|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-१२) द्वादशर्चस्य सूक्तस्यात्रेयौ बुधगविष्ठिरावृषी, अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 अबो᳚ध्य॒ग्निःस॒मिधा॒जना᳚नां॒प्रति॑धे॒नुमि॑वाय॒तीमु॒षास᳚म् |

य॒ह्वाऽ‌इ॑व॒प्रव॒यामु॒ज्जिहा᳚नाः॒प्रभा॒नवः॑सिस्रते॒नाक॒मच्छ॑ || {5.1.1}, {5.1.1.1}, {3.8.12.1}
2 अबो᳚धि॒होता᳚य॒जथा᳚यदे॒वानू॒र्ध्वोऽ‌अ॒ग्निःसु॒मनाः᳚प्रा॒तर॑स्थात् |

समि॑द्धस्य॒रुश॑ददर्शि॒पाजो᳚म॒हान्दे॒वस्तम॑सो॒निर॑मोचि || {5.1.2}, {5.1.1.2}, {3.8.12.2}
3 यदीं᳚ग॒णस्य॑रश॒नामजी᳚गः॒शुचि॑रङ्क्ते॒शुचि॑भि॒र्गोभि॑र॒ग्निः |

आद्दक्षि॑णायुज्यतेवाज॒यन्त्यु॑त्ता॒नामू॒र्ध्वोऽ‌अ॑धयज्जु॒हूभिः॑ || {5.1.3}, {5.1.1.3}, {3.8.12.3}
4 अ॒ग्निमच्छा᳚देवय॒तांमनां᳚सि॒चक्षूं᳚षीव॒सूर्ये॒संच॑रन्ति |

यदीं॒सुवा᳚तेऽ‌उ॒षसा॒विरू᳚पेश्वे॒तोवा॒जीजा᳚यते॒ऽ‌अग्रे॒ऽ‌अह्ना᳚म् || {5.1.4}, {5.1.1.4}, {3.8.12.4}
5 जनि॑ष्ट॒हिजेन्यो॒ऽ‌अग्रे॒ऽ‌अह्नां᳚हि॒तोहि॒तेष्व॑रु॒षोवने᳚षु |

दमे᳚दमेस॒प्तरत्ना॒दधा᳚नो॒ऽ‌ग्निर्होता॒निष॑सादा॒यजी᳚यान् || {5.1.5}, {5.1.1.5}, {3.8.12.5}
6 अ॒ग्निर्होता॒न्य॑सीद॒द्यजी᳚यानु॒पस्थे᳚मा॒तुःसु॑र॒भाऽ‌उ॑लो॒के |

युवा᳚क॒विःपु॑रुनि॒ष्ठऋ॒तावा᳚ध॒र्ताकृ॑ष्टी॒नामु॒तमध्य॑ऽ‌इ॒द्धः || {5.1.6}, {5.1.1.6}, {3.8.12.6}
7 प्रणुत्यंविप्र॑मध्व॒रेषु॑सा॒धुम॒ग्निंहोता᳚रमीळते॒नमो᳚भिः |

यस्त॒तान॒रोद॑सीऋ॒तेन॒नित्यं᳚मृजन्तिवा॒जिनं᳚घृ॒तेन॑ || {5.1.7}, {5.1.1.7}, {3.8.13.1}
8 मा॒र्जा॒ल्यो᳚मृज्यते॒स्वेदमू᳚नाःकविप्रश॒स्तोऽ‌अति॑थिःशि॒वोनः॑ |

स॒हस्र॑शृङ्गोवृष॒भस्तदो᳚जा॒विश्वाँ᳚ऽ‌अग्ने॒सह॑सा॒प्रास्य॒न्यान् || {5.1.8}, {5.1.1.8}, {3.8.13.2}
9 प्रस॒द्योऽ‌अ॑ग्ने॒ऽ‌अत्ये᳚ष्य॒न्याना॒विर्यस्मै॒चारु॑तमोब॒भूथ॑ |

ई॒ळेन्यो᳚वपु॒ष्यो᳚वि॒भावा᳚प्रि॒योवि॒शामति॑थि॒र्मानु॑षीणाम् || {5.1.9}, {5.1.1.9}, {3.8.13.3}
10 तुभ्यं᳚भरन्तिक्षि॒तयो᳚यविष्ठब॒लिम॑ग्ने॒ऽ‌अन्ति॑त॒ऽ‌ओतदू॒रात् |

भन्दि॑ष्ठस्यसुम॒तिंचि॑किद्धिबृ॒हत्ते᳚ऽ‌अग्ने॒महि॒शर्म॑भ॒द्रम् || {5.1.10}, {5.1.1.10}, {3.8.13.4}
11 आद्यरथं᳚भानुमोभानु॒मन्त॒मग्ने॒तिष्ठ॑यज॒तेभिः॒सम᳚न्तम् |

वि॒द्वान्‌प॑थी॒नामु॒र्व१॑(अ॒)'न्तरि॑क्ष॒मेहदे॒वान्‌ह॑वि॒रद्या᳚यवक्षि || {5.1.11}, {5.1.1.11}, {3.8.13.5}
12 अवो᳚चामक॒वये॒मेध्या᳚य॒वचो᳚व॒न्दारु॑वृष॒भाय॒वृष्णे᳚ |

गवि॑ष्ठिरो॒नम॑सा॒स्तोम॑म॒ग्नौदि॒वी᳚वरु॒क्ममु॑रु॒व्यञ्च॑मश्रेत् || {5.1.12}, {5.1.1.12}, {3.8.13.6}
[2] (१-१२) द्वादशर्चस्य सूक्तस्य (१, ३-८, १०-१२) प्रथमर्चस्तृतीयादिषण्णां दशम्यादितृचस्य चात्रेयः कुमारो जानो वृशो वा, उभौ वा, (२, ९) द्वितीयानवम्योश्च जानो वृश ऋषिः | अग्निर्देवता | (१-११) प्रथमाद्येकादशों त्रिष्टुप्, (१२) द्वादश्याश्च शक्वरी छन्दसी ||
13 कु॒मा॒रंमा॒तायु॑व॒तिःसमु॑ब्धं॒गुहा᳚बिभर्ति॒द॑दातिपि॒त्रे |

अनी᳚कमस्य॒मि॒नज्जना᳚सःपु॒रःप॑श्यन्ति॒निहि॑तमर॒तौ || {5.2.1}, {5.1.2.1}, {3.8.14.1}
14 कमे॒तंत्वंयु॑वतेकुमा॒रंपेषी᳚बिभर्षि॒महि॑षीजजान |

पू॒र्वीर्हिगर्भः॑श॒रदो᳚व॒वर्धाप॑श्यंजा॒तंयदसू᳚तमा॒ता || {5.2.2}, {5.1.2.2}, {3.8.14.2}
15 हिर᳚ण्यदन्तं॒शुचि॑वर्णमा॒रात्क्षेत्रा᳚दपश्य॒मायु॑धा॒मिमा᳚नम् |

द॒दा॒नोऽ‌अ॑स्माऽ‌अ॒मृतं᳚वि॒पृक्व॒त्किंमाम॑नि॒न्द्राःकृ॑णवन्ननु॒क्थाः || {5.2.3}, {5.1.2.3}, {3.8.14.3}
16 क्षेत्रा᳚दपश्यंसनु॒तश्चर᳚न्तंसु॒मद्यू॒थंपु॒रुशोभ॑मानम् |

ताऽ‌अ॑गृभ्र॒न्नज॑निष्ट॒हिषःपलि॑क्नी॒रिद्यु॑व॒तयो᳚भवन्ति || {5.2.4}, {5.1.2.4}, {3.8.14.4}
17 केमे᳚मर्य॒कंविय॑वन्त॒गोभि॒र्नयेषां᳚गो॒पाऽ‌अर॑णश्चि॒दास॑ |

यऽ‌ईं᳚जगृ॒भुरव॒तेसृ॑ज॒न्त्वाजा᳚तिप॒श्वऽ‌उप॑नश्चिकि॒त्वान् || {5.2.5}, {5.1.2.5}, {3.8.14.5}
18 व॒सांराजा᳚नंवस॒तिंजना᳚ना॒मरा᳚तयो॒निद॑धु॒र्मर्त्ये᳚षु |

ब्रह्मा॒ण्यत्रे॒रव॒तंसृ॑जन्तुनिन्दि॒तारो॒निन्द्या᳚सोभवन्तु || {5.2.6}, {5.1.2.6}, {3.8.14.6}
19 शुन॑श्चि॒च्छेपं॒निदि॑तंस॒हस्रा॒द्यूपा᳚दमुञ्चो॒ऽ‌अश॑मिष्ट॒हिषः |

ए॒वास्मद॑ग्ने॒विमु॑मुग्धि॒पाशा॒न्होत॑श्चिकित्वऽ‌इ॒हतूनि॒षद्य॑ || {5.2.7}, {5.1.2.7}, {3.8.15.1}
20 हृ॒णी॒यमा᳚नो॒ऽ‌अप॒हिमदैयेः॒प्रमे᳚दे॒वानां᳚व्रत॒पाऽ‌उ॑वाच |

इन्द्रो᳚वि॒द्वाँऽ‌अनु॒हित्वा᳚च॒चक्ष॒तेना॒हम॑ग्ने॒ऽ‌अनु॑शिष्ट॒ऽ‌आगा᳚म् || {5.2.8}, {5.1.2.8}, {3.8.15.2}
21 विज्योति॑षाबृह॒ताभा᳚त्य॒ग्निरा॒विर्विश्वा᳚निकृणुतेमहि॒त्वा |

प्रादे᳚वीर्मा॒याःस॑हतेदु॒रेवाः॒शिशी᳚ते॒शृङ्गे॒रक्ष॑सेवि॒निक्षे᳚ || {5.2.9}, {5.1.2.9}, {3.8.15.3}
22 उ॒तस्वा॒नासो᳚दि॒विष᳚न्त्व॒ग्नेस्ति॒ग्मायु॑धा॒रक्ष॑से॒हन्त॒वाऽ‌उ॑ |

मदे᳚चिदस्य॒प्ररु॑जन्ति॒भामा॒व॑रन्तेपरि॒बाधो॒ऽ‌अदे᳚वीः || {5.2.10}, {5.1.2.10}, {3.8.15.4}
23 ए॒तंते॒स्तोमं᳚तुविजात॒विप्रो॒रथं॒धीरः॒स्वपा᳚ऽ‌अतक्षम् |

यदीद॑ग्ने॒प्रति॒त्वंदे᳚व॒हर्याः॒स्व᳚र्वतीर॒पऽ‌ए᳚नाजयेम || {5.2.11}, {5.1.2.11}, {3.8.15.5}
24 तु॒वि॒ग्रीवो᳚वृष॒भोवा᳚वृधा॒नो᳚ऽश॒त्र्व१॑(अ॒)'र्यःसम॑जाति॒वेदः॑ |

इती॒मम॒ग्निम॒मृता᳚ऽ‌अवोचन्‌ब॒र्हिष्म॑ते॒मन॑वे॒शर्म॑यंसद्ध॒विष्म॑ते॒मन॑वे॒शर्म॑यंसत् || {5.2.12}, {5.1.2.12}, {3.8.15.6}
[3] (१-१२) द्वादशर्चस्य सूक्तस्य आत्रेयो वसुश्रतु ऋषिः | (१-२, ४-१२) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादिनवानाञ्चाग्निः, (३) तृतीयायाश्च मरुद्रुद्रविष्णवो देवताः | (१) प्रथम! विराट्, (२-१२) द्वितीयाद्येकादशानाञ्च त्रिष्टुप् छन्दसी ||
25 त्वम॑ग्ने॒वरु॑णो॒जाय॑से॒यत्त्वंमि॒त्रोभ॑वसि॒यत्समि॑द्धः |

त्वेविश्वे᳚सहसस्पुत्रदे॒वास्त्वमिन्द्रो᳚दा॒शुषे॒मर्त्या᳚य || {5.3.1}, {5.1.3.1}, {3.8.16.1}
26 त्वम᳚र्य॒माभ॑वसि॒यत्क॒नीनां॒नाम॑स्वधाव॒न्गुह्यं᳚बिभर्षि |

अ॒ञ्जन्ति॑मि॒त्रंसुधि॑तं॒गोभि॒र्यद्दम्प॑ती॒सम॑नसाकृ॒णोषि॑ || {5.3.2}, {5.1.3.2}, {3.8.16.2}
27 तव॑श्रि॒येम॒रुतो᳚मर्जयन्त॒रुद्र॒यत्ते॒जनि॑म॒चारु॑चि॒त्रम् |

प॒दंयद्विष्णो᳚रुप॒मंनि॒धायि॒तेन॑पासि॒गुह्यं॒नाम॒गोना᳚म् || {5.3.3}, {5.1.3.3}, {3.8.16.3}
28 तव॑श्रि॒यासु॒दृशो᳚देवदे॒वाःपु॒रूदधा᳚नाऽ‌अ॒मृतं᳚सपन्त |

होता᳚रम॒ग्निंमनु॑षो॒निषे᳚दुर्दश॒स्यन्त॑ऽ‌उ॒शिजः॒शंस॑मा॒योः || {5.3.4}, {5.1.3.4}, {3.8.16.4}
29 त्वद्धोता॒पूर्वो᳚ऽ‌अग्ने॒यजी᳚या॒न्नकाव्यैः᳚प॒रोऽ‌अ॑स्तिस्वधावः |

वि॒शश्च॒यस्या॒ऽ‌अति॑थि॒र्भवा᳚सि॒य॒ज्ञेन॑वनवद्‌देव॒मर्ता॑न् || {5.3.5}, {5.1.3.5}, {3.8.16.5}
30 व॒यम॑ग्नेवनुयाम॒त्वोता᳚वसू॒यवो᳚ह॒विषा॒बुध्य॑मानाः |

व॒यंस॑म॒र्येवि॒दथे॒ष्वह्नां᳚व॒यंरा॒यास॑हसस्पुत्र॒मर्ता॑न् || {5.3.6}, {5.1.3.6}, {3.8.16.6}
31 योन॒ऽ‌आगो᳚ऽ‌अ॒भ्येनो॒भरा॒त्यधीद॒घम॒घशं᳚सेदधात |

ज॒हीचि॑कित्वोऽ‌अ॒भिश॑स्तिमे॒तामग्ने॒योनो᳚म॒र्चय॑तिद्व॒येन॑ || {5.3.7}, {5.1.3.7}, {3.8.17.1}
32 त्वाम॒स्याव्युषि॑देव॒पूर्वे᳚दू॒तंकृ᳚ण्वा॒नाऽ‌अ॑यजन्तह॒व्यैः |

सं॒स्थेयद॑ग्न॒ऽ‌ईय॑सेरयी॒णांदे॒वोमर्तै॒र्वसु॑भिरि॒ध्यमा᳚नः || {5.3.8}, {5.1.3.8}, {3.8.17.2}
33 अव॑स्पृधिपि॒तरं॒योधि॑वि॒द्वान्‌पु॒त्रोयस्ते᳚सहसःसूनऽ‌ऊ॒हे |

क॒दाचि॑कित्वोऽ‌अ॒भिच॑क्षसे॒नोऽ‌ग्ने᳚क॒दाँऽ‌ऋ॑त॒चिद्या᳚तयासे || {5.3.9}, {5.1.3.9}, {3.8.17.3}
34 भूरि॒नाम॒वन्द॑मानोदधातिपि॒ताव॑सो॒यदि॒तज्जो॒षया᳚से |

कु॒विद्‌दे॒वस्य॒सह॑साचका॒नःसु॒म्नम॒ग्निर्व॑नतेवावृधा॒नः || {5.3.10}, {5.1.3.10}, {3.8.17.4}
35 त्वम॒ङ्गज॑रि॒तारं᳚यविष्ठ॒विश्वा᳚न्यग्नेदुरि॒ताति॑पर्षि |

स्ते॒नाऽ‌अ॑दृश्रन्रि॒पवो॒जना॒सोऽज्ञा᳚तकेतावृजि॒नाऽ‌अ॑भूवन् || {5.3.11}, {5.1.3.11}, {3.8.17.5}
36 इ॒मेयामा᳚सस्त्व॒द्रिग॑भूव॒न्वस॑वेवा॒तदिदागो᳚ऽ‌अवाचि |

नाहा॒यम॒ग्निर॒भिश॑स्तयेनो॒रीष॑तेवावृधा॒नःपरा᳚दात् || {5.3.12}, {5.1.3.12}, {3.8.17.6}
[4] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयो वसुश्रुतु ऋषिः | अग्निर्देवता | , त्रिष्टुप् छन्दः ||
37 त्वाम॑ग्ने॒वसु॑पतिं॒वसू᳚नाम॒भिप्रम᳚न्देऽ‌अध्व॒रेषु॑राजन् |

त्वया॒वाजं᳚वाज॒यन्तो᳚जयेमा॒भिष्या᳚मपृत्सु॒तीर्मर्त्या᳚नाम् || {5.4.1}, {5.1.4.1}, {3.8.18.1}
38 ह॒व्य॒वाळ॒ग्निर॒जरः॑पि॒तानो᳚वि॒भुर्वि॒भावा᳚सु॒दृशी᳚कोऽ‌अ॒स्मे |

सु॒गा॒र्ह॒प॒त्याःसमिषो᳚दिदीह्यस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि || {5.4.2}, {5.1.4.2}, {3.8.18.2}
39 वि॒शांक॒विंवि॒श्पतिं॒मानु॑षीणां॒शुचिं᳚पाव॒कंघृ॒तपृ॑ष्ठम॒ग्निम् |

निहोता᳚रंविश्व॒विदं᳚दधिध्वे॒दे॒वेषु॑वनते॒वार्या᳚णि || {5.4.3}, {5.1.4.3}, {3.8.18.3}
40 जु॒षस्वा᳚ग्न॒ऽ‌इळ॑यास॒जोषा॒यत॑मानोर॒श्मिभिः॒सूर्य॑स्य |

जु॒षस्व॑नःस॒मिधं᳚जातवेद॒ऽ‌च॑दे॒वान्‌ह॑वि॒रद्या᳚यवक्षि || {5.4.4}, {5.1.4.4}, {3.8.18.4}
41 जुष्टो॒दमू᳚ना॒ऽ‌अति॑थिर्दुरो॒णऽ‌इ॒मंनो᳚य॒ज्ञमुप॑याहिवि॒द्वान् |

विश्वा᳚ऽ‌अग्नेऽ‌अभि॒युजो᳚वि॒हत्या᳚शत्रूय॒तामाभ॑रा॒भोज॑नानि || {5.4.5}, {5.1.4.5}, {3.8.18.5}
42 व॒धेन॒दस्युं॒प्रहिचा॒तय॑स्व॒वयः॑कृण्वा॒नस्त॒न्वे॒३॑(ए॒)स्वायै᳚ |

पिप॑र्षि॒यत्स॑हसस्पुत्रदे॒वान्‌त्सोऽ‌अ॑ग्नेपाहिनृतम॒वाजे᳚ऽ‌अ॒स्मान् || {5.4.6}, {5.1.4.6}, {3.8.19.1}
43 व॒यंते᳚ऽ‌अग्नऽ‌उ॒क्थैर्वि॑धेमव॒यंह॒व्यैःपा᳚वकभद्रशोचे |

अ॒स्मेर॒यिंवि॒श्ववा᳚रं॒समि᳚न्वा॒स्मेविश्वा᳚नि॒द्रवि॑णानिधेहि || {5.4.7}, {5.1.4.7}, {3.8.19.2}
44 अ॒स्माक॑मग्नेऽ‌अध्व॒रंजु॑षस्व॒सह॑सःसूनोत्रिषधस्थह॒व्यम् |

व॒यंदे॒वेषु॑सु॒कृतः॑स्याम॒शर्म॑णानस्त्रि॒वरू᳚थेनपाहि || {5.4.8}, {5.1.4.8}, {3.8.19.3}
45 विश्वा᳚निनोदु॒र्गहा᳚जातवेदः॒सिन्धुं॒ना॒वादु॑रि॒ताति॑पर्षि |

अग्ने᳚ऽ‌अत्रि॒वन्नम॑सागृणा॒नो॒३॑(ओ॒)ऽस्माकं᳚बोध्यवि॒तात॒नूना᳚म् || {5.4.9}, {5.1.4.9}, {3.8.19.4}
46 यस्त्वा᳚हृ॒दाकी॒रिणा॒मन्य॑मा॒नोऽम॑र्त्यं॒मर्त्यो॒जोह॑वीमि |

जात॑वेदो॒यशो᳚ऽ‌अ॒स्मासु॑धेहिप्र॒जाभि॑रग्नेऽ‌अमृत॒त्वम॑श्याम् || {5.4.10}, {5.1.4.10}, {3.8.19.5}
47 यस्मै॒त्वंसु॒कृते᳚जातवेदऽ‌लो॒कम॑ग्नेकृ॒णवः॑स्यो॒नम् |

अ॒श्विनं॒पु॒त्रिणं᳚वी॒रव᳚न्तं॒गोम᳚न्तंर॒यिंन॑शतेस्व॒स्ति || {5.4.11}, {5.1.4.11}, {3.8.19.6}
[5] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयो वसुश्रतु ऋषिः | (१) प्रथमर्च इध्मः समिद्धो वाग्निः, (२) द्वितीयाया नराशंसः, (३) तृतीयाया इळः, (४) चतुर्थ्या बर्हिः, (५) पञ्चम्या देवीर्द्वारः, (६) षष्ठ्या उषासानक्ता, (७) सप्तम्या दैव्यौ होतारौ प्रचेतसौ, (८) अष्टम्यास्तिस्रो देव्यः सरस्वतीळाभारत्यः, (९) नवम्यास्त्वष्टा, (१०) दशम्या वनस्पतिः, (११) एकादश्याश्च स्वाहाकृतयो देवताः | गायत्री छन्दः ||
48 सुस॑मिद्धायशो॒चिषे᳚घृ॒तंती॒व्रंजु॑होतन |

अ॒ग्नये᳚जा॒तवे᳚दसे || {5.5.1}, {5.1.5.1}, {3.8.20.1}
49 नरा॒शंसः॑सुषूदती॒मंय॒ज्ञमदा᳚भ्यः |

क॒विर्हिमधु॑हस्त्यः || {5.5.2}, {5.1.5.2}, {3.8.20.2}
50 ई॒ळि॒तोऽ‌अ॑ग्न॒ऽ‌व॒हेन्द्रं᳚चि॒त्रमि॒हप्रि॒यम् |

सु॒खैरथे᳚भिरू॒तये᳚ || {5.5.3}, {5.1.5.3}, {3.8.20.3}
51 ऊर्ण᳚म्रदा॒विप्र॑थस्वा॒भ्य१॑(अ॒)र्काऽ‌अ॑नूषत |

भवा᳚नःशुभ्रसा॒तये᳚ || {5.5.4}, {5.1.5.4}, {3.8.20.4}
52 देवी᳚र्द्वारो॒विश्र॑यध्वंसुप्राय॒णान॑ऽ‌ऊ॒तये᳚ |

प्रप्र॑य॒ज्ञंपृ॑णीतन || {5.5.5}, {5.1.5.5}, {3.8.20.5}
53 सु॒प्रती᳚केवयो॒वृधा᳚य॒ह्वीऋ॒तस्य॑मा॒तरा᳚ |

दो॒षामु॒षास॑मीमहे || {5.5.6}, {5.1.5.6}, {3.8.21.1}
54 वात॑स्य॒पत्म᳚न्नीळि॒तादैव्या॒होता᳚रा॒मनु॑षः |

इ॒मंनो᳚य॒ज्ञमाग॑तम् || {5.5.7}, {5.1.5.7}, {3.8.21.2}
55 इळा॒सर॑स्वतीम॒हीति॒स्रोदे॒वीर्म॑यो॒भुवः॑ |

ब॒र्हिःसी᳚दन्त्व॒स्रिधः॑ || {5.5.8}, {5.1.5.8}, {3.8.21.3}
56 शि॒वस्त्व॑ष्टरि॒हाग॑हिवि॒भुःपोष॑ऽ‌उ॒तत्मना᳚ |

य॒ज्ञेय॑ज्ञेन॒ऽ‌उद॑व || {5.5.9}, {5.1.5.9}, {3.8.21.4}
57 यत्र॒वेत्थ॑वनस्पतेदे॒वानां॒गुह्या॒नामा᳚नि |

तत्र॑ह॒व्यानि॑गामय || {5.5.10}, {5.1.5.10}, {3.8.21.5}
58 स्वाहा॒ग्नये॒वरु॑णाय॒स्वाहेन्द्रा᳚यम॒रुद्भ्यः॑ |

स्वाहा᳚दे॒वेभ्यो᳚ह॒विः || {5.5.11}, {5.1.5.11}, {3.8.21.6}
[6] (१-१०) दशर्चस्य सूक्तस्य आत्रेयो वसुश्रुतु ऋषिः | अग्निर्देवता | , प‌ङ्क्तिश्छन्दः ||
59 अ॒ग्निंतंम᳚न्ये॒योवसु॒रस्तं॒यंयन्ति॑धे॒नवः॑ |

अस्त॒मर्व᳚न्तऽ‌आ॒शवोऽस्तं॒नित्या᳚सोवा॒जिन॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.1}, {5.1.6.1}, {3.8.22.1}
60 सोऽ‌अ॒ग्निर्योवसु॑र्गृ॒णेसंयमा॒यन्ति॑धे॒नवः॑ |

समर्व᳚न्तोरघु॒द्रुवः॒संसु॑जा॒तासः॑सू॒रय॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.2}, {5.1.6.2}, {3.8.22.2}
61 अ॒ग्निर्हिवा॒जिनं᳚वि॒शेददा᳚तिवि॒श्वच॑र्षणिः |

अ॒ग्नीरा॒येस्वा॒भुवं॒प्री॒तोया᳚ति॒वार्य॒मिषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.3}, {5.1.6.3}, {3.8.22.3}
62 ते᳚ऽ‌अग्नऽ‌इधीमहिद्यु॒मन्तं᳚देवा॒जर᳚म् |

यद्ध॒स्याते॒पनी᳚यसीस॒मिद्दी॒दय॑ति॒द्यवीषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.4}, {5.1.6.4}, {3.8.22.4}
63 ते᳚ऽ‌अग्नऋ॒चाह॒विःशुक्र॑स्यशोचिषस्पते |

सुश्च᳚न्द्र॒दस्म॒विश्प॑ते॒हव्य॑वा॒ट्तुभ्यं᳚हूयत॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.5}, {5.1.6.5}, {3.8.22.5}
64 प्रोत्येऽ‌अ॒ग्नयो॒ऽ‌ग्निषु॒विश्वं᳚पुष्यन्ति॒वार्य᳚म् |

तेहि᳚न्‌विरे॒तऽ‌इ᳚न्‌विरे॒तऽ‌इ॑षण्यन्त्यानु॒षगिषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.6}, {5.1.6.6}, {3.8.23.1}
65 तव॒त्येऽ‌अ॑ग्नेऽ‌अ॒र्चयो॒महि᳚व्राधन्तवा॒जिनः॑ |

येपत्व॑भिःश॒फानां᳚व्र॒जाभु॒रन्त॒गोना॒मिषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.7}, {5.1.6.7}, {3.8.23.2}
66 नवा᳚नोऽ‌अग्न॒ऽ‌भ॑रस्तो॒तृभ्यः॑सुक्षि॒तीरिषः॑ |

तेस्या᳚म॒यऽ‌आ᳚नृ॒चुस्त्वादू᳚तासो॒दमे᳚दम॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.8}, {5.1.6.8}, {3.8.23.3}
67 उ॒भेसु॑श्चन्द्रस॒र्पिषो॒दर्वी᳚श्रीणीषऽ‌आ॒सनि॑ |

उ॒तोन॒ऽ‌उत्‌पु॑पूर्याऽ‌उ॒क्थेषु॑शवसस्पत॒ऽ‌इषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.9}, {5.1.6.9}, {3.8.23.4}
68 ए॒वाँऽ‌अ॒ग्निम॑जुर्यमुर्गी॒र्भिर्य॒ज्ञेभि॑रानु॒षक् |

दध॑द॒स्मेसु॒वीर्य॑मु॒तत्यदा॒श्वश्व्य॒मिषं᳚स्तो॒तृभ्य॒ऽ‌भ॑र || {5.6.10}, {5.1.6.10}, {3.8.23.5}
[7] (१-१०) दशर्चस्य सूक्तस्यात्रेय इष ऋषिः | अग्निर्देवता | (१-९) प्रथमादिनवर्चामनुष्टुप्, (१०) दशम्याश्च प‌ङ्क्तिश्छन्दसी ||
69 सखा᳚यः॒संवः॑स॒म्यञ्च॒मिषं॒स्तोमं᳚चा॒ग्नये᳚ |

वर्षि॑ष्ठायक्षिती॒नामू॒र्जोनप्त्रे॒सह॑स्वते || {5.7.1}, {5.1.7.1}, {3.8.24.1}
70 कुत्रा᳚चि॒द्यस्य॒समृ॑तौर॒ण्वानरो᳚नृ॒षद॑ने |

अर्ह᳚न्तश्चि॒द्यमि᳚न्ध॒तेसं᳚ज॒नय᳚न्तिज॒न्तवः॑ || {5.7.2}, {5.1.7.2}, {3.8.24.2}
71 संयदि॒षोवना᳚महे॒संह॒व्यामानु॑षाणाम् |

उ॒तद्यु॒म्नस्य॒शव॑सऋ॒तस्य॑र॒श्मिमाद॑दे || {5.7.3}, {5.1.7.3}, {3.8.24.3}
72 स्मा᳚कृणोतिके॒तुमानक्तं᳚चिद्दू॒रऽ‌स॒ते |

पा॒व॒कोयद्‌वन॒स्पती॒न्‌प्रस्मा᳚मि॒नात्य॒जरः॑ || {5.7.4}, {5.1.7.4}, {3.8.24.4}
73 अव॑स्म॒यस्य॒वेष॑णे॒स्वेदं᳚प॒थिषु॒जुह्व॑ति |

अ॒भीमह॒स्वजे᳚न्यं॒भूमा᳚पृ॒ष्ठेव॑रुरुहुः || {5.7.5}, {5.1.7.5}, {3.8.24.5}
74 यंमर्त्यः॑पुरु॒स्पृहं᳚वि॒दद्विश्व॑स्य॒धाय॑से |

प्रस्वाद॑नंपितू॒नामस्त॑तातिंचिदा॒यवे᳚ || {5.7.6}, {5.1.7.6}, {3.8.25.1}
75 हिष्मा॒धन्वाक्षि॑तं॒दाता॒दात्याप॒शुः |

हिरि॑श्मश्रुः॒शुचि॑दन्नृ॒भुरनि॑भृष्टतविषिः || {5.7.7}, {5.1.7.7}, {3.8.25.2}
76 शुचिः॑ष्म॒यस्मा᳚ऽ‌अत्रि॒वत्‌प्रस्वधि॑तीव॒रीय॑ते |

सु॒षूर॑सूतमा॒ताक्रा॒णायदा᳚न॒शेभग᳚म् || {5.7.8}, {5.1.7.8}, {3.8.25.3}
77 यस्ते᳚सर्पिरासु॒तेऽ‌ग्ने॒शमस्ति॒धाय॑से |

ऐषु॑द्यु॒म्नमु॒तश्रव॒ऽ‌चि॒त्तंमर्त्ये᳚षुधाः || {5.7.9}, {5.1.7.9}, {3.8.25.4}
78 इति॑चिन्म॒न्युम॒ध्रिज॒स्त्वादा᳚त॒माप॒शुंद॑दे |

आद॑ग्ने॒ऽ‌अपृ॑ण॒तोऽत्रिः॑सासह्या॒द्दस्यू᳚नि॒षःसा᳚सह्या॒न्नॄन् || {5.7.10}, {5.1.7.10}, {3.8.25.5}
[8] (१-७) सप्तर्चस्य सूक्तस्यात्रेय इष ऋषिः | अग्निर्देवता | जगती छन्दः ||
79 त्वाम॑ग्नऋता॒यवः॒समी᳚धिरेप्र॒त्नंप्र॒त्नास॑ऽ‌ऊ॒तये᳚सहस्कृत |

पु॒रु॒श्च॒न्द्रंय॑ज॒तंवि॒श्वधा᳚यसं॒दमू᳚नसंगृ॒हप॑तिं॒वरे᳚ण्यम् || {5.8.1}, {5.1.8.1}, {3.8.26.1}
80 त्वाम॑ग्ने॒ऽ‌अति॑थिंपू॒र्व्यंविशः॑शो॒चिष्के᳚शंगृ॒हप॑तिं॒निषे᳚दिरे |

बृ॒हत्के᳚तुंपुरु॒रूपं᳚धन॒स्पृतं᳚सु॒शर्मा᳚णं॒स्वव॑संजर॒द्विष᳚म् || {5.8.2}, {5.1.8.2}, {3.8.26.2}
81 त्वाम॑ग्ने॒मानु॑षीरीळते॒विशो᳚होत्रा॒विदं॒विवि॑चिंरत्न॒धात॑मम् |

गुहा॒सन्तं᳚सुभगवि॒श्वद॑र्शतंतुविष्व॒णसं᳚सु॒यजं᳚घृत॒श्रिय᳚म् || {5.8.3}, {5.1.8.3}, {3.8.26.3}
82 त्वाम॑ग्नेधर्ण॒सिंवि॒श्वधा᳚व॒यंगी॒र्भिर्गृ॒णन्तो॒नम॒सोप॑सेदिम |

नो᳚जुषस्वसमिधा॒नोऽ‌अ᳚ङ्गिरोदे॒वोमर्त॑स्यय॒शसा᳚सुदी॒तिभिः॑ || {5.8.4}, {5.1.8.4}, {3.8.26.4}
83 त्वम॑ग्नेपुरु॒रूपो᳚वि॒शेवि॑शे॒वयो᳚दधासिप्र॒त्नथा᳚पुरुष्टुत |

पु॒रूण्यन्ना॒सह॑सा॒विरा᳚जसि॒त्विषिः॒साते᳚तित्विषा॒णस्य॒नाधृषे᳚ || {5.8.5}, {5.1.8.5}, {3.8.26.5}
84 त्वाम॑ग्नेसमिधा॒नंय॑विष्ठ्यदे॒वादू॒तंच॑क्रिरेहव्य॒वाह॑नम् |

उ॒रु॒ज्रय॑संघृ॒तयो᳚नि॒माहु॑तंत्वे॒षंचक्षु॑र्दधिरेचोद॒यन्म॑ति || {5.8.6}, {5.1.8.6}, {3.8.26.6}
85 त्वाम॑ग्नेप्र॒दिव॒ऽ‌आहु॑तंघृ॒तैःसु᳚म्ना॒यवः॑सुष॒मिधा॒समी᳚धिरे |

वा᳚वृधा॒नऽ‌ओष॑धीभिरुक्षि॒तो॒३॑(ओ॒)ऽभिज्रयां᳚सि॒पार्थि॑वा॒विति॑ष्ठसे || {5.8.7}, {5.1.8.7}, {3.8.26.7}
[9] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयो गय ऋषिः | अग्निर्देवता | (१-४, ६) प्रथमादिचतुर्‌ऋचाम् षष्ट्याश्चानुष्टप्, (५, ७) पञ्चमीसप्तम्योश्च पतिश्छन्दसी ||
86 त्वाम॑ग्नेह॒विष्म᳚न्तोदे॒वंमर्ता᳚सऽ‌ईळते |

मन्ये᳚त्वाजा॒तवे᳚दसं॒ह॒व्याव॑क्ष्यानु॒षक् || {5.9.1}, {5.1.9.1}, {4.1.1.1}
87 अ॒ग्निर्होता॒दास्व॑तः॒क्षय॑स्यवृ॒क्तब॑र्हिषः |

संय॒ज्ञास॒श्चर᳚न्ति॒यंसंवाजा᳚सःश्रव॒स्यवः॑ || {5.9.2}, {5.1.9.2}, {4.1.1.2}
88 उ॒तस्म॒यंशिशुं᳚यथा॒नवं॒जनि॑ष्टा॒रणी᳚ |

ध॒र्तारं॒मानु॑षीणांवि॒शाम॒ग्निंस्व॑ध्व॒रम् || {5.9.3}, {5.1.9.3}, {4.1.1.3}
89 उ॒तस्म॑दुर्गृभीयसेपु॒त्रोह्वा॒र्याणा᳚म् |

पु॒रूयोदग्धासि॒वनाग्ने᳚प॒शुर्नयव॑से || {5.9.4}, {5.1.9.4}, {4.1.1.4}
90 अध॑स्म॒यस्या॒र्चयः॑स॒म्यक्सं॒यन्ति॑धू॒मिनः॑ |

यदी॒मह॑त्रि॒तोदि॒व्युप॒ध्माते᳚व॒धम॑ति॒शिशी᳚तेध्मा॒तरी᳚यथा || {5.9.5}, {5.1.9.5}, {4.1.1.5}
91 तवा॒हम॑ग्नऽ‌ऊ॒तिभि᳚र्मि॒त्रस्य॑च॒प्रश॑स्तिभिः |

द्वे॒षो॒युतो॒दु॑रि॒तातु॒र्याम॒मर्त्या᳚नाम् || {5.9.6}, {5.1.9.6}, {4.1.1.6}
92 तंनो᳚ऽ‌अग्नेऽ‌अ॒भीनरो᳚र॒यिंस॑हस्व॒ऽ‌भ॑र |

क्षे᳚पय॒त्सपो᳚षय॒द्भुव॒द्वाज॑स्यसा॒तय॑ऽ‌उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {5.9.7}, {5.1.9.7}, {4.1.1.7}
[10] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयो गय ऋषिः | अग्निर्देवता | (१-३, ५-६) प्रथमादितृचस्य पञ्चमीषष्ठ्योर्‌ऋचोश्चानुष्टप् (४, ७) चतुर्थीसप्तम्योश्च पतिश्छन्दसी ||
93 अग्न॒ऽ‌ओजि॑ष्ठ॒माभ॑रद्यु॒म्नम॒स्मभ्य॑मध्रिगो |

प्रनो᳚रा॒यापरी᳚णसा॒रत्सि॒वाजा᳚य॒पन्था᳚म् || {5.10.1}, {5.1.10.1}, {4.1.2.1}
94 त्वंनो᳚ऽ‌अग्नेऽ‌अद्भुत॒क्रत्वा॒दक्ष॑स्यमं॒हना᳚ |

त्वेऽ‌अ॑सु॒र्य१॑(अ॒)मारु॑हत्क्रा॒णामि॒त्रोय॒ज्ञियः॑ || {5.10.2}, {5.1.10.2}, {4.1.2.2}
95 त्वंनो᳚ऽ‌अग्नऽ‌एषां॒गयं᳚पु॒ष्टिंच॑वर्धय |

येस्तोमे᳚भिः॒प्रसू॒रयो॒नरो᳚म॒घान्या᳚न॒शुः || {5.10.3}, {5.1.10.3}, {4.1.2.3}
96 येऽ‌अ॑ग्नेचन्द्रते॒गिरः॑शु॒म्भन्त्यश्व॑राधसः |

शुष्मे᳚भिःशु॒ष्मिणो॒नरो᳚दि॒वश्चि॒द्येषां᳚बृ॒हत्सु॑की॒र्तिर्बोध॑ति॒त्मना᳚ || {5.10.4}, {5.1.10.4}, {4.1.2.4}
97 तव॒त्येऽ‌अ॑ग्नेऽ‌अ॒र्चयो॒भ्राज᳚न्तोयन्तिधृष्णु॒या |

परि॑ज्मानो॒वि॒द्युतः॑स्वा॒नोरथो॒वा᳚ज॒युः || {5.10.5}, {5.1.10.5}, {4.1.2.5}
98 नूनो᳚ऽ‌अग्नऽ‌ऊ॒तये᳚स॒बाध॑सश्चरा॒तये᳚ |

अ॒स्माका᳚सश्चसू॒रयो॒विश्वा॒ऽ‌आशा᳚स्तरी॒षणि॑ || {5.10.6}, {5.1.10.6}, {4.1.2.6}
99 त्वंनो᳚ऽ‌अग्नेऽ‌अङ्गिरःस्तु॒तःस्तवा᳚न॒ऽ‌भ॑र |

होत᳚र्विभ्वा॒सहं᳚र॒यिंस्तो॒तृभ्यः॒स्तव॑सेनऽ‌उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {5.10.7}, {5.1.10.7}, {4.1.2.7}
[11] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | जगती छन्दः ||
100 जन॑स्यगो॒पाऽ‌अ॑जनिष्ट॒जागृ॑विर॒ग्निःसु॒दक्षः॑सुवि॒ताय॒नव्य॑से |

घृ॒तप्र॑तीकोबृह॒तादि॑वि॒स्पृशा᳚द्यु॒मद्विभा᳚तिभर॒तेभ्यः॒शुचिः॑ || {5.11.1}, {5.1.11.1}, {4.1.3.1}
101 य॒ज्ञस्य॑के॒तुंप्र॑थ॒मंपु॒रोहि॑तम॒ग्निंनर॑स्त्रिषध॒स्थेसमी᳚धिरे |

इन्द्रे᳚णदे॒वैःस॒रथं॒ब॒र्हिषि॒सीद॒न्निहोता᳚य॒जथा᳚यसु॒क्रतुः॑ || {5.11.2}, {5.1.11.2}, {4.1.3.2}
102 अस᳚म्मृष्टोजायसेमा॒त्रोःशुचि᳚र्म॒न्द्रःक॒विरुद॑तिष्ठोवि॒वस्व॑तः |

घृ॒तेन॑त्वावर्धयन्नग्नऽ‌आहुतधू॒मस्ते᳚के॒तुर॑भवद्दि॒विश्रि॒तः || {5.11.3}, {5.1.11.3}, {4.1.3.3}
103 अ॒ग्निर्नो᳚य॒ज्ञमुप॑वेतुसाधु॒याग्निंनरो॒विभ॑रन्तेगृ॒हेगृ॑हे |

अ॒ग्निर्दू॒तोऽ‌अ॑भवद्धव्य॒वाह॑नो॒ऽ‌ग्निंवृ॑णा॒नावृ॑णतेक॒विक्र॑तुम् || {5.11.4}, {5.1.11.4}, {4.1.3.4}
104 तुभ्ये॒दम॑ग्ने॒मधु॑मत्तमं॒वच॒स्तुभ्यं᳚मनी॒षाऽ‌इ॒यम॑स्तु॒शंहृ॒दे |

त्वांगिरः॒सिन्धु॑मिवा॒वनी᳚र्म॒हीरापृ॑णन्ति॒शव॑साव॒र्धय᳚न्ति || {5.11.5}, {5.1.11.5}, {4.1.3.5}
105 त्वाम॑ग्ने॒ऽ‌अङ्गि॑रसो॒गुहा᳚हि॒तमन्व॑विन्दञ्छिश्रिया॒णंवने᳚वने |

जा᳚यसेम॒थ्यमा᳚नः॒सहो᳚म॒हत्त्वामा᳚हुः॒सह॑सस्पु॒त्रम᳚ङ्गिरः || {5.11.6}, {5.1.11.6}, {4.1.3.6}
[12] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
106 प्राग्नये᳚बृह॒तेय॒ज्ञिया᳚यऋ॒तस्य॒वृष्णे॒ऽ‌असु॑राय॒मन्म॑ |

घृ॒तंय॒ज्ञऽ‌आ॒स्ये॒३॑(ए॒)सुपू᳚तं॒गिरं᳚भरेवृष॒भाय॑प्रती॒चीम् || {5.12.1}, {5.1.12.1}, {4.1.4.1}
107 ऋ॒तंचि॑कित्वऋ॒तमिच्चि॑किद्ध्यृ॒तस्य॒धारा॒ऽ‌अनु॑तृन्धिपू॒र्वीः |

नाहंया॒तुंसह॑सा॒द्व॒येन॑ऋ॒तंस॑पाम्यरु॒षस्य॒वृष्णः॑ || {5.12.2}, {5.1.12.2}, {4.1.4.2}
108 कया᳚नोऽ‌अग्नऋ॒तय᳚न्नृ॒तेन॒भुवो॒नवे᳚दाऽ‌उ॒चथ॑स्य॒नव्यः॑ |

वेदा᳚मेदे॒वऋ॑तु॒पाऋ॑तू॒नांनाहंपतिं᳚सनि॒तुर॒स्यरा॒यः || {5.12.3}, {5.1.12.3}, {4.1.4.3}
109 केते᳚ऽ‌अग्नेरि॒पवे॒बन्ध॑नासः॒केपा॒यवः॑सनिषन्तद्यु॒मन्तः॑ |

केधा॒सिम॑ग्ने॒ऽ‌अनृ॑तस्यपान्ति॒कऽ‌आस॑तो॒वच॑सःसन्तिगो॒पाः || {5.12.4}, {5.1.12.4}, {4.1.4.4}
110 सखा᳚यस्ते॒विषु॑णाऽ‌अग्नऽ‌ए॒तेशि॒वासः॒सन्तो॒ऽ‌अशि॑वाऽ‌अभूवन् |

अधू᳚र्षतस्व॒यमे॒तेवचो᳚भिर्‌ऋजूय॒तेवृ॑जि॒नानि॑ब्रु॒वन्तः॑ || {5.12.5}, {5.1.12.5}, {4.1.4.5}
111 यस्ते᳚ऽ‌अग्ने॒नम॑साय॒ज्ञमीट्ट॑ऋ॒तंपा᳚त्यरु॒षस्य॒वृष्णः॑ |

तस्य॒क्षयः॑पृ॒थुरासा॒धुरे᳚तुप्र॒सर्स्रा᳚णस्य॒नहु॑षस्य॒शेषः॑ || {5.12.6}, {5.1.12.6}, {4.1.4.6}
[13] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | गायत्री छन्दः ||
112 अर्च᳚न्तस्त्वाहवाम॒हेऽर्च᳚न्तः॒समि॑धीमहि |

अग्ने॒ऽ‌अर्च᳚न्तऽ‌ऊ॒तये᳚ || {5.13.1}, {5.1.13.1}, {4.1.5.1}
113 अ॒ग्नेःस्तोमं᳚मनामहेसि॒ध्रम॒द्यदि॑वि॒स्पृशः॑ |

दे॒वस्य॑द्रविण॒स्यवः॑ || {5.13.2}, {5.1.13.2}, {4.1.5.2}
114 अ॒ग्निर्जु॑षतनो॒गिरो॒होता॒योमानु॑षे॒ष्वा |

य॑क्ष॒द्दैव्यं॒जन᳚म् || {5.13.3}, {5.1.13.3}, {4.1.5.3}
115 त्वम॑ग्नेस॒प्रथा᳚ऽ‌असि॒जुष्टो॒होता॒वरे᳚ण्यः |

त्वया᳚य॒ज्ञंवित᳚न्वते || {5.13.4}, {5.1.13.4}, {4.1.5.4}
116 त्वाम॑ग्नेवाज॒सात॑मं॒विप्रा᳚वर्धन्ति॒सुष्टु॑तम् |

नो᳚रास्वसु॒वीर्य᳚म् || {5.13.5}, {5.1.13.5}, {4.1.5.5}
117 अग्ने᳚ने॒मिर॒राँऽ‌इ॑वदे॒वाँस्त्वंप॑रि॒भूर॑सि |

राध॑श्चि॒त्रमृ᳚ञ्जसे || {5.13.6}, {5.1.13.6}, {4.1.5.6}
[14] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सुतम्भर ऋषिः | अग्निर्देवता | गायत्री छन्द ||
118 अ॒ग्निंस्तोमे᳚नबोधयसमिधा॒नोऽ‌अम॑र्त्यम् |

ह॒व्यादे॒वेषु॑नोदधत् || {5.14.1}, {5.1.14.1}, {4.1.6.1}
119 तम॑ध्व॒रेष्वी᳚ळतेदे॒वंमर्ता॒ऽ‌अम॑र्त्यम् |

यजि॑ष्ठं॒मानु॑षे॒जने᳚ || {5.14.2}, {5.1.14.2}, {4.1.6.2}
120 तंहिशश्व᳚न्त॒ऽ‌ईळ॑तेस्रु॒चादे॒वंघृ॑त॒श्चुता᳚ |

अ॒ग्निंह॒व्याय॒वोळ्ह॑वे || {5.14.3}, {5.1.14.3}, {4.1.6.3}
121 अ॒ग्निर्जा॒तोऽ‌अ॑रोचत॒घ्नन्दस्यू॒ञ्ज्योति॑षा॒तमः॑ |

अवि᳚न्द॒द्गाऽ‌अ॒पःस्वः॑ || {5.14.4}, {5.1.14.4}, {4.1.6.4}
122 अ॒ग्निमी॒ळेन्यं᳚क॒विंघृ॒तपृ॑ष्ठंसपर्यत |

वेतु॑मेशृ॒णव॒द्धव᳚म् || {5.14.5}, {5.1.14.5}, {4.1.6.5}
123 अ॒ग्निंघृ॒तेन॑वावृधुः॒स्तोमे᳚भिर्वि॒श्वच॑र्षणिम् |

स्वा॒धीभि᳚र्वच॒स्युभिः॑ || {5.14.6}, {5.1.14.6}, {4.1.6.6}
[15] (१-५) पञ्चर्चस्य सूक्तस्य आङ्गिरसो धरुण ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
124 प्रवे॒धसे᳚क॒वये॒वेद्या᳚य॒गिरं᳚भरेय॒शसे᳚पू॒र्व्याय॑ |

घृ॒तप्र॑सत्तो॒ऽ‌असु॑रःसु॒शेवो᳚रा॒योध॒र्ताध॒रुणो॒वस्वो᳚ऽ‌अ॒ग्निः || {5.15.1}, {5.2.1.1}, {4.1.7.1}
125 ऋ॒तेन॑ऋ॒तंध॒रुणं᳚धारयन्तय॒ज्ञस्य॑शा॒केप॑र॒मेव्यो᳚मन् |

दि॒वोधर्म᳚न्ध॒रुणे᳚से॒दुषो॒नॄञ्जा॒तैरजा᳚ताँऽ‌अ॒भियेन॑न॒क्षुः || {5.15.2}, {5.2.1.2}, {4.1.7.2}
126 अ॒ङ्हो॒युव॑स्त॒न्व॑स्तन्वते॒विवयो᳚म॒हद्दु॒ष्टरं᳚पू॒र्व्याय॑ |

सं॒वतो॒नव॑जातस्तुतुर्यात्सि॒ङ्हंक्रु॒द्धम॒भितः॒परि॑ष्ठुः || {5.15.3}, {5.2.1.3}, {4.1.7.3}
127 मा॒तेव॒यद्भर॑सेपप्रथा॒नोजनं᳚जनं॒धाय॑से॒चक्ष॑से |

वयो᳚वयोजरसे॒यद्दधा᳚नः॒परि॒त्मना॒विषु॑रूपोजिगासि || {5.15.4}, {5.2.1.4}, {4.1.7.4}
128 वाजो॒नुते॒शव॑सस्पा॒त्वन्त॑मु॒रुंदोघं᳚ध॒रुणं᳚देवरा॒यः |

प॒दंता॒युर्गुहा॒दधा᳚नोम॒होरा॒येचि॒तय॒न्नत्रि॑मस्पः || {5.15.5}, {5.2.1.5}, {4.1.7.5}
[16] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः पूरुषिः, अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दसी ||
129 बृ॒हद्वयो॒हिभा॒नवेऽर्चा᳚दे॒वाया॒ग्नये᳚ |

यंमि॒त्रंप्रश॑स्तिभि॒र्मर्ता᳚सोदधि॒रेपु॒रः || {5.16.1}, {5.2.2.1}, {4.1.8.1}
130 हिद्युभि॒र्जना᳚नां॒होता॒दक्ष॑स्यबा॒ह्वोः |

विह॒व्यम॒ग्निरा᳚नु॒षग्भगो॒वार॑मृण्वति || {5.16.2}, {5.2.2.2}, {4.1.8.2}
131 अ॒स्यस्तोमे᳚म॒घोनः॑स॒ख्येवृ॒द्धशो᳚चिषः |

विश्वा॒यस्मि᳚न्तुवि॒ष्वणि॒सम॒र्येशुष्म॑माद॒धुः || {5.16.3}, {5.2.2.3}, {4.1.8.3}
132 अधा॒ह्य॑ग्नऽ‌एषांसु॒वीर्य॑स्यमं॒हना᳚ |

तमिद्य॒ह्वंरोद॑सी॒परि॒श्रवो᳚बभूवतुः || {5.16.4}, {5.2.2.4}, {4.1.8.4}
133 नून॒ऽ‌एहि॒वार्य॒मग्ने᳚गृणा॒नऽ‌भ॑र |

येव॒यंयेच॑सू॒रयः॑स्व॒स्तिधाम॑हे॒सचो॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {5.16.5}, {5.2.2.5}, {4.1.8.5}
[17] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः पुरु ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टप, (५) पञ्चम्याश्च पतिश्छन्दसी ||
134 य॒ज्ञैर्दे᳚व॒मर्त्य॑ऽ‌इ॒त्थातव्यां᳚समू॒तये᳚ |

अ॒ग्निंकृ॒तेस्व॑ध्व॒रेपू॒रुरी᳚ळी॒ताव॑से || {5.17.1}, {5.2.3.1}, {4.1.9.1}
135 अस्य॒हिस्वय॑शस्तरऽ‌आ॒सावि॑धर्म॒न्मन्य॑से |

तंनाकं᳚चि॒त्रशो᳚चिषंम॒न्द्रंप॒रोम॑नी॒षया᳚ || {5.17.2}, {5.2.3.2}, {4.1.9.2}
136 अ॒स्यवासाऽ‌उ॑ऽ‌अ॒र्चिषा॒यऽ‌आयु॑क्ततु॒जागि॒रा |

दि॒वोयस्य॒रेत॑साबृ॒हच्छोच᳚न्त्य॒र्चयः॑ || {5.17.3}, {5.2.3.3}, {4.1.9.3}
137 अ॒स्यक्रत्वा॒विचे᳚तसोद॒स्मस्य॒वसु॒रथ॒ऽ‌ |

अधा॒विश्वा᳚सु॒हव्यो॒ऽ‌ग्निर्वि॒क्षुप्रश॑स्यते || {5.17.4}, {5.2.3.4}, {4.1.9.4}
138 नून॒ऽ‌इद्धिवार्य॑मा॒सास॑चन्तसू॒रयः॑ |

ऊर्जो᳚नपाद॒भिष्ट॑येपा॒हिश॒ग्धिस्व॒स्तय॑ऽ‌उ॒तैधि॑पृ॒त्सुनो᳚वृ॒धे || {5.17.5}, {5.2.3.5}, {4.1.9.5}
[18] (१-५) पञ्चर्चस्य सूक्तस्य मृक्तवाहा आत्रेयो द्वित ऋषिः | अग्निर्देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टप, (५) पञ्चम्याश्च पतिश्छन्दसी ||
139 प्रा॒तर॒ग्निःपु॑रुप्रि॒योवि॒शःस्त॑वे॒ताति॑थिः |

विश्वा᳚नि॒योऽ‌अम॑र्त्योह॒व्यामर्ते᳚षु॒रण्य॑ति || {5.18.1}, {5.2.4.1}, {4.1.10.1}
140 द्वि॒ताय॑मृ॒क्तवा᳚हसे॒स्वस्य॒दक्ष॑स्यमं॒हना᳚ |

इन्दुं॒ध॑त्तऽ‌आनु॒षक्स्तो॒ताचि॑त्तेऽ‌अमर्त्य || {5.18.2}, {5.2.4.2}, {4.1.10.2}
141 तंवो᳚दी॒र्घायु॑शोचिषंगि॒राहु॑वेम॒घोना᳚म् |

अरि॑ष्टो॒येषां॒रथो॒व्य॑श्वदाव॒न्नीय॑ते || {5.18.3}, {5.2.4.3}, {4.1.10.3}
142 चि॒त्रावा॒येषु॒दीधि॑तिरा॒सन्नु॒क्थापान्ति॒ये |

स्ती॒र्णंब॒र्हिःस्व᳚र्णरे॒श्रवां᳚सिदधिरे॒परि॑ || {5.18.4}, {5.2.4.4}, {4.1.10.4}
143 येमे᳚पञ्चा॒शतं᳚द॒दुरश्वा᳚नांस॒धस्तु॑ति |

द्यु॒मद॑ग्ने॒महि॒श्रवो᳚बृ॒हत्कृ॑धिम॒घोनां᳚नृ॒वद॑मृतनृ॒णाम् || {5.18.5}, {5.2.4.5}, {4.1.10.5}
[19] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो वव्रिआ षः, अग्निर्देवता | (१-२) प्रथमाद्वितीययोर्‌ऋचोर्गायत्री, (३-४) तृतीयाचतुओरनुष्टुप्।, (५) पञ्चम्याश्च विराड्रूपा छन्दांसि ||
144 अ॒भ्य॑व॒स्थाःप्रजा᳚यन्ते॒प्रव॒व्रेर्व॒व्रिश्चि॑केत |

उ॒पस्थे᳚मा॒तुर्विच॑ष्टे || {5.19.1}, {5.2.5.1}, {4.1.11.1}
145 जु॒हु॒रेविचि॒तय॒न्तोऽनि॑मिषंनृ॒म्णंपा᳚न्ति |

दृ॒ळ्हांपुरं᳚विविशुः || {5.19.2}, {5.2.5.2}, {4.1.11.2}
146 श्वै᳚त्रे॒यस्य॑ज॒न्तवो᳚द्यु॒मद्व॑र्धन्तकृ॒ष्टयः॑ |

नि॒ष्कग्री᳚वोबृ॒हदु॑क्थऽ‌ए॒नामध्वा॒वा᳚ज॒युः || {5.19.3}, {5.2.5.3}, {4.1.11.3}
147 प्रि॒यंदु॒ग्धंकाम्य॒मजा᳚मिजा॒म्योःसचा᳚ |

घ॒र्मोवाज॑जठ॒रोऽद॑ब्धः॒शश्व॑तो॒दभः॑ || {5.19.4}, {5.2.5.4}, {4.1.11.4}
148 क्रीळ᳚न्नोरश्म॒ऽ‌भु॑वः॒संभस्म॑नावा॒युना॒वेवि॑दानः |

ताऽ‌अ॑स्यसन्धृ॒षजो॒ति॒ग्माःसुसं᳚शिताव॒क्ष्यो᳚वक्षणे॒स्थाः || {5.19.5}, {5.2.5.5}, {4.1.11.5}
[20] (१-४) चतुरृचस्य सूक्तस्यात्रेयाः प्रयस्वन्त (ऋषयः) अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टप्, (४) चतुर्थ्या ऋचश्च प‌ङ्क्तिश्छन्दसी ||
149 यम॑ग्नेवाजसातम॒त्वंचि॒न्मन्य॑सेर॒यिम् |

तंनो᳚गी॒र्भिःश्र॒वाय्यं᳚देव॒त्राप॑नया॒युज᳚म् || {5.20.1}, {5.2.6.1}, {4.1.12.1}
150 येऽ‌अ॑ग्ने॒नेरय᳚न्तितेवृ॒द्धाऽ‌उ॒ग्रस्य॒शव॑सः |

अप॒द्वेषो॒ऽ‌अप॒ह्वरो॒ऽन्यव्र॑तस्यसश्चिरे || {5.20.2}, {5.2.6.2}, {4.1.12.2}
151 होता᳚रंत्वावृणीम॒हेऽ‌ग्ने॒दक्ष॑स्य॒साध॑नम् |

य॒ज्ञेषु॑पू॒र्व्यंगि॒राप्रय॑स्वन्तोहवामहे || {5.20.3}, {5.2.6.3}, {4.1.12.3}
152 इ॒त्थायथा᳚तऽ‌ऊ॒तये॒सह॑सावन्दि॒वेदि॑वे |

रा॒यऋ॒ताय॑सुक्रतो॒गोभिः॑ष्यामसध॒मादो᳚वी॒रैःस्या᳚मसध॒मादः॑ || {5.20.4}, {5.2.6.4}, {4.1.12.4}
[21] (१-४) चतुरृचस्य सूक्तस्य आत्रेयः सस ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टुप्।, (४) चतुर्थ्याऋचश्च पतिश्छन्दसी ||
153 म॒नु॒ष्वत्त्वा॒निधी᳚महिमनु॒ष्वत्समि॑धीमहि |

अग्ने᳚मनु॒ष्वद᳚ङ्गिरोदे॒वान्‌दे᳚वय॒तेय॑ज || {5.21.1}, {5.2.7.1}, {4.1.13.1}
154 त्वंहिमानु॑षे॒जनेऽ‌ग्ने॒सुप्री᳚तऽ‌इ॒ध्यसे᳚ |

स्रुच॑स्त्वायन्त्यानु॒षक्सुजा᳚त॒सर्पि॑रासुते || {5.21.2}, {5.2.7.2}, {4.1.13.2}
155 त्वांविश्वे᳚स॒जोष॑सोदे॒वासो᳚दू॒तम॑क्रत |

स॒प॒र्यन्त॑स्त्वाकवेय॒ज्ञेषु॑दे॒वमी᳚ळते || {5.21.3}, {5.2.7.3}, {4.1.13.3}
156 दे॒वंवो᳚देवय॒ज्यया॒ग्निमी᳚ळीत॒मर्त्यः॑ |

समि॑द्धःशुक्रदीदिह्यृ॒तस्य॒योनि॒मास॑दःस॒सस्य॒योनि॒मास॑दः || {5.21.4}, {5.2.7.4}, {4.1.13.4}
[22] (१-४) चतुरृचस्य सूक्तस्य आत्रेयो विश्वसामा ऋषिः | अग्निर्देवता | (१-३) प्रथमादितृचस्यानुष्टुप्।, (४) चतुर्थ्या ऋचश्च पतिश्छन्दसी ||
157 प्रवि॑श्वसामन्नत्रि॒वदर्चा᳚पाव॒कशो᳚चिषे |

योऽ‌अ॑ध्व॒रेष्वीड्यो॒होता᳚म॒न्द्रत॑मोवि॒शि || {5.22.1}, {5.2.8.1}, {4.1.14.1}
158 न्य१॑(अ॒)ग्निंजा॒तवे᳚दसं॒दधा᳚तादे॒वमृ॒त्विज᳚म् |

प्रय॒ज्ञऽ‌ए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः || {5.22.2}, {5.2.8.2}, {4.1.14.2}
159 चि॒कि॒त्विन्म॑नसंत्वादे॒वंमर्ता᳚सऽ‌ऊ॒तये᳚ |

वरे᳚ण्यस्य॒तेऽव॑सऽ‌इया॒नासो᳚ऽ‌अमन्महि || {5.22.3}, {5.2.8.3}, {4.1.14.3}
160 अग्ने᳚चिकि॒द्ध्य१॑(अ॒)स्यन॑ऽ‌इ॒दंवचः॑सहस्य |

तंत्वा᳚सुशिप्रदम्पते॒स्तोमै᳚र्वर्ध॒न्त्यत्र॑योगी॒र्भिःशु᳚म्भ॒न्त्यत्र॑यः || {5.22.4}, {5.2.8.4}, {4.1.14.4}
[23] (१-४) चतुरृचस्य सूक्तस्य आत्रेयो विश्वचर्षा णधर्म ऋषिः | अग्निर्देवता | (१३) प्रथमादितृचस्यानुष्टप, (४) चतुर्थ्या ऋचश्च प‌ङ्क्तिश्छन्दसी ||
161 अग्ने॒सह᳚न्त॒माभ॑रद्यु॒म्नस्य॑प्रा॒सहा᳚र॒यिम् |

विश्वा॒यश्च॑र्ष॒णीर॒भ्या॒३॑(आ॒)सावाजे᳚षुसा॒सह॑त् || {5.23.1}, {5.2.9.1}, {4.1.15.1}
162 तम॑ग्नेपृतना॒षहं᳚र॒यिंस॑हस्व॒ऽ‌भ॑र |

त्वंहिस॒त्योऽ‌अद्भु॑तोदा॒तावाज॑स्य॒गोम॑तः || {5.23.2}, {5.2.9.2}, {4.1.15.2}
163 विश्वे॒हित्वा᳚स॒जोष॑सो॒जना᳚सोवृ॒क्तब॑र्हिषः |

होता᳚रं॒सद्म॑सुप्रि॒यंव्यन्ति॒वार्या᳚पु॒रु || {5.23.3}, {5.2.9.3}, {4.1.15.3}
164 हिष्मा᳚वि॒श्वच॑र्षणिर॒भिमा᳚ति॒सहो᳚द॒धे |

अग्न॑ऽ‌ए॒षुक्षये॒ष्वारे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्‌पा᳚वकदीदिहि || {5.23.4}, {5.2.9.4}, {4.1.15.4}
[24] (१-४) चतुरृचस्य सूक्तस्य बन्धुः सुबन्धुः श्रुतबन्धुर्विपब्र न्धुश्च गौपायना लौपायना वा क्रमेणर्षयः, अग्निर्देवता | द्विपदा विराट् छन्दः ||
165 अग्ने॒त्वंनो॒ऽ‌अन्त॑मऽ‌उ॒तत्रा॒ताशि॒वोभ॑वावरू॒थ्यः॑ || {5.24.1}, {5.2.10.1}, {4.1.16.1}
166 वसु॑र॒ग्निर्वसु॑श्रवा॒ऽ‌अच्छा᳚नक्षिद्यु॒मत्त॑मंर॒यिंदाः᳚ || {5.24.2}, {5.2.10.2}, {4.1.16.2}
167 नो᳚बोधिश्रु॒धीहव॑मुरु॒ष्याणो᳚ऽ‌अघाय॒तःस॑मस्मात् || {5.24.3}, {5.2.10.3}, {4.1.16.3}
168 तंत्वा᳚शोचिष्ठदीदिवःसु॒म्नाय॑नू॒नमी᳚महे॒सखि॑भ्यः || {5.24.4}, {5.2.10.4}, {4.1.16.4}
[25] (१-९) नवर्चस्य सूक्तस्यात्रेया वसूयव (ऋषयः) अग्निर्देवता | अनुष्टुप् छन्दः ||
169 अच्छा᳚वोऽ‌अ॒ग्निमव॑सेदे॒वंगा᳚सि॒नो॒वसुः॑ |

रास॑त्‌पु॒त्रऋ॑षू॒णामृ॒तावा᳚पर्षतिद्वि॒षः || {5.25.1}, {5.2.11.1}, {4.1.17.1}
170 हिस॒त्योयंपूर्वे᳚चिद्‌दे॒वास॑श्चि॒द्यमी᳚धि॒रे |

होता᳚रंम॒न्द्रजि॑ह्व॒मित्सु॑दी॒तिभि᳚र्वि॒भाव॑सुम् || {5.25.2}, {5.2.11.2}, {4.1.17.2}
171 नो᳚धी॒तीवरि॑ष्ठया॒श्रेष्ठ॑यासुम॒त्या |

अग्ने᳚रा॒योदि॑दीहिनःसुवृ॒क्तिभि᳚र्वरेण्य || {5.25.3}, {5.2.11.3}, {4.1.17.3}
172 अ॒ग्निर्दे॒वेषु॑राजत्य॒ग्निर्मर्ते᳚ष्वावि॒शन् |

अ॒ग्निर्नो᳚हव्य॒वाह॑नो॒ऽ‌ग्निंधी॒भिःस॑पर्यत || {5.25.4}, {5.2.11.4}, {4.1.17.4}
173 अ॒ग्निस्तु॒विश्र॑वस्तमंतु॒विब्र᳚ह्माणमुत्त॒मम् |

अ॒तूर्तं᳚श्राव॒यत्‌प॑तिंपु॒त्रंद॑दातिदा॒शुषे᳚ || {5.25.5}, {5.2.11.5}, {4.1.17.5}
174 अ॒ग्निर्द॑दाति॒सत्‌प॑तिंसा॒साह॒योयु॒धानृभिः॑ |

अ॒ग्निरत्यं᳚रघु॒ष्यदं॒जेता᳚र॒मप॑राजितम् || {5.25.6}, {5.2.11.6}, {4.1.18.1}
175 यद्‌वाहि॑ष्ठं॒तद॒ग्नये᳚बृ॒हद॑र्चविभावसो |

महि॑षीव॒त्वद्र॒यिस्त्वद्वाजा॒ऽ‌उदी᳚रते || {5.25.7}, {5.2.11.7}, {4.1.18.2}
176 तव॑द्यु॒मन्तो᳚ऽ‌अ॒र्चयो॒ग्रावे᳚वोच्यतेबृ॒हत् |

उ॒तोते᳚तन्य॒तुर्य॑थास्वा॒नोऽ‌अ॑र्त॒त्मना᳚दि॒वः || {5.25.8}, {5.2.11.8}, {4.1.18.3}
177 ए॒वाँऽ‌अ॒ग्निंव॑सू॒यवः॑सहसा॒नंव॑वन्दिम |

नो॒विश्वा॒ऽ‌अति॒द्विषः॒पर्ष᳚न्ना॒वेव॑सु॒क्रतुः॑ || {5.25.9}, {5.2.11.9}, {4.1.18.4}
[26] (१-९) नवर्चस्य सूक्तस्यात्रेया वसूयव ऋषयः (१-८) प्रथमाद्यष्टर्चामग्निः, (९) नवम्याश्च लिङ्गोक्ता देवताः | गायत्री छन्दः ||
178 अग्ने᳚पावकरो॒चिषा᳚म॒न्द्रया᳚देवजि॒ह्वया᳚ |

दे॒वान्‌व॑क्षि॒यक्षि॑ || {5.26.1}, {5.2.12.1}, {4.1.19.1}
179 तंत्वा᳚घृतस्नवीमहे॒चित्र॑भानोस्व॒र्दृश᳚म् |

दे॒वाँऽ‌वी॒तये᳚वह || {5.26.2}, {5.2.12.2}, {4.1.19.2}
180 वी॒तिहो᳚त्रंत्वाकवेद्यु॒मन्तं॒समि॑धीमहि |

अग्ने᳚बृ॒हन्त॑मध्व॒रे || {5.26.3}, {5.2.12.3}, {4.1.19.3}
181 अग्ने॒विश्वे᳚भि॒राग॑हिदे॒वेभि॑र्ह॒व्यदा᳚तये |

होता᳚रंत्वावृणीमहे || {5.26.4}, {5.2.12.4}, {4.1.19.4}
182 यज॑मानायसुन्व॒तऽ‌आग्ने᳚सु॒वीर्यं᳚वह |

दे॒वैरास॑त्सिब॒र्हिषि॑ || {5.26.5}, {5.2.12.5}, {4.1.19.5}
183 स॒मि॒धा॒नःस॑हस्रजि॒दग्ने॒धर्मा᳚णिपुष्यसि |

दे॒वानां᳚दू॒तऽ‌उ॒क्थ्यः॑ || {5.26.6}, {5.2.12.6}, {4.1.20.1}
184 न्य१॑(अ॒)ग्निंजा॒तवे᳚दसंहोत्र॒वाहं॒यवि॑ष्ठ्यम् |

दधा᳚तादे॒वमृ॒त्विज᳚म् || {5.26.7}, {5.2.12.7}, {4.1.20.2}
185 प्रय॒ज्ञऽ‌ए᳚त्वानु॒षग॒द्यादे॒वव्य॑चस्तमः |

स्तृ॒णी॒तब॒र्हिरा॒सदे᳚ || {5.26.8}, {5.2.12.8}, {4.1.20.3}
186 एदंम॒रुतो᳚ऽ‌अ॒श्विना᳚मि॒त्रःसी᳚दन्तु॒वरु॑णः |

दे॒वासः॒सर्व॑यावि॒शा || {5.26.9}, {5.2.12.9}, {4.1.20.4}
[27] (१-६) षळृर्चस्य सूक्तस्य त्रैवष् णज्यरुणः पौरुकुत्स्यस्त्रसदस्यु रतोऽश्चमेधश्च राजानो भोमौऽत्रिर्वा ऋषिः | (१-५) प्रथमादिपञ्चर्चामग्निः, (६) षष्ठ्याश्चेन्द्राग्नी देवते | (१-३) प्रथमतृचस्य त्रिष्टुप्, (४-६) द्वितीयतृचस्य चानुष्टुप्, छन्दसी ||
187 अन॑स्वन्ता॒सत्‌प॑तिर्मामहेमे॒गावा॒चेति॑ष्ठो॒ऽ‌असु॑रोम॒घोनः॑ |

त्रै॒वृ॒ष्णोऽ‌अ॑ग्नेद॒शभिः॑स॒हस्रै॒र्वैश्वा᳚नर॒त्र्य॑रुणश्चिकेत || {5.27.1}, {5.2.13.1}, {4.1.21.1}
188 योमे᳚श॒ताच॑विंश॒तिंच॒गोनां॒हरी᳚यु॒क्तासु॒धुरा॒ददा᳚ति |

वैश्वा᳚नर॒सुष्टु॑तोवावृधा॒नोऽ‌ग्ने॒यच्छ॒त्र्य॑रुणाय॒शर्म॑ || {5.27.2}, {5.2.13.2}, {4.1.21.2}
189 ए॒वाते᳚ऽ‌अग्नेसुम॒तिंच॑का॒नोनवि॑ष्ठायनव॒मंत्र॒सद॑स्युः |

योमे॒गिर॑स्तुविजा॒तस्य॑पू॒र्वीर्यु॒क्तेना॒भित्र्य॑रुणोगृ॒णाति॑ || {5.27.3}, {5.2.13.3}, {4.1.21.3}
190 योम॒ऽ‌इति॑प्र॒वोच॒त्यश्व॑मेधायसू॒रये᳚ |

दद॑दृ॒चास॒निंय॒तेदद᳚न्मे॒धामृ॑ताय॒ते || {5.27.4}, {5.2.13.4}, {4.1.21.4}
191 यस्य॑मापरु॒षाःश॒तमु॑द्ध॒र्षय᳚न्त्यु॒क्षणः॑ |

अश्व॑मेधस्य॒दानाः॒सोमा᳚ऽ‌इव॒त्र्या᳚शिरः || {5.27.5}, {5.2.13.5}, {4.1.21.5}
192 इन्द्रा᳚ग्नीशत॒दाव्न्यश्व॑मेधेसु॒वीर्य᳚म् |

क्ष॒त्रंधा᳚रयतंबृ॒हद्दि॒विसूर्य॑मिवा॒जर᳚म् || {5.27.6}, {5.2.13.6}, {4.1.21.6}
[28] (१-६) षळृर्चस्य सूक्तस्यात्रेयी विश्ववारा (ऋषिका) अग्निर्देवता | (१, ३) प्रथमर्चस्तृतीयायाश्च त्रिष्टुप्, (२) द्वितीयाया जगती, (४) चतुर्थ्या अनुष्टुप्, (५-६) पञ्चमीषष्ठ्योश्च गायत्री छन्दांसि ||
193 समि॑द्धोऽ‌अ॒ग्निर्दि॒विशो॒चिर॑श्रेत्‌प्र॒त्यङ्ङु॒षस॑मुर्वि॒याविभा᳚ति |

एति॒प्राची᳚वि॒श्ववा᳚रा॒नमो᳚भिर्दे॒वाँऽ‌ईळा᳚नाह॒विषा᳚घृ॒ताची᳚ || {5.28.1}, {5.2.14.1}, {4.1.22.1}
194 स॒मि॒ध्यमा᳚नोऽ‌अ॒मृत॑स्यराजसिह॒विष्कृ॒ण्वन्तं᳚सचसेस्व॒स्तये᳚ |

विश्वं॒ध॑त्ते॒द्रवि॑णं॒यमिन्व॑स्याति॒थ्यम॑ग्ने॒निच॑धत्त॒ऽ‌इत्‌पु॒रः || {5.28.2}, {5.2.14.2}, {4.1.22.2}
195 अग्ने॒शर्ध॑मह॒तेसौभ॑गाय॒तव॑द्यु॒म्नान्यु॑त्त॒मानि॑सन्तु |

संजा᳚स्प॒त्यंसु॒यम॒माकृ॑णुष्वशत्रूय॒ताम॒भिति॑ष्ठा॒महां᳚सि || {5.28.3}, {5.2.14.3}, {4.1.22.3}
196 समि॑द्धस्य॒प्रम॑ह॒सोऽ‌ग्ने॒वन्दे॒तव॒श्रिय᳚म् |

वृ॒ष॒भोद्यु॒म्नवाँ᳚ऽ‌असि॒सम॑ध्व॒रेष्वि॑ध्यसे || {5.28.4}, {5.2.14.4}, {4.1.22.4}
197 समि॑द्धोऽ‌अग्नऽ‌आहुतदे॒वान्‌य॑क्षिस्वध्वर |

त्वंहिह᳚व्य॒वाळसि॑ || {5.28.5}, {5.2.14.5}, {4.1.22.5}
198 जु॑होतादुव॒स्यता॒ग्निंप्र॑य॒त्य॑ध्व॒रे |

वृ॒णी॒ध्वंह᳚व्य॒वाह॑नम् || {5.28.6}, {5.2.14.6}, {4.1.22.6}
[29] (१-१५) पञ्चदशर्चस्य सूक्तस्य शाक्त्यो गौरिवीतिषिः, इन्द्रो देवता | तत्रापि (९) नवम्या ऋचः प्रथमपादस्योशना वा देवता | त्रिष्टुप् छन्दः ||
199 त्र्य᳚र्य॒मामनु॑षोदे॒वता᳚ता॒त्रीरो᳚च॒नादि॒व्याधा᳚रयन्त |

अर्च᳚न्तित्वाम॒रुतः॑पू॒तद॑क्षा॒स्त्वमे᳚षा॒मृषि॑रिन्द्रासि॒धीरः॑ || {5.29.1}, {5.2.15.1}, {4.1.23.1}
200 अनु॒यदीं᳚म॒रुतो᳚मन्दसा॒नमार्च॒न्निन्द्रं᳚पपि॒वांसं᳚सु॒तस्य॑ |

आद॑त्त॒वज्र॑म॒भियदहिं॒हन्न॒पोय॒ह्वीर॑सृज॒त्सर्त॒वाऽ‌उ॑ || {5.29.2}, {5.2.15.2}, {4.1.23.2}
201 उ॒तब्र᳚ह्माणोमरुतोमेऽ‌अ॒स्येन्द्रः॒सोम॑स्य॒सुषु॑तस्यपेयाः |

तद्धिह॒व्यंमनु॑षे॒गाऽ‌अवि᳚न्द॒दह॒न्नहिं᳚पपि॒वाँऽ‌इन्द्रो᳚ऽ‌अस्य || {5.29.3}, {5.2.15.3}, {4.1.23.3}
202 आद्रोद॑सीवित॒रंविष्क॑भायत्संविव्या॒नश्चि॑द्भि॒यसे᳚मृ॒गंकः॑ |

जिग॑र्ति॒मिन्द्रो᳚ऽ‌अप॒जर्गु॑राणः॒प्रति॑श्व॒सन्त॒मव॑दान॒वंह॑न् || {5.29.4}, {5.2.15.4}, {4.1.23.4}
203 अध॒क्रत्वा᳚मघव॒न्तुभ्यं᳚दे॒वाऽ‌अनु॒विश्वे᳚ऽ‌अददुःसोम॒पेय᳚म् |

यत्सूर्य॑स्यह॒रितः॒पत᳚न्तीःपु॒रःस॒तीरुप॑रा॒ऽ‌एत॑शे॒कः || {5.29.5}, {5.2.15.5}, {4.1.23.5}
204 नव॒यद॑स्यनव॒तिंच॑भो॒गान्‌त्सा॒कंवज्रे᳚णम॒घवा᳚विवृ॒श्चत् |

अर्च॒न्तीन्द्रं᳚म॒रुतः॑स॒धस्थे॒त्रैष्टु॑भेन॒वच॑साबाधत॒द्याम् || {5.29.6}, {5.2.15.6}, {4.1.24.1}
205 सखा॒सख्ये᳚ऽ‌अपच॒त्तूय॑म॒ग्निर॒स्यक्रत्वा᳚महि॒षात्रीश॒तानि॑ |

त्रीसा॒कमिन्द्रो॒मनु॑षः॒सरां᳚सिसु॒तंपि॑बद्वृत्र॒हत्या᳚य॒सोम᳚म् || {5.29.7}, {5.2.15.7}, {4.1.24.2}
206 त्रीयच्छ॒ताम॑हि॒षाणा॒मघो॒मास्त्रीसरां᳚सिम॒घवा᳚सो॒म्यापाः᳚ |

का॒रंविश्वे᳚ऽ‌अह्वन्तदे॒वाभर॒मिन्द्रा᳚य॒यदहिं᳚ज॒घान॑ || {5.29.8}, {5.2.15.8}, {4.1.24.3}
207 उ॒शना॒यत्स॑ह॒स्यै॒३॒॑रया᳚तंगृ॒हमि᳚न्द्रजूजुवा॒नेभि॒रश्वैः᳚ |

व॒न्वा॒नोऽ‌अत्र॑स॒रथं᳚ययाथ॒कुत्से᳚नदे॒वैरव॑नोर्ह॒शुष्ण᳚म् || {5.29.9}, {5.2.15.9}, {4.1.24.4}
208 प्रान्यच्च॒क्रम॑वृहः॒सूर्य॑स्य॒कुत्सा᳚या॒न्यद्‌वरि॑वो॒यात॑वेऽकः |

अ॒नासो॒दस्यूँ᳚रमृणोव॒धेन॒निदु᳚र्यो॒णऽ‌आ᳚वृणङ्मृ॒ध्रवा᳚चः || {5.29.10}, {5.2.15.10}, {4.1.24.5}
209 स्तोमा᳚सस्त्वा॒गौरि॑वीतेरवर्ध॒न्नर᳚न्धयोवैदथि॒नाय॒पिप्रु᳚म् |

त्वामृ॒जिश्वा᳚स॒ख्याय॑चक्रे॒पच᳚न्‌प॒क्तीरपि॑बः॒सोम॑मस्य || {5.29.11}, {5.2.15.11}, {4.1.25.1}
210 नव॑ग्वासःसु॒तसो᳚मास॒ऽ‌इन्द्रं॒दश॑ग्वासोऽ‌अ॒भ्य॑र्चन्त्य॒र्कैः |

गव्यं᳚चिदू॒र्वम॑पि॒धान॑वन्तं॒तंचि॒न्नरः॑शशमा॒नाऽ‌अप᳚व्रन् || {5.29.12}, {5.2.15.12}, {4.1.25.2}
211 क॒थोनुते॒परि॑चराणिवि॒द्वान्‌वी॒र्या᳚मघव॒न्याच॒कर्थ॑ |

याचो॒नुनव्या᳚कृ॒णवः॑शविष्ठ॒प्रेदु॒ताते᳚वि॒दथे᳚षुब्रवाम || {5.29.13}, {5.2.15.13}, {4.1.25.3}
212 ए॒ताविश्वा᳚चकृ॒वाँऽ‌इ᳚न्द्र॒भूर्यप॑रीतोज॒नुषा᳚वी॒र्ये᳚ण |

याचि॒न्नुव॑ज्रिन्कृ॒णवो᳚दधृ॒ष्वान्नते᳚व॒र्तातवि॑ष्याऽ‌अस्ति॒तस्याः᳚ || {5.29.14}, {5.2.15.14}, {4.1.25.4}
213 इन्द्र॒ब्रह्म॑क्रि॒यमा᳚णाजुषस्व॒याते᳚शविष्ठ॒नव्या॒ऽ‌अक᳚र्म |

वस्त्रे᳚वभ॒द्रासुकृ॑तावसू॒यूरथं॒धीरः॒स्वपा᳚ऽ‌अतक्षम् || {5.29.15}, {5.2.15.15}, {4.1.25.5}
[30] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयो वभ ऋषिः | (१-११) प्रथमायेकादशचामिन्द्रः, (१२-१५) द्वादश्यादिचतसृणाञ्च ऋणञ्चयेन्द्रौ देवते | त्रिष्टुप् छन्दः ||
214 क्व१॑(अ॒)स्यवी॒रःकोऽ‌अ॑पश्य॒दिन्द्रं᳚सु॒खर॑थ॒मीय॑मानं॒हरि॑भ्याम् |

योरा॒याव॒ज्रीसु॒तसो᳚ममि॒च्छन्तदोको॒गन्ता᳚पुरुहू॒तऽ‌ऊ॒ती || {5.30.1}, {5.2.16.1}, {4.1.26.1}
215 अवा᳚चचक्षंप॒दम॑स्यस॒स्वरु॒ग्रंनि॑धा॒तुरन्वा᳚यमि॒च्छन् |

अपृ॑च्छम॒न्याँऽ‌उ॒ततेम॑ऽ‌आहु॒रिन्द्रं॒नरो᳚बुबुधा॒नाऽ‌अ॑शेम || {5.30.2}, {5.2.16.2}, {4.1.26.2}
216 प्रनुव॒यंसु॒तेयाते᳚कृ॒तानीन्द्र॒ब्रवा᳚म॒यानि॑नो॒जुजो᳚षः |

वेद॒दवि॑द्वाञ्छृ॒णव॑च्चवि॒द्वान्‌वह॑ते॒ऽयंम॒घवा॒सर्व॑सेनः || {5.30.3}, {5.2.16.3}, {4.1.26.3}
217 स्थि॒रंमन॑श्चकृषेजा॒तऽ‌इ᳚न्द्र॒वेषीदेको᳚यु॒धये॒भूय॑सश्चित् |

अश्मा᳚नंचि॒च्छव॑सादिद्युतो॒विवि॒दोगवा᳚मू॒र्वमु॒स्रिया᳚णाम् || {5.30.4}, {5.2.16.4}, {4.1.26.4}
218 प॒रोयत्त्वंप॑र॒मऽ‌आ॒जनि॑ष्ठाःपरा॒वति॒श्रुत्यं॒नाम॒बिभ्र॑त् |

अत॑श्चि॒दिन्द्रा᳚दभयन्तदे॒वाविश्वा᳚ऽ‌अ॒पोऽ‌अ॑जयद्दा॒सप॑त्नीः || {5.30.5}, {5.2.16.5}, {4.1.26.5}
219 तुभ्येदे॒तेम॒रुतः॑सु॒शेवा॒ऽ‌अर्च᳚न्त्य॒र्कंसु॒न्वन्त्यन्धः॑ |

अहि॑मोहा॒नम॒पऽ‌आ॒शया᳚नं॒प्रमा॒याभि᳚र्मा॒यिनं᳚सक्ष॒दिन्द्रः॑ || {5.30.6}, {5.2.16.6}, {4.1.27.1}
220 विषूमृधो᳚ज॒नुषा॒दान॒मिन्व॒न्नह॒न्गवा᳚मघवन्‌त्संचका॒नः |

अत्रा᳚दा॒सस्य॒नमु॑चेः॒शिरो॒यदव॑र्तयो॒मन॑वेगा॒तुमि॒च्छन् || {5.30.7}, {5.2.16.7}, {4.1.27.2}
221 युजं॒हिमामकृ॑था॒ऽ‌आदिदि᳚न्द्र॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |

अश्मा᳚नंचित्स्व॒र्य१॑(अ॒)अंवर्त॑मानं॒प्रच॒क्रिये᳚व॒रोद॑सीम॒रुद्भ्यः॑ || {5.30.8}, {5.2.16.8}, {4.1.27.3}
222 स्त्रियो॒हिदा॒सऽ‌आयु॑धानिच॒क्रेकिंमा᳚करन्नब॒लाऽ‌अ॑स्य॒सेनाः᳚ |

अ॒न्तर्ह्यख्य॑दु॒भेऽ‌अ॑स्य॒धेने॒ऽ‌अथोप॒प्रैद्यु॒धये॒दस्यु॒मिन्द्रः॑ || {5.30.9}, {5.2.16.9}, {4.1.27.4}
223 समत्र॒गावो॒ऽभितो᳚ऽनवन्ते॒हेह॑व॒त्सैर्वियु॑ता॒यदास॑न् |

संताऽ‌इन्द्रो᳚ऽ‌असृजदस्यशा॒कैर्यदीं॒सोमा᳚सः॒सुषु॑ता॒ऽ‌अम᳚न्दन् || {5.30.10}, {5.2.16.10}, {4.1.27.5}
224 यदीं॒सोमा᳚ब॒भ्रुधू᳚ता॒ऽ‌अम᳚न्द॒न्नरो᳚रवीद्वृष॒भःसाद॑नेषु |

पु॒रं॒द॒रःप॑पि॒वाँऽ‌इन्द्रो᳚ऽ‌अस्य॒पुन॒र्गवा᳚मददादु॒स्रिया᳚णाम् || {5.30.11}, {5.2.16.11}, {4.1.28.1}
225 भ॒द्रमि॒दंरु॒शमा᳚ऽ‌अग्नेऽ‌अक्र॒न्गवां᳚च॒त्वारि॒दद॑तःस॒हस्रा᳚ |

ऋ॒णं॒च॒यस्य॒प्रय॑ताम॒घानि॒प्रत्य॑ग्रभीष्म॒नृत॑मस्यनृ॒णाम् || {5.30.12}, {5.2.16.12}, {4.1.28.2}
226 सु॒पेश॑सं॒माव॑सृज॒न्त्यस्तं॒गवां᳚स॒हस्रै᳚रु॒शमा᳚सोऽ‌अग्ने |

ती॒व्राऽ‌इन्द्र॑मममन्दुःसु॒तासो॒ऽक्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाः || {5.30.13}, {5.2.16.13}, {4.1.28.3}
227 औच्छ॒त्सारात्री॒परि॑तक्म्या॒याँऽ‌ऋ॑णंच॒येराज॑निरु॒शमा᳚नाम् |

अत्यो॒वा॒जीर॒घुर॒ज्यमा᳚नोब॒भ्रुश्च॒त्वार्य॑सनत्स॒हस्रा᳚ || {5.30.14}, {5.2.16.14}, {4.1.28.4}
228 चतुः॑सहस्रं॒गव्य॑स्यप॒श्वःप्रत्य॑ग्रभीष्मरु॒शमे᳚ष्वग्ने |

घ॒र्मश्चि॑त्त॒प्तःप्र॒वृजे॒यऽ‌आसी᳚दय॒स्मय॒स्तम्वादा᳚म॒विप्राः᳚ || {5.30.15}, {5.2.16.15}, {4.1.28.5}
[31] (१-१३) त्रयोदशर्चस्य सूक्तस्यात्रेय अवस्य ऋषिः | (१-७, ८, १०-१३) प्रथमादिसप्तर्चामष्टम्याः प्रथमद्वितीयपादयोर्दशम्यादिचतसृणाञ्चेन्द्रः (८) अष्टम्यास्तृतीयपादस्येन्द्रः कत्सो वा, चतुथर्प दिस्येन्द्र उशना वा, (९) नवम्याश्चेन्द्राकुत्सौ देवताः | त्रिष्टुप् छन्दः ||
229 इन्द्रो॒रथा᳚यप्र॒वतं᳚कृणोति॒यम॒ध्यस्था᳚न्म॒घवा᳚वाज॒यन्त᳚म् |

यू॒थेव॑प॒श्वोव्यु॑नोतिगो॒पाऽ‌अरि॑ष्टोयातिप्रथ॒मःसिषा᳚सन् || {5.31.1}, {5.2.17.1}, {4.1.29.1}
230 प्रद्र॑वहरिवो॒माविवे᳚नः॒पिश᳚ङ्गरातेऽ‌अ॒भिनः॑सचस्व |

न॒हित्वदि᳚न्द्र॒वस्यो᳚ऽ‌अ॒न्यदस्त्य॑मे॒नाँश्चि॒ज्जनि॑वतश्चकर्थ || {5.31.2}, {5.2.17.2}, {4.1.29.2}
231 उद्यत्सहः॒सह॑स॒ऽ‌आज॑निष्ट॒देदि॑ष्ट॒ऽ‌इन्द्र॑ऽ‌इन्द्रि॒याणि॒विश्वा᳚ |

प्राचो᳚दयत्सु॒दुघा᳚व॒व्रेऽ‌अ॒न्तर्विज्योति॑षासंववृ॒त्वत्तमो᳚ऽवः || {5.31.3}, {5.2.17.3}, {4.1.29.3}
232 अन॑वस्ते॒रथ॒मश्वा᳚यतक्ष॒न्त्वष्टा॒वज्रं᳚पुरुहूतद्यु॒मन्त᳚म् |

ब्र॒ह्माण॒ऽ‌इन्द्रं᳚म॒हय᳚न्तोऽ‌अ॒र्कैरव॑र्धय॒न्नह॑ये॒हन्त॒वाऽ‌उ॑ || {5.31.4}, {5.2.17.4}, {4.1.29.4}
233 वृष्णे॒यत्ते॒वृष॑णोऽ‌अ॒र्कमर्चा॒निन्द्र॒ग्रावा᳚णो॒ऽ‌अदि॑तिःस॒जोषाः᳚ |

अ॒न॒श्वासो॒येप॒वयो᳚ऽर॒थाऽ‌इन्द्रे᳚षिताऽ‌अ॒भ्यव॑र्तन्त॒दस्यू॑न् || {5.31.5}, {5.2.17.5}, {4.1.29.5}
234 प्रते॒पूर्वा᳚णि॒कर॑णानिवोचं॒प्रनूत॑नामघव॒न्याच॒कर्थ॑ |

शक्ती᳚वो॒यद्वि॒भरा॒रोद॑सीऽ‌उ॒भेजय᳚न्न॒पोमन॑वे॒दानु॑चित्राः || {5.31.6}, {5.2.17.6}, {4.1.30.1}
235 तदिन्नुते॒कर॑णंदस्मवि॒प्राहिं॒यद्घ्नन्नोजो॒ऽ‌अत्रामि॑मीथाः |

शुष्ण॑स्यचि॒त्‌परि॑मा॒याऽ‌अ॑गृभ्णाःप्रपि॒त्वंयन्नप॒दस्यूँ᳚रसेधः || {5.31.7}, {5.2.17.7}, {4.1.30.2}
236 त्वम॒पोयद॑वेतु॒र्वशा॒यार॑मयःसु॒दुघाः᳚पा॒रऽ‌इ᳚न्द्र |

उ॒ग्रम॑यात॒मव॑होह॒कुत्सं॒संह॒यद्‌वा᳚मु॒शनार᳚न्तदे॒वाः || {5.31.8}, {5.2.17.8}, {4.1.30.3}
237 इन्द्रा᳚कुत्सा॒वह॑माना॒रथे॒नावा॒मत्या॒ऽ‌अपि॒कर्णे᳚वहन्तु |

निःषी᳚म॒द्भ्योधम॑थो॒निःष॒धस्था᳚न्म॒घोनो᳚हृ॒दोव॑रथ॒स्तमां᳚सि || {5.31.9}, {5.2.17.9}, {4.1.30.4}
238 वात॑स्ययु॒क्तान्‌त्सु॒युज॑श्चि॒दश्वा᳚न्क॒विश्चि॑दे॒षोऽ‌अ॑जगन्नव॒स्युः |

विश्वे᳚ते॒ऽ‌अत्र॑म॒रुतः॒सखा᳚य॒ऽ‌इन्द्र॒ब्रह्मा᳚णि॒तवि॑षीमवर्धन् || {5.31.10}, {5.2.17.10}, {4.1.30.5}
239 सूर॑श्चि॒द्रथं॒परि॑तक्म्यायां॒पूर्वं᳚कर॒दुप॑रंजूजु॒वांस᳚म् |

भर॑च्च॒क्रमेत॑शः॒संरि॑णातिपु॒रोदध॑त्सनिष्यति॒क्रतुं᳚नः || {5.31.11}, {5.2.17.11}, {4.1.31.1}
240 आयंज॑नाऽ‌अभि॒चक्षे᳚जगा॒मेन्द्रः॒सखा᳚यंसु॒तसो᳚ममि॒च्छन् |

वद॒न्ग्रावाव॒वेदिं᳚भ्रियाते॒यस्य॑जी॒रम॑ध्व॒र्यव॒श्चर᳚न्ति || {5.31.12}, {5.2.17.12}, {4.1.31.2}
241 येचा॒कन᳚न्तचा॒कन᳚न्त॒नूतेमर्ता᳚ऽ‌अमृत॒मोतेऽ‌अंह॒ऽ‌आर॑न् |

वा॒व॒न्धियज्यूँ᳚रु॒ततेषु॑धे॒ह्योजो॒जने᳚षु॒येषु॑ते॒स्याम॑ || {5.31.13}, {5.2.17.13}, {4.1.31.3}
[32] (१-१२) द्वादशर्चस्य सूक्तस्य आत्रेयो गात ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
242 अद॑र्द॒रुत्स॒मसृ॑जो॒विखानि॒त्वम᳚र्ण॒वान्‌ब॑द्बधा॒नाँऽ‌अ॑रम्णाः |

म॒हान्त॑मिन्द्र॒पर्व॑तं॒वियद्‌वःसृ॒जोविधारा॒ऽ‌अव॑दान॒वंह॑न् || {5.32.1}, {5.2.18.1}, {4.1.32.1}
243 त्वमुत्साँ᳚ऽ‌ऋ॒तुभि॑र्बद्बधा॒नाँऽ‌अरं᳚ह॒ऽ‌ऊधः॒पर्व॑तस्यवज्रिन् |

अहिं᳚चिदुग्र॒प्रयु॑तं॒शया᳚नंजघ॒न्वाँऽ‌इ᳚न्द्र॒तवि॑षीमधत्थाः || {5.32.2}, {5.2.18.2}, {4.1.32.2}
244 त्यस्य॑चिन्मह॒तोनिर्मृ॒गस्य॒वध॑र्जघान॒तवि॑षीभि॒रिन्द्रः॑ |

यऽ‌एक॒ऽ‌इद॑प्र॒तिर्मन्य॑मान॒ऽ‌आद॑स्माद॒न्योऽ‌अ॑जनिष्ट॒तव्या॑न् || {5.32.3}, {5.2.18.3}, {4.1.32.3}
245 त्यंचि॑देषांस्व॒धया॒मद᳚न्तंमि॒होनपा᳚तंसु॒वृधं᳚तमो॒गाम् |

वृष॑प्रभर्मादान॒वस्य॒भामं॒वज्रे᳚णव॒ज्रीनिज॑घान॒शुष्ण᳚म् || {5.32.4}, {5.2.18.4}, {4.1.32.4}
246 त्यंचि॑दस्य॒क्रतु॑भि॒र्निष॑त्तमम॒र्मणो᳚वि॒ददिद॑स्य॒मर्म॑ |

यदीं᳚सुक्षत्र॒प्रभृ॑ता॒मद॑स्य॒युयु॑त्सन्तं॒तम॑सिह॒र्म्येधाः || {5.32.5}, {5.2.18.5}, {4.1.32.5}
247 त्यंचि॑दि॒त्थाक॑त्‌प॒यंशया᳚नमसू॒र्येतम॑सिवावृधा॒नम् |

तंचि᳚न्मन्दा॒नोवृ॑ष॒भःसु॒तस्यो॒च्चैरिन्द्रो᳚ऽ‌अप॒गूर्या᳚जघान || {5.32.6}, {5.2.18.6}, {4.1.32.6}
248 उद्यदिन्द्रो᳚मह॒तेदा᳚न॒वाय॒वध॒र्यमि॑ष्ट॒सहो॒ऽ‌अप्र॑तीतम् |

यदीं॒वज्र॑स्य॒प्रभृ॑तौद॒दाभ॒विश्व॑स्यज॒न्तोर॑ध॒मंच॑कार || {5.32.7}, {5.2.18.7}, {4.1.33.1}
249 त्यंचि॒दर्णं᳚मधु॒पंशया᳚नमसि॒न्वंव॒व्रंमह्याद॑दु॒ग्रः |

अ॒पाद॑म॒त्रंम॑ह॒ताव॒धेन॒निदु᳚र्यो॒णऽ‌आ᳚वृणङ्मृ॒ध्रवा᳚चम् || {5.32.8}, {5.2.18.8}, {4.1.33.2}
250 कोऽ‌अ॑स्य॒शुष्मं॒तवि॑षींवरात॒ऽ‌एको॒धना᳚भरते॒ऽ‌अप्र॑तीतः |

इ॒मेचि॑दस्य॒ज्रय॑सो॒नुदे॒वीऽ‌इन्द्र॒स्यौज॑सोभि॒यसा᳚जिहाते || {5.32.9}, {5.2.18.9}, {4.1.33.3}
251 न्य॑स्मैदे॒वीस्वधि॑तिर्जिहीत॒ऽ‌इन्द्रा᳚यगा॒तुरु॑श॒तीव॑येमे |

संयदोजो᳚यु॒वते॒विश्व॑माभि॒रनु॑स्व॒धाव्ने᳚क्षि॒तयो᳚नमन्त || {5.32.10}, {5.2.18.10}, {4.1.33.4}
252 एकं॒नुत्वा॒सत्‌प॑तिं॒पाञ्च॑जन्यंजा॒तंशृ॑णोमिय॒शसं॒जने᳚षु |

तंमे᳚जगृभ्रऽ‌आ॒शसो॒नवि॑ष्ठंदो॒षावस्तो॒र्हव॑मानास॒ऽ‌इन्द्र᳚म् || {5.32.11}, {5.2.18.11}, {4.1.33.5}
253 ए॒वाहित्वामृ॑तु॒थाया॒तय᳚न्तंम॒घाविप्रे᳚भ्यो॒दद॑तंशृ॒णोमि॑ |

किंते᳚ब्र॒ह्माणो᳚गृहते॒सखा᳚यो॒येत्वा॒यानि॑द॒धुःकाम॑मिन्द्र || {5.32.12}, {5.2.18.12}, {4.1.33.6}
[33] (१-१०) दशर्चस्य सूक्तस्य प्राजापत्यः संवरण ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
254 महि॑म॒हेत॒वसे᳚दीध्ये॒नॄनिन्द्रा᳚ये॒त्थात॒वसे॒ऽ‌अत᳚व्यान् |

योऽ‌अ॑स्मैसुम॒तिंवाज॑सातौस्तु॒तोजने᳚सम॒र्य॑श्चि॒केत॑ || {5.33.1}, {5.3.1.1}, {4.2.1.1}
255 त्वंन॑ऽ‌इन्द्रधियसा॒नोऽ‌अ॒र्कैर्हरी᳚णांवृष॒न्योक्त्र॑मश्रेः |

याऽ‌इ॒त्थाम॑घव॒न्ननु॒जोषं॒वक्षो᳚ऽ‌अ॒भिप्रार्यःस॑क्षि॒जना॑न् || {5.33.2}, {5.3.1.2}, {4.2.1.2}
256 तेत॑ऽ‌इन्द्रा॒भ्य१॑(अ॒)स्मदृ॒ष्वायु॑क्तासोऽ‌अब्र॒ह्मता॒यदस॑न् |

तिष्ठा॒रथ॒मधि॒तंव॑ज्रह॒स्तार॒श्मिंदे᳚वयमसे॒स्वश्वः॑ || {5.33.3}, {5.3.1.3}, {4.2.1.3}
257 पु॒रूयत्त॑ऽ‌इन्द्र॒सन्त्यु॒क्थागवे᳚च॒कर्थो॒र्वरा᳚सु॒युध्य॑न् |

त॒त॒क्षेसूर्या᳚यचि॒दोक॑सि॒स्वेवृषा᳚स॒मत्सु॑दा॒सस्य॒नाम॑चित् || {5.33.4}, {5.3.1.4}, {4.2.1.4}
258 व॒यंतेत॑ऽ‌इन्द्र॒येच॒नरः॒शर्धो᳚जज्ञा॒नाया॒ताश्च॒रथाः᳚ |

आस्माञ्ज॑गम्यादहिशुष्म॒सत्वा॒भगो॒हव्यः॑प्रभृ॒थेषु॒चारुः॑ || {5.33.5}, {5.3.1.5}, {4.2.1.5}
259 प॒पृ॒क्षेण्य॑मिन्द्र॒त्वेह्योजो᳚नृ॒म्णानि॑नृ॒तमा᳚नो॒ऽ‌अम॑र्तः |

न॒ऽ‌एनीं᳚वसवानोर॒यिंदाः॒प्रार्यःस्तु॑षेतुविम॒घस्य॒दान᳚म् || {5.33.6}, {5.3.1.6}, {4.2.2.1}
260 ए॒वान॑ऽ‌इन्द्रो॒तिभि॑रवपा॒हिगृ॑ण॒तःशू᳚रका॒रून् |

उ॒तत्वचं॒दद॑तो॒वाज॑सातौपिप्री॒हिमध्वः॒सुषु॑तस्य॒चारोः᳚ || {5.33.7}, {5.3.1.7}, {4.2.2.2}
261 उ॒तत्येमा᳚पौरुकु॒त्स्यस्य॑सू॒रेस्त्र॒सद॑स्योर्हिर॒णिनो॒ररा᳚णाः |

वह᳚न्तुमा॒दश॒श्येता᳚सोऽ‌अस्यगैरिक्षि॒तस्य॒क्रतु॑भि॒र्नुस॑श्चे || {5.33.8}, {5.3.1.8}, {4.2.2.3}
262 उ॒तत्येमा᳚मारु॒ताश्व॑स्य॒शोणाः॒क्रत्वा᳚मघासोवि॒दथ॑स्यरा॒तौ |

स॒हस्रा᳚मे॒च्यव॑तानो॒ददा᳚नऽ‌आनू॒कम॒र्योवपु॑षे॒नार्च॑त् || {5.33.9}, {5.3.1.9}, {4.2.2.4}
263 उ॒तत्येमा᳚ध्व॒न्य॑स्य॒जुष्टा᳚लक्ष्म॒ण्य॑स्यसु॒रुचो॒यता᳚नाः |

म॒ह्नारा॒यःसं॒वर॑णस्य॒ऋषे᳚र्व्र॒जंगावः॒प्रय॑ता॒ऽ‌अपि॑ग्मन् || {5.33.10}, {5.3.1.10}, {4.2.2.5}
[34] (१-९) नवर्चस्य सूक्तस्य प्राजापत्यः संवरण ऋषिः | इन्द्रो देवता | (१-८) प्रथमाद्यश्टर्चाम् जगती (९) नवम्याश्च त्रिष्टुप् छन्दसी ||
264 अजा᳚तशत्रुम॒जरा॒स्व᳚र्व॒त्यनु॑स्व॒धामि॑ताद॒स्ममी᳚यते |

सु॒नोत॑न॒पच॑त॒ब्रह्म॑वाहसेपुरुष्टु॒ताय॑प्रत॒रंद॑धातन || {5.34.1}, {5.3.2.1}, {4.2.3.1}
265 यःसोमे᳚नज॒ठर॒मपि॑प्र॒ताम᳚न्दतम॒घवा॒मध्वो॒ऽ‌अन्ध॑सः |

यदीं᳚मृ॒गाय॒हन्त॑वेम॒हाव॑धःस॒हस्र॑भृष्टिमु॒शना᳚व॒धंयम॑त् || {5.34.2}, {5.3.2.2}, {4.2.3.2}
266 योऽ‌अ॑स्मैघ्रं॒सऽ‌उ॒तवा॒यऽ‌ऊध॑नि॒सोमं᳚सु॒नोति॒भव॑तिद्यु॒माँऽ‌अह॑ |

अपा᳚पश॒क्रस्त॑त॒नुष्टि॑मूहतित॒नूशु॑भ्रंम॒घवा॒यःक॑वास॒खः || {5.34.3}, {5.3.2.3}, {4.2.3.3}
267 यस्याव॑धीत्‌पि॒तरं॒यस्य॑मा॒तरं॒यस्य॑श॒क्रोभ्रात॑रं॒नात॑ऽ‌ईषते |

वेतीद्व॑स्य॒प्रय॑तायतंक॒रोकिल्बि॑षादीषते॒वस्व॑ऽ‌आक॒रः || {5.34.4}, {5.3.2.4}, {4.2.3.4}
268 प॒ञ्चभि॑र्द॒शभि᳚र्वष्ट्या॒रभं॒नासु᳚न्वतासचते॒पुष्य॑ताच॒न |

जि॒नाति॒वेद॑मु॒याहन्ति॑वा॒धुनि॒रादे᳚व॒युंभ॑जति॒गोम॑तिव्र॒जे || {5.34.5}, {5.3.2.5}, {4.2.3.5}
269 वि॒त्वक्ष॑णः॒समृ॑तौचक्रमास॒जोऽसु᳚न्वतो॒विषु॑णःसुन्व॒तोवृ॒धः |

इन्द्रो॒विश्व॑स्यदमि॒तावि॒भीष॑णोयथाव॒शंन॑यति॒दास॒मार्यः॑ || {5.34.6}, {5.3.2.6}, {4.2.4.1}
270 समीं᳚प॒णेर॑जति॒भोज॑नंमु॒षेविदा॒शुषे᳚भजतिसू॒नरं॒वसु॑ |

दु॒र्गेच॒नध्रि॑यते॒विश्व॒ऽ‌पु॒रुजनो॒योऽ‌अ॑स्य॒तवि॑षी॒मचु॑क्रुधत् || {5.34.7}, {5.3.2.7}, {4.2.4.2}
271 संयज्जनौ᳚सु॒धनौ᳚वि॒श्वश॑र्धसा॒ववे॒दिन्द्रो᳚म॒घवा॒गोषु॑शु॒भ्रिषु॑ |

युजं॒ह्य१॑(अ॒)'न्यमकृ॑तप्रवेप॒न्युदीं॒गव्यं᳚सृजते॒सत्व॑भि॒र्धुनिः॑ || {5.34.8}, {5.3.2.8}, {4.2.4.3}
272 स॒ह॒स्र॒सामाग्नि॑वेशिंगृणीषे॒शत्रि॑मग्नऽ‌उप॒मांके॒तुम॒र्यः |

तस्मा॒ऽ‌आपः॑सं॒यतः॑पीपयन्त॒तस्मि᳚न्क्ष॒त्रमम॑वत्त्वे॒षम॑स्तु || {5.34.9}, {5.3.2.9}, {4.2.4.4}
[35] (१-८) अष्टर्चस्य सूक्तस्य आङ्गिरसः प्रभवू सु ऋषिः | इन्द्रो देवता | (१-७) प्रथमादिसप्तर्चामनुष्टुप्, (८) अष्टम्याश्च पतिश्छन्दसी ||
273 यस्ते॒साधि॒ष्ठोऽव॑स॒ऽ‌इन्द्र॒क्रतु॒ष्टमाभ॑र |

अ॒स्मभ्यं᳚चर्षणी॒सहं॒सस्निं॒वाजे᳚षुदु॒ष्टर᳚म् || {5.35.1}, {5.3.3.1}, {4.2.5.1}
274 यदि᳚न्द्रते॒चत॑स्रो॒यच्छू᳚र॒सन्ति॑ति॒स्रः |

यद्‌वा॒पञ्च॑क्षिती॒नामव॒स्तत्सुन॒ऽ‌भ॑र || {5.35.2}, {5.3.3.2}, {4.2.5.2}
275 तेऽवो॒वरे᳚ण्यं॒वृष᳚न्तमस्यहूमहे |

वृष॑जूति॒र्हिज॑ज्ञि॒षऽ‌आ॒भूभि॑रिन्द्रतु॒र्वणिः॑ || {5.35.3}, {5.3.3.3}, {4.2.5.3}
276 वृषा॒ह्यसि॒राध॑सेजज्ञि॒षेवृष्णि॑ते॒शवः॑ |

स्वक्ष॑त्रंतेधृ॒षन्मनः॑सत्रा॒हमि᳚न्द्र॒पौंस्य᳚म् || {5.35.4}, {5.3.3.4}, {4.2.5.4}
277 त्वंतमि᳚न्द्र॒मर्त्य॑ममित्र॒यन्त॑मद्रिवः |

स॒र्व॒र॒थाश॑तक्रतो॒निया᳚हिशवसस्पते || {5.35.5}, {5.3.3.5}, {4.2.5.5}
278 त्वामिद्वृ॑त्रहन्तम॒जना᳚सोवृ॒क्तब॑र्हिषः |

उ॒ग्रंपू॒र्वीषु॑पू॒र्व्यंहव᳚न्ते॒वाज॑सातये || {5.35.6}, {5.3.3.6}, {4.2.6.1}
279 अ॒स्माक॑मिन्द्रदु॒ष्टरं᳚पुरो॒यावा᳚नमा॒जिषु॑ |

स॒यावा᳚नं॒धने᳚धनेवाज॒यन्त॑मवा॒रथ᳚म् || {5.35.7}, {5.3.3.7}, {4.2.6.2}
280 अ॒स्माक॑मि॒न्द्रेहि॑नो॒रथ॑मवा॒पुरं᳚ध्या |

व॒यंश॑विष्ठ॒वार्यं᳚दि॒विश्रवो᳚दधीमहिदि॒विस्तोमं᳚मनामहे || {5.35.8}, {5.3.3.8}, {4.2.6.3}
[36] (१-६) षळृर्चस्य सूक्तस्य आङ्गिरसः प्रभवू सु ऋषिः | इन्द्रो देवता | (१-२, ४६) प्रथमाद्वितीययो[चोश्चतुर्थ्यादितृचस्य च त्रिष्टुप्, (३) तृतीयायाश्च जगती छन्दसी ||
281 सऽ‌ग॑म॒दिन्द्रो॒योवसू᳚नां॒चिके᳚त॒द्दातुं॒दाम॑नोरयी॒णाम् |

ध॒न्व॒च॒रोवंस॑गस्तृषा॒णश्च॑कमा॒नःपि॑बतुदु॒ग्धमं॒शुम् || {5.36.1}, {5.3.4.1}, {4.2.7.1}
282 ते॒हनू᳚हरिवःशूर॒शिप्रे॒रुह॒त्सोमो॒पर्व॑तस्यपृ॒ष्ठे |

अनु॑त्वाराज॒न्नर्व॑तो॒हि॒न्वन्गी॒र्भिर्म॑देमपुरुहूत॒विश्वे᳚ || {5.36.2}, {5.3.4.2}, {4.2.7.2}
283 च॒क्रंवृ॒त्तंपु॑रुहूतवेपते॒मनो᳚भि॒यामे॒ऽ‌अम॑ते॒रिद॑द्रिवः |

रथा॒दधि॑त्वाजरि॒तास॑दावृधकु॒विन्नुस्तो᳚षन्मघवन्‌पुरू॒वसुः॑ || {5.36.3}, {5.3.4.3}, {4.2.7.3}
284 ए॒षग्रावे᳚वजरि॒तात॑ऽ‌इ॒न्द्रेय॑र्ति॒वाचं᳚बृ॒हदा᳚शुषा॒णः |

प्रस॒व्येन॑मघव॒न्यंसि॑रा॒यःप्रद॑क्षि॒णिद्ध॑रिवो॒माविवे᳚नः || {5.36.4}, {5.3.4.4}, {4.2.7.4}
285 वृषा᳚त्वा॒वृष॑णंवर्धतु॒द्यौर्वृषा॒वृष॑भ्यांवहसे॒हरि॑भ्याम् |

नो॒वृषा॒वृष॑रथःसुशिप्र॒वृष॑क्रतो॒वृषा᳚वज्रि॒न्‌भरे᳚धाः || {5.36.5}, {5.3.4.5}, {4.2.7.5}
286 योरोहि॑तौवा॒जिनौ᳚वा॒जिनी᳚वान्‌त्रि॒भिःश॒तैःसच॑माना॒वदि॑ष्ट |

यूने॒सम॑स्मैक्षि॒तयो᳚नमन्तांश्रु॒तर॑थायमरुतोदुवो॒या || {5.36.6}, {5.3.4.6}, {4.2.7.6}
[37] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रिषिः, इन्द्रो देवता | त्रिष्टुप् छन्दः ||
287 संभा॒नुना᳚यतते॒सूर्य॑स्या॒जुह्वा᳚नोघृ॒तपृ॑ष्ठः॒स्वञ्चाः᳚ |

तस्मा॒ऽ‌अमृ॑ध्राऽ‌उ॒षसो॒व्यु॑च्छा॒न्यऽ‌इन्द्रा᳚यसु॒नवा॒मेत्याह॑ || {5.37.1}, {5.3.5.1}, {4.2.8.1}
288 समि॑द्धाग्निर्वनवत्‌स्ती॒र्णब॑र्हिर्यु॒क्तग्रा᳚वासु॒तसो᳚मोजराते |

ग्रावा᳚णो॒यस्ये᳚षि॒रंवद॒न्त्यय॑दध्व॒र्युर्ह॒विषाव॒सिन्धु᳚म् || {5.37.2}, {5.3.5.2}, {4.2.8.2}
289 व॒धूरि॒यंपति॑मि॒च्छन्त्ये᳚ति॒यऽ‌ईं॒वहा᳚ते॒महि॑षीमिषि॒राम् |

आस्य॑श्रवस्या॒द्रथ॒ऽ‌च॑घोषात्‌पु॒रूस॒हस्रा॒परि॑वर्तयाते || {5.37.3}, {5.3.5.3}, {4.2.8.3}
290 राजा᳚व्यथते॒यस्मि॒न्निन्द्र॑स्ती॒व्रंसोमं॒पिब॑ति॒गोस॑खायम् |

स॑त्व॒नैरज॑ति॒हन्ति॑वृ॒त्रंक्षेति॑क्षि॒तीःसु॒भगो॒नाम॒पुष्य॑न् || {5.37.4}, {5.3.5.4}, {4.2.8.4}
291 पुष्या॒त्क्षेमे᳚ऽ‌अ॒भियोगे᳚भवात्यु॒भेवृतौ᳚संय॒तीसंज॑याति |

प्रि॒यःसूर्ये᳚प्रि॒योऽ‌अ॒ग्नाभ॑वाति॒यऽ‌इन्द्रा᳚यसु॒तसो᳚मो॒ददा᳚शत् || {5.37.5}, {5.3.5.5}, {4.2.8.5}
[38] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | इन्द्रो देवता | अनुष्टुप् छन्दः ||
292 उ॒रोष्ट॑ऽ‌इन्द्र॒राध॑सोवि॒भ्वीरा॒तिःश॑तक्रतो |

अधा᳚नोविश्वचर्षणेद्यु॒म्नासु॑क्षत्रमंहय || {5.38.1}, {5.3.6.1}, {4.2.9.1}
293 यदी᳚मिन्द्रश्र॒वाय्य॒मिषं᳚शविष्ठदधि॒षे |

प॒प्र॒थेदी᳚र्घ॒श्रुत्त॑मं॒हिर᳚ण्यवर्णदु॒ष्टर᳚म् || {5.38.2}, {5.3.6.2}, {4.2.9.2}
294 शुष्मा᳚सो॒येते᳚ऽ‌अद्रिवोमे॒हना᳚केत॒सापः॑ |

उ॒भादे॒वाव॒भिष्ट॑येदि॒वश्च॒ग्मश्च॑राजथः || {5.38.3}, {5.3.6.3}, {4.2.9.3}
295 उ॒तोनो᳚ऽ‌अ॒स्यकस्य॑चि॒द्दक्ष॑स्य॒तव॑वृत्रहन् |

अ॒स्मभ्यं᳚नृ॒म्णमाभ॑रा॒स्मभ्यं᳚नृमणस्यसे || {5.38.4}, {5.3.6.4}, {4.2.9.4}
296 नूत॑ऽ‌आ॒भिर॒भिष्टि॑भि॒स्तव॒शर्म᳚ञ्छतक्रतो |

इन्द्र॒स्याम॑सुगो॒पाःशूर॒स्याम॑सुगो॒पाः || {5.38.5}, {5.3.6.5}, {4.2.9.5}
[39] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | इन्द्रो देवता | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्।, (५) पञ्चम्याश्च प‌ङ्क्तिश्छन्दसी ||
297 यदि᳚न्द्रचित्रमे॒हनास्ति॒त्वादा᳚तमद्रिवः |

राध॒स्तन्नो᳚विदद्वसऽ‌उभयाह॒स्त्याभ॑र || {5.39.1}, {5.3.7.1}, {4.2.10.1}
298 यन्मन्य॑से॒वरे᳚ण्य॒मिन्द्र॑द्यु॒क्षंतदाभ॑र |

वि॒द्याम॒तस्य॑तेव॒यमकू᳚पारस्यदा॒वने᳚ || {5.39.2}, {5.3.7.2}, {4.2.10.2}
299 यत्ते᳚दि॒त्सुप्र॒राध्यं॒मनो॒ऽ‌अस्ति॑श्रु॒तंबृ॒हत् |

तेन॑दृ॒ळ्हाचि॑दद्रिव॒ऽ‌वाजं᳚दर्षिसा॒तये᳚ || {5.39.3}, {5.3.7.3}, {4.2.10.3}
300 मंहि॑ष्ठंवोम॒घोनां॒राजा᳚नंचर्षणी॒नाम् |

इन्द्र॒मुप॒प्रश॑स्तयेपू॒र्वीभि॑र्जुजुषे॒गिरः॑ || {5.39.4}, {5.3.7.4}, {4.2.10.4}
301 अस्मा॒ऽ‌इत्काव्यं॒वच॑ऽ‌उ॒क्थमिन्द्रा᳚य॒शंस्य᳚म् |

तस्मा᳚ऽ‌उ॒ब्रह्म॑वाहसे॒गिरो᳚वर्ध॒न्त्यत्र॑यो॒गिरः॑शुम्भ॒न्त्यत्र॑यः || {5.39.5}, {5.3.7.5}, {4.2.10.5}
[40] (१-९) नवर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | (१-४) प्रथमादिचतुर्‌ऋचामाचामिन्द्रः (५) पञ्चम्याः सूयः (६-९) षष्ठ्यादिचतसृणाञ्चात्रिदेवताः | (१-३) प्रथमादितृचस्योष्णिक्, (४, ६-८) चतुर्थ्याः षष्ठ्यादितृचस्य च त्रिष्टुप्, (५, ९) पञ्चमीनवम्योश्चानष्टप छन्दांसि ||
302 या॒ह्यद्रि॑भिःसु॒तंसोमं᳚सोमपतेपिब |

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {5.40.1}, {5.3.8.1}, {4.2.11.1}
303 वृषा॒ग्रावा॒वृषा॒मदो॒वृषा॒सोमो᳚ऽ‌अ॒यंसु॒तः |

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {5.40.2}, {5.3.8.2}, {4.2.11.2}
304 वृषा᳚त्वा॒वृष॑णंहुवे॒वज्रि᳚ञ्चि॒त्राभि॑रू॒तिभिः॑ |

वृष᳚न्निन्द्र॒वृष॑भिर्वृत्रहन्तम || {5.40.3}, {5.3.8.3}, {4.2.11.3}
305 ऋ॒जी॒षीव॒ज्रीवृ॑ष॒भस्तु॑रा॒षाट्छु॒ष्मीराजा᳚वृत्र॒हासो᳚म॒पावा᳚ |

यु॒क्त्वाहरि॑भ्या॒मुप॑यासद॒र्वाङ्माध्यं᳚दिने॒सव॑नेमत्स॒दिन्द्रः॑ || {5.40.4}, {5.3.8.4}, {4.2.11.4}
306 यत्त्वा᳚सूर्य॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |

अक्षे᳚त्रवि॒द्यथा᳚मु॒ग्धोभुव॑नान्यदीधयुः || {5.40.5}, {5.3.8.5}, {4.2.11.5}
307 स्व॑र्भानो॒रध॒यदि᳚न्द्रमा॒याऽ‌अ॒वोदि॒वोवर्त॑मानाऽ‌अ॒वाह॑न् |

गू॒ळ्हंसूर्यं॒तम॒साप᳚व्रतेनतु॒रीये᳚ण॒ब्रह्म॑णाविन्द॒दत्रिः॑ || {5.40.6}, {5.3.8.6}, {4.2.12.1}
308 मामामि॒मंतव॒सन्त॑मत्रऽ‌इर॒स्याद्रु॒ग्धोभि॒यसा॒निगा᳚रीत् |

त्वंमि॒त्रोऽ‌अ॑सिस॒त्यरा᳚धा॒स्तौमे॒हाव॑तं॒वरु॑णश्च॒राजा᳚ || {5.40.7}, {5.3.8.7}, {4.2.12.2}
309 ग्राव्णो᳚ब्र॒ह्मायु॑युजा॒नःस॑प॒र्यन्की॒रिणा᳚दे॒वान्नम॑सोप॒शिक्ष॑न् |

अत्रिः॒सूर्य॑स्यदि॒विचक्षु॒राधा॒त्स्व॑र्भानो॒रप॑मा॒याऽ‌अ॑घुक्षत् || {5.40.8}, {5.3.8.8}, {4.2.12.3}
310 यंवैसूर्यं॒स्व॑र्भानु॒स्तम॒सावि॑ध्यदासु॒रः |

अत्र॑य॒स्तमन्व॑विन्दन्न॒ह्य१॑(अ॒)'न्येऽ‌अश॑क्नुवन् || {5.40.9}, {5.3.8.9}, {4.2.12.4}
[41] (१-२०) विंशत्यृचस्य सूक्तस्य भौमोऽत्रिषिः, विश्वे देवा देवताः | (११५, १८-१९) प्रथमादिपञ्चदशर्चामष्टादश्येकोनविंश्योश्च त्रिष्टुप्, (१६-१७) षोडशीसप्तदश्योरतिजगती, (२०) विंश्याश्चैकपदा विराट् छन्दांसि ||
311 कोनुवां᳚मित्रावरुणावृता॒यन्दि॒वोवा᳚म॒हःपार्थि॑वस्यवा॒दे |

ऋ॒तस्य॑वा॒सद॑सि॒त्रासी᳚थांनोयज्ञाय॒तेवा᳚पशु॒षोवाजा॑न् || {5.41.1}, {5.3.9.1}, {4.2.13.1}
312 तेनो᳚मि॒त्रोवरु॑णोऽ‌अर्य॒मायुरिन्द्र॑ऋभु॒क्षाम॒रुतो᳚जुषन्त |

नमो᳚भिर्वा॒येदध॑तेसुवृ॒क्तिंस्तोमं᳚रु॒द्राय॑मी॒ळ्हुषे᳚स॒जोषाः᳚ || {5.41.2}, {5.3.9.2}, {4.2.13.2}
313 वां॒येष्ठा᳚श्विनाहु॒वध्यै॒वात॑स्य॒पत्म॒न्‌रथ्य॑स्यपु॒ष्टौ |

उ॒तवा᳚दि॒वोऽ‌असु॑राय॒मन्म॒प्रान्धां᳚सीव॒यज्य॑वेभरध्वम् || {5.41.3}, {5.3.9.3}, {4.2.13.3}
314 प्रस॒क्षणो᳚दि॒व्यःकण्व॑होतात्रि॒तोदि॒वःस॒जोषा॒वातो᳚ऽ‌अ॒ग्निः |

पू॒षाभगः॑प्रभृ॒थेवि॒श्वभो᳚जाऽ‌आ॒जिंज॑ग्मुरा॒श्व॑श्वतमाः || {5.41.4}, {5.3.9.4}, {4.2.13.4}
315 प्रवो᳚र॒यिंयु॒क्ताश्वं᳚भरध्वंरा॒यऽ‌एषेऽव॑सेदधीत॒धीः |

सु॒शेव॒ऽ‌एवै᳚रौशि॒जस्य॒होता॒येव॒ऽ‌एवा᳚मरुतस्तु॒राणा᳚म् || {5.41.5}, {5.3.9.5}, {4.2.13.5}
316 प्रवो᳚वा॒युंर॑थ॒युजं᳚कृणुध्वं॒प्रदे॒वंविप्रं᳚पनि॒तार॑म॒र्कैः |

इ॒षु॒ध्यव॑ऋत॒सापः॒पुरं᳚धी॒र्वस्वी᳚र्नो॒ऽ‌अत्र॒पत्नी॒राधि॒येधुः॑ || {5.41.6}, {5.3.9.6}, {4.2.14.1}
317 उप॑व॒ऽ‌एषे॒वन्द्ये᳚भिःशू॒षैःप्रय॒ह्वीदि॒वश्चि॒तय॑द्भिर॒र्कैः |

उ॒षासा॒नक्ता᳚वि॒दुषी᳚व॒विश्व॒माहा᳚वहतो॒मर्त्या᳚यय॒ज्ञम् || {5.41.7}, {5.3.9.7}, {4.2.14.2}
318 अ॒भिवो᳚ऽ‌अर्चेपो॒ष्याव॑तो॒नॄन्वास्तो॒ष्पतिं॒त्वष्टा᳚रं॒ररा᳚णः |

धन्या᳚स॒जोषा᳚धि॒षणा॒नमो᳚भि॒र्वन॒स्पतीँ॒रोष॑धीरा॒यऽ‌एषे᳚ || {5.41.8}, {5.3.9.8}, {4.2.14.3}
319 तु॒जेन॒स्तने॒पर्व॑ताःसन्तु॒स्वैत॑वो॒येवस॑वो॒वी॒राः |

प॒नि॒तऽ‌आ॒प्त्योय॑ज॒तःसदा᳚नो॒वर्धा᳚न्नः॒शंसं॒नर्यो᳚ऽ‌अ॒भिष्टौ᳚ || {5.41.9}, {5.3.9.9}, {4.2.14.4}
320 वृष्णो᳚ऽ‌अस्तोषिभू॒म्यस्य॒गर्भं᳚त्रि॒तोनपा᳚तम॒पांसु॑वृ॒क्ति |

गृ॒णी॒तेऽ‌अ॒ग्निरे॒तरी॒शू॒षैःशो॒चिष्के᳚शो॒निरि॑णाति॒वना᳚ || {5.41.10}, {5.3.9.10}, {4.2.14.5}
321 क॒थाम॒हेरु॒द्रिया᳚यब्रवाम॒कद्रा॒येचि॑कि॒तुषे॒भगा᳚य |

आप॒ऽ‌ओष॑धीरु॒तनो᳚ऽवन्तु॒द्यौर्वना᳚गि॒रयो᳚वृ॒क्षके᳚शाः || {5.41.11}, {5.3.9.11}, {4.2.15.1}
322 शृ॒णोतु॑नऽ‌ऊ॒र्जांपति॒र्गिरः॒नभ॒स्तरी᳚याँऽ‌इषि॒रःपरि॑ज्मा |

शृ॒ण्वन्त्वापः॒पुरो॒शु॒भ्राःपरि॒स्रुचो᳚बबृहा॒णस्याद्रेः᳚ || {5.41.12}, {5.3.9.12}, {4.2.15.2}
323 वि॒दाचि॒न्नुम॑हान्तो॒येव॒ऽ‌एवा॒ब्रवा᳚मदस्मा॒वार्यं॒दधा᳚नाः |

वय॑श्च॒नसु॒भ्व१॑(अ॒)आव॑यन्तिक्षु॒भामर्त॒मनु॑यतंवध॒स्नैः || {5.41.13}, {5.3.9.13}, {4.2.15.3}
324 दैव्या᳚नि॒पार्थि॑वानि॒जन्मा॒पश्चाच्छा॒सुम॑खायवोचम् |

वर्ध᳚न्तां॒द्यावो॒गिर॑श्च॒न्द्राग्रा᳚ऽ‌उ॒दाव॑र्धन्ताम॒भिषा᳚ता॒ऽ‌अर्णाः᳚ || {5.41.14}, {5.3.9.14}, {4.2.15.4}
325 प॒देप॑देमेजरि॒मानिधा᳚यि॒वरू᳚त्रीवाश॒क्रायापा॒युभि॑श्च |

सिष॑क्तुमा॒ताम॒हीर॒सानः॒स्मत्सू॒रिभि॑र्‌ऋजु॒हस्त॑ऋजु॒वनिः॑ || {5.41.15}, {5.3.9.15}, {4.2.15.5}
326 क॒थादा᳚शेम॒नम॑सासु॒दानू᳚नेव॒याम॒रुतो॒ऽ‌अच्छो᳚क्तौ॒प्रश्र॑वसोम॒रुतो॒ऽ‌अच्छो᳚क्तौ |

मानोऽहि॑र्बु॒ध्न्यो᳚रि॒षेधा᳚द॒स्माकं᳚भूदुपमाति॒वनिः॑ || {5.41.16}, {5.3.9.16}, {4.2.16.1}
327 इति॑चि॒न्नुप्र॒जायै᳚पशु॒मत्यै॒देवा᳚सो॒वन॑ते॒मर्त्यो᳚व॒ऽ‌दे᳚वासोवनते॒मर्त्यो᳚वः |

अत्रा᳚शि॒वांत॒न्वो᳚धा॒सिम॒स्याज॒रांचि᳚न्मे॒निर्‌ऋ॑तिर्जग्रसीत || {5.41.17}, {5.3.9.17}, {4.2.16.2}
328 तांवो᳚देवाःसुम॒तिमू॒र्जय᳚न्ती॒मिष॑मश्यामवसवः॒शसा॒गोः |

सानः॑सु॒दानु᳚र्मृ॒ळय᳚न्तीदे॒वीप्रति॒द्रव᳚न्तीसुवि॒ताय॑गम्याः || {5.41.18}, {5.3.9.18}, {4.2.16.3}
329 अ॒भिन॒ऽ‌इळा᳚यू॒थस्य॑मा॒तास्मन्न॒दीभि॑रु॒र्वशी᳚वागृणातु |

उ॒र्वशी᳚वाबृहद्दि॒वागृ॑णा॒नाभ्यू᳚र्ण्वा॒नाप्र॑भृ॒थस्या॒योः || {5.41.19}, {5.3.9.19}, {4.2.16.4}
330 सिष॑क्तुनऽ‌ऊर्ज॒व्य॑स्यपु॒ष्टेः || {5.41.20}, {5.3.9.20}, {4.2.16.5}
[42] (१-१८) अष्टादशर्चस्य सूक्तस्य भौमोऽत्रिषिः (१-१०, १२-१८) प्रथमादिदशर्चाम् द्वादश्यादिसप्तानाञ्च विश्वे देवाः, (११) एकादश्याश्च रुद्रो देवताः | (१-१६, १८) प्रथमादिषोडशर्चामष्टादश्याश्च त्रिष्टुप्, (१७) सप्तदश्याश्चैकपदा विराट छन्दसी ||
331 प्रशंत॑मा॒वरु॑णं॒दीधि॑ती॒गीर्मि॒त्रंभग॒मदि॑तिंनू॒नम॑श्याः |

पृष॑द्योनिः॒पञ्च॑होताशृणो॒त्वतू᳚र्तपन्था॒ऽ‌असु॑रोमयो॒भुः || {5.42.1}, {5.3.10.1}, {4.2.17.1}
332 प्रति॑मे॒स्तोम॒मदि॑तिर्जगृभ्यात्सू॒नुंमा॒ताहृद्यं᳚सु॒शेव᳚म् |

ब्रह्म॑प्रि॒यंदे॒वहि॑तं॒यदस्त्य॒हंमि॒त्रेवरु॑णे॒यन्म॑यो॒भु || {5.42.2}, {5.3.10.2}, {4.2.17.2}
333 उदी᳚रयक॒वित॑मंकवी॒नामु॒नत्तै᳚नम॒भिमध्वा᳚घृ॒तेन॑ |

नो॒वसू᳚नि॒प्रय॑ताहि॒तानि॑च॒न्द्राणि॑दे॒वःस॑वि॒तासु॑वाति || {5.42.3}, {5.3.10.3}, {4.2.17.3}
334 समि᳚न्द्रणो॒मन॑सानेषि॒गोभिः॒संसू॒रिभि॑र्हरिवः॒संस्व॒स्ति |

संब्रह्म॑णादे॒वहि॑तं॒यदस्ति॒संदे॒वानां᳚सुम॒त्याय॒ज्ञिया᳚नाम् || {5.42.4}, {5.3.10.4}, {4.2.17.4}
335 दे॒वोभगः॑सवि॒तारा॒योऽ‌अंश॒ऽ‌इन्द्रो᳚वृ॒त्रस्य॑सं॒जितो॒धना᳚नाम् |

ऋ॒भु॒क्षावाज॑ऽ‌उ॒तवा॒पुरं᳚धि॒रव᳚न्तुनोऽ‌अ॒मृता᳚सस्तु॒रासः॑ || {5.42.5}, {5.3.10.5}, {4.2.17.5}
336 म॒रुत्व॑तो॒ऽ‌अप्र॑तीतस्यजि॒ष्णोरजू᳚र्यतः॒प्रब्र॑वामाकृ॒तानि॑ |

ते॒पूर्वे᳚मघव॒न्नाप॑रासो॒वी॒र्य१॑(अ॒)अंनूत॑नः॒कश्च॒नाप॑ || {5.42.6}, {5.3.10.6}, {4.2.18.1}
337 उप॑स्तुहिप्रथ॒मंर॑त्न॒धेयं॒बृह॒स्पतिं᳚सनि॒तारं॒धना᳚नाम् |

यःशंस॑तेस्तुव॒तेशम्भ॑विष्ठःपुरू॒वसु॑रा॒गम॒ज्जोहु॑वानम् || {5.42.7}, {5.3.10.7}, {4.2.18.2}
338 तवो॒तिभिः॒सच॑माना॒ऽ‌अरि॑ष्टा॒बृह॑स्पतेम॒घवा᳚नःसु॒वीराः᳚ |

येऽ‌अ॑श्व॒दाऽ‌उ॒तवा॒सन्ति॑गो॒दायेव॑स्त्र॒दाःसु॒भगा॒स्तेषु॒रायः॑ || {5.42.8}, {5.3.10.8}, {4.2.18.3}
339 वि॒स॒र्माणं᳚कृणुहिवि॒त्तमे᳚षां॒येभु॒ञ्जते॒ऽ‌अपृ॑णन्तोनऽ‌उ॒क्थैः |

अप᳚व्रतान्‌प्रस॒वेवा᳚वृधा॒नान्‌ब्र᳚ह्म॒द्विषः॒सूर्या᳚द्यावयस्व || {5.42.9}, {5.3.10.9}, {4.2.18.4}
340 यऽ‌ओह॑तेर॒क्षसो᳚दे॒ववी᳚तावच॒क्रेभि॒स्तंम॑रुतो॒निया᳚त |

योवः॒शमीं᳚शशमा॒नस्य॒निन्दा᳚त्तु॒च्छ्यान्कामा᳚न्करतेसिष्विदा॒नः || {5.42.10}, {5.3.10.10}, {4.2.18.5}
341 तमु॑ष्टुहि॒यःस्वि॒षुःसु॒धन्वा॒योविश्व॑स्य॒क्षय॑तिभेष॒जस्य॑ |

यक्ष्वा᳚म॒हेसौ᳚मन॒साय॑रु॒द्रंनमो᳚भिर्दे॒वमसु॑रंदुवस्य || {5.42.11}, {5.3.10.11}, {4.2.19.1}
342 दमू᳚नसोऽ‌अ॒पसो॒येसु॒हस्ता॒वृष्णः॒पत्नी᳚र्न॒द्यो᳚विभ्वत॒ष्टाः |

सर॑स्वतीबृहद्दि॒वोतरा॒काद॑श॒स्यन्ती᳚र्वरिवस्यन्तुशु॒भ्राः || {5.42.12}, {5.3.10.12}, {4.2.19.2}
343 प्रसूम॒हेसु॑शर॒णाय॑मे॒धांगिरं᳚भरे॒नव्य॑सीं॒जाय॑मानाम् |

यऽ‌आ᳚ह॒नादु॑हि॒तुर्व॒क्षणा᳚सुरू॒पामि॑ना॒नोऽ‌अकृ॑णोदि॒दंनः॑ || {5.42.13}, {5.3.10.13}, {4.2.19.3}
344 प्रसु॑ष्टु॒तिःस्त॒नय᳚न्तंरु॒वन्त॑मि॒ळस्पतिं᳚जरितर्नू॒नम॑श्याः |

योऽ‌अ॑ब्दि॒माँऽ‌उ॑दनि॒माँऽ‌इय॑र्ति॒प्रवि॒द्युता॒रोद॑सीऽ‌उ॒क्षमा᳚णः || {5.42.14}, {5.3.10.14}, {4.2.19.4}
345 ए॒षस्तोमो॒मारु॑तं॒शर्धो॒ऽ‌अच्छा᳚रु॒द्रस्य॑सू॒नूँर्यु॑व॒न्यूँरुद॑श्याः |

कामो᳚रा॒येह॑वतेमास्व॒स्त्युप॑स्तुहि॒पृष॑दश्वाँऽ‌अ॒यासः॑ || {5.42.15}, {5.3.10.15}, {4.2.19.5}
346 प्रैषस्तोमः॑पृथि॒वीम॒न्तरि॑क्षं॒वन॒स्पतीँ॒रोष॑धीरा॒येऽ‌अ॑श्याः |

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा᳚त् || {5.42.16}, {5.3.10.16}, {4.2.19.6}
347 उ॒रौदे᳚वाऽ‌अनिबा॒धेस्या᳚म || {5.42.17}, {5.3.10.17}, {4.2.19.7}
348 सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |

नो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि || {5.42.18}, {5.3.10.18}, {4.2.19.8}
[43] (१-१७) सप्तदशर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | विश्वे देवा देवताः | (१-१५, १७) प्रथमादिपञ्चदश! सप्तदश्याश्च त्रिष्टुप्, (१६) षोडश्याश्चैकपदा विराट् छन्दसी ||
349 धे॒नवः॒पय॑सा॒तूर्ण्य॑र्था॒ऽ‌अम॑र्धन्ती॒रुप॑नोयन्तु॒मध्वा᳚ |

म॒होरा॒येबृ॑ह॒तीःस॒प्तविप्रो᳚मयो॒भुवो᳚जरि॒ताजो᳚हवीति || {5.43.1}, {5.3.11.1}, {4.2.20.1}
350 सु॑ष्टु॒तीनम॑सावर्त॒यध्यै॒द्यावा॒वाजा᳚यपृथि॒वीऽ‌अमृ॑ध्रे |

पि॒तामा॒तामधु॑वचाःसु॒हस्ता॒भरे᳚भरेनोय॒शसा᳚वविष्टाम् || {5.43.2}, {5.3.11.2}, {4.2.20.2}
351 अध्व᳚र्यवश्चकृ॒वांसो॒मधू᳚नि॒प्रवा॒यवे᳚भरत॒चारु॑शु॒क्रम् |

होते᳚वनःप्रथ॒मःपा᳚ह्य॒स्यदेव॒मध्वो᳚ररि॒माते॒मदा᳚य || {5.43.3}, {5.3.11.3}, {4.2.20.3}
352 दश॒क्षिपो᳚युञ्जतेबा॒हूऽ‌अद्रिं॒सोम॑स्य॒याश॑मि॒तारा᳚सु॒हस्ता᳚ |

मध्वो॒रसं᳚सु॒गभ॑स्तिर्गिरि॒ष्ठांचनि॑श्चदद्दुदुहेशु॒क्रमं॒शुः || {5.43.4}, {5.3.11.4}, {4.2.20.4}
353 असा᳚वितेजुजुषा॒णाय॒सोमः॒क्रत्वे॒दक्षा᳚यबृह॒तेमदा᳚य |

हरी॒रथे᳚सु॒धुरा॒योगे᳚ऽ‌अ॒र्वागिन्द्र॑प्रि॒याकृ॑णुहिहू॒यमा᳚नः || {5.43.5}, {5.3.11.5}, {4.2.20.5}
354 नो᳚म॒हीम॒रम॑तिंस॒जोषा॒ग्नांदे॒वींनम॑सारा॒तह᳚व्याम् |

मधो॒र्मदा᳚यबृह॒तीमृ॑त॒ज्ञामाग्ने᳚वहप॒थिभि॑र्देव॒यानैः᳚ || {5.43.6}, {5.3.11.6}, {4.2.21.1}
355 अ॒ञ्जन्ति॒यंप्र॒थय᳚न्तो॒विप्रा᳚व॒पाव᳚न्तं॒नाग्निना॒तप᳚न्तः |

पि॒तुर्नपु॒त्रऽ‌उ॒पसि॒प्रेष्ठ॒ऽ‌घ॒र्मोऽ‌अ॒ग्निमृ॒तय᳚न्नसादि || {5.43.7}, {5.3.11.7}, {4.2.21.2}
356 अच्छा᳚म॒हीबृ॑ह॒तीशंत॑मा॒गीर्दू॒तोग᳚न्त्व॒श्विना᳚हु॒वध्यै᳚ |

म॒यो॒भुवा᳚स॒रथाया᳚तम॒र्वाग्ग॒न्तंनि॒धिंधुर॑मा॒णिर्ननाभि᳚म् || {5.43.8}, {5.3.11.8}, {4.2.21.3}
357 प्रतव्य॑सो॒नम॑उक्तिंतु॒रस्या॒हंपू॒ष्णऽ‌उ॒तवा॒योर॑दिक्षि |

याराध॑साचोदि॒तारा᳚मती॒नांयावाज॑स्यद्रविणो॒दाऽ‌उ॒तत्मन् || {5.43.9}, {5.3.11.9}, {4.2.21.4}
358 नाम॑भिर्म॒रुतो᳚वक्षि॒विश्वा॒नारू॒पेभि॑र्जातवेदोहुवा॒नः |

य॒ज्ञंगिरो᳚जरि॒तुःसु॑ष्टु॒तिंच॒विश्वे᳚गन्तमरुतो॒विश्व॑ऽ‌ऊ॒ती || {5.43.10}, {5.3.11.10}, {4.2.21.5}
359 नो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दासर॑स्वतीयज॒ताग᳚न्तुय॒ज्ञम् |

हवं᳚दे॒वीजु॑जुषा॒णाघृ॒ताची᳚श॒ग्मांनो॒वाच॑मुश॒तीशृ॑णोतु || {5.43.11}, {5.3.11.11}, {4.2.22.1}
360 वे॒धसं॒नील॑पृष्ठंबृ॒हन्तं॒बृह॒स्पतिं॒सद॑नेसादयध्वम् |

सा॒दद्यो᳚निं॒दम॒ऽ‌दी᳚दि॒वांसं॒हिर᳚ण्यवर्णमरु॒षंस॑पेम || {5.43.12}, {5.3.11.12}, {4.2.22.2}
361 ध᳚र्ण॒सिर्बृ॒हद्दि॑वो॒ररा᳚णो॒विश्वे᳚भिर्ग॒न्त्वोम॑भिर्हुवा॒नः |

ग्नावसा᳚न॒ऽ‌ओष॑धी॒रमृ॑ध्रस्त्रि॒धातु॑शृङ्गोवृष॒भोव॑यो॒धाः || {5.43.13}, {5.3.11.13}, {4.2.22.3}
362 मा॒तुष्प॒देप॑र॒मेशु॒क्रऽ‌आ॒योर्वि॑प॒न्यवो᳚रास्पि॒रासो᳚ऽ‌अग्मन् |

सु॒शेव्यं॒नम॑सारा॒तह᳚व्याः॒शिशुं᳚मृजन्त्या॒यवो॒वा॒से || {5.43.14}, {5.3.11.14}, {4.2.22.4}
363 बृ॒हद्वयो᳚बृह॒तेतुभ्य॑मग्नेधिया॒जुरो᳚मिथु॒नासः॑सचन्त |

दे॒वोदे᳚वःसु॒हवो᳚भूतु॒मह्यं॒मानो᳚मा॒तापृ॑थि॒वीदु᳚र्म॒तौधा᳚त् || {5.43.15}, {5.3.11.15}, {4.2.22.5}
364 उ॒रौदे᳚वाऽ‌अनिबा॒धेस्या᳚म || {5.43.16}, {5.3.11.16}, {4.2.22.6}
365 सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |

नो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि || {5.43.17}, {5.3.11.17}, {4.2.22.7}
[44] (१-१५) पञ्चदशर्चस्य सूक्तस्य काश्यपोऽवत्सारो लिङ्गोक्ताश्च (ऋषयः) विश्वे देवा देवताः | (१-१३) प्रथमादित्रयोदशर्चाम् जगती, (१४-१५) चतुर्दशीपञ्चदश्योश्च त्रिष्टुप् छन्दसी ||
366 तंप्र॒त्नथा᳚पू॒र्वथा᳚वि॒श्वथे॒मथा᳚ज्ये॒ष्ठता᳚तिंबर्हि॒षदं᳚स्व॒र्विद᳚म् |

प्र॒ती॒ची॒नंवृ॒जनं᳚दोहसेगि॒राशुंजय᳚न्त॒मनु॒यासु॒वर्ध॑से || {5.44.1}, {5.3.12.1}, {4.2.23.1}
367 श्रि॒येसु॒दृशी॒रुप॑रस्य॒याःस्व᳚र्वि॒रोच॑मानःक॒कुभा᳚मचो॒दते᳚ |

सु॒गो॒पाऽ‌अ॑सि॒दभा᳚यसुक्रतोप॒रोमा॒याभि॑र्‌ऋ॒तऽ‌आ᳚स॒नाम॑ते || {5.44.2}, {5.3.12.2}, {4.2.23.2}
368 अत्यं᳚ह॒विःस॑चते॒सच्च॒धातु॒चारि॑ष्टगातुः॒होता᳚सहो॒भरिः॑ |

प्र॒सर्स्रा᳚णो॒ऽ‌अनु॑ब॒र्हिर्वृषा॒शिशु॒र्मध्ये॒युवा॒जरो᳚वि॒स्रुहा᳚हि॒तः || {5.44.3}, {5.3.12.3}, {4.2.23.3}
369 प्रव॑ऽ‌ए॒तेसु॒युजो॒याम᳚न्नि॒ष्टये॒नीची᳚र॒मुष्मै᳚य॒म्य॑ऋता॒वृधः॑ |

सु॒यन्तु॑भिःसर्वशा॒सैर॒भीशु॑भिः॒क्रिवि॒र्नामा᳚निप्रव॒णेमु॑षायति || {5.44.4}, {5.3.12.4}, {4.2.23.4}
370 सं॒जर्भु॑राण॒स्तरु॑भिःसुते॒गृभं᳚वया॒किनं᳚चि॒त्तग॑र्भासुसु॒स्वरुः॑ |

धा॒र॒वा॒केष्वृ॑जुगाथशोभसे॒वर्ध॑स्व॒पत्नी᳚र॒भिजी॒वोऽ‌अ॑ध्व॒रे || {5.44.5}, {5.3.12.5}, {4.2.23.5}
371 या॒दृगे॒वददृ॑शेता॒दृगु॑च्यते॒संछा॒यया᳚दधिरेसि॒ध्रया॒प्स्वा |

म॒हीम॒स्मभ्य॑मुरु॒षामु॒रुज्रयो᳚बृ॒हत्सु॒वीर॒मन॑पच्युतं॒सहः॑ || {5.44.6}, {5.3.12.6}, {4.2.24.1}
372 वेत्यग्रु॒र्जनि॑वा॒न्वाऽ‌अति॒स्पृधः॑समर्य॒तामन॑सा॒सूर्यः॑क॒विः |

घ्रं॒संरक्ष᳚न्तं॒परि॑वि॒श्वतो॒गय॑म॒स्माकं॒शर्म॑वनव॒त्स्वाव॑सुः || {5.44.7}, {5.3.12.7}, {4.2.24.2}
373 ज्यायां᳚सम॒स्यय॒तुन॑स्यके॒तुन॑ऋषिस्व॒रंच॑रति॒यासु॒नाम॑ते |

या॒दृश्मि॒न्धायि॒तम॑प॒स्यया᳚विद॒द्यऽ‌उ॑स्व॒यंवह॑ते॒सोऽ‌अरं᳚करत् || {5.44.8}, {5.3.12.8}, {4.2.24.3}
374 स॒मु॒द्रमा᳚सा॒मव॑तस्थेऽ‌अग्रि॒मारि॑ष्यति॒सव॑नं॒यस्मि॒न्नाय॑ता |

अत्रा॒हार्दि॑क्रव॒णस्य॑रेजते॒यत्रा᳚म॒तिर्वि॒द्यते᳚पूत॒बन्ध॑नी || {5.44.9}, {5.3.12.9}, {4.2.24.4}
375 हिक्ष॒त्रस्य॑मन॒सस्य॒चित्ति॑भिरेवाव॒दस्य॑यज॒तस्य॒सध्रेः᳚ |

अ॒व॒त्सा॒रस्य॑स्पृणवाम॒रण्व॑भिः॒शवि॑ष्ठं॒वाजं᳚वि॒दुषा᳚चि॒दर्ध्य᳚म् || {5.44.10}, {5.3.12.10}, {4.2.24.5}
376 श्ये॒नऽ‌आ᳚सा॒मदि॑तिःक॒क्ष्यो॒३॑(ओ॒)मदो᳚वि॒श्ववा᳚रस्ययज॒तस्य॑मा॒यिनः॑ |

सम॒न्यम᳚न्यमर्थय॒न्त्येत॑वेवि॒दुर्वि॒षाणं᳚परि॒पान॒मन्ति॒ते || {5.44.11}, {5.3.12.11}, {4.2.25.1}
377 स॒दा॒पृ॒णोय॑ज॒तोविद्विषो᳚वधीद्बाहुवृ॒क्तःश्रु॑त॒वित्तर्यो᳚वः॒सचा᳚ |

उ॒भावरा॒प्रत्ये᳚ति॒भाति॑च॒यदीं᳚ग॒णंभज॑तेसुप्र॒याव॑भिः || {5.44.12}, {5.3.12.12}, {4.2.25.2}
378 सु॒त॒म्भ॒रोयज॑मानस्य॒सत्‌प॑ति॒र्विश्वा᳚सा॒मूधः॒धि॒यामु॒दञ्च॑नः |

भर॑द्धे॒नूरस॑वच्छिश्रिये॒पयो᳚ऽनुब्रुवा॒णोऽ‌अध्ये᳚ति॒स्व॒पन् || {5.44.13}, {5.3.12.13}, {4.2.25.3}
379 योजा॒गार॒तमृचः॑कामयन्ते॒योजा॒गार॒तमु॒सामा᳚नियन्ति |

योजा॒गार॒तम॒यंसोम॑ऽ‌आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः || {5.44.14}, {5.3.12.14}, {4.2.25.4}
380 अ॒ग्निर्जा᳚गार॒तमृचः॑कामयन्ते॒ऽ‌ग्निर्जा᳚गार॒तमु॒सामा᳚नियन्ति |

अ॒ग्निर्जा᳚गार॒तम॒यंसोम॑ऽ‌आह॒तवा॒हम॑स्मिस॒ख्येन्यो᳚काः || {5.44.15}, {5.3.12.15}, {4.2.25.5}
[45] (१-११) एकादशर्चस्य सूक्तस्य आत्रेयः सदापृण ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
381 वि॒दादि॒वोवि॒ष्यन्नद्रि॑मु॒क्थैरा᳚य॒त्याऽ‌उ॒षसो᳚ऽ‌अ॒र्चिनो᳚गुः |

अपा᳚वृतव्र॒जिनी॒रुत्स्व॑र्गा॒द्विदुरो॒मानु॑षीर्दे॒वऽ‌आ᳚वः || {5.45.1}, {5.4.1.1}, {4.2.26.1}
382 विसूर्यो᳚ऽ‌अ॒मतिं॒श्रियं᳚सा॒दोर्वाद्गवां᳚मा॒ताजा᳚न॒तीगा᳚त् |

धन्व᳚र्णसोन॒द्य१॑(अ॒)ःखादो᳚अर्णाः॒स्थूणे᳚व॒सुमि॑तादृंहत॒द्यौः || {5.45.2}, {5.4.1.2}, {4.2.26.2}
383 अ॒स्माऽ‌उ॒क्थाय॒पर्व॑तस्य॒गर्भो᳚म॒हीनां᳚ज॒नुषे᳚पू॒र्व्याय॑ |

विपर्व॑तो॒जिही᳚त॒साध॑त॒द्यौरा॒विवा᳚सन्तोदसयन्त॒भूम॑ || {5.45.3}, {5.4.1.3}, {4.2.26.3}
384 सू॒क्तेभि᳚र्वो॒वचो᳚भिर्दे॒वजु॑ष्टै॒रिन्द्रा॒न्व१॑(अ॒)ग्नीऽ‌अव॑सेहु॒वध्यै᳚ |

उ॒क्थेभि॒र्हिष्मा᳚क॒वयः॑सुय॒ज्ञाऽ‌आ॒विवा᳚सन्तोम॒रुतो॒यज᳚न्ति || {5.45.4}, {5.4.1.4}, {4.2.26.4}
385 एतो॒न्व१॑(अ॒)द्यसु॒ध्यो॒३॑(ओ॒)भवा᳚म॒प्रदु॒च्छुना᳚मिनवामा॒वरी᳚यः |

आ॒रेद्वेषां᳚सिसनु॒तर्द॑धा॒माया᳚म॒प्राञ्चो॒यज॑मान॒मच्छ॑ || {5.45.5}, {5.4.1.5}, {4.2.26.5}
386 एता॒धियं᳚कृ॒णवा᳚मासखा॒योऽप॒यामा॒ताँऽ‌ऋ॑णु॒तव्र॒जंगोः |

यया॒मनु᳚र्विशिशि॒प्रंजि॒गाय॒यया᳚व॒णिग्व॒ङ्कुरापा॒पुरी᳚षम् || {5.45.6}, {5.4.1.6}, {4.2.27.1}
387 अनू᳚नो॒दत्र॒हस्त॑यतो॒ऽ‌अद्रि॒रार्च॒न्येन॒दश॑मा॒सोनव॑ग्वाः |

ऋ॒तंय॒तीस॒रमा॒गाऽ‌अ॑विन्द॒द्विश्वा᳚निस॒त्याङ्गि॑राश्चकार || {5.45.7}, {5.4.1.7}, {4.2.27.2}
388 विश्वे᳚ऽ‌अ॒स्याव्युषि॒माहि॑नायाः॒संयद्गोभि॒रङ्गि॑रसो॒नव᳚न्त |

उत्स॑ऽ‌आसांपर॒मेस॒धस्थ॑ऋ॒तस्य॑प॒थास॒रमा᳚विद॒द्गाः || {5.45.8}, {5.4.1.8}, {4.2.27.3}
389 सूर्यो᳚यातुस॒प्ताश्वः॒क्षेत्रं॒यद॑स्योर्वि॒यादी᳚र्घया॒थे |

र॒घुःश्ये॒नःप॑तय॒दन्धो॒ऽ‌अच्छा॒युवा᳚क॒विर्दी᳚दय॒द्गोषु॒गच्छ॑न् || {5.45.9}, {5.4.1.9}, {4.2.27.4}
390 सूर्यो᳚ऽ‌अरुहच्छु॒क्रमर्णोऽयु॑क्त॒यद्ध॒रितो᳚वी॒तपृ॑ष्ठाः |

उ॒द्नानाव॑मनयन्त॒धीरा᳚ऽ‌आशृण्व॒तीरापो᳚ऽ‌अ॒र्वाग॑तिष्ठन् || {5.45.10}, {5.4.1.10}, {4.2.27.5}
391 धियं᳚वोऽ‌अ॒प्सुद॑धिषेस्व॒र्षांययात॑र॒न्दश॑मा॒सोनव॑ग्वाः |

अ॒याधि॒यास्या᳚मदे॒वगो᳚पाऽ‌अ॒याधि॒यातु॑तुर्या॒मात्यंहः॑ || {5.45.11}, {5.4.1.11}, {4.2.27.6}
[46] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः प्रतिक्षत्र ऋषिः | (१-६) प्रथमादिषण्णां विश्वे देवाः, (७-८) सप्तम्यष्टम्योश्च देवपत्नयो देवताः | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च जगती, (२, ८) द्वितीयाष्टम्योश्च त्रिष्टुप् छन्दसी ||
392 हयो॒वि॒द्वाँऽ‌अ॑युजिस्व॒यंधु॒रितांव॑हामिप्र॒तर॑णीमव॒स्युव᳚म् |

नास्या᳚वश्मिवि॒मुचं॒नावृतं॒पुन᳚र्वि॒द्वान्‌प॒थःपु॑रए॒तऋ॒जुने᳚षति || {5.46.1}, {5.4.2.1}, {4.2.28.1}
393 अग्न॒ऽ‌इन्द्र॒वरु॑ण॒मित्र॒देवाः॒शर्धः॒प्रय᳚न्त॒मारु॑तो॒तवि॑ष्णो |

उ॒भानास॑त्यारु॒द्रोऽ‌अध॒ग्नाःपू॒षाभगः॒सर॑स्वतीजुषन्त || {5.46.2}, {5.4.2.2}, {4.2.28.2}
394 इ॒न्द्रा॒ग्नीमि॒त्रावरु॒णादि॑तिं॒स्वः॑पृथि॒वींद्यांम॒रुतः॒पर्व॑ताँऽ‌अ॒पः |

हु॒वेविष्णुं᳚पू॒षणं॒ब्रह्म॑ण॒स्पतिं॒भगं॒नुशंसं᳚सवि॒तार॑मू॒तये᳚ || {5.46.3}, {5.4.2.3}, {4.2.28.3}
395 उ॒तनो॒विष्णु॑रु॒तवातो᳚ऽ‌अ॒स्रिधो᳚द्रविणो॒दाऽ‌उ॒तसोमो॒मय॑स्करत् |

उ॒तऋ॒भव॑ऽ‌उ॒तरा॒येनो᳚ऽ‌अ॒श्विनो॒तत्वष्टो॒तविभ्वानु॑मंसते || {5.46.4}, {5.4.2.4}, {4.2.28.4}
396 उ॒तत्यन्नो॒मारु॑तं॒शर्ध॒ऽ‌ग॑मद्दिविक्ष॒यंय॑ज॒तंब॒र्हिरा॒सदे᳚ |

बृह॒स्पतिः॒शर्म॑पू॒षोतनो᳚यमद्वरू॒थ्य१॑(अ॒)अंवरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा || {5.46.5}, {5.4.2.5}, {4.2.28.5}
397 उ॒तत्येनः॒पर्व॑तासःसुश॒स्तयः॑सुदी॒तयो᳚न॒द्य१॑(अ॒)स्त्राम॑णेभुवन् |

भगो᳚विभ॒क्ताशव॒साव॒साग॑मदुरु॒व्यचा॒ऽ‌अदि॑तिःश्रोतुमे॒हव᳚म् || {5.46.6}, {5.4.2.6}, {4.2.28.6}
398 दे॒वानां॒पत्नी᳚रुश॒तीर॑वन्तुनः॒प्राव᳚न्तुनस्तु॒जये॒वाज॑सातये |

याःपार्थि॑वासो॒याऽ‌अ॒पामपि᳚व्र॒तेतानो᳚देवीःसुहवाः॒शर्म॑यच्छत || {5.46.7}, {5.4.2.7}, {4.2.28.7}
399 उ॒तग्नाव्य᳚न्तुदे॒वप॑त्नीरिन्द्रा॒ण्य१॑(अ॒)ग्नाय्य॒श्विनी॒राट् |

रोद॑सीवरुणा॒नीशृ॑णोतु॒व्यन्तु॑दे॒वीर्यऋ॒तुर्जनी᳚नाम् || {5.46.8}, {5.4.2.8}, {4.2.28.8}
[47] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयः प्रतिरथ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
400 प्र॒यु॒ञ्ज॒तीदि॒वऽ‌ए᳚तिब्रुवा॒णाम॒हीमा॒तादु॑हि॒तुर्बो॒धय᳚न्ती |

आ॒विवा᳚सन्तीयुव॒तिर्म॑नी॒षापि॒तृभ्य॒ऽ‌सद॑ने॒जोहु॑वाना || {5.47.1}, {5.4.3.1}, {4.3.1.1}
401 अ॒जि॒रास॒स्तद॑प॒ऽ‌ईय॑मानाऽ‌आतस्थि॒वांसो᳚ऽ‌अ॒मृत॑स्य॒नाभि᳚म् |

अ॒न॒न्तास॑ऽ‌उ॒रवो᳚वि॒श्वतः॑सीं॒परि॒द्यावा᳚पृथि॒वीय᳚न्ति॒पन्थाः᳚ || {5.47.2}, {5.4.3.2}, {4.3.1.2}
402 उ॒क्षास॑मु॒द्रोऽ‌अ॑रु॒षःसु॑प॒र्णःपूर्व॑स्य॒योनिं᳚पि॒तुरावि॑वेश |

मध्ये᳚दि॒वोनिहि॑तः॒पृश्नि॒रश्मा॒विच॑क्रमे॒रज॑सस्पा॒त्यन्तौ᳚ || {5.47.3}, {5.4.3.3}, {4.3.1.3}
403 च॒त्वार॑ऽ‌ईंबिभ्रतिक्षेम॒यन्तो॒दश॒गर्भं᳚च॒रसे᳚धापयन्ते |

त्रि॒धात॑वःपर॒माऽ‌अ॑स्य॒गावो᳚दि॒वश्च॑रन्ति॒परि॑स॒द्योऽ‌अन्ता॑न् || {5.47.4}, {5.4.3.4}, {4.3.1.4}
404 इ॒दंवपु᳚र्नि॒वच॑नंजनास॒श्चर᳚न्ति॒यन्न॒द्य॑स्त॒स्थुरापः॑ |

द्वेयदीं᳚बिभृ॒तोमा॒तुर॒न्येऽ‌इ॒हेह॑जा॒तेय॒म्या॒३॑(आ॒)सब᳚न्धू || {5.47.5}, {5.4.3.5}, {4.3.1.5}
405 वित᳚न्वते॒धियो᳚ऽ‌अस्मा॒ऽ‌अपां᳚सि॒वस्त्रा᳚पु॒त्राय॑मा॒तरो᳚वयन्ति |

उ॒प॒प्र॒क्षेवृष॑णो॒मोद॑मानादि॒वस्प॒थाव॒ध्वो᳚य॒न्त्यच्छ॑ || {5.47.6}, {5.4.3.6}, {4.3.1.6}
406 तद॑स्तुमित्रावरुणा॒तद॑ग्ने॒शंयोर॒स्मभ्य॑मि॒दम॑स्तुश॒स्तम् |

अ॒शी॒महि॑गा॒धमु॒तप्र॑ति॒ष्ठांनमो᳚दि॒वेबृ॑ह॒तेसाद॑नाय || {5.47.7}, {5.4.3.7}, {4.3.1.7}
[48] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः प्रतिभानु ऋषिः | विश्वे देवा देवताः | जगती छन्दः ||
407 कदु॑प्रि॒याय॒धाम्ने᳚मनामहे॒स्वक्ष॑त्राय॒स्वय॑शसेम॒हेव॒यम् |

आ॒मे॒न्यस्य॒रज॑सो॒यद॒भ्रऽ‌आँऽ‌अ॒पोवृ॑णा॒नावि॑त॒नोति॑मा॒यिनी᳚ || {5.48.1}, {5.4.4.1}, {4.3.2.1}
408 ताऽ‌अ॑त्नतव॒युनं᳚वी॒रव॑क्षणंसमा॒न्यावृ॒तया॒विश्व॒मारजः॑ |

अपो॒ऽ‌अपा᳚ची॒रप॑रा॒ऽ‌अपे᳚जते॒प्रपूर्वा᳚भिस्तिरतेदेव॒युर्जनः॑ || {5.48.2}, {5.4.4.2}, {4.3.2.2}
409 ग्राव॑भिरह॒न्ये᳚भिर॒क्तुभि॒र्वरि॑ष्ठं॒वज्र॒माजि॑घर्तिमा॒यिनि॑ |

श॒तंवा॒यस्य॑प्र॒चर॒न्‌त्स्वेदमे᳚संव॒र्तय᳚न्तो॒विच॑वर्तय॒न्नहा᳚ || {5.48.3}, {5.4.4.3}, {4.3.2.3}
410 ताम॑स्यरी॒तिंप॑र॒शोरि॑व॒प्रत्यनी᳚कमख्यंभु॒जेऽ‌अ॑स्य॒वर्प॑सः |

सचा॒यदि॑पितु॒मन्त॑मिव॒क्षयं॒रत्नं॒दधा᳚ति॒भर॑हूतयेवि॒शे || {5.48.4}, {5.4.4.4}, {4.3.2.4}
411 जि॒ह्वया॒चतु॑रनीकऋञ्जते॒चारु॒वसा᳚नो॒वरु॑णो॒यत᳚न्न॒रिम् |

तस्य॑विद्मपुरुष॒त्वता᳚व॒यंयतो॒भगः॑सवि॒तादाति॒वार्य᳚म् || {5.48.5}, {5.4.4.5}, {4.3.2.5}
[49] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः प्रतिप्रभ ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
412 दे॒वंवो᳚ऽ‌अ॒द्यस॑वि॒तार॒मेषे॒भगं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः |

वां᳚नरापुरुभुजाववृत्यांदि॒वेदि॑वेचिदश्विनासखी॒यन् || {5.49.1}, {5.4.5.1}, {4.3.3.1}
413 प्रति॑प्र॒याण॒मसु॑रस्यवि॒द्वान्‌त्सू॒क्तैर्दे॒वंस॑वि॒तारं᳚दुवस्य |

उप॑ब्रुवीत॒नम॑साविजा॒नञ्ज्येष्ठं᳚च॒रत्नं᳚वि॒भज᳚न्तमा॒योः || {5.49.2}, {5.4.5.2}, {4.3.3.2}
414 अ॒द॒त्र॒याद॑यते॒वार्या᳚णिपू॒षाभगो॒ऽ‌अदि॑ति॒र्वस्त॑ऽ‌उ॒स्रः |

इन्द्रो॒विष्णु॒र्वरु॑णोमि॒त्रोऽ‌अ॒ग्निरहा᳚निभ॒द्राज॑नयन्तद॒स्माः || {5.49.3}, {5.4.5.3}, {4.3.3.3}
415 तन्नो᳚ऽ‌अन॒र्वास॑वि॒तावरू᳚थं॒तत्सिन्ध॑वऽ‌इ॒षय᳚न्तो॒ऽ‌अनु॑ग्मन् |

उप॒यद्वोचे᳚ऽ‌अध्व॒रस्य॒होता᳚रा॒यःस्या᳚म॒पत॑यो॒वाज॑रत्नाः || {5.49.4}, {5.4.5.4}, {4.3.3.4}
416 प्रयेवसु॑भ्य॒ऽ‌ईव॒दानमो॒दुर्येमि॒त्रेवरु॑णेसू॒क्तवा᳚चः |

अवै॒त्वभ्वं᳚कृणु॒तावरी᳚योदि॒वस्पृ॑थि॒व्योरव॑सामदेम || {5.49.5}, {5.4.5.5}, {4.3.3.5}
[50] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः स्वस्त्यात्रेय ऋषिः | विश्वे देवा देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् अनुष्टुप्।, (५) पञ्चम्याश्च पतिश्छन्दसी ||
417 विश्वो᳚दे॒वस्य॑ने॒तुर्मर्तो᳚वुरीतस॒ख्यम् |

विश्वो᳚रा॒यऽ‌इ॑षुध्यतिद्यु॒म्नंवृ॑णीतपु॒ष्यसे᳚ || {5.50.1}, {5.4.6.1}, {4.3.4.1}
418 तेते᳚देवनेत॒र्येचे॒माँऽ‌अ॑नु॒शसे᳚ |

तेरा॒यातेह्या॒३॑(आ॒)पृचे॒सचे᳚महिसच॒थ्यैः᳚ || {5.50.2}, {5.4.6.2}, {4.3.4.2}
419 अतो᳚न॒ऽ‌नॄनति॑थी॒नतः॒पत्नी᳚र्दशस्यत |

आ॒रेविश्वं᳚पथे॒ष्ठांद्वि॒षोयु॑योतु॒यूयु॑विः || {5.50.3}, {5.4.6.3}, {4.3.4.3}
420 यत्र॒वह्नि॑र॒भिहि॑तोदु॒द्रव॒द्द्रोण्यः॑प॒शुः |

नृ॒मणा᳚वी॒रप॒स्त्योऽर्णा॒धीरे᳚व॒सनि॑ता || {5.50.4}, {5.4.6.4}, {4.3.4.4}
421 ए॒षते᳚देवनेता॒रथ॒स्पतिः॒शंर॒यिः |

शंरा॒येशंस्व॒स्तय॑ऽ‌इषः॒स्तुतो᳚मनामहेदेव॒स्तुतो᳚मनामहे || {5.50.5}, {5.4.6.5}, {4.3.4.5}
[51] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयः स्वस्त्यात्रेय ऋषिः | (१-३, ८-१५) प्रथमादितृचस्याष्टम्याद्यष्टर्चाञ्च विश्वे देवाः, (४, ६-७) चतुर्थ्याः षष्ठीसप्तम्योश्चेन्द्रवाय, (५) पञ्चम्याश्च वायुर्देवताः | (१-४) प्रथमादिचतुर्‌ऋचाम् गायत्री, (५-१०) पञ्चम्यादिषण्णामुष्णिक्, (११-१३) एकादश्यादितृचस्य जगती त्रिष्टुब् वा, (१४-१५) चतुर्दशीपञ्चदश्योश्चानुष्टप् छन्दांसि ||
422 अग्ने᳚सु॒तस्य॑पी॒तये॒विश्वै॒रूमे᳚भि॒राग॑हि |

दे॒वेभि॑र्ह॒व्यदा᳚तये || {5.51.1}, {5.4.7.1}, {4.3.5.1}
423 ऋत॑धीतय॒ऽ‌ग॑त॒सत्य॑धर्माणोऽ‌अध्व॒रम् |

अ॒ग्नेःपि॑बतजि॒ह्वया᳚ || {5.51.2}, {5.4.7.2}, {4.3.5.2}
424 विप्रे᳚भिर्विप्रसन्त्यप्रात॒र्याव॑भि॒राग॑हि |

दे॒वेभिः॒सोम॑पीतये || {5.51.3}, {5.4.7.3}, {4.3.5.3}
425 अ॒यंसोम॑श्च॒मूसु॒तोऽम॑त्रे॒परि॑षिच्यते |

प्रि॒यऽ‌इन्द्रा᳚यवा॒यवे᳚ || {5.51.4}, {5.4.7.4}, {4.3.5.4}
426 वाय॒वाया᳚हिवी॒तये᳚जुषा॒णोह॒व्यदा᳚तये |

पिबा᳚सु॒तस्यान्ध॑सोऽ‌अ॒भिप्रयः॑ || {5.51.5}, {5.4.7.5}, {4.3.5.5}
427 इन्द्र॑श्चवायवेषांसु॒तानां᳚पी॒तिम॑र्हथः |

ताञ्जु॑षेथामरे॒पसा᳚व॒भिप्रयः॑ || {5.51.6}, {5.4.7.6}, {4.3.6.1}
428 सु॒ताऽ‌इन्द्रा᳚यवा॒यवे॒सोमा᳚सो॒दध्या᳚शिरः |

नि॒म्नंय᳚न्ति॒सिन्ध॑वो॒ऽभिप्रयः॑ || {5.51.7}, {5.4.7.7}, {4.3.6.2}
429 स॒जूर्विश्वे᳚भिर्दे॒वेभि॑र॒श्विभ्या᳚मु॒षसा᳚स॒जूः |

या᳚ह्यग्नेऽ‌अत्रि॒वत्सु॒तेर॑ण || {5.51.8}, {5.4.7.8}, {4.3.6.3}
430 स॒जूर्मि॒त्रावरु॑णाभ्यांस॒जूःसोमे᳚न॒विष्णु॑ना |

या᳚ह्यग्नेऽ‌अत्रि॒वत्सु॒तेर॑ण || {5.51.9}, {5.4.7.9}, {4.3.6.4}
431 स॒जूरा᳚दि॒त्यैर्वसु॑भिःस॒जूरिन्द्रे᳚णवा॒युना᳚ |

या᳚ह्यग्नेऽ‌अत्रि॒वत्सु॒तेर॑ण || {5.51.10}, {5.4.7.10}, {4.3.6.5}
432 स्व॒स्तिनो᳚मिमीताम॒श्विना॒भगः॑स्व॒स्तिदे॒व्यदि॑तिरन॒र्वणः॑ |

स्व॒स्तिपू॒षाऽ‌असु॑रोदधातुनःस्व॒स्तिद्यावा᳚पृथि॒वीसु॑चे॒तुना᳚ || {5.51.11}, {5.4.7.11}, {4.3.7.1}
433 स्व॒स्तये᳚वा॒युमुप॑ब्रवामहै॒सोमं᳚स्व॒स्तिभुव॑नस्य॒यस्पतिः॑ |

बृह॒स्पतिं॒सर्व॑गणंस्व॒स्तये᳚स्व॒स्तय॑ऽ‌आदि॒त्यासो᳚भवन्तुनः || {5.51.12}, {5.4.7.12}, {4.3.7.2}
434 विश्वे᳚दे॒वानो᳚ऽ‌अ॒द्यास्व॒स्तये᳚वैश्वान॒रोवसु॑र॒ग्निःस्व॒स्तये᳚ |

दे॒वाऽ‌अ॑वन्त्वृ॒भवः॑स्व॒स्तये᳚स्व॒स्तिनो᳚रु॒द्रःपा॒त्वंह॑सः || {5.51.13}, {5.4.7.13}, {4.3.7.3}
435 स्व॒स्तिमि॑त्रावरुणास्व॒स्तिप॑थ्येरेवति |

स्व॒स्तिन॒ऽ‌इन्द्र॑श्चा॒ग्निश्च॑स्व॒स्तिनो᳚ऽ‌अदितेकृधि || {5.51.14}, {5.4.7.14}, {4.3.7.4}
436 स्व॒स्तिपन्था॒मनु॑चरेमसूर्याचन्द्र॒मसा᳚विव |

पुन॒र्दद॒ताघ्न॑ताजान॒तासंग॑मेमहि || {5.51.15}, {5.4.7.15}, {4.3.7.5}
[52] (१-१७) सप्तदशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१५, ७-१५) प्रथमादिपञ्चर्चाम् सप्तम्यादिनवानाञ्चानष्टप (६, १६-१७) षष्ठ्याः षोडशीसप्तदश्योश्च पतिश्छन्दसी ||
437 प्रश्या᳚वाश्वधृष्णु॒यार्चा᳚म॒रुद्भि॒र्‌ऋक्व॑भिः |

येऽ‌अ॑द्रो॒घम॑नुष्व॒धंश्रवो॒मद᳚न्तिय॒ज्ञियाः᳚ || {5.52.1}, {5.4.8.1}, {4.3.8.1}
438 तेहिस्थि॒रस्य॒शव॑सः॒सखा᳚यः॒सन्ति॑धृष्णु॒या |

तेयाम॒न्नाधृ॑ष॒द्विन॒स्त्मना᳚पान्ति॒शश्व॑तः || {5.52.2}, {5.4.8.2}, {4.3.8.2}
439 तेस्य॒न्द्रासो॒नोक्षणोऽति॑ष्कन्दन्ति॒शर्व॑रीः |

म॒रुता॒मधा॒महो᳚दि॒विक्ष॒माच॑मन्महे || {5.52.3}, {5.4.8.3}, {4.3.8.3}
440 म॒रुत्सु॑वोदधीमहि॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |

विश्वे॒येमानु॑षायु॒गापान्ति॒मर्त्यं᳚रि॒षः || {5.52.4}, {5.4.8.4}, {4.3.8.4}
441 अर्ह᳚न्तो॒येसु॒दान॑वो॒नरो॒ऽ‌असा᳚मिशवसः |

प्रय॒ज्ञंय॒ज्ञिये᳚भ्योदि॒वोऽ‌अ॑र्चाम॒रुद्भ्यः॑ || {5.52.5}, {5.4.8.5}, {4.3.8.5}
442 रु॒क्मैरायु॒धानर॑ऋ॒ष्वाऋ॒ष्टीर॑सृक्षत |

अन्वे᳚नाँ॒ऽ‌अह॑वि॒द्युतो᳚म॒रुतो॒जज्झ॑तीरिवभा॒नुर॑र्त॒त्मना᳚दि॒वः || {5.52.6}, {5.4.8.6}, {4.3.9.1}
443 येवा᳚वृ॒धन्त॒पार्थि॑वा॒यऽ‌उ॒राव॒न्तरि॑क्ष॒ऽ‌ |

वृ॒जने᳚वान॒दीनां᳚स॒धस्थे᳚वाम॒होदि॒वः || {5.52.7}, {5.4.8.7}, {4.3.9.2}
444 शर्धो॒मारु॑त॒मुच्छं᳚सस॒त्यश॑वस॒मृभ्व॑सम् |

उ॒तस्म॒तेशु॒भेनरः॒प्रस्य॒न्द्रायु॑जत॒त्मना᳚ || {5.52.8}, {5.4.8.8}, {4.3.9.3}
445 उ॒तस्म॒तेपरु॑ष्ण्या॒मूर्णा᳚वसतशु॒न्ध्यवः॑ |

उ॒तप॒व्यारथा᳚ना॒मद्रिं᳚भिन्द॒न्त्योज॑सा || {5.52.9}, {5.4.8.9}, {4.3.9.4}
446 आप॑थयो॒विप॑थ॒योऽन्त॑स्पथा॒ऽ‌अनु॑पथाः |

ए॒तेभि॒र्मह्यं॒नाम॑भिर्य॒ज्ञंवि॑ष्टा॒रऽ‌ओ᳚हते || {5.52.10}, {5.4.8.10}, {4.3.9.5}
447 अधा॒नरो॒न्यो᳚ह॒तेऽधा᳚नि॒युत॑ऽ‌ओहते |

अधा॒पारा᳚वता॒ऽ‌इति॑चि॒त्रारू॒पाणि॒दर्श्या᳚ || {5.52.11}, {5.4.8.11}, {4.3.10.1}
448 छ॒न्दः॒स्तुभः॑कुभ॒न्यव॒ऽ‌उत्स॒माकी॒रिणो᳚नृतुः |

तेमे॒केचि॒न्नता॒यव॒ऽ‌ऊमा᳚ऽ‌आसन्दृ॒शित्वि॒षे || {5.52.12}, {5.4.8.12}, {4.3.10.2}
449 ऋ॒ष्वाऋ॒ष्टिवि॑द्युतःक॒वयः॒सन्ति॑वे॒धसः॑ |

तमृ॑षे॒मारु॑तंग॒णंन॑म॒स्यार॒मया᳚गि॒रा || {5.52.13}, {5.4.8.13}, {4.3.10.3}
450 अच्छ॑ऋषे॒मारु॑तंग॒णंदा॒नामि॒त्रंयो॒षणा᳚ |

दि॒वोवा᳚धृष्णव॒ऽ‌ओज॑सास्तु॒ताधी॒भिरि॑षण्यत || {5.52.14}, {5.4.8.14}, {4.3.10.4}
451 नूम᳚न्वा॒नऽ‌ए᳚षांदे॒वाँऽ‌अच्छा॒व॒क्षणा᳚ |

दा॒नास॑चेतसू॒रिभि॒र्याम॑श्रुतेभिर॒ञ्जिभिः॑ || {5.52.15}, {5.4.8.15}, {4.3.10.5}
452 प्रयेमे᳚बन्ध्वे॒षेगांवोच᳚न्तसू॒रयः॒पृश्निं᳚वोचन्तमा॒तर᳚म् |

अधा᳚पि॒तर॑मि॒ष्मिणं᳚रु॒द्रंवो᳚चन्त॒शिक्व॑सः || {5.52.16}, {5.4.8.16}, {4.3.10.6}
453 स॒प्तमे᳚स॒प्तशा॒किन॒ऽ‌एक॑मेकाश॒ताद॑दुः |

य॒मुना᳚या॒मधि॑श्रु॒तमुद्राधो॒गव्यं᳚मृजे॒निराधो॒ऽ‌अश्व्यं᳚मृजे || {5.52.17}, {5.4.8.17}, {4.3.10.7}
[53] (१-१६) षोळशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१, ५, १०-११, १५) प्रथमापञ्चमीदशम्येकादशीपञ्चदशीनामृचां ककुभ्, (२) द्वितीयाया बृहती, (३) तृतीयाया अनुष्टुप्, (४) चतुर्थ्याः पुर उष्णिक्, (६-७, ९, १३-१४, १६) षष्ठीसप्तमीनवमीत्रयोदशीचतुर्दशीषोडशीनां सतोबृहति, (८, १२) अष्टमीद्वादश्योश्च गायत्री छन्दांसि ||
454 कोवे᳚द॒जान॑मेषां॒कोवा᳚पु॒रासु॒म्नेष्वा᳚सम॒रुता᳚म् |

यद्यु॑यु॒ज्रेकि॑ला॒स्यः॑ || {5.53.1}, {5.4.9.1}, {4.3.11.1}
455 ऐतान्‌रथे᳚षुत॒स्थुषः॒कःशु॑श्रावक॒थाय॑युः |

कस्मै᳚सस्रुःसु॒दासे॒ऽ‌अन्वा॒पय॒ऽ‌इळा᳚भिर्वृ॒ष्टयः॑स॒ह || {5.53.2}, {5.4.9.2}, {4.3.11.2}
456 तेम॑ऽ‌आहु॒र्यऽ‌आ᳚य॒युरुप॒द्युभि॒र्विभि॒र्मदे᳚ |

नरो॒मर्या᳚ऽ‌अरे॒पस॑ऽ‌इ॒मान्‌पश्य॒न्निति॑ष्टुहि || {5.53.3}, {5.4.9.3}, {4.3.11.3}
457 येऽ‌अ॒ञ्जिषु॒येवाशी᳚षु॒स्वभा᳚नवःस्र॒क्षुरु॒क्मेषु॑खा॒दिषु॑ |

श्रा॒यारथे᳚षु॒धन्व॑सु || {5.53.4}, {5.4.9.4}, {4.3.11.4}
458 यु॒ष्माकं᳚स्मा॒रथाँ॒ऽ‌अनु॑मु॒देद॑धेमरुतोजीरदानवः |

वृ॒ष्टीद्यावो᳚य॒तीरि॑व || {5.53.5}, {5.4.9.5}, {4.3.11.5}
459 यंनरः॑सु॒दान॑वोददा॒शुषे᳚दि॒वःकोश॒मचु॑च्यवुः |

विप॒र्जन्यं᳚सृजन्ति॒रोद॑सी॒ऽ‌अनु॒धन्व॑नायन्तिवृ॒ष्टयः॑ || {5.53.6}, {5.4.9.6}, {4.3.12.1}
460 त॒तृ॒दा॒नाःसिन्ध॑वः॒क्षोद॑सा॒रजः॒प्रस॑स्रुर्धे॒नवो᳚यथा |

स्य॒न्नाऽ‌अश्वा᳚ऽ‌इ॒वाध्व॑नोवि॒मोच॑ने॒वियद्‌वर्त᳚न्तऽ‌ए॒न्यः॑ || {5.53.7}, {5.4.9.7}, {4.3.12.2}
461 या᳚तमरुतोदि॒वऽ‌आन्तरि॑क्षाद॒मादु॒त |

माव॑स्थातपरा॒वतः॑ || {5.53.8}, {5.4.9.8}, {4.3.12.3}
462 मावो᳚र॒सानि॑तभा॒कुभा॒क्रुमु॒र्मावः॒सिन्धु॒र्निरी᳚रमत् |

मावः॒परि॑ष्ठात्स॒रयुः॑पुरी॒षिण्य॒स्मेऽ‌इत्सु॒म्नम॑स्तुवः || {5.53.9}, {5.4.9.9}, {4.3.12.4}
463 तंवः॒शर्धं॒रथा᳚नांत्वे॒षंग॒णंमारु॑तं॒नव्य॑सीनाम् |

अनु॒प्रय᳚न्तिवृ॒ष्टयः॑ || {5.53.10}, {5.4.9.10}, {4.3.12.5}
464 शर्धं᳚शर्धंवऽ‌एषां॒व्रातं᳚व्रातंग॒णंग॑णंसुश॒स्तिभिः॑ |

अनु॑क्रामेमधी॒तिभिः॑ || {5.53.11}, {5.4.9.11}, {4.3.13.1}
465 कस्मा᳚ऽ‌अ॒द्यसुजा᳚तायरा॒तह᳚व्याय॒प्रय॑युः |

ए॒नायामे᳚नम॒रुतः॑ || {5.53.12}, {5.4.9.12}, {4.3.13.2}
466 येन॑तो॒काय॒तन॑यायधा॒न्य१॑(अ॒)अंबीजं॒वह॑ध्वे॒ऽ‌अक्षि॑तम् |

अ॒स्मभ्यं॒तद्ध॑त्तन॒यद्‌व॒ऽ‌ईम॑हे॒राधो᳚वि॒श्वायु॒सौभ॑गम् || {5.53.13}, {5.4.9.13}, {4.3.13.3}
467 अती᳚यामनि॒दस्ति॒रःस्व॒स्तिभि॑र्हि॒त्वाव॒द्यमरा᳚तीः |

वृ॒ष्ट्वीशंयोराप॑ऽ‌उ॒स्रिभे᳚ष॒जंस्याम॑मरुतःस॒ह || {5.53.14}, {5.4.9.14}, {4.3.13.4}
468 सु॒दे॒वःस॑महासतिसु॒वीरो᳚नरोमरुतः॒मर्त्यः॑ |

यंत्राय॑ध्वे॒स्याम॒ते || {5.53.15}, {5.4.9.15}, {4.3.13.5}
469 स्तु॒हिभो॒जान्‌त्स्तु॑व॒तोऽ‌अ॑स्य॒याम॑नि॒रण॒न्गावो॒यव॑से |

य॒तःपूर्वाँ᳚ऽ‌इव॒सखीँ॒रनु॑ह्वयगि॒रागृ॑णीहिका॒मिनः॑ || {5.53.16}, {5.4.9.16}, {4.3.13.6}
[54] (१-१५) पञ्चदशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (११३, १५) प्रथमादित्रयोदशों पञ्चदश्याश्च जगती, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दसी ||
470 प्रशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवऽ‌इ॒मांवाच॑मनजापर्वत॒च्युते᳚ |

घ॒र्म॒स्तुभे᳚दि॒वऽ‌पृ॑ष्ठ॒यज्व॑नेद्यु॒म्नश्र॑वसे॒महि॑नृ॒म्णम॑र्चत || {5.54.1}, {5.4.10.1}, {4.3.14.1}
471 प्रवो᳚मरुतस्तवि॒षाऽ‌उ॑द॒न्यवो᳚वयो॒वृधो᳚ऽ‌अश्व॒युजः॒परि॑ज्रयः |

संवि॒द्युता॒दध॑ति॒वाश॑तित्रि॒तःस्वर॒न्त्यापो॒ऽवना॒परि॑ज्रयः || {5.54.2}, {5.4.10.2}, {4.3.14.2}
472 वि॒द्युन्म॑हसो॒नरो॒ऽ‌अश्म॑दिद्यवो॒वात॑त्विषोम॒रुतः॑पर्वत॒च्युतः॑ |

अ॒ब्द॒याचि॒न्मुहु॒राह्रा᳚दुनी॒वृतः॑स्त॒नय॑दमारभ॒साऽ‌उदो᳚जसः || {5.54.3}, {5.4.10.3}, {4.3.14.3}
473 व्य१॑(अ॒)क्तून्रु॑द्रा॒व्यहा᳚निशिक्वसो॒व्य१॑(अ॒)'न्तरि॑क्षं॒विरजां᳚सिधूतयः |

वियदज्राँ॒ऽ‌अज॑थ॒नाव॑ऽ‌ईंयथा॒विदु॒र्गाणि॑मरुतो॒नाह॑रिष्यथ || {5.54.4}, {5.4.10.4}, {4.3.14.4}
474 तद्‌वी॒र्यं᳚वोमरुतोमहित्व॒नंदी॒र्घंत॑तान॒सूर्यो॒योज॑नम् |

एता॒यामे॒ऽ‌अगृ॑भीतशोचि॒षोऽन॑श्वदां॒यन्न्यया᳚तनागि॒रिम् || {5.54.5}, {5.4.10.5}, {4.3.14.5}
475 अभ्रा᳚जि॒शर्धो᳚मरुतो॒यद᳚र्ण॒संमोष॑थावृ॒क्षंक॑प॒नेव॑वेधसः |

अध॑स्मानोऽ‌अ॒रम॑तिंसजोषस॒श्चक्षु॑रिव॒यन्त॒मनु॑नेषथासु॒गम् || {5.54.6}, {5.4.10.6}, {4.3.15.1}
476 जी᳚यतेमरुतो॒ह᳚न्यते॒स्रे᳚धति॒व्य॑थते॒रि॑ष्यति |

नास्य॒राय॒ऽ‌उप॑दस्यन्ति॒नोतय॒ऋषिं᳚वा॒यंराजा᳚नंवा॒सुषू᳚दथ || {5.54.7}, {5.4.10.7}, {4.3.15.2}
477 नि॒युत्व᳚न्तोग्राम॒जितो॒यथा॒नरो᳚ऽर्य॒मणो॒म॒रुतः॑कब॒न्धिनः॑ |

पिन्व॒न्त्युत्सं॒यदि॒नासो॒ऽ‌अस्व॑र॒न्व्यु᳚न्दन्तिपृथि॒वींमध्वो॒ऽ‌अन्ध॑सा || {5.54.8}, {5.4.10.8}, {4.3.15.3}
478 प्र॒वत्व॑ती॒यंपृ॑थि॒वीम॒रुद्भ्यः॑प्र॒वत्व॑ती॒द्यौर्भ॑वतिप्र॒यद्भ्यः॑ |

प्र॒वत्व॑तीःप॒थ्या᳚ऽ‌अ॒न्तरि॑क्ष्याःप्र॒वत्व᳚न्तः॒पर्व॑ताजी॒रदा᳚नवः || {5.54.9}, {5.4.10.9}, {4.3.15.4}
479 यन्म॑रुतःसभरसःस्वर्णरः॒सूर्य॒ऽ‌उदि॑ते॒मद॑थादिवोनरः |

वोऽश्वाः᳚श्रथय॒न्ताह॒सिस्र॑तःस॒द्योऽ‌अ॒स्याध्व॑नःपा॒रम॑श्नुथ || {5.54.10}, {5.4.10.10}, {4.3.15.5}
480 अंसे᳚षुऋ॒ष्टयः॑प॒त्सुखा॒दयो॒वक्ष॑स्सुरु॒क्माम॑रुतो॒रथे॒शुभः॑ |

अ॒ग्निभ्रा᳚जसोवि॒द्युतो॒गभ॑स्त्योः॒शिप्राः᳚शी॒र्षसु॒वित॑ताहिर॒ण्ययीः᳚ || {5.54.11}, {5.4.10.11}, {4.3.16.1}
481 तंनाक॑म॒र्योऽ‌अगृ॑भीतशोचिषं॒रुश॒त्‌पिप्प॑लंमरुतो॒विधू᳚नुथ |

सम॑च्यन्तवृ॒जनाति॑त्विषन्त॒यत्स्वर᳚न्ति॒घोषं॒वित॑तमृता॒यवः॑ || {5.54.12}, {5.4.10.12}, {4.3.16.2}
482 यु॒ष्माद॑त्तस्यमरुतोविचेतसोरा॒यःस्या᳚मर॒थ्यो॒३॑(ओ॒)वय॑स्वतः |

योयुच्छ॑तिति॒ष्यो॒३॑(ओ॒)यथा᳚दि॒वो॒३॑(ओ॒)ऽस्मेरा᳚रन्तमरुतःसह॒स्रिण᳚म् || {5.54.13}, {5.4.10.13}, {4.3.16.3}
483 यू॒यंर॒यिंम॑रुतःस्पा॒र्हवी᳚रंयू॒यमृषि॑मवथ॒साम॑विप्रम् |

यू॒यमर्व᳚न्तंभर॒ताय॒वाजं᳚यू॒यंध॑त्थ॒राजा᳚नंश्रुष्टि॒मन्त᳚म् || {5.54.14}, {5.4.10.14}, {4.3.16.4}
484 तद्‌वो᳚यामि॒द्रवि॑णंसद्यऊतयो॒येना॒स्व१॑(अ॒)'र्णत॒तना᳚म॒नॄँर॒भि |

इ॒दंसुमे᳚मरुतोहर्यता॒वचो॒यस्य॒तरे᳚म॒तर॑साश॒तंहिमाः᳚ || {5.54.15}, {5.4.10.15}, {4.3.16.5}
[55] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-९) प्रथमादिनवर्ता जगती, (१०) दशम्याश्च त्रिष्टुप् छन्दसी ||
485 प्रय॑ज्यवोम॒रुतो॒भ्राज॑दृष्टयोबृ॒हद्वयो᳚दधिरेरु॒क्मव॑क्षसः |

ईय᳚न्ते॒ऽ‌अश्वैः᳚सु॒यमे᳚भिरा॒शुभिः॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.1}, {5.4.11.1}, {4.3.17.1}
486 स्व॒यंद॑धिध्वे॒तवि॑षीं॒यथा᳚वि॒दबृ॒हन्म॑हान्तऽ‌उर्वि॒याविरा᳚जथ |

उ॒तान्तरि॑क्षंममिरे॒व्योज॑सा॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.2}, {5.4.11.2}, {4.3.17.2}
487 सा॒कंजा॒ताःसु॒भ्वः॑सा॒कमु॑क्षि॒ताःश्रि॒येचि॒दाप्र॑त॒रंवा᳚वृधु॒र्नरः॑ |

वि॒रो॒किणः॒सूर्य॑स्येवर॒श्मयः॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.3}, {5.4.11.3}, {4.3.17.3}
488 आ॒भू॒षेण्यं᳚वोमरुतोमहित्व॒नंदि॑दृ॒क्षेण्यं॒सूर्य॑स्येव॒चक्ष॑णम् |

उ॒तोऽ‌अ॒स्माँऽ‌अ॑मृत॒त्वेद॑धातन॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.4}, {5.4.11.4}, {4.3.17.4}
489 उदी᳚रयथामरुतःसमुद्र॒तोयू॒यंवृ॒ष्टिंव॑र्षयथापुरीषिणः |

वो᳚दस्रा॒ऽ‌उप॑दस्यन्तिधे॒नवः॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.5}, {5.4.11.5}, {4.3.17.5}
490 यदश्वा᳚न्धू॒र्षुपृष॑ती॒रयु॑ग्ध्वंहिर॒ण्यया॒न्‌प्रत्यत्काँ॒ऽ‌अमु॑ग्ध्वम् |

विश्वा॒ऽ‌इत्स्पृधो᳚मरुतो॒व्य॑स्यथ॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.6}, {5.4.11.6}, {4.3.18.1}
491 पर्व॑ता॒न॒द्यो᳚वरन्तवो॒यत्राचि॑ध्वंमरुतो॒गच्छ॒थेदु॒तत् |

उ॒तद्यावा᳚पृथि॒वीया᳚थना॒परि॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.7}, {5.4.11.7}, {4.3.18.2}
492 यत्‌पू॒र्व्यंम॑रुतो॒यच्च॒नूत॑नं॒यदु॒द्यते᳚वसवो॒यच्च॑श॒स्यते᳚ |

विश्व॑स्य॒तस्य॑भवथा॒नवे᳚दसः॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.8}, {5.4.11.8}, {4.3.18.3}
493 मृ॒ळत॑नोमरुतो॒माव॑धिष्टना॒स्मभ्यं॒शर्म॑बहु॒लंविय᳚न्तन |

अधि॑स्तो॒त्रस्य॑स॒ख्यस्य॑गातन॒शुभं᳚या॒तामनु॒रथा᳚ऽ‌अवृत्सत || {5.55.9}, {5.4.11.9}, {4.3.18.4}
494 यू॒यम॒स्मान्न॑यत॒वस्यो॒ऽ‌अच्छा॒निरं᳚ह॒तिभ्यो᳚मरुतोगृणा॒नाः |

जु॒षध्वं᳚नोह॒व्यदा᳚तिंयजत्राव॒यंस्या᳚म॒पत॑योरयी॒णाम् || {5.55.10}, {5.4.11.10}, {4.3.18.5}
[56] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-२, ४-६, ८-९) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थ्यादितृचस्याष्टमीनवम्योश्च बृहती, (३, ७) तृतीयासप्तम्योश्च सतोबृहती छन्दसी ||
495 अग्ने॒शर्ध᳚न्त॒माग॒णंपि॒ष्टंरु॒क्मेभि॑र॒ञ्जिभिः॑ |

विशो᳚ऽ‌अ॒द्यम॒रुता॒मव॑ह्वयेदि॒वश्चि॑द्रोच॒नादधि॑ || {5.56.1}, {5.4.12.1}, {4.3.19.1}
496 यथा᳚चि॒न्मन्य॑सेहृ॒दातदिन्मे᳚जग्मुरा॒शसः॑ |

येते॒नेदि॑ष्ठं॒हव॑नान्या॒गम॒न्तान्व॑र्धभी॒मसं᳚दृशः || {5.56.2}, {5.4.12.2}, {4.3.19.2}
497 मी॒ळ्हुष्म॑तीवपृथि॒वीपरा᳚हता॒मद᳚न्त्येत्य॒स्मदा |

ऋक्षो॒वो᳚मरुतः॒शिमी᳚वाँ॒ऽ‌अमो᳚दु॒ध्रोगौरि॑वभीम॒युः || {5.56.3}, {5.4.12.3}, {4.3.19.3}
498 नियेरि॒णन्त्योज॑सा॒वृथा॒गावो॒दु॒र्धुरः॑ |

अश्मा᳚नंचित्स्व॒र्य१॑(अ॒)अंपर्व॑तंगि॒रिंप्रच्या᳚वयन्ति॒याम॑भिः || {5.56.4}, {5.4.12.4}, {4.3.19.4}
499 उत्ति॑ष्ठनू॒नमे᳚षां॒स्तोमैः॒समु॑क्षितानाम् |

म॒रुतां᳚पुरु॒तम॒मपू᳚र्व्यं॒गवां॒सर्ग॑मिवह्वये || {5.56.5}, {5.4.12.5}, {4.3.19.5}
500 यु॒ङ्ग्ध्वंह्यरु॑षी॒रथे᳚यु॒ङ्ग्ध्वंरथे᳚षुरो॒हितः॑ |

यु॒ङ्ग्ध्वंहरी᳚ऽ‌अजि॒राधु॒रिवोळ्ह॑वे॒वहि॑ष्ठाधु॒रिवोळ्ह॑वे || {5.56.6}, {5.4.12.6}, {4.3.20.1}
501 उ॒तस्यवा॒ज्य॑रु॒षस्तु॑वि॒ष्वणि॑रि॒हस्म॑धायिदर्श॒तः |

मावो॒यामे᳚षुमरुतश्चि॒रंक॑र॒त्‌प्रतंरथे᳚षुचोदत || {5.56.7}, {5.4.12.7}, {4.3.20.2}
502 रथं॒नुमारु॑तंव॒यंश्र॑व॒स्युमाहु॑वामहे |

यस्मि᳚न्त॒स्थौसु॒रणा᳚नि॒बिभ्र॑ती॒सचा᳚म॒रुत्सु॑रोद॒सी || {5.56.8}, {5.4.12.8}, {4.3.20.3}
503 तंवः॒शर्धं᳚रथे॒शुभं᳚त्वे॒षंप॑न॒स्युमाहु॑वे |

यस्मि॒न्‌त्सुजा᳚तासु॒भगा᳚मही॒यते॒सचा᳚म॒रुत्सु॑मीळ्हु॒षी || {5.56.9}, {5.4.12.9}, {4.3.20.4}
[57] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-६) प्रथमादिषण्णां जगती, (७-८) सप्तम्यष्टम्योश्च त्रिष्टुप् छन्दसी ||
504 रु॑द्रास॒ऽ‌इन्द्र॑वन्तःस॒जोष॑सो॒हिर᳚ण्यरथाःसुवि॒ताय॑गन्तन |

इ॒यंवो᳚ऽ‌अ॒स्मत्‌प्रति॑हर्यतेम॒तिस्तृ॒ष्णजे॒दि॒वऽ‌उत्सा᳚ऽ‌उद॒न्यवे᳚ || {5.57.1}, {5.5.1.1}, {4.3.21.1}
505 वाशी᳚मन्तऋष्टि॒मन्तो᳚मनी॒षिणः॑सु॒धन्वा᳚न॒ऽ‌इषु॑मन्तोनिष॒ङ्गिणः॑ |

स्वश्वाः᳚स्थसु॒रथाः᳚पृश्निमातरःस्वायु॒धाम॑रुतोयाथना॒शुभ᳚म् || {5.57.2}, {5.5.1.2}, {4.3.21.2}
506 धू॒नु॒थद्यांपर्व॑तान्दा॒शुषे॒वसु॒निवो॒वना᳚जिहते॒याम॑नोभि॒या |

को॒पय॑थपृथि॒वींपृ॑श्निमातरःशु॒भेयदु॑ग्राः॒पृष॑ती॒रयु॑ग्ध्वम् || {5.57.3}, {5.5.1.3}, {4.3.21.3}
507 वात॑त्विषोम॒रुतो᳚व॒र्षनि᳚र्णिजोय॒माऽ‌इ॑व॒सुस॑दृशःसु॒पेश॑सः |

पि॒शङ्गा᳚श्वाऽ‌अरु॒णाश्वा᳚ऽ‌अरे॒पसः॒प्रत्व॑क्षसोमहि॒नाद्यौरि॑वो॒रवः॑ || {5.57.4}, {5.5.1.4}, {4.3.21.4}
508 पु॒रु॒द्र॒प्साऽ‌अ᳚ञ्जि॒मन्तः॑सु॒दान॑वस्त्वे॒षसं᳚दृशोऽ‌अनव॒भ्ररा᳚धसः |

सु॒जा॒तासो᳚ज॒नुषा᳚रु॒क्मव॑क्षसोदि॒वोऽ‌अ॒र्काऽ‌अ॒मृतं॒नाम॑भेजिरे || {5.57.5}, {5.5.1.5}, {4.3.21.5}
509 ऋ॒ष्टयो᳚वोमरुतो॒ऽ‌अंस॑यो॒रधि॒सह॒ऽ‌ओजो᳚बा॒ह्वोर्वो॒बलं᳚हि॒तम् |

नृ॒म्णाशी॒र्षस्वायु॑धा॒रथे᳚षुवो॒विश्वा᳚वः॒श्रीरधि॑त॒नूषु॑पिपिशे || {5.57.6}, {5.5.1.6}, {4.3.22.1}
510 गोम॒दश्वा᳚व॒द्रथ॑वत्सु॒वीरं᳚च॒न्द्रव॒द्राधो᳚मरुतोददानः |

प्रश॑स्तिंनःकृणुतरुद्रियासोभक्षी॒यवोऽव॑सो॒दैव्य॑स्य || {5.57.7}, {5.5.1.7}, {4.3.22.2}
511 ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒ऽ‌अमृ॑ता॒ऋत॑ज्ञाः |

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः || {5.57.8}, {5.5.1.8}, {4.3.22.3}
[58] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
512 तमु॑नू॒नंतवि॑षीमन्तमेषांस्तु॒षेग॒णंमारु॑तं॒नव्य॑सीनाम् |

यऽ‌आ॒श्व॑श्वा॒ऽ‌अम॑व॒द्वह᳚न्तऽ‌उ॒तेशि॑रेऽ‌अ॒मृत॑स्यस्व॒राजः॑ || {5.58.1}, {5.5.2.1}, {4.3.23.1}
513 त्वे॒षंग॒णंत॒वसं॒खादि॑हस्तं॒धुनि᳚व्रतंमा॒यिनं॒दाति॑वारम् |

म॒यो॒भुवो॒येऽ‌अमि॑तामहि॒त्वावन्द॑स्वविप्रतुवि॒राध॑सो॒नॄन् || {5.58.2}, {5.5.2.2}, {4.3.23.2}
514 वो᳚यन्तूदवा॒हासो᳚ऽ‌अ॒द्यवृ॒ष्टिंयेविश्वे᳚म॒रुतो᳚जु॒नन्ति॑ |

अ॒यंयोऽ‌अ॒ग्निर्म॑रुतः॒समि॑द्धऽ‌ए॒तंजु॑षध्वंकवयोयुवानः || {5.58.3}, {5.5.2.3}, {4.3.23.3}
515 यू॒यंराजा᳚न॒मिर्यं॒जना᳚यविभ्वत॒ष्टंज॑नयथायजत्राः |

यु॒ष्मदे᳚तिमुष्टि॒हाबा॒हुजू᳚तोयु॒ष्मत्सद॑श्वोमरुतःसु॒वीरः॑ || {5.58.4}, {5.5.2.4}, {4.3.23.4}
516 अ॒राऽ‌इ॒वेदच॑रमा॒ऽ‌अहे᳚व॒प्रप्र॑जायन्ते॒ऽ‌अक॑वा॒महो᳚भिः |

पृश्नेः᳚पु॒त्राऽ‌उ॑प॒मासो॒रभि॑ष्ठाः॒स्वया᳚म॒त्याम॒रुतः॒संमि॑मिक्षुः || {5.58.5}, {5.5.2.5}, {4.3.23.5}
517 यत्‌प्राया᳚सिष्ट॒पृष॑तीभि॒रश्वै᳚र्वीळुप॒विभि᳚र्मरुतो॒रथे᳚भिः |

क्षोद᳚न्त॒ऽ‌आपो᳚रिण॒तेवना॒न्यवो॒स्रियो᳚वृष॒भःक्र᳚न्दतु॒द्यौः || {5.58.6}, {5.5.2.6}, {4.3.23.6}
518 प्रथि॑ष्ट॒याम᳚न्‌पृथि॒वीचि॑देषां॒भर्ते᳚व॒गर्भं॒स्वमिच्छवो᳚धुः |

वाता॒न्ह्यश्वा᳚न्धु॒र्या᳚युयु॒ज्रेव॒र्षंस्वेदं᳚चक्रिरेरु॒द्रिया᳚सः || {5.58.7}, {5.5.2.7}, {4.3.23.7}
519 ह॒येनरो॒मरु॑तोमृ॒ळता᳚न॒स्तुवी᳚मघासो॒ऽ‌अमृ॑ता॒ऋत॑ज्ञाः |

सत्य॑श्रुतः॒कव॑यो॒युवा᳚नो॒बृह॑द्गिरयोबृ॒हदु॒क्षमा᳚णाः || {5.58.8}, {5.5.2.8}, {4.3.23.8}
[59] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतो देवताः | (१-७) प्रथमादिसप्तर्चाम् जगती, (८) अष्टम्याश्च त्रिष्टुप् छन्दसी ||
520 प्रवः॒स्पळ॑क्रन्‌त्सुवि॒ताय॑दा॒वनेऽर्चा᳚दि॒वेप्रपृ॑थि॒व्याऋ॒तंभ॑रे |

उ॒क्षन्ते॒ऽ‌अश्वा॒न्तरु॑षन्त॒ऽ‌रजोऽनु॒स्वंभा॒नुंश्र॑थयन्तेऽ‌अर्ण॒वैः || {5.59.1}, {5.5.3.1}, {4.3.24.1}
521 अमा᳚देषांभि॒यसा॒भूमि॑रेजति॒नौर्नपू॒र्णाक्ष॑रति॒व्यथि᳚र्य॒ती |

दू॒रे॒दृशो॒येचि॒तय᳚न्त॒ऽ‌एम॑भिर॒न्तर्म॒हेवि॒दथे᳚येतिरे॒नरः॑ || {5.59.2}, {5.5.3.2}, {4.3.24.2}
522 गवा᳚मिवश्रि॒यसे॒शृङ्ग॑मुत्त॒मंसूर्यो॒चक्षू॒रज॑सोवि॒सर्ज॑ने |

अत्या᳚ऽ‌इवसु॒भ्व१॑(अ॒)श्चार॑वःस्थन॒मर्या᳚ऽ‌इवश्रि॒यसे᳚चेतथानरः || {5.59.3}, {5.5.3.3}, {4.3.24.3}
523 कोवो᳚म॒हान्ति॑मह॒तामुद॑श्नव॒त्कस्काव्या᳚मरुतः॒कोह॒पौंस्या᳚ |

यू॒यंह॒भूमिं᳚कि॒रणं॒रे᳚जथ॒प्रयद्भर॑ध्वेसुवि॒ताय॑दा॒वने᳚ || {5.59.4}, {5.5.3.4}, {4.3.24.4}
524 अश्वा᳚ऽ‌इ॒वेद॑रु॒षासः॒सब᳚न्धवः॒शूरा᳚ऽ‌इवप्र॒युधः॒प्रोतयु॑युधुः |

मर्या᳚ऽ‌इवसु॒वृधो᳚वावृधु॒र्नरः॒सूर्य॑स्य॒चक्षुः॒प्रमि॑नन्तिवृ॒ष्टिभिः॑ || {5.59.5}, {5.5.3.5}, {4.3.24.5}
525 तेऽ‌अ॑ज्ये॒ष्ठाऽ‌अक॑निष्ठासऽ‌उ॒द्भिदोऽम॑ध्यमासो॒मह॑सा॒विवा᳚वृधुः |

सु॒जा॒तासो᳚ज॒नुषा॒पृश्नि॑मातरोदि॒वोमर्या॒ऽ‌नो॒ऽ‌अच्छा᳚जिगातन || {5.59.6}, {5.5.3.6}, {4.3.24.6}
526 वयो॒येश्रेणीः᳚प॒प्तुरोज॒सान्ता᳚न्दि॒वोबृ॑ह॒तःसानु॑न॒स्परि॑ |

अश्वा᳚सऽ‌एषामु॒भये॒यथा᳚वि॒दुःप्रपर्व॑तस्यनभ॒नूँर॑चुच्यवुः || {5.59.7}, {5.5.3.7}, {4.3.24.7}
527 मिमा᳚तु॒द्यौरदि॑तिर्वी॒तये᳚नः॒संदानु॑चित्राऽ‌उ॒षसो᳚यतन्ताम् |

आचु॑च्यवुर्दि॒व्यंकोश॑मे॒तऋषे᳚रु॒द्रस्य॑म॒रुतो᳚गृणा॒नाः || {5.59.8}, {5.5.3.8}, {4.3.24.8}
[60] (१-८) अष्टर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | मरुतोऽग्नामरुतौ वा देवते | (१-६) प्रथमादितृचद्यस्य त्रिष्टुप्, (७-८) सप्तम्यष्टम्योर्‌ऋचोश्च जगती छन्दसी ||
528 ईळे᳚ऽ‌अ॒ग्निंस्वव॑सं॒नमो᳚भिरि॒हप्र॑स॒त्तोविच॑यत्कृ॒तंनः॑ |

रथै᳚रिव॒प्रभ॑रेवाज॒यद्भिः॑प्रदक्षि॒णिन्म॒रुतां॒स्तोम॑मृध्याम् || {5.60.1}, {5.5.4.1}, {4.3.25.1}
529 येत॒स्थुःपृष॑तीषुश्रु॒तासु॑सु॒खेषु॑रु॒द्राम॒रुतो॒रथे᳚षु |

वना᳚चिदुग्राजिहते॒निवो᳚भि॒यापृ॑थि॒वीचि॑द्रेजते॒पर्व॑तश्चित् || {5.60.2}, {5.5.4.2}, {4.3.25.2}
530 पर्व॑तश्चि॒न्महि॑वृ॒द्धोबि॑भायदि॒वश्चि॒त्सानु॑रेजतस्व॒नेवः॑ |

यत्क्रीळ॑थमरुतऋष्टि॒मन्त॒ऽ‌आप॑ऽ‌इवस॒ध्र्य᳚ञ्चोधवध्वे || {5.60.3}, {5.5.4.3}, {4.3.25.3}
531 व॒राऽ‌इ॒वेद्रै᳚व॒तासो॒हिर᳚ण्यैर॒भिस्व॒धाभि॑स्त॒न्वः॑पिपिश्रे |

श्रि॒येश्रेयां᳚सस्त॒वसो॒रथे᳚षुस॒त्रामहां᳚सिचक्रिरेत॒नूषु॑ || {5.60.4}, {5.5.4.4}, {4.3.25.4}
532 अ॒ज्ये॒ष्ठासो॒ऽ‌अक॑निष्ठासऽ‌ए॒तेसंभ्रात॑रोवावृधुः॒सौभ॑गाय |

युवा᳚पि॒तास्वपा᳚रु॒द्रऽ‌ए᳚षांसु॒दुघा॒पृश्निः॑सु॒दिना᳚म॒रुद्भ्यः॑ || {5.60.5}, {5.5.4.5}, {4.3.25.5}
533 यदु॑त्त॒मेम॑रुतोमध्य॒मेवा॒यद्‌वा᳚व॒मेसु॑भगासोदि॒विष्ठ |

अतो᳚नोरुद्राऽ‌उ॒तवा॒न्व१॑(अ॒)स्याग्ने᳚वि॒त्ताद्ध॒विषो॒यद्यजा᳚म || {5.60.6}, {5.5.4.6}, {4.3.25.6}
534 अ॒ग्निश्च॒यन्म॑रुतोविश्ववेदसोदि॒वोवह॑ध्व॒ऽ‌उत्त॑रा॒दधि॒ष्णुभिः॑ |

तेम᳚न्दसा॒नाधुन॑योरिशादसोवा॒मंध॑त्त॒यज॑मानायसुन्व॒ते || {5.60.7}, {5.5.4.7}, {4.3.25.7}
535 अग्ने᳚म॒रुद्भिः॑शु॒भय॑द्भि॒र्‌ऋक्व॑भिः॒सोमं᳚पिबमन्दसा॒नोग॑ण॒श्रिभिः॑ |

पा॒व॒केभि᳚र्विश्वमि॒न्वेभि॑रा॒युभि॒र्वैश्वा᳚नरप्र॒दिवा᳚के॒तुना᳚स॒जूः || {5.60.8}, {5.5.4.8}, {4.3.25.8}
[61] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | (१-४, ११-१६) प्रथमादिचतुर्‌ऋचाम् एइकादश्यादिषण्णाञ्च मरुतः, (५-८) पञ्चम्यादिचतसृणां तरन्तमहिषी शशीयसी, (९) नवम्या वैददश्चिः पुरुमी हः, (१०) दशम्या वैददश्विस्तरन्तः, (१७-१९) सतदश्यादितृचस्य च दाओ रथवीतिदेवताः | (१-४, ६-८, १०-११) प्रथमादिचतुर्‌ऋचाम् षष्ठ्यादितृचस्य दशम्यादिद्वादशानाञ्च गायत्री, (५) पञ्चम्या अनुष्टुप्, (९) नवम्याश्च सतोबृहती छन्दांसि ||
536 केष्ठा᳚नरः॒श्रेष्ठ॑तमा॒यऽ‌एक॑एकऽ‌आय॒य |

प॒र॒मस्याः᳚परा॒वतः॑ || {5.61.1}, {5.5.5.1}, {4.3.26.1}
537 क्व१॑(अ॒)वोऽश्वाः॒क्वा॒३॑(आ॒)भीश॑वःक॒थंशे᳚कक॒थाय॑य |

पृ॒ष्ठेसदो᳚न॒सोर्यमः॑ || {5.61.2}, {5.5.5.2}, {4.3.26.2}
538 ज॒घने॒चोद॑ऽ‌एषां॒विस॒क्थानि॒नरो᳚यमुः |

पु॒त्र॒कृ॒थेजन॑यः || {5.61.3}, {5.5.5.3}, {4.3.26.3}
539 परा᳚वीरासऽ‌एतन॒मर्या᳚सो॒भद्र॑जानयः |

अ॒ग्नि॒तपो॒यथास॑थ || {5.61.4}, {5.5.5.4}, {4.3.26.4}
540 सन॒त्साश्व्यं᳚प॒शुमु॒तगव्यं᳚श॒ताव॑यम् |

श्या॒वाश्व॑स्तुताय॒यादोर्वी॒रायो᳚प॒बर्बृ॑हत् || {5.61.5}, {5.5.5.5}, {4.3.26.5}
541 उ॒तत्वा॒स्त्रीशशी᳚यसीपुं॒सोभ॑वति॒वस्य॑सी |

अदे᳚वत्रादरा॒धसः॑ || {5.61.6}, {5.5.5.6}, {4.3.27.1}
542 वियाजा॒नाति॒जसु॑रिं॒वितृष्य᳚न्तं॒विका॒मिन᳚म् |

दे॒व॒त्राकृ॑णु॒तेमनः॑ || {5.61.7}, {5.5.5.7}, {4.3.27.2}
543 उ॒तघा॒नेमो॒ऽ‌अस्तु॑तः॒पुमाँ॒ऽ‌इति॑ब्रुवेप॒णिः |

वैर॑देय॒ऽ‌इत्स॒मः || {5.61.8}, {5.5.5.8}, {4.3.27.3}
544 उ॒तमे᳚ऽरपद्युव॒तिर्म॑म॒न्दुषी॒प्रति॑श्या॒वाय॑वर्त॒निम् |

विरोहि॑तापुरुमी॒ळ्हाय॑येमतु॒र्विप्रा᳚यदी॒र्घय॑शसे || {5.61.9}, {5.5.5.9}, {4.3.27.4}
545 योमे᳚धेनू॒नांश॒तंवैद॑दश्वि॒र्यथा॒दद॑त् |

त॒र॒न्तऽ‌इ॑वमं॒हना᳚ || {5.61.10}, {5.5.5.10}, {4.3.27.5}
546 यऽ‌ईं॒वह᳚न्तऽ‌आ॒शुभिः॒पिब᳚न्तोमदि॒रंमधु॑ |

अत्र॒श्रवां᳚सिदधिरे || {5.61.11}, {5.5.5.11}, {4.3.28.1}
547 येषां᳚श्रि॒याधि॒रोद॑सीवि॒भ्राज᳚न्ते॒रथे॒ष्वा |

दि॒विरु॒क्मऽ‌इ॑वो॒परि॑ || {5.61.12}, {5.5.5.12}, {4.3.28.2}
548 युवा॒मारु॑तोग॒णस्त्वे॒षर॑थो॒ऽ‌अने᳚द्यः |

शु॒भं॒यावाप्र॑तिष्कुतः || {5.61.13}, {5.5.5.13}, {4.3.28.3}
549 कोवे᳚दनू॒नमे᳚षां॒यत्रा॒मद᳚न्ति॒धूत॑यः |

ऋ॒तजा᳚ताऽ‌अरे॒पसः॑ || {5.61.14}, {5.5.5.14}, {4.3.28.4}
550 यू॒यंमर्तं᳚विपन्यवःप्रणे॒तार॑ऽ‌इ॒त्थाधि॒या |

श्रोता᳚रो॒याम॑हूतिषु || {5.61.15}, {5.5.5.15}, {4.3.28.5}
551 तेनो॒वसू᳚नि॒काम्या᳚पुरुश्च॒न्द्रारि॑शादसः |

य॑ज्ञियासोववृत्तन || {5.61.16}, {5.5.5.16}, {4.3.29.1}
552 ए॒तंमे॒स्तोम॑मूर्म्येदा॒र्भ्याय॒परा᳚वह |

गिरो᳚देविर॒थीरि॑व || {5.61.17}, {5.5.5.17}, {4.3.29.2}
553 उ॒तमे᳚वोचता॒दिति॑सु॒तसो᳚मे॒रथ॑वीतौ |

कामो॒ऽ‌अप॑वेतिमे || {5.61.18}, {5.5.5.18}, {4.3.29.3}
554 ए॒षक्षे᳚ति॒रथ॑वीतिर्म॒घवा॒गोम॑ती॒रनु॑ |

पर्व॑ते॒ष्वप॑श्रितः || {5.61.19}, {5.5.5.19}, {4.3.29.4}
[62] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्रुतविदृषिः मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
555 ऋ॒तेन॑ऋ॒तमपि॑हितंध्रु॒वंवां॒सूर्य॑स्य॒यत्र॑विमु॒चन्त्यश्वा॑न् |

दश॑श॒तास॒हत॑स्थु॒स्तदेकं᳚दे॒वानां॒श्रेष्ठं॒वपु॑षामपश्यम् || {5.62.1}, {5.5.6.1}, {4.3.30.1}
556 तत्सुवां᳚मित्रावरुणामहि॒त्वमी॒र्मात॒स्थुषी॒रह॑भिर्दुदुह्रे |

विश्वाः᳚पिन्वथः॒स्वस॑रस्य॒धेना॒ऽ‌अनु॑वा॒मेकः॑प॒विराव॑वर्त || {5.62.2}, {5.5.6.2}, {4.3.30.2}
557 अधा᳚रयतंपृथि॒वीमु॒तद्यांमित्र॑राजानावरुणा॒महो᳚भिः |

व॒र्धय॑त॒मोष॑धीः॒पिन्व॑तं॒गाऽ‌अव॑वृ॒ष्टिंसृ॑जतंजीरदानू || {5.62.3}, {5.5.6.3}, {4.3.30.3}
558 वा॒मश्वा᳚सःसु॒युजो᳚वहन्तुय॒तर॑श्मय॒ऽ‌उप॑यन्त्व॒र्वाक् |

घृ॒तस्य॑नि॒र्णिगनु॑वर्ततेवा॒मुप॒सिन्ध॑वःप्र॒दिवि॑क्षरन्ति || {5.62.4}, {5.5.6.4}, {4.3.30.4}
559 अनु॑श्रु॒ताम॒मतिं॒वर्ध॑दु॒र्वींब॒र्हिरि॑व॒यजु॑षा॒रक्ष॑माणा |

नम॑स्वन्ताधृतद॒क्षाधि॒गर्ते॒मित्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः || {5.62.5}, {5.5.6.5}, {4.3.30.5}
560 अक्र॑विहस्तासु॒कृते᳚पर॒स्पायंत्रासा᳚थेवरु॒णेळा᳚स्व॒न्तः |

राजा᳚नाक्ष॒त्रमहृ॑णीयमानास॒हस्र॑स्थूणंबिभृथःस॒हद्वौ || {5.62.6}, {5.5.6.6}, {4.3.31.1}
561 हिर᳚ण्यनिर्णि॒गयो᳚ऽ‌अस्य॒स्थूणा॒विभ्रा᳚जतेदि॒व्य१॑(अ॒)श्वाज॑नीव |

भ॒द्रेक्षेत्रे॒निमि॑ता॒तिल्वि॑लेवास॒नेम॒मध्वो॒ऽ‌अधि॑गर्त्यस्य || {5.62.7}, {5.5.6.7}, {4.3.31.2}
562 हिर᳚ण्यरूपमु॒षसो॒व्यु॑ष्टा॒वयः॑स्थूण॒मुदि॑ता॒सूर्य॑स्य |

रो᳚हथोवरुणमित्र॒गर्त॒मत॑श्चक्षाथे॒ऽ‌अदि॑तिं॒दितिं᳚ || {5.62.8}, {5.5.6.8}, {4.3.31.3}
563 यद्बंहि॑ष्ठं॒नाति॒विधे᳚सुदानू॒ऽ‌अच्छि॑द्रं॒शर्म॑भुवनस्यगोपा |

तेन॑नोमित्रावरुणावविष्टं॒सिषा᳚सन्तोजिगी॒वांसः॑स्याम || {5.62.9}, {5.5.6.9}, {4.3.31.4}
[63] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयोऽर्चनाना ऋषिः | मित्रावरुणौ देवते | जगती छन्दः ||
564 ऋत॑स्यगोपा॒वधि॑तिष्ठथो॒रथं॒सत्य॑धर्माणापर॒मेव्यो᳚मनि |

यमत्र॑मित्रावरु॒णाव॑थोयु॒वंतस्मै᳚वृ॒ष्टिर्मधु॑मत्‌पिन्वतेदि॒वः || {5.63.1}, {5.5.7.1}, {4.4.1.1}
565 स॒म्राजा᳚व॒स्यभुव॑नस्यराजथो॒मित्रा᳚वरुणावि॒दथे᳚स्व॒र्दृशा᳚ |

वृ॒ष्टिंवां॒राधो᳚ऽ‌अमृत॒त्वमी᳚महे॒द्यावा᳚पृथि॒वीविच॑रन्तित॒न्यवः॑ || {5.63.2}, {5.5.7.2}, {4.4.1.2}
566 स॒म्राजा᳚ऽ‌उ॒ग्रावृ॑ष॒भादि॒वस्पती᳚पृथि॒व्यामि॒त्रावरु॑णा॒विच॑र्षणी |

चि॒त्रेभि॑र॒भ्रैरुप॑तिष्ठथो॒रवं॒द्यांव॑र्षयथो॒ऽ‌असु॑रस्यमा॒यया᳚ || {5.63.3}, {5.5.7.3}, {4.4.1.3}
567 मा॒यावां᳚मित्रावरुणादि॒विश्रि॒तासूर्यो॒ज्योति॑श्चरतिचि॒त्रमायु॑धम् |

तम॒भ्रेण॑वृ॒ष्ट्यागू᳚हथोदि॒विपर्ज᳚न्यद्र॒प्सामधु॑मन्तऽ‌ईरते || {5.63.4}, {5.5.7.4}, {4.4.1.4}
568 रथं᳚युञ्जतेम॒रुतः॑शु॒भेसु॒खंशूरो॒मि॑त्रावरुणा॒गवि॑ष्टिषु |

रजां᳚सिचि॒त्राविच॑रन्तित॒न्यवो᳚दि॒वःस᳚म्राजा॒पय॑सानऽ‌उक्षतम् || {5.63.5}, {5.5.7.5}, {4.4.1.5}
569 वाचं॒सुमि॑त्रावरुणा॒विरा᳚वतींप॒र्जन्य॑श्चि॒त्रांव॑दति॒त्विषी᳚मतीम् |

अ॒भ्राव॑सतम॒रुतः॒सुमा॒यया॒द्यांव॑र्षयतमरु॒णाम॑रे॒पस᳚म् || {5.63.6}, {5.5.7.6}, {4.4.1.6}
570 धर्म॑णामित्रावरुणाविपश्चिताव्र॒तार॑क्षेथे॒ऽ‌असु॑रस्यमा॒यया᳚ |

ऋ॒तेन॒विश्वं॒भुव॑नं॒विरा᳚जथः॒सूर्य॒माध॑त्थोदि॒विचित्र्यं॒रथ᳚म् || {5.63.7}, {5.5.7.7}, {4.4.1.7}
[64] (१-७) सप्तर्चस्य सूक्तस्य आत्रेयोऽर्चनाना ऋषिः | मित्रावरुणौ देवते | (१-६) प्रथमादिषडृचामनुष्टुप्, (७) सप्तम्याश्च प‌ङ्क्तिश्छन्दसी ||
571 वरु॑णंवोरि॒शाद॑समृ॒चामि॒त्रंह॑वामहे |

परि᳚व्र॒जेव॑बा॒ह्वोर्ज॑ग॒न्वांसा॒स्व᳚र्णरम् || {5.64.1}, {5.5.8.1}, {4.4.2.1}
572 ताबा॒हवा᳚सुचे॒तुना॒प्रय᳚न्तमस्मा॒ऽ‌अर्च॑ते |

शेवं॒हिजा॒र्यं᳚वां॒विश्वा᳚सु॒क्षासु॒जोगु॑वे || {5.64.2}, {5.5.8.2}, {4.4.2.2}
573 यन्नू॒नम॒श्यांगतिं᳚मि॒त्रस्य॑यायांप॒था |

अस्य॑प्रि॒यस्य॒शर्म॒ण्यहिं᳚सानस्यसश्चिरे || {5.64.3}, {5.5.8.3}, {4.4.2.3}
574 यु॒वाभ्यां᳚मित्रावरुणोप॒मंधे᳚यामृ॒चा |

यद्ध॒क्षये᳚म॒घोनां᳚स्तोतॄ॒णांच॑स्पू॒र्धसे᳚ || {5.64.4}, {5.5.8.4}, {4.4.2.4}
575 नो᳚मित्रसुदी॒तिभि॒र्वरु॑णश्चस॒धस्थ॒ऽ‌ |

स्वेक्षये᳚म॒घोनां॒सखी᳚नांवृ॒धसे᳚ || {5.64.5}, {5.5.8.5}, {4.4.2.5}
576 यु॒वंनो॒येषु॑वरुणक्ष॒त्रंबृ॒हच्च॑बिभृ॒थः |

उ॒रुणो॒वाज॑सातयेकृ॒तंरा॒येस्व॒स्तये᳚ || {5.64.6}, {5.5.8.6}, {4.4.2.6}
577 उ॒च्छन्त्यां᳚मेयज॒तादे॒वक्ष॑त्रे॒रुश॑द्गवि |

सु॒तंसोमं॒ह॒स्तिभि॒राप॒ड्भिर्धा᳚वतंनरा॒बिभ्र॑तावर्च॒नान॑सम् || {5.64.7}, {5.5.8.7}, {4.4.2.7}
[65] (१-६) षळृर्चस्य सूक्तस्य आत्रेयो रातहव्य ऋषिः | मित्रावरुणौ देवते | (१-५) प्रथमादिपञ्चर्चामनुष्टुप्, (६) षष्ठ्याश्च प‌ङ्क्तिश्छन्दसी ||
578 यश्चि॒केत॒सु॒क्रतु॑र्देव॒त्राब्र॑वीतुनः |

वरु॑णो॒यस्य॑दर्श॒तोमि॒त्रोवा॒वन॑ते॒गिरः॑ || {5.65.1}, {5.5.9.1}, {4.4.3.1}
579 ताहिश्रेष्ठ॑वर्चसा॒राजा᳚नादीर्घ॒श्रुत्त॑मा |

तासत्‌प॑तीऋता॒वृध॑ऋ॒तावा᳚ना॒जने᳚जने || {5.65.2}, {5.5.9.2}, {4.4.3.2}
580 तावा᳚मिया॒नोऽव॑से॒पूर्वा॒ऽ‌उप॑ब्रुवे॒सचा᳚ |

स्वश्वा᳚सः॒सुचे॒तुना॒वाजाँ᳚ऽ‌अ॒भिप्रदा॒वने᳚ || {5.65.3}, {5.5.9.3}, {4.4.3.3}
581 मि॒त्रोऽ‌अं॒होश्चि॒दादु॒रुक्षया᳚यगा॒तुंव॑नते |

मि॒त्रस्य॒हिप्र॒तूर्व॑तःसुम॒तिरस्ति॑विध॒तः || {5.65.4}, {5.5.9.4}, {4.4.3.4}
582 व॒यंमि॒त्रस्याव॑सि॒स्याम॑स॒प्रथ॑स्तमे |

अ॒ने॒हस॒स्त्वोत॑यःस॒त्रावरु॑णशेषसः || {5.65.5}, {5.5.9.5}, {4.4.3.5}
583 यु॒वंमि॑त्रे॒मंजनं॒यत॑थः॒संच॑नयथः |

माम॒घोनः॒परि॑ख्यतं॒मोऽ‌अ॒स्माक॒मृषी᳚णांगोपी॒थेन॑ऽ‌उरुष्यतम् || {5.65.6}, {5.5.9.6}, {4.4.3.6}
[66] (१-६) षळृर्चस्य सूक्तस्य आत्रेयो रातहव्य ऋषिः | मित्रावरुणो देवते | अनुष्टुप् छन्दः ||
584 चि॑कितानसु॒क्रतू᳚दे॒वौम॑र्तरि॒शाद॑सा |

वरु॑णायऋ॒तपे᳚शसेदधी॒तप्रय॑सेम॒हे || {5.66.1}, {5.5.10.1}, {4.4.4.1}
585 ताहिक्ष॒त्रमवि॑ह्रुतंस॒म्यग॑सु॒र्य१॑(अ॒)माशा᳚ते |

अध᳚व्र॒तेव॒मानु॑षं॒स्व१॑(अ॒)'र्णधा᳚यिदर्श॒तम् || {5.66.2}, {5.5.10.2}, {4.4.4.2}
586 तावा॒मेषे॒रथा᳚नामु॒र्वींगव्यू᳚तिमेषाम् |

रा॒तह᳚व्यस्यसुष्टु॒तिंद॒धृक्स्तोमै᳚र्मनामहे || {5.66.3}, {5.5.10.3}, {4.4.4.3}
587 अधा॒हिकाव्या᳚यु॒वंदक्ष॑स्यपू॒र्भिर॑द्भुता |

निके॒तुना॒जना᳚नांचि॒केथे᳚पूतदक्षसा || {5.66.4}, {5.5.10.4}, {4.4.4.4}
588 तदृ॒तंपृ॑थिविबृ॒हच्छ्र॑वए॒षऋषी᳚णाम् |

ज्र॒य॒सा॒नावरं᳚पृ॒थ्वति॑क्षरन्ति॒याम॑भिः || {5.66.5}, {5.5.10.5}, {4.4.4.5}
589 यद्‌वा᳚मीयचक्षसा॒मित्र॑व॒यंच॑सू॒रयः॑ |

व्यचि॑ष्ठेबहु॒पाय्ये॒यते᳚महिस्व॒राज्ये᳚ || {5.66.6}, {5.5.10.6}, {4.4.4.6}
[67] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो यजत ऋषिः | मित्रावरुणौ देवते | अनुष्टुप् छन्दः ||
590 बळि॒त्थादे᳚वनिष्कृ॒तमादि॑त्यायज॒तंबृ॒हत् |

वरु॑ण॒मित्रार्य॑म॒न्वर्षि॑ष्ठंक्ष॒त्रमा᳚शाथे || {5.67.1}, {5.5.11.1}, {4.4.5.1}
591 यद्योनिं᳚हिर॒ण्ययं॒वरु॑ण॒मित्र॒सद॑थः |

ध॒र्तारा᳚चर्षणी॒नांय॒न्तंसु॒म्नंरि॑शादसा || {5.67.2}, {5.5.11.2}, {4.4.5.2}
592 विश्वे॒हिवि॒श्ववे᳚दसो॒वरु॑णोमि॒त्रोऽ‌अ᳚र्य॒मा |

व्र॒ताप॒देव॑सश्चिरे॒पान्ति॒मर्त्यं᳚रि॒षः || {5.67.3}, {5.5.11.3}, {4.4.5.3}
593 तेहिस॒त्याऋ॑त॒स्पृश॑ऋ॒तावा᳚नो॒जने᳚जने |

सु॒नी॒थासः॑सु॒दान॑वों॒ऽहोश्चि॑दुरु॒चक्र॑यः || {5.67.4}, {5.5.11.4}, {4.4.5.4}
594 कोनुवां᳚मि॒त्रास्तु॑तो॒वरु॑णोवात॒नूना᳚म् |

तत्सुवा॒मेष॑तेम॒तिरत्रि॑भ्य॒ऽ‌एष॑तेम॒तिः || {5.67.5}, {5.5.11.5}, {4.4.5.5}
[68] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयो यजत ऋषिः | मित्रावरुणो देवते | ३२६ अक् वेद गायत्री छन्दः ||
595 प्रवो᳚मि॒त्राय॑गायत॒वरु॑णायवि॒पागि॒रा |

महि॑क्षत्रावृ॒तंबृ॒हत् || {5.68.1}, {5.5.12.1}, {4.4.6.1}
596 स॒म्राजा॒याघृ॒तयो᳚नीमि॒त्रश्चो॒भावरु॑णश्च |

दे॒वादे॒वेषु॑प्रश॒स्ता || {5.68.2}, {5.5.12.2}, {4.4.6.2}
597 तानः॑शक्तं॒पार्थि॑वस्यम॒होरा॒योदि॒व्यस्य॑ |

महि॑वांक्ष॒त्रंदे॒वेषु॑ || {5.68.3}, {5.5.12.3}, {4.4.6.3}
598 ऋ॒तमृ॒तेन॒सप᳚न्तेषि॒रंदक्ष॑माशाते |

अ॒द्रुहा᳚दे॒वौव॑र्धेते || {5.68.4}, {5.5.12.4}, {4.4.6.4}
599 वृ॒ष्टिद्या᳚वारी॒त्या᳚पे॒षस्पती॒दानु॑मत्याः |

बृ॒हन्तं॒गर्त॑माशाते || {5.68.5}, {5.5.12.5}, {4.4.6.5}
[69] (१-४) चतुरृचस्य सूक्तस्यात्रेय उरुचक्रि ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
600 त्रीरो᳚च॒नाव॑रुण॒त्रीँरु॒तद्यून्त्रीणि॑मित्रधारयथो॒रजां᳚सि |

वा॒वृ॒धा॒नाव॒मतिं᳚क्ष॒त्रिय॒स्यानु᳚व्र॒तंरक्ष॑माणावजु॒र्यम् || {5.69.1}, {5.5.13.1}, {4.4.7.1}
601 इरा᳚वतीर्वरुणधे॒नवो᳚वां॒मधु॑मद्वां॒सिन्ध॑वोमित्रदुह्रे |

त्रय॑स्तस्थुर्वृष॒भास॑स्तिसृ॒णांधि॒षणा᳚नांरेतो॒धाविद्यु॒मन्तः॑ || {5.69.2}, {5.5.13.2}, {4.4.7.2}
602 प्रा॒तर्दे॒वीमदि॑तिंजोहवीमिम॒ध्यंदि॑न॒ऽ‌उदि॑ता॒सूर्य॑स्य |

रा॒येमि॑त्रावरुणास॒र्वता॒तेळे᳚तो॒काय॒तन॑याय॒शंयोः || {5.69.3}, {5.5.13.3}, {4.4.7.3}
603 याध॒र्तारा॒रज॑सोरोच॒नस्यो॒तादि॒त्यादि॒व्यापार्थि॑वस्य |

वां᳚दे॒वाऽ‌अ॒मृता॒ऽ‌मि॑नन्तिव्र॒तानि॑मित्रावरुणाध्रु॒वाणि॑ || {5.69.4}, {5.5.13.4}, {4.4.7.4}
[70] (१-४) चतुरृचस्य सूक्तस्यात्रेय उरुचक्रि ऋषिः | मित्रावरुणौ देवते | गायत्री छन्दः ||
604 पु॒रू॒रुणा᳚चि॒द्ध्यस्त्यवो᳚नू॒नंवां᳚वरुण |

मित्र॒वंसि॑वांसुम॒तिम् || {5.70.1}, {5.5.14.1}, {4.4.8.1}
605 तावां᳚स॒म्यग॑द्रुह्वा॒णेष॑मश्याम॒धाय॑से |

व॒यंतेरु॑द्रास्याम || {5.70.2}, {5.5.14.2}, {4.4.8.2}
606 पा॒तंनो᳚रुद्रापा॒युभि॑रु॒तत्रा᳚येथांसुत्रा॒त्रा |

तु॒र्याम॒दस्यू᳚न्त॒नूभिः॑ || {5.70.3}, {5.5.14.3}, {4.4.8.3}
607 माकस्या᳚द्भुतक्रतूय॒क्षंभु॑जेमात॒नूभिः॑ |

माशेष॑सा॒मातन॑सा || {5.70.4}, {5.5.14.4}, {4.4.8.4}
[71] (१-३) तृचस्य सूक्तस्य आत्रेयो बाहुवृक्त ऋषिः | मित्रावरुणो देवते | गायत्री छन्दः ||
608 नो᳚गन्तंरिशादसा॒वरु॑ण॒मित्र॑ब॒र्हणा᳚ |

उपे॒मंचारु॑मध्व॒रम् || {5.71.1}, {5.5.15.1}, {4.4.9.1}
609 विश्व॑स्य॒हिप्र॑चेतसा॒वरु॑ण॒मित्र॒राज॑थः |

ई॒शा॒नापि॑प्यतं॒धियः॑ || {5.71.2}, {5.5.15.2}, {4.4.9.2}
610 उप॑नःसु॒तमाग॑तं॒वरु॑ण॒मित्र॑दा॒शुषः॑ |

अ॒स्यसोम॑स्यपी॒तये᳚ || {5.71.3}, {5.5.15.3}, {4.4.9.3}
[72] (१-३) तृचस्य सूक्तस्य आत्रेयो बाहुवृक्त ऋषिः | मित्रावरुणौ देवते | उष्णिक् छन्दः ||
611 मि॒त्रेवरु॑णेव॒यंगी॒र्भिर्जु॑हुमोऽ‌अत्रि॒वत् |

निब॒र्हिषि॑सदतं॒सोम॑पीतये || {5.72.1}, {5.5.16.1}, {4.4.10.1}
612 व्र॒तेन॑स्थोध्रु॒वक्षे᳚मा॒धर्म॑णायात॒यज्ज॑ना |

निब॒र्हिषि॑सदतं॒सोम॑पीतये || {5.72.2}, {5.5.16.2}, {4.4.10.2}
613 मि॒त्रश्च॑नो॒वरु॑णश्चजु॒षेतां᳚य॒ज्ञमि॒ष्टये᳚ |

निब॒र्हिषि॑सदतां॒सोम॑पीतये || {5.72.3}, {5.5.16.3}, {4.4.10.3}
[73] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः पौर ऋषिः | अश्विनौ देवते | अनुष्टुप् छन्द ||
614 यद॒द्यस्थःप॑रा॒वति॒यद᳚र्वा॒वत्य॑श्विना |

यद्‌वा᳚पु॒रूपु॑रुभुजा॒यद॒न्तरि॑क्ष॒ऽ‌ग॑तम् || {5.73.1}, {5.6.1.1}, {4.4.11.1}
615 इ॒हत्यापु॑रु॒भूत॑मापु॒रूदंसां᳚सि॒बिभ्र॑ता |

व॒र॒स्याया॒म्यध्रि॑गूहु॒वेतु॒विष्ट॑माभु॒जे || {5.73.2}, {5.6.1.2}, {4.4.11.2}
616 ई॒र्मान्यद्‌वपु॑षे॒वपु॑श्च॒क्रंरथ॑स्ययेमथुः |

पर्य॒न्यानाहु॑षायु॒गाम॒ह्नारजां᳚सिदीयथः || {5.73.3}, {5.6.1.3}, {4.4.11.3}
617 तदू॒षुवा᳚मे॒नाकृ॒तंविश्वा॒यद्‌वा॒मनु॒ष्टवे᳚ |

नाना᳚जा॒ताव॑रे॒पसा॒सम॒स्मेबन्धु॒मेय॑थुः || {5.73.4}, {5.6.1.4}, {4.4.11.4}
618 यद्‌वां᳚सू॒र्यारथं॒तिष्ठ॑द्रघु॒ष्यदं॒सदा᳚ |

परि॑वामरु॒षावयो᳚घृ॒णाव॑रन्तऽ‌आ॒तपः॑ || {5.73.5}, {5.6.1.5}, {4.4.11.5}
619 यु॒वोरत्रि॑श्चिकेतति॒नरा᳚सु॒म्नेन॒चेत॑सा |

घ॒र्मंयद्‌वा᳚मरे॒पसं॒नास॑त्या॒स्नाभु॑र॒ण्यति॑ || {5.73.6}, {5.6.1.6}, {4.4.12.1}
620 उ॒ग्रोवां᳚ककु॒होय॒यिःशृ॒ण्वेयामे᳚षुसंत॒निः |

यद्‌वां॒दंसो᳚भिरश्वि॒नात्रि᳚र्नराव॒वर्त॑ति || {5.73.7}, {5.6.1.7}, {4.4.12.2}
621 मध्व॑ऽ‌ऊ॒षुम॑धूयुवा॒रुद्रा॒सिष॑क्तिपि॒प्युषी᳚ |

यत्स॑मु॒द्राति॒पर्ष॑थःप॒क्वाःपृक्षो᳚भरन्तवाम् || {5.73.8}, {5.6.1.8}, {4.4.12.3}
622 स॒त्यमिद्वाऽ‌उ॑ऽ‌अश्विनायु॒वामा᳚हुर्मयो॒भुवा᳚ |

तायाम᳚न्याम॒हूत॑मा॒याम॒न्नामृ॑ळ॒यत्त॑मा || {5.73.9}, {5.6.1.9}, {4.4.12.4}
623 इ॒माब्रह्मा᳚णि॒वर्ध॑ना॒श्विभ्यां᳚सन्तु॒शंत॑मा |

यातक्षा᳚म॒रथाँ᳚ऽ‌इ॒वावो᳚चामबृ॒हन्नमः॑ || {5.73.10}, {5.6.1.10}, {4.4.12.5}
[74] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः पौर ऋषिः | अश्विनौ देवते | अनुष्टुप्, छन्दः ||
624 कूष्ठो᳚देवावश्विना॒द्यादि॒वोम॑नावसू |

तच्छ्र॑वथोवृषण्वसू॒ऽ‌अत्रि᳚र्वा॒मावि॑वासति || {5.74.1}, {5.6.2.1}, {4.4.13.1}
625 कुह॒त्याकुह॒नुश्रु॒तादि॒विदे॒वानास॑त्या |

कस्मि॒न्नाय॑तथो॒जने॒कोवां᳚न॒दीनां॒सचा᳚ || {5.74.2}, {5.6.2.2}, {4.4.13.2}
626 कंया᳚थः॒कंह॑गच्छथः॒कमच्छा᳚युञ्जाथे॒रथ᳚म् |

कस्य॒ब्रह्मा᳚णिरण्यथोव॒यंवा᳚मुश्मसी॒ष्टये᳚ || {5.74.3}, {5.6.2.3}, {4.4.13.3}
627 पौ॒रंचि॒द्ध्यु॑द॒प्रुतं॒पौर॑पौ॒राय॒जिन्व॑थः |

यदीं᳚गृभी॒तता᳚तयेसिं॒हमि॑वद्रु॒हस्प॒दे || {5.74.4}, {5.6.2.4}, {4.4.13.4}
628 प्रच्यवा᳚नाज्जुजु॒रुषो᳚व॒व्रिमत्कं॒मु᳚ञ्चथः |

युवा॒यदी᳚कृ॒थःपुन॒राकाम॑मृण्वेव॒ध्वः॑ || {5.74.5}, {5.6.2.5}, {4.4.13.5}
629 अस्ति॒हिवा᳚मि॒हस्तो॒तास्मसि॑वांसं॒दृशि॑श्रि॒ये |

नूश्रु॒तंम॒ऽ‌ग॑त॒मवो᳚भिर्वाजिनीवसू || {5.74.6}, {5.6.2.6}, {4.4.14.1}
630 कोवा᳚म॒द्यपु॑रू॒णामाव᳚व्ने॒मर्त्या᳚नाम् |

कोविप्रो᳚विप्रवाहसा॒कोय॒ज्ञैर्वा᳚जिनीवसू || {5.74.7}, {5.6.2.7}, {4.4.14.2}
631 वां॒रथो॒रथा᳚नां॒येष्ठो᳚यात्वश्विना |

पु॒रूचि॑दस्म॒युस्ति॒रऽ‌आ᳚ङ्गू॒षोमर्त्ये॒ष्वा || {5.74.8}, {5.6.2.8}, {4.4.14.3}
632 शमू॒षुवां᳚मधूयुवा॒स्माक॑मस्तुचर्कृ॒तिः |

अ॒र्वा॒ची॒नावि॑चेतसा॒विभिः॑श्ये॒नेव॑दीयतम् || {5.74.9}, {5.6.2.9}, {4.4.14.4}
633 अश्वि॑ना॒यद्ध॒कर्हि॑चिच्छुश्रू॒यात॑मि॒मंहव᳚म् |

वस्वी᳚रू॒षुवां॒भुजः॑पृ॒ञ्चन्ति॒सुवां॒पृचः॑ || {5.74.10}, {5.6.2.10}, {4.4.14.5}
[75] (१-९) नवर्चस्य सूक्तस्य आत्रेयोऽवस्यु ऋषिः | अश्विनौ देवते | पतिश्छन्दः ||
634 प्रति॑प्रि॒यत॑मं॒रथं॒वृष॑णंवसु॒वाह॑नम् |

स्तो॒तावा᳚मश्विना॒वृषिः॒स्तोमे᳚न॒प्रति॑भूषति॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.1}, {5.6.3.1}, {4.4.15.1}
635 अ॒त्याया᳚तमश्विनाति॒रोविश्वा᳚ऽ‌अ॒हंसना᳚ |

दस्रा॒हिर᳚ण्यवर्तनी॒सुषु᳚म्ना॒सिन्धु॑वाहसा॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.2}, {5.6.3.2}, {4.4.15.2}
636 नो॒रत्ना᳚नि॒बिभ्र॑ता॒वश्वि॑ना॒गच्छ॑तंयु॒वम् |

रुद्रा॒हिर᳚ण्यवर्तनीजुषा॒णावा᳚जिनीवसू॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.3}, {5.6.3.3}, {4.4.15.3}
637 सु॒ष्टुभो᳚वांवृषण्वसू॒रथे॒वाणी॒च्याहि॑ता |

उ॒तवां᳚ककु॒होमृ॒गःपृक्षः॑कृणोतिवापु॒षोमाध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.4}, {5.6.3.4}, {4.4.15.4}
638 बो॒धिन्म॑नसार॒थ्ये᳚षि॒राह॑वन॒श्रुता᳚ |

विभि॒श्च्यवा᳚नमश्विना॒निया᳚थो॒ऽ‌अद्व॑याविनं॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.5}, {5.6.3.5}, {4.4.15.5}
639 वां᳚नरामनो॒युजोऽश्वा᳚सःप्रुषि॒तप्स॑वः |

वयो᳚वहन्तुपी॒तये᳚स॒हसु॒म्नेभि॑रश्विना॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.6}, {5.6.3.6}, {4.4.16.1}
640 अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |

ति॒रश्चि॑दर्य॒यापरि॑व॒र्तिर्या᳚तमदाभ्या॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.7}, {5.6.3.7}, {4.4.16.2}
641 अ॒स्मिन्‌य॒ज्ञेऽ‌अ॑दाभ्याजरि॒तारं᳚शुभस्पती |

अ॒व॒स्युम॑श्विनायु॒वंगृ॒णन्त॒मुप॑भूषथो॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.8}, {5.6.3.8}, {4.4.16.3}
642 अभू᳚दु॒षारुश॑त्‌पशु॒राग्निर॑धाय्यृ॒त्वियः॑ |

अयो᳚जिवांवृषण्वसू॒रथो᳚दस्रा॒वम॑र्त्यो॒माध्वी॒मम॑श्रुतं॒हव᳚म् || {5.75.9}, {5.6.3.9}, {4.4.16.4}
[76] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
643 भा᳚त्य॒ग्निरु॒षसा॒मनी᳚क॒मुद्विप्रा᳚णांदेव॒यावाचो᳚ऽ‌अस्थुः |

अ॒र्वाञ्चा᳚नू॒नंर॑थ्ये॒हया᳚तंपीपि॒वांस॑मश्विनाघ॒र्ममच्छ॑ || {5.76.1}, {5.6.4.1}, {4.4.17.1}
644 सं᳚स्कृ॒तंप्रमि॑मीतो॒गमि॒ष्ठान्ति॑नू॒नम॒श्विनोप॑स्तुते॒ह |

दिवा᳚भिपि॒त्वेऽव॒साग॑मिष्ठा॒प्रत्यव॑र्तिंदा॒शुषे॒शम्भ॑विष्ठा || {5.76.2}, {5.6.4.2}, {4.4.17.2}
645 उ॒ताया᳚तंसंग॒वेप्रा॒तरह्नो᳚म॒ध्यंदि॑न॒ऽ‌उदि॑ता॒सूर्य॑स्य |

दिवा॒नक्त॒मव॑सा॒शंत॑मेन॒नेदानीं᳚पी॒तिर॒श्विनात॑तान || {5.76.3}, {5.6.4.3}, {4.4.17.3}
646 इ॒दंहिवां᳚प्र॒दिवि॒स्थान॒मोक॑ऽ‌इ॒मेगृ॒हाऽ‌अ॑श्विने॒दंदु॑रो॒णम् |

नो᳚दि॒वोबृ॑ह॒तःपर्व॑ता॒दाद्भ्योया᳚त॒मिष॒मूर्जं॒वह᳚न्ता || {5.76.4}, {5.6.4.4}, {4.4.17.4}
647 सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |

नो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि || {5.76.5}, {5.6.4.5}, {4.4.17.5}
[77] (१-५) पञ्चर्चस्य सूक्तस्य भौमोऽत्रि ऋषिः | अश्विनौ देवते | त्रिष्टुप् छन्दः ||
648 प्रा॒त॒र्यावा᳚णाप्रथ॒माय॑जध्वंपु॒रागृध्रा॒दर॑रुषःपिबातः |

प्रा॒तर्हिय॒ज्ञम॒श्विना᳚द॒धाते॒प्रशं᳚सन्तिक॒वयः॑पूर्व॒भाजः॑ || {5.77.1}, {5.6.5.1}, {4.4.18.1}
649 प्रा॒तर्य॑जध्वम॒श्विना᳚हिनोत॒सा॒यम॑स्तिदेव॒याऽ‌अजु॑ष्टम् |

उ॒तान्योऽ‌अ॒स्मद्य॑जते॒विचावः॒पूर्वः॑पूर्वो॒यज॑मानो॒वनी᳚यान् || {5.77.2}, {5.6.5.2}, {4.4.18.2}
650 हिर᳚ण्यत्व॒ङ्मधु॑वर्णोघृ॒तस्नुः॒पृक्षो॒वह॒न्नारथो᳚वर्ततेवाम् |

मनो᳚जवाऽ‌अश्विना॒वात॑रंहा॒येना᳚तिया॒थोदु॑रि॒तानि॒विश्वा᳚ || {5.77.3}, {5.6.5.3}, {4.4.18.3}
651 योभूयि॑ष्ठं॒नास॑त्याभ्यांवि॒वेष॒चनि॑ष्ठंपि॒त्वोरर॑तेविभा॒गे |

तो॒कम॑स्यपीपर॒च्छमी᳚भि॒रनू᳚र्ध्वभासः॒सद॒मित्तु॑तुर्यात् || {5.77.4}, {5.6.5.4}, {4.4.18.4}
652 सम॒श्विनो॒रव॑सा॒नूत॑नेनमयो॒भुवा᳚सु॒प्रणी᳚तीगमेम |

नो᳚र॒यिंव॑हत॒मोतवी॒रानाविश्वा᳚न्यमृता॒सौभ॑गानि || {5.77.5}, {5.6.5.5}, {4.4.18.5}
[78] (१-९) नवर्चस्य सूक्तस्य आत्रेयः सप्तवध्रि ऋषिः | अश्विनौ देवते | (१-३) प्रथमादितृचस्योष्णिक्, (४) चतुर्थ्या चस्त्रिष्टुप्, (५-९) पञ्चम्यादिपञ्चानाञ्चानुष्टप छन्दांसि ||
653 अश्वि॑ना॒वेहग॑च्छतं॒नास॑त्या॒माविवे᳚नतम् |

हं॒सावि॑वपतत॒मासु॒ताँऽ‌उप॑ || {5.78.1}, {5.6.6.1}, {4.4.19.1}
654 अश्वि॑नाहरि॒णावि॑वगौ॒रावि॒वानु॒यव॑सम् |

हं॒सावि॑वपतत॒मासु॒ताँऽ‌उप॑ || {5.78.2}, {5.6.6.2}, {4.4.19.2}
655 अश्वि॑नावाजिनीवसूजु॒षेथां᳚य॒ज्ञमि॒ष्टये᳚ |

हं॒सावि॑वपतत॒मासु॒ताँऽ‌उप॑ || {5.78.3}, {5.6.6.3}, {4.4.19.3}
656 अत्रि॒र्यद्‌वा᳚मव॒रोह᳚न्नृ॒बीस॒मजो᳚हवी॒न्नाध॑मानेव॒योषा᳚ |

श्ये॒नस्य॑चि॒ज्जव॑सा॒नूत॑ने॒नाग॑च्छतमश्विना॒शंत॑मेन || {5.78.4}, {5.6.6.4}, {4.4.19.4}
657 विजि॑हीष्ववनस्पते॒योनिः॒सूष्य᳚न्त्याऽ‌इव |

श्रु॒तंमे᳚ऽ‌अश्विना॒हवं᳚स॒प्तव॑ध्रिंमुञ्चतम् || {5.78.5}, {5.6.6.5}, {4.4.20.1}
658 भी॒ताय॒नाध॑मानाय॒ऋष॑येस॒प्तव॑ध्रये |

मा॒याभि॑रश्विनायु॒वंवृ॒क्षंसंच॒विचा᳚चथः || {5.78.6}, {5.6.6.6}, {4.4.20.2}
659 यथा॒वातः॑पुष्क॒रिणीं᳚समि॒ङ्गय॑तिस॒र्वतः॑ |

ए॒वाते॒गर्भ॑ऽ‌एजतुनि॒रैतु॒दश॑मास्यः || {5.78.7}, {5.6.6.7}, {4.4.20.3}
660 यथा॒वातो॒यथा॒वनं॒यथा᳚समु॒द्रऽ‌एज॑ति |

ए॒वात्वंद॑शमास्यस॒हावे᳚हिज॒रायु॑णा || {5.78.8}, {5.6.6.8}, {4.4.20.4}
661 दश॒मासा᳚ञ्छशया॒नःकु॑मा॒रोऽ‌अधि॑मा॒तरि॑ |

नि॒रैतु॑जी॒वोऽ‌अक्ष॑तोजी॒वोजीव᳚न्त्या॒ऽ‌अधि॑ || {5.78.9}, {5.6.6.9}, {4.4.20.5}
[79] (१-१०) दशर्चस्य सूक्तस्य आत्रेयः सत्यश्रवा ऋषिः | उषा देवता | प‌ङ्क्तिश्छन्दः ||
662 म॒हेनो᳚ऽ‌अ॒द्यबो᳚ध॒योषो᳚रा॒येदि॒वित्म॑ती |

यथा᳚चिन्नो॒ऽ‌अबो᳚धयःस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.1}, {5.6.7.1}, {4.4.21.1}
663 यासु॑नी॒थेशौ᳚चद्र॒थेव्यौच्छो᳚दुहितर्दिवः |

साव्यु॑च्छ॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.2}, {5.6.7.2}, {4.4.21.2}
664 सानो᳚ऽ‌अ॒द्याभ॒रद्व॑सु॒र्व्यु॑च्छादुहितर्दिवः |

योव्यौच्छः॒सही᳚यसिस॒त्यश्र॑वसिवा॒य्येसुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.3}, {5.6.7.3}, {4.4.21.3}
665 अ॒भियेत्वा᳚विभावरि॒स्तोमै᳚र्गृ॒णन्ति॒वह्न॑यः |

म॒घैर्म॑घोनिसु॒श्रियो॒दाम᳚न्वन्तःसुरा॒तयः॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.4}, {5.6.7.4}, {4.4.21.4}
666 यच्चि॒द्धिते᳚ग॒णाऽ‌इ॒मेछ॒दय᳚न्तिम॒घत्त॑ये |

परि॑चि॒द्वष्ट॑योदधु॒र्दद॑तो॒राधो॒ऽ‌अह्र॑यं॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.5}, {5.6.7.5}, {4.4.21.5}
667 ऐषु॑धावी॒रव॒द्यश॒ऽ‌उषो᳚मघोनिसू॒रिषु॑ |

येनो॒राधां॒स्यह्र॑याम॒घवा᳚नो॒ऽ‌अरा᳚सत॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.6}, {5.6.7.6}, {4.4.22.1}
668 तेभ्यो᳚द्यु॒म्नंबृ॒हद्यश॒ऽ‌उषो᳚मघो॒न्याव॑ह |

येनो॒राधां॒स्यश्व्या᳚ग॒व्याभज᳚न्तसू॒रयः॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.7}, {5.6.7.7}, {4.4.22.2}
669 उ॒तनो॒गोम॑ती॒रिष॒ऽ‌व॑हादुहितर्दिवः |

सा॒कंसूर्य॑स्यर॒श्मिभिः॑शु॒क्रैःशोच॑द्भिर॒र्चिभिः॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.8}, {5.6.7.8}, {4.4.22.3}
670 व्यु॑च्छादुहितर्दिवो॒माचि॒रंत॑नुथा॒ऽ‌अपः॑ |

नेत्त्वा᳚स्ते॒नंयथा᳚रि॒पुंतपा᳚ति॒सूरो᳚ऽ‌अ॒र्चिषा॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.9}, {5.6.7.9}, {4.4.22.4}
671 ए॒ताव॒द्वेदु॑ष॒स्त्वंभूयो᳚वा॒दातु॑मर्हसि |

यास्तो॒तृभ्यो᳚विभावर्यु॒च्छन्ती॒प्र॒मीय॑से॒सुजा᳚ते॒ऽ‌अश्व॑सूनृते || {5.79.10}, {5.6.7.10}, {4.4.22.5}
[80] (१-६) षळृर्चस्य सूक्तस्य आत्रेयः सत्यश्रवा ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
672 द्यु॒तद्या᳚मानंबृह॒तीमृ॒तेन॑ऋ॒ताव॑रीमरु॒णप्सुं᳚विभा॒तीम् |

दे॒वीमु॒षसं॒स्व॑रा॒वह᳚न्तीं॒प्रति॒विप्रा᳚सोम॒तिभि॑र्जरन्ते || {5.80.1}, {5.6.8.1}, {4.4.23.1}
673 ए॒षाजनं᳚दर्श॒ताबो॒धय᳚न्तीसु॒गान्‌प॒थःकृ᳚ण्व॒तीया॒त्यग्रे᳚ |

बृ॒ह॒द्र॒थाबृ॑ह॒तीवि॑श्वमि॒न्वोषाज्योति᳚र्यच्छ॒त्यग्रे॒ऽ‌अह्ना᳚म् || {5.80.2}, {5.6.8.2}, {4.4.23.2}
674 ए॒षागोभि॑ररु॒णेभि᳚र्युजा॒नास्रे᳚धन्तीर॒यिमप्रा᳚युचक्रे |

प॒थोरद᳚न्तीसुवि॒ताय॑दे॒वीपु॑रुष्टु॒तावि॒श्ववा᳚रा॒विभा᳚ति || {5.80.3}, {5.6.8.3}, {4.4.23.3}
675 ए॒षाव्ये᳚नीभवतिद्वि॒बर्हा᳚ऽ‌आविष्कृण्वा॒नात॒न्वं᳚पु॒रस्ता᳚त् |

ऋ॒तस्य॒पन्था॒मन्वे᳚तिसा॒धुप्र॑जान॒तीव॒दिशो᳚मिनाति || {5.80.4}, {5.6.8.4}, {4.4.23.4}
676 ए॒षाशु॒भ्रात॒न्वो᳚विदा॒नोर्ध्वेव॑स्ना॒तीदृ॒शये᳚नोऽ‌अस्थात् |

अप॒द्वेषो॒बाध॑माना॒तमां᳚स्यु॒षादि॒वोदु॑हि॒ताज्योति॒षागा᳚त् || {5.80.5}, {5.6.8.5}, {4.4.23.5}
677 ए॒षाप्र॑ती॒चीदु॑हि॒तादि॒वोनॄन्योषे᳚वभ॒द्रानिरि॑णीते॒ऽ‌अप्सः॑ |

व्यू॒र्ण्व॒तीदा॒शुषे॒वार्या᳚णि॒पुन॒र्ज्योति᳚र्युव॒तिःपू॒र्वथा᳚कः || {5.80.6}, {5.6.8.6}, {4.4.23.6}
[81] (१-५) पञ्चर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | सविता देवता | जगती छन्दः ||
678 यु॒ञ्जते॒मन॑ऽ‌उ॒तयु᳚ञ्जते॒धियो॒विप्रा॒विप्र॑स्यबृह॒तोवि॑प॒श्चितः॑ |

विहोत्रा᳚दधेवयुना॒विदेक॒ऽ‌इन्म॒हीदे॒वस्य॑सवि॒तुःपरि॑ष्टुतिः || {5.81.1}, {5.6.9.1}, {4.4.24.1}
679 विश्वा᳚रू॒पाणि॒प्रति॑मुञ्चतेक॒विःप्रासा᳚वीद्भ॒द्रंद्वि॒पदे॒चतु॑ष्पदे |

विनाक॑मख्यत्सवि॒तावरे॒ण्योऽनु॑प्र॒याण॑मु॒षसो॒विरा᳚जति || {5.81.2}, {5.6.9.2}, {4.4.24.2}
680 यस्य॑प्र॒याण॒मन्व॒न्यऽ‌इद्य॒युर्दे॒वादे॒वस्य॑महि॒मान॒मोज॑सा |

यःपार्थि॑वानिविम॒मेसऽ‌एत॑शो॒रजां᳚सिदे॒वःस॑वि॒ताम॑हित्व॒ना || {5.81.3}, {5.6.9.3}, {4.4.24.3}
681 उ॒तया᳚सिसवित॒स्त्रीणि॑रोच॒नोतसूर्य॑स्यर॒श्मिभिः॒समु॑च्यसि |

उ॒तरात्री᳚मुभ॒यतः॒परी᳚यसऽ‌उ॒तमि॒त्रोभ॑वसिदेव॒धर्म॑भिः || {5.81.4}, {5.6.9.4}, {4.4.24.4}
682 उ॒तेशि॑षेप्रस॒वस्य॒त्वमेक॒ऽ‌इदु॒तपू॒षाभ॑वसिदेव॒याम॑भिः |

उ॒तेदंविश्वं॒भुव॑नं॒विरा᳚जसिश्या॒वाश्व॑स्तेसवितः॒स्तोम॑मानशे || {5.81.5}, {5.6.9.5}, {4.4.24.5}
[82] (१-९) नवर्चस्य सूक्तस्य आत्रेयः श्यावाश्व ऋषिः | सविता देवता | (१) प्रथमर्चोऽनुष्टुप्, (२-९) द्वितीयाद्यष्टानाञ्च गायत्री छन्दसी ||
683 तत्स॑वि॒तुर्वृ॑णीमहेव॒यंदे॒वस्य॒भोज॑नम् |

श्रेष्ठं᳚सर्व॒धात॑मं॒तुरं॒भग॑स्यधीमहि || {5.82.1}, {5.6.10.1}, {4.4.25.1}
684 अस्य॒हिस्वय॑शस्तरंसवि॒तुःकच्च॒नप्रि॒यम् |

मि॒नन्ति॑स्व॒राज्य᳚म् || {5.82.2}, {5.6.10.2}, {4.4.25.2}
685 हिरत्ना᳚निदा॒शुषे᳚सु॒वाति॑सवि॒ताभगः॑ |

तंभा॒गंचि॒त्रमी᳚महे || {5.82.3}, {5.6.10.3}, {4.4.25.3}
686 अ॒द्यानो᳚देवसवितःप्र॒जाव॑त्सावीः॒सौभ॑गम् |

परा᳚दु॒ष्ष्वप्न्यं᳚सुव || {5.82.4}, {5.6.10.4}, {4.4.25.4}
687 विश्वा᳚निदेवसवितर्दुरि॒तानि॒परा᳚सुव |

यद्भ॒द्रंतन्न॒ऽ‌सु॑व || {5.82.5}, {5.6.10.5}, {4.4.25.5}
688 अना᳚गसो॒ऽ‌अदि॑तयेदे॒वस्य॑सवि॒तुःस॒वे |

विश्वा᳚वा॒मानि॑धीमहि || {5.82.6}, {5.6.10.6}, {4.4.26.1}
689 वि॒श्वदे᳚वं॒सत्‌प॑तिंसू॒क्तैर॒द्यावृ॑णीमहे |

स॒त्यस॑वंसवि॒तार᳚म् || {5.82.7}, {5.6.10.7}, {4.4.26.2}
690 यऽ‌इ॒मेऽ‌उ॒भेऽ‌अह॑नीपु॒रऽ‌एत्यप्र॑युच्छन् |

स्वा॒धीर्दे॒वःस॑वि॒ता || {5.82.8}, {5.6.10.8}, {4.4.26.3}
691 यऽ‌इ॒माविश्वा᳚जा॒तान्या᳚श्रा॒वय॑ति॒श्लोके᳚न |

प्रच॑सु॒वाति॑सवि॒ता || {5.82.9}, {5.6.10.9}, {4.4.26.4}
[83] (१-१०) दशर्चस्य सूक्तस्य भौमोऽत्रिषिः, पर्जन्यो देवता | (१, ५-८, १०) प्रथमर्चः पञ्चम्यादिचतसृणां दशम्याश्च त्रिष्टुप्, (२-४) द्वितीयादितृचस्य जगती (९) नवम्याश्चानुष्टप् छन्दांसि ||
692 अच्छा᳚वदत॒वसं᳚गी॒र्भिरा॒भिःस्तु॒हिप॒र्जन्यं॒नम॒सावि॑वास |

कनि॑क्रदद्वृष॒भोजी॒रदा᳚नू॒रेतो᳚दधा॒त्योष॑धीषु॒गर्भ᳚म् || {5.83.1}, {5.6.11.1}, {4.4.27.1}
693 विवृ॒क्षान्ह᳚न्त्यु॒तह᳚न्तिर॒क्षसो॒विश्वं᳚बिभाय॒भुव॑नंम॒हाव॑धात् |

उ॒ताना᳚गाऽ‌ईषते॒वृष्ण्या᳚वतो॒यत्‌प॒र्जन्यः॑स्त॒नय॒न्हन्ति॑दु॒ष्कृतः॑ || {5.83.2}, {5.6.11.2}, {4.4.27.2}
694 र॒थीव॒कश॒याश्वाँ᳚ऽ‌अभिक्षि॒पन्ना॒विर्दू॒तान्कृ॑णुतेव॒र्ष्याँ॒३॒॑अह॑ |

दू॒रात्सिं॒हस्य॑स्त॒नथा॒ऽ‌उदी᳚रते॒यत्‌प॒र्जन्यः॑कृणु॒तेव॒र्ष्य१॑(अ॒)अंनभः॑ || {5.83.3}, {5.6.11.3}, {4.4.27.3}
695 प्रवाता॒वान्‌ति॑प॒तय᳚न्तिवि॒द्युत॒ऽ‌उदोष॑धी॒र्जिह॑ते॒पिन्व॑ते॒स्वः॑ |

इरा॒विश्व॑स्मै॒भुव॑नायजायते॒यत्‌प॒र्जन्यः॑पृथि॒वींरेत॒साव॑ति || {5.83.4}, {5.6.11.4}, {4.4.27.4}
696 यस्य᳚व्र॒तेपृ॑थि॒वीनन्न॑मीति॒यस्य᳚व्र॒तेश॒फव॒ज्जर्भु॑रीति |

यस्य᳚व्र॒तऽ‌ओष॑धीर्वि॒श्वरू᳚पाः॒नः॑पर्जन्य॒महि॒शर्म॑यच्छ || {5.83.5}, {5.6.11.5}, {4.4.27.5}
697 दि॒वोनो᳚वृ॒ष्टिंम॑रुतोररीध्वं॒प्रपि᳚न्वत॒वृष्णो॒ऽ‌अश्व॑स्य॒धाराः᳚ |

अ॒र्वाङे॒तेन॑स्तनयि॒त्नुनेह्य॒पोनि॑षि॒ञ्चन्नसु॑रःपि॒तानः॑ || {5.83.6}, {5.6.11.6}, {4.4.28.1}
698 अ॒भिक्र᳚न्दस्त॒नय॒गर्भ॒माधा᳚ऽ‌उद॒न्वता॒परि॑दीया॒रथे᳚न |

दृतिं॒सुक॑र्ष॒विषि॑तं॒न्य᳚ञ्चंस॒माभ॑वन्तू॒द्वतो᳚निपा॒दाः || {5.83.7}, {5.6.11.7}, {4.4.28.2}
699 म॒हान्तं॒कोश॒मुद॑चा॒निषि᳚ञ्च॒स्यन्द᳚न्तांकु॒ल्याविषि॑ताःपु॒रस्ता᳚त् |

घृ॒तेन॒द्यावा᳚पृथि॒वीव्यु᳚न्धिसुप्रपा॒णंभ॑वत्व॒घ्न्याभ्यः॑ || {5.83.8}, {5.6.11.8}, {4.4.28.3}
700 यत्‌प॑र्जन्य॒कनि॑क्रदत्‌स्त॒नय॒न्हंसि॑दु॒ष्कृतः॑ |

प्रती॒दंविश्वं᳚मोदते॒यत्किंच॑पृथि॒व्यामधि॑ || {5.83.9}, {5.6.11.9}, {4.4.28.4}
701 अव॑र्षीर्व॒र्षमुदु॒षूगृ॑भा॒याक॒र्धन्वा॒न्यत्ये᳚त॒वाऽ‌उ॑ |

अजी᳚जन॒ऽ‌ओष॑धी॒र्भोज॑नाय॒कमु॒तप्र॒जाभ्यो᳚ऽविदोमनी॒षाम् || {5.83.10}, {5.6.11.10}, {4.4.28.5}
[84] (१-३) तृचस्य सूक्तस्य भौमोऽत्रिषिः, पृथिवी देवता | अनुष्टुप् छन्दः ||
702 बळि॒त्थापर्व॑तानांखि॒द्रंबि॑भर्षिपृथिवि |

प्रयाभूमिं᳚प्रवत्वतिम॒ह्नाजि॒नोषि॑महिनि || {5.84.1}, {5.6.12.1}, {4.4.29.1}
703 स्तोमा᳚सस्त्वाविचारिणि॒प्रति॑ष्टोभन्त्य॒क्तुभिः॑ |

प्रयावाजं॒हेष᳚न्तंपे॒रुमस्य॑स्यर्जुनि || {5.84.2}, {5.6.12.2}, {4.4.29.2}
704 दृ॒ळ्हाचि॒द्यावन॒स्पती᳚न्क्ष्म॒यादर्ध॒र्ष्योज॑सा |

यत्ते᳚ऽ‌अ॒भ्रस्य॑वि॒द्युतो᳚दि॒वोवर्ष᳚न्तिवृ॒ष्टयः॑ || {5.84.3}, {5.6.12.3}, {4.4.29.3}
[85] (१-८) अष्टर्चस्य सूक्तस्य भौमोऽत्रिषिः, वरुणो देवता | त्रिष्टुप् छन्दः ||
705 प्रस॒म्राजे᳚बृ॒हद॑र्चागभी॒रंब्रह्म॑प्रि॒यंवरु॑णायश्रु॒ताय॑ |

वियोज॒घान॑शमि॒तेव॒चर्मो᳚प॒स्तिरे᳚पृथि॒वींसूर्या᳚य || {5.85.1}, {5.6.13.1}, {4.4.30.1}
706 वने᳚षु॒व्य१॑(अ॒)'न्तरि॑क्षंततान॒वाज॒मर्व॑त्सु॒पय॑ऽ‌उ॒स्रिया᳚सु |

हृ॒त्सुक्रतुं॒वरु॑णोऽ‌अ॒प्स्व१॑(अ॒)ग्निंदि॒विसूर्य॑मदधा॒त्सोम॒मद्रौ᳚ || {5.85.2}, {5.6.13.2}, {4.4.30.2}
707 नी॒चीन॑बारं॒वरु॑णः॒कव᳚न्धं॒प्रस॑सर्ज॒रोद॑सीऽ‌अ॒न्तरि॑क्षम् |

तेन॒विश्व॑स्य॒भुव॑नस्य॒राजा॒यवं॒वृ॒ष्टिर्व्यु॑नत्ति॒भूम॑ || {5.85.3}, {5.6.13.3}, {4.4.30.3}
708 उ॒नत्ति॒भूमिं᳚पृथि॒वीमु॒तद्यांय॒दादु॒ग्धंवरु॑णो॒वष्ट्यादित् |

सम॒भ्रेण॑वसत॒पर्व॑तासस्तविषी॒यन्तः॑श्रथयन्तवी॒राः || {5.85.4}, {5.6.13.4}, {4.4.30.4}
709 इ॒मामू॒ष्वा᳚सु॒रस्य॑श्रु॒तस्य॑म॒हींमा॒यांवरु॑णस्य॒प्रवो᳚चम् |

माने᳚नेवतस्थि॒वाँऽ‌अ॒न्तरि॑क्षे॒वियोम॒मेपृ॑थि॒वींसूर्ये᳚ण || {5.85.5}, {5.6.13.5}, {4.4.30.5}
710 इ॒मामू॒नुक॒वित॑मस्यमा॒यांम॒हींदे॒वस्य॒नकि॒राद॑धर्ष |

एकं॒यदु॒द्नापृ॒णन्त्येनी᳚रासि॒ञ्चन्ती᳚र॒वन॑यःसमु॒द्रम् || {5.85.6}, {5.6.13.6}, {4.4.31.1}
711 अ॒र्य॒म्यं᳚वरुणमि॒त्र्यं᳚वा॒सखा᳚यंवा॒सद॒मिद्भ्रात॑रंवा |

वे॒शंवा॒नित्यं᳚वरु॒णार॑णंवा॒यत्सी॒माग॑श्चकृ॒माशि॒श्रथ॒स्तत् || {5.85.7}, {5.6.13.7}, {4.4.31.2}
712 कि॒त॒वासो॒यद्रि॑रि॒पुर्नदी॒वियद्‌वा᳚घास॒त्यमु॒तयन्नवि॒द्म |

सर्वा॒ताविष्य॑शिथि॒रेव॑दे॒वाधा᳚तेस्यामवरुणप्रि॒यासः॑ || {5.85.8}, {5.6.13.8}, {4.4.31.3}
[86] (१-६) षळृर्चस्य सूक्तस्य भौमोऽत्रिषिः, इन्द्राग्नी देवते | (१-५) प्रथमादिपञ्चर्चामनुष्टप् (६) षष्ठ्याश्च विराट्प छन्दसी ||
713 इन्द्रा᳚ग्नी॒यमव॑थऽ‌उ॒भावाजे᳚षु॒मर्त्य᳚म् |

दृ॒ळ्हाचि॒त्सप्रभे᳚दतिद्यु॒म्नावाणी᳚रिवत्रि॒तः || {5.86.1}, {5.6.14.1}, {4.4.32.1}
714 यापृत॑नासुदु॒ष्टरा॒यावाजे᳚षुश्र॒वाय्या᳚ |

यापञ्च॑चर्ष॒णीर॒भी᳚न्द्रा॒ग्नीताह॑वामहे || {5.86.2}, {5.6.14.2}, {4.4.32.2}
715 तयो॒रिदम॑व॒च्छव॑स्ति॒ग्मादि॒द्युन्म॒घोनोः᳚ |

प्रति॒द्रुणा॒गभ॑स्त्यो॒र्गवां᳚वृत्र॒घ्नऽ‌एष॑ते || {5.86.3}, {5.6.14.3}, {4.4.32.3}
716 तावा॒मेषे॒रथा᳚नामिन्द्रा॒ग्नीह॑वामहे |

पती᳚तु॒रस्य॒राध॑सोवि॒द्वांसा॒गिर्व॑णस्तमा || {5.86.4}, {5.6.14.4}, {4.4.32.4}
717 तावृ॒धन्ता॒वनु॒द्यून्मर्ता᳚यदे॒वाव॒दभा᳚ |

अर्ह᳚न्ताचित्‌पु॒रोद॒धेंऽशे᳚वदे॒वावर्व॑ते || {5.86.5}, {5.6.14.5}, {4.4.32.5}
718 ए॒वेन्द्रा॒ग्निभ्या॒महा᳚विह॒व्यंशू॒ष्यं᳚घृ॒तंपू॒तमद्रि॑भिः |

तासू॒रिषु॒श्रवो᳚बृ॒हद्र॒यिंगृ॒णत्सु॑दिधृत॒मिषं᳚गृ॒णत्सु॑दिधृतम् || {5.86.6}, {5.6.14.6}, {4.4.32.6}
[87] (१-९) नवर्चस्य सूक्तस्यात्रेय एवयामरुदृषिः मरुतो देवताः | अतिजगती छन्दः ||
719 प्रवो᳚म॒हेम॒तयो᳚यन्तु॒विष्ण॑वेम॒रुत्व॑तेगिरि॒जाऽ‌ए᳚व॒याम॑रुत् |

प्रशर्धा᳚य॒प्रय॑ज्यवेसुखा॒दये᳚त॒वसे᳚भ॒न्ददि॑ष्टये॒धुनि᳚व्रताय॒शव॑से || {5.87.1}, {5.6.15.1}, {4.4.33.1}
720 प्रयेजा॒ताम॑हि॒नायेच॒नुस्व॒यंप्रवि॒द्मना᳚ब्रु॒वत॑ऽ‌एव॒याम॑रुत् |

क्रत्वा॒तद्‌वो᳚मरुतो॒नाधृषे॒शवो᳚दा॒नाम॒ह्नातदे᳚षा॒मधृ॑ष्टासो॒नाद्र॑यः || {5.87.2}, {5.6.15.2}, {4.4.33.2}
721 प्रयेदि॒वोबृ॑ह॒तःशृ᳚ण्वि॒रेगि॒रासु॒शुक्वा᳚नःसु॒भ्व॑ऽ‌एव॒याम॑रुत् |

येषा॒मिरी᳚स॒धस्थ॒ऽ‌ईष्ट॒ऽ‌आँऽ‌अ॒ग्नयो॒स्ववि॑द्युतः॒प्रस्य॒न्द्रासो॒धुनी᳚नाम् || {5.87.3}, {5.6.15.3}, {4.4.33.3}
722 च॑क्रमेमह॒तोनिरु॑रुक्र॒मःस॑मा॒नस्मा॒त्सद॑सऽ‌एव॒याम॑रुत् |

य॒दायु॑क्त॒त्मना॒स्वादधि॒ष्णुभि॒र्विष्प॑र्धसो॒विम॑हसो॒जिगा᳚ति॒शेवृ॑धो॒नृभिः॑ || {5.87.4}, {5.6.15.4}, {4.4.33.4}
723 स्व॒नोवोऽम॑वान्‌रेजय॒द्वृषा᳚त्वे॒षोय॒यिस्त॑वि॒षऽ‌ए᳚व॒याम॑रुत् |

येना॒सह᳚न्तऋ॒ञ्जत॒स्वरो᳚चिषः॒स्थार॑श्मानोहिर॒ण्ययाः᳚स्वायु॒धास॑ऽ‌इ॒ष्मिणः॑ || {5.87.5}, {5.6.15.5}, {4.4.33.5}
724 अ॒पा॒रोवो᳚महि॒मावृ॑द्धशवसस्त्वे॒षंशवो᳚ऽवत्वेव॒याम॑रुत् |

स्थाता᳚रो॒हिप्रसि॑तौसं॒दृशि॒स्थन॒तेन॑ऽ‌उरुष्यतानि॒दःशु॑शु॒क्वांसो॒नाग्नयः॑ || {5.87.6}, {5.6.15.6}, {4.4.34.1}
725 तेरु॒द्रासः॒सुम॑खाऽ‌अ॒ग्नयो᳚यथातुविद्यु॒म्नाऽ‌अ॑वन्त्वेव॒याम॑रुत् |

दी॒र्घंपृ॒थुप॑प्रथे॒सद्म॒पार्थि॑वं॒येषा॒मज्मे॒ष्वाम॒हःशर्धां॒स्यद्भु॑तैनसाम् || {5.87.7}, {5.6.15.7}, {4.4.34.2}
726 अ॒द्वे॒षोनो᳚मरुतोगा॒तुमेत॑न॒श्रोता॒हवं᳚जरि॒तुरे᳚व॒याम॑रुत् |

विष्णो᳚र्म॒हःस॑मन्यवोयुयोतन॒स्मद्र॒थ्यो॒३॑(ओ॒)दं॒सनाप॒द्वेषां᳚सिसनु॒तः || {5.87.8}, {5.6.15.8}, {4.4.34.3}
727 गन्ता᳚नोय॒ज्ञंय॑ज्ञियाःसु॒शमि॒श्रोता॒हव॑मर॒क्षऽ‌ए᳚व॒याम॑रुत् |

ज्येष्ठा᳚सो॒पर्व॑तासो॒व्यो᳚मनियू॒यंतस्य॑प्रचेतसः॒स्यात॑दु॒र्धर्त॑वोनि॒दः || {5.87.9}, {5.6.15.9}, {4.4.34.4}