒विच॑र्षणिः || {4.36.5}, {4.4.4.5}, {3.7.7.5}
415 वा॒ज्यर्वा॒ऋषि᳚र्वच॒स्यया॒शूरो॒ऽ‌अस्ता॒पृत॑नासुदु॒ष्टरः॑ |

रा॒यस्पोषं॒सु॒वीर्यं᳚दधे॒यंवाजो॒विभ्वाँ᳚ऽ‌ऋ॒भवो॒यमावि॑षुः || {4.36.6}, {4.4.4.6}, {3.7.8.1}
416 श्रेष्ठं᳚वः॒पेशो॒ऽ‌अधि॑धायिदर्श॒तंस्तोमो᳚वाजाऋभव॒स्तंजु॑जुष्टन |

धीरा᳚सो॒हिष्ठाक॒वयो᳚विप॒श्चित॒स्तान्व॑ऽ‌ए॒नाब्रह्म॒णावे᳚दयामसि || {4.36.7}, {4.4.4.7}, {3.7.8.2}
417 यू॒यम॒स्मभ्यं᳚धि॒षणा᳚भ्य॒स्परि॑वि॒द्वांसो॒विश्वा॒नर्या᳚णि॒भोज॑ना |

द्यु॒मन्तं॒वाजं॒वृष॑शुष्ममुत्त॒ममानो᳚र॒यिमृ॑भवस्तक्ष॒तावयः॑ || {4.36.8}, {4.4.4.8}, {3.7.8.3}
418 इ॒हप्र॒जामि॒हर॒यिंररा᳚णाऽ‌इ॒हश्रवो᳚वी॒रव॑त्तक्षतानः |

येन॑व॒यंचि॒तये॒मात्य॒न्यान्तंवाजं᳚चि॒त्रमृ॑भवोददानः || {4.36.9}, {4.4.4.9}, {3.7.8.4}
[37] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | ऋभवो देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५-८) पञ्चम्यादिचतसृणाञ्चानुष्टप् छन्दसी ||
419 उप॑नोवाजाऽ‌अध्व॒रमृ॑भुक्षा॒देवा᳚या॒तप॒थिभि॑र्देव॒यानैः᳚ |

यथा᳚य॒ज्ञंमनु॑षोवि॒क्ष्वा॒३॑(आ॒)सुद॑धि॒ध्वेर᳚ण्वाःसु॒दिने॒ष्वह्ना᳚म् || {4.37.1}, {4.4.5.1}, {3.7.9.1}
420 तेवो᳚हृ॒देमन॑सेसन्तुय॒ज्ञाजुष्टा᳚सोऽ‌अ॒द्यघृ॒तनि᳚र्णिजोगुः |

प्रवः॑सु॒तासो᳚हरयन्तपू॒र्णाःक्रत्वे॒दक्षा᳚यहर्षयन्तपी॒ताः || {4.37.2}, {4.4.5.2}, {3.7.9.2}
421 त्र्यु॒दा॒यंदे॒वहि॑तं॒यथा᳚वः॒स्तोमो᳚वाजाऋभुक्षणोद॒देवः॑ |

जु॒ह्वेम॑नु॒ष्वदुप॑रासुवि॒क्षुयु॒ष्मेसचा᳚बृ॒हद्दि॑वेषु॒सोम᳚म् || {4.37.3}, {4.4.5.3}, {3.7.9.3}
422 पीवो᳚अश्वाःशु॒चद्र॑था॒हिभू॒तायः॑शिप्रावाजिनःसुनि॒ष्काः |

इन्द्र॑स्यसूनोशवसोनपा॒तोऽनु॑वश्चेत्यग्रि॒यंमदा᳚य || {4.37.4}, {4.4.5.4}, {3.7.9.4}
423 ऋ॒भुमृ॑भुक्षणोर॒यिंवाजे᳚वा॒जिन्त॑मं॒युज᳚म् |

इन्द्र॑स्वन्तंहवामहेसदा॒सात॑मम॒श्विन᳚म् || {4.37.5}, {4.4.5.5}, {3.7.9.5}
424 सेदृ॑भवो॒यमव॑थयू॒यमिन्द्र॑श्च॒मर्त्य᳚म् |

धी॒भिर॑स्तु॒सनि॑तामे॒धसा᳚ता॒सोऽ‌अर्व॑ता || {4.37.6}, {4.4.5.6}, {3.7.10.1}
425 विनो᳚वाजाऋभुक्षणःप॒थश्चि॑तन॒यष्ट॑वे |

अ॒स्मभ्यं᳚सूरयःस्तु॒ताविश्वा॒ऽ‌आशा᳚स्तरी॒षणि॑ || {4.37.7}, {4.4.5.7}, {3.7.10.2}
426 तंनो᳚वाजाऋभुक्षण॒ऽ‌इन्द्र॒नास॑त्यार॒यिम् |

समश्वं᳚चर्ष॒णिभ्य॒ऽ‌पु॒रुश॑स्तम॒घत्त॑ये || {4.37.8}, {4.4.5.8}, {3.7.10.3}
[38] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम] द्यावापृथिव्यौ (२-१०) द्वितीयादिनवानाञ्च दधिक्रा देवताः | त्रिष्टुप् छन्दः ||
427 उ॒तोहिवां᳚दा॒त्रासन्ति॒पूर्वा॒यापू॒रुभ्य॑स्त्र॒सद॑स्युर्नितो॒शे |

क्षे॒त्रा॒सांद॑दथुरुर्वरा॒सांघ॒नंदस्यु॑भ्योऽ‌अ॒भिभू᳚तिमु॒ग्रम् || {4.38.1}, {4.4.6.1}, {3.7.11.1}
428 उ॒तवा॒जिनं᳚पुरुनि॒ष्षिध्वा᳚नंदधि॒क्रामु॑ददथुर्वि॒श्वकृ॑ष्टिम् |

ऋ॒जि॒प्यंश्ये॒नंप्रु॑षि॒तप्सु॑मा॒शुंच॒र्कृत्य॑म॒र्योनृ॒पतिं॒शूर᳚म् || {4.38.2}, {4.4.6.2}, {3.7.11.2}
429 यंसी॒मनु॑प्र॒वते᳚व॒द्रव᳚न्तं॒विश्वः॑पू॒रुर्मद॑ति॒हर्ष॑माणः |

प॒ड्भिर्गृध्य᳚न्तंमेध॒युंशूरं᳚रथ॒तुरं॒वात॑मिव॒ध्रज᳚न्तम् || {4.38.3}, {4.4.6.3}, {3.7.11.3}
430 यःस्मा᳚रुन्धा॒नोगध्या᳚स॒मत्सु॒सनु॑तर॒श्चर॑ति॒गोषु॒गच्छ॑न् |

आ॒विर्‌ऋ॑जीकोवि॒दथा᳚नि॒चिक्य॑त्ति॒रोऽ‌अ॑र॒तिंपर्याप॑ऽ‌आ॒योः || {4.38.4}, {4.4.6.4}, {3.7.11.4}
431 उ॒तस्मै᳚नंवस्त्र॒मथिं॒ता॒युमनु॑क्रोशन्तिक्षि॒तयो॒भरे᳚षु |

नी॒चाय॑मानं॒जसु॑रिं॒श्ये॒नंश्रव॒श्चाच्छा᳚पशु॒मच्च॑यू॒थम् || {4.38.5}, {4.4.6.5}, {3.7.11.5}
432 उ॒तस्मा᳚सुप्रथ॒मःस॑रि॒ष्यन्निवे᳚वेति॒श्रेणि॑भी॒रथा᳚नाम् |

स्रजं᳚कृण्वा॒नोजन्यो॒शुभ्वा᳚रे॒णुंरेरि॑हत्कि॒रणं᳚दद॒श्वान् || {4.38.6}, {4.4.6.6}, {3.7.12.1}
433 उ॒तस्यवा॒जीसहु॑रिर्‌ऋ॒तावा॒शुश्रू᳚षमाणस्त॒न्वा᳚सम॒र्ये |

तुरं᳚य॒तीषु॑तु॒रय᳚न्नृजि॒प्योऽधि॑भ्रु॒वोःकि॑रतेरे॒णुमृ॒ञ्जन् || {4.38.7}, {4.4.6.7}, {3.7.12.2}
434 उ॒तस्मा᳚स्यतन्य॒तोरि॑व॒द्योर्‌ऋ॑घाय॒तोऽ‌अ॑भि॒युजो᳚भयन्ते |

य॒दास॒हस्र॑म॒भिषी॒मयो᳚धीद्दु॒र्वर्तुः॑स्माभवतिभी॒मऋ॒ञ्जन् || {4.38.8}, {4.4.6.8}, {3.7.12.3}
435 उ॒तस्मा᳚स्यपनयन्ति॒जना᳚जू॒तिंकृ॑ष्टि॒प्रोऽ‌अ॒भिभू᳚तिमा॒शोः |

उ॒तैन॑माहुःसमि॒थेवि॒यन्तः॒परा᳚दधि॒क्राऽ‌अ॑सरत्स॒हस्रैः᳚ || {4.38.9}, {4.4.6.9}, {3.7.12.4}
436 द॑धि॒क्राःशव॑सा॒पञ्च॑कृ॒ष्टीःसूर्य॑ऽ‌इव॒ज्योति॑षा॒पस्त॑तान |

स॒ह॒स्र॒साःश॑त॒सावा॒ज्यर्वा᳚पृ॒णक्तु॒मध्वा॒समि॒मावचां᳚सि || {4.38.10}, {4.4.6.10}, {3.7.12.5}
[39] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | दधिक्रा देवता | (१-५) प्रथमादिपञ्चक्रं त्रिष्टुप् (६) षष्ठ्याश्चानुष्टुप्, छन्दसी ||
437 आ॒शुंद॑धि॒क्रांतमु॒नुष्ट॑वामदि॒वस्पृ॑थि॒व्याऽ‌उ॒तच॑र्किराम |

उ॒च्छन्ती॒र्मामु॒षसः॑सूदय॒न्त्वति॒विश्वा᳚निदुरि॒तानि॑पर्षन् || {4.39.1}, {4.4.7.1}, {3.7.13.1}
438 म॒हश्च॑र्क॒र्म्यर्व॑तःक्रतु॒प्राद॑धि॒क्राव्णः॑पुरु॒वार॑स्य॒वृष्णः॑ |

यंपू॒रुभ्यो᳚दीदि॒वांसं॒नाग्निंद॒दथु᳚र्मित्रावरुणा॒ततु॑रिम् || {4.39.2}, {4.4.7.2}, {3.7.13.2}
439 योऽ‌अश्व॑स्यदधि॒क्राव्णो॒ऽ‌अका᳚री॒त्समि॑द्धेऽ‌अ॒ग्नाऽ‌उ॒षसो॒व्यु॑ष्टौ |

अना᳚गसं॒तमदि॑तिःकृणोतु॒मि॒त्रेण॒वरु॑णेनास॒जोषाः᳚ || {4.39.3}, {4.4.7.3}, {3.7.13.3}
440 द॒धि॒क्राव्ण॑ऽ‌इ॒षऽ‌ऊ॒र्जोम॒होयदम᳚न्महिम॒रुतां॒नाम॑भ॒द्रम् |

स्व॒स्तये॒वरु॑णंमि॒त्रम॒ग्निंहवा᳚मह॒ऽ‌इन्द्रं॒वज्र॑बाहुम् || {4.39.4}, {4.4.7.4}, {3.7.13.4}
441 इन्द्र॑मि॒वेदु॒भये॒विह्व॑यन्तऽ‌उ॒दीरा᳚णाय॒ज्ञमु॑पप्र॒यन्तः॑ |

द॒धि॒क्रामु॒सूद॑नं॒मर्त्या᳚यद॒दथु᳚र्मित्रावरुणानो॒ऽ‌अश्व᳚म् || {4.39.5}, {4.4.7.5}, {3.7.13.5}
442 द॒धि॒क्राव्णो᳚ऽ‌अकारिषंजि॒ष्णोरश्व॑स्यवा॒जिनः॑ |

सु॒र॒भिनो॒मुखा᳚कर॒त्‌प्रण॒ऽ‌आयूं᳚षितारिषत् || {4.39.6}, {4.4.7.6}, {3.7.13.6}
[40] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचाम् दधिक्राः (५) पञ्चम्याश्च सूर्यो देवते | (१) प्रथमर्चस्त्रिष्टुप् (२-५) द्वितीयादिचतसृणाञ्च जगती छन्दसी ||
443 द॒धि॒क्राव्ण॒ऽ‌इदु॒नुच॑र्किराम॒विश्वा॒ऽ‌इन्मामु॒षसः॑सूदयन्तु |

अ॒पाम॒ग्नेरु॒षसः॒सूर्य॑स्य॒बृह॒स्पते᳚राङ्गिर॒सस्य॑जि॒ष्णोः || {4.40.1}, {4.4.8.1}, {3.7.14.1}
444 सत्वा᳚भरि॒षोग॑वि॒षोदु॑वन्य॒सच्छ्र॑व॒स्यादि॒षऽ‌उ॒षस॑स्तुरण्य॒सत् |

स॒त्योद्र॒वोद्र॑व॒रःप॑तंग॒रोद॑धि॒क्रावेष॒मूर्जं॒स्व॑र्जनत् || {4.40.2}, {4.4.8.2}, {3.7.14.2}
445 उ॒तस्मा᳚स्य॒द्रव॑तस्तुरण्य॒तःप॒र्णंवेरनु॑वातिप्रग॒र्धिनः॑ |

श्ये॒नस्ये᳚व॒ध्रज॑तोऽ‌अङ्क॒संपरि॑दधि॒क्राव्णः॑स॒होर्जातरि॑त्रतः || {4.40.3}, {4.4.8.3}, {3.7.14.3}
446 उ॒तस्यवा॒जीक्षि॑प॒णिंतु॑रण्यतिग्री॒वायां᳚ब॒द्धोऽ‌अ॑पिक॒क्षऽ‌आ॒सनि॑ |

क्रतुं᳚दधि॒क्राऽ‌अनु॑सं॒तवी᳚त्वत्‌प॒थामङ्कां॒स्यन्वा॒पनी᳚फणत् || {4.40.4}, {4.4.8.4}, {3.7.14.4}
447 हं॒सःशु॑चि॒षद्‌वसु॑रन्तरिक्ष॒सद्धोता᳚वेदि॒षदति॑थिर्दुरोण॒सत् |

नृ॒षद्‌व॑र॒सदृ॑त॒सद्‌व्यो᳚म॒सद॒ब्जागो॒जाऋ॑त॒जाऽ‌अ॑द्रि॒जाऋ॒तम् || {4.40.5}, {4.4.8.5}, {3.7.14.5}
[41] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्रावरुणो देवते | त्रिष्टुप् छन्दः ||
448 इन्द्रा॒कोवां᳚वरुणासु॒म्नमा᳚प॒स्तोमो᳚ह॒विष्माँ᳚ऽ‌अ॒मृतो॒होता᳚ |

योवां᳚हृ॒दिक्रतु॑माँऽ‌अ॒स्मदु॒क्तःप॒स्पर्श॑दिन्द्रावरुणा॒नम॑स्वान् || {4.41.1}, {4.4.9.1}, {3.7.15.1}
449 इन्द्रा᳚ह॒योवरु॑णाच॒क्रऽ‌आ॒पीदे॒वौमर्तः॑स॒ख्याय॒प्रय॑स्वान् |

ह᳚न्तिवृ॒त्रास॑मि॒थेषु॒शत्रू॒नवो᳚भिर्वाम॒हद्भिः॒प्रशृ᳚ण्वे || {4.41.2}, {4.4.9.2}, {3.7.15.2}
450 इन्द्रा᳚ह॒रत्नं॒वरु॑णा॒धेष्ठे॒त्थानृभ्यः॑शशमा॒नेभ्य॒स्ता |

यदी॒सखा᳚यास॒ख्याय॒सोमैः᳚सु॒तेभिः॑सुप्र॒यसा᳚मा॒दयै᳚ते || {4.41.3}, {4.4.9.3}, {3.7.15.3}
451 इन्द्रा᳚यु॒वंव॑रुणादि॒द्युम॑स्मि॒न्नोजि॑ष्ठमुग्रा॒निव॑धिष्टं॒वज्र᳚म् |

योनो᳚दु॒रेवो᳚वृ॒कति॑र्द॒भीति॒स्तस्मि᳚न्मिमाथाम॒भिभू॒त्योजः॑ || {4.41.4}, {4.4.9.4}, {3.7.15.4}
452 इन्द्रा᳚यु॒वंव॑रुणाभू॒तम॒स्याधि॒यःप्रे॒तारा᳚वृष॒भेव॑धे॒नोः |

सानो᳚दुहीय॒द्यव॑सेवग॒त्वीस॒हस्र॑धारा॒पय॑साम॒हीगौः || {4.41.5}, {4.4.9.5}, {3.7.15.5}
453 तो॒केहि॒तेतन॑यऽ‌उ॒र्वरा᳚सु॒सूरो॒दृशी᳚के॒वृष॑णश्च॒पौंस्ये᳚ |

इन्द्रा᳚नो॒ऽ‌अत्र॒वरु॑णास्याता॒मवो᳚भिर्द॒स्मापरि॑तक्म्यायाम् || {4.41.6}, {4.4.9.6}, {3.7.16.1}
454 यु॒वामिद्ध्यव॑सेपू॒र्व्याय॒परि॒प्रभू᳚तीग॒विषः॑स्वापी |

वृ॒णी॒महे᳚स॒ख्याय॑प्रि॒याय॒शूरा॒मंहि॑ष्ठापि॒तरे᳚वश॒म्भू || {4.41.7}, {4.4.9.7}, {3.7.16.2}
455 तावां॒धियोऽव॑सेवाज॒यन्ती᳚रा॒जिंज॑ग्मुर्युव॒यूःसु॑दानू |

श्रि॒येगाव॒ऽ‌उप॒सोम॑मस्थु॒रिन्द्रं॒गिरो॒वरु॑णंमेमनी॒षाः || {4.41.8}, {4.4.9.8}, {3.7.16.3}
456 इ॒माऽ‌इन्द्रं॒वरु॑णंमेमनी॒षाऽ‌अग्म॒न्नुप॒द्रवि॑णमि॒च्छमा᳚नाः |

उपे᳚मस्थुर्जो॒ष्टार॑ऽ‌इव॒वस्वो᳚र॒घ्वीरि॑व॒श्रव॑सो॒भिक्ष॑माणाः || {4.41.9}, {4.4.9.9}, {3.7.16.4}
457 अश्व्य॑स्य॒त्मना॒रथ्य॑स्यपु॒ष्टेर्नित्य॑स्यरा॒यःपत॑यःस्याम |

ताच॑क्रा॒णाऽ‌ऊ॒तिभि॒र्नव्य॑सीभिरस्म॒त्रारायो᳚नि॒युतः॑सचन्ताम् || {4.41.10}, {4.4.9.10}, {3.7.16.5}
458 नो᳚बृहन्ताबृह॒तीभि॑रू॒तीऽ‌इन्द्र॑या॒तंव॑रुण॒वाज॑सातौ |

यद्दि॒द्यवः॒पृत॑नासुप्र॒क्रीळा॒न्तस्य॑वांस्यामसनि॒तार॑ऽ‌आ॒जेः || {4.41.11}, {4.4.9.11}, {3.7.16.6}
[42] (१-१०) दशर्चस्य सूक्तस्य पौरुकुत्स्यस्त्रसदस्यु ऋषिः | (१-६) प्रथमादिषडचामात्मा (७-१०) सप्तम्यादिचतसृणाञ्चेन्द्रावरुणौ देवताः | त्रिष्टुप् छन्दः ||
459 मम॑द्वि॒तारा॒ष्ट्रंक्ष॒त्रिय॑स्यवि॒श्वायो॒र्विश्वे᳚ऽ‌अ॒मृता॒यथा᳚नः |

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वाराजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || {4.42.1}, {4.4.10.1}, {3.7.17.1}
460 अ॒हंराजा॒वरु॑णो॒मह्यं॒तान्य॑सु॒र्या᳚णिप्रथ॒माधा᳚रयन्त |

क्रतुं᳚सचन्ते॒वरु॑णस्यदे॒वाराजा᳚मिकृ॒ष्टेरु॑प॒मस्य॑व॒व्रेः || {4.42.2}, {4.4.10.2}, {3.7.17.2}
461 अ॒हमिन्द्रो॒वरु॑ण॒स्तेम॑हि॒त्वोर्वीग॑भी॒रेरज॑सीसु॒मेके᳚ |

त्वष्टे᳚व॒विश्वा॒भुव॑नानिवि॒द्वान्‌त्समै᳚रयं॒रोद॑सीधा॒रयं᳚ || {4.42.3}, {4.4.10.3}, {3.7.17.3}
462 अ॒हम॒पोऽ‌अ॑पिन्वमु॒क्षमा᳚णाधा॒रयं॒दिवं॒सद॑नऋ॒तस्य॑ |

ऋ॒तेन॑पु॒त्रोऽ‌अदि॑तेर्‌ऋ॒तावो॒तत्रि॒धातु॑प्रथय॒द्विभूम॑ || {4.42.4}, {4.4.10.4}, {3.7.17.4}
463 मांनरः॒स्वश्वा᳚वा॒जय᳚न्तो॒मांवृ॒ताःस॒मर॑णेहवन्ते |

कृ॒णोम्या॒जिंम॒घवा॒हमिन्द्र॒ऽ‌इय᳚र्मिरे॒णुम॒भिभू᳚त्योजाः || {4.42.5}, {4.4.10.5}, {3.7.17.5}
464 अ॒हंताविश्वा᳚चकरं॒नकि᳚र्मा॒दैव्यं॒सहो᳚वरते॒ऽ‌अप्र॑तीतम् |

यन्मा॒सोमा᳚सोम॒मद॒न्यदु॒क्थोभेभ॑येते॒रज॑सीऽ‌अपा॒रे || {4.42.6}, {4.4.10.6}, {3.7.18.1}
465 वि॒दुष्टे॒विश्वा॒भुव॑नानि॒तस्य॒ताप्रब्र॑वीषि॒वरु॑णायवेधः |

त्वंवृ॒त्राणि॑शृण्विषेजघ॒न्वान्‌त्वंवृ॒ताँऽ‌अ॑रिणाऽ‌इन्द्र॒सिन्धू॑न् || {4.42.7}, {4.4.10.7}, {3.7.18.2}
466 अ॒स्माक॒मत्र॑पि॒तर॒स्तऽ‌आ᳚सन्‌त्स॒प्तऋष॑योदौर्ग॒हेब॒ध्यमा᳚ने |

तऽ‌आय॑जन्तत्र॒सद॑स्युमस्या॒ऽ‌इन्द्रं॒वृ॑त्र॒तुर॑मर्धदे॒वम् || {4.42.8}, {4.4.10.8}, {3.7.18.3}
467 पु॒रु॒कुत्सा᳚नी॒हिवा॒मदा᳚शद्ध॒व्येभि॑रिन्द्रावरुणा॒नमो᳚भिः |

अथा॒राजा᳚नंत्र॒सद॑स्युमस्यावृत्र॒हणं᳚ददथुरर्धदे॒वम् || {4.42.9}, {4.4.10.9}, {3.7.18.4}
468 रा॒याव॒यंस॑स॒वांसो᳚मदेमह॒व्येन॑दे॒वायव॑सेन॒गावः॑ |

तांधे॒नुमि᳚न्द्रावरुणायु॒वंनो᳚वि॒श्वाहा᳚धत्त॒मन॑पस्फुरन्तीम् || {4.42.10}, {4.4.10.10}, {3.7.18.5}
[43] (१-७) सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमी हाजमी हावृषी, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
469 कऽ‌उ॑श्रवत्कत॒मोय॒ज्ञिया᳚नांव॒न्दारु॑दे॒वःक॑त॒मोजु॑षाते |

कस्ये॒मांदे॒वीम॒मृते᳚षु॒प्रेष्ठां᳚हृ॒दिश्रे᳚षामसुष्टु॒तिंसु॑ह॒व्याम् || {4.43.1}, {4.4.11.1}, {3.7.19.1}
470 कोमृ॑ळातिकत॒मऽ‌आग॑मिष्ठोदे॒वाना᳚मुकत॒मःशम्भ॑विष्ठः |

रथं॒कमा᳚हुर्द्र॒वद॑श्वमा॒शुंयंसूर्य॑स्यदुहि॒तावृ॑णीत || {4.43.2}, {4.4.11.2}, {3.7.19.2}
471 म॒क्षूहिष्मा॒गच्छ॑थ॒ऽ‌ईव॑तो॒द्यूनिन्द्रो॒श॒क्तिंपरि॑तक्म्यायाम् |

दि॒वऽ‌आजा᳚तादि॒व्यासु॑प॒र्णाकया॒शची᳚नांभवथः॒शचि॑ष्ठा || {4.43.3}, {4.4.11.3}, {3.7.19.3}
472 कावां᳚भू॒दुप॑मातिः॒कया᳚न॒ऽ‌आश्वि॑नागमथोहू॒यमा᳚ना |

कोवां᳚म॒हश्चि॒त्त्यज॑सोऽ‌अ॒भीक॑ऽ‌उरु॒ष्यतं᳚माध्वीदस्रानऽ‌ऊ॒ती || {4.43.4}, {4.4.11.4}, {3.7.19.4}
473 उ॒रुवां॒रथः॒परि॑नक्षति॒द्यामायत्स॑मु॒द्राद॒भिवर्त॑तेवाम् |

मध्वा᳚माध्वी॒मधु॑वांप्रुषाय॒न्यत्सीं᳚वां॒पृक्षो᳚भु॒रज᳚न्तप॒क्वाः || {4.43.5}, {4.4.11.5}, {3.7.19.5}
474 सिन्धु॑र्हवांर॒सया᳚सिञ्च॒दश्वा᳚न्घृ॒णावयो᳚ऽरु॒षासः॒परि॑ग्मन् |

तदू॒षुवा᳚मजि॒रंचे᳚ति॒यानं॒येन॒पती॒भव॑थःसू॒र्यायाः᳚ || {4.43.6}, {4.4.11.6}, {3.7.19.6}
475 इ॒हेह॒यद्‌वां᳚सम॒नाप॑पृ॒क्षेसेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || {4.43.7}, {4.4.11.7}, {3.7.19.7}
[44] (१-७) सप्तर्चस्य सूक्तस्य सौहोत्रौ पुरुमी हाजमी हावृषी, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
476 तंवां॒रथं᳚व॒यम॒द्याहु॑वेमपृथु॒ज्रय॑मश्विना॒संग॑तिं॒गोः |

यःसू॒र्यांवह॑तिवन्धुरा॒युर्गिर्वा᳚हसंपुरु॒तमं᳚वसू॒युम् || {4.44.1}, {4.4.12.1}, {3.7.20.1}
477 यु॒वंश्रिय॑मश्विनादे॒वता॒तांदिवो᳚नपातावनथः॒शची᳚भिः |

यु॒वोर्वपु॑र॒भिपृक्षः॑सचन्ते॒वह᳚न्ति॒यत्क॑कु॒हासो॒रथे᳚वाम् || {4.44.2}, {4.4.12.2}, {3.7.20.2}
478 कोवा᳚म॒द्याक॑रतेरा॒तह᳚व्यऽ‌ऊ॒तये᳚वासुत॒पेया᳚यवा॒र्कैः |

ऋ॒तस्य॑वाव॒नुषे᳚पू॒र्व्याय॒नमो᳚येमा॒नोऽ‌अ॑श्वि॒नाव॑वर्तत् || {4.44.3}, {4.4.12.3}, {3.7.20.3}
479 हि॒र॒ण्यये᳚नपुरुभू॒रथे᳚ने॒मंय॒ज्ञंना᳚स॒त्योप॑यातम् |

पिबा᳚थ॒ऽ‌इन्मधु॑नःसो॒म्यस्य॒दध॑थो॒रत्नं᳚विध॒तेजना᳚य || {4.44.4}, {4.4.12.4}, {3.7.20.4}
480 नो᳚यातंदि॒वोऽ‌अच्छा᳚पृथि॒व्याहि॑र॒ण्यये᳚नसु॒वृता॒रथे᳚न |

मावा᳚म॒न्येनिय॑मन्देव॒यन्तः॒संयद्द॒देनाभिः॑पू॒र्व्यावा᳚म् || {4.44.5}, {4.4.12.5}, {3.7.20.5}
481 नूनो᳚र॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒दस्रा॒मिमा᳚थामु॒भये᳚ष्व॒स्मे |

नरो॒यद्‌वा᳚मश्विना॒स्तोम॒माव᳚न्‌त्स॒धस्तु॑तिमाजमी॒ळ्हासो᳚ऽ‌अग्मन् || {4.44.6}, {4.4.12.6}, {3.7.20.6}
482 इ॒हेह॒यद्‌वां᳚सम॒नाप॑पृ॒क्षेसेयम॒स्मेसु॑म॒तिर्वा᳚जरत्ना |

उ॒रु॒ष्यतं᳚जरि॒तारं᳚यु॒वंह॑श्रि॒तःकामो᳚नासत्यायुव॒द्रिक् || {4.44.7}, {4.4.12.7}, {3.7.20.7}
[45] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अश्विनौ देवते | (१-६) प्रथमादिषण्णां जगती (७) सप्तम्याश्च त्रिष्टुप् छन्दसी ||
483 ए॒षस्यभा॒नुरुदि॑यर्तियु॒ज्यते॒रथः॒परि॑ज्मादि॒वोऽ‌अ॒स्यसान॑वि |

पृ॒क्षासो᳚ऽ‌अस्मिन्मिथु॒नाऽ‌अधि॒त्रयो॒दृति॑स्तु॒रीयो॒मधु॑नो॒विर॑प्शते || {4.45.1}, {4.4.13.1}, {3.7.21.1}
484 उद्वां᳚पृ॒क्षासो॒मधु॑मन्तऽ‌ईरते॒रथा॒ऽ‌अश्वा᳚सऽ‌उ॒षसो॒व्यु॑ष्टिषु |

अ॒पो॒र्णु॒वन्त॒स्तम॒ऽ‌परी᳚वृतं॒स्व१॑(अ॒)'र्णशु॒क्रंत॒न्वन्त॒ऽ‌रजः॑ || {4.45.2}, {4.4.13.2}, {3.7.21.2}
485 मध्वः॑पिबतंमधु॒पेभि॑रा॒सभि॑रु॒तप्रि॒यंमधु॑नेयुञ्जाथां॒रथ᳚म् |

व॑र्त॒निंमधु॑नाजिन्वथस्प॒थोदृतिं᳚वहेथे॒मधु॑मन्तमश्विना || {4.45.3}, {4.4.13.3}, {3.7.21.3}
486 हं॒सासो॒येवां॒मधु॑मन्तोऽ‌अ॒स्रिधो॒हिर᳚ण्यपर्णाऽ‌उ॒हुव॑ऽ‌उष॒र्बुधः॑ |

उ॒द॒प्रुतो᳚म॒न्दिनो᳚मन्दिनि॒स्पृशो॒मध्वो॒मक्षः॒सव॑नानिगच्छथः || {4.45.4}, {4.4.13.4}, {3.7.21.4}
487 स्व॒ध्व॒रासो॒मधु॑मन्तोऽ‌अ॒ग्नय॑ऽ‌उ॒स्राज॑रन्ते॒प्रति॒वस्तो᳚र॒श्विना᳚ |

यन्नि॒क्तह॑स्तस्त॒रणि᳚र्विचक्ष॒णःसोमं᳚सु॒षाव॒मधु॑मन्त॒मद्रि॑भिः || {4.45.5}, {4.4.13.5}, {3.7.21.5}
488 आ॒के॒नि॒पासो॒ऽ‌अह॑भि॒र्दवि॑ध्वतः॒स्व१॑(अ॒)'र्णशु॒क्रंत॒न्वन्त॒ऽ‌रजः॑ |

सूर॑श्चि॒दश्वा᳚न्युयुजा॒नऽ‌ई᳚यते॒विश्वाँ॒ऽ‌अनु॑स्व॒धया᳚चेतथस्प॒थः || {4.45.6}, {4.4.13.6}, {3.7.21.6}
489 प्रवा᳚मवोचमश्विनाधियं॒धारथः॒स्वश्वो᳚ऽ‌अ॒जरो॒योऽ‌अस्ति॑ |

येन॑स॒द्यःपरि॒रजां᳚सिया॒थोह॒विष्म᳚न्तंत॒रणिं᳚भो॒जमच्छ॑ || {4.45.7}, {4.4.13.7}, {3.7.21.7}
[46] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम! वायुः (२-७) द्वितीयादिषण्णाञ्चेन्द्रवायू देवते | गायत्री छन्दः ||
490 अग्रं᳚पिबा॒मधू᳚नांसु॒तंवा᳚यो॒दिवि॑ष्टिषु |

त्वंहिपू᳚र्व॒पाऽ‌असि॑ || {4.46.1}, {4.5.1.1}, {3.7.22.1}
491 श॒तेना᳚नोऽ‌अ॒भिष्टि॑भिर्नि॒युत्वाँ॒ऽ‌इन्द्र॑सारथिः |

वायो᳚सु॒तस्य॑तृम्पतम् || {4.46.2}, {4.5.1.2}, {3.7.22.2}
492 वां᳚स॒हस्रं॒हर॑य॒ऽ‌इन्द्र॑वायूऽ‌अ॒भिप्रयः॑ |

वह᳚न्तु॒सोम॑पीतये || {4.46.3}, {4.5.1.3}, {3.7.22.3}
493 रथं॒हिर᳚ण्यवन्धुर॒मिन्द्र॑वायूस्वध्व॒रम् |

हिस्थाथो᳚दिवि॒स्पृश᳚म् || {4.46.4}, {4.5.1.4}, {3.7.22.4}
494 रथे᳚नपृथु॒पाज॑सादा॒श्वांस॒मुप॑गच्छतम् |

इन्द्र॑वायूऽ‌इ॒हाग॑तम् || {4.46.5}, {4.5.1.5}, {3.7.22.5}
495 इन्द्र॑वायूऽ‌अ॒यंसु॒तस्तंदे॒वेभिः॑स॒जोष॑सा |

पिब॑तंदा॒शुषो᳚गृ॒हे || {4.46.6}, {4.5.1.6}, {3.7.22.6}
496 इ॒हप्र॒याण॑मस्तुवा॒मिन्द्र॑वायूवि॒मोच॑नम् |

इ॒हवां॒सोम॑पीतये || {4.46.7}, {4.5.1.7}, {3.7.22.7}
[47] (१-४) चतुरृचस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१) प्रथम] वायुः (२-४) द्वितीयादितृचस्य चेन्द्रवायू देवते | अनुष्टुप्, छन्दः ||
497 वायो᳚शु॒क्रोऽ‌अ॑यामिते॒मध्वो॒ऽ‌अग्रं॒दिवि॑ष्टिषु |

या᳚हि॒सोम॑पीतयेस्पा॒र्होदे᳚वनि॒युत्व॑ता || {4.47.1}, {4.5.2.1}, {3.7.23.1}
498 इन्द्र॑श्चवायवेषां॒सोमा᳚नांपी॒तिम॑र्हथः |

यु॒वांहियन्तीन्द॑वोनि॒म्नमापो॒स॒ध्र्य॑क् || {4.47.2}, {4.5.2.2}, {3.7.23.2}
499 वाय॒विन्द्र॑श्चशु॒ष्मिणा᳚स॒रथं᳚शवसस्पती |

नि॒युत्व᳚न्तानऽ‌ऊ॒तय॒ऽ‌या᳚तं॒सोम॑पीतये || {4.47.3}, {4.5.2.3}, {3.7.23.3}
500 यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |

अ॒स्मेताय॑ज्ञवाह॒सेन्द्र॑वायू॒निय॑च्छतम् || {4.47.4}, {4.5.2.4}, {3.7.23.4}
[48] (१-५) पञ्चर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | वायुदर्वे ता। अनुष्टुप् छन्दः ||
501 वि॒हिहोत्रा॒ऽ‌अवी᳚ता॒विपो॒रायो᳚ऽ‌अ॒र्यः |

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये᳚ || {4.48.1}, {4.5.3.1}, {3.7.24.1}
502 नि॒र्यु॒वा॒णोऽ‌अश॑स्तीर्नि॒युत्वाँ॒ऽ‌इन्द्र॑सारथिः |

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये᳚ || {4.48.2}, {4.5.3.2}, {3.7.24.2}
503 अनु॑कृ॒ष्णेवसु॑धितीये॒माते᳚वि॒श्वपे᳚शसा |

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये᳚ || {4.48.3}, {4.5.3.3}, {3.7.24.3}
504 वह᳚न्तुत्वामनो॒युजो᳚यु॒क्तासो᳚नव॒तिर्नव॑ |

वाय॒वाच॒न्द्रेण॒रथे᳚नया॒हिसु॒तस्य॑पी॒तये᳚ || {4.48.4}, {4.5.3.4}, {3.7.24.4}
505 वायो᳚श॒तंहरी᳚णांयु॒वस्व॒पोष्या᳚णाम् |

उ॒तवा᳚तेसह॒स्रिणो॒रथ॒ऽ‌या᳚तु॒पाज॑सा || {4.48.5}, {4.5.3.5}, {3.7.24.5}
[49] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | इन्द्राबृहस्पती देवते | गायत्री छन्दः ||
506 इ॒दंवा᳚मा॒स्ये᳚ह॒विःप्रि॒यमि᳚न्द्राबृहस्पती |

उ॒क्थंमद॑श्चशस्यते || {4.49.1}, {4.5.4.1}, {3.7.25.1}
507 अ॒यंवां॒परि॑षिच्यते॒सोम॑ऽ‌इन्द्राबृहस्पती |

चारु॒र्मदा᳚यपी॒तये᳚ || {4.49.2}, {4.5.4.2}, {3.7.25.2}
508 न॑ऽ‌इन्द्राबृहस्पतीगृ॒हमिन्द्र॑श्चगच्छतम् |

सो॒म॒पासोम॑पीतये || {4.49.3}, {4.5.4.3}, {3.7.25.3}
509 अ॒स्मेऽ‌इ᳚न्द्राबृहस्पतीर॒यिंध॑त्तंशत॒ग्विन᳚म् |

अश्वा᳚वन्तंसह॒स्रिण᳚म् || {4.49.4}, {4.5.4.4}, {3.7.25.4}
510 इन्द्रा॒बृह॒स्पती᳚व॒यंसु॒तेगी॒र्भिर्ह॑वामहे |

अ॒स्यसोम॑स्यपी॒तये᳚ || {4.49.5}, {4.5.4.5}, {3.7.25.5}
511 सोम॑मिन्द्राबृहस्पती॒पिब॑तंदा॒शुषो᳚गृ॒हे |

मा॒दये᳚थां॒तदो᳚कसा || {4.49.6}, {4.5.4.6}, {3.7.25.6}
[50] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-९) प्रथमादिनवर्चाम् बृहस्पतिः (१०-११) दशम्येकादश्योश्चेन्द्राबृहस्पती देवते | (१-९, ११) प्रथमादिनवर्चामक दिश्याश्च त्रिष्टुप् (१०) दशम्याश्च जगती छन्दसी ||
512 यस्त॒स्तम्भ॒सह॑सा॒विज्मोऽ‌अन्ता॒न्‌बृह॒स्पति॑स्त्रिषध॒स्थोरवे᳚ण |

तंप्र॒त्नास॒ऋष॑यो॒दीध्या᳚नाःपु॒रोविप्रा᳚दधिरेम॒न्द्रजि॑ह्वम् || {4.50.1}, {4.5.5.1}, {3.7.26.1}
513 धु॒नेत॑यःसुप्रके॒तंमद᳚न्तो॒बृह॑स्पतेऽ‌अ॒भियेन॑स्तत॒स्रे |

पृष᳚न्तंसृ॒प्रमद॑ब्धमू॒र्वंबृह॑स्पते॒रक्ष॑तादस्य॒योनि᳚म् || {4.50.2}, {4.5.5.2}, {3.7.26.2}
514 बृह॑स्पते॒याप॑र॒माप॑रा॒वदत॒ऽ‌त॑ऋत॒स्पृशो॒निषे᳚दुः |

तुभ्यं᳚खा॒ताऽ‌अ॑व॒ताऽ‌अद्रि॑दुग्धा॒मध्वः॑श्चोतन्त्य॒भितो᳚विर॒प्शम् || {4.50.3}, {4.5.5.3}, {3.7.26.3}
515 बृह॒स्पतिः॑प्रथ॒मंजाय॑मानोम॒होज्योति॑षःपर॒मेव्यो᳚मन् |

स॒प्तास्य॑स्तुविजा॒तोरवे᳚ण॒विस॒प्तर॑श्मिरधम॒त्तमां᳚सि || {4.50.4}, {4.5.5.4}, {3.7.26.4}
516 सु॒ष्टुभा॒ऋक्व॑ताग॒णेन॑व॒लंरु॑रोजफलि॒गंरवे᳚ण |

बृह॒स्पति॑रु॒स्रिया᳚हव्य॒सूदः॒कनि॑क्रद॒द्वाव॑शती॒रुदा᳚जत् || {4.50.5}, {4.5.5.5}, {3.7.26.5}
517 ए॒वापि॒त्रेवि॒श्वदे᳚वाय॒वृष्णे᳚य॒ज्ञैर्वि॑धेम॒नम॑साह॒विर्भिः॑ |

बृह॑स्पतेसुप्र॒जावी॒रव᳚न्तोव॒यंस्या᳚म॒पत॑योरयी॒णाम् || {4.50.6}, {4.5.5.6}, {3.7.27.1}
518 सऽ‌इद्राजा॒प्रति॑जन्यानि॒विश्वा॒शुष्मे᳚णतस्थाव॒भिवी॒र्ये᳚ण |

बृह॒स्पतिं॒यःसुभृ॑तंबि॒भर्ति॑वल्गू॒यति॒वन्द॑तेपूर्व॒भाज᳚म् || {4.50.7}, {4.5.5.7}, {3.7.27.2}
519 सऽ‌इत्क्षे᳚ति॒सुधि॑त॒ऽ‌ओक॑सि॒स्वेतस्मा॒ऽ‌इळा᳚पिन्वतेविश्व॒दानी᳚म् |

तस्मै॒विशः॑स्व॒यमे॒वान॑मन्ते॒यस्मि᳚न्‌ब्र॒ह्माराज॑नि॒पूर्व॒ऽ‌एति॑ || {4.50.8}, {4.5.5.8}, {3.7.27.3}
520 अप्र॑तीतोजयति॒संधना᳚नि॒प्रति॑जन्यान्यु॒तयासज᳚न्या |

अ॒व॒स्यवे॒योवरि॑वःकृ॒णोति॑ब्र॒ह्मणे॒राजा॒तम॑वन्तिदे॒वाः || {4.50.9}, {4.5.5.9}, {3.7.27.4}
521 इन्द्र॑श्च॒सोमं᳚पिबतंबृहस्पते॒ऽस्मिन्‌य॒ज्ञेम᳚न्दसा॒नावृ॑षण्वसू |

वां᳚विश॒न्त्विन्द॑वःस्वा॒भुवो॒ऽस्मेर॒यिंसर्व॑वीरं॒निय॑च्छतम् || {4.50.10}, {4.5.5.10}, {3.7.27.5}
522 बृह॑स्पतऽ‌इन्द्र॒वर्ध॑तंनः॒सचा॒सावां᳚सुम॒तिर्भू᳚त्व॒स्मे |

अ॒वि॒ष्टंधियो᳚जिगृ॒तंपुरं᳚धीर्जज॒स्तम॒र्योव॒नुषा॒मरा᳚तीः || {4.50.11}, {4.5.5.11}, {3.7.27.6}
[51] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
523 इ॒दमु॒त्यत्‌पु॑रु॒तमं᳚पु॒रस्ता॒ज्ज्योति॒स्तम॑सोव॒युना᳚वदस्थात् |

नू॒नंदि॒वोदु॑हि॒तरो᳚विभा॒तीर्गा॒तुंकृ॑णवन्नु॒षसो॒जना᳚य || {4.51.1}, {4.5.6.1}, {3.8.1.1}
524 अस्थु॑रुचि॒त्राऽ‌उ॒षसः॑पु॒रस्ता᳚न्मि॒ताऽ‌इ॑व॒स्वर॑वोऽध्व॒रेषु॑ |

व्यू᳚व्र॒जस्य॒तम॑सो॒द्वारो॒च्छन्ती᳚रव्र॒ञ्छुच॑यःपाव॒काः || {4.51.2}, {4.5.6.2}, {3.8.1.2}
525 उ॒च्छन्ती᳚र॒द्यचि॑तयन्तभो॒जान्‌रा᳚धो॒देया᳚यो॒षसो᳚म॒घोनीः᳚ |

अ॒चि॒त्रेऽ‌अ॒न्तःप॒णयः॑सस॒न्त्वबु॑ध्यमाना॒स्तम॑सो॒विम॑ध्ये || {4.51.3}, {4.5.6.3}, {3.8.1.3}
526 कु॒वित्सदे᳚वीःस॒नयो॒नवो᳚वा॒यामो᳚बभू॒यादु॑षसोवोऽ‌अ॒द्य |

येना॒नव॑ग्वे॒ऽ‌अङ्गि॑रे॒दश॑ग्वेस॒प्तास्ये᳚रेवतीरे॒वदू॒ष || {4.51.4}, {4.5.6.4}, {3.8.1.4}
527 यू॒यंहिदे᳚वीर्‌ऋत॒युग्भि॒रश्वैः᳚परिप्रया॒थभुव॑नानिस॒द्यः |

प्र॒बो॒धय᳚न्तीरुषसःस॒सन्तं᳚द्वि॒पाच्चतु॑ष्पाच्च॒रथा᳚यजी॒वम् || {4.51.5}, {4.5.6.5}, {3.8.1.5}
528 क्व॑स्विदासांकत॒मापु॑रा॒णीयया᳚वि॒धाना᳚विद॒धुर्‌ऋ॑भू॒णाम् |

शुभं॒यच्छु॒भ्राऽ‌उ॒षस॒श्चर᳚न्ति॒विज्ञा᳚यन्तेस॒दृशी᳚रजु॒र्याः || {4.51.6}, {4.5.6.6}, {3.8.2.1}
529 ताघा॒ताभ॒द्राऽ‌उ॒षसः॑पु॒रासु॑रभि॒ष्टिद्यु᳚म्नाऋ॒तजा᳚तसत्याः |

यास्वी᳚जा॒नःश॑शमा॒नऽ‌उ॒क्थैःस्तु॒वञ्छंस॒न्द्रवि॑णंस॒द्यऽ‌आप॑ || {4.51.7}, {4.5.6.7}, {3.8.2.2}
530 ताऽ‌च॑रन्तिसम॒नापु॒रस्ता᳚त्समा॒नतः॑सम॒नाप॑प्रथा॒नाः |

ऋ॒तस्य॑दे॒वीःसद॑सोबुधा॒नागवां॒सर्गा᳚ऽ‌उ॒षसो᳚जरन्ते || {4.51.8}, {4.5.6.8}, {3.8.2.3}
531 ताऽ‌इन्न्वे॒३॑(ए॒)वस॑म॒नास॑मा॒नीरमी᳚तवर्णाऽ‌उ॒षस॑श्चरन्ति |

गूह᳚न्ती॒रभ्व॒मसि॑तं॒रुश॑द्भिःशु॒क्रास्त॒नूभिः॒शुच॑योरुचा॒नाः || {4.51.9}, {4.5.6.9}, {3.8.2.4}
532 र॒यिंदि॑वोदुहितरोविभा॒तीःप्र॒जाव᳚न्तंयच्छता॒स्मासु॑देवीः |

स्यो॒नादावः॑प्रति॒बुध्य॑मानाःसु॒वीर्य॑स्य॒पत॑यःस्याम || {4.51.10}, {4.5.6.10}, {3.8.2.5}
533 तद्‌वो᳚दिवोदुहितरोविभा॒तीरुप॑ब्रुवऽ‌उषसोय॒ज्ञके᳚तुः |

व॒यंस्या᳚मय॒शसो॒जने᳚षु॒तद्द्यौश्च॑ध॒त्तांपृ॑थि॒वीच॑दे॒वी || {4.51.11}, {4.5.6.11}, {3.8.2.6}
[52] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | उषा देवता | गायत्री छन्दः ||
534 प्रति॒ष्यासू॒नरी॒जनी᳚व्यु॒च्छन्ती॒परि॒स्वसुः॑ |

दि॒वोऽ‌अ॑दर्शिदुहि॒ता || {4.52.1}, {4.5.7.1}, {3.8.3.1}
535 अश्वे᳚वचि॒त्रारु॑षीमा॒तागवा᳚मृ॒ताव॑री |

सखा᳚भूद॒श्विनो᳚रु॒षाः || {4.52.2}, {4.5.7.2}, {3.8.3.2}
536 उ॒तसखा᳚स्य॒श्विनो᳚रु॒तमा॒तागवा᳚मसि |

उ॒तोषो॒वस्व॑ऽ‌ईशिषे || {4.52.3}, {4.5.7.3}, {3.8.3.3}
537 या॒व॒यद्द्वे᳚षसंत्वाचिकि॒त्वित्सू᳚नृतावरि |

प्रति॒स्तोमै᳚रभुत्स्महि || {4.52.4}, {4.5.7.4}, {3.8.3.4}
538 प्रति॑भ॒द्राऽ‌अ॑दृक्षत॒गवां॒सर्गा॒र॒श्मयः॑ |

ओषाऽ‌अ॑प्राऽ‌उ॒रुज्रयः॑ || {4.52.5}, {4.5.7.5}, {3.8.3.5}
539 आ॒प॒प्रुषी᳚विभावरि॒व्या᳚व॒र्ज्योति॑षा॒तमः॑ |

उषो॒ऽ‌अनु॑स्व॒धाम॑व || {4.52.6}, {4.5.7.6}, {3.8.3.6}
540 द्यांत॑नोषिर॒श्मिभि॒रान्तरि॑क्षमु॒रुप्रि॒यम् |

उषः॑शु॒क्रेण॑शो॒चिषा᳚ || {4.52.7}, {4.5.7.7}, {3.8.3.7}
[53] (१-७) सप्तर्चस्य सुक्तस्य गौतमो वामदेव ऋषिः | सविता देवता | जगती छन्दः ||
541 तद्‌दे॒वस्य॑सवि॒तुर्वार्यं᳚म॒हद्वृ॑णी॒महे॒ऽ‌असु॑रस्य॒प्रचे᳚तसः |

छ॒र्दिर्येन॑दा॒शुषे॒यच्छ॑ति॒त्मना॒तन्नो᳚म॒हाँऽ‌उद॑यान्दे॒वोऽ‌अ॒क्तुभिः॑ || {4.53.1}, {4.5.8.1}, {3.8.4.1}
542 दि॒वोध॒र्ताभुव॑नस्यप्र॒जाप॑तिःपि॒शङ्गं᳚द्रा॒पिंप्रति॑मुञ्चतेक॒विः |

वि॒च॒क्ष॒णःप्र॒थय᳚न्नापृ॒णन्नु॒र्वजी᳚जनत्सवि॒तासु॒म्नमु॒क्थ्य᳚म् || {4.53.2}, {4.5.8.2}, {3.8.4.2}
543 आप्रा॒रजां᳚सिदि॒व्यानि॒पार्थि॑वा॒श्लोकं᳚दे॒वःकृ॑णुते॒स्वाय॒धर्म॑णे |

प्रबा॒हूऽ‌अ॑स्राक्सवि॒तासवी᳚मनिनिवे॒शय᳚न्‌प्रसु॒वन्न॒क्तुभि॒र्जग॑त् || {4.53.3}, {4.5.8.3}, {3.8.4.3}
544 अदा᳚भ्यो॒भुव॑नानिप्र॒चाक॑शद्व्र॒तानि॑दे॒वःस॑वि॒ताभिर॑क्षते |

प्रास्रा᳚ग्बा॒हूभुव॑नस्यप्र॒जाभ्यो᳚धृ॒तव्र॑तोम॒होऽ‌अज्म॑स्यराजति || {4.53.4}, {4.5.8.4}, {3.8.4.4}
545 त्रिर॒न्तरि॑क्षंसवि॒ताम॑हित्व॒नात्रीरजां᳚सिपरि॒भुस्त्रीणि॑रोच॒ना |

ति॒स्रोदिवः॑पृथि॒वीस्ति॒स्रऽ‌इ᳚न्वतित्रि॒भिर्व्र॒तैर॒भिनो᳚रक्षति॒त्मना᳚ || {4.53.5}, {4.5.8.5}, {3.8.4.5}
546 बृ॒हत्सु᳚म्नःप्रसवी॒तानि॒वेश॑नो॒जग॑तःस्था॒तुरु॒भय॑स्य॒योव॒शी |

नो᳚दे॒वःस॑वि॒ताशर्म॑यच्छत्व॒स्मेक्षया᳚यत्रि॒वरू᳚थ॒मंह॑सः || {4.53.6}, {4.5.8.6}, {3.8.4.6}
547 आग᳚न्दे॒वऋ॒तुभि॒र्वर्ध॑तु॒क्षयं॒दधा᳚तुनःसवि॒तासु॑प्र॒जामिष᳚म् |

नः॑क्ष॒पाभि॒रह॑भिश्चजिन्वतुप्र॒जाव᳚न्तंर॒यिम॒स्मेसमि᳚न्वतु || {4.53.7}, {4.5.8.7}, {3.8.4.7}
[54] (१-६) षळृर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | सविता देवता | (१-५) प्रथमादिपञ्चर्चाम् जगती (६) षष्ट्याश्च त्रिष्टुप् छन्दसी ||
548 अभू᳚द्‌दे॒वःस॑वि॒तावन्द्यो॒नुन॑ऽ‌इ॒दानी॒मह्न॑ऽ‌उप॒वाच्यो॒नृभिः॑ |

वियोरत्ना॒भज॑तिमान॒वेभ्यः॒श्रेष्ठं᳚नो॒ऽ‌अत्र॒द्रवि॑णं॒यथा॒दध॑त् || {4.54.1}, {4.5.9.1}, {3.8.5.1}
549 दे॒वेभ्यो॒हिप्र॑थ॒मंय॒ज्ञिये᳚भ्योऽमृत॒त्वंसु॒वसि॑भा॒गमु॑त्त॒मम् |

आदिद्दा॒मानं᳚सवित॒र्व्यू᳚र्णुषेऽनूची॒नाजी᳚वि॒तामानु॑षेभ्यः || {4.54.2}, {4.5.9.2}, {3.8.5.2}
550 अचि॑त्ती॒यच्च॑कृ॒मादैव्ये॒जने᳚दी॒नैर्दक्षैः॒प्रभू᳚तीपूरुष॒त्वता᳚ |

दे॒वेषु॑सवित॒र्मानु॑षेषुच॒त्वंनो॒ऽ‌अत्र॑सुवता॒दना᳚गसः || {4.54.3}, {4.5.9.3}, {3.8.5.3}
551 प्र॒मिये᳚सवि॒तुर्दैव्य॑स्य॒तद्यथा॒विश्वं॒भुव॑नंधारयि॒ष्यति॑ |

यत्‌पृ॑थि॒व्यावरि॑म॒न्नास्व᳚ङ्गु॒रिर्वर्ष्म᳚न्दि॒वःसु॒वति॑स॒त्यम॑स्य॒तत् || {4.54.4}, {4.5.9.4}, {3.8.5.4}
552 इन्द्र॑ज्येष्ठान्‌बृ॒हद्भ्यः॒पर्व॑तेभ्यः॒क्षयाँ᳚ऽ‌एभ्यःसुवसिप॒स्त्या᳚वतः |

यथा᳚यथाप॒तय᳚न्तोवियेमि॒रऽ‌ए॒वैवत॑स्थुःसवितःस॒वाय॑ते || {4.54.5}, {4.5.9.5}, {3.8.5.5}
553 येते॒त्रिरह᳚न्‌त्सवितःस॒वासो᳚दि॒वेदि॑वे॒सौभ॑गमासु॒वन्ति॑ |

इन्द्रो॒द्यावा᳚पृथि॒वीसिन्धु॑र॒द्भिरा᳚दि॒त्यैर्नो॒ऽ‌अदि॑तिः॒शर्म॑यंसत् || {4.54.6}, {4.5.9.6}, {3.8.5.6}
[55] (१-१०) दशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | विश्वे देवा देवताः | (१-७) प्रथमादिसप्तर्चाम् त्रिष्टुप् (८-१०) अष्टम्यादितृचस्य च गायत्री छन्दसी ||
554 कोव॑स्त्रा॒ताव॑सवः॒कोव॑रू॒ताद्यावा᳚भूमीऽ‌अदिते॒त्रासी᳚थांनः |

सही᳚यसोवरुणमित्र॒मर्ता॒त्कोवो᳚ऽध्व॒रेवरि॑वोधातिदेवाः || {4.55.1}, {4.5.10.1}, {3.8.6.1}
555 प्रयेधामा᳚निपू॒र्व्याण्यर्चा॒न्‌वियदु॒च्छान्‌वि॑यो॒तारो॒ऽ‌अमू᳚राः |

वि॒धा॒तारो॒वितेद॑धु॒रज॑स्राऋ॒तधी᳚तयोरुरुचन्तद॒स्माः || {4.55.2}, {4.5.10.2}, {3.8.6.2}
556 प्रप॒स्त्या॒३॑(आ॒)मदि॑तिं॒सिन्धु॑म॒र्कैःस्व॒स्तिमी᳚ळेस॒ख्याय॑दे॒वीम् |

उ॒भेयथा᳚नो॒ऽ‌अह॑नीनि॒पात॑ऽ‌उ॒षासा॒नक्ता᳚करता॒मद॑ब्धे || {4.55.3}, {4.5.10.3}, {3.8.6.3}
557 व्य᳚र्य॒मावरु॑णश्चेति॒पन्था᳚मि॒षस्पतिः॑सुवि॒तंगा॒तुम॒ग्निः |

इन्द्रा᳚विष्णूनृ॒वदु॒षुस्तवा᳚ना॒शर्म॑नोयन्त॒मम॑व॒द्वरू᳚थम् || {4.55.4}, {4.5.10.4}, {3.8.6.4}
558 पर्व॑तस्यम॒रुता॒मवां᳚सिदे॒वस्य॑त्रा॒तुर᳚व्रि॒भग॑स्य |

पात्‌पति॒र्जन्या॒दंह॑सोनोमि॒त्रोमि॒त्रिया᳚दु॒तन॑ऽ‌उरुष्येत् || {4.55.5}, {4.5.10.5}, {3.8.6.5}
559 नूरो᳚दसी॒ऽ‌अहि॑नाबु॒ध्न्ये᳚नस्तुवी॒तदे᳚वी॒ऽ‌अप्ये᳚भिरि॒ष्टैः |

स॒मु॒द्रंसं॒चर॑णेसनि॒ष्यवो᳚घ॒र्मस्व॑रसोन॒द्यो॒३॑(ओ॒)अप᳚व्रन् || {4.55.6}, {4.5.10.6}, {3.8.7.1}
560 दे॒वैर्नो᳚दे॒व्यदि॑ति॒र्निपा᳚तुदे॒वस्त्रा॒तात्रा᳚यता॒मप्र॑युच्छन् |

न॒हिमि॒त्रस्य॒वरु॑णस्यधा॒सिमर्हा᳚मसिप्र॒मियं॒सान्व॒ग्नेः || {4.55.7}, {4.5.10.7}, {3.8.7.2}
561 अ॒ग्निरी᳚शेवस॒व्य॑स्या॒ग्निर्म॒हःसौभ॑गस्य |

तान्य॒स्मभ्यं᳚रासते || {4.55.8}, {4.5.10.8}, {3.8.7.3}
562 उषो᳚मघो॒न्याव॑ह॒सूनृ॑ते॒वार्या᳚पु॒रु |

अ॒स्मभ्यं᳚वाजिनीवति || {4.55.9}, {4.5.10.9}, {3.8.7.4}
563 तत्सुनः॑सवि॒ताभगो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

इन्द्रो᳚नो॒राध॒साग॑मत् || {4.55.10}, {4.5.10.10}, {3.8.7.5}
[56] (१-७) सप्तर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | द्यावापृथिव्यौ देवते | (१-४) प्रथमादिचतुर्‌ऋचाम् त्रिष्टुप् (५-७) पञ्चम्यादितृचस्य च गायत्री छन्दसी ||
564 म॒हीद्यावा᳚पृथि॒वीऽ‌इ॒हज्येष्ठे᳚रु॒चाभ॑वतांशु॒चय॑द्भिर॒र्कैः |

यत्सीं॒वरि॑ष्ठेबृह॒तीवि॑मि॒न्वन्रु॒वद्धो॒क्षाप॑प्रथा॒नेभि॒रेवैः᳚ || {4.56.1}, {4.5.11.1}, {3.8.8.1}
565 दे॒वीदे॒वेभि᳚र्यज॒तेयज॑त्रै॒रमि॑नतीतस्थतुरु॒क्षमा᳚णे |

ऋ॒ताव॑रीऽ‌अ॒द्रुहा᳚दे॒वपु॑त्रेय॒ज्ञस्य॑ने॒त्रीशु॒चय॑द्भिर॒र्कैः || {4.56.2}, {4.5.11.2}, {3.8.8.2}
566 सऽ‌इत्स्वपा॒भुव॑नेष्वास॒यऽ‌इ॒मेद्यावा᳚पृथि॒वीज॒जान॑ |

उ॒र्वीग॑भी॒रेरज॑सीसु॒मेके᳚ऽ‌अवं॒शेधीरः॒शच्या॒समै᳚रत् || {4.56.3}, {4.5.11.3}, {3.8.8.3}
567 नूरो᳚दसीबृ॒हद्भि᳚र्नो॒वरू᳚थैः॒पत्नी᳚वद्भिरि॒षय᳚न्तीस॒जोषाः᳚ |

उ॒रू॒चीविश्वे᳚यज॒तेनिपा᳚तंधि॒यास्या᳚मर॒थ्यः॑सदा॒साः || {4.56.4}, {4.5.11.4}, {3.8.8.4}
568 प्रवां॒महि॒द्यवी᳚ऽ‌अ॒भ्युप॑स्तुतिंभरामहे |

शुची॒ऽ‌उप॒प्रश॑स्तये || {4.56.5}, {4.5.11.5}, {3.8.8.5}
569 पु॒ना॒नेत॒न्वा᳚मि॒थःस्वेन॒दक्षे᳚णराजथः |

ऊ॒ह्याथे᳚स॒नादृ॒तम् || {4.56.6}, {4.5.11.6}, {3.8.8.6}
570 म॒हीमि॒त्रस्य॑साधथ॒स्तर᳚न्ती॒पिप्र॑तीऋ॒तम् |

परि॑य॒ज्ञंनिषे᳚दथुः || {4.56.7}, {4.5.11.7}, {3.8.8.7}
[57] (१-८) अष्टर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | (१-३) प्रथमादितृचस्य क्षेत्रपतिः (४) चतुर्थ्या ऋचः शुनः (५, ८) पञ्चम्यष्टम्योः शुनासीरौ (६-७) षष्ठीसप्तम्योश्च सीता देवताः | (१, ४, ६-७) प्रथमाचतुर्थीषष्ठीसप्तमीनामृचामनुष्टप् (२-३, ८) द्वितीयातृतीयाष्टमीनां त्रिष्टुप् (५) पञ्चम्याश्च पुर उष्णिक् छन्दांसि ||
571 क्षेत्र॑स्य॒पति॑नाव॒यंहि॒तेने᳚वजयामसि |

गामश्वं᳚पोषयि॒त्न्वानो᳚मृळाती॒दृशे᳚ || {4.57.1}, {4.5.12.1}, {3.8.9.1}
572 क्षेत्र॑स्यपते॒मधु॑मन्तमू॒र्मिंधे॒नुरि॑व॒पयो᳚ऽ‌अ॒स्मासु॑धुक्ष्व |

म॒धु॒श्चुतं᳚घृ॒तमि॑व॒सुपू᳚तमृ॒तस्य॑नः॒पत॑योमृळयन्तु || {4.57.2}, {4.5.12.2}, {3.8.9.2}
573 मधु॑मती॒रोष॑धी॒र्द्याव॒ऽ‌आपो॒मधु॑मन्नोभवत्व॒न्तरि॑क्षम् |

क्षेत्र॑स्य॒पति॒र्मधु॑मान्नोऽ‌अ॒स्त्वरि॑ष्यन्तो॒ऽ‌अन्वे᳚नंचरेम || {4.57.3}, {4.5.12.3}, {3.8.9.3}
574 शु॒नंवा॒हाःशु॒नंनरः॑शु॒नंकृ॑षतु॒लाङ्ग॑लम् |

शु॒नंव॑र॒त्राब॑ध्यन्तांशु॒नमष्ट्रा॒मुदि᳚ङ्गय || {4.57.4}, {4.5.12.4}, {3.8.9.4}
575 शुना᳚सीरावि॒मांवाचं᳚जुषेथां॒यद्दि॒विच॒क्रथुः॒पयः॑ |

तेने॒मामुप॑सिञ्चतम् || {4.57.5}, {4.5.12.5}, {3.8.9.5}
576 अ॒र्वाची᳚सुभगेभव॒सीते॒वन्दा᳚महेत्वा |

यथा᳚नःसु॒भगास॑सि॒यथा᳚नःसु॒फलास॑सि || {4.57.6}, {4.5.12.6}, {3.8.9.6}
577 इन्द्रः॒सीतां॒निगृ॑ह्णातु॒तांपू॒षानु॑यच्छतु |

सानः॒पय॑स्वतीदुहा॒मुत्त॑रामुत्तरां॒समा᳚म् || {4.57.7}, {4.5.12.7}, {3.8.9.7}
578 शु॒नंनः॒फाला॒विकृ॑षन्तु॒भूमिं᳚शु॒नंकी॒नाशा᳚ऽ‌अ॒भिय᳚न्तुवा॒हैः |

शु॒नंप॒र्जन्यो॒मधु॑ना॒पयो᳚भिः॒शुना᳚सीराशु॒नम॒स्मासु॑धत्तम् || {4.57.8}, {4.5.12.8}, {3.8.9.8}
[58] (१-११) एकादशर्चस्य सूक्तस्य गौतमो वामदेव ऋषिः | अग्निः सूर्यो वाऽऽपो वा गावो वा घृतं वा देवता | (१-१०) प्रथमादिदशक्रं त्रिष्टुप् (११) एकादश्याश्च जगती छन्दसी ||
579 स॒मु॒द्रादू॒र्मिर्मधु॑माँ॒ऽ‌उदा᳚र॒दुपां॒शुना॒सम॑मृत॒त्वमा᳚नट् |

घृ॒तस्य॒नाम॒गुह्यं॒यदस्ति॑जि॒ह्वादे॒वाना᳚म॒मृत॑स्य॒नाभिः॑ || {4.58.1}, {4.5.13.1}, {3.8.10.1}
580 व॒यंनाम॒प्रब्र॑वामाघृ॒तस्या॒स्मिन्‌य॒ज्ञेधा᳚रयामा॒नमो᳚भिः |

उप॑ब्र॒ह्माशृ॑णवच्छ॒स्यमा᳚नं॒चतुः॑शृङ्गोऽवमीद्गौ॒रऽ‌ए॒तत् || {4.58.2}, {4.5.13.2}, {3.8.10.2}
581 च॒त्वारि॒शृङ्गा॒त्रयो᳚ऽ‌अस्य॒पादा॒द्वेशी॒र्षेस॒प्तहस्ता᳚सोऽ‌अस्य |

त्रिधा᳚ब॒द्धोवृ॑ष॒भोरो᳚रवीतिम॒होदे॒वोमर्त्याँ॒ऽ‌वि॑वेश || {4.58.3}, {4.5.13.3}, {3.8.10.3}
582 त्रिधा᳚हि॒तंप॒णिभि॑र्गु॒ह्यमा᳚नं॒गवि॑दे॒वासो᳚घृ॒तमन्व॑विन्दन् |

इन्द्र॒ऽ‌एकं॒सूर्य॒ऽ‌एकं᳚जजानवे॒नादेकं᳚स्व॒धया॒निष्ट॑तक्षुः || {4.58.4}, {4.5.13.4}, {3.8.10.4}
583 ए॒ताऽ‌अ॑र्षन्ति॒हृद्या᳚त्समु॒द्राच्छ॒तव्र॑जारि॒पुणा॒नाव॒चक्षे᳚ |

घृ॒तस्य॒धारा᳚ऽ‌अ॒भिचा᳚कशीमिहिर॒ण्ययो᳚वेत॒सोमध्य॑ऽ‌आसाम् || {4.58.5}, {4.5.13.5}, {3.8.10.5}
584 स॒म्यक्स्र॑वन्तिस॒रितो॒धेना᳚ऽ‌अ॒न्तर्हृ॒दामन॑सापू॒यमा᳚नाः |

ए॒तेऽ‌अ॑र्षन्त्यू॒र्मयो᳚घृ॒तस्य॑मृ॒गाऽ‌इ॑वक्षिप॒णोरीष॑माणाः || {4.58.6}, {4.5.13.6}, {3.8.11.1}
585 सिन्धो᳚रिवप्राध्व॒नेशू᳚घ॒नासो॒वात॑प्रमियःपतयन्तिय॒ह्वाः |

घृ॒तस्य॒धारा᳚ऽ‌अरु॒षोवा॒जीकाष्ठा᳚भि॒न्दन्नू॒र्मिभिः॒पिन्व॑मानः || {4.58.7}, {4.5.13.7}, {3.8.11.2}
586 अ॒भिप्र॑वन्त॒सम॑नेव॒योषाः᳚कल्या॒ण्य१॑(अ॒)ःस्मय॑मानासोऽ‌अ॒ग्निम् |

घृ॒तस्य॒धाराः᳚स॒मिधो᳚नसन्त॒ताजु॑षा॒णोह᳚र्यतिजा॒तवे᳚दाः || {4.58.8}, {4.5.13.8}, {3.8.11.3}
587 क॒न्या᳚ऽ‌इववह॒तुमेत॒वाऽ‌उ॑ऽ‌अ॒ञ्ज्य᳚ञ्जा॒नाऽ‌अ॒भिचा᳚कशीमि |

यत्र॒सोमः॑सू॒यते॒यत्र॑य॒ज्ञोघृ॒तस्य॒धारा᳚ऽ‌अ॒भितत्‌प॑वन्ते || {4.58.9}, {4.5.13.9}, {3.8.11.4}
588 अ॒भ्य॑र्षतसुष्टु॒तिंगव्य॑मा॒जिम॒स्मासु॑भ॒द्राद्रवि॑णानिधत्त |

इ॒मंय॒ज्ञंन॑यतदे॒वता᳚नोघृ॒तस्य॒धारा॒मधु॑मत्‌पवन्ते || {4.58.10}, {4.5.13.10}, {3.8.11.5}
589 धाम᳚न्ते॒विश्वं॒भुव॑न॒मधि॑श्रि॒तम॒न्तःस॑मु॒द्रेहृ॒द्य१॑(अ॒)'न्तरायु॑षि |

अ॒पामनी᳚केसमि॒थेयऽ‌आभृ॑त॒स्तम॑श्याम॒मधु॑मन्तंतऽ‌ऊ॒र्मिम् || {4.58.11}, {4.5.13.11}, {3.8.11.6}