|| श्री गुरुभ्यो नमः हरिः ॐ||

|| ऋग्वेद संहिता ||

For any questions, suggestions, or participation in the project, contact Dayananda Aithal at dithal29 at gmail dot com
Last updated on: 08-Jul-2021

Mantra classification is following this convention :-
{मण्डलम्, सूक्तम्, मन्त्रः}, {मण्डलम्, अनुवाकः, सूक्तम्, मन्त्रः}, {अष्टकः, अध्यायः, वर्गः, मन्त्रः}

[1] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
1 त्वंह्य॑ग्नेप्रथ॒मोम॒नोता॒स्याधि॒योऽ‌अभ॑वोदस्म॒होता᳚ |

त्वंसीं᳚वृषन्नकृणोर्दु॒ष्टरी᳚तु॒सहो॒विश्व॑स्मै॒सह॑से॒सह॑ध्यै || {6.1.1}, {6.1.1.1}, {4.4.35.1}
2 अधा॒होता॒न्य॑सीदो॒यजी᳚यानि॒ळस्प॒दऽ‌इ॒षय॒न्नीड्यः॒सन् |

तंत्वा॒नरः॑प्रथ॒मंदे᳚व॒यन्तो᳚म॒होरा॒येचि॒तय᳚न्तो॒ऽ‌अनु॑ग्मन् || {6.1.2}, {6.1.1.2}, {4.4.35.2}
3 वृ॒तेव॒यन्तं᳚ब॒हुभि᳚र्वस॒व्यै॒३॒॑स्त्वेर॒यिंजा᳚गृ॒वांसो॒ऽ‌अनु॑ग्मन् |

रुश᳚न्तम॒ग्निंद॑र्श॒तंबृ॒हन्तं᳚व॒पाव᳚न्तंवि॒श्वहा᳚दीदि॒वांस᳚म् || {6.1.3}, {6.1.1.3}, {4.4.35.3}
4 प॒दंदे॒वस्य॒नम॑सा॒व्यन्तः॑श्रव॒स्यवः॒श्रव॑ऽ‌आप॒न्नमृ॑क्तम् |

नामा᳚निचिद्दधिरेय॒ज्ञिया᳚निभ॒द्रायां᳚तेरणयन्त॒संदृ॑ष्टौ || {6.1.4}, {6.1.1.4}, {4.4.35.4}
5 त्वांव॑र्धन्तिक्षि॒तयः॑पृथि॒व्यांत्वांराय॑ऽ‌उ॒भया᳚सो॒जना᳚नाम् |

त्वंत्रा॒तात॑रणे॒चेत्यो᳚भूःपि॒तामा॒तासद॒मिन्मानु॑षाणाम् || {6.1.5}, {6.1.1.5}, {4.4.35.5}
6 स॒प॒र्येण्यः॒प्रि॒योवि॒क्ष्व१॑(अ॒)ग्निर्होता᳚म॒न्द्रोनिष॑सादा॒यजी᳚यान् |

तंत्वा᳚व॒यंदम॒ऽ‌दी᳚दि॒वांस॒मुप॑ज्ञु॒बाधो॒नम॑सासदेम || {6.1.6}, {6.1.1.6}, {4.4.36.1}
7 तंत्वा᳚व॒यंसु॒ध्यो॒३॑(ओ॒)नव्य॑मग्नेसुम्ना॒यव॑ऽ‌ईमहेदेव॒यन्तः॑ |

त्वंविशो᳚ऽ‌अनयो॒दीद्या᳚नोदि॒वोऽ‌अ॑ग्नेबृह॒तारो᳚च॒नेन॑ || {6.1.7}, {6.1.1.7}, {4.4.36.2}
8 वि॒शांक॒विंवि॒श्पतिं॒शश्व॑तीनांनि॒तोश॑नंवृष॒भंच॑र्षणी॒नाम् |

प्रेती᳚षणिमि॒षय᳚न्तंपाव॒कंराज᳚न्तम॒ग्निंय॑ज॒तंर॑यी॒णाम् || {6.1.8}, {6.1.1.8}, {4.4.36.3}
9 सोऽ‌अ॑ग्नऽ‌ईजेशश॒मेच॒मर्तो॒यस्त॒ऽ‌आन॑ट्स॒मिधा᳚ह॒व्यदा᳚तिम् |

यऽ‌आहु॑तिं॒परि॒वेदा॒नमो᳚भि॒र्विश्वेत्सवा॒माद॑धते॒त्वोतः॑ || {6.1.9}, {6.1.1.9}, {4.4.36.4}
10 अ॒स्माऽ‌उ॑ते॒महि॑म॒हेवि॑धेम॒नमो᳚भिरग्नेस॒मिधो॒तह॒व्यैः |

वेदी᳚सूनोसहसोगी॒र्भिरु॒क्थैराते᳚भ॒द्रायां᳚सुम॒तौय॑तेम || {6.1.10}, {6.1.1.10}, {4.4.36.5}
11 यस्त॒तन्थ॒रोद॑सी॒विभा॒साश्रवो᳚भिश्चश्रव॒स्य१॑(अ॒)स्तरु॑त्रः |

बृ॒हद्भि॒र्वाजैः॒स्थवि॑रेभिर॒स्मेरे॒वद्भि॑रग्नेवित॒रंविभा᳚हि || {6.1.11}, {6.1.1.11}, {4.4.36.6}
12 नृ॒वद्व॑सो॒सद॒मिद्धे᳚ह्य॒स्मेभूरि॑तो॒काय॒तन॑यायप॒श्वः |

पू॒र्वीरिषो᳚बृह॒तीरा॒रेअ॑घाऽ‌अ॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु || {6.1.12}, {6.1.1.12}, {4.4.36.7}
13 पु॒रूण्य॑ग्नेपुरु॒धात्वा॒यावसू᳚निराजन्व॒सुता᳚तेऽ‌अश्याम् |

पु॒रूणि॒हित्वेपु॑रुवार॒सन्त्यग्ने॒वसु॑विध॒तेराज॑नि॒त्वे || {6.1.13}, {6.1.1.13}, {4.4.36.8}
[2] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-१०) प्रथमादिदशर्चामनुष्टुप्, (११) एकादश्याश्च शक्वरी छन्दसी ||
14 त्वंहिक्षैत॑व॒द्यशोऽ‌ग्ने᳚मि॒त्रोपत्य॑से |

त्वंवि॑चर्षणे॒श्रवो॒वसो᳚पु॒ष्टिंपु॑ष्यसि || {6.2.1}, {6.1.2.1}, {4.5.1.1}
15 त्वांहिष्मा᳚चर्ष॒णयो᳚य॒ज्ञेभि॑र्गी॒र्भिरीळ॑ते |

त्वांवा॒जीया᳚त्यवृ॒कोर॑ज॒स्तूर्वि॒श्वच॑र्षणिः || {6.2.2}, {6.1.2.2}, {4.5.1.2}
16 स॒जोष॑स्त्वादि॒वोनरो᳚य॒ज्ञस्य॑के॒तुमि᳚न्धते |

यद्ध॒स्यमानु॑षो॒जनः॑सुम्ना॒युर्जु॒ह्वेऽ‌अ॑ध्व॒रे || {6.2.3}, {6.1.2.3}, {4.5.1.3}
17 ऋध॒द्यस्ते᳚सु॒दान॑वेधि॒यामर्तः॑श॒शम॑ते |

ऊ॒तीबृ॑ह॒तोदि॒वोद्वि॒षोऽ‌अंहो॒त॑रति || {6.2.4}, {6.1.2.4}, {4.5.1.4}
18 स॒मिधा॒यस्त॒ऽ‌आहु॑तिं॒निशि॑तिं॒मर्त्यो॒नश॑त् |

व॒याव᳚न्तं॒पु॑ष्यति॒क्षय॑मग्नेश॒तायु॑षम् || {6.2.5}, {6.1.2.5}, {4.5.1.5}
19 त्वे॒षस्ते᳚धू॒मऋ᳚ण्वतिदि॒विषञ्छु॒क्रऽ‌आत॑तः |

सूरो॒हिद्यु॒तात्वंकृ॒पापा᳚वक॒रोच॑से || {6.2.6}, {6.1.2.6}, {4.5.2.1}
20 अधा॒हिवि॒क्ष्वीड्योऽसि॑प्रि॒योनो॒ऽ‌अति॑थिः |

र॒ण्वःपु॒री᳚व॒जूर्यः॑सू॒नुर्नत्र॑य॒याय्यः॑ || {6.2.7}, {6.1.2.7}, {4.5.2.2}
21 क्रत्वा॒हिद्रोणे᳚ऽ‌अ॒ज्यसेऽ‌ग्ने᳚वा॒जीकृत्व्यः॑ |

परि॑ज्मेवस्व॒धागयोऽत्यो॒ह्वा॒र्यःशिशुः॑ || {6.2.8}, {6.1.2.8}, {4.5.2.3}
22 त्वंत्याचि॒दच्यु॒ताग्ने᳚प॒शुर्नयव॑से |

धामा᳚ह॒यत्ते᳚ऽ‌अजर॒वना᳚वृ॒श्चन्ति॒शिक्व॑सः || {6.2.9}, {6.1.2.9}, {4.5.2.4}
23 वेषि॒ह्य॑ध्वरीय॒तामग्ने॒होता॒दमे᳚वि॒शाम् |

स॒मृधो᳚विश्पतेकृणुजु॒षस्व॑ह॒व्यम᳚ङ्गिरः || {6.2.10}, {6.1.2.10}, {4.5.2.5}
24 अच्छा᳚नोमित्रमहोदेवदे॒वानग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |

वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्द्वि॒षोऽ‌अंहां᳚सिदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम || {6.2.11}, {6.1.2.11}, {4.5.2.6}
[3] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
25 अग्ने॒क्षे᳚षदृत॒पाऋ॑ते॒जाऽ‌उ॒रुज्योति᳚र्नशतेदेव॒युष्टे᳚ |

यंत्वंमि॒त्रेण॒वरु॑णःस॒जोषा॒देव॒पासि॒त्यज॑सा॒मर्त॒मंहः॑ || {6.3.1}, {6.1.3.1}, {4.5.3.1}
26 ई॒जेय॒ज्ञेभिः॑शश॒मेशमी᳚भिर्‌ऋ॒धद्वा᳚राया॒ग्नये᳚ददाश |

ए॒वाच॒नतंय॒शसा॒मजु॑ष्टि॒र्नांहो॒मर्तं᳚नशते॒प्रदृ॑प्तिः || {6.3.2}, {6.1.3.2}, {4.5.3.2}
27 सूरो॒यस्य॑दृश॒तिर॑रे॒पाभी॒मायदेति॑शुच॒तस्त॒ऽ‌धीः |

हेष॑स्वतःशु॒रुधो॒नायम॒क्तोःकुत्रा᳚चिद्र॒ण्वोव॑स॒तिर्व॑ने॒जाः || {6.3.3}, {6.1.3.3}, {4.5.3.3}
28 ति॒ग्मंचि॒देम॒महि॒वर्पो᳚ऽ‌अस्य॒भस॒दश्वो॒य॑मसा॒नऽ‌आ॒सा |

वि॒जेह॑मानःपर॒शुर्नजि॒ह्वांद्र॒विर्नद्रा᳚वयति॒दारु॒धक्ष॑त् || {6.3.4}, {6.1.3.4}, {4.5.3.4}
29 सऽ‌इदस्ते᳚व॒प्रति॑धादसि॒ष्यञ्छिशी᳚त॒तेजोऽय॑सो॒धारा᳚म् |

चि॒त्रध्र॑जतिरर॒तिर्योऽ‌अ॒क्तोर्वेर्नद्रु॒षद्वा᳚रघु॒पत्म॑जंहाः || {6.3.5}, {6.1.3.5}, {4.5.3.5}
30 सऽ‌ईं᳚रे॒भोप्रति॑वस्तऽ‌उ॒स्राःशो॒चिषा᳚रारपीतिमि॒त्रम॑हाः |

नक्तं॒यऽ‌ई᳚मरु॒षोयोदिवा॒नॄनम॑र्त्योऽ‌अरु॒षोयोदिवा॒नॄन् || {6.3.6}, {6.1.3.6}, {4.5.4.1}
31 दि॒वोयस्य॑विध॒तोनवी᳚नो॒द्वृषा᳚रु॒क्षऽ‌ओष॑धीषुनूनोत् |

घृणा॒योध्रज॑सा॒पत्म॑ना॒यन्नारोद॑सी॒वसु॑ना॒दंसु॒पत्नी᳚ || {6.3.7}, {6.1.3.7}, {4.5.4.2}
32 धायो᳚भिर्वा॒योयुज्ये᳚भिर॒र्कैर्वि॒द्युन्नद॑विद्यो॒त्स्वेभिः॒शुष्मैः᳚ |

शर्धो᳚वा॒योम॒रुतां᳚त॒तक्ष॑ऋ॒भुर्नत्वे॒षोर॑भसा॒नोऽ‌अ॑द्यौत् || {6.3.8}, {6.1.3.8}, {4.5.4.3}
[4] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
33 यथा᳚होत॒र्मनु॑षोदे॒वता᳚ताय॒ज्ञेभिः॑सूनोसहसो॒यजा᳚सि |

ए॒वानो᳚ऽ‌अ॒द्यस॑म॒नास॑मा॒नानु॒शन्न॑ग्नऽ‌उश॒तोय॑क्षिदे॒वान् || {6.4.1}, {6.1.4.1}, {4.5.5.1}
34 नो᳚वि॒भावा᳚च॒क्षणि॒र्नवस्तो᳚र॒ग्निर्व॒न्दारु॒वेद्य॒श्चनो᳚धात् |

वि॒श्वायु॒र्योऽ‌अ॒मृतो॒मर्त्ये᳚षूष॒र्भुद्भूदति॑थिर्जा॒तवे᳚दाः || {6.4.2}, {6.1.4.2}, {4.5.5.2}
35 द्यावो॒यस्य॑प॒नय॒न्त्यभ्वं॒भासां᳚सिवस्ते॒सूर्यो॒शु॒क्रः |

वियऽ‌इ॒नोत्य॒जरः॑पाव॒कोऽश्न॑स्यचिच्छिश्नथत्‌पू॒र्व्याणि॑ || {6.4.3}, {6.1.4.3}, {4.5.5.3}
36 व॒द्माहिसू᳚नो॒ऽ‌अस्य॑द्म॒सद्वा᳚च॒क्रेऽ‌अ॒ग्निर्ज॒नुषाज्मान्न᳚म् |

त्वंन॑ऽ‌ऊर्जसन॒ऽ‌ऊर्जं᳚धा॒राजे᳚वजेरवृ॒केक्षे᳚ष्य॒न्तः || {6.4.4}, {6.1.4.4}, {4.5.5.4}
37 निति॑क्ति॒योवा᳚र॒णमन्न॒मत्ति॑वा॒युर्नराष्ट्र्यत्ये᳚त्य॒क्तून् |

तु॒र्याम॒यस्त॑ऽ‌आ॒दिशा॒मरा᳚ती॒रत्यो॒ह्रुतः॒पत॑तःपरि॒ह्रुत् || {6.4.5}, {6.1.4.5}, {4.5.5.5}
38 सूर्यो॒भा᳚नु॒मद्भि॑र॒र्कैरग्ने᳚त॒तन्थ॒रोद॑सी॒विभा॒सा |

चि॒त्रोन॑य॒त्‌परि॒तमां᳚स्य॒क्तःशो॒चिषा॒पत्म᳚न्नौशि॒जोदीय॑न् || {6.4.6}, {6.1.4.6}, {4.5.6.1}
39 त्वांहिम॒न्द्रत॑ममर्कशो॒कैर्व॑वृ॒महे॒महि॑नः॒श्रोष्य॑ग्ने |

इन्द्रं॒त्वा॒शव॑सादे॒वता᳚वा॒युंपृ॑णन्ति॒राध॑सा॒नृत॑माः || {6.4.7}, {6.1.4.7}, {4.5.6.2}
40 नूनो᳚ऽ‌अग्नेऽवृ॒केभिः॑स्व॒स्तिवेषि॑रा॒यःप॒थिभिः॒पर्ष्यंहः॑ |

तासू॒रिभ्यो᳚गृण॒तेरा᳚सिसु॒म्नंमदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {6.4.8}, {6.1.4.8}, {4.5.6.3}
[5] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
41 हु॒वेवः॑सू॒नुंसह॑सो॒युवा᳚न॒मद्रो᳚घवाचंम॒तिभि॒र्यवि॑ष्ठम् |

यऽ‌इन्व॑ति॒द्रवि॑णानि॒प्रचे᳚तावि॒श्ववा᳚राणिपुरु॒वारो᳚ऽ‌अ॒ध्रुक् || {6.5.1}, {6.1.5.1}, {4.5.7.1}
42 त्वेवसू᳚निपुर्वणीकहोतर्दो॒षावस्तो॒रेरि॑रेय॒ज्ञिया᳚सः |

क्षामे᳚व॒विश्वा॒भुव॑नानि॒यस्मि॒न्‌त्संसौभ॑गानिदधि॒रेपा᳚व॒के || {6.5.2}, {6.1.5.2}, {4.5.7.2}
43 त्वंवि॒क्षुप्र॒दिवः॑सीदऽ‌आ॒सुक्रत्वा᳚र॒थीर॑भवो॒वार्या᳚णाम् |

अत॑ऽ‌इनोषिविध॒तेचि॑कित्वो॒व्या᳚नु॒षग्जा᳚तवेदो॒वसू᳚नि || {6.5.3}, {6.1.5.3}, {4.5.7.3}
44 योनः॒सनु॑त्योऽ‌अभि॒दास॑दग्ने॒योऽ‌अन्त॑रोमित्रमहोवनु॒ष्यात् |

तम॒जरे᳚भि॒र्वृष॑भि॒स्तव॒स्वैस्तपा᳚तपिष्ठ॒तप॑सा॒तप॑स्वान् || {6.5.4}, {6.1.5.4}, {4.5.7.4}
45 यस्ते᳚य॒ज्ञेन॑स॒मिधा॒यऽ‌उ॒क्थैर॒र्केभिः॑सूनोसहसो॒ददा᳚शत् |

मर्त्ये᳚ष्वमृत॒प्रचे᳚तारा॒याद्यु॒म्नेन॒श्रव॑सा॒विभा᳚ति || {6.5.5}, {6.1.5.5}, {4.5.7.5}
46 तत्कृ॑धीषि॒तस्तूय॑मग्ने॒स्पृधो᳚बाधस्व॒सह॑सा॒सह॑स्वान् |

यच्छ॒स्यसे॒द्युभि॑र॒क्तोवचो᳚भि॒स्तज्जु॑षस्वजरि॒तुर्घोषि॒मन्म॑ || {6.5.6}, {6.1.5.6}, {4.5.7.6}
47 अ॒श्याम॒तंकाम॑मग्ने॒तवो॒तीऽ‌अ॒श्याम॑र॒यिंर॑यिवःसु॒वीर᳚म् |

अ॒श्याम॒वाज॑म॒भिवा॒जय᳚न्तो॒ऽश्याम॑द्यु॒म्नम॑जरा॒जरं᳚ते || {6.5.7}, {6.1.5.7}, {4.5.7.7}
[6] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
48 प्रनव्य॑सा॒सह॑सःसू॒नुमच्छा᳚य॒ज्ञेन॑गा॒तुमव॑ऽ‌इ॒च्छमा᳚नः |

वृ॒श्चद्व॑नंकृ॒ष्णया᳚मं॒रुश᳚न्तंवी॒तीहोता᳚रंदि॒व्यंजि॑गाति || {6.6.1}, {6.1.6.1}, {4.5.8.1}
49 श्वि॑ता॒नस्त᳚न्य॒तूरो᳚चन॒स्थाऽ‌अ॒जरे᳚भि॒र्नान॑दद्भि॒र्यवि॑ष्ठः |

यःपा᳚व॒कःपु॑रु॒तमः॑पु॒रूणि॑पृ॒थून्य॒ग्निर॑नु॒याति॒भर्व॑न् || {6.6.2}, {6.1.6.2}, {4.5.8.2}
50 विते॒विष्व॒ग्वात॑जूतासोऽ‌अग्ने॒भामा᳚सःशुचे॒शुच॑यश्चरन्ति |

तु॒वि॒म्र॒क्षासो᳚दि॒व्यानव॑ग्वा॒वना᳚वनन्तिधृष॒तारु॒जन्तः॑ || {6.6.3}, {6.1.6.3}, {4.5.8.3}
51 येते᳚शु॒क्रासः॒शुच॑यःशुचिष्मः॒क्षांवप᳚न्ति॒विषि॑तासो॒ऽ‌अश्वाः᳚ |

अध॑भ्र॒मस्त॑ऽ‌उर्वि॒याविभा᳚तिया॒तय॑मानो॒ऽ‌अधि॒सानु॒पृश्नेः᳚ || {6.6.4}, {6.1.6.4}, {4.5.8.4}
52 अध॑जि॒ह्वापा᳚पतीति॒प्रवृष्णो᳚गोषु॒युधो॒नाशनिः॑सृजा॒ना |

शूर॑स्येव॒प्रसि॑तिःक्षा॒तिर॒ग्नेर्दु॒र्वर्तु॑र्भी॒मोद॑यते॒वना᳚नि || {6.6.5}, {6.1.6.5}, {4.5.8.5}
53 भा॒नुना॒पार्थि॑वानि॒ज्रयां᳚सिम॒हस्तो॒दस्य॑धृष॒तात॑तन्थ |

बा᳚ध॒स्वाप॑भ॒यासहो᳚भिः॒स्पृधो᳚वनु॒ष्यन्व॒नुषो॒निजू᳚र्व || {6.6.6}, {6.1.6.6}, {4.5.8.6}
54 चि॑त्रचि॒त्रंचि॒तय᳚न्तम॒स्मेचित्र॑क्षत्रचि॒त्रत॑मंवयो॒धाम् |

च॒न्द्रंर॒यिंपु॑रु॒वीरं᳚बृ॒हन्तं॒चन्द्र॑च॒न्द्राभि॑र्गृण॒तेयु॑वस्व || {6.6.7}, {6.1.6.7}, {4.5.8.7}
[7] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | (१-५) प्रथमादिपञ्चर्चाम् त्रिष्टुप्, (६-७) षष्ठीसप्तम्योश्च जगती छन्दसी ||
55 मू॒र्धानं᳚दि॒वोऽ‌अ॑र॒तिंपृ॑थि॒व्यावै᳚श्वान॒रमृ॒तऽ‌जा॒तम॒ग्निम् |

क॒विंस॒म्राज॒मति॑थिं॒जना᳚नामा॒सन्नापात्रं᳚जनयन्तदे॒वाः || {6.7.1}, {6.1.7.1}, {4.5.9.1}
56 नाभिं᳚य॒ज्ञानां॒सद॑नंरयी॒णांम॒हामा᳚हा॒वम॒भिसंन॑वन्त |

वै॒श्वा॒न॒रंर॒थ्य॑मध्व॒राणां᳚य॒ज्ञस्य॑के॒तुंज॑नयन्तदे॒वाः || {6.7.2}, {6.1.7.2}, {4.5.9.2}
57 त्वद्विप्रो᳚जायतेवा॒ज्य॑ग्ने॒त्वद्वी॒रासो᳚ऽ‌अभिमाति॒षाहः॑ |

वैश्वा᳚नर॒त्वम॒स्मासु॑धेहि॒वसू᳚निराजन्‌त्स्पृह॒याय्या᳚णि || {6.7.3}, {6.1.7.3}, {4.5.9.3}
58 त्वांविश्वे᳚ऽ‌अमृत॒जाय॑मानं॒शिशुं॒दे॒वाऽ‌अ॒भिसंन॑वन्ते |

तव॒क्रतु॑भिरमृत॒त्वमा᳚य॒न्वैश्वा᳚नर॒यत्‌पि॒त्रोरदी᳚देः || {6.7.4}, {6.1.7.4}, {4.5.9.4}
59 वैश्वा᳚नर॒तव॒तानि᳚व्र॒तानि॑म॒हान्य॑ग्ने॒नकि॒राद॑धर्ष |

यज्जाय॑मानःपि॒त्रोरु॒पस्थेऽवि᳚न्दःके॒तुंव॒युने॒ष्वह्ना᳚म् || {6.7.5}, {6.1.7.5}, {4.5.9.5}
60 वै॒श्वा॒न॒रस्य॒विमि॑तानि॒चक्ष॑सा॒सानू᳚निदि॒वोऽ‌अ॒मृत॑स्यके॒तुना᳚ |

तस्येदु॒विश्वा॒भुव॒नाधि॑मू॒र्धनि॑व॒याऽ‌इ॑वरुरुहुःस॒प्तवि॒स्रुहः॑ || {6.7.6}, {6.1.7.6}, {4.5.9.6}
61 वियोरजां॒स्यमि॑मीतसु॒क्रतु᳚र्वैश्वान॒रोविदि॒वोरो᳚च॒नाक॒विः |

परि॒योविश्वा॒भुव॑नानिपप्र॒थेऽद॑ब्धोगो॒पाऽ‌अ॒मृत॑स्यरक्षि॒ता || {6.7.7}, {6.1.7.7}, {4.5.9.7}
[8] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | (१-६) प्रथमादितृचद्वयस्य जगती, (७) सप्तम्याऋचश्च त्रिष्टुप् छन्दसी ||
62 पृ॒क्षस्य॒वृष्णो᳚ऽ‌अरु॒षस्य॒नूसहः॒प्रनुवो᳚चंवि॒दथा᳚जा॒तवे᳚दसः |

वै॒श्वा॒न॒राय॑म॒तिर्नव्य॑सी॒शुचिः॒सोम॑ऽ‌इवपवते॒चारु॑र॒ग्नये᳚ || {6.8.1}, {6.1.8.1}, {4.5.10.1}
63 जाय॑मानःपर॒मेव्यो᳚मनिव्र॒तान्य॒ग्निर्व्र॑त॒पाऽ‌अ॑रक्षत |

व्य१॑(अ॒)'न्तरि॑क्षममिमीतसु॒क्रतु᳚र्वैश्वान॒रोम॑हि॒नानाक॑मस्पृशत् || {6.8.2}, {6.1.8.2}, {4.5.10.2}
64 व्य॑स्तभ्ना॒द्रोद॑सीमि॒त्रोऽ‌अद्भु॑तोऽन्त॒र्वाव॑दकृणो॒ज्ज्योति॑षा॒तमः॑ |

विचर्म॑णीवधि॒षणे᳚ऽ‌अवर्तयद्‌वैश्वान॒रोविश्व॑मधत्त॒वृष्ण्य᳚म् || {6.8.3}, {6.1.8.3}, {4.5.10.3}
65 अ॒पामु॒पस्थे᳚महि॒षाऽ‌अ॑गृभ्णत॒विशो॒राजा᳚न॒मुप॑तस्थुर्‌ऋ॒ग्मिय᳚म् |

दू॒तोऽ‌अ॒ग्निम॑भरद्वि॒वस्व॑तोवैश्वान॒रंमा᳚त॒रिश्वा᳚परा॒वतः॑ || {6.8.4}, {6.1.8.4}, {4.5.10.4}
66 यु॒गेयु॑गेविद॒थ्यं᳚गृ॒णद्भ्योऽ‌ग्ने᳚र॒यिंय॒शसं᳚धेहि॒नव्य॑सीम् |

प॒व्येव॑राजन्न॒घशं᳚समजरनी॒चानिवृ॑श्चव॒निनं॒तेज॑सा || {6.8.5}, {6.1.8.5}, {4.5.10.5}
67 अ॒स्माक॑मग्नेम॒घव॑त्सुधार॒याना᳚मिक्ष॒त्रम॒जरं᳚सु॒वीर्य᳚म् |

व॒यंज॑येमश॒तिनं᳚सह॒स्रिणं॒वैश्वा᳚नर॒वाज॑मग्ने॒तवो॒तिभिः॑ || {6.8.6}, {6.1.8.6}, {4.5.10.6}
68 अद॑ब्धेभि॒स्तव॑गो॒पाभि॑रिष्टे॒ऽस्माकं᳚पाहित्रिषधस्थसू॒रीन् |

रक्षा᳚नोद॒दुषां॒शर्धो᳚ऽ‌अग्ने॒वैश्वा᳚नर॒प्रच॑तारीः॒स्तवा᳚नः || {6.8.7}, {6.1.8.7}, {4.5.10.7}
[9] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | वैश्वानरोऽग्निर्देवता | त्रिष्टुप् छन्दः ||
69 अह॑श्चकृ॒ष्णमह॒रर्जु॑नंच॒विव॑र्तेते॒रज॑सीवे॒द्याभिः॑ |

वै॒श्वा॒न॒रोजाय॑मानो॒राजावा᳚तिर॒ज्ज्योति॑षा॒ग्निस्तमां᳚सि || {6.9.1}, {6.1.9.1}, {4.5.11.1}
70 नाहंतन्तुं॒विजा᳚ना॒म्योतुं॒यंवय᳚न्तिसम॒रेऽत॑मानाः |

कस्य॑स्वित्‌पु॒त्रऽ‌इ॒हवक्त्वा᳚निप॒रोव॑दा॒त्यव॑रेणपि॒त्रा || {6.9.2}, {6.1.9.2}, {4.5.11.2}
71 सऽ‌इत्तन्तुं॒विजा᳚ना॒त्योतुं॒वक्त्वा᳚न्यृतु॒थाव॑दाति |

यऽ‌ईं॒चिके᳚तद॒मृत॑स्यगो॒पाऽ‌अ॒वश्चर᳚न्‌प॒रोऽ‌अ॒न्येन॒पश्य॑न् || {6.9.3}, {6.1.9.3}, {4.5.11.3}
72 अ॒यंहोता᳚प्रथ॒मःपश्य॑ते॒ममि॒दंज्योति॑र॒मृतं॒मर्त्ये᳚षु |

अ॒यंज॑ज्ञेध्रु॒वऽ‌निष॒त्तोऽम॑र्त्यस्त॒न्वा॒३॑(आ॒)वर्ध॑मानः || {6.9.4}, {6.1.9.4}, {4.5.11.4}
73 ध्रु॒वंज्योति॒र्निहि॑तंदृ॒शये॒कंमनो॒जवि॑ष्ठंप॒तय॑त्स्व॒न्तः |

विश्वे᳚दे॒वाःसम॑नसः॒सके᳚ता॒ऽ‌एकं॒क्रतु॑म॒भिविय᳚न्तिसा॒धु || {6.9.5}, {6.1.9.5}, {4.5.11.5}
74 विमे॒कर्णा᳚पतयतो॒विचक्षु॒र्वी॒३॑(ई॒)दंज्योति॒र्हृद॑य॒ऽ‌आहि॑तं॒यत् |

विमे॒मन॑श्चरतिदू॒रआ᳚धीः॒किंस्वि॑द्व॒क्ष्यामि॒किमु॒नूम॑निष्ये || {6.9.6}, {6.1.9.6}, {4.5.11.6}
75 विश्वे᳚दे॒वाऽ‌अ॑नमस्यन्‌भिया॒नास्त्वाम॑ग्ने॒तम॑सितस्थि॒वांस᳚म् |

वै॒श्वा॒न॒रो᳚ऽवतू॒तये॒नोऽम॑र्त्योऽवतू॒तये᳚नः || {6.9.7}, {6.1.9.7}, {4.5.11.7}
[10] (१-७) सप्तर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-६) प्रथमादितृचद्यस्य त्रिष्टुप्, (७) सप्तम्याऋचश्च द्विपदा विराट् छन्दसी ||
76 पु॒रोवो᳚म॒न्द्रंदि॒व्यंसु॑वृ॒क्तिंप्र॑य॒तिय॒ज्ञेऽ‌अ॒ग्निम॑ध्व॒रेद॑धिध्वम् |

पु॒रऽ‌उ॒क्थेभिः॒हिनो᳚वि॒भावा᳚स्वध्व॒राक॑रतिजा॒तवे᳚दाः || {6.10.1}, {6.1.10.1}, {4.5.12.1}
77 तमु॑द्युमःपुर्वणीकहोत॒रग्ने᳚ऽ‌अ॒ग्निभि॒र्मनु॑षऽ‌इधा॒नः |

स्तोमं॒यम॑स्मैम॒मते᳚वशू॒षंघृ॒तंशुचि॑म॒तयः॑पवन्ते || {6.10.2}, {6.1.10.2}, {4.5.12.2}
78 पी॒पाय॒श्रव॑सा॒मर्त्ये᳚षु॒योऽ‌अ॒ग्नये᳚द॒दाश॒विप्र॑ऽ‌उ॒क्थैः |

चि॒त्राभि॒स्तमू॒तिभि॑श्चि॒त्रशो᳚चिर्व्र॒जस्य॑सा॒तागोम॑तोदधाति || {6.10.3}, {6.1.10.3}, {4.5.12.3}
79 यःप॒प्रौजाय॑मानऽ‌उ॒र्वीदू᳚रे॒दृशा᳚भा॒साकृ॒ष्णाध्वा᳚ |

अध॑ब॒हुचि॒त्तम॒ऽ‌ऊर्म्या᳚यास्ति॒रःशो॒चिषा᳚ददृशेपाव॒कः || {6.10.4}, {6.1.10.4}, {4.5.12.4}
80 नून॑श्चि॒त्रंपु॑रु॒वाजा᳚भिरू॒तीऽ‌अग्ने᳚र॒यिंम॒घव॑द्भ्यश्चधेहि |

येराध॑सा॒श्रव॑सा॒चात्य॒न्यान्‌त्सु॒वीर्ये᳚भिश्चा॒भिसन्ति॒जना॑न् || {6.10.5}, {6.1.10.5}, {4.5.12.5}
81 इ॒मंय॒ज्ञंचनो᳚धाऽ‌अग्नऽ‌उ॒शन्यंत॑ऽ‌आसा॒नोजु॑हु॒तेह॒विष्मा॑न् |

भ॒रद्वा᳚जेषुदधिषेसुवृ॒क्तिमवी॒र्वाज॑स्य॒गध्य॑स्यसा॒तौ || {6.10.6}, {6.1.10.6}, {4.5.12.6}
82 विद्वेषां᳚सीनु॒हिव॒र्धयेळां॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {6.10.7}, {6.1.10.7}, {4.5.12.7}
[11] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
83 यज॑स्वहोतरिषि॒तोयजी᳚या॒नग्ने॒बाधो᳚म॒रुतां॒प्रयु॑क्ति |

नो᳚मि॒त्रावरु॑णा॒नास॑त्या॒द्यावा᳚हो॒त्राय॑पृथि॒वीव॑वृत्याः || {6.11.1}, {6.1.11.1}, {4.5.13.1}
84 त्वंहोता᳚म॒न्द्रत॑मोनोऽ‌अ॒ध्रुग॒न्तर्दे॒वोवि॒दथा॒मर्त्ये᳚षु |

पा॒व॒कया᳚जु॒ह्वा॒३॑(आ॒)वह्नि॑रा॒साग्ने॒यज॑स्वत॒न्व१॑(अ॒)अंतव॒स्वाम् || {6.11.2}, {6.1.11.2}, {4.5.13.2}
85 धन्या᳚चि॒द्धित्वेधि॒षणा॒वष्टि॒प्रदे॒वाञ्जन्म॑गृण॒तेयज॑ध्यै |

वेपि॑ष्ठो॒ऽ‌अङ्गि॑रसां॒यद्ध॒विप्रो॒मधु॑च्छ॒न्दोभन॑तिरे॒भऽ‌इ॒ष्टौ || {6.11.3}, {6.1.11.3}, {4.5.13.3}
86 अदि॑द्युत॒त्स्वपा᳚कोवि॒भावाग्ने॒यज॑स्व॒रोद॑सीऽ‌उरू॒ची |

आ॒युंयंनम॑सारा॒तह᳚व्याऽ‌अ॒ञ्जन्ति॑सुप्र॒यसं॒पञ्च॒जनाः᳚ || {6.11.4}, {6.1.11.4}, {4.5.13.4}
87 वृ॒ञ्जेह॒यन्नम॑साब॒र्हिर॒ग्नावया᳚मि॒स्रुग्घृ॒तव॑तीसुवृ॒क्तिः |

अम्य॑क्षि॒सद्म॒सद॑नेपृथि॒व्याऽ‌अश्रा᳚यिय॒ज्ञःसूर्ये॒चक्षुः॑ || {6.11.5}, {6.1.11.5}, {4.5.13.5}
88 द॒श॒स्यानः॑पुर्वणीकहोतर्दे॒वेभि॑रग्नेऽ‌अ॒ग्निभि॑रिधा॒नः |

रा॒यःसू᳚नोसहसोवावसा॒नाऽ‌अति॑स्रसेमवृ॒जनं॒नांहः॑ || {6.11.6}, {6.1.11.6}, {4.5.13.6}
[12] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
89 मध्ये॒होता᳚दुरो॒णेब॒र्हिषो॒राळ॒ग्निस्तो॒दस्य॒रोद॑सी॒यज॑ध्यै |

अ॒यंसू॒नुःसह॑सऋ॒तावा᳚दू॒रात्सूर्यो॒शो॒चिषा᳚ततान || {6.12.1}, {6.1.12.1}, {4.5.14.1}
90 यस्मि॒न्त्वेस्वपा᳚केयजत्र॒यक्ष॑द्राजन्‌त्स॒र्वता᳚तेव॒नुद्यौः |

त्रि॒ष॒धस्थ॑स्तत॒रुषो॒जंहो᳚ह॒व्याम॒घानि॒मानु॑षा॒यज॑ध्यै || {6.12.2}, {6.1.12.2}, {4.5.14.2}
91 तेजि॑ष्ठा॒यस्या᳚र॒तिर्व॑ने॒राट्तो॒दोऽ‌अध्व॒न्नवृ॑धसा॒नोऽ‌अ॑द्यौत् |

अ॒द्रो॒घोद्र॑वि॒ताचे᳚तति॒त्मन्नम॑र्त्योऽव॒र्त्रऽ‌ओष॑धीषु || {6.12.3}, {6.1.12.3}, {4.5.14.3}
92 सास्माके᳚भिरे॒तरी॒शू॒षैर॒ग्निःष्ट॑वे॒दम॒ऽ‌जा॒तवे᳚दाः |

द्र्व᳚न्नोव॒न्वन्क्रत्वा॒नार्वो॒स्रःपि॒तेव॑जार॒यायि॑य॒ज्ञैः || {6.12.4}, {6.1.12.4}, {4.5.14.4}
93 अध॑स्मास्यपनयन्ति॒भासो॒वृथा॒यत्तक्ष॑दनु॒याति॑पृ॒थ्वीम् |

स॒द्योयःस्य॒न्द्रोविषि॑तो॒धवी᳚यानृ॒णोता॒युरति॒धन्वा᳚राट् || {6.12.5}, {6.1.12.5}, {4.5.14.5}
94 त्वंनो᳚ऽ‌अर्व॒न्निदा᳚या॒विश्वे᳚भिरग्नेऽ‌अ॒ग्निभि॑रिधा॒नः |

वेषि॑रा॒योविया᳚सिदु॒च्छुना॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {6.12.6}, {6.1.12.6}, {4.5.14.6}
[13] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | त्रिष्टुप् छन्दः ||
95 त्वद्विश्वा᳚सुभग॒सौभ॑गा॒न्यग्ने॒विय᳚न्तिव॒निनो॒व॒याः |

श्रु॒ष्टीर॒यिर्वाजो᳚वृत्र॒तूर्ये᳚दि॒वोवृ॒ष्टिरीड्यो᳚री॒तिर॒पाम् || {6.13.1}, {6.1.13.1}, {4.5.15.1}
96 त्वंभगो᳚न॒ऽ‌हिरत्न॑मि॒षेपरि॑ज्मेवक्षयसिद॒स्मव॑र्चाः |

अग्ने᳚मि॒त्रोबृ॑ह॒तऋ॒तस्यासि॑क्ष॒त्तावा॒मस्य॑देव॒भूरेः᳚ || {6.13.2}, {6.1.13.2}, {4.5.15.2}
97 सत्‌प॑तिः॒शव॑साहन्तिवृ॒त्रमग्ने॒विप्रो॒विप॒णेर्भ॑र्ति॒वाज᳚म् |

यंत्वंप्र॑चेतऋतजातरा॒यास॒जोषा॒नप्त्रा॒पांहि॒नोषि॑ || {6.13.3}, {6.1.13.3}, {4.5.15.3}
98 यस्ते᳚सूनोसहसोगी॒र्भिरु॒क्थैर्य॒ज्ञैर्मर्तो॒निशि॑तिंवे॒द्यान॑ट् |

विश्वं॒दे᳚व॒प्रति॒वार॑मग्नेध॒त्तेधा॒न्य१॑(अ॒)अंपत्य॑तेवस॒व्यैः᳚ || {6.13.4}, {6.1.13.4}, {4.5.15.4}
99 तानृभ्य॒ऽ‌सौ᳚श्रव॒सासु॒वीराग्ने᳚सूनोसहसःपु॒ष्यसे᳚धाः |

कृ॒णोषि॒यच्छव॑सा॒भूरि॑प॒श्वोवयो॒वृका᳚या॒रये॒जसु॑रये || {6.13.5}, {6.1.13.5}, {4.5.15.5}
100 व॒द्मासू᳚नोसहसोनो॒विहा᳚या॒ऽ‌अग्ने᳚तो॒कंतन॑यंवा॒जिनो᳚दाः |

विश्वा᳚भिर्गी॒र्भिर॒भिपू॒र्तिम॑श्यां॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {6.13.6}, {6.1.13.6}, {4.5.15.6}
[14] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१-५) प्रथमादिपञ्चर्चामनुष्टुप् (६) षष्ठ्याऋचश्च शक्वरी छन्दसी ||
101 अ॒ग्नायोमर्त्यो॒दुवो॒धियं᳚जु॒जोष॑धी॒तिभिः॑ |

भस॒न्नुप्रपू॒र्व्यऽ‌इषं᳚वुरी॒ताव॑से || {6.14.1}, {6.1.14.1}, {4.5.16.1}
102 अ॒ग्निरिद्धिप्रचे᳚ताऽ‌अ॒ग्निर्वे॒धस्त॑म॒ऋषिः॑ |

अ॒ग्निंहोता᳚रमीळतेय॒ज्ञेषु॒मनु॑षो॒विशः॑ || {6.14.2}, {6.1.14.2}, {4.5.16.2}
103 नाना॒ह्य१॑(अ॒)ग्नेऽव॑से॒स्पर्ध᳚न्ते॒रायो᳚ऽ‌अ॒र्यः |

तूर्व᳚न्तो॒दस्यु॑मा॒यवो᳚व्र॒तैःसीक्ष᳚न्तोऽ‌अव्र॒तम् || {6.14.3}, {6.1.14.3}, {4.5.16.3}
104 अ॒ग्निर॒प्सामृ॑ती॒षहं᳚वी॒रंद॑दाति॒सत्‌प॑तिम् |

यस्य॒त्रस᳚न्ति॒शव॑सःसं॒चक्षि॒शत्र॑वोभि॒या || {6.14.4}, {6.1.14.4}, {4.5.16.4}
105 अ॒ग्निर्हिवि॒द्मना᳚नि॒दोदे॒वोमर्त॑मुरु॒ष्यति॑ |

स॒हावा॒यस्यावृ॑तोर॒यिर्वाजे॒ष्ववृ॑तः || {6.14.5}, {6.1.14.5}, {4.5.16.5}
106 अच्छा᳚नोमित्रमहोदेवदे॒वानग्ने॒वोचः॑सुम॒तिंरोद॑स्योः |

वी॒हिस्व॒स्तिंसु॑क्षि॒तिंदि॒वोनॄन्द्वि॒षोऽ‌अंहां᳚सिदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम || {6.14.6}, {6.1.14.6}, {4.5.16.6}
[15] (१-१९) एकोनविंशत्यृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज आङ्गिरसो वीतहव्यो वा ऋषिः | अग्निर्देवता | (१-२, ४-५, ७-९) प्रथमाद्वितीययोर्‌ऋचोश्चतुर्थीपञ्चम्योः सप्तमीनवम्योश्च जगती, (३, १५) तृतीयापञ्चदश्योः शक्वरी, (६) षष्ठ्या अतिशक्वरी, (१०-१४, १६, १९) दशम्यादिपञ्चानां षोडश्या एकोनविंश्याश्च त्रिष्टुप्, (१७) सप्तदश्या अनुष्टुप् (१८) अष्टादश्याश्च बृहती छन्दांसि ||
107 इ॒ममू॒षुवो॒ऽ‌अति॑थिमुष॒र्बुधं॒विश्वा᳚सांवि॒शांपति॑मृञ्जसेगि॒रा |

वेतीद्दि॒वोज॒नुषा॒कच्चि॒दाशुचि॒र्ज्योक्चि॑दत्ति॒गर्भो॒यदच्यु॑तम् || {6.15.1}, {6.1.15.1}, {4.5.17.1}
108 मि॒त्रंयंसुधि॑तं॒भृग॑वोद॒धुर्वन॒स्पता॒वीड्य॑मू॒र्ध्वशो᳚चिषम् |

त्वंसुप्री᳚तोवी॒तह᳚व्येऽ‌अद्भुत॒प्रश॑स्तिभिर्महयसेदि॒वेदि॑वे || {6.15.2}, {6.1.15.2}, {4.5.17.2}
109 त्वंदक्ष॑स्यावृ॒कोवृ॒धोभू᳚र॒र्यःपर॒स्यान्त॑रस्य॒तरु॑षः |

रा॒यःसू᳚नोसहसो॒मर्त्ये॒ष्वाछ॒र्दिर्य॑च्छवी॒तह᳚व्यायस॒प्रथो᳚भ॒रद्वा᳚जायस॒प्रथः॑ || {6.15.3}, {6.1.15.3}, {4.5.17.3}
110 द्यु॒ता॒नंवो॒ऽ‌अति॑थिं॒स्व᳚र्णरम॒ग्निंहोता᳚रं॒मनु॑षःस्वध्व॒रम् |

विप्रं॒द्यु॒क्षव॑चसंसुवृ॒क्तिभि॑र्हव्य॒वाह॑मर॒तिंदे॒वमृ᳚ञ्जसे || {6.15.4}, {6.1.15.4}, {4.5.17.4}
111 पा॒व॒कया॒यश्चि॒तय᳚न्त्याकृ॒पाक्षाम᳚न्रुरु॒चऽ‌उ॒षसो॒भा॒नुना᳚ |

तूर्व॒न्नयाम॒न्नेत॑शस्य॒नूरण॒ऽ‌योघृ॒णेत॑तृषा॒णोऽ‌अ॒जरः॑ || {6.15.5}, {6.1.15.5}, {4.5.17.5}
112 अ॒ग्निम॑ग्निंवःस॒मिधा᳚दुवस्यतप्रि॒यम्प्रि॑यंवो॒ऽ‌अति॑थिंगृणी॒षणि॑ |

उप॑वोगी॒र्भिर॒मृतं᳚विवासतदे॒वोदे॒वेषु॒वन॑ते॒हिवार्यं᳚दे॒वोदे॒वेषु॒वन॑ते॒हिनो॒दुवः॑ || {6.15.6}, {6.1.15.6}, {4.5.18.1}
113 समि॑द्धम॒ग्निंस॒मिधा᳚गि॒रागृ॑णे॒शुचिं᳚पाव॒कंपु॒रोऽ‌अ॑ध्व॒रेध्रु॒वम् |

विप्रं॒होता᳚रंपुरु॒वार॑म॒द्रुहं᳚क॒विंसु॒म्नैरी᳚महेजा॒तवे᳚दसम् || {6.15.7}, {6.1.15.7}, {4.5.18.2}
114 त्वांदू॒तम॑ग्नेऽ‌अ॒मृतं᳚यु॒गेयु॑गेहव्य॒वाहं᳚दधिरेपा॒युमीड्य᳚म् |

दे॒वास॑श्च॒मर्ता᳚सश्च॒जागृ॑विंवि॒भुंवि॒श्पतिं॒नम॑सा॒निषे᳚दिरे || {6.15.8}, {6.1.15.8}, {4.5.18.3}
115 वि॒भूष᳚न्नग्नऽ‌उ॒भयाँ॒ऽ‌अनु᳚व्र॒तादू॒तोदे॒वानां॒रज॑सी॒समी᳚यसे |

यत्ते᳚धी॒तिंसु॑म॒तिमा᳚वृणी॒महेऽध॑स्मानस्त्रि॒वरू᳚थःशि॒वोभ॑व || {6.15.9}, {6.1.15.9}, {4.5.18.4}
116 तंसु॒प्रती᳚कंसु॒दृशं॒स्वञ्च॒मवि॑द्वांसोवि॒दुष्ट॑रंसपेम |

य॑क्ष॒द्विश्वा᳚व॒युना᳚निवि॒द्वान्‌प्रह॒व्यम॒ग्निर॒मृते᳚षुवोचत् || {6.15.10}, {6.1.15.10}, {4.5.18.5}
117 तम॑ग्नेपास्यु॒ततंपि॑पर्षि॒यस्त॒ऽ‌आन॑ट्क॒वये᳚शूरधी॒तिम् |

य॒ज्ञस्य॑वा॒निशि॑तिं॒वोदि॑तिंवा॒तमित्‌पृ॑णक्षि॒शव॑सो॒तरा॒या || {6.15.11}, {6.1.15.11}, {4.5.19.1}
118 त्वम॑ग्नेवनुष्य॒तोनिपा᳚हि॒त्वमु॑नःसहसावन्नव॒द्यात् |

संत्वा᳚ध्वस्म॒न्वद॒भ्ये᳚तु॒पाथः॒संर॒यिःस्पृ॑ह॒याय्यः॑सह॒स्री || {6.15.12}, {6.1.15.12}, {4.5.19.2}
119 अ॒ग्निर्होता᳚गृ॒हप॑तिः॒राजा॒विश्वा᳚वेद॒जनि॑माजा॒तवे᳚दाः |

दे॒वाना᳚मु॒तयोमर्त्या᳚नां॒यजि॑ष्ठः॒प्रय॑जतामृ॒तावा᳚ || {6.15.13}, {6.1.15.13}, {4.5.19.3}
120 अग्ने॒यद॒द्यवि॒शोऽ‌अ॑ध्वरस्यहोतः॒पाव॑कशोचे॒वेष्ट्वंहियज्वा᳚ |

ऋ॒ताय॑जासिमहि॒नावियद्भूर्ह॒व्याव॑हयविष्ठ॒याते᳚ऽ‌अ॒द्य || {6.15.14}, {6.1.15.14}, {4.5.19.4}
121 अ॒भिप्रयां᳚सि॒सुधि॑तानि॒हिख्योनित्वा᳚दधीत॒रोद॑सी॒यज॑ध्यै |

अवा᳚नोमघव॒न्वाज॑साता॒वग्ने॒विश्वा᳚निदुरि॒तात॑रेम॒तात॑रेम॒तवाव॑सातरेम || {6.15.15}, {6.1.15.15}, {4.5.19.5}
122 अग्ने॒विश्वे᳚भिःस्वनीकदे॒वैरूर्णा᳚वन्तंप्रथ॒मःसी᳚द॒योनि᳚म् |

कु॒ला॒यिनं᳚घृ॒तव᳚न्तंसवि॒त्रेय॒ज्ञंन॑य॒यज॑मानायसा॒धु || {6.15.16}, {6.1.15.16}, {4.5.20.1}
123 इ॒ममु॒त्यम॑थर्व॒वद॒ग्निंम᳚न्थन्तिवे॒धसः॑ |

यम᳚ङ्कू॒यन्त॒मान॑य॒न्नमू᳚रंश्या॒व्या᳚भ्यः || {6.15.17}, {6.1.15.17}, {4.5.20.2}
124 जनि॑ष्वादे॒ववी᳚तयेस॒र्वता᳚तास्व॒स्तये᳚ |

दे॒वान्‌व॑क्ष्य॒मृताँ᳚ऽ‌ऋता॒वृधो᳚य॒ज्ञंदे॒वेषु॑पिस्पृशः || {6.15.18}, {6.1.15.18}, {4.5.20.3}
125 व॒यमु॑त्वागृहपतेजनाना॒मग्ने॒ऽ‌अक᳚र्मस॒मिधा᳚बृ॒हन्त᳚म् |

अ॒स्थू॒रिनो॒गार्ह॑पत्यानिसन्तुति॒ग्मेन॑न॒स्तेज॑सा॒संशि॑शाधि || {6.15.19}, {6.1.15.19}, {4.5.20.4}
[16] (१-४८) अष्टचत्वारिंशदृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अग्निर्देवता | (१, ६) प्रथमाषष्ठ्योर्‌ऋचोर्वधर्म निआ, (२-५, ७-२६, २८-४५) द्वितीयादिचतसृणां सप्तम्यादिविंशतेरष्टाविंश्याद्यष्टादशानाञ्च गायत्री, (२७, ४७४८) सप्तविंश्याः सप्तचत्वारिंश्यष्टचत्वारिंश्योश्चानुष्टप् (४६) षट्चत्वारिंश्याश्च त्रिष्टुप् छन्दांसि ||
126 त्वम॑ग्नेय॒ज्ञानां॒होता॒विश्वे᳚षांहि॒तः |

दे॒वेभि॒र्मानु॑षे॒जने᳚ || {6.16.1}, {6.2.1.1}, {4.5.21.1}
127 नो᳚म॒न्द्राभि॑रध्व॒रेजि॒ह्वाभि᳚र्यजाम॒हः |

दे॒वान्‌व॑क्षि॒यक्षि॑ || {6.16.2}, {6.2.1.2}, {4.5.21.2}
128 वेत्था॒हिवे᳚धो॒ऽ‌अध्व॑नःप॒थश्च॑दे॒वाञ्ज॑सा |

अग्ने᳚य॒ज्ञेषु॑सुक्रतो || {6.16.3}, {6.2.1.3}, {4.5.21.3}
129 त्वामी᳚ळे॒ऽ‌अध॑द्वि॒ताभ॑र॒तोवा॒जिभिः॑शु॒नम् |

ई॒जेय॒ज्ञेषु॑य॒ज्ञिय᳚म् || {6.16.4}, {6.2.1.4}, {4.5.21.4}
130 त्वमि॒मावार्या᳚पु॒रुदिवो᳚दासायसुन्व॒ते |

भ॒रद्वा᳚जायदा॒शुषे᳚ || {6.16.5}, {6.2.1.5}, {4.5.21.5}
131 त्वंदू॒तोऽ‌अम॑र्त्य॒ऽ‌व॑हा॒दैव्यं॒जन᳚म् |

शृ॒ण्वन्‌विप्र॑स्यसुष्टु॒तिम् || {6.16.6}, {6.2.1.6}, {4.5.22.1}
132 त्वाम॑ग्नेस्वा॒ध्यो॒३॑(ओ॒)मर्ता᳚सोदे॒ववी᳚तये |

य॒ज्ञेषु॑दे॒वमी᳚ळते || {6.16.7}, {6.2.1.7}, {4.5.22.2}
133 तव॒प्रय॑क्षिसं॒दृश॑मु॒तक्रतुं᳚सु॒दान॑वः |

विश्वे᳚जुषन्तका॒मिनः॑ || {6.16.8}, {6.2.1.8}, {4.5.22.3}
134 त्वंहोता॒मनु॑र्हितो॒वह्नि॑रा॒सावि॒दुष्ट॑रः |

अग्ने॒यक्षि॑दि॒वोविशः॑ || {6.16.9}, {6.2.1.9}, {4.5.22.4}
135 अग्न॒ऽ‌या᳚हिवी॒तये᳚गृणा॒नोह॒व्यदा᳚तये |

निहोता᳚सत्सिब॒र्हिषि॑ || {6.16.10}, {6.2.1.10}, {4.5.22.5}
136 तंत्वा᳚स॒मिद्भि॑रङ्गिरोघृ॒तेन॑वर्धयामसि |

बृ॒हच्छो᳚चायविष्ठ्य || {6.16.11}, {6.2.1.11}, {4.5.23.1}
137 नः॑पृ॒थुश्र॒वाय्य॒मच्छा᳚देवविवाससि |

बृ॒हद॑ग्नेसु॒वीर्य᳚म् || {6.16.12}, {6.2.1.12}, {4.5.23.2}
138 त्वाम॑ग्ने॒पुष्क॑रा॒दध्यथ᳚र्वा॒निर॑मन्थत |

मू॒र्ध्नोविश्व॑स्यवा॒घतः॑ || {6.16.13}, {6.2.1.13}, {4.5.23.3}
139 तमु॑त्वाद॒ध्यङ्ङृषिः॑पु॒त्रऽ‌ई᳚धे॒ऽ‌अथ᳚र्वणः |

वृ॒त्र॒हणं᳚पुरंद॒रम् || {6.16.14}, {6.2.1.14}, {4.5.23.4}
140 तमु॑त्वापा॒थ्योवृषा॒समी᳚धेदस्यु॒हन्त॑मम् |

ध॒नं॒ज॒यंरणे᳚रणे || {6.16.15}, {6.2.1.15}, {4.5.23.5}
141 एह्यू॒षुब्रवा᳚णि॒तेऽ‌ग्न॑ऽ‌इ॒त्थेत॑रा॒गिरः॑ |

ए॒भिर्व॑र्धास॒ऽ‌इन्दु॑भिः || {6.16.16}, {6.2.1.16}, {4.5.24.1}
142 यत्र॒क्व॑ते॒मनो॒दक्षं᳚दधस॒ऽ‌उत्त॑रम् |

तत्रा॒सदः॑कृणवसे || {6.16.17}, {6.2.1.17}, {4.5.24.2}
143 न॒हिते᳚पू॒र्तम॑क्षि॒पद्भुव᳚न्नेमानांवसो |

अथा॒दुवो᳚वनवसे || {6.16.18}, {6.2.1.18}, {4.5.24.3}
144 आग्निर॑गामि॒भार॑तोवृत्र॒हापु॑रु॒चेत॑नः |

दिवो᳚दासस्य॒सत्‌प॑तिः || {6.16.19}, {6.2.1.19}, {4.5.24.4}
145 हिविश्वाति॒पार्थि॑वार॒यिंदाश᳚न्महित्व॒ना |

व॒न्वन्नवा᳚तो॒ऽ‌अस्तृ॑तः || {6.16.20}, {6.2.1.20}, {4.5.24.5}
146 प्र॑त्न॒वन्नवी᳚य॒साग्ने᳚द्यु॒म्नेन॑सं॒यता᳚ |

बृ॒हत्त॑तन्थभा॒नुना᳚ || {6.16.21}, {6.2.1.21}, {4.5.25.1}
147 प्रवः॑सखायोऽ‌अ॒ग्नये॒स्तोमं᳚य॒ज्ञंच॑धृष्णु॒या |

अर्च॒गाय॑वे॒धसे᳚ || {6.16.22}, {6.2.1.22}, {4.5.25.2}
148 हियोमानु॑षायु॒गासीद॒द्धोता᳚क॒विक्र॑तुः |

दू॒तश्च॑हव्य॒वाह॑नः || {6.16.23}, {6.2.1.23}, {4.5.25.3}
149 ताराजा᳚ना॒शुचि᳚व्रतादि॒त्यान्मारु॑तंग॒णम् |

वसो॒यक्षी॒हरोद॑सी || {6.16.24}, {6.2.1.24}, {4.5.25.4}
150 वस्वी᳚तेऽ‌अग्ने॒संदृ॑ष्टिरिषय॒तेमर्त्या᳚य |

ऊर्जो᳚नपाद॒मृत॑स्य || {6.16.25}, {6.2.1.25}, {4.5.25.5}
151 क्रत्वा॒दाऽ‌अ॑स्तु॒श्रेष्ठो॒ऽद्यत्वा᳚व॒न्वन्‌त्सु॒रेक्णाः᳚ |

मर्त॑ऽ‌आनाशसुवृ॒क्तिम् || {6.16.26}, {6.2.1.26}, {4.5.26.1}
152 तेते᳚ऽ‌अग्ने॒त्वोता᳚ऽ‌इ॒षय᳚न्तो॒विश्व॒मायुः॑ |

तर᳚न्तोऽ‌अ॒र्योऽ‌अरा᳚तीर्व॒न्वन्तो᳚ऽ‌अ॒र्योऽ‌अरा᳚तीः || {6.16.27}, {6.2.1.27}, {4.5.26.2}
153 अ॒ग्निस्ति॒ग्मेन॑शो॒चिषा॒यास॒द्विश्वं॒न्य१॑(अ॒)त्रिण᳚म् |

अ॒ग्निर्नो᳚वनतेर॒यिम् || {6.16.28}, {6.2.1.28}, {4.5.26.3}
154 सु॒वीरं᳚र॒यिमाभ॑र॒जात॑वेदो॒विच॑र्षणे |

ज॒हिरक्षां᳚सिसुक्रतो || {6.16.29}, {6.2.1.29}, {4.5.26.4}
155 त्वंनः॑पा॒ह्यंह॑सो॒जात॑वेदोऽ‌अघाय॒तः |

रक्षा᳚णोब्रह्मणस्कवे || {6.16.30}, {6.2.1.30}, {4.5.26.5}
156 योनो᳚ऽ‌अग्नेदु॒रेव॒ऽ‌मर्तो᳚व॒धाय॒दाश॑ति |

तस्मा᳚न्नःपा॒ह्यंह॑सः || {6.16.31}, {6.2.1.31}, {4.5.27.1}
157 त्वंतंदे᳚वजि॒ह्वया॒परि॑बाधस्वदु॒ष्कृत᳚म् |

मर्तो॒योनो॒जिघां᳚सति || {6.16.32}, {6.2.1.32}, {4.5.27.2}
158 भ॒रद्वा᳚जायस॒प्रथः॒शर्म॑यच्छसहन्त्य |

अग्ने॒वरे᳚ण्यं॒वसु॑ || {6.16.33}, {6.2.1.33}, {4.5.27.3}
159 अ॒ग्निर्वृ॒त्राणि॑जङ्घनद्द्रविण॒स्युर्वि॑प॒न्यया᳚ |

समि॑द्धःशु॒क्रऽ‌आहु॑तः || {6.16.34}, {6.2.1.34}, {4.5.27.4}
160 गर्भे᳚मा॒तुःपि॒तुष्पि॒तावि॑दिद्युता॒नोऽ‌अ॒क्षरे᳚ |

सीद᳚न्नृ॒तस्य॒योनि॒मा || {6.16.35}, {6.2.1.35}, {4.5.27.5}
161 ब्रह्म॑प्र॒जाव॒दाभ॑र॒जात॑वेदो॒विच॑र्षणे |

अग्ने॒यद्दी॒दय॑द्दि॒वि || {6.16.36}, {6.2.1.36}, {4.5.28.1}
162 उप॑त्वार॒ण्वसं᳚दृशं॒प्रय॑स्वन्तःसहस्कृत |

अग्ने᳚ससृ॒ज्महे॒गिरः॑ || {6.16.37}, {6.2.1.37}, {4.5.28.2}
163 उप॑च्छा॒यामि॑व॒घृणे॒रग᳚न्म॒शर्म॑तेव॒यम् |

अग्ने॒हिर᳚ण्यसंदृशः || {6.16.38}, {6.2.1.38}, {4.5.28.3}
164 यऽ‌उ॒ग्रऽ‌इ॑वशर्य॒हाति॒ग्मशृ᳚ङ्गो॒वंस॑गः |

अग्ने॒पुरो᳚रु॒रोजि॑थ || {6.16.39}, {6.2.1.39}, {4.5.28.4}
165 यंहस्ते॒खा॒दिनं॒शिशुं᳚जा॒तंबिभ्र॑ति |

वि॒शाम॒ग्निंस्व॑ध्व॒रम् || {6.16.40}, {6.2.1.40}, {4.5.28.5}
166 प्रदे॒वंदे॒ववी᳚तये॒भर॑तावसु॒वित्त॑मम् |

स्वेयोनौ॒निषी᳚दतु || {6.16.41}, {6.2.1.41}, {4.5.29.1}
167 जा॒तंजा॒तवे᳚दसिप्रि॒यंशि॑शी॒ताति॑थिम् |

स्यो॒नऽ‌गृ॒हप॑तिम् || {6.16.42}, {6.2.1.42}, {4.5.29.2}
168 अग्ने᳚यु॒क्ष्वाहियेतवाश्वा᳚सोदेवसा॒धवः॑ |

अरं॒वह᳚न्तिम॒न्यवे᳚ || {6.16.43}, {6.2.1.43}, {4.5.29.3}
169 अच्छा᳚नोया॒ह्याव॑हा॒भिप्रयां᳚सिवी॒तये᳚ |

दे॒वान्‌त्सोम॑पीतये || {6.16.44}, {6.2.1.44}, {4.5.29.4}
170 उद॑ग्नेभारतद्यु॒मदज॑स्रेण॒दवि॑द्युतत् |

शोचा॒विभा᳚ह्यजर || {6.16.45}, {6.2.1.45}, {4.5.29.5}
171 वी॒तीयोदे॒वंमर्तो᳚दुव॒स्येद॒ग्निमी᳚ळीताध्व॒रेह॒विष्मा॑न् |

होता᳚रंसत्य॒यजं॒रोद॑स्योरुत्ता॒नह॑स्तो॒नम॒सावि॑वासेत् || {6.16.46}, {6.2.1.46}, {4.5.30.1}
172 ते᳚ऽ‌अग्नऋ॒चाह॒विर्हृ॒दात॒ष्टंभ॑रामसि |

तेते᳚भवन्तू॒क्षण॑ऋष॒भासो᳚व॒शाऽ‌उ॒त || {6.16.47}, {6.2.1.47}, {4.5.30.2}
173 अ॒ग्निंदे॒वासो᳚ऽ‌अग्रि॒यमि॒न्धते᳚वृत्र॒हन्त॑मम् |

येना॒वसू॒न्याभृ॑तातृ॒ळ्हारक्षां᳚सिवा॒जिना᳚ || {6.16.48}, {6.2.1.48}, {4.5.30.3}
[17] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१-१४) प्रथमादिचतुर्दशर्‌ऋचाम् त्रिष्टुप्, (१५) पञ्चदश्याश्च द्विपदा त्रिष्टुप् छन्दसी ||
174 पिबा॒सोम॑म॒भियमु॑ग्र॒तर्द॑ऽ‌ऊ॒र्वंगव्यं॒महि॑गृणा॒नऽ‌इ᳚न्द्र |

वियोधृ॑ष्णो॒वधि॑षोवज्रहस्त॒विश्वा᳚वृ॒त्रम॑मि॒त्रिया॒शवो᳚भिः || {6.17.1}, {6.2.2.1}, {4.6.1.1}
175 सऽ‌ईं᳚पाहि॒ऋ॑जी॒षीतरु॑त्रो॒यःशिप्र॑वान्‌वृष॒भोयोम॑ती॒नाम् |

योगो᳚त्र॒भिद्व॑ज्र॒भृद्योह॑रि॒ष्ठाःसऽ‌इ᳚न्द्रचि॒त्राँऽ‌अ॒भितृ᳚न्धि॒वाजा॑न् || {6.17.2}, {6.2.2.2}, {4.6.1.2}
176 ए॒वापा᳚हिप्र॒त्नथा॒मन्द॑तुत्वाश्रु॒धिब्रह्म॑वावृ॒धस्वो॒तगी॒र्भिः |

आ॒विःसूर्यं᳚कृणु॒हिपी᳚पि॒हीषो᳚ज॒हिशत्रूँ᳚र॒भिगाऽ‌इ᳚न्द्रतृन्धि || {6.17.3}, {6.2.2.3}, {4.6.1.3}
177 तेत्वा॒मदा᳚बृ॒हदि᳚न्द्रस्वधावऽ‌इ॒मेपी॒ताऽ‌उ॑क्षयन्तद्यु॒मन्त᳚म् |

म॒हामनू᳚नंत॒वसं॒विभू᳚तिंमत्स॒रासो᳚जर्हृषन्तप्र॒साह᳚म् || {6.17.4}, {6.2.2.4}, {4.6.1.4}
178 येभिः॒सूर्य॑मु॒षसं᳚मन्दसा॒नोऽवा᳚स॒योऽप॑दृ॒ळ्हानि॒दर्द्र॑त् |

म॒हामद्रिं॒परि॒गाऽ‌इ᳚न्द्र॒सन्तं᳚नु॒त्थाऽ‌अच्यु॑तं॒सद॑स॒स्परि॒स्वात् || {6.17.5}, {6.2.2.5}, {4.6.1.5}
179 तव॒क्रत्वा॒तव॒तद्दं॒सना᳚भिरा॒मासु॑प॒क्वंशच्या॒निदी᳚धः |

और्णो॒र्दुर॑ऽ‌उ॒स्रिया᳚भ्यो॒विदृ॒ळ्होदू॒र्वाद्गाऽ‌अ॑सृजो॒ऽ‌अङ्गि॑रस्वान् || {6.17.6}, {6.2.2.6}, {4.6.2.1}
180 प॒प्राथ॒क्षांमहि॒दंसो॒व्यु१॑(उ॒)'र्वीमुप॒द्यामृ॒ष्वोबृ॒हदि᳚न्द्रस्तभायः |

अधा᳚रयो॒रोद॑सीदे॒वपु॑त्रेप्र॒त्नेमा॒तरा᳚य॒ह्वीऋ॒तस्य॑ || {6.17.7}, {6.2.2.7}, {4.6.2.2}
181 अध॑त्वा॒विश्वे᳚पु॒रऽ‌इ᳚न्द्रदे॒वाऽ‌एकं᳚त॒वसं᳚दधिरे॒भरा᳚य |

अदे᳚वो॒यद॒भ्यौहि॑ष्टदे॒वान्‌त्स्व॑र्षातावृणत॒ऽ‌इन्द्र॒मत्र॑ || {6.17.8}, {6.2.2.8}, {4.6.2.3}
182 अध॒द्यौश्चि॑त्ते॒ऽ‌अप॒सानुवज्रा᳚द्द्वि॒तान॑मद्भि॒यसा॒स्वस्य॑म॒न्योः |

अहिं॒यदिन्द्रो᳚ऽ‌अ॒भ्योह॑सानं॒निचि॑द्वि॒श्वायुः॑श॒यथे᳚ज॒घान॑ || {6.17.9}, {6.2.2.9}, {4.6.2.4}
183 अध॒त्वष्टा᳚तेम॒हऽ‌उ॑ग्र॒वज्रं᳚स॒हस्र॑भृष्टिंववृतच्छ॒ताश्रि᳚म् |

निका᳚मम॒रम॑णसं॒येन॒नव᳚न्त॒महिं॒संपि॑णगृजीषिन् || {6.17.10}, {6.2.2.10}, {4.6.2.5}
184 वर्धा॒न्यंविश्वे᳚म॒रुतः॑स॒जोषाः॒पच॑च्छ॒तंम॑हि॒षाँऽ‌इ᳚न्द्र॒तुभ्य᳚म् |

पू॒षाविष्णु॒स्त्रीणि॒सरां᳚सिधावन्‌वृत्र॒हणं᳚मदि॒रमं॒शुम॑स्मै || {6.17.11}, {6.2.2.11}, {4.6.3.1}
185 क्षोदो॒महि॑वृ॒तंन॒दीनां॒परि॑ष्ठितमसृजऽ‌ऊ॒र्मिम॒पाम् |

तासा॒मनु॑प्र॒वत॑ऽ‌इन्द्र॒पन्थां॒प्रार्द॑यो॒नीची᳚र॒पसः॑समु॒द्रम् || {6.17.12}, {6.2.2.12}, {4.6.3.2}
186 ए॒वाताविश्वा᳚चकृ॒वांस॒मिन्द्रं᳚म॒हामु॒ग्रम॑जु॒र्यंस॑हो॒दाम् |

सु॒वीरं᳚त्वास्वायु॒धंसु॒वज्र॒माब्रह्म॒नव्य॒मव॑सेववृत्यात् || {6.17.13}, {6.2.2.13}, {4.6.3.3}
187 नो॒वाजा᳚य॒श्रव॑सऽ‌इ॒षेच॑रा॒येधे᳚हिद्यु॒मत॑ऽ‌इन्द्र॒विप्रा॑न् |

भ॒रद्वा᳚जेनृ॒वत॑ऽ‌इन्द्रसू॒रीन्दि॒विच॑स्मैधि॒पार्ये᳚नऽ‌इन्द्र || {6.17.14}, {6.2.2.14}, {4.6.3.4}
188 अ॒यावाजं᳚दे॒वहि॑तंसनेम॒मदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {6.17.15}, {6.2.2.15}, {4.6.3.5}
[18] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
189 तमु॑ष्टुहि॒योऽ‌अ॒भिभू᳚त्योजाव॒न्वन्नवा᳚तःपुरुहू॒तऽ‌इन्द्रः॑ |

अषा᳚ळ्हमु॒ग्रंसह॑मानमा॒भिर्गी॒र्भिर्व॑र्धवृष॒भंच॑र्षणी॒नाम् || {6.18.1}, {6.2.3.1}, {4.6.4.1}
190 यु॒ध्मःसत्वा᳚खज॒कृत्स॒मद्वा᳚तुविम्र॒क्षोन॑दनु॒माँऽ‌ऋ॑जी॒षी |

बृ॒हद्रे᳚णु॒श्च्यव॑नो॒मानु॑षीणा॒मेकः॑कृष्टी॒नाम॑भवत्स॒हावा᳚ || {6.18.2}, {6.2.3.2}, {4.6.4.2}
191 त्वंह॒नुत्यद॑दमायो॒दस्यूँ॒रेकः॑कृ॒ष्टीर॑वनो॒रार्या᳚य |

अस्ति॑स्वि॒न्नुवी॒र्य१॑(अ॒)अंतत्त॑ऽ‌इन्द्र॒स्वि॑दस्ति॒तदृ॑तु॒थाविवो᳚चः || {6.18.3}, {6.2.3.3}, {4.6.4.3}
192 सदिद्धिते᳚तुविजा॒तस्य॒मन्ये॒सहः॑सहिष्ठतुर॒तस्तु॒रस्य॑ |

उ॒ग्रमु॒ग्रस्य॑त॒वस॒स्तवी॒योऽर॑ध्रस्यरध्र॒तुरो᳚बभूव || {6.18.4}, {6.2.3.4}, {4.6.4.4}
193 तन्नः॑प्र॒त्नंस॒ख्यम॑स्तुयु॒ष्मेऽ‌इ॒त्थावद॑द्भिर्व॒लमङ्गि॑रोभिः |

हन्न॑च्युतच्युद्दस्मे॒षय᳚न्तमृ॒णोःपुरो॒विदुरो᳚ऽ‌अस्य॒विश्वाः᳚ || {6.18.5}, {6.2.3.5}, {4.6.4.5}
194 हिधी॒भिर्हव्यो॒ऽ‌अस्त्यु॒ग्रऽ‌ई᳚शान॒कृन्म॑ह॒तिवृ॑त्र॒तूर्ये᳚ |

तो॒कसा᳚ता॒तन॑ये॒व॒ज्रीवि॑तन्त॒साय्यो᳚ऽ‌अभवत्स॒मत्सु॑ || {6.18.6}, {6.2.3.6}, {4.6.5.1}
195 म॒ज्मना॒जनि॑म॒मानु॑षाणा॒मम॑र्त्येन॒नाम्नाति॒प्रस॑र्स्रे |

द्यु॒म्नेन॒शव॑सो॒तरा॒यावी॒र्ये᳚ण॒नृत॑मः॒समो᳚काः || {6.18.7}, {6.2.3.7}, {4.6.5.2}
196 योमु॒हेमिथू॒जनो॒भूत्सु॒मन्तु॑नामा॒चुमु॑रिं॒धुनिं᳚ |

वृ॒णक्पिप्रुं॒शम्ब॑रं॒शुष्ण॒मिन्द्रः॑पु॒रांच्यौ॒त्नाय॑श॒यथा᳚य॒नूचि॑त् || {6.18.8}, {6.2.3.8}, {4.6.5.3}
197 उ॒दाव॑ता॒त्वक्ष॑सा॒पन्य॑सावृत्र॒हत्या᳚य॒रथ॑मिन्द्रतिष्ठ |

धि॒ष्ववज्रं॒हस्त॒ऽ‌द॑क्षिण॒त्राभिप्रम᳚न्दपुरुदत्रमा॒याः || {6.18.9}, {6.2.3.9}, {4.6.5.4}
198 अ॒ग्निर्नशुष्कं॒वन॑मिन्द्रहे॒तीरक्षो॒निध॑क्ष्य॒शनि॒र्नभी॒मा |

ग॒म्भी॒रय॑ऋ॒ष्वया॒योरु॒रोजाध्वा᳚नयद्दुरि॒ताद॒म्भय॑च्च || {6.18.10}, {6.2.3.10}, {4.6.5.5}
199 स॒हस्रं᳚प॒थिभि॑रिन्द्ररा॒यातुवि॑द्युम्नतुवि॒वाजे᳚भिर॒र्वाक् |

या॒हिसू᳚नोसहसो॒यस्य॒नूचि॒ददे᳚व॒ऽ‌ईशे᳚पुरुहूत॒योतोः᳚ || {6.18.11}, {6.2.3.11}, {4.6.6.1}
200 प्रतु॑विद्यु॒म्नस्य॒स्थवि॑रस्य॒घृष्वे᳚र्दि॒वोर॑रप्शेमहि॒मापृ॑थि॒व्याः |

नास्य॒शत्रु॒र्नप्र॑ति॒मान॑मस्ति॒प्र॑ति॒ष्ठिःपु॑रुमा॒यस्य॒सह्योः᳚ || {6.18.12}, {6.2.3.12}, {4.6.6.2}
201 प्रतत्ते᳚ऽ‌अ॒द्याकर॑णंकृ॒तंभू॒त्कुत्सं॒यदा॒युम॑तिथि॒ग्वम॑स्मै |

पु॒रूस॒हस्रा॒निशि॑शाऽ‌अ॒भिक्षामुत्तूर्व॑याणंधृष॒तानि॑नेथ || {6.18.13}, {6.2.3.13}, {4.6.6.3}
202 अनु॒त्वाहि॑घ्ने॒ऽ‌अध॑देवदे॒वामद॒न्‌विश्वे᳚क॒वित॑मंकवी॒नाम् |

करो॒यत्र॒वरि॑वोबाधि॒ताय॑दि॒वेजना᳚यत॒न्वे᳚गृणा॒नः || {6.18.14}, {6.2.3.14}, {4.6.6.4}
203 अनु॒द्यावा᳚पृथि॒वीतत्त॒ऽ‌ओजोऽम॑र्त्याजिहतऽ‌इन्द्रदे॒वाः |

कृ॒ष्वाकृ॑त्नो॒ऽ‌अकृ॑तं॒यत्ते॒ऽ‌अस्त्यु॒क्थंनवी᳚योजनयस्वय॒ज्ञैः || {6.18.15}, {6.2.3.15}, {4.6.6.5}
[19] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
204 म॒हाँऽ‌इन्द्रो᳚नृ॒वदाच॑र्षणि॒प्राऽ‌उ॒तद्वि॒बर्हा᳚ऽ‌अमि॒नःसहो᳚भिः |

अ॒स्म॒द्र्य॑ग्वावृधेवी॒र्या᳚यो॒रुःपृ॒थुःसुकृ॑तःक॒र्तृभि॑र्भूत् || {6.19.1}, {6.2.4.1}, {4.6.7.1}
205 इन्द्र॑मे॒वधि॒षणा᳚सा॒तये᳚धाद्बृ॒हन्त॑मृ॒ष्वम॒जरं॒युवा᳚नम् |

अषा᳚ळ्हेन॒शव॑साशूशु॒वांसं᳚स॒द्यश्चि॒द्योवा᳚वृ॒धेऽ‌असा᳚मि || {6.19.2}, {6.2.4.2}, {4.6.7.2}
206 पृ॒थूक॒रस्ना᳚बहु॒लागभ॑स्तीऽ‌अस्म॒द्र्य१॑(अ॒)क्संमि॑मीहि॒श्रवां᳚सि |

यू॒थेव॑प॒श्वःप॑शु॒पादमू᳚नाऽ‌अ॒स्माँऽ‌इ᳚न्द्रा॒भ्याव॑वृत्स्वा॒जौ || {6.19.3}, {6.2.4.3}, {4.6.7.3}
207 तंव॒ऽ‌इन्द्रं᳚च॒तिन॑मस्यशा॒कैरि॒हनू॒नंवा᳚ज॒यन्तो᳚हुवेम |

यथा᳚चि॒त्‌पूर्वे᳚जरि॒तार॑ऽ‌आ॒सुरने᳚द्याऽ‌अनव॒द्याऽ‌अरि॑ष्टाः || {6.19.4}, {6.2.4.4}, {4.6.7.4}
208 धृ॒तव्र॑तोधन॒दाःसोम॑वृद्धः॒हिवा॒मस्य॒वसु॑नःपुरु॒क्षुः |

संज॑ग्मिरेप॒थ्या॒३॑(आ॒)रायो᳚ऽ‌अस्मिन्‌त्समु॒द्रेसिन्ध॑वो॒याद॑मानाः || {6.19.5}, {6.2.4.5}, {4.6.7.5}
209 शवि॑ष्ठंन॒ऽ‌भ॑रशूर॒शव॒ऽ‌ओजि॑ष्ठ॒मोजो᳚ऽ‌अभिभूतऽ‌उ॒ग्रम् |

विश्वा᳚द्यु॒म्नावृष्ण्या॒मानु॑षाणाम॒स्मभ्यं᳚दाहरिवोमाद॒यध्यै᳚ || {6.19.6}, {6.2.4.6}, {4.6.8.1}
210 यस्ते॒मदः॑पृतना॒षाळमृ॑ध्र॒ऽ‌इन्द्र॒तंन॒ऽ‌भ॑रशूशु॒वांस᳚म् |

येन॑तो॒कस्य॒तन॑यस्यसा॒तौमं᳚सी॒महि॑जिगी॒वांस॒स्त्वोताः᳚ || {6.19.7}, {6.2.4.7}, {4.6.8.2}
211 नो᳚भर॒वृष॑णं॒शुष्म॑मिन्द्रधन॒स्पृतं᳚शूशु॒वांसं᳚सु॒दक्ष᳚म् |

येन॒वंसा᳚म॒पृत॑नासु॒शत्रू॒न्तवो॒तिभि॑रु॒तजा॒मीँरजा᳚मीन् || {6.19.8}, {6.2.4.8}, {4.6.8.3}
212 ते॒शुष्मो᳚वृष॒भऽ‌ए᳚तुप॒श्चादोत्त॒राद॑ध॒रादापु॒रस्ता᳚त् |

वि॒श्वतो᳚ऽ‌अ॒भिसमे᳚त्व॒र्वाङिन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे || {6.19.9}, {6.2.4.9}, {4.6.8.4}
213 नृ॒वत्त॑ऽ‌इन्द्र॒नृत॑माभिरू॒तीवं᳚सी॒महि॑वा॒मंश्रोम॑तेभिः |

ईक्षे॒हिवस्व॑ऽ‌उ॒भय॑स्यराज॒न्धारत्नं॒महि॑स्थू॒रंबृ॒हन्त᳚म् || {6.19.10}, {6.2.4.10}, {4.6.8.5}
214 म॒रुत्व᳚न्तंवृष॒भंवा᳚वृधा॒नमक॑वारिंदि॒व्यंशा॒समिन्द्र᳚म् |

वि॒श्वा॒साह॒मव॑से॒नूत॑नायो॒ग्रंस॑हो॒दामि॒हतंहु॑वेम || {6.19.11}, {6.2.4.11}, {4.6.8.6}
215 जनं᳚वज्रि॒न्महि॑चि॒न्मन्य॑मानमे॒भ्योनृभ्यो᳚रन्धया॒येष्वस्मि॑ |

अधा॒हित्वा᳚पृथि॒व्यांशूर॑सातौ॒हवा᳚महे॒तन॑ये॒गोष्व॒प्सु || {6.19.12}, {6.2.4.12}, {4.6.8.7}
216 व॒यंत॑ऽ‌ए॒भिःपु॑रुहूतस॒ख्यैःशत्रोः᳚शत्रो॒रुत्त॑र॒ऽ‌इत्स्या᳚म |

घ्नन्तो᳚वृ॒त्राण्यु॒भया᳚निशूररा॒याम॑देमबृह॒तात्वोताः᳚ || {6.19.13}, {6.2.4.13}, {4.6.8.8}
[20] (१-१३) त्रयोदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१-६, ८-१३) प्रथमादितृचद्वयस्याष्टम्यादितृचद्यस्य च त्रिष्टुप्, (७) सप्तम्याश्च विराट् छन्दसी ||
217 द्यौर्नयऽ‌इ᳚न्द्रा॒भिभूमा॒र्यस्त॒स्थौर॒यिःशव॑सापृ॒त्सुजना॑न् |

तंनः॑स॒हस्र॑भरमुर्वरा॒सांद॒द्धिसू᳚नोसहसोवृत्र॒तुर᳚म् || {6.20.1}, {6.2.5.1}, {4.6.9.1}
218 दि॒वोतुभ्य॒मन्‌वि᳚न्द्रस॒त्रासु॒र्यं᳚दे॒वेभि॑र्धायि॒विश्व᳚म् |

अहिं॒यद्वृ॒त्रम॒पोव᳚व्रि॒वांसं॒हन्नृ॑जीषि॒न्‌विष्णु॑नासचा॒नः || {6.20.2}, {6.2.5.2}, {4.6.9.2}
219 तूर्व॒न्नोजी᳚यान्त॒वस॒स्तवी᳚यान्कृ॒तब्र॒ह्मेन्द्रो᳚वृ॒द्धम॑हाः |

राजा᳚भव॒न्मधु॑नःसो॒म्यस्य॒विश्वा᳚सां॒यत्‌पु॒रांद॒र्त्नुमाव॑त् || {6.20.3}, {6.2.5.3}, {4.6.9.3}
220 श॒तैर॑पद्रन्‌प॒णय॑ऽ‌इ॒न्द्रात्र॒दशो᳚णयेक॒वये॒ऽर्कसा᳚तौ |

व॒धैःशुष्ण॑स्या॒शुष॑स्यमा॒याःपि॒त्वोनारि॑रेची॒त्किंच॒नप्र || {6.20.4}, {6.2.5.4}, {4.6.9.4}
221 म॒होद्रु॒होऽ‌अप॑वि॒श्वायु॑धायि॒वज्र॑स्य॒यत्‌पत॑ने॒पादि॒शुष्णः॑ |

उ॒रुस॒रथं॒सार॑थयेक॒रिन्द्रः॒कुत्सा᳚य॒सूर्य॑स्यसा॒तौ || {6.20.5}, {6.2.5.5}, {4.6.9.5}
222 प्रश्ये॒नोम॑दि॒रमं॒शुम॑स्मै॒शिरो᳚दा॒सस्य॒नमु॑चेर्मथा॒यन् |

प्राव॒न्नमीं᳚सा॒प्यंस॒सन्तं᳚पृ॒णग्रा॒यासमि॒षासंस्व॒स्ति || {6.20.6}, {6.2.5.6}, {4.6.10.1}
223 विपिप्रो॒रहि॑मायस्यदृ॒ळ्हाःपुरो᳚वज्रि॒ञ्छव॑सा॒द॑र्दः |

सुदा᳚म॒न्तद्रेक्णो᳚ऽ‌अप्रमृ॒ष्यमृ॒जिश्व॑नेदा॒त्रंदा॒शुषे᳚दाः || {6.20.7}, {6.2.5.7}, {4.6.10.2}
224 वे᳚त॒सुंदश॑मायं॒दशो᳚णिं॒तूतु॑जि॒मिन्द्रः॑स्वभि॒ष्टिसु᳚म्नः |

तुग्रं॒शश्व॒दिभं॒द्योत॑नायमा॒तुर्नसी॒मुप॑सृजाऽ‌इ॒यध्यै᳚ || {6.20.8}, {6.2.5.8}, {4.6.10.3}
225 सऽ‌ईं॒स्पृधो᳚वनते॒ऽ‌अप्र॑तीतो॒बिभ्र॒द्वज्रं᳚वृत्र॒हणं॒गभ॑स्तौ |

तिष्ठ॒द्धरी॒ऽ‌अध्यस्ते᳚व॒गर्ते᳚वचो॒युजा᳚वहत॒ऽ‌इन्द्र॑मृ॒ष्वम् || {6.20.9}, {6.2.5.9}, {4.6.10.4}
226 स॒नेम॒तेऽव॑सा॒नव्य॑ऽ‌इन्द्र॒प्रपू॒रवः॑स्तवन्तऽ‌ए॒नाय॒ज्ञैः |

स॒प्तयत्‌पुरः॒शर्म॒शार॑दी॒र्दर्द्धन्दासीः᳚पुरु॒कुत्सा᳚य॒शिक्ष॑न् || {6.20.10}, {6.2.5.10}, {4.6.10.5}
227 त्वंवृ॒धऽ‌इ᳚न्द्रपू॒र्व्योभू᳚र्वरिव॒स्यन्नु॒शने᳚का॒व्याय॑ |

परा॒नव॑वास्त्वमनु॒देयं᳚म॒हेपि॒त्रेद॑दाथ॒स्वंनपा᳚तम् || {6.20.11}, {6.2.5.11}, {4.6.10.6}
228 त्वंधुनि॑रिन्द्र॒धुनि॑मतीर्‌ऋ॒णोर॒पःसी॒रास्रव᳚न्तीः |

प्रयत्स॑मु॒द्रमति॑शूर॒पर्षि॑पा॒रया᳚तु॒र्वशं॒यदुं᳚स्व॒स्ति || {6.20.12}, {6.2.5.12}, {4.6.10.7}
229 तव॑ह॒त्यदि᳚न्द्र॒विश्व॑मा॒जौस॒स्तोधुनी॒चुमु॑री॒याह॒सिष्व॑प् |

दी॒दय॒दित्तुभ्यं॒सोमे᳚भिःसु॒न्वन्द॒भीति॑रि॒ध्मभृ॑तिःप॒क्थ्य१॑(अ॒)र्कैः || {6.20.13}, {6.2.5.13}, {4.6.10.8}
[21] (१-१२) द्वादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१-८, १०, १२) प्रथमाद्यष्टा दशमीद्वादश्योश्चेन्द्रः, (९, ११) नवम्येकादश्योश्च विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
230 इ॒माऽ‌उ॑त्वापुरु॒तम॑स्यका॒रोर्हव्यं᳚वीर॒हव्या᳚हवन्ते |

धियो᳚रथे॒ष्ठाम॒जरं॒नवी᳚योर॒यिर्विभू᳚तिरीयतेवच॒स्या || {6.21.1}, {6.2.6.1}, {4.6.11.1}
231 तमु॑स्तुष॒ऽ‌इन्द्रं॒योविदा᳚नो॒गिर्वा᳚हसंगी॒र्भिर्य॒ज्ञवृ॑द्धम् |

यस्य॒दिव॒मति॑म॒ह्नापृ॑थि॒व्याःपु॑रुमा॒यस्य॑रिरि॒चेम॑हि॒त्वम् || {6.21.2}, {6.2.6.2}, {4.6.11.2}
232 सऽ‌इत्तमो᳚ऽवयु॒नंत॑त॒न्वत्सूर्ये᳚णव॒युन॑वच्चकार |

क॒दाते॒मर्ता᳚ऽ‌अ॒मृत॑स्य॒धामेय॑क्षन्तो॒मि॑नन्तिस्वधावः || {6.21.3}, {6.2.6.3}, {4.6.11.3}
233 यस्ताच॒कार॒कुह॑स्वि॒दिन्द्रः॒कमाजनं᳚चरति॒कासु॑वि॒क्षु |

कस्ते᳚य॒ज्ञोमन॑से॒शंवरा᳚य॒कोऽ‌अ॒र्कऽ‌इ᳚न्द्रकत॒मःहोता᳚ || {6.21.4}, {6.2.6.4}, {4.6.11.4}
234 इ॒दाहिते॒वेवि॑षतःपुरा॒जाःप्र॒त्नास॑ऽ‌आ॒सुःपु॑रुकृ॒त्सखा᳚यः |

येम॑ध्य॒मास॑ऽ‌उ॒तनूत॑नासऽ‌उ॒ताव॒मस्य॑पुरुहूतबोधि || {6.21.5}, {6.2.6.5}, {4.6.11.5}
235 तंपृ॒च्छन्तोऽव॑रासः॒परा᳚णिप्र॒त्नात॑ऽ‌इन्द्र॒श्रुत्यानु॑येमुः |

अर्चा᳚मसिवीरब्रह्मवाहो॒यादे॒ववि॒द्मतात्त्वा᳚म॒हान्त᳚म् || {6.21.6}, {6.2.6.6}, {4.6.12.1}
236 अ॒भित्वा॒पाजो᳚र॒क्षसो॒वित॑स्थे॒महि॑जज्ञा॒नम॒भितत्सुति॑ष्ठ |

तव॑प्र॒त्नेन॒युज्ये᳚न॒सख्या॒वज्रे᳚णधृष्णो॒ऽ‌अप॒तानु॑दस्व || {6.21.7}, {6.2.6.7}, {4.6.12.2}
237 तुश्रु॑धीन्द्र॒नूत॑नस्यब्रह्मण्य॒तोवी᳚रकारुधायः |

त्वंह्या॒३॑(आ॒)पिःप्र॒दिवि॑पितॄ॒णांशश्व॑द्ब॒भूथ॑सु॒हव॒ऽ‌एष्टौ᳚ || {6.21.8}, {6.2.6.8}, {4.6.12.3}
238 प्रोतये॒वरु॑णंमि॒त्रमिन्द्रं᳚म॒रुतः॑कृ॒ष्वाव॑सेनोऽ‌अ॒द्य |

प्रपू॒षणं॒विष्णु॑म॒ग्निंपुरं᳚धिंसवि॒तार॒मोष॑धीः॒पर्व॑ताँश्च || {6.21.9}, {6.2.6.9}, {4.6.12.4}
239 इ॒मऽ‌उ॑त्वापुरुशाकप्रयज्योजरि॒तारो᳚ऽ‌अ॒भ्य॑र्चन्त्य॒र्कैः |

श्रु॒धीहव॒माहु॑व॒तोहु॑वा॒नोत्वावाँ᳚ऽ‌अ॒न्योऽ‌अ॑मृत॒त्वद॑स्ति || {6.21.10}, {6.2.6.10}, {4.6.12.5}
240 नूम॒ऽ‌वाच॒मुप॑याहिवि॒द्वान्‌विश्वे᳚भिःसूनोसहसो॒यज॑त्रैः |

येऽ‌अ॑ग्निजि॒ह्वाऋ॑त॒साप॑ऽ‌आ॒सुर्येमनुं᳚च॒क्रुरुप॑रं॒दसा᳚य || {6.21.11}, {6.2.6.11}, {4.6.12.6}
241 नो᳚बोधिपुरए॒तासु॒गेषू॒तदु॒र्गेषु॑पथि॒कृद्विदा᳚नः |

येऽ‌अश्र॑मासऽ‌उ॒रवो॒वहि॑ष्ठा॒स्तेभि᳚र्नऽ‌इन्द्रा॒भिव॑क्षि॒वाज᳚म् || {6.21.12}, {6.2.6.12}, {4.6.12.7}
[22] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
242 यऽ‌एक॒ऽ‌इद्धव्य॑श्चर्षणी॒नामिन्द्रं॒तंगी॒र्भिर॒भ्य॑र्चऽ‌आ॒भिः |

यःपत्य॑तेवृष॒भोवृष्ण्या᳚वान्‌त्स॒त्यःसत्वा᳚पुरुमा॒यःसह॑स्वान् || {6.22.1}, {6.2.7.1}, {4.6.13.1}
243 तमु॑नः॒पूर्वे᳚पि॒तरो॒नव॑ग्वाःस॒प्तविप्रा᳚सोऽ‌अ॒भिवा॒जय᳚न्तः |

न॒क्ष॒द्दा॒भंततु॑रिंपर्वते॒ष्ठामद्रो᳚घवाचंम॒तिभिः॒शवि॑ष्ठम् || {6.22.2}, {6.2.7.2}, {4.6.13.2}
244 तमी᳚मह॒ऽ‌इन्द्र॑मस्यरा॒यःपु॑रु॒वीर॑स्यनृ॒वतः॑पुरु॒क्षोः |

योऽ‌अस्कृ॑धोयुर॒जरः॒स्व᳚र्वा॒न्तमाभ॑रहरिवोमाद॒यध्यै᳚ || {6.22.3}, {6.2.7.3}, {4.6.13.3}
245 तन्नो॒विवो᳚चो॒यदि॑तेपु॒राचि॑ज्जरि॒तार॑ऽ‌आन॒शुःसु॒म्नमि᳚न्द्र |

कस्ते᳚भा॒गःकिंवयो᳚दुध्रखिद्वः॒पुरु॑हूतपुरूवसोऽसुर॒घ्नः || {6.22.4}, {6.2.7.4}, {4.6.13.4}
246 तंपृ॒च्छन्ती॒वज्र॑हस्तंरथे॒ष्ठामिन्द्रं॒वेपी॒वक्व॑री॒यस्य॒नूगीः |

तु॒वि॒ग्रा॒भंतु॑विकू॒र्मिंर॑भो॒दांगा॒तुमि॑षे॒नक्ष॑ते॒तुम्र॒मच्छ॑ || {6.22.5}, {6.2.7.5}, {4.6.13.5}
247 अ॒याह॒त्यंमा॒यया᳚वावृधा॒नंम॑नो॒जुवा᳚स्वतवः॒पर्व॑तेन |

अच्यु॑ताचिद्वीळि॒तास्वो᳚जोरु॒जोविदृ॒ळ्हाधृ॑ष॒तावि॑रप्शिन् || {6.22.6}, {6.2.7.6}, {4.6.14.1}
248 तंवो᳚धि॒यानव्य॑स्या॒शवि॑ष्ठंप्र॒त्नंप्र॑त्न॒वत्‌प॑रितंस॒यध्यै᳚ |

नो᳚वक्षदनिमा॒नःसु॒वह्मेन्द्रो॒विश्वा॒न्यति॑दु॒र्गहा᳚णि || {6.22.7}, {6.2.7.7}, {4.6.14.2}
249 जना᳚य॒द्रुह्व॑णे॒पार्थि॑वानिदि॒व्यानि॑दीपयो॒ऽन्तरि॑क्षा |

तपा᳚वृषन्‌वि॒श्वतः॑शो॒चिषा॒तान्‌ब्र᳚ह्म॒द्विषे᳚शोचय॒क्षाम॒पश्च॑ || {6.22.8}, {6.2.7.8}, {4.6.14.3}
250 भुवो॒जन॑स्यदि॒व्यस्य॒राजा॒पार्थि॑वस्य॒जग॑तस्त्वेषसंदृक् |

धि॒ष्ववज्रं॒दक्षि॑णऽ‌इन्द्र॒हस्ते॒विश्वा᳚ऽ‌अजुर्यदयसे॒विमा॒याः || {6.22.9}, {6.2.7.9}, {4.6.14.4}
251 सं॒यत॑मिन्द्रणःस्व॒स्तिंश॑त्रु॒तूर्या᳚यबृह॒तीममृ॑ध्राम् |

यया॒दासा॒न्यार्या᳚णिवृ॒त्राकरो᳚वज्रिन्‌त्सु॒तुका॒नाहु॑षाणि || {6.22.10}, {6.2.7.10}, {4.6.14.5}
252 नो᳚नि॒युद्भिः॑पुरुहूतवेधोवि॒श्ववा᳚राभि॒राग॑हिप्रयज्यो |

याऽ‌अदे᳚वो॒वर॑ते॒दे॒वऽ‌आभि᳚र्याहि॒तूय॒माम॑द्र्य॒द्रिक् || {6.22.11}, {6.2.7.11}, {4.6.14.6}
[23] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
253 सु॒तऽ‌इत्त्वंनिमि॑श्लऽ‌इन्द्र॒सोमे॒स्तोमे॒ब्रह्म॑णिश॒स्यमा᳚नऽ‌उ॒क्थे |

यद्‌वा᳚यु॒क्ताभ्यां᳚मघव॒न्हरि॑भ्यां॒बिभ्र॒द्वज्रं᳚बा॒ह्वोरि᳚न्द्र॒यासि॑ || {6.23.1}, {6.2.8.1}, {4.6.15.1}
254 यद्‌वा᳚दि॒विपार्ये॒सुष्वि॑मिन्द्रवृत्र॒हत्येऽव॑सि॒शूर॑सातौ |

यद्‌वा॒दक्ष॑स्यबि॒भ्युषो॒ऽ‌अबि॑भ्य॒दर᳚न्धयः॒शर्ध॑तऽ‌इन्द्र॒दस्यू॑न् || {6.23.2}, {6.2.8.2}, {4.6.15.2}
255 पाता᳚सु॒तमिन्द्रो᳚ऽ‌अस्तु॒सोमं᳚प्रणे॒नीरु॒ग्रोज॑रि॒तार॑मू॒ती |

कर्ता᳚वी॒राय॒सुष्व॑यऽ‌लो॒कंदाता॒वसु॑स्तुव॒तेकी॒रये᳚चित् || {6.23.3}, {6.2.8.3}, {4.6.15.3}
256 गन्तेया᳚न्ति॒सव॑ना॒हरि॑भ्यांब॒भ्रिर्वज्रं᳚प॒पिःसोमं᳚द॒दिर्गाः |

कर्ता᳚वी॒रंनर्यं॒सर्व॑वीरं॒श्रोता॒हवं᳚गृण॒तःस्तोम॑वाहाः || {6.23.4}, {6.2.8.4}, {4.6.15.4}
257 अस्मै᳚व॒यंयद्‌वा॒वान॒तद्‌वि॑विष्म॒ऽ‌इन्द्रा᳚य॒योनः॑प्र॒दिवो॒ऽ‌अप॒स्कः |

सु॒तेसोमे᳚स्तु॒मसि॒शंस॑दु॒क्थेन्द्रा᳚य॒ब्रह्म॒वर्ध॑नं॒यथास॑त् || {6.23.5}, {6.2.8.5}, {4.6.15.5}
258 ब्रह्मा᳚णि॒हिच॑कृ॒षेवर्ध॑नानि॒ताव॑त्तऽ‌इन्द्रम॒तिभि᳚र्विविष्मः |

सु॒तेसोमे᳚सुतपाः॒शंत॑मानि॒राण्ड्या᳚क्रियास्म॒वक्ष॑णानिय॒ज्ञैः || {6.23.6}, {6.2.8.6}, {4.6.16.1}
259 नो᳚बोधिपुरो॒ळाशं॒ररा᳚णः॒पिबा॒तुसोमं॒गोऋ॑जीकमिन्द्र |

एदंब॒र्हिर्यज॑मानस्यसीदो॒रुंकृ॑धित्वाय॒तऽ‌उ॑लो॒कम् || {6.23.7}, {6.2.8.7}, {4.6.16.2}
260 म᳚न्दस्वा॒ह्यनु॒जोष॑मुग्र॒प्रत्वा᳚य॒ज्ञास॑ऽ‌इ॒मेऽ‌अ॑श्नुवन्तु |

प्रेमेहवा᳚सःपुरुहू॒तम॒स्मेऽ‌त्वे॒यंधीरव॑सऽ‌इन्द्रयम्याः || {6.23.8}, {6.2.8.8}, {4.6.16.3}
261 तंवः॑सखायः॒संयथा᳚सु॒तेषु॒सोमे᳚भिरींपृणताभो॒जमिन्द्र᳚म् |

कु॒वित्तस्मा॒ऽ‌अस॑तिनो॒भरा᳚य॒सुष्वि॒मिन्द्रोऽव॑सेमृधाति || {6.23.9}, {6.2.8.9}, {4.6.16.4}
262 ए॒वेदिन्द्रः॑सु॒तेऽ‌अ॑स्तावि॒सोमे᳚भ॒रद्वा᳚जेषु॒क्षय॒दिन्म॒घोनः॑ |

अस॒द्यथा᳚जरि॒त्रऽ‌उ॒तसू॒रिरिन्द्रो᳚रा॒योवि॒श्ववा᳚रस्यदा॒ता || {6.23.10}, {6.2.8.10}, {4.6.16.5}
[24] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
263 वृषा॒मद॒ऽ‌इन्द्रे॒श्लोक॑ऽ‌उ॒क्थासचा॒सोमे᳚षुसुत॒पाऋ॑जी॒षी |

अ॒र्च॒त्र्यो᳚म॒घवा॒नृभ्य॑ऽ‌उ॒क्थैर्द्यु॒क्षोराजा᳚गि॒रामक्षि॑तोतिः || {6.24.1}, {6.3.1.1}, {4.6.17.1}
264 ततु॑रिर्वी॒रोनर्यो॒विचे᳚ताः॒श्रोता॒हवं᳚गृण॒तऽ‌उ॒र्व्यू᳚तिः |

वसुः॒शंसो᳚न॒रांका॒रुधा᳚यावा॒जीस्तु॒तोवि॒दथे᳚दाति॒वाज᳚म् || {6.24.2}, {6.3.1.2}, {4.6.17.2}
265 अक्षो॒च॒क्र्योः᳚शूरबृ॒हन्‌प्रते᳚म॒ह्नारि॑रिचे॒रोद॑स्योः |

वृ॒क्षस्य॒नुते᳚पुरुहूतव॒याव्यू॒३॑(ऊ॒)तयो᳚रुरुहुरिन्द्रपू॒र्वीः || {6.24.3}, {6.3.1.3}, {4.6.17.3}
266 शची᳚वतस्तेपुरुशाक॒शाका॒गवा᳚मिवस्रु॒तयः॑सं॒चर॑णीः |

व॒त्सानां॒त॒न्तय॑स्तऽ‌इन्द्र॒दाम᳚न्वन्तोऽ‌अदा॒मानः॑सुदामन् || {6.24.4}, {6.3.1.4}, {4.6.17.4}
267 अ॒न्यद॒द्यकर्व॑रम॒न्यदु॒श्वोऽस॑च्च॒सन्मुहु॑राच॒क्रिरिन्द्रः॑ |

मि॒त्रोनो॒ऽ‌अत्र॒वरु॑णश्चपू॒षार्योवश॑स्यपर्ये॒तास्ति॑ || {6.24.5}, {6.3.1.5}, {4.6.17.5}
268 वित्वदापो॒पर्व॑तस्यपृ॒ष्ठादु॒क्थेभि॑रिन्द्रानयन्तय॒ज्ञैः |

तंत्वा॒भिःसु॑ष्टु॒तिभि᳚र्वा॒जय᳚न्तऽ‌आ॒जिंज॑ग्मुर्गिर्वाहो॒ऽ‌अश्वाः᳚ || {6.24.6}, {6.3.1.6}, {4.6.18.1}
269 यंजर᳚न्तिश॒रदो॒मासा॒द्याव॒ऽ‌इन्द्र॑मवक॒र्शय᳚न्ति |

वृ॒द्धस्य॑चिद्वर्धतामस्यत॒नूःस्तोमे᳚भिरु॒क्थैश्च॑श॒स्यमा᳚ना || {6.24.7}, {6.3.1.7}, {4.6.18.2}
270 वी॒ळवे॒नम॑ते॒स्थि॒राय॒शर्ध॑ते॒दस्यु॑जूतायस्त॒वान् |

अज्रा॒ऽ‌इन्द्र॑स्यगि॒रय॑श्चिदृ॒ष्वाग᳚म्भी॒रेचि॑द्भवतिगा॒धम॑स्मै || {6.24.8}, {6.3.1.8}, {4.6.18.3}
271 ग॒म्भी॒रेण॑नऽ‌उ॒रुणा᳚मत्रि॒न्‌प्रेषोय᳚न्धिसुतपाव॒न्वाजा॑न् |

स्थाऽ‌ऊ॒षुऽ‌ऊ॒र्ध्वऽ‌ऊ॒तीऽ‌अरि॑षण्यन्न॒क्तोर्व्यु॑ष्टौ॒परि॑तक्म्यायाम् || {6.24.9}, {6.3.1.9}, {4.6.18.4}
272 सच॑स्वना॒यमव॑सेऽ‌अ॒भीक॑ऽ‌इ॒तोवा॒तमि᳚न्द्रपाहिरि॒षः |

अ॒माचै᳚न॒मर᳚ण्येपाहिरि॒षोमदे᳚मश॒तहि॑माःसु॒वीराः᳚ || {6.24.10}, {6.3.1.10}, {4.6.18.5}
[25] (१-९) नवर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
273 यात॑ऽ‌ऊ॒तिर॑व॒मायाप॑र॒मायाम॑ध्य॒मेन्द्र॑शुष्मि॒न्नस्ति॑ |

ताभि॑रू॒षुवृ॑त्र॒हत्ये᳚ऽवीर्नऽ‌ए॒भिश्च॒वाजै᳚र्म॒हान्न॑ऽ‌उग्र || {6.25.1}, {6.3.2.1}, {4.6.19.1}
274 आभिः॒स्पृधो᳚मिथ॒तीररि॑षण्यन्न॒मित्र॑स्यव्यथयाम॒न्युमि᳚न्द्र |

आभि॒र्विश्वा᳚ऽ‌अभि॒युजो॒विषू᳚ची॒रार्या᳚य॒विशोऽव॑तारी॒र्दासीः᳚ || {6.25.2}, {6.3.2.2}, {4.6.19.2}
275 इन्द्र॑जा॒मय॑ऽ‌उ॒तयेऽजा᳚मयोऽर्वाची॒नासो᳚व॒नुषो᳚युयु॒ज्रे |

त्वमे᳚षांविथु॒राशवां᳚सिज॒हिवृष्ण्या᳚निकृणु॒हीपरा᳚चः || {6.25.3}, {6.3.2.3}, {4.6.19.3}
276 शूरो᳚वा॒शूरं᳚वनते॒शरी᳚रैस्तनू॒रुचा॒तरु॑षि॒यत्कृ॒ण्वैते᳚ |

तो॒केवा॒गोषु॒तन॑ये॒यद॒प्सुविक्रन्द॑सीऽ‌उ॒र्वरा᳚सु॒ब्रवै᳚ते || {6.25.4}, {6.3.2.4}, {4.6.19.4}
277 न॒हित्वा॒शूरो॒तु॒रोधृ॒ष्णुर्नत्वा᳚यो॒धोमन्य॑मानोयु॒योध॑ |

इन्द्र॒नकि॑ष्ट्वा॒प्रत्य॑स्त्येषां॒विश्वा᳚जा॒तान्य॒भ्य॑सि॒तानि॑ || {6.25.5}, {6.3.2.5}, {4.6.19.5}
278 प॑त्यतऽ‌उ॒भयो᳚र्नृ॒म्णम॒योर्यदी᳚वे॒धसः॑समि॒थेहव᳚न्ते |

वृ॒त्रेवा᳚म॒होनृ॒वति॒क्षये᳚वा॒व्यच॑स्वन्ता॒यदि॑वितन्त॒सैते᳚ || {6.25.6}, {6.3.2.6}, {4.6.20.1}
279 अध॑स्मातेचर्ष॒णयो॒यदेजा॒निन्द्र॑त्रा॒तोतभ॑वावरू॒ता |

अ॒स्माका᳚सो॒येनृत॑मासोऽ‌अ॒र्यऽ‌इन्द्र॑सू॒रयो᳚दधि॒रेपु॒रोनः॑ || {6.25.7}, {6.3.2.7}, {4.6.20.2}
280 अनु॑तेदायिम॒हऽ‌इ᳚न्द्रि॒याय॑स॒त्राते॒विश्व॒मनु॑वृत्र॒हत्ये᳚ |

अनु॑क्ष॒त्रमनु॒सहो᳚यज॒त्रेन्द्र॑दे॒वेभि॒रनु॑तेनृ॒षह्ये᳚ || {6.25.8}, {6.3.2.8}, {4.6.20.3}
281 ए॒वानः॒स्पृधः॒सम॑जास॒मत्स्विन्द्र॑रार॒न्धिमि॑थ॒तीरदे᳚वीः |

वि॒द्याम॒वस्तो॒रव॑सागृ॒णन्तो᳚भ॒रद्वा᳚जाऽ‌उ॒तत॑ऽ‌इन्द्रनू॒नम् || {6.25.9}, {6.3.2.9}, {4.6.20.4}
[26] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
282 श्रु॒धीन॑ऽ‌इन्द्र॒ह्वया᳚मसित्वाम॒होवाज॑स्यसा॒तौवा᳚वृषा॒णाः |

संयद्विशोऽय᳚न्त॒शूर॑साताऽ‌उ॒ग्रंनोऽवः॒पार्ये॒ऽ‌अह᳚न्दाः || {6.26.1}, {6.3.3.1}, {4.6.21.1}
283 त्वांवा॒जीह॑वतेवाजिने॒योम॒होवाज॑स्य॒गध्य॑स्यसा॒तौ |

त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्‌प॑तिं॒तरु॑त्रं॒त्वांच॑ष्टेमुष्टि॒हागोषु॒युध्य॑न् || {6.26.2}, {6.3.3.2}, {4.6.21.2}
284 त्वंक॒विंचो᳚दयो॒ऽर्कसा᳚तौ॒त्वंकुत्सा᳚य॒शुष्णं᳚दा॒शुषे᳚वर्क् |

त्वंशिरो᳚ऽ‌अम॒र्मणः॒परा᳚हन्नतिथि॒ग्वाय॒शंस्यं᳚करि॒ष्यन् || {6.26.3}, {6.3.3.3}, {4.6.21.3}
285 त्वंरथं॒प्रभ॑रोयो॒धमृ॒ष्वमावो॒युध्य᳚न्तंवृष॒भंदश॑द्युम् |

त्वंतुग्रं᳚वेत॒सवे॒सचा᳚ह॒न्त्वंतुजिं᳚गृ॒णन्त॑मिन्द्रतूतोः || {6.26.4}, {6.3.3.4}, {4.6.21.4}
286 त्वंतदु॒क्थमि᳚न्द्रब॒र्हणा᳚कः॒प्रयच्छ॒तास॒हस्रा᳚शूर॒दर्षि॑ |

अव॑गि॒रेर्दासं॒शम्ब॑रंह॒न्‌प्रावो॒दिवो᳚दासंचि॒त्राभि॑रू॒ती || {6.26.5}, {6.3.3.5}, {4.6.21.5}
287 त्वंश्र॒द्धाभि᳚र्मन्दसा॒नःसोमै᳚र्द॒भीत॑ये॒चुमु॑रिमिन्द्रसिष्वप् |

त्वंर॒जिंपिठी᳚नसेदश॒स्यन्ष॒ष्टिंस॒हस्रा॒शच्या॒सचा᳚हन् || {6.26.6}, {6.3.3.6}, {4.6.22.1}
288 अ॒हंच॒नतत्सू॒रिभि॑रानश्यां॒तव॒ज्याय॑ऽ‌इन्द्रसु॒म्नमोजः॑ |

त्वया॒यत्‌स्तव᳚न्तेसधवीरवी॒रास्त्रि॒वरू᳚थेन॒नहु॑षाशविष्ठ || {6.26.7}, {6.3.3.7}, {4.6.22.2}
289 व॒यंते᳚ऽ‌अ॒स्यामि᳚न्द्रद्यु॒म्नहू᳚तौ॒सखा᳚यःस्याममहिन॒प्रेष्ठाः᳚ |

प्रात॑र्दनिःक्षत्र॒श्रीर॑स्तु॒श्रेष्ठो᳚घ॒नेवृ॒त्राणां᳚स॒नये॒धना᳚नाम् || {6.26.8}, {6.3.3.8}, {4.6.22.3}
[27] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१-७) प्रथमादिसप्तर्चामिन्द्रः, (८) अष्टम्याश्च चायमानस्याभ्यावर्तिनो दानं देवते | त्रिष्टुप् छन्दः ||
290 किम॑स्य॒मदे॒किम्व॑स्यपी॒ताविन्द्रः॒किम॑स्यस॒ख्येच॑कार |

रणा᳚वा॒येनि॒षदि॒किंतेऽ‌अ॑स्यपु॒रावि॑विद्रे॒किमु॒नूत॑नासः || {6.27.1}, {6.3.4.1}, {4.6.23.1}
291 सद॑स्य॒मदे॒सद्व॑स्यपी॒ताविन्द्रः॒सद॑स्यस॒ख्येच॑कार |

रणा᳚वा॒येनि॒षदि॒सत्तेऽ‌अ॑स्यपु॒रावि॑विद्रे॒सदु॒नूत॑नासः || {6.27.2}, {6.3.4.2}, {4.6.23.2}
292 न॒हिनुते᳚महि॒मनः॑समस्य॒म॑घवन्मघव॒त्त्वस्य॑वि॒द्म |

राध॑सोराधसो॒नूत॑न॒स्येन्द्र॒नकि॑र्ददृशऽ‌इन्द्रि॒यंते᳚ || {6.27.3}, {6.3.4.3}, {4.6.23.3}
293 ए॒तत्त्यत्त॑ऽ‌इन्द्रि॒यम॑चेति॒येनाव॑धीर्व॒रशि॑खस्य॒शेषः॑ |

वज्र॑स्य॒यत्ते॒निह॑तस्य॒शुष्मा᳚त्स्व॒नाच्चि॑दिन्द्रपर॒मोद॒दार॑ || {6.27.4}, {6.3.4.4}, {4.6.23.4}
294 वधी॒दिन्द्रो᳚व॒रशि॑खस्य॒शेषो᳚ऽभ्याव॒र्तिने᳚चायमा॒नाय॒शिक्ष॑न् |

वृ॒चीव॑तो॒यद्ध॑रियू॒पीया᳚यां॒हन्‌पूर्वे॒ऽ‌अर्धे᳚भि॒यसाप॑रो॒दर्त् || {6.27.5}, {6.3.4.5}, {4.6.23.5}
295 त्रिं॒शच्छ॑तंव॒र्मिण॑ऽ‌इन्द्रसा॒कंय॒व्याव॑त्यांपुरुहूतश्रव॒स्या |

वृ॒चीव᳚न्तः॒शर॑वे॒पत्य॑मानाः॒पात्रा᳚भिन्दा॒नान्य॒र्थान्या᳚यन् || {6.27.6}, {6.3.4.6}, {4.6.24.1}
296 यस्य॒गावा᳚वरु॒षासू᳚यव॒स्यूऽ‌अ॒न्तरू॒षुचर॑तो॒रेरि॑हाणा |

सृञ्ज॑यायतु॒र्वशं॒परा᳚दाद्वृ॒चीव॑तोदैववा॒ताय॒शिक्ष॑न् || {6.27.7}, {6.3.4.7}, {4.6.24.2}
297 द्व॒याँऽ‌अ॑ग्नेर॒थिनो᳚विंश॒तिंगाव॒धूम॑तोम॒घवा॒मह्यं᳚स॒म्राट् |

अ॒भ्या॒व॒र्तीचा᳚यमा॒नोद॑दातिदू॒णाशे॒यंदक्षि॑णापार्थ॒वाना᳚म् || {6.27.8}, {6.3.4.8}, {4.6.24.3}
[28] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | (१, ३-७) प्रथमर्चस्तृतीयादिपञ्चानाञ्च गावः, (२, ८) द्वितीयाष्टम्योरिन्द्रो गावो वा देवताः | (१, ५-७) प्रथमर्चः पञ्चम्यादितृचस्य च त्रिष्टुप्, (२-४) द्वितीयादितृचस्य जगती, (८) अष्टम्याश्चानुष्टप् छन्दांसि ||
298 गावो᳚ऽ‌अग्मन्नु॒तभ॒द्रम॑क्र॒न्‌त्सीद᳚न्तुगो॒ष्ठेर॒णय᳚न्त्व॒स्मे |

प्र॒जाव॑तीःपुरु॒रूपा᳚ऽ‌इ॒हस्यु॒रिन्द्रा᳚यपू॒र्वीरु॒षसो॒दुहा᳚नाः || {6.28.1}, {6.3.5.1}, {4.6.25.1}
299 इन्द्रो॒यज्व॑नेपृण॒तेच॑शिक्ष॒त्युपेद्द॑दाति॒स्वंमु॑षायति |

भूयो᳚भूयोर॒यिमिद॑स्यव॒र्धय॒न्नभि᳚न्नेखि॒ल्येनिद॑धातिदेव॒युम् || {6.28.2}, {6.3.5.2}, {4.6.25.2}
300 तान॑शन्ति॒द॑भाति॒तस्क॑रो॒नासा᳚मामि॒त्रोव्यथि॒राद॑धर्षति |

दे॒वाँश्च॒याभि॒र्यज॑ते॒ददा᳚तिच॒ज्योगित्ताभिः॑सचते॒गोप॑तिःस॒ह || {6.28.3}, {6.3.5.3}, {4.6.25.3}
301 ताऽ‌अर्वा᳚रे॒णुक॑काटोऽ‌अश्नुते॒सं᳚स्कृत॒त्रमुप॑यन्ति॒ताऽ‌अ॒भि |

उ॒रु॒गा॒यमभ॑यं॒तस्य॒ताऽ‌अनु॒गावो॒मर्त॑स्य॒विच॑रन्ति॒यज्व॑नः || {6.28.4}, {6.3.5.4}, {4.6.25.4}
302 गावो॒भगो॒गाव॒ऽ‌इन्द्रो᳚मेऽ‌अच्छा॒न्गावः॒सोम॑स्यप्रथ॒मस्य॑भ॒क्षः |

इ॒मायागावः॒ज॑नास॒ऽ‌इन्द्र॑ऽ‌इ॒च्छामीद्धृ॒दामन॑साचि॒दिन्द्र᳚म् || {6.28.5}, {6.3.5.5}, {4.6.25.5}
303 यू॒यंगा᳚वोमेदयथाकृ॒शंचि॑दश्री॒रंचि॑त्कृणुथासु॒प्रती᳚कम् |

भ॒द्रंगृ॒हंकृ॑णुथभद्रवाचोबृ॒हद्वो॒वय॑ऽ‌उच्यतेस॒भासु॑ || {6.28.6}, {6.3.5.6}, {4.6.25.6}
304 प्र॒जाव॑तीःसू॒यव॑संरि॒शन्तीः᳚शु॒द्धाऽ‌अ॒पःसु॑प्रपा॒णेपिब᳚न्तीः |

मावः॑स्ते॒नऽ‌ई᳚शत॒माघशं᳚सः॒परि॑वोहे॒तीरु॒द्रस्य॑वृज्याः || {6.28.7}, {6.3.5.7}, {4.6.25.7}
305 उपे॒दमु॑प॒पर्च॑नमा॒सुगोषूप॑पृच्यताम् |

उप॑ऋष॒भस्य॒रेत॒स्युपे᳚न्द्र॒तव॑वी॒र्ये᳚ || {6.28.8}, {6.3.5.8}, {4.6.25.8}
[29] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
306 इन्द्रं᳚वो॒नरः॑स॒ख्याय॑सेपुर्म॒होयन्तः॑सुम॒तये᳚चका॒नाः |

म॒होहिदा॒तावज्र॑हस्तो॒ऽ‌अस्ति॑म॒हामु॑र॒ण्वमव॑सेयजध्वम् || {6.29.1}, {6.3.6.1}, {4.7.1.1}
307 यस्मि॒न्हस्ते॒नर्या᳚मिमि॒क्षुरारथे᳚हिर॒ण्यये᳚रथे॒ष्ठाः |

र॒श्मयो॒गभ॑स्त्योःस्थू॒रयो॒राध्व॒न्नश्वा᳚सो॒वृष॑णोयुजा॒नाः || {6.29.2}, {6.3.6.2}, {4.7.1.2}
308 श्रि॒येते॒पादा॒दुव॒ऽ‌मि॑मिक्षुर्धृ॒ष्णुर्व॒ज्रीशव॑सा॒दक्षि॑णावान् |

वसा᳚नो॒ऽ‌अत्कं᳚सुर॒भिंदृ॒शेकंस्व१॑(अ॒)'र्णनृ॑तविषि॒रोब॑भूथ || {6.29.3}, {6.3.6.3}, {4.7.1.3}
309 सोम॒ऽ‌आमि॑श्लतमःसु॒तोभू॒द्यस्मि᳚न्‌प॒क्तिःप॒च्यते॒सन्ति॑धा॒नाः |

इन्द्रं॒नरः॑स्तु॒वन्तो᳚ब्रह्मका॒राऽ‌उ॒क्थाशंस᳚न्तोदे॒ववा᳚ततमाः || {6.29.4}, {6.3.6.4}, {4.7.1.4}
310 ते॒ऽ‌अन्तः॒शव॑सोधाय्य॒स्यवितुबा᳚बधे॒रोद॑सीमहि॒त्वा |

तासू॒रिःपृ॑णति॒तूतु॑जानोयू॒थेवा॒प्सुस॒मीज॑मानऽ‌ऊ॒ती || {6.29.5}, {6.3.6.5}, {4.7.1.5}
311 ए॒वेदिन्द्रः॑सु॒हव॑ऋ॒ष्वोऽ‌अ॑स्तू॒तीऽ‌अनू᳚तीहिरिशि॒प्रःसत्वा᳚ |

ए॒वाहिजा॒तोऽ‌अस॑मात्योजाःपु॒रूच॑वृ॒त्राह॑नति॒निदस्यू॑न् || {6.29.6}, {6.3.6.6}, {4.7.1.6}
[30] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
312 भूय॒ऽ‌इद्वा᳚वृधेवी॒र्या᳚यँ॒ऽ‌एको᳚ऽ‌अजु॒र्योद॑यते॒वसू᳚नि |

प्ररि॑रिचेदि॒वऽ‌इन्द्रः॑पृथि॒व्याऽ‌अ॒र्धमिद॑स्य॒प्रति॒रोद॑सीऽ‌उ॒भे || {6.30.1}, {6.3.7.1}, {4.7.2.1}
313 अधा᳚मन्येबृ॒हद॑सु॒र्य॑मस्य॒यानि॑दा॒धार॒नकि॒रामि॑नाति |

दि॒वेदि॑वे॒सूर्यो᳚दर्श॒तोभू॒द्विसद्मा᳚न्युर्वि॒यासु॒क्रतु॑र्धात् || {6.30.2}, {6.3.7.2}, {4.7.2.2}
314 अ॒द्याचि॒न्नूचि॒त्तदपो᳚न॒दीनां॒यदा᳚भ्यो॒ऽ‌अर॑दोगा॒तुमि᳚न्द्र |

निपर्व॑ताऽ‌अद्म॒सदो॒से᳚दु॒स्त्वया᳚दृ॒ळ्हानि॑सुक्रतो॒रजां᳚सि || {6.30.3}, {6.3.7.3}, {4.7.2.3}
315 स॒त्यमित्तन्नत्वावाँ᳚ऽ‌अ॒न्योऽ‌अ॒स्तीन्द्र॑दे॒वोमर्त्यो॒ज्याया॑न् |

अह॒न्नहिं᳚परि॒शया᳚न॒मर्णोऽवा᳚सृजोऽ‌अ॒पोऽ‌अच्छा᳚समु॒द्रम् || {6.30.4}, {6.3.7.4}, {4.7.2.4}
316 त्वम॒पोविदुरो॒विषू᳚ची॒रिन्द्र॑दृ॒ळ्हम॑रुजः॒पर्व॑तस्य |

राजा᳚भवो॒जग॑तश्चर्षणी॒नांसा॒कंसूर्यं᳚ज॒नय॒न्द्यामु॒षास᳚म् || {6.30.5}, {6.3.7.5}, {4.7.2.5}
[31] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः सुहोत्र ऋषिः | इन्द्रो देवता | (१-३, ५) प्रथमादितृचस्य पञ्चम्या ऋचश्च त्रिष्टुप, (४) चतुर्थ्याश्च शक्वरी छन्दसी ||
317 अभू॒रेको᳚रयिपतेरयी॒णामाहस्त॑योरधिथाऽ‌इन्द्रकृ॒ष्टीः |

वितो॒केऽ‌अ॒प्सुतन॑येच॒सूरेऽवो᳚चन्तचर्ष॒णयो॒विवा᳚चः || {6.31.1}, {6.3.8.1}, {4.7.3.1}
318 त्वद्भि॒येन्द्र॒पार्थि॑वानि॒विश्वाच्यु॑ताचिच्च्यावयन्ते॒रजां᳚सि |

द्यावा॒क्षामा॒पर्व॑तासो॒वना᳚नि॒विश्वं᳚दृ॒ळ्हंभ॑यते॒ऽ‌अज्म॒न्नाते᳚ || {6.31.2}, {6.3.8.2}, {4.7.3.2}
319 त्वंकुत्से᳚ना॒भिशुष्ण॑मिन्द्रा॒शुषं᳚युध्य॒कुय॑वं॒गवि॑ष्टौ |

दश॑प्रपि॒त्वेऽ‌अध॒सूर्य॑स्यमुषा॒यश्च॒क्रमवि॑वे॒रपां᳚सि || {6.31.3}, {6.3.8.3}, {4.7.3.3}
320 त्वंश॒तान्यव॒शम्ब॑रस्य॒पुरो᳚जघन्थाप्र॒तीनि॒दस्योः᳚ |

अशि॑क्षो॒यत्र॒शच्या᳚शचीवो॒दिवो᳚दासायसुन्व॒तेसु॑तक्रेभ॒रद्वा᳚जायगृण॒तेवसू᳚नि || {6.31.4}, {6.3.8.4}, {4.7.3.4}
321 स॑त्यसत्वन्मह॒तेरणा᳚य॒रथ॒माति॑ष्ठतुविनृम्णभी॒मम् |

या॒हिप्र॑पथि॒न्नव॒सोप॑म॒द्रिक्प्रच॑श्रुतश्रावयचर्ष॒णिभ्यः॑ || {6.31.5}, {6.3.8.5}, {4.7.3.5}
[32] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः सुहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
322 अपू᳚र्व्यापुरु॒तमा᳚न्यस्मैम॒हेवी॒राय॑त॒वसे᳚तु॒राय॑ |

वि॒र॒प्शिने᳚व॒ज्रिणे॒शंत॑मानि॒वचां᳚स्या॒सास्थवि॑रायतक्षम् || {6.32.1}, {6.3.9.1}, {4.7.4.1}
323 मा॒तरा॒सूर्ये᳚णाकवी॒नामवा᳚सयद्रु॒जदद्रिं᳚गृणा॒नः |

स्वा॒धीभि॒र्‌ऋक्व॑भिर्वावशा॒नऽ‌उदु॒स्रिया᳚णामसृजन्नि॒दान᳚म् || {6.32.2}, {6.3.9.2}, {4.7.4.2}
324 वह्नि॑भि॒र्‌ऋक्व॑भि॒र्गोषु॒शश्व᳚न्मि॒तज्ञु॑भिःपुरु॒कृत्वा᳚जिगाय |

पुरः॑पुरो॒हासखि॑भिःसखी॒यन्दृ॒ळ्हारु॑रोजक॒विभिः॑क॒विःसन् || {6.32.3}, {6.3.9.3}, {4.7.4.3}
325 नी॒व्या᳚भिर्जरि॒तार॒मच्छा᳚म॒होवाजे᳚भिर्म॒हद्भि॑श्च॒शुष्मैः᳚ |

पु॒रु॒वीरा᳚भिर्वृषभक्षिती॒नामागि᳚र्वणःसुवि॒ताय॒प्रया᳚हि || {6.32.4}, {6.3.9.4}, {4.7.4.4}
326 सर्गे᳚ण॒शव॑सात॒क्तोऽ‌अत्यै᳚र॒पऽ‌इन्द्रो᳚दक्षिण॒तस्तु॑रा॒षाट् |

इ॒त्थासृ॑जा॒नाऽ‌अन॑पावृ॒दर्थं᳚दि॒वेदि॑वेविविषुरप्रमृ॒ष्यम् || {6.32.5}, {6.3.9.5}, {4.7.4.5}
[33] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
327 यऽ‌ओजि॑ष्ठऽ‌इन्द्र॒तंसुनो᳚दा॒मदो᳚वृषन्‌त्स्वभि॒ष्टिर्दास्वा॑न् |

सौव॑श्व्यं॒योव॒नव॒त्स्वश्वो᳚वृ॒त्रास॒मत्सु॑सा॒सह॑द॒मित्रा॑न् || {6.33.1}, {6.3.10.1}, {4.7.5.1}
328 त्वांही॒३॑(ई॒)'न्द्राव॑से॒विवा᳚चो॒हव᳚न्तेचर्ष॒णयः॒शूर॑सातौ |

त्वंविप्रे᳚भि॒र्विप॒णीँर॑शाय॒स्त्वोत॒ऽ‌इत्सनि॑ता॒वाज॒मर्वा᳚ || {6.33.2}, {6.3.10.2}, {4.7.5.2}
329 त्वंताँऽ‌इ᳚न्द्रो॒भयाँ᳚ऽ‌अ॒मित्रा॒न्दासा᳚वृ॒त्राण्यार्या᳚शूर |

वधी॒र्वने᳚व॒सुधि॑तेभि॒रत्कै॒रापृ॒त्सुद॑र्षिनृ॒णांनृ॑तम || {6.33.3}, {6.3.10.3}, {4.7.5.3}
330 त्वंन॑ऽ‌इ॒न्द्राक॑वाभिरू॒तीसखा᳚वि॒श्वायु॑रवि॒तावृ॒धेभूः᳚ |

स्व॑र्षाता॒यद्ध्वया᳚मसित्वा॒युध्य᳚न्तोने॒मधि॑तापृ॒त्सुशू᳚र || {6.33.4}, {6.3.10.4}, {4.7.5.4}
331 नू॒नंन॑ऽ‌इन्द्राप॒राय॑स्या॒भवा᳚मृळी॒कऽ‌उ॒तनो᳚ऽ‌अ॒भिष्टौ᳚ |

इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्म᳚न्दि॒विष्या᳚म॒पार्ये᳚गो॒षत॑माः || {6.33.5}, {6.3.10.5}, {4.7.5.5}
[34] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजः शुनहोत्र ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
332 संच॒त्वेज॒ग्मुर्गिर॑ऽ‌इन्द्रपू॒र्वीर्विच॒त्वद्य᳚न्तिवि॒भ्वो᳚मनी॒षाः |

पु॒रानू॒नंच॑स्तु॒तय॒ऋषी᳚णांपस्पृ॒ध्रऽ‌इन्द्रे॒ऽ‌अध्यु॑क्था॒र्का || {6.34.1}, {6.3.11.1}, {4.7.6.1}
333 पु॒रु॒हू॒तोयःपु॑रुगू॒र्तऋभ्वाँ॒ऽ‌एकः॑पुरुप्रश॒स्तोऽ‌अस्ति॑य॒ज्ञैः |

रथो॒म॒हेशव॑सेयुजा॒नो॒३॑(ओ॒)ऽस्माभि॒रिन्द्रो᳚ऽ‌अनु॒माद्यो᳚भूत् || {6.34.2}, {6.3.11.2}, {4.7.6.2}
334 यंहिंस᳚न्तिधी॒तयो॒वाणी॒रिन्द्रं॒नक्ष॒न्तीद॒भिव॒र्धय᳚न्तीः |

यदि॑स्तो॒तारः॑श॒तंयत्स॒हस्रं᳚गृ॒णन्ति॒गिर्व॑णसं॒शंतद॑स्मै || {6.34.3}, {6.3.11.3}, {4.7.6.3}
335 अस्मा᳚ऽ‌ए॒तद्दि॒व्य१॑(अ॒)र्चेव॑मा॒सामि॑मि॒क्षऽ‌इन्द्रे॒न्य॑यामि॒सोमः॑ |

जनं॒धन्व᳚न्न॒भिसंयदापः॑स॒त्रावा᳚वृधु॒र्हव॑नानिय॒ज्ञैः || {6.34.4}, {6.3.11.4}, {4.7.6.4}
336 अस्मा᳚ऽ‌ए॒तन्मह्या᳚ङ्गू॒षम॑स्मा॒ऽ‌इन्द्रा᳚यस्तो॒त्रंम॒तिभि॑रवाचि |

अस॒द्यथा᳚मह॒तिवृ॑त्र॒तूर्य॒ऽ‌इन्द्रो᳚वि॒श्वायु॑रवि॒तावृ॒धश्च॑ || {6.34.5}, {6.3.11.5}, {4.7.6.5}
[35] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजो नर ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
337 क॒दाभु॑व॒न्‌रथ॑क्षयाणि॒ब्रह्म॑क॒दास्तो॒त्रेस॑हस्रपो॒ष्यं᳚दाः |

क॒दास्तोमं᳚वासयोऽस्यरा॒याक॒दाधियः॑करसि॒वाज॑रत्नाः || {6.35.1}, {6.3.12.1}, {4.7.7.1}
338 कर्हि॑स्वि॒त्तदि᳚न्द्र॒यन्नृभि॒र्नॄन्वी॒रैर्वी॒रान्नी॒ळया᳚से॒जया॒जीन् |

त्रि॒धातु॒गाऽ‌अधि॑जयासि॒गोष्विन्द्र॑द्यु॒म्नंस्व᳚र्वद्धेह्य॒स्मे || {6.35.2}, {6.3.12.2}, {4.7.7.2}
339 कर्हि॑स्वि॒त्तदि᳚न्द्र॒यज्ज॑रि॒त्रेवि॒श्वप्सु॒ब्रह्म॑कृ॒णवः॑शविष्ठ |

क॒दाधियो॒नि॒युतो᳚युवासेक॒दागोम॑घा॒हव॑नानिगच्छाः || {6.35.3}, {6.3.12.3}, {4.7.7.3}
340 गोम॑घाजरि॒त्रेऽ‌अश्व॑श्चन्द्रा॒वाज॑श्रवसो॒ऽ‌अधि॑धेहि॒पृक्षः॑ |

पी॒पि॒हीषः॑सु॒दुघा᳚मिन्द्रधे॒नुंभ॒रद्वा᳚जेषुसु॒रुचो᳚रुरुच्याः || {6.35.4}, {6.3.12.4}, {4.7.7.4}
341 तमानू॒नंवृ॒जन॑म॒न्यथा᳚चि॒च्छूरो॒यच्छ॑क्र॒विदुरो᳚गृणी॒षे |

मानिर॑रंशुक्र॒दुघ॑स्यधे॒नोरा᳚ङ्गिर॒सान्‌ब्रह्म॑णाविप्रजिन्व || {6.35.5}, {6.3.12.5}, {4.7.7.5}
[36] (१-५) पञ्चर्चस्य सूक्तस्य भारद्वाजो नर ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
342 स॒त्रामदा᳚स॒स्तव॑वि॒श्वज᳚न्याःस॒त्रारायोऽध॒येपार्थि॑वासः |

स॒त्रावाजा᳚नामभवोविभ॒क्तायद्‌दे॒वेषु॑धा॒रय॑थाऽ‌असु॒र्य᳚म् || {6.36.1}, {6.3.13.1}, {4.7.8.1}
343 अनु॒प्रये᳚जे॒जन॒ऽ‌ओजो᳚ऽ‌अस्यस॒त्राद॑धिरे॒ऽ‌अनु॑वी॒र्या᳚य |

स्यू॒म॒गृभे॒दुध॒येऽर्व॑तेच॒क्रतुं᳚वृञ्ज॒न्त्यपि॑वृत्र॒हत्ये᳚ || {6.36.2}, {6.3.13.2}, {4.7.8.2}
344 तंस॒ध्रीची᳚रू॒तयो॒वृष्ण्या᳚नि॒पौंस्या᳚निनि॒युतः॑सश्चु॒रिन्द्र᳚म् |

स॒मु॒द्रंसिन्ध॑वऽ‌उ॒क्थशु॑ष्माऽ‌उरु॒व्यच॑सं॒गिर॒ऽ‌वि॑शन्ति || {6.36.3}, {6.3.13.3}, {4.7.8.3}
345 रा॒यस्खामुप॑सृजागृणा॒नःपु॑रुश्च॒न्द्रस्य॒त्वमि᳚न्द्र॒वस्वः॑ |

पति॑र्बभू॒थास॑मो॒जना᳚ना॒मेको॒विश्व॑स्य॒भुव॑नस्य॒राजा᳚ || {6.36.4}, {6.3.13.4}, {4.7.8.4}
346 तुश्रु॑धि॒श्रुत्या॒योदु॑वो॒युर्द्यौर्नभूमा॒भिरायो᳚ऽ‌अ॒र्यः |

असो॒यथा᳚नः॒शव॑साचका॒नोयु॒गेयु॑गे॒वय॑सा॒चेकि॑तानः || {6.36.5}, {6.3.13.5}, {4.7.8.5}
[37] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
347 अ॒र्वाग्रथं᳚वि॒श्ववा᳚रंतऽ‌उ॒ग्रेन्द्र॑यु॒क्तासो॒हर॑योवहन्तु |

की॒रिश्चि॒द्धित्वा॒हव॑ते॒स्व᳚र्वानृधी॒महि॑सध॒माद॑स्तेऽ‌अ॒द्य || {6.37.1}, {6.3.14.1}, {4.7.9.1}
348 प्रोद्रोणे॒हर॑यः॒कर्मा᳚ग्मन्‌पुना॒नास॒ऋज्य᳚न्तोऽ‌अभूवन् |

इन्द्रो᳚नोऽ‌अ॒स्यपू॒र्व्यःप॑पीयाद्द्यु॒क्षोमद॑स्यसो॒म्यस्य॒राजा᳚ || {6.37.2}, {6.3.14.2}, {4.7.9.2}
349 आ॒स॒स्रा॒णासः॑शवसा॒नमच्छेन्द्रं᳚सुच॒क्रेर॒थ्या᳚सो॒ऽ‌अश्वाः᳚ |

अ॒भिश्रव॒ऋज्य᳚न्तोवहेयु॒र्नूचि॒न्नुवा॒योर॒मृतं॒विद॑स्येत् || {6.37.3}, {6.3.14.3}, {4.7.9.3}
350 वरि॑ष्ठोऽ‌अस्य॒दक्षि॑णामिय॒र्तीन्द्रो᳚म॒घोनां᳚तुविकू॒र्मित॑मः |

यया᳚वज्रिवःपरि॒यास्यंहो᳚म॒घाच॑धृष्णो॒दय॑से॒विसू॒रीन् || {6.37.4}, {6.3.14.4}, {4.7.9.4}
351 इन्द्रो॒वाज॑स्य॒स्थवि॑रस्यदा॒तेन्द्रो᳚गी॒र्भिर्व॑र्धतांवृ॒द्धम॑हाः |

इन्द्रो᳚वृ॒त्रंहनि॑ष्ठोऽ‌अस्तु॒सत्वातासू॒रिःपृ॑णति॒तूतु॑जानः || {6.37.5}, {6.3.14.5}, {4.7.9.5}
[38] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
352 अपा᳚दि॒तऽ‌उदु॑नश्चि॒त्रत॑मोम॒हींभ॑र्षद्द्यु॒मती॒मिन्द्र॑हूतिम् |

पन्य॑सींधी॒तिंदैव्य॑स्य॒याम॒ञ्जन॑स्यरा॒तिंव॑नतेसु॒दानुः॑ || {6.38.1}, {6.3.15.1}, {4.7.10.1}
353 दू॒राच्चि॒दाव॑सतोऽ‌अस्य॒कर्णा॒घोषा॒दिन्द्र॑स्यतन्यतिब्रुवा॒णः |

एयमे᳚नंदे॒वहू᳚तिर्ववृत्यान्म॒द्र्य१॑(अ॒)गिन्द्र॑मि॒यमृ॒च्यमा᳚ना || {6.38.2}, {6.3.15.2}, {4.7.10.2}
354 तंवो᳚धि॒याप॑र॒मया᳚पुरा॒जाम॒जर॒मिन्द्र॑म॒भ्य॑नूष्य॒र्कैः |

ब्रह्मा᳚च॒गिरो᳚दधि॒रेसम॑स्मिन्म॒हाँश्च॒स्तोमो॒ऽ‌अधि॑वर्ध॒दिन्द्रे᳚ || {6.38.3}, {6.3.15.3}, {4.7.10.3}
355 वर्धा॒द्यंय॒ज्ञऽ‌उ॒तसोम॒ऽ‌इन्द्रं॒वर्धा॒द्ब्रह्म॒गिर॑ऽ‌उ॒क्थाच॒मन्म॑ |

वर्धाहै᳚नमु॒षसो॒याम᳚न्न॒क्तोर्वर्धा॒न्मासाः᳚श॒रदो॒द्याव॒ऽ‌इन्द्र᳚म् || {6.38.4}, {6.3.15.4}, {4.7.10.4}
356 ए॒वाज॑ज्ञा॒नंसह॑से॒ऽ‌असा᳚मिवावृधा॒नंराध॑सेश्रु॒ताय॑ |

म॒हामु॒ग्रमव॑सेविप्रनू॒नमावि॑वासेमवृत्र॒तूर्ये᳚षु || {6.38.5}, {6.3.15.5}, {4.7.10.5}
[39] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
357 म॒न्द्रस्य॑क॒वेर्दि॒व्यस्य॒वह्ने॒र्विप्र॑मन्मनोवच॒नस्य॒मध्वः॑ |

अपा᳚न॒स्तस्य॑सच॒नस्य॑दे॒वेषो᳚युवस्वगृण॒तेगोअ॑ग्राः || {6.39.1}, {6.3.16.1}, {4.7.11.1}
358 अ॒यमु॑शा॒नःपर्यद्रि॑मु॒स्राऋ॒तधी᳚तिभिर्‌ऋत॒युग्यु॑जा॒नः |

रु॒जदरु॑ग्णं॒विव॒लस्य॒सानुं᳚प॒णीँर्वचो᳚भिर॒भियो᳚ध॒दिन्द्रः॑ || {6.39.2}, {6.3.16.2}, {4.7.11.2}
359 अ॒यंद्यो᳚तयद॒द्युतो॒व्य१॑(अ॒)क्तून्दो॒षावस्तोः᳚श॒रद॒ऽ‌इन्दु॑रिन्द्र |

इ॒मंके॒तुम॑दधु॒र्नूचि॒दह्नां॒शुचि॑जन्मनऽ‌उ॒षस॑श्चकार || {6.39.3}, {6.3.16.3}, {4.7.11.3}
360 अ॒यंरो᳚चयद॒रुचो᳚रुचा॒नो॒३॑(ओ॒)ऽयंवा᳚सय॒द्व्यृ१॑(इ॒)तेन॑पू॒र्वीः |

अ॒यमी᳚यतऋत॒युग्भि॒रश्वैः᳚स्व॒र्विदा॒नाभि॑नाचर्षणि॒प्राः || {6.39.4}, {6.3.16.4}, {4.7.11.4}
361 नूगृ॑णा॒नोगृ॑ण॒तेप्र॑त्नराज॒न्निषः॑पिन्ववसु॒देया᳚यपू॒र्वीः |

अ॒पऽ‌ओष॑धीरवि॒षावना᳚नि॒गाऽ‌अर्व॑तो॒नॄनृ॒चसे᳚रिरीहि || {6.39.5}, {6.3.16.5}, {4.7.11.5}
[40] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
362 इन्द्र॒पिब॒तुभ्यं᳚सु॒तोमदा॒याव॑स्य॒हरी॒विमु॑चा॒सखा᳚या |

उ॒तप्रगा᳚यग॒णऽ‌नि॒षद्याथा᳚य॒ज्ञाय॑गृण॒तेवयो᳚धाः || {6.40.1}, {6.3.17.1}, {4.7.12.1}
363 अस्य॑पिब॒यस्य॑जज्ञा॒नऽ‌इ᳚न्द्र॒मदा᳚य॒क्रत्वे॒ऽ‌अपि॑बोविरप्शिन् |

तमु॑ते॒गावो॒नर॒ऽ‌आपो॒ऽ‌अद्रि॒रिन्दुं॒सम॑ह्यन्‌पी॒तये॒सम॑स्मै || {6.40.2}, {6.3.17.2}, {4.7.12.2}
364 समि॑द्धेऽ‌अ॒ग्नौसु॒तऽ‌इ᳚न्द्र॒सोम॒ऽ‌त्वा᳚वहन्तु॒हर॑यो॒वहि॑ष्ठाः |

त्वा॒य॒तामन॑साजोहवी॒मीन्द्राया᳚हिसुवि॒ताय॑म॒हेनः॑ || {6.40.3}, {6.3.17.3}, {4.7.12.3}
365 या᳚हि॒शश्व॑दुश॒ताय॑या॒थेन्द्र॑म॒हामन॑सासोम॒पेय᳚म् |

उप॒ब्रह्मा᳚णिशृणवऽ‌इ॒मानोऽथा᳚तेय॒ज्ञस्त॒न्वे॒३॑(ए॒)वयो᳚धात् || {6.40.4}, {6.3.17.4}, {4.7.12.4}
366 यदि᳚न्द्रदि॒विपार्ये॒यदृध॒ग्यद्‌वा॒स्वेसद॑ने॒यत्र॒वासि॑ |

अतो᳚नोय॒ज्ञमव॑सेनि॒युत्वा᳚न्‌त्स॒जोषाः᳚पाहिगिर्वणोम॒रुद्भिः॑ || {6.40.5}, {6.3.17.5}, {4.7.12.5}
[41] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | त्रिष्टुप् छन्दः ||
367 अहे᳚ळमान॒ऽ‌उप॑याहिय॒ज्ञंतुभ्यं᳚पवन्त॒ऽ‌इन्द॑वःसु॒तासः॑ |

गावो॒व॑ज्रि॒न्‌त्स्वमोको॒ऽ‌अच्छेन्द्राग॑हिप्रथ॒मोय॒ज्ञिया᳚नाम् || {6.41.1}, {6.3.18.1}, {4.7.13.1}
368 याते᳚का॒कुत्सुकृ॑ता॒यावरि॑ष्ठा॒यया॒शश्व॒त्‌पिब॑सि॒मध्व॑ऽ‌ऊ॒र्मिम् |

तया᳚पाहि॒प्रते᳚ऽ‌अध्व॒र्युर॑स्था॒त्संते॒वज्रो᳚वर्ततामिन्द्रग॒व्युः || {6.41.2}, {6.3.18.2}, {4.7.13.2}
369 ए॒षद्र॒प्सोवृ॑ष॒भोवि॒श्वरू᳚प॒ऽ‌इन्द्रा᳚य॒वृष्णे॒सम॑कारि॒सोमः॑ |

ए॒तंपि॑बहरिवःस्थातरुग्र॒यस्येशि॑षेप्र॒दिवि॒यस्ते॒ऽ‌अन्न᳚म् || {6.41.3}, {6.3.18.3}, {4.7.13.3}
370 सु॒तःसोमो॒ऽ‌असु॑तादिन्द्र॒वस्या᳚न॒यंश्रेया᳚ञ्चिकि॒तुषे॒रणा᳚य |

ए॒तंति॑तिर्व॒ऽ‌उप॑याहिय॒ज्ञंतेन॒विश्वा॒स्तवि॑षी॒रापृ॑णस्व || {6.41.4}, {6.3.18.4}, {4.7.13.4}
371 ह्वया᳚मसि॒त्वेन्द्र॑याह्य॒र्वाङरं᳚ते॒सोम॑स्त॒न्वे᳚भवाति |

शत॑क्रतोमा॒दय॑स्वासु॒तेषु॒प्रास्माँऽ‌अ॑व॒पृत॑नासु॒प्रवि॒क्षु || {6.41.5}, {6.3.18.5}, {4.7.13.5}
[42] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | (१३) प्रथमादितृचस्यानष्टप (४) चतुर्थ्या ऋचश्च बृहती छन्दसी ||
372 प्रत्य॑स्मै॒पिपी᳚षते॒विश्वा᳚निवि॒दुषे᳚भर |

अ॒रं॒ग॒माय॒जग्म॒येऽप॑श्चाद्दघ्वने॒नरे᳚ || {6.42.1}, {6.3.19.1}, {4.7.14.1}
373 एमे᳚नंप्र॒त्येत॑न॒सोमे᳚भिःसोम॒पात॑मम् |

अम॑त्रेभिर्‌ऋजी॒षिण॒मिन्द्रं᳚सु॒तेभि॒रिन्दु॑भिः || {6.42.2}, {6.3.19.2}, {4.7.14.2}
374 यदी᳚सु॒तेभि॒रिन्दु॑भिः॒सोमे᳚भिःप्रति॒भूष॑थ |

वेदा॒विश्व॑स्य॒मेधि॑रोधृ॒षत्तंत॒मिदेष॑ते || {6.42.3}, {6.3.19.3}, {4.7.14.3}
375 अ॒स्माअ॑स्मा॒ऽ‌इदन्ध॒सोऽध्व᳚र्यो॒प्रभ॑रासु॒तम् |

कु॒वित्स॑मस्य॒जेन्य॑स्य॒शर्ध॑तो॒ऽभिश॑स्तेरव॒स्पर॑त् || {6.42.4}, {6.3.19.4}, {4.7.14.4}
[43] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रो देवता | उष्णिक् छन्दः ||
376 यस्य॒त्यच्छम्ब॑रं॒मदे॒दिवो᳚दासायर॒न्धयः॑ |

अ॒यंसोम॑ऽ‌इन्द्रतेसु॒तःपिब॑ || {6.43.1}, {6.3.20.1}, {4.7.15.1}
377 यस्य॑तीव्र॒सुतं॒मदं॒मध्य॒मन्तं᳚च॒रक्ष॑से |

अ॒यंसोम॑ऽ‌इन्द्रतेसु॒तःपिब॑ || {6.43.2}, {6.3.20.2}, {4.7.15.2}
378 यस्य॒गाऽ‌अ॒न्तरश्म॑नो॒मदे᳚दृ॒ळ्हाऽ‌अ॒वासृ॑जः |

अ॒यंसोम॑ऽ‌इन्द्रतेसु॒तःपिब॑ || {6.43.3}, {6.3.20.3}, {4.7.15.3}
379 यस्य॑मन्दा॒नोऽ‌अन्ध॑सो॒माघो᳚नंदधि॒षेशवः॑ |

अ॒यंसोम॑ऽ‌इन्द्रतेसु॒तःपिब॑ || {6.43.4}, {6.3.20.4}, {4.7.15.4}
[44] (१-२४) चतुर्विंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंयऋ षिः, इन्द्रो देवता | (१-६) प्रथमादितृचद्वयस्यानुष्टप्, (७, ९-२४) सप्तम्या नवम्यादिषोडशर्चाञ्च त्रिष्टुप, (८) अष्टम्याश्च विराट् छन्दांसि ||
380 योर॑यिवोर॒यिंत॑मो॒योद्यु॒म्नैर्द्यु॒म्नव॑त्तमः |

सोमः॑सु॒तःसऽ‌इ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {6.44.1}, {6.4.1.1}, {4.7.16.1}
381 यःश॒ग्मस्तु॑विशग्मतेरा॒योदा॒माम॑ती॒नाम् |

सोमः॑सु॒तःसऽ‌इ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {6.44.2}, {6.4.1.2}, {4.7.16.2}
382 येन॑वृ॒द्धोशव॑सातु॒रोस्वाभि॑रू॒तिभिः॑ |

सोमः॑सु॒तःसऽ‌इ᳚न्द्र॒तेऽस्ति॑स्वधापते॒मदः॑ || {6.44.3}, {6.4.1.3}, {4.7.16.3}
383 त्यमु॑वो॒ऽ‌अप्र॑हणंगृणी॒षेशव॑स॒स्पति᳚म् |

इन्द्रं᳚विश्वा॒साहं॒नरं॒मंहि॑ष्ठंवि॒श्वच॑र्षणिम् || {6.44.4}, {6.4.1.4}, {4.7.16.4}
384 यंव॒र्धय॒न्तीद्गिरः॒पतिं᳚तु॒रस्य॒राध॑सः |

तमिन्न्व॑स्य॒रोद॑सीदे॒वीशुष्मं᳚सपर्यतः || {6.44.5}, {6.4.1.5}, {4.7.16.5}
385 तद्‌व॑ऽ‌उ॒क्थस्य॑ब॒र्हणेन्द्रा᳚योपस्तृणी॒षणि॑ |

विपो॒यस्यो॒तयो॒वियद्रोह᳚न्तिस॒क्षितः॑ || {6.44.6}, {6.4.1.6}, {4.7.17.1}
386 अवि॑द॒द्दक्षं᳚मि॒त्रोनवी᳚यान्‌पपा॒नोदे॒वेभ्यो॒वस्यो᳚ऽ‌अचैत् |

स॒स॒वान्‌त्स्तौ॒लाभि॑र्धौ॒तरी᳚भिरुरु॒ष्यापा॒युर॑भव॒त्सखि॑भ्यः || {6.44.7}, {6.4.1.7}, {4.7.17.2}
387 ऋ॒तस्य॑प॒थिवे॒धाऽ‌अ॑पायिश्रि॒येमनां᳚सिदे॒वासो᳚ऽ‌अक्रन् |

दधा᳚नो॒नाम॑म॒होवचो᳚भि॒र्वपु॑र्दृ॒शये᳚वे॒न्योव्या᳚वः || {6.44.8}, {6.4.1.8}, {4.7.17.3}
388 द्यु॒मत्त॑मं॒दक्षं᳚धेह्य॒स्मेसेधा॒जना᳚नांपू॒र्वीररा᳚तीः |

वर्षी᳚यो॒वयः॑कृणुहि॒शची᳚भि॒र्धन॑स्यसा॒ताव॒स्माँऽ‌अ॑विड्ढि || {6.44.9}, {6.4.1.9}, {4.7.17.4}
389 इन्द्र॒तुभ्य॒मिन्म॑घवन्नभूमव॒यंदा॒त्रेह॑रिवो॒माविवे᳚नः |

नकि॑रा॒पिर्द॑दृशेमर्त्य॒त्राकिम॒ङ्गर॑ध्र॒चोद॑नंत्वाहुः || {6.44.10}, {6.4.1.10}, {4.7.17.5}
390 माजस्व॑नेवृषभनोररीथा॒माते᳚रे॒वतः॑स॒ख्येरि॑षाम |

पू॒र्वीष्ट॑ऽ‌इन्द्रनि॒ष्षिधो॒जने᳚षुज॒ह्यसु॑ष्वी॒न्‌प्रवृ॒हापृ॑णतः || {6.44.11}, {6.4.1.11}, {4.7.18.1}
391 उद॒भ्राणी᳚वस्त॒नय᳚न्निय॒र्तीन्द्रो॒राधां॒स्यश्व्या᳚नि॒गव्या᳚ |

त्वम॑सिप्र॒दिवः॑का॒रुधा᳚या॒मात्वा᳚दा॒मान॒ऽ‌द॑भन्म॒घोनः॑ || {6.44.12}, {6.4.1.12}, {4.7.18.2}
392 अध्व᳚र्योवीर॒प्रम॒हेसु॒ताना॒मिन्द्रा᳚यभर॒ह्य॑स्य॒राजा᳚ |

यःपू॒र्व्याभि॑रु॒तनूत॑नाभिर्गी॒र्भिर्वा᳚वृ॒धेगृ॑ण॒तामृषी᳚णाम् || {6.44.13}, {6.4.1.13}, {4.7.18.3}
393 अ॒स्यमदे᳚पु॒रुवर्पां᳚सिवि॒द्वानिन्द्रो᳚वृ॒त्राण्य॑प्र॒तीज॑घान |

तमु॒प्रहो᳚षि॒मधु॑मन्तमस्मै॒सोमं᳚वी॒राय॑शि॒प्रिणे॒पिब॑ध्यै || {6.44.14}, {6.4.1.14}, {4.7.18.4}
394 पाता᳚सु॒तमिन्द्रो᳚ऽ‌अस्तु॒सोमं॒हन्ता᳚वृ॒त्रंवज्रे᳚णमन्दसा॒नः |

गन्ता᳚य॒ज्ञंप॑रा॒वत॑श्चि॒दच्छा॒वसु॑र्धी॒नाम॑वि॒ताका॒रुधा᳚याः || {6.44.15}, {6.4.1.15}, {4.7.18.5}
395 इ॒दंत्यत्‌पात्र॑मिन्द्र॒पान॒मिन्द्र॑स्यप्रि॒यम॒मृत॑मपायि |

मत्स॒द्यथा᳚सौमन॒साय॑दे॒वंव्य१॑(अ॒)स्मद्द्वेषो᳚यु॒यव॒द्‌व्यंहः॑ || {6.44.16}, {6.4.1.16}, {4.7.19.1}
396 ए॒नाम᳚न्दा॒नोज॒हिशू᳚र॒शत्रू᳚ञ्जा॒मिमजा᳚मिंमघवन्न॒मित्रा॑न् |

अ॒भि॒षे॒णाँऽ‌अ॒भ्या॒३॑(आ॒)देदि॑शाना॒न्‌परा᳚चऽ‌इन्द्र॒प्रमृ॑णाज॒हीच॑ || {6.44.17}, {6.4.1.17}, {4.7.19.2}
397 आ॒सुष्मा᳚णोमघवन्निन्द्रपृ॒त्स्व१॑(अ॒)स्मभ्यं॒महि॒वरि॑वःसु॒गंकः॑ |

अ॒पांतो॒कस्य॒तन॑यस्यजे॒षऽ‌इन्द्र॑सू॒रीन्कृ॑णु॒हिस्मा᳚नोऽ‌अ॒र्धम् || {6.44.18}, {6.4.1.18}, {4.7.19.3}
398 त्वा॒हर॑यो॒वृष॑णोयुजा॒नावृष॑रथासो॒वृष॑रश्म॒योऽत्याः᳚ |

अ॒स्म॒त्राञ्चो॒वृष॑णोवज्र॒वाहो॒वृष्णे॒मदा᳚यसु॒युजो᳚वहन्तु || {6.44.19}, {6.4.1.19}, {4.7.19.4}
399 ते᳚वृष॒न्‌वृष॑णो॒द्रोण॑मस्थुर्घृत॒प्रुषो॒नोर्मयो॒मद᳚न्तः |

इन्द्र॒प्रतुभ्यं॒वृष॑भिःसु॒तानां॒वृष्णे᳚भरन्तिवृष॒भाय॒सोम᳚म् || {6.44.20}, {6.4.1.20}, {4.7.19.5}
400 वृषा᳚सिदि॒वोवृ॑ष॒भःपृ॑थि॒व्यावृषा॒सिन्धू᳚नांवृष॒भःस्तिया᳚नाम् |

वृष्णे᳚त॒ऽ‌इन्दु᳚र्वृषभपीपायस्वा॒दूरसो᳚मधु॒पेयो॒वरा᳚य || {6.44.21}, {6.4.1.21}, {4.7.20.1}
401 अ॒यंदे॒वःसह॑सा॒जाय॑मान॒ऽ‌इन्द्रे᳚णयु॒जाप॒णिम॑स्तभायत् |

अ॒यंस्वस्य॑पि॒तुरायु॑धा॒नीन्दु॑रमुष्णा॒दशि॑वस्यमा॒याः || {6.44.22}, {6.4.1.22}, {4.7.20.2}
402 अ॒यम॑कृणोदु॒षसः॑सु॒पत्नी᳚र॒यंसूर्ये᳚ऽ‌अदधा॒ज्ज्योति॑र॒न्तः |

अ॒यंत्रि॒धातु॑दि॒विरो᳚च॒नेषु॑त्रि॒तेषु॑विन्दद॒मृतं॒निगू᳚ळ्हम् || {6.44.23}, {6.4.1.23}, {4.7.20.3}
403 अ॒यंद्यावा᳚पृथि॒वीविष्क॑भायद॒यंरथ॑मयुनक्स॒प्तर॑श्मिम् |

अ॒यंगोषु॒शच्या᳚प॒क्वम॒न्तःसोमो᳚दाधार॒दश॑यन्त्र॒मुत्स᳚म् || {6.44.24}, {6.4.1.24}, {4.7.20.4}
[45] (१-३३) त्रयस्त्रिंशदृचस्य सूक्तस्य बार्हस्पत्यः शंयऋ षिः (१-३०) प्रथमादित्रिंशदृचामिन्द्रः, (३१-३३) एकत्रिंश्यादितृचस्य च बृबर तक्षादेवते | (१-२८, ३०-३२) प्रथमाद्यष्टाविंशत्र्यचां त्रिंश्यादितृचस्य च गायत्री, (२९) एकोनत्रिंश्या प्रतिनिघृत, (३३) त्रयस्त्रिंश्याश्चानुष्टप, छन्दांसि ||
404 यऽ‌आन॑यत्‌परा॒वतः॒सुनी᳚तीतु॒र्वशं॒यदु᳚म् |

इन्द्रः॒नो॒युवा॒सखा᳚ || {6.45.1}, {6.4.2.1}, {4.7.21.1}
405 अ॒वि॒प्रेचि॒द्वयो॒दध॑दना॒शुना᳚चि॒दर्व॑ता |

इन्द्रो॒जेता᳚हि॒तंधन᳚म् || {6.45.2}, {6.4.2.2}, {4.7.21.2}
406 म॒हीर॑स्य॒प्रणी᳚तयःपू॒र्वीरु॒तप्रश॑स्तयः |

नास्य॑क्षीयन्तऽ‌ऊ॒तयः॑ || {6.45.3}, {6.4.2.3}, {4.7.21.3}
407 सखा᳚यो॒ब्रह्म॑वाह॒सेऽर्च॑त॒प्रच॑गायत |

हिनः॒प्रम॑तिर्म॒ही || {6.45.4}, {6.4.2.4}, {4.7.21.4}
408 त्वमेक॑स्यवृत्रहन्नवि॒ताद्वयो᳚रसि |

उ॒तेदृशे॒यथा᳚व॒यम् || {6.45.5}, {6.4.2.5}, {4.7.21.5}
409 नय॒सीद्वति॒द्विषः॑कृ॒णोष्यु॑क्थशं॒सिनः॑ |

नृभिः॑सु॒वीर॑ऽ‌उच्यसे || {6.45.6}, {6.4.2.6}, {4.7.22.1}
410 ब्र॒ह्माणं॒ब्रह्म॑वाहसंगी॒र्भिःसखा᳚यमृ॒ग्मिय᳚म् |

गांदो॒हसे᳚हुवे || {6.45.7}, {6.4.2.7}, {4.7.22.2}
411 यस्य॒विश्वा᳚नि॒हस्त॑योरू॒चुर्वसू᳚नि॒निद्वि॒ता |

वी॒रस्य॑पृतना॒षहः॑ || {6.45.8}, {6.4.2.8}, {4.7.22.3}
412 विदृ॒ळ्हानि॑चिदद्रिवो॒जना᳚नांशचीपते |

वृ॒हमा॒याऽ‌अ॑नानत || {6.45.9}, {6.4.2.9}, {4.7.22.4}
413 तमु॑त्वासत्यसोमपा॒ऽ‌इन्द्र॑वाजानांपते |

अहू᳚महिश्रव॒स्यवः॑ || {6.45.10}, {6.4.2.10}, {4.7.22.5}
414 तमु॑त्वा॒यःपु॒रासि॑थ॒योवा᳚नू॒नंहि॒तेधने᳚ |

हव्यः॒श्रु॑धी॒हव᳚म् || {6.45.11}, {6.4.2.11}, {4.7.23.1}
415 धी॒भिरर्व॑द्भि॒रर्व॑तो॒वाजाँ᳚ऽ‌इन्द्रश्र॒वाय्या॑न् |

त्वया᳚जेष्महि॒तंधन᳚म् || {6.45.12}, {6.4.2.12}, {4.7.23.2}
416 अभू᳚रुवीरगिर्वणोम॒हाँऽ‌इ᳚न्द्र॒धने᳚हि॒ते |

भरे᳚वितन्त॒साय्यः॑ || {6.45.13}, {6.4.2.13}, {4.7.23.3}
417 यात॑ऽ‌ऊ॒तिर॑मित्रहन्म॒क्षूज॑वस्त॒मास॑ति |

तया᳚नोहिनुही॒रथ᳚म् || {6.45.14}, {6.4.2.14}, {4.7.23.4}
418 रथे᳚नर॒थीत॑मो॒ऽस्माके᳚नाभि॒युग्व॑ना |

जेषि॑जिष्णोहि॒तंधन᳚म् || {6.45.15}, {6.4.2.15}, {4.7.23.5}
419 यऽ‌एक॒ऽ‌इत्तमु॑ष्टुहिकृष्टी॒नांविच॑र्षणिः |

पति॑र्ज॒ज्ञेवृष॑क्रतुः || {6.45.16}, {6.4.2.16}, {4.7.24.1}
420 योगृ॑ण॒तामिदासि॑था॒पिरू॒तीशि॒वःसखा᳚ |

त्वंन॑ऽ‌इन्द्रमृळय || {6.45.17}, {6.4.2.17}, {4.7.24.2}
421 धि॒ष्ववज्रं॒गभ॑स्त्योरक्षो॒हत्या᳚यवज्रिवः |

सा॒स॒ही॒ष्ठाऽ‌अ॒भिस्पृधः॑ || {6.45.18}, {6.4.2.18}, {4.7.24.3}
422 प्र॒त्नंर॑यी॒णांयुजं॒सखा᳚यंकीरि॒चोद॑नम् |

ब्रह्म॑वाहस्तमंहुवे || {6.45.19}, {6.4.2.19}, {4.7.24.4}
423 हिविश्वा᳚नि॒पार्थि॑वाँ॒ऽ‌एको॒वसू᳚नि॒पत्य॑ते |

गिर्व॑णस्तमो॒ऽ‌अध्रि॑गुः || {6.45.20}, {6.4.2.20}, {4.7.24.5}
424 नो᳚नि॒युद्भि॒रापृ॑ण॒कामं॒वाजे᳚भिर॒श्विभिः॑ |

गोम॑द्भिर्गोपतेधृ॒षत् || {6.45.21}, {6.4.2.21}, {4.7.25.1}
425 तद्‌वो᳚गायसु॒तेसचा᳚पुरुहू॒ताय॒सत्व॑ने |

शंयद्गवे॒शा॒किने᳚ || {6.45.22}, {6.4.2.22}, {4.7.25.2}
426 घा॒वसु॒र्निय॑मतेदा॒नंवाज॑स्य॒गोम॑तः |

यत्सी॒मुप॒श्रव॒द्गिरः॑ || {6.45.23}, {6.4.2.23}, {4.7.25.3}
427 कु॒वित्स॑स्य॒प्रहिव्र॒जंगोम᳚न्तंदस्यु॒हागम॑त् |

शची᳚भि॒रप॑नोवरत् || {6.45.24}, {6.4.2.24}, {4.7.25.4}
428 इ॒माऽ‌उ॑त्वाशतक्रतो॒ऽभिप्रणो᳚नुवु॒र्गिरः॑ |

इन्द्र॑व॒त्संमा॒तरः॑ || {6.45.25}, {6.4.2.25}, {4.7.25.5}
429 दू॒णाशं᳚स॒ख्यंतव॒गौर॑सिवीरगव्य॒ते |

अश्वो᳚ऽ‌अश्वाय॒तेभ॑व || {6.45.26}, {6.4.2.26}, {4.7.26.1}
430 म᳚न्दस्वा॒ह्यन्ध॑सो॒राध॑सेत॒न्वा᳚म॒हे |

स्तो॒तारं᳚नि॒देक॑रः || {6.45.27}, {6.4.2.27}, {4.7.26.2}
431 इ॒माऽ‌उ॑त्वासु॒तेसु॑ते॒नक्ष᳚न्तेगिर्वणो॒गिरः॑ |

व॒त्संगावो॒धे॒नवः॑ || {6.45.28}, {6.4.2.28}, {4.7.26.3}
432 पु॒रू॒तमं᳚पुरू॒णांस्तो᳚तॄ॒णांविवा᳚चि |

वाजे᳚भिर्वाजय॒ताम् || {6.45.29}, {6.4.2.29}, {4.7.26.4}
433 अ॒स्माक॑मिन्द्रभूतुते॒स्तोमो॒वाहि॑ष्ठो॒ऽ‌अन्त॑मः |

अ॒स्मान्‌रा॒येम॒हेहि॑नु || {6.45.30}, {6.4.2.30}, {4.7.26.5}
434 अधि॑बृ॒बुःप॑णी॒नांवर्षि॑ष्ठेमू॒र्धन्न॑स्थात् |

उ॒रुःकक्षो॒गा॒ङ्ग्यः || {6.45.31}, {6.4.2.31}, {4.7.26.6}
435 यस्य॑वा॒योरि॑वद्र॒वद्भ॒द्रारा॒तिःस॑ह॒स्रिणी᳚ |

स॒द्योदा॒नाय॒मंह॑ते || {6.45.32}, {6.4.2.32}, {4.7.26.7}
436 तत्सुनो॒विश्वे᳚ऽ‌अ॒र्यऽ‌सदा᳚गृणन्तिका॒रवः॑ |

बृ॒बुंस॑हस्र॒दात॑मंसू॒रिंस॑हस्र॒सात॑मम् || {6.45.33}, {6.4.2.33}, {4.7.26.8}
[46] (१-१४) चतुदर्श र्चस्य सूक्तस्य बार्हस्पत्यः शंय षिः, इन्द्रो देवता | प्रगाथः (विषमर्चाम् बृहती, समर्चाम् सतोबृहती) छन्दः ||
437 त्वामिद्धिहवा᳚महेसा॒तावाज॑स्यका॒रवः॑ |

त्वांवृ॒त्रेष्वि᳚न्द्र॒सत्‌प॑तिं॒नर॒स्त्वांकाष्ठा॒स्वर्व॑तः || {6.46.1}, {6.4.3.1}, {4.7.27.1}
438 त्वंन॑श्चित्रवज्रहस्तधृष्णु॒याम॒हःस्त॑वा॒नोऽ‌अ॑द्रिवः |

गामश्वं᳚र॒थ्य॑मिन्द्र॒संकि॑रस॒त्रावाजं॒जि॒ग्युषे᳚ || {6.46.2}, {6.4.3.2}, {4.7.27.2}
439 यःस॑त्रा॒हाविच॑र्षणि॒रिन्द्रं॒तंहू᳚महेव॒यम् |

सह॑स्रमुष्क॒तुवि॑नृम्ण॒सत्‌प॑ते॒भवा᳚स॒मत्सु॑नोवृ॒धे || {6.46.3}, {6.4.3.3}, {4.7.27.3}
440 बाध॑से॒जना᳚न्‌वृष॒भेव॑म॒न्युना॒घृषौ᳚मी॒ळ्हऋ॑चीषम |

अ॒स्माकं᳚बोध्यवि॒ताम॑हाध॒नेत॒नूष्व॒प्सुसूर्ये᳚ || {6.46.4}, {6.4.3.4}, {4.7.27.4}
441 इन्द्र॒ज्येष्ठं᳚न॒ऽ‌भ॑रँ॒ऽ‌ओजि॑ष्ठं॒पपु॑रि॒श्रवः॑ |

येने॒मेचि॑त्रवज्रहस्त॒रोद॑सी॒ऽ‌ओभेसु॑शिप्र॒प्राः || {6.46.5}, {6.4.3.5}, {4.7.27.5}
442 त्वामु॒ग्रमव॑सेचर्षणी॒सहं॒राज᳚न्दे॒वेषु॑हूमहे |

विश्वा॒सुनो᳚विथु॒रापि॑ब्द॒नाव॑सो॒ऽमित्रा᳚न्‌त्सु॒षहा᳚न्कृधि || {6.46.6}, {6.4.3.6}, {4.7.28.1}
443 यदि᳚न्द्र॒नाहु॑षी॒ष्वाँऽ‌ओजो᳚नृ॒म्णंच॑कृ॒ष्टिषु॑ |

यद्‌वा॒पञ्च॑क्षिती॒नांद्यु॒म्नमाभ॑रस॒त्राविश्वा᳚नि॒पौंस्या᳚ || {6.46.7}, {6.4.3.7}, {4.7.28.2}
444 यद्‌वा᳚तृ॒क्षौम॑घवन्द्रु॒ह्यावाजने॒यत्‌पू॒रौकच्च॒वृष्ण्य᳚म् |

अ॒स्मभ्यं॒तद्रि॑रीहि॒संनृ॒षाह्ये॒ऽमित्रा᳚न्‌पृ॒त्सुतु॒र्वणे᳚ || {6.46.8}, {6.4.3.8}, {4.7.28.3}
445 इन्द्र॑त्रि॒धातु॑शर॒णंत्रि॒वरू᳚थंस्वस्ति॒मत् |

छ॒र्दिर्य॑च्छम॒घव॑द्भ्यश्च॒मह्यं᳚या॒वया᳚दि॒द्युमे᳚भ्यः || {6.46.9}, {6.4.3.9}, {4.7.28.4}
446 येग᳚व्य॒तामन॑सा॒शत्रु॑माद॒भुर॑भिप्र॒घ्नन्ति॑धृष्णु॒या |

अध॑स्मानोमघवन्निन्द्रगिर्वणस्तनू॒पाऽ‌अन्त॑मोभव || {6.46.10}, {6.4.3.10}, {4.7.28.5}
447 अध॑स्मानोवृ॒धेभ॒वेन्द्र॑ना॒यम॑वायु॒धि |

यद॒न्तरि॑क्षेप॒तय᳚न्तिप॒र्णिनो᳚दि॒द्यव॑स्ति॒ग्ममू᳚र्धानः || {6.46.11}, {6.4.3.11}, {4.7.29.1}
448 यत्र॒शूरा᳚सस्त॒न्वो᳚वितन्व॒तेप्रि॒याशर्म॑पितॄ॒णाम् |

अध॑स्मायच्छत॒न्वे॒३॑(ए॒)तने᳚छ॒र्दिर॒चित्तं᳚या॒वय॒द्वेषः॑ || {6.46.12}, {6.4.3.12}, {4.7.29.2}
449 यदि᳚न्द्र॒सर्गे॒ऽ‌अर्व॑तश्चो॒दया᳚सेमहाध॒ने |

अ॒स॒म॒नेऽ‌अध्व॑निवृजि॒नेप॒थिश्ये॒नाँऽ‌इ॑वश्रवस्य॒तः || {6.46.13}, {6.4.3.13}, {4.7.29.3}
450 सिन्धूँ᳚रिवप्रव॒णऽ‌आ᳚शु॒याय॒तोयदि॒क्लोश॒मनु॒ष्वणि॑ |

येवयो॒वर्वृ॑त॒त्यामि॑षिगृभी॒ताबा॒ह्वोर्गवि॑ || {6.46.14}, {6.4.3.14}, {4.7.29.4}
[47] (१-३१) एकत्रिंशदृचस्य सूक्तस्य भारद्वाजो गर्ग ऋषिः | (१-५) प्रथमादिपञ्चर्चाम् सोमः, (६-१९, २१) षष्ठ्यादिचतुदर्श निआमेकविंश्याश्चेन्द्रः, (२०) विंश्याः प्रथमपादस्य देवाः, द्वितीयपादस्य भूमिः, तृतीयपादस्य बृहस्पतिः, चतुथर्प दिस्य चेन्द्रः, (२२-२५) द्वाविंश्यादिचतसृणां साञ्जयस्य प्रस्तोकस्य दानस्तुतिः, (२६-२८) षड्विशं यादितृचस्य रथः, (२९-३१) एकोनत्रिंश्यादितृचस्य दुन्दुभिः, (३१) एकत्रिंश्या उत्तरार्धस्य च इन्द्रो देवताः | (१-१८, २०-२२, २६, २८-३१) प्रथमाद्यष्टादशों विंश्यादितृचस्य षड़िवशं या अष्टाविंश्यादिचतसृणाञ्च त्रिष्टुप्, (१९) एकोनविंश्या बृहती, (२३) त्रयोविंश्या अनुष्टुप् (२४) चतुर्विंश्या गायत्री, (२५) पञ्चविंश्या द्विपदा त्रिष्टुप्, (२७) सप्तविंश्याश्च जगती छन्दांसि ||
451 स्वा॒दुष्किला॒यंमधु॑माँऽ‌उ॒तायंती॒व्रःकिला॒यंरस॑वाँऽ‌उ॒तायम् |

उ॒तोन्व१॑(अ॒)स्यप॑पि॒वांस॒मिन्द्रं॒कश्च॒नस॑हतऽ‌आह॒वेषु॑ || {6.47.1}, {6.4.4.1}, {4.7.30.1}
452 अ॒यंस्वा॒दुरि॒हमदि॑ष्ठऽ‌आस॒यस्येन्द्रो᳚वृत्र॒हत्ये᳚म॒माद॑ |

पु॒रूणि॒यश्च्यौ॒त्नाशम्ब॑रस्य॒विन॑व॒तिंनव॑दे॒ह्यो॒३॑(ओ॒)हन् || {6.47.2}, {6.4.4.2}, {4.7.30.2}
453 अ॒यंमे᳚पी॒तऽ‌उदि॑यर्ति॒वाच॑म॒यंम॑नी॒षामु॑श॒तीम॑जीगः |

अ॒यंषळु॒र्वीर॑मिमीत॒धीरो॒याभ्यो॒भुव॑नं॒कच्च॒नारे || {6.47.3}, {6.4.4.3}, {4.7.30.3}
454 अ॒यंयोव॑रि॒माणं᳚पृथि॒व्याव॒र्ष्माणं᳚दि॒वोऽ‌अकृ॑णोद॒यंसः |

अ॒यंपी॒यूषं᳚ति॒सृषु॑प्र॒वत्सु॒सोमो᳚दाधारो॒र्व१॑(अ॒)'न्तरि॑क्षम् || {6.47.4}, {6.4.4.4}, {4.7.30.4}
455 अ॒यंवि॑दच्चित्र॒दृशी᳚क॒मर्णः॑शु॒क्रस॑द्मनामु॒षसा॒मनी᳚के |

अ॒यंम॒हान्म॑ह॒तास्कम्भ॑ने॒नोद्द्याम॑स्तभ्नाद्वृष॒भोम॒रुत्वा॑न् || {6.47.5}, {6.4.4.5}, {4.7.30.5}
456 धृ॒षत्‌पि॑बक॒लशे॒सोम॑मिन्द्रवृत्र॒हाशू᳚रसम॒रेवसू᳚नाम् |

माध्यं᳚दिने॒सव॑न॒ऽ‌वृ॑षस्वरयि॒स्थानो᳚र॒यिम॒स्मासु॑धेहि || {6.47.6}, {6.4.4.6}, {4.7.31.1}
457 इन्द्र॒प्रणः॑पुरए॒तेव॑पश्य॒प्रनो᳚नयप्रत॒रंवस्यो॒ऽ‌अच्छ॑ |

भवा᳚सुपा॒रोऽ‌अ॑तिपार॒योनो॒भवा॒सुनी᳚तिरु॒तवा॒मनी᳚तिः || {6.47.7}, {6.4.4.7}, {4.7.31.2}
458 उ॒रुंनो᳚लो॒कमनु॑नेषिवि॒द्वान्‌त्स्व᳚र्व॒ज्ज्योति॒रभ॑यंस्व॒स्ति |

ऋ॒ष्वात॑ऽ‌इन्द्र॒स्थवि॑रस्यबा॒हूऽ‌उप॑स्थेयामशर॒णाबृ॒हन्ता᳚ || {6.47.8}, {6.4.4.8}, {4.7.31.3}
459 वरि॑ष्ठेनऽ‌इन्द्रव॒न्धुरे᳚धा॒वहि॑ष्ठयोःशताव॒न्नश्व॑यो॒रा |

इष॒माव॑क्षी॒षांवर्षि॑ष्ठां॒मान॑स्तारीन्मघव॒न्रायो᳚ऽ‌अ॒र्यः || {6.47.9}, {6.4.4.9}, {4.7.31.4}
460 इन्द्र॑मृ॒ळमह्यं᳚जी॒वातु॑मिच्छचो॒दय॒धिय॒मय॑सो॒धारा᳚म् |

यत्किंचा॒हंत्वा॒युरि॒दंवदा᳚मि॒तज्जु॑षस्वकृ॒धिमा᳚दे॒वव᳚न्तम् || {6.47.10}, {6.4.4.10}, {4.7.31.5}
461 त्रा॒तार॒मिन्द्र॑मवि॒तार॒मिन्द्रं॒हवे᳚हवेसु॒हवं॒शूर॒मिन्द्र᳚म् |

ह्वया᳚मिश॒क्रंपु॑रुहू॒तमिन्द्रं᳚स्व॒स्तिनो᳚म॒घवा᳚धा॒त्विन्द्रः॑ || {6.47.11}, {6.4.4.11}, {4.7.32.1}
462 इन्द्रः॑सु॒त्रामा॒स्ववाँ॒ऽ‌अवो᳚भिःसुमृळी॒कोभ॑वतुवि॒श्ववे᳚दाः |

बाध॑तां॒द्वेषो॒ऽ‌अभ॑यंकृणोतुसु॒वीर्य॑स्य॒पत॑यःस्याम || {6.47.12}, {6.4.4.12}, {4.7.32.2}
463 तस्य॑व॒यंसु॑म॒तौय॒ज्ञिय॒स्यापि॑भ॒द्रेसौ᳚मन॒सेस्या᳚म |

सु॒त्रामा॒स्ववाँ॒ऽ‌इन्द्रो᳚ऽ‌अ॒स्मेऽ‌आ॒राच्चि॒द्द्वेषः॑सनु॒तर्यु॑योतु || {6.47.13}, {6.4.4.13}, {4.7.32.3}
464 अव॒त्वेऽ‌इ᳚न्द्रप्र॒वतो॒नोर्मिर्गिरो॒ब्रह्मा᳚णिनि॒युतो᳚धवन्ते |

उ॒रूराधः॒सव॑नापु॒रूण्य॒पोगाव॑ज्रिन्युवसे॒समिन्दू॑न् || {6.47.14}, {6.4.4.14}, {4.7.32.4}
465 कऽ‌ईं᳚स्तव॒त्कःपृ॑णा॒त्कोय॑जाते॒यदु॒ग्रमिन्म॒घवा᳚वि॒श्वहावे᳚त् |

पादा᳚विवप्र॒हर᳚न्न॒न्यम᳚न्यंकृ॒णोति॒पूर्व॒मप॑रं॒शची᳚भिः || {6.47.15}, {6.4.4.15}, {4.7.32.5}
466 शृ॒ण्वेवी॒रऽ‌उ॒ग्रमु॑ग्रंदमा॒यन्न॒न्यम᳚न्यमतिनेनी॒यमा᳚नः |

ए॒ध॒मा॒न॒द्विळु॒भय॑स्य॒राजा᳚चोष्कू॒यते॒विश॒ऽ‌इन्द्रो᳚मनु॒ष्या॑न् || {6.47.16}, {6.4.4.16}, {4.7.33.1}
467 परा॒पूर्वे᳚षांस॒ख्यावृ॑णक्तिवि॒तर्तु॑राणो॒ऽ‌अप॑रेभिरेति |

अना᳚नुभूतीरवधून्वा॒नःपू॒र्वीरिन्द्रः॑श॒रद॑स्तर्तरीति || {6.47.17}, {6.4.4.17}, {4.7.33.2}
468 रू॒पंरू᳚पं॒प्रति॑रूपोबभूव॒तद॑स्यरू॒पंप्र॑ति॒चक्ष॑णाय |

इन्द्रो᳚मा॒याभिः॑पुरु॒रूप॑ऽ‌ईयतेयु॒क्ताह्य॑स्य॒हर॑यःश॒तादश॑ || {6.47.18}, {6.4.4.18}, {4.7.33.3}
469 यु॒जा॒नोह॒रिता॒रथे॒भूरि॒त्वष्टे॒हरा᳚जति |

कोवि॒श्वाहा᳚द्विष॒तःपक्ष॑ऽ‌आसतऽ‌उ॒तासी᳚नेषुसू॒रिषु॑ || {6.47.19}, {6.4.4.19}, {4.7.33.4}
470 अ॒ग॒व्यू॒तिक्षेत्र॒माग᳚न्मदेवाऽ‌उ॒र्वीस॒तीभूमि॑रंहूर॒णाभू᳚त् |

बृह॑स्पते॒प्रचि॑कित्सा॒गवि॑ष्टावि॒त्थास॒तेज॑रि॒त्रऽ‌इ᳚न्द्र॒पन्था᳚म् || {6.47.20}, {6.4.4.20}, {4.7.33.5}
471 दि॒वेदि॑वेस॒दृशी᳚र॒न्यमर्धं᳚कृ॒ष्णाऽ‌अ॑सेध॒दप॒सद्म॑नो॒जाः |

अह᳚न्दा॒सावृ॑ष॒भोव॑स्न॒यन्तो॒दव्र॑जेव॒र्चिनं॒शम्ब॑रं || {6.47.21}, {6.4.4.21}, {4.7.34.1}
472 प्र॒स्तो॒कऽ‌इन्नुराध॑सस्तऽ‌इन्द्र॒दश॒कोश॑यी॒र्दश॑वा॒जिनो᳚ऽदात् |

दिवो᳚दासादतिथि॒ग्वस्य॒राधः॑शाम्ब॒रंवसु॒प्रत्य॑ग्रभीष्म || {6.47.22}, {6.4.4.22}, {4.7.34.2}
473 दशाश्वा॒न्दश॒कोशा॒न्दश॒वस्त्राधि॑भोजना |

दशो᳚हिरण्यपि॒ण्डान्दिवो᳚दासादसानिषम् || {6.47.23}, {6.4.4.23}, {4.7.34.3}
474 दश॒रथा॒न्‌प्रष्टि॑मतःश॒तंगाऽ‌अथ᳚र्वभ्यः |

अ॒श्व॒थःपा॒यवे᳚ऽदात् || {6.47.24}, {6.4.4.24}, {4.7.34.4}
475 महि॒राधो᳚वि॒श्वज᳚न्यं॒दधा᳚नान्‌भ॒रद्वा᳚जान्‌त्सार्ञ्ज॒योऽ‌अ॒भ्य॑यष्ट || {6.47.25}, {6.4.4.25}, {4.7.34.5}
476 वन॑स्पतेवी॒ड्व᳚ङ्गो॒हिभू॒याऽ‌अ॒स्मत्स॑खाप्र॒तर॑णःसु॒वीरः॑ |

गोभिः॒संन॑द्धोऽ‌असिवी॒ळय॑स्वास्था॒ताते᳚जयतु॒जेत्वा᳚नि || {6.47.26}, {6.4.4.26}, {4.7.35.1}
477 दि॒वस्पृ॑थि॒व्याःपर्योज॒ऽ‌उद्भृ॑तं॒वन॒स्पति॑भ्यः॒पर्याभृ॑तं॒सहः॑ |

अ॒पामो॒ज्मानं॒परि॒गोभि॒रावृ॑त॒मिन्द्र॑स्य॒वज्रं᳚ह॒विषा॒रथं᳚यज || {6.47.27}, {6.4.4.27}, {4.7.35.2}
478 इन्द्र॑स्य॒वज्रो᳚म॒रुता॒मनी᳚कंमि॒त्रस्य॒गर्भो॒वरु॑णस्य॒नाभिः॑ |

सेमांनो᳚ह॒व्यदा᳚तिंजुषा॒णोदेव॑रथ॒प्रति॑ह॒व्यागृ॑भाय || {6.47.28}, {6.4.4.28}, {4.7.35.3}
479 उप॑श्वासयपृथि॒वीमु॒तद्यांपु॑रु॒त्राते᳚मनुतां॒विष्ठि॑तं॒जग॑त् |

दु᳚न्दुभेस॒जूरिन्द्रे᳚णदे॒वैर्दू॒राद्दवी᳚यो॒ऽ‌अप॑सेध॒शत्रू॑न् || {6.47.29}, {6.4.4.29}, {4.7.35.4}
480 क्र᳚न्दय॒बल॒मोजो᳚न॒ऽ‌धा॒निःष्ट॑निहिदुरि॒ताबाध॑मानः |

अप॑प्रोथदुन्दुभेदु॒च्छुना᳚ऽ‌इ॒तऽ‌इन्द्र॑स्यमु॒ष्टिर॑सिवी॒ळय॑स्व || {6.47.30}, {6.4.4.30}, {4.7.35.5}
481 आमूर॑जप्र॒त्याव॑र्तये॒माःके᳚तु॒मद्दु᳚न्दु॒भिर्वा᳚वदीति |

समश्व॑पर्णा॒श्चर᳚न्तिनो॒नरो॒ऽस्माक॑मिन्द्रर॒थिनो᳚जयन्तु || {6.47.31}, {6.4.4.31}, {4.7.35.6}
[48] (१-२२) द्वाविंशत्यृचस्य सूक्तस्य बार्हस्पत्यः शंय षिः (१-१०) प्रथमादिदशर्चामग्निः, (११-१५, २०-२१) एकादश्यादिपञ्चानां विंश्येकविंश्योश्च मरुतः (१३-१५) त्रयोदश्यादितृचस्य लिङ्गोक्ता वा ), (१३-१९) षोडश्यादिचतसृणां पूषा, (२२) द्वाविंश्याश्च द्यावाभूमी वा पृश्निर्वा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् प्रगाथः ( (१, ३, ५, ९) प्रथमातृतीयापञ्चमीनवमीनां बृहती, (२, ४, १०, १२) द्वितीयाचतुर्थीदशमीद्वादशीनां सतोबृहती, (६, ८), षष्ठ्यष्टम्योर्महासतोबृहती, (७) सप्तम्या महाबृहती, (११) एकादश्याश्च ककुप), (१३, १८) त्रयोदश्यष्टादश्योः पुर उष्णिक्, (१४, १९-२०) चतुदर्श येकोनविंशीविंशीनां बृहती, (१५) पञ्चदश्या अतिजगती, (१६) षोडश्याः ककुप, (१७) सप्तदश्याः सतोबृहती, (२१) एकविंश्या यवमध्या महाबृहती, ३७४ ऋक् वेद (२२) द्वाविंश्याश्चानुष्टप् छन्दांसि ||
482 य॒ज्ञाय॑ज्ञावोऽ‌अ॒ग्नये᳚गि॒रागि॑राच॒दक्ष॑से |

प्रप्र॑व॒यम॒मृतं᳚जा॒तवे᳚दसंप्रि॒यंमि॒त्रंशं᳚सिषम् || {6.48.1}, {6.4.5.1}, {4.8.1.1}
483 ऊ॒र्जोनपा᳚तं॒हि॒नायम॑स्म॒युर्दाशे᳚मह॒व्यदा᳚तये |

भुव॒द्वाजे᳚ष्ववि॒ताभुव॑द्वृ॒धऽ‌उ॒तत्रा॒तात॒नूना᳚म् || {6.48.2}, {6.4.5.2}, {4.8.1.2}
484 वृषा॒ह्य॑ग्नेऽ‌अ॒जरो᳚म॒हान्‌वि॒भास्य॒र्चिषा᳚ |

अज॑स्रेणशो॒चिषा॒शोशु॑चच्छुचेसुदी॒तिभिः॒सुदी᳚दिहि || {6.48.3}, {6.4.5.3}, {4.8.1.3}
485 म॒होदे॒वान्‌यज॑सि॒यक्ष्या᳚नु॒षक्तव॒क्रत्वो॒तदं॒सना᳚ |

अ॒र्वाचः॑सींकृणुह्य॒ग्नेऽव॑से॒रास्व॒वाजो॒तवं᳚स्व || {6.48.4}, {6.4.5.4}, {4.8.1.4}
486 यमापो॒ऽ‌अद्र॑यो॒वना॒गर्भ॑मृ॒तस्य॒पिप्र॑ति |

सह॑सा॒योम॑थि॒तोजाय॑ते॒नृभिः॑पृथि॒व्याऽ‌अधि॒सान॑वि || {6.48.5}, {6.4.5.5}, {4.8.1.5}
487 यःप॒प्रौभा॒नुना॒रोद॑सीऽ‌उ॒भेधू॒मेन॑धावतेदि॒वि |

ति॒रस्तमो᳚ददृश॒ऽ‌ऊर्म्या॒स्वाश्या॒वास्व॑रु॒षोवृषाश्या॒वाऽ‌अ॑रु॒षोवृषा᳚ || {6.48.6}, {6.4.5.6}, {4.8.2.1}
488 बृ॒हद्भि॑रग्नेऽ‌अ॒र्चिभिः॑शु॒क्रेण॑देवशो॒चिषा᳚ |

भ॒रद्वा᳚जेसमिधा॒नोय॑विष्ठ्यरे॒वन्नः॑शुक्रदीदिहिद्यु॒मत्‌पा᳚वकदीदिहि || {6.48.7}, {6.4.5.7}, {4.8.2.2}
489 विश्वा᳚सांगृ॒हप॑तिर्वि॒शाम॑सि॒त्वम॑ग्ने॒मानु॑षीणाम् |

श॒तंपू॒र्भिर्य॑विष्ठपा॒ह्यंह॑सःसमे॒द्धारं᳚श॒तंहिमाः᳚स्तो॒तृभ्यो॒येच॒दद॑ति || {6.48.8}, {6.4.5.8}, {4.8.2.3}
490 त्वंन॑श्चि॒त्रऽ‌ऊ॒त्यावसो॒राधां᳚सिचोदय |

अ॒स्यरा॒यस्त्वम॑ग्नेर॒थीर॑सिवि॒दागा॒धंतु॒चेतुनः॑ || {6.48.9}, {6.4.5.9}, {4.8.2.4}
491 पर्षि॑तो॒कंतन॑यंप॒र्तृभि॒ष्ट्वमद॑ब्धै॒रप्र॑युत्वभिः |

अग्ने॒हेळां᳚सि॒दैव्या᳚युयोधि॒नोऽदे᳚वानि॒ह्वरां᳚सि || {6.48.10}, {6.4.5.10}, {4.8.2.5}
492 स॑खायःसब॒र्दुघां᳚धे॒नुम॑जध्व॒मुप॒नव्य॑सा॒वचः॑ |

सृ॒जध्व॒मन॑पस्फुराम् || {6.48.11}, {6.4.5.11}, {4.8.3.1}
493 याशर्धा᳚य॒मारु॑ताय॒स्वभा᳚नवे॒श्रवोऽमृ॑त्यु॒धुक्ष॑त |

यामृ॑ळी॒केम॒रुतां᳚तु॒राणां॒यासु॒म्नैरे᳚व॒याव॑री || {6.48.12}, {6.4.5.12}, {4.8.3.2}
494 भ॒रद्वा᳚जा॒याव॑धुक्षतद्वि॒ता |

धे॒नुंच॑वि॒श्वदो᳚हस॒मिषं᳚वि॒श्वभो᳚जसम् || {6.48.13}, {6.4.5.13}, {4.8.3.3}
495 तंव॒ऽ‌इन्द्रं॒सु॒क्रतुं॒वरु॑णमिवमा॒यिन᳚म् |

अ॒र्य॒मणं॒म॒न्द्रंसृ॒प्रभो᳚जसं॒विष्णुं॒स्तु॑षऽ‌आ॒दिशे᳚ || {6.48.14}, {6.4.5.14}, {4.8.3.4}
496 त्वे॒षंशर्धो॒मारु॑तंतुवि॒ष्वण्य॑न॒र्वाणं᳚पू॒षणं॒संयथा᳚श॒ता |

संस॒हस्रा॒कारि॑षच्चर्ष॒णिभ्य॒ऽ‌आँऽ‌आ॒विर्गू॒ळ्हावसू᳚करत्सु॒वेदा᳚नो॒वसू᳚करत् || {6.48.15}, {6.4.5.15}, {4.8.3.5}
497 मा᳚पूष॒न्नुप॑द्रव॒शंसि॑षं॒नुते᳚ऽ‌अपिक॒र्णऽ‌आ᳚घृणे |

अ॒घाऽ‌अ॒र्योऽ‌अरा᳚तयः || {6.48.16}, {6.4.5.16}, {4.8.3.6}
498 माका᳚क॒म्बीर॒मुद्वृ॑हो॒वन॒स्पति॒मश॑स्ती॒र्विहिनीन॑शः |

मोतसूरो॒ऽ‌अह॑ऽ‌ए॒वाच॒नग्री॒वाऽ‌आ॒दध॑ते॒वेः || {6.48.17}, {6.4.5.17}, {4.8.4.1}
499 दृते᳚रिवतेऽवृ॒कम॑स्तुस॒ख्यम् |

अच्छि॑द्रस्यदध॒न्वतः॒सुपू᳚र्णस्यदध॒न्वतः॑ || {6.48.18}, {6.4.5.18}, {4.8.4.2}
500 प॒रोहिमर्त्यै॒रसि॑स॒मोदे॒वैरु॒तश्रि॒या |

अ॒भिख्यः॑पूष॒न्‌पृत॑नासुन॒स्त्वमवा᳚नू॒नंयथा᳚पु॒रा || {6.48.19}, {6.4.5.19}, {4.8.4.3}
501 वा॒मीवा॒मस्य॑धूतयः॒प्रणी᳚तिरस्तुसू॒नृता᳚ |

दे॒वस्य॑वामरुतो॒मर्त्य॑स्यवेजा॒नस्य॑प्रयज्यवः || {6.48.20}, {6.4.5.20}, {4.8.4.4}
502 स॒द्यश्चि॒द्यस्य॑चर्कृ॒तिःपरि॒द्यांदे॒वोनैति॒सूर्यः॑ |

त्वे॒षंशवो᳚दधिरे॒नाम॑य॒ज्ञियं᳚म॒रुतो᳚वृत्र॒हंशवो॒ज्येष्ठं᳚वृत्र॒हंशवः॑ || {6.48.21}, {6.4.5.21}, {4.8.4.5}
503 स॒कृद्ध॒द्यौर॑जायतस॒कृद्भूमि॑रजायत |

पृश्न्या᳚दु॒ग्धंस॒कृत्‌पय॒स्तद॒न्योनानु॑जायते || {6.48.22}, {6.4.5.22}, {4.8.4.6}
[49] (१-१५) पञ्चदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-१४) प्रथमादिचतुर्दश ! त्रिष्टुप, (१५) पञ्चदश्याश्च शक्वरी छन्दसी ||
504 स्तु॒षेजनं᳚सुव्र॒तंनव्य॑सीभिर्गी॒र्भिर्मि॒त्रावरु॑णासुम्न॒यन्ता᳚ |

तऽ‌ग॑मन्तु॒तऽ‌इ॒हश्रु॑वन्तुसुक्ष॒त्रासो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निः || {6.49.1}, {6.4.6.1}, {4.8.5.1}
505 वि॒शोवि॑श॒ऽ‌ईड्य॑मध्व॒रेष्वदृ॑प्तक्रतुमर॒तिंयु॑व॒त्योः |

दि॒वःशिशुं॒सह॑सःसू॒नुम॒ग्निंय॒ज्ञस्य॑के॒तुम॑रु॒षंयज॑ध्यै || {6.49.2}, {6.4.6.2}, {4.8.5.2}
506 अ॒रु॒षस्य॑दुहि॒तरा॒विरू᳚पे॒स्तृभि॑र॒न्यापि॑पि॒शेसूरो᳚ऽ‌अ॒न्या |

मि॒थ॒स्तुरा᳚वि॒चर᳚न्तीपाव॒केमन्म॑श्रु॒तंन॑क्षतऋ॒च्यमा᳚ने || {6.49.3}, {6.4.6.3}, {4.8.5.3}
507 प्रवा॒युमच्छा᳚बृह॒तीम॑नी॒षाबृ॒हद्र॑यिंवि॒श्ववा᳚रंरथ॒प्राम् |

द्यु॒तद्या᳚मानि॒युतः॒पत्य॑मानःक॒विःक॒विमि॑यक्षसिप्रयज्यो || {6.49.4}, {6.4.6.4}, {4.8.5.4}
508 मे॒वपु॑श्छदयद॒श्विनो॒र्योरथो᳚वि॒रुक्मा॒न्मन॑सायुजा॒नः |

येन॑नरानासत्येष॒यध्यै᳚व॒र्तिर्या॒थस्तन॑याय॒त्मने᳚ || {6.49.5}, {6.4.6.5}, {4.8.5.5}
509 पर्ज᳚न्यवातावृषभापृथि॒व्याःपुरी᳚षाणिजिन्वत॒मप्या᳚नि |

सत्य॑श्रुतःकवयो॒यस्य॑गी॒र्भिर्जग॑तःस्थात॒र्जग॒दाकृ॑णुध्वम् || {6.49.6}, {6.4.6.6}, {4.8.6.1}
510 पावी᳚रवीक॒न्या᳚चि॒त्रायुः॒सर॑स्वतीवी॒रप॑त्नी॒धियं᳚धात् |

ग्नाभि॒रच्छि॑द्रंशर॒णंस॒जोषा᳚दुरा॒धर्षं᳚गृण॒तेशर्म॑यंसत् || {6.49.7}, {6.4.6.7}, {4.8.6.2}
511 प॒थस्प॑थः॒परि॑पतिंवच॒स्याकामे᳚नकृ॒तोऽ‌अ॒भ्या᳚नळ॒र्कम् |

नो᳚रासच्छु॒रुध॑श्च॒न्द्राग्रा॒धियं᳚धियंसीषधाति॒प्रपू॒षा || {6.49.8}, {6.4.6.8}, {4.8.6.3}
512 प्र॒थ॒म॒भाजं᳚य॒शसं᳚वयो॒धांसु॑पा॒णिंदे॒वंसु॒गभ॑स्ति॒मृभ्व᳚म् |

होता᳚यक्षद्यज॒तंप॒स्त्या᳚नाम॒ग्निस्त्वष्टा᳚रंसु॒हवं᳚वि॒भावा᳚ || {6.49.9}, {6.4.6.9}, {4.8.6.4}
513 भुव॑नस्यपि॒तरं᳚गी॒र्भिरा॒भीरु॒द्रंदिवा᳚व॒र्धया᳚रु॒द्रम॒क्तौ |

बृ॒हन्त॑मृ॒ष्वम॒जरं᳚सुषु॒म्नमृध॑ग्घुवेमक॒विने᳚षि॒तासः॑ || {6.49.10}, {6.4.6.10}, {4.8.6.5}
514 यु॑वानःकवयोयज्ञियासो॒मरु॑तोग॒न्तगृ॑ण॒तोव॑र॒स्याम् |

अ॒चि॒त्रंचि॒द्धिजिन्व॑थावृ॒धन्त॑ऽ‌इ॒त्थानक्ष᳚न्तोनरोऽ‌अङ्गिर॒स्वत् || {6.49.11}, {6.4.6.11}, {4.8.7.1}
515 प्रवी॒राय॒प्रत॒वसे᳚तु॒रायाजा᳚यू॒थेव॑पशु॒रक्षि॒रस्त᳚म् |

पि॑स्पृशतित॒न्‌वि॑श्रु॒तस्य॒स्तृभि॒र्ननाकं᳚वच॒नस्य॒विपः॑ || {6.49.12}, {6.4.6.12}, {4.8.7.2}
516 योरजां᳚सिविम॒मेपार्थि॑वानि॒त्रिश्चि॒द्विष्णु॒र्मन॑वेबाधि॒ताय॑ |

तस्य॑ते॒शर्म᳚न्नुपद॒द्यमा᳚नेरा॒याम॑देमत॒न्वा॒३॑(आ॒)तना᳚ || {6.49.13}, {6.4.6.13}, {4.8.7.3}
517 तन्नोऽहि॑र्बु॒ध्न्यो᳚ऽ‌अ॒द्भिर॒र्कैस्तत्‌पर्व॑त॒स्तत्स॑वि॒ताचनो᳚धात् |

तदोष॑धीभिर॒भिरा᳚ति॒षाचो॒भगः॒पुरं᳚धिर्जिन्वतु॒प्ररा॒ये || {6.49.14}, {6.4.6.14}, {4.8.7.4}
518 नुनो᳚र॒यिंर॒थ्यं᳚चर्षणि॒प्रांपु॑रु॒वीरं᳚म॒हऋ॒तस्य॑गो॒पाम् |

क्षयं᳚दाता॒जरं॒येन॒जना॒न्‌त्स्पृधो॒ऽ‌अदे᳚वीर॒भिच॒क्रमा᳚म॒विश॒ऽ‌आदे᳚वीर॒भ्य१॑(अ॒)श्नवा᳚म || {6.49.15}, {6.4.6.15}, {4.8.7.5}
[50] (१-१५) पञ्चदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | त्रिष्टुप् छन्दः ||
519 हु॒वेवो᳚दे॒वीमदि॑तिं॒नमो᳚भिर्मृळी॒काय॒वरु॑णंमि॒त्रम॒ग्निम् |

अ॒भि॒क्ष॒दाम᳚र्य॒मणं᳚सु॒शेवं᳚त्रा॒तॄन्दे॒वान्‌त्स॑वि॒तारं॒भगं᳚ || {6.50.1}, {6.5.1.1}, {4.8.8.1}
520 सु॒ज्योति॑षःसूर्य॒दक्ष॑पितॄननागा॒स्त्वेसु॑महोवीहिदे॒वान् |

द्वि॒जन्मा᳚नो॒ऋ॑त॒सापः॑स॒त्याःस्व᳚र्वन्तोयज॒ताऽ‌अ॑ग्निजि॒ह्वाः || {6.50.2}, {6.5.1.2}, {4.8.8.2}
521 उ॒तद्या᳚वापृथिवीक्ष॒त्रमु॒रुबृ॒हद्रो᳚दसीशर॒णंसु॑षुम्ने |

म॒हस्क॑रथो॒वरि॑वो॒यथा᳚नो॒ऽस्मेक्षया᳚यधिषणेऽ‌अने॒हः || {6.50.3}, {6.5.1.3}, {4.8.8.3}
522 नो᳚रु॒द्रस्य॑सू॒नवो᳚नमन्ताम॒द्याहू॒तासो॒वस॒वोऽधृ॑ष्टाः |

यदी॒मर्भे᳚मह॒तिवा᳚हि॒तासो᳚बा॒धेम॒रुतो॒ऽ‌अह्वा᳚मदे॒वान् || {6.50.4}, {6.5.1.4}, {4.8.8.4}
523 मि॒म्यक्ष॒येषु॑रोद॒सीनुदे॒वीसिष॑क्तिपू॒षाऽ‌अ॑भ्यर्ध॒यज्वा᳚ |

श्रु॒त्वाहवं᳚मरुतो॒यद्ध॑या॒थभूमा᳚रेजन्ते॒ऽ‌अध्व॑नि॒प्रवि॑क्ते || {6.50.5}, {6.5.1.5}, {4.8.8.5}
524 अ॒भित्यंवी॒रंगिर्व॑णसम॒र्चेन्द्रं॒ब्रह्म॑णाजरित॒र्नवे᳚न |

श्रव॒दिद्धव॒मुप॑च॒स्तवा᳚नो॒रास॒द्वाजाँ॒ऽ‌उप॑म॒होगृ॑णा॒नः || {6.50.6}, {6.5.1.6}, {4.8.9.1}
525 ओ॒मान॑मापोमानुषी॒रमृ॑क्तं॒धात॑तो॒काय॒तन॑याय॒शंयोः |

यू॒यंहिष्ठाभि॒षजो᳚मा॒तृत॑मा॒विश्व॑स्यस्था॒तुर्जग॑तो॒जनि॑त्रीः || {6.50.7}, {6.5.1.7}, {4.8.9.2}
526 नो᳚दे॒वःस॑वि॒तात्राय॑माणो॒हिर᳚ण्यपाणिर्यज॒तोज॑गम्यात् |

योदत्र॑वाँऽ‌उ॒षसो॒प्रती᳚कंव्यूर्णु॒तेदा॒शुषे॒वार्या᳚णि || {6.50.8}, {6.5.1.8}, {4.8.9.3}
527 उ॒तत्वंसू᳚नोसहसोनोऽ‌अ॒द्यादे॒वाँऽ‌अ॒स्मिन्न॑ध्व॒रेव॑वृत्याः |

स्याम॒हंते॒सद॒मिद्रा॒तौतव॑स्याम॒ग्नेऽव॑सासु॒वीरः॑ || {6.50.9}, {6.5.1.9}, {4.8.9.4}
528 उ॒तत्यामे॒हव॒माज॑ग्म्यातं॒नास॑त्याधी॒भिर्यु॒वम॒ङ्गवि॑प्रा |

अत्रिं॒म॒हस्तम॑सोऽमुमुक्तं॒तूर्व॑तंनरादुरि॒ताद॒भीके᳚ || {6.50.10}, {6.5.1.10}, {4.8.9.5}
529 तेनो᳚रा॒योद्यु॒मतो॒वाज॑वतोदा॒तारो᳚भूतनृ॒वतः॑पुरु॒क्षोः |

द॒श॒स्यन्तो᳚दि॒व्याःपार्थि॑वासो॒गोजा᳚ता॒ऽ‌अप्या᳚मृ॒ळता᳚देवाः || {6.50.11}, {6.5.1.11}, {4.8.10.1}
530 तेनो᳚रु॒द्रःसर॑स्वतीस॒जोषा᳚मी॒ळ्हुष्म᳚न्तो॒विष्णु᳚र्मृळन्तुवा॒युः |

ऋ॒भु॒क्षावाजो॒दैव्यो᳚विधा॒ताप॒र्जन्या॒वाता᳚पिप्यता॒मिषं᳚नः || {6.50.12}, {6.5.1.12}, {4.8.10.2}
531 उ॒तस्यदे॒वःस॑वि॒ताभगो᳚नो॒ऽपांनपा᳚दवतु॒दानु॒पप्रिः॑ |

त्वष्टा᳚दे॒वेभि॒र्जनि॑भिःस॒जोषा॒द्यौर्दे॒वेभिः॑पृथि॒वीस॑मु॒द्रैः || {6.50.13}, {6.5.1.13}, {4.8.10.3}
532 उ॒तनोऽहि॑र्बु॒ध्न्यः॑शृणोत्व॒जऽ‌एक॑पात्‌पृथि॒वीस॑मु॒द्रः |

विश्वे᳚दे॒वाऋ॑ता॒वृधो᳚हुवा॒नाःस्तु॒तामन्त्राः᳚कविश॒स्ताऽ‌अ॑वन्तु || {6.50.14}, {6.5.1.14}, {4.8.10.4}
533 ए॒वानपा᳚तो॒मम॒तस्य॑धी॒भिर्भ॒रद्वा᳚जाऽ‌अ॒भ्य॑र्चन्त्य॒र्कैः |

ग्नाहु॒तासो॒वस॒वोऽधृ॑ष्टा॒विश्वे᳚स्तु॒तासो᳚भूतायजत्राः || {6.50.15}, {6.5.1.15}, {4.8.10.5}
[51] (१-१६) षोळशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-१२) प्रथमादिद्वादशर्चाम् त्रिष्टुप, (१३-१५) त्रयोदश्यादितृचस्योष्णिक्, (१६) षोडश्याश्चानुष्टप् छन्दांसि ||
534 उदु॒त्यच्चक्षु॒र्महि॑मि॒त्रयो॒राँऽ‌एति॑प्रि॒यंवरु॑णयो॒रद॑ब्धम् |

ऋ॒तस्य॒शुचि॑दर्श॒तमनी᳚कंरु॒क्मोदि॒वऽ‌उदि॑ता॒व्य॑द्यौत् || {6.51.1}, {6.5.2.1}, {4.8.11.1}
535 वेद॒यस्त्रीणि॑वि॒दथा᳚न्येषांदे॒वानां॒जन्म॑सनु॒तराच॒विप्रः॑ |

ऋ॒जुमर्ते᳚षुवृजि॒नाच॒पश्य᳚न्न॒भिच॑ष्टे॒सूरो᳚ऽ‌अ॒र्यऽ‌एवा॑न् || {6.51.2}, {6.5.2.2}, {4.8.11.2}
536 स्तु॒षऽ‌उ॑वोम॒हऋ॒तस्य॑गो॒पानदि॑तिंमि॒त्रंवरु॑णंसुजा॒तान् |

अ॒र्य॒मणं॒भग॒मद॑ब्धधीती॒नच्छा᳚वोचेसध॒न्यः॑पाव॒कान् || {6.51.3}, {6.5.2.3}, {4.8.11.3}
537 रि॒शाद॑सः॒सत्‌प॑तीँ॒रद॑ब्धान्म॒होराज्ञः॑सुवस॒नस्य॑दा॒तॄन् |

यूनः॑सुक्ष॒त्रान्क्षय॑तोदि॒वोनॄना᳚दि॒त्यान्या॒म्यदि॑तिंदुवो॒यु || {6.51.4}, {6.5.2.4}, {4.8.11.4}
538 द्यौ॒३॒॑ष्पितः॒पृथि॑वि॒मात॒रध्रु॒गग्ने᳚भ्रातर्वसवोमृ॒ळता᳚नः |

विश्व॑ऽ‌आदित्याऽ‌अदितेस॒जोषा᳚ऽ‌अ॒स्मभ्यं॒शर्म॑बहु॒लंविय᳚न्त || {6.51.5}, {6.5.2.5}, {4.8.11.5}
539 मानो॒वृका᳚यवृ॒क्ये᳚समस्माऽ‌अघाय॒तेरी᳚रधतायजत्राः |

यू॒यंहिष्ठार॒थ्यो᳚नस्त॒नूनां᳚यू॒यंदक्ष॑स्य॒वच॑सोबभू॒व || {6.51.6}, {6.5.2.6}, {4.8.12.1}
540 माव॒ऽ‌एनो᳚ऽ‌अ॒न्यकृ॑तंभुजेम॒मातत्क᳚र्मवसवो॒यच्चय॑ध्वे |

विश्व॑स्य॒हिक्षय॑थविश्वदेवाःस्व॒यंरि॒पुस्त॒न्वं᳚रीरिषीष्ट || {6.51.7}, {6.5.2.7}, {4.8.12.2}
541 नम॒ऽ‌इदु॒ग्रंनम॒ऽ‌वि॑वासे॒नमो᳚दाधारपृथि॒वीमु॒तद्याम् |

नमो᳚दे॒वेभ्यो॒नम॑ऽ‌ईशऽ‌एषांकृ॒तंचि॒देनो॒नम॒सावि॑वासे || {6.51.8}, {6.5.2.8}, {4.8.12.3}
542 ऋ॒तस्य॑वोर॒थ्यः॑पू॒तद॑क्षानृ॒तस्य॑पस्त्य॒सदो॒ऽ‌अद॑ब्धान् |

ताँऽ‌नमो᳚भिरुरु॒चक्ष॑सो॒नॄन्‌विश्वा᳚न्व॒ऽ‌न॑मेम॒होय॑जत्राः || {6.51.9}, {6.5.2.9}, {4.8.12.4}
543 तेहिश्रेष्ठ॑वर्चस॒स्तऽ‌उ॑नस्ति॒रोविश्वा᳚निदुरि॒तानय᳚न्ति |

सु॒क्ष॒त्रासो॒वरु॑णोमि॒त्रोऽ‌अ॒ग्निर्‌ऋ॒तधी᳚तयोवक्म॒राज॑सत्याः || {6.51.10}, {6.5.2.10}, {4.8.12.5}
544 तेन॒ऽ‌इन्द्रः॑पृथि॒वीक्षाम॑वर्धन्‌पू॒षाभगो॒ऽ‌अदि॑तिः॒पञ्च॒जनाः᳚ |

सु॒शर्मा᳚णः॒स्वव॑सःसुनी॒थाभव᳚न्तुनःसुत्रा॒त्रासः॑सुगो॒पाः || {6.51.11}, {6.5.2.11}, {4.8.13.1}
545 नूस॒द्मानं᳚दि॒व्यंनंशि॑देवा॒भार॑द्वाजःसुम॒तिंया᳚ति॒होता᳚ |

आ॒सा॒नेभि॒र्यज॑मानोमि॒येधै᳚र्दे॒वानां॒जन्म॑वसू॒युर्व॑वन्द || {6.51.12}, {6.5.2.12}, {4.8.13.2}
546 अप॒त्यंवृ॑जि॒नंरि॒पुंस्ते॒नम॑ग्नेदुरा॒ध्य᳚म् |

द॒वि॒ष्ठम॑स्यसत्‌पतेकृ॒धीसु॒गम् || {6.51.13}, {6.5.2.13}, {4.8.13.3}
547 ग्रावा᳚णःसोमनो॒हिकं᳚सखित्व॒नाय॑वाव॒शुः |

ज॒हीन्य१॑(अ॒)त्रिणं᳚प॒णिंवृको॒हिषः || {6.51.14}, {6.5.2.14}, {4.8.13.4}
548 यू॒यंहिष्ठासु॑दानव॒ऽ‌इन्द्र॑ज्येष्ठाऽ‌अ॒भिद्य॑वः |

कर्ता᳚नो॒ऽ‌अध्व॒न्नासु॒गंगो॒पाऽ‌अ॒मा || {6.51.15}, {6.5.2.15}, {4.8.13.5}
549 अपि॒पन्था᳚मगन्महिस्वस्ति॒गाम॑ने॒हस᳚म् |

येन॒विश्वाः॒परि॒द्विषो᳚वृ॒णक्ति॑वि॒न्दते॒वसु॑ || {6.51.16}, {6.5.2.16}, {4.8.13.6}
[52] (१-१७) सप्तदशर्चस्य सूक्तस्य भारद्वाज ऋजिश्वा ऋषिः | विश्वे देवा देवताः | (१-६, १३, १५-१७) प्रथमादितृचद्यस्य त्रयोदश्या चः पञ्चदश्यादितृचस्य च त्रिष्टुप्, (७-१२) सप्तम्यादितृचद्यस्य गायत्री, (१४) चतुर्दर्श्याश्च जगती छन्दांसि ||
550 तद्दि॒वापृ॑थि॒व्यानु॑मन्ये॒य॒ज्ञेन॒नोतशमी᳚भिरा॒भिः |

उ॒ब्जन्तु॒तंसु॒भ्व१॑(अ॒)ःपर्व॑तासो॒निही᳚यतामतिया॒जस्य॑य॒ष्टा || {6.52.1}, {6.5.3.1}, {4.8.14.1}
551 अति॑वा॒योम॑रुतो॒मन्य॑तेनो॒ब्रह्म॑वा॒यःक्रि॒यमा᳚णं॒निनि॑त्सात् |

तपूं᳚षि॒तस्मै᳚वृजि॒नानि॑सन्तुब्रह्म॒द्विष॑म॒भितंशो᳚चतु॒द्यौः || {6.52.2}, {6.5.3.2}, {4.8.14.2}
552 किम॒ङ्गत्वा॒ब्रह्म॑णःसोमगो॒पांकिम॒ङ्गत्वा᳚हुरभिशस्ति॒पांनः॑ |

किम॒ङ्गनः॑पश्यसिनि॒द्यमा᳚नान्‌ब्रह्म॒द्विषे॒तपु॑षिंहे॒तिम॑स्य || {6.52.3}, {6.5.3.3}, {4.8.14.3}
553 अव᳚न्तु॒मामु॒षसो॒जाय॑माना॒ऽ‌अव᳚न्तुमा॒सिन्ध॑वः॒पिन्व॑मानाः |

अव᳚न्तुमा॒पर्व॑तासोध्रु॒वासोऽव᳚न्तुमापि॒तरो᳚दे॒वहू᳚तौ || {6.52.4}, {6.5.3.4}, {4.8.14.4}
554 वि॒श्व॒दानीं᳚सु॒मन॑सःस्याम॒पश्ये᳚म॒नुसूर्य॑मु॒च्चर᳚न्तम् |

तथा᳚कर॒द्वसु॑पति॒र्वसू᳚नांदे॒वाँऽ‌ओहा॒नोऽव॒साग॑मिष्ठः || {6.52.5}, {6.5.3.5}, {4.8.14.5}
555 इन्द्रो॒नेदि॑ष्ठ॒मव॒साग॑मिष्ठः॒सर॑स्वती॒सिन्धु॑भिः॒पिन्व॑माना |

प॒र्जन्यो᳚न॒ऽ‌ओष॑धीभिर्मयो॒भुर॒ग्निःसु॒शंसः॑सु॒हवः॑पि॒तेव॑ || {6.52.6}, {6.5.3.6}, {4.8.15.1}
556 विश्वे᳚देवास॒ऽ‌ग॑तशृणु॒ताम॑ऽ‌इ॒मंहव᳚म् |

एदंब॒र्हिर्निषी᳚दत || {6.52.7}, {6.5.3.7}, {4.8.15.2}
557 योवो᳚देवाघृ॒तस्नु॑नाह॒व्येन॑प्रति॒भूष॑ति |

तंविश्व॒ऽ‌उप॑गच्छथ || {6.52.8}, {6.5.3.8}, {4.8.15.3}
558 उप॑नःसू॒नवो॒गिरः॑शृ॒ण्वन्त्व॒मृत॑स्य॒ये |

सु॒मृ॒ळी॒काभ॑वन्तुनः || {6.52.9}, {6.5.3.9}, {4.8.15.4}
559 विश्वे᳚दे॒वाऋ॑ता॒वृध॑ऋ॒तुभि॑र्हवन॒श्रुतः॑ |

जु॒षन्तां॒युज्यं॒पयः॑ || {6.52.10}, {6.5.3.10}, {4.8.15.5}
560 स्तो॒त्रमिन्द्रो᳚म॒रुद्ग॑ण॒स्त्वष्टृ॑मान्मि॒त्रोऽ‌अ᳚र्य॒मा |

इ॒माह॒व्याजु॑षन्तनः || {6.52.11}, {6.5.3.11}, {4.8.16.1}
561 इ॒मंनो᳚ऽ‌अग्नेऽ‌अध्व॒रंहोत᳚र्वयुन॒शोय॑ज |

चि॒कि॒त्वान्‌दैव्यं॒जन᳚म् || {6.52.12}, {6.5.3.12}, {4.8.16.2}
562 विश्वे᳚देवाःशृणु॒तेमंहवं᳚मे॒येऽ‌अ॒न्तरि॑क्षे॒यऽ‌उप॒द्यवि॒ष्ठ |

येऽ‌अ॑ग्निजि॒ह्वाऽ‌उ॒तवा॒यज॑त्राऽ‌आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयध्वम् || {6.52.13}, {6.5.3.13}, {4.8.16.3}
563 विश्वे᳚दे॒वामम॑शृण्वन्तुय॒ज्ञिया᳚ऽ‌उ॒भेरोद॑सीऽ‌अ॒पांनपा᳚च्च॒मन्म॑ |

मावो॒वचां᳚सिपरि॒चक्ष्या᳚णिवोचंसु॒म्नेष्विद्वो॒ऽ‌अन्त॑मामदेम || {6.52.14}, {6.5.3.14}, {4.8.16.4}
564 येकेच॒ज्माम॒हिनो॒ऽ‌अहि॑मायादि॒वोज॑ज्ञि॒रेऽ‌अ॒पांस॒धस्थे᳚ |

तेऽ‌अ॒स्मभ्य॑मि॒षये॒विश्व॒मायुः॒क्षप॑ऽ‌उ॒स्राव॑रिवस्यन्तुदे॒वाः || {6.52.15}, {6.5.3.15}, {4.8.16.5}
565 अग्नी᳚पर्जन्या॒वव॑तं॒धियं᳚मे॒ऽस्मिन्हवे᳚सुहवासुष्टु॒तिंनः॑ |

इळा᳚म॒न्योज॒नय॒द्गर्भ॑म॒न्यःप्र॒जाव॑ती॒रिष॒ऽ‌ध॑त्तम॒स्मे || {6.52.16}, {6.5.3.16}, {4.8.16.6}
566 स्ती॒र्णेब॒र्हिषि॑समिधा॒नेऽ‌अ॒ग्नौसू॒क्तेन॑म॒हानम॒सावि॑वासे |

अ॒स्मिन्नो᳚ऽ‌अ॒द्यवि॒दथे᳚यजत्रा॒विश्वे᳚देवाह॒विषि॑मादयध्वम् || {6.52.17}, {6.5.3.17}, {4.8.16.7}
[53] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१७, ९-१०) प्रथमादिसप्तर्चाम् नवमीदशम्योश्च गायत्री, (८) अष्टम्याश्चानुष्टप् छन्दसी ||
567 व॒यमु॑त्वापथस्पते॒रथं॒वाज॑सातये |

धि॒येपू᳚षन्नयुज्महि || {6.53.1}, {6.5.4.1}, {4.8.17.1}
568 अ॒भिनो॒नर्यं॒वसु॑वी॒रंप्रय॑तदक्षिणम् |

वा॒मंगृ॒हप॑तिंनय || {6.53.2}, {6.5.4.2}, {4.8.17.2}
569 अदि॑त्सन्तंचिदाघृणे॒पूष॒न्दाना᳚यचोदय |

प॒णेश्चि॒द्विम्र॑दा॒मनः॑ || {6.53.3}, {6.5.4.3}, {4.8.17.3}
570 विप॒थोवाज॑सातयेचिनु॒हिविमृधो᳚जहि |

साध᳚न्तामुग्रनो॒धियः॑ || {6.53.4}, {6.5.4.4}, {4.8.17.4}
571 परि॑तृन्धिपणी॒नामार॑या॒हृद॑याकवे |

अथे᳚म॒स्मभ्यं᳚रन्धय || {6.53.5}, {6.5.4.5}, {4.8.17.5}
572 विपू᳚ष॒न्नार॑यातुदप॒णेरि॑च्छहृ॒दिप्रि॒यम् |

अथे᳚म॒स्मभ्यं᳚रन्धय || {6.53.6}, {6.5.4.6}, {4.8.18.1}
573 रि॑खकिकि॒राकृ॑णुपणी॒नांहृद॑याकवे |

अथे᳚म॒स्मभ्यं᳚रन्धय || {6.53.7}, {6.5.4.7}, {4.8.18.2}
574 यांपू᳚षन्‌ब्रह्म॒चोद॑नी॒मारां॒बिभ॑र्ष्याघृणे |

तया᳚समस्य॒हृद॑य॒मारि॑खकिकि॒राकृ॑णु || {6.53.8}, {6.5.4.8}, {4.8.18.3}
575 याते॒ऽ‌अष्ट्रा॒गोओ᳚प॒शाघृ॑णेपशु॒साध॑नी |

तस्या᳚स्तेसु॒म्नमी᳚महे || {6.53.9}, {6.5.4.9}, {4.8.18.4}
576 उ॒तनो᳚गो॒षणिं॒धिय॑मश्व॒सांवा᳚ज॒सामु॒त |

नृ॒वत्कृ॑णुहिवी॒तये᳚ || {6.53.10}, {6.5.4.10}, {4.8.18.5}
[54] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | गायत्री छन्दः ||
577 संपू᳚षन्‌वि॒दुषा᳚नय॒योऽ‌अञ्ज॑सानु॒शास॑ति |

यऽ‌ए॒वेदमिति॒ब्रव॑त् || {6.54.1}, {6.5.5.1}, {4.8.19.1}
578 समु॑पू॒ष्णाग॑मेमहि॒योगृ॒हाँऽ‌अ॑भि॒शास॑ति |

इ॒मऽ‌ए॒वेति॑च॒ब्रव॑त् || {6.54.2}, {6.5.5.2}, {4.8.19.2}
579 पू॒ष्णश्च॒क्रंरि॑ष्यति॒कोशोऽव॑पद्यते |

नोऽ‌अ॑स्यव्यथतेप॒विः || {6.54.3}, {6.5.5.3}, {4.8.19.3}
580 योऽ‌अ॑स्मैह॒विषावि॑ध॒न्नतंपू॒षापि॑मृष्यते |

प्र॒थ॒मोवि᳚न्दते॒वसु॑ || {6.54.4}, {6.5.5.4}, {4.8.19.4}
581 पू॒षागाऽ‌अन्वे᳚तुनःपू॒षार॑क्ष॒त्वर्व॑तः |

पू॒षावाजं᳚सनोतुनः || {6.54.5}, {6.5.5.5}, {4.8.19.5}
582 पूष॒न्ननु॒प्रगाऽ‌इ॑हि॒यज॑मानस्यसुन्व॒तः |

अ॒स्माकं᳚स्तुव॒तामु॒त || {6.54.6}, {6.5.5.6}, {4.8.20.1}
583 माकि᳚र्नेश॒न्माकीं᳚रिष॒न्माकीं॒संशा᳚रि॒केव॑टे |

अथारि॑ष्टाभि॒राग॑हि || {6.54.7}, {6.5.5.7}, {4.8.20.2}
584 शृ॒ण्वन्तं᳚पू॒षणं᳚व॒यमिर्य॒मन॑ष्टवेदसम् |

ईशा᳚नंरा॒यऽ‌ई᳚महे || {6.54.8}, {6.5.5.8}, {4.8.20.3}
585 पूष॒न्तव᳚व्र॒तेव॒यंरि॑ष्येम॒कदा᳚च॒न |

स्तो॒तार॑स्तऽ‌इ॒हस्म॑सि || {6.54.9}, {6.5.5.9}, {4.8.20.4}
586 परि॑पू॒षाप॒रस्ता॒द्धस्तं᳚दधातु॒दक्षि॑णम् |

पुन᳚र्नोन॒ष्टमाज॑तु || {6.54.10}, {6.5.5.10}, {4.8.20.5}
[55] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | गायत्री छन्दः ||
587 एहि॒वांवि॑मुचोनपा॒दाघृ॑णे॒संस॑चावहै |

र॒थीर्‌ऋ॒तस्य॑नोभव || {6.55.1}, {6.5.6.1}, {4.8.21.1}
588 र॒थीत॑मंकप॒र्दिन॒मीशा᳚नं॒राध॑सोम॒हः |

रा॒यःसखा᳚यमीमहे || {6.55.2}, {6.5.6.2}, {4.8.21.2}
589 रा॒योधारा᳚स्याघृणे॒वसो᳚रा॒शिर॑जाश्व |

धीव॑तोधीवतः॒सखा᳚ || {6.55.3}, {6.5.6.3}, {4.8.21.3}
590 पू॒षणं॒न्व१॑(अ॒)जाश्व॒मुप॑स्तोषामवा॒जिन᳚म् |

स्वसु॒र्योजा॒रऽ‌उ॒च्यते᳚ || {6.55.4}, {6.5.6.4}, {4.8.21.4}
591 मा॒तुर्दि॑धि॒षुम॑ब्रवं॒स्वसु॑र्जा॒रःशृ॑णोतुनः |

भ्रातेन्द्र॑स्य॒सखा॒मम॑ || {6.55.5}, {6.5.6.5}, {4.8.21.5}
592 आजासः॑पू॒षणं॒रथे᳚निशृ॒म्भास्तेज॑न॒श्रिय᳚म् |

दे॒वंव॑हन्तु॒बिभ्र॑तः || {6.55.6}, {6.5.6.6}, {4.8.21.6}
[56] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१-५) प्रथमादिपञ्चर्चाम् गायत्री, (६) षष्ठ्याश्चानुष्टप् छन्दसी ||
593 यऽ‌ए᳚नमा॒दिदे᳚शतिकर॒म्भादिति॑पू॒षण᳚म् |

तेन॑दे॒वऽ‌आ॒दिशे᳚ || {6.56.1}, {6.5.7.1}, {4.8.22.1}
594 उ॒तघा॒र॒थीत॑मः॒सख्या॒सत्‌प॑तिर्यु॒जा |

इन्द्रो᳚वृ॒त्राणि॑जिघ्नते || {6.56.2}, {6.5.7.2}, {4.8.22.2}
595 उ॒तादःप॑रु॒षेगवि॒सूर॑श्च॒क्रंहि॑र॒ण्यय᳚म् |

न्यै᳚रयद्र॒थीत॑मः || {6.56.3}, {6.5.7.3}, {4.8.22.3}
596 यद॒द्यत्वा᳚पुरुष्टुत॒ब्रवा᳚मदस्रमन्तुमः |

तत्सुनो॒मन्म॑साधय || {6.56.4}, {6.5.7.4}, {4.8.22.4}
597 इ॒मंच॑नोग॒वेष॑णंसा॒तये᳚सीषधोग॒णम् |

आ॒रात्‌पू᳚षन्नसिश्रु॒तः || {6.56.5}, {6.5.7.5}, {4.8.22.5}
598 ते᳚स्व॒स्तिमी᳚महऽ‌आ॒रेअ॑घा॒मुपा᳚वसुम् |

अ॒द्याच॑स॒र्वता᳚तये॒श्वश्च॑स॒र्वता᳚तये || {6.56.6}, {6.5.7.6}, {4.8.22.6}
[57] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रापूषणौ देवते | गायत्री छन्दः ||
599 इन्द्रा॒नुपू॒षणा᳚व॒यंस॒ख्याय॑स्व॒स्तये᳚ |

हु॒वेम॒वाज॑सातये || {6.57.1}, {6.5.8.1}, {4.8.23.1}
600 सोम॑म॒न्यऽ‌उपा᳚सद॒त्‌पात॑वेच॒म्वोः᳚सु॒तम् |

क॒र॒म्भम॒न्यऽ‌इ॑च्छति || {6.57.2}, {6.5.8.2}, {4.8.23.2}
601 अ॒जाऽ‌अ॒न्यस्य॒वह्न॑यो॒हरी᳚ऽ‌अ॒न्यस्य॒सम्भृ॑ता |

ताभ्यां᳚वृ॒त्राणि॑जिघ्नते || {6.57.3}, {6.5.8.3}, {4.8.23.3}
602 यदिन्द्रो॒ऽ‌अन॑य॒द्रितो᳚म॒हीर॒पोवृष᳚न्तमः |

तत्र॑पू॒षाभ॑व॒त्सचा᳚ || {6.57.4}, {6.5.8.4}, {4.8.23.4}
603 तांपू॒ष्णःसु॑म॒तिंव॒यंवृ॒क्षस्य॒प्रव॒यामि॑व |

इन्द्र॑स्य॒चार॑भामहे || {6.57.5}, {6.5.8.5}, {4.8.23.5}
604 उत्‌पू॒षणं᳚युवामहे॒ऽभीशूँ᳚रिव॒सार॑थिः |

म॒ह्याऽ‌इन्द्रं᳚स्व॒स्तये᳚ || {6.57.6}, {6.5.8.6}, {4.8.23.6}
[58] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | पूषा देवता | (१, ३-४) प्रथमर्चस्तृतीयाचतुर्योश्च त्रिष्टुप्, (२) द्वितीयायाश्च जगती छन्दसी ||
605 शु॒क्रंते᳚ऽ‌अ॒न्यद्य॑ज॒तंते᳚ऽ‌अ॒न्यद्विषु॑रूपे॒ऽ‌अह॑नी॒द्यौरि॑वासि |

विश्वा॒हिमा॒याऽ‌अव॑सिस्वधावोभ॒द्राते᳚पूषन्नि॒हरा॒तिर॑स्तु || {6.58.1}, {6.5.9.1}, {4.8.24.1}
606 अ॒जाश्वः॑पशु॒पावाज॑पस्त्योधियंजि॒न्वोभुव॑ने॒विश्वे॒ऽ‌अर्पि॑तः |

अष्ट्रां᳚पू॒षाशि॑थि॒रामु॒द्वरी᳚वृजत्सं॒चक्षा᳚णो॒भुव॑नादे॒वऽ‌ई᳚यते || {6.58.2}, {6.5.9.2}, {4.8.24.2}
607 यास्ते᳚पूष॒न्नावो᳚ऽ‌अ॒न्तःस॑मु॒द्रेहि॑र॒ण्ययी᳚र॒न्तरि॑क्षे॒चर᳚न्ति |

ताभि᳚र्यासिदू॒त्यांसूर्य॑स्य॒कामे᳚नकृत॒श्रव॑ऽ‌इ॒च्छमा᳚नः || {6.58.3}, {6.5.9.3}, {4.8.24.3}
608 पू॒षासु॒बन्धु॑र्दि॒वऽ‌पृ॑थि॒व्याऽ‌इ॒ळस्पति᳚र्म॒घवा᳚द॒स्मव॑र्चाः |

यंदे॒वासो॒ऽ‌अद॑दुःसू॒र्यायै॒कामे᳚नकृ॒तंत॒वसं॒स्वञ्च᳚म् || {6.58.4}, {6.5.9.4}, {4.8.24.4}
[59] (१-१०) दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राग्नी देवते | (१६) प्रथमादितृचद्वयस्य बृहती, (७-१०) सप्तम्यादिचतुर्‌ऋचामाञ्चिआनष्टप छन्दसी ||
609 प्रनुवो᳚चासु॒तेषु॑वांवी॒र्या॒३॑(आ॒)यानि॑च॒क्रथुः॑ |

ह॒तासो᳚वांपि॒तरो᳚दे॒वश॑त्रव॒ऽ‌इन्द्रा᳚ग्नी॒जीव॑थोयु॒वम् || {6.59.1}, {6.5.10.1}, {4.8.25.1}
610 बळि॒त्थाम॑हि॒मावा॒मिन्द्रा᳚ग्नी॒पनि॑ष्ठ॒ऽ‌ |

स॒मा॒नोवां᳚जनि॒ताभ्रात॑रायु॒वंय॒मावि॒हेह॑मातरा || {6.59.2}, {6.5.10.2}, {4.8.25.2}
611 ओ॒कि॒वांसा᳚सु॒तेसचाँ॒ऽ‌अश्वा॒सप्ती᳚ऽ‌इ॒वाद॑ने |

इन्द्रा॒न्व१॑(अ॒)ग्नीऽ‌अव॑से॒हव॒ज्रिणा᳚व॒यंदे॒वाह॑वामहे || {6.59.3}, {6.5.10.3}, {4.8.25.3}
612 यऽ‌इ᳚न्द्राग्नीसु॒तेषु॑वां॒स्तव॒त्तेष्वृ॑तावृधा |

जो॒ष॒वा॒कंवद॑तःपज्रहोषिणा॒दे᳚वाभ॒सथ॑श्च॒न || {6.59.4}, {6.5.10.4}, {4.8.25.4}
613 इन्द्रा᳚ग्नी॒कोऽ‌अ॒स्यवां॒देवौ॒मर्त॑श्चिकेतति |

विषू᳚चो॒ऽ‌अश्वा᳚न्युयुजा॒नऽ‌ई᳚यत॒ऽ‌एकः॑समा॒नऽ‌रथे᳚ || {6.59.5}, {6.5.10.5}, {4.8.25.5}
614 इन्द्रा᳚ग्नीऽ‌अ॒पादि॒यंपूर्वागा᳚त्‌प॒द्वती᳚भ्यः |

हि॒त्वीशिरो᳚जि॒ह्वया॒वाव॑द॒च्चर॑त्त्रिं॒शत्‌प॒दान्य॑क्रमीत् || {6.59.6}, {6.5.10.6}, {4.8.26.1}
615 इन्द्रा᳚ग्नी॒ऽ‌हित᳚न्व॒तेनरो॒धन्वा᳚निबा॒ह्वोः |

मानो᳚ऽ‌अ॒स्मिन्म॑हाध॒नेपरा᳚वर्क्तं॒गवि॑ष्टिषु || {6.59.7}, {6.5.10.7}, {4.8.26.2}
616 इन्द्रा᳚ग्नी॒तप᳚न्तिमा॒घाऽ‌अ॒र्योऽ‌अरा᳚तयः |

अप॒द्वेषां॒स्याकृ॑तंयुयु॒तंसूर्या॒दधि॑ || {6.59.8}, {6.5.10.8}, {4.8.26.3}
617 इन्द्रा᳚ग्नीयु॒वोरपि॒वसु॑दि॒व्यानि॒पार्थि॑वा |

न॑ऽ‌इ॒हप्रय॑च्छतंर॒यिंवि॒श्वायु॑पोषसम् || {6.59.9}, {6.5.10.9}, {4.8.26.4}
618 इन्द्रा᳚ग्नीऽ‌उक्थवाहसा॒स्तोमे᳚भिर्हवनश्रुता |

विश्वा᳚भिर्गी॒र्भिराग॑तम॒स्यसोम॑स्यपी॒तये᳚ || {6.59.10}, {6.5.10.10}, {4.8.26.5}
[60] (१-१५) पञ्चदशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राग्नी देवते | (१-३, १३) प्रथमादितृचस्य त्रयोदश्याऋचश्च त्रिष्टुप, (४-१२) चतुर्थ्यादिनवानां गायत्री, (१४) चतुदर्शया बृहती, (१५) पञ्चदश्याश्चानुष्टुप्, छन्दांसि ||
619 श्नथ॑द्वृ॒त्रमु॒तस॑नोति॒वाज॒मिन्द्रा॒योऽ‌अ॒ग्नीसहु॑रीसप॒र्यात् |

इ॒र॒ज्यन्ता᳚वस॒व्य॑स्य॒भूरेः॒सह॑स्तमा॒सह॑सावाज॒यन्ता᳚ || {6.60.1}, {6.5.11.1}, {4.8.27.1}
620 तायो᳚धिष्टम॒भिगाऽ‌इ᳚न्द्रनू॒नम॒पःस्व॑रु॒षसो᳚ऽ‌अग्नऽ‌ऊ॒ळ्हाः |

दिशः॒स्व॑रु॒षस॑ऽ‌इन्द्रचि॒त्राऽ‌अ॒पोगाऽ‌अ॑ग्नेयुवसेनि॒युत्वा॑न् || {6.60.2}, {6.5.11.2}, {4.8.27.2}
621 वृ॑त्रहणावृत्र॒हभिः॒शुष्मै॒रिन्द्र॑या॒तंनमो᳚भिरग्नेऽ‌अ॒र्वाक् |

यु॒वंराधो᳚भि॒रक॑वेभिरि॒न्द्राग्ने᳚ऽ‌अ॒स्मेभ॑वतमुत्त॒मेभिः॑ || {6.60.3}, {6.5.11.3}, {4.8.27.3}
622 ताहु॑वे॒ययो᳚रि॒दंप॒प्नेविश्वं᳚पु॒राकृ॒तम् |

इ॒न्द्रा॒ग्नीम॑र्धतः || {6.60.4}, {6.5.11.4}, {4.8.27.4}
623 उ॒ग्रावि॑घ॒निना॒मृध॑ऽ‌इन्द्रा॒ग्नीह॑वामहे |

तानो᳚मृळातऽ‌ई॒दृशे᳚ || {6.60.5}, {6.5.11.5}, {4.8.27.5}
624 ह॒तोवृ॒त्राण्यार्या᳚ह॒तोदासा᳚नि॒सत्‌प॑ती |

ह॒तोविश्वा॒ऽ‌अप॒द्विषः॑ || {6.60.6}, {6.5.11.6}, {4.8.28.1}
625 इन्द्रा᳚ग्नीयु॒वामि॒मे॒३॑(ए॒)ऽभिस्तोमा᳚ऽ‌अनूषत |

पिब॑तंशम्भुवासु॒तम् || {6.60.7}, {6.5.11.7}, {4.8.28.2}
626 यावां॒सन्ति॑पुरु॒स्पृहो᳚नि॒युतो᳚दा॒शुषे᳚नरा |

इन्द्रा᳚ग्नी॒ताभि॒राग॑तम् || {6.60.8}, {6.5.11.8}, {4.8.28.3}
627 ताभि॒राग॑च्छतंन॒रोपे॒दंसव॑नंसु॒तम् |

इन्द्रा᳚ग्नी॒सोम॑पीतये || {6.60.9}, {6.5.11.9}, {4.8.28.4}
628 तमी᳚ळिष्व॒योऽ‌अ॒र्चिषा॒वना॒विश्वा᳚परि॒ष्वज॑त् |

कृ॒ष्णाकृ॒णोति॑जि॒ह्वया᳚ || {6.60.10}, {6.5.11.10}, {4.8.28.5}
629 यऽ‌इ॒द्धऽ‌आ॒विवा᳚सतिसु॒म्नमिन्द्र॑स्य॒मर्त्यः॑ |

द्यु॒म्नाय॑सु॒तरा᳚ऽ‌अ॒पः || {6.60.11}, {6.5.11.11}, {4.8.29.1}
630 तानो॒वाज॑वती॒रिष॑ऽ‌आ॒शून्‌पि॑पृत॒मर्व॑तः |

इन्द्र॑म॒ग्निंच॒वोळ्ह॑वे || {6.60.12}, {6.5.11.12}, {4.8.29.2}
631 उ॒भावा᳚मिन्द्राग्नीऽ‌आहु॒वध्या᳚ऽ‌उ॒भाराध॑सःस॒हमा᳚द॒यध्यै᳚ |

उ॒भादा॒तारा᳚वि॒षांर॑यी॒णामु॒भावाज॑स्यसा॒तये᳚हुवेवाम् || {6.60.13}, {6.5.11.13}, {4.8.29.3}
632 नो॒गव्ये᳚भि॒रश्व्यै᳚र्वस॒व्यै॒३॒॑रुप॑गच्छतम् |

सखा᳚यौदे॒वौस॒ख्याय॑श॒म्भुवे᳚न्द्रा॒ग्नीताह॑वामहे || {6.60.14}, {6.5.11.14}, {4.8.29.4}
633 इन्द्रा᳚ग्नीशृणु॒तंहवं॒यज॑मानस्यसुन्व॒तः |

वी॒तंह॒व्यान्याग॑तं॒पिब॑तंसो॒म्यंमधु॑ || {6.60.15}, {6.5.11.15}, {4.8.29.5}
[61] (१-१४) चतुर्दशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सरस्वती देवता | (१-३, १३) प्रथमादितृचस्य त्रयोदश्या ऋचश्च जगती, (४-१२) चतुर्थ्यादिनवानां गायत्री, (१४) चतुर्दर्श्याश्च त्रिष्टुप् छन्दांसि ||
634 इ॒यम॑ददाद्रभ॒समृ॑ण॒च्युतं॒दिवो᳚दासंवध्र्य॒श्वाय॑दा॒शुषे᳚ |

याशश्व᳚न्तमाच॒खादा᳚व॒संप॒णिंताते᳚दा॒त्राणि॑तवि॒षास॑रस्वति || {6.61.1}, {6.5.12.1}, {4.8.30.1}
635 इ॒यंशुष्मे᳚भिर्बिस॒खाऽ‌इ॑वारुज॒त्सानु॑गिरी॒णांत॑वि॒षेभि॑रू॒र्मिभिः॑ |

पा॒रा॒व॒त॒घ्नीमव॑सेसुवृ॒क्तिभिः॒सर॑स्वती॒मावि॑वासेमधी॒तिभिः॑ || {6.61.2}, {6.5.12.2}, {4.8.30.2}
636 सर॑स्वतिदेव॒निदो॒निब॑र्हयप्र॒जांविश्व॑स्य॒बृस॑यस्यमा॒यिनः॑ |

उ॒तक्षि॒तिभ्यो॒ऽवनी᳚रविन्दोवि॒षमे᳚भ्योऽ‌अस्रवोवाजिनीवति || {6.61.3}, {6.5.12.3}, {4.8.30.3}
637 प्रणो᳚दे॒वीसर॑स्वती॒वाजे᳚भिर्वा॒जिनी᳚वती |

धी॒नाम॑वि॒त्र्य॑वतु || {6.61.4}, {6.5.12.4}, {4.8.30.4}
638 यस्त्वा᳚देविसरस्वत्युपब्रू॒तेधने᳚हि॒ते |

इन्द्रं॒वृ॑त्र॒तूर्ये᳚ || {6.61.5}, {6.5.12.5}, {4.8.30.5}
639 त्वंदे᳚विसरस्व॒त्यवा॒वाजे᳚षुवाजिनि |

रदा᳚पू॒षेव॑नःस॒निम् || {6.61.6}, {6.5.12.6}, {4.8.31.1}
640 उ॒तस्यानः॒सर॑स्वतीघो॒राहिर᳚ण्यवर्तनिः |

वृ॒त्र॒घ्नीव॑ष्टिसुष्टु॒तिम् || {6.61.7}, {6.5.12.7}, {4.8.31.2}
641 यस्या᳚ऽ‌अन॒न्तोऽ‌अह्रु॑तस्त्वे॒षश्च॑रि॒ष्णुर᳚र्ण॒वः |

अम॒श्चर॑ति॒रोरु॑वत् || {6.61.8}, {6.5.12.8}, {4.8.31.3}
642 सानो॒विश्वा॒ऽ‌अति॒द्विषः॒स्वसॄ᳚र॒न्याऋ॒ताव॑री |

अत॒न्नहे᳚व॒सूर्यः॑ || {6.61.9}, {6.5.12.9}, {4.8.31.4}
643 उ॒तनः॑प्रि॒याप्रि॒यासु॑स॒प्तस्व॑सा॒सुजु॑ष्टा |

सर॑स्वती॒स्तोम्या᳚भूत् || {6.61.10}, {6.5.12.10}, {4.8.31.5}
644 आ॒प॒प्रुषी॒पार्थि॑वान्‌यु॒रुरजो᳚ऽ‌अ॒न्तरि॑क्षम् |

सर॑स्वतीनि॒दस्पा᳚तु || {6.61.11}, {6.5.12.11}, {4.8.32.1}
645 त्रि॒ष॒धस्था᳚स॒प्तधा᳚तुः॒पञ्च॑जा॒ताव॒र्धय᳚न्ती |

वाजे᳚वाजे॒हव्या᳚भूत् || {6.61.12}, {6.5.12.12}, {4.8.32.2}
646 प्रयाम॑हि॒म्नाम॒हिना᳚सु॒चेकि॑तेद्यु॒म्नेभि॑र॒न्याऽ‌अ॒पसा᳚म॒पस्त॑मा |

रथ॑ऽ‌इवबृह॒तीवि॒भ्वने᳚कृ॒तोप॒स्तुत्या᳚चिकि॒तुषा॒सर॑स्वती || {6.61.13}, {6.5.12.13}, {4.8.32.3}
647 सर॑स्वत्य॒भिनो᳚नेषि॒वस्यो॒माप॑स्फरीः॒पय॑सा॒मान॒ऽ‌ध॑क् |

जु॒षस्व॑नःस॒ख्यावे॒श्या᳚च॒मात्वत्क्षेत्रा॒ण्यर॑णानिगन्म || {6.61.14}, {6.5.12.14}, {4.8.32.4}
[62] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः, अश्विनौ देवते | त्रिष्टुप् छन्दः ||
648 स्तु॒षेनरा᳚दि॒वोऽ‌अ॒स्यप्र॒सन्ता॒श्विना᳚हुवे॒जर॑माणोऽ‌अ॒र्कैः |

यास॒द्यऽ‌उ॒स्राव्युषि॒ज्मोऽ‌अन्ता॒न्युयू᳚षतः॒पर्यु॒रूवरां᳚सि || {6.62.1}, {6.6.1.1}, {5.1.1.1}
649 ताय॒ज्ञमाशुचि॑भिश्चक्रमा॒णारथ॑स्यभा॒नुंरु॑रुचू॒रजो᳚भिः |

पु॒रूवरां॒स्यमि॑ता॒मिमा᳚ना॒पोधन्वा॒न्यति॑याथो॒ऽ‌अज्रा॑न् || {6.62.2}, {6.6.1.2}, {5.1.1.2}
650 ताह॒त्यद्‌व॒र्तिर्यदर॑ध्रमुग्रे॒त्थाधिय॑ऽ‌ऊहथुः॒शश्व॒दश्वैः᳚ |

मनो᳚जवेभिरिषि॒रैःश॒यध्यै॒परि॒व्यथि॑र्दा॒शुषो॒मर्त्य॑स्य || {6.62.3}, {6.6.1.3}, {5.1.1.3}
651 तानव्य॑सो॒जर॑माणस्य॒मन्मोप॑भूषतोयुयुजा॒नस॑प्ती |

शुभं॒पृक्ष॒मिष॒मूर्जं॒वह᳚न्ता॒होता᳚यक्षत्‌प्र॒त्नोऽ‌अ॒ध्रुग्युवा᳚ना || {6.62.4}, {6.6.1.4}, {5.1.1.4}
652 ताव॒ल्गूद॒स्रापु॑रु॒शाक॑तमाप्र॒त्नानव्य॑सा॒वच॒सावि॑वासे |

याशंस॑तेस्तुव॒तेशम्भ॑विष्ठाबभू॒वतु॑र्गृण॒तेचि॒त्ररा᳚ती || {6.62.5}, {6.6.1.5}, {5.1.1.5}
653 ताभु॒ज्युंविभि॑र॒द्भ्यःस॑मु॒द्रात्तुग्र॑स्यसू॒नुमू᳚हथू॒रजो᳚भिः |

अ॒रे॒णुभि॒र्योज॑नेभिर्भु॒जन्ता᳚पत॒त्रिभि॒रर्ण॑सो॒निरु॒पस्था᳚त् || {6.62.6}, {6.6.1.6}, {5.1.2.1}
654 विज॒युषा᳚रथ्यायात॒मद्रिं᳚श्रु॒तंहवं᳚वृषणावध्रिम॒त्याः |

द॒श॒स्यन्ता᳚श॒यवे᳚पिप्यथु॒र्गामिति॑च्यवानासुम॒तिंभु॑रण्यू || {6.62.7}, {6.6.1.7}, {5.1.2.2}
655 यद्रो᳚दसीप्र॒दिवो॒ऽ‌अस्ति॒भूमा॒हेळो᳚दे॒वाना᳚मु॒तम॑र्त्य॒त्रा |

तदा᳚दित्यावसवोरुद्रियासोरक्षो॒युजे॒तपु॑र॒घंद॑धात || {6.62.8}, {6.6.1.8}, {5.1.2.3}
656 यऽ‌ईं॒राजा᳚नावृतु॒थावि॒दध॒द्रज॑सोमि॒त्रोवरु॑ण॒श्चिके᳚तत् |

ग॒म्भी॒राय॒रक्ष॑सेहे॒तिम॑स्य॒द्रोघा᳚यचि॒द्वच॑स॒ऽ‌आन॑वाय || {6.62.9}, {6.6.1.9}, {5.1.2.4}
657 अन्त॑रैश्च॒क्रैस्तन॑यायव॒र्तिर्द्यु॒मताया᳚तंनृ॒वता॒रथे᳚न |

सनु॑त्येन॒त्यज॑सा॒मर्त्य॑स्यवनुष्य॒तामपि॑शी॒र्षाव॑वृक्तम् || {6.62.10}, {6.6.1.10}, {5.1.2.5}
658 प॑र॒माभि॑रु॒तम॑ध्य॒माभि᳚र्नि॒युद्भि᳚र्यातमव॒माभि॑र॒र्वाक् |

दृ॒ळ्हस्य॑चि॒द्गोम॑तो॒विव्र॒जस्य॒दुरो᳚वर्तंगृण॒तेचि॑त्रराती || {6.62.11}, {6.6.1.11}, {5.1.2.6}
[63] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | अश्विनौ देवते | (१-१०) प्रथमादिदशर्चाम् त्रिष्टुप्, (११) एकादश्याश्चैकपदा त्रिष्टुप् छन्दसी ||
659 क्व१॑(अ॒)त्याव॒ल्गूपु॑रुहू॒ताद्यदू॒तोस्तोमो᳚ऽविद॒न्नम॑स्वान् |

योऽ‌अ॒र्वाङ्नास॑त्याव॒वर्त॒प्रेष्ठा॒ह्यस॑थोऽ‌अस्य॒मन्म॑न् || {6.63.1}, {6.6.2.1}, {5.1.3.1}
660 अरं᳚मेगन्तं॒हव॑नाया॒स्मैगृ॑णा॒नायथा॒पिबा᳚थो॒ऽ‌अन्धः॑ |

परि॑ह॒त्यद्‌व॒र्तिर्या᳚थोरि॒षोयत्‌परो॒नान्त॑रस्तुतु॒र्यात् || {6.63.2}, {6.6.2.2}, {5.1.3.2}
661 अका᳚रिवा॒मन्ध॑सो॒वरी᳚म॒न्नस्ता᳚रिब॒र्हिःसु॑प्राय॒णत॑मम् |

उ॒त्ता॒नह॑स्तोयुव॒युर्व॑व॒न्दावां॒नक्ष᳚न्तो॒ऽ‌अद्र॑यऽ‌आञ्जन् || {6.63.3}, {6.6.2.3}, {5.1.3.3}
662 ऊ॒र्ध्वोवा᳚म॒ग्निर॑ध्व॒रेष्व॑स्था॒त्‌प्ररा॒तिरे᳚तिजू॒र्णिनी᳚घृ॒ताची᳚ |

प्रहोता᳚गू॒र्तम॑नाऽ‌उरा॒णोऽयु॑क्त॒योनास॑त्या॒हवी᳚मन् || {6.63.4}, {6.6.2.4}, {5.1.3.4}
663 अधि॑श्रि॒येदु॑हि॒तासूर्य॑स्य॒रथं᳚तस्थौपुरुभुजाश॒तोति᳚म् |

प्रमा॒याभि᳚र्मायिनाभूत॒मत्र॒नरा᳚नृतू॒जनि॑मन्‌य॒ज्ञिया᳚नाम् || {6.63.5}, {6.6.2.5}, {5.1.3.5}
664 यु॒वंश्री॒भिर्द॑र्श॒ताभि॑रा॒भिःशु॒भेपु॒ष्टिमू᳚हथुःसू॒र्यायाः᳚ |

प्रवां॒वयो॒वपु॒षेऽनु॑पप्त॒न्नक्ष॒द्वाणी॒सुष्टु॑ताधिष्ण्यावाम् || {6.63.6}, {6.6.2.6}, {5.1.4.1}
665 वां॒वयोऽश्वा᳚सो॒वहि॑ष्ठाऽ‌अ॒भिप्रयो᳚नासत्यावहन्तु |

प्रवां॒रथो॒मनो᳚जवाऽ‌असर्जी॒षःपृ॒क्षऽ‌इ॒षिधो॒ऽ‌अनु॑पू॒र्वीः || {6.63.7}, {6.6.2.7}, {5.1.4.2}
666 पु॒रुहिवां᳚पुरुभुजादे॒ष्णंधे॒नुंन॒ऽ‌इषं᳚पिन्वत॒मस॑क्राम् |

स्तुत॑श्चवांमाध्वीसुष्टु॒तिश्च॒रसा᳚श्च॒येवा॒मनु॑रा॒तिमग्म॑न् || {6.63.8}, {6.6.2.8}, {5.1.4.3}
667 उ॒तम॑ऋ॒ज्रेपुर॑यस्यर॒घ्वीसु॑मी॒ळ्हेश॒तंपे᳚रु॒केच॑प॒क्वा |

शा॒ण्डोदा᳚द्धिर॒णिनः॒स्मद्दि॑ष्टी॒न्दश॑व॒शासो᳚ऽ‌अभि॒षाच॑ऋ॒ष्वान् || {6.63.9}, {6.6.2.9}, {5.1.4.4}
668 संवां᳚श॒ताना᳚सत्यास॒हस्राश्वा᳚नांपुरु॒पन्था᳚गि॒रेदा᳚त् |

भ॒रद्वा᳚जायवीर॒नूगि॒रेदा᳚द्ध॒तारक्षां᳚सिपुरुदंससास्युः || {6.63.10}, {6.6.2.10}, {5.1.4.5}
669 वां᳚सु॒म्नेवरि॑मन्‌त्सू॒रिभिः॑ष्याम् || {6.63.11}, {6.6.2.11}, {5.1.4.6}
[64] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
670 उदु॑श्रि॒यऽ‌उ॒षसो॒रोच॑माना॒ऽ‌अस्थु॑र॒पांनोर्मयो॒रुश᳚न्तः |

कृ॒णोति॒विश्वा᳚सु॒पथा᳚सु॒गान्यभू᳚दु॒वस्वी॒दक्षि॑णाम॒घोनी᳚ || {6.64.1}, {6.6.3.1}, {5.1.5.1}
671 भ॒द्राद॑दृक्षऽ‌उर्वि॒याविभा॒स्युत्ते᳚शो॒चिर्भा॒नवो॒द्याम॑पप्तन् |

आ॒विर्वक्षः॑कृणुषेशु॒म्भमा॒नोषो᳚देवि॒रोच॑माना॒महो᳚भिः || {6.64.2}, {6.6.3.2}, {5.1.5.2}
672 वह᳚न्तिसीमरु॒णासो॒रुश᳚न्तो॒गावः॑सु॒भगा᳚मुर्वि॒याप्र॑था॒नाम् |

अपे᳚जते॒शूरो॒ऽ‌अस्ते᳚व॒शत्रू॒न्‌बाध॑ते॒तमो᳚ऽ‌अजि॒रोवोळ्हा᳚ || {6.64.3}, {6.6.3.3}, {5.1.5.3}
673 सु॒गोतते᳚सु॒पथा॒पर्व॑तेष्ववा॒तेऽ‌अ॒पस्त॑रसिस्वभानो |

सान॒ऽ‌व॑हपृथुयामन्नृष्वेर॒यिंदि॑वोदुहितरिष॒यध्यै᳚ || {6.64.4}, {6.6.3.4}, {5.1.5.4}
674 साव॑ह॒योक्षभि॒रवा॒तोषो॒वरं॒वह॑सि॒जोष॒मनु॑ |

त्वंदि॑वोदुहित॒र्याह॑दे॒वीपू॒र्वहू᳚तौमं॒हना᳚दर्श॒ताभूः᳚ || {6.64.5}, {6.6.3.5}, {5.1.5.5}
675 उत्ते॒वय॑श्चिद्वस॒तेर॑पप्त॒न्नर॑श्च॒येपि॑तु॒भाजो॒व्यु॑ष्टौ |

अ॒मास॒तेव॑हसि॒भूरि॑वा॒ममुषो᳚देविदा॒शुषे॒मर्त्या᳚य || {6.64.6}, {6.6.3.6}, {5.1.5.6}
[65] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | उषा देवता | त्रिष्टुप् छन्दः ||
676 ए॒षास्यानो᳚दुहि॒तादि॑वो॒जाःक्षि॒तीरु॒च्छन्ती॒मानु॑षीरजीगः |

याभा॒नुना॒रुश॑तारा॒म्यास्वज्ञा᳚यिति॒रस्तम॑सश्चिद॒क्तून् || {6.65.1}, {6.6.4.1}, {5.1.6.1}
677 वितद्य॑युररुण॒युग्भि॒रश्वै᳚श्चि॒त्रंभा᳚न्त्यु॒षस॑श्च॒न्द्रर॑थाः |

अग्रं᳚य॒ज्ञस्य॑बृह॒तोनय᳚न्ती॒र्विताबा᳚धन्ते॒तम॒ऽ‌ऊर्म्या᳚याः || {6.65.2}, {6.6.4.2}, {5.1.6.2}
678 श्रवो॒वाज॒मिष॒मूर्जं॒वह᳚न्ती॒र्निदा॒शुष॑ऽ‌उषसो॒मर्त्या᳚य |

म॒घोनी᳚र्वी॒रव॒त्‌पत्य॑माना॒ऽ‌अवो᳚धातविध॒तेरत्न॑म॒द्य || {6.65.3}, {6.6.4.3}, {5.1.6.3}
679 इ॒दाहिवो᳚विध॒तेरत्न॒मस्ती॒दावी॒राय॑दा॒शुष॑ऽ‌उषासः |

इ॒दाविप्रा᳚य॒जर॑ते॒यदु॒क्थानिष्म॒माव॑तेवहथापु॒राचि॑त् || {6.65.4}, {6.6.4.4}, {5.1.6.4}
680 इ॒दाहित॑ऽ‌उषोऽ‌अद्रिसानोगो॒त्रागवा॒मङ्गि॑रसोगृ॒णन्ति॑ |

व्य१॑(अ॒)र्केण॑बिभिदु॒र्ब्रह्म॑णास॒त्यानृ॒णाम॑भवद्‌दे॒वहू᳚तिः || {6.65.5}, {6.6.4.5}, {5.1.6.5}
681 उ॒च्छादि॑वोदुहितःप्रत्न॒वन्नो᳚भरद्वाज॒वद्वि॑ध॒तेम॑घोनि |

सु॒वीरं᳚र॒यिंगृ॑ण॒तेरि॑रीह्युरुगा॒यमधि॑धेहि॒श्रवो᳚नः || {6.65.6}, {6.6.4.6}, {5.1.6.6}
[66] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | मरुतो देवताः | त्रिष्टुप् छन्दः ||
682 वपु॒र्नुतच्चि॑कि॒तुषे᳚चिदस्तुसमा॒नंनाम॑धे॒नुपत्य॑मानम् |

मर्ते᳚ष्व॒न्यद्दो॒हसे᳚पी॒पाय॑स॒कृच्छु॒क्रंदु॑दुहे॒पृश्नि॒रूधः॑ || {6.66.1}, {6.6.5.1}, {5.1.7.1}
683 येऽ‌अ॒ग्नयो॒शोशु॑चन्निधा॒नाद्विर्यत्त्रिर्म॒रुतो᳚वावृ॒धन्त॑ |

अ॒रे॒णवो᳚हिर॒ण्यया᳚सऽ‌एषांसा॒कंनृ॒म्णैःपौंस्ये᳚भिश्चभूवन् || {6.66.2}, {6.6.5.2}, {5.1.7.2}
684 रु॒द्रस्य॒येमी॒ळ्हुषः॒सन्ति॑पु॒त्रायाँश्चो॒नुदाधृ॑वि॒र्भर॑ध्यै |

वि॒देहिमा॒ताम॒होम॒हीषासेत्‌पृश्निः॑सु॒भ्वे॒३॑(ए॒)गर्भ॒माधा᳚त् || {6.66.3}, {6.6.5.3}, {5.1.7.3}
685 यऽ‌ईष᳚न्तेज॒नुषोऽया॒न्व१॑(अ॒)'न्तःसन्तो᳚ऽव॒द्यानि॑पुना॒नाः |

निर्यद्दु॒ह्रेशुच॒योऽनु॒जोष॒मनु॑श्रि॒यात॒न्व॑मु॒क्षमा᳚णाः || {6.66.4}, {6.6.5.4}, {5.1.7.4}
686 म॒क्षूयेषु॑दो॒हसे᳚चिद॒याऽ‌नाम॑धृ॒ष्णुमारु॑तं॒दधा᳚नाः |

येस्तौ॒नाऽ‌अ॒यासो᳚म॒ह्नानूचि॑त्सु॒दानु॒रव॑यासदु॒ग्रान् || {6.66.5}, {6.6.5.5}, {5.1.7.5}
687 तऽ‌इदु॒ग्राःशव॑साधृ॒ष्णुषे᳚णाऽ‌उ॒भेयु॑जन्त॒रोद॑सीसु॒मेके᳚ |

अध॑स्मैषुरोद॒सीस्वशो᳚चि॒राम॑वत्सुतस्थौ॒रोकः॑ || {6.66.6}, {6.6.5.6}, {5.1.8.1}
688 अ॒ने॒नोवो᳚मरुतो॒यामो᳚ऽ‌अस्त्वन॒श्वश्चि॒द्यमज॒त्यर॑थीः |

अ॒न॒व॒सोऽ‌अ॑नभी॒शूर॑ज॒स्तूर्विरोद॑सीप॒थ्या᳚याति॒साध॑न् || {6.66.7}, {6.6.5.7}, {5.1.8.2}
689 नास्य॑व॒र्तात॑रु॒तान्व॑स्ति॒मरु॑तो॒यमव॑थ॒वाज॑सातौ |

तो॒केवा॒गोषु॒तन॑ये॒यम॒प्सुव्र॒जंदर्ता॒पार्ये॒ऽ‌अध॒द्योः || {6.66.8}, {6.6.5.8}, {5.1.8.3}
690 प्रचि॒त्रम॒र्कंगृ॑ण॒तेतु॒राय॒मारु॑ताय॒स्वत॑वसेभरध्वम् |

येसहां᳚सि॒सह॑सा॒सह᳚न्ते॒रेज॑तेऽ‌अग्नेपृथि॒वीम॒खेभ्यः॑ || {6.66.9}, {6.6.5.9}, {5.1.8.4}
691 त्विषी᳚मन्तोऽ‌अध्व॒रस्ये᳚वदि॒द्युत्तृ॑षु॒च्यव॑सोजु॒ह्वो॒३॑(ओ॒)नाग्नेः |

अ॒र्चत्र॑यो॒धुन॑यो॒वी॒राभ्राज॑ज्जन्मानोम॒रुतो॒ऽ‌अधृ॑ष्टाः || {6.66.10}, {6.6.5.10}, {5.1.8.5}
692 तंवृ॒धन्तं॒मारु॑तं॒भ्राज॑दृष्टिंरु॒द्रस्य॑सू॒नुंह॒वसावि॑वासे |

दि॒वःशर्धा᳚य॒शुच॑योमनी॒षागि॒रयो॒नाप॑ऽ‌उ॒ग्राऽ‌अ॑स्पृध्रन् || {6.66.11}, {6.6.5.11}, {5.1.8.6}
[67] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | मित्रावरुणौ देवते | त्रिष्टुप् छन्दः ||
693 विश्वे᳚षांवःस॒तांज्येष्ठ॑तमागी॒र्भिर्मि॒त्रावरु॑णावावृ॒धध्यै᳚ |

संयार॒श्मेव॑य॒मतु॒र्यमि॑ष्ठा॒द्वाजनाँ॒ऽ‌अस॑माबा॒हुभिः॒स्वैः || {6.67.1}, {6.6.6.1}, {5.1.9.1}
694 इ॒यंमद्वां॒प्रस्तृ॑णीतेमनी॒षोप॑प्रि॒यानम॑साब॒र्हिरच्छ॑ |

य॒न्तंनो᳚मित्रावरुणा॒वधृ॑ष्टंछ॒र्दिर्यद्‌वां᳚वरू॒थ्यं᳚सुदानू || {6.67.2}, {6.6.6.2}, {5.1.9.2}
695 या᳚तंमित्रावरुणासुश॒स्त्युप॑प्रि॒यानम॑साहू॒यमा᳚ना |

संयाव॑प्नः॒स्थोऽ‌अ॒पसे᳚व॒जना᳚ञ्छ्रुधीय॒तश्चि॑द्यतथोमहि॒त्वा || {6.67.3}, {6.6.6.3}, {5.1.9.3}
696 अश्वा॒यावा॒जिना᳚पू॒तब᳚न्धूऋ॒तायद्गर्भ॒मदि॑ति॒र्भर॑ध्यै |

प्रयामहि॑म॒हान्ता॒जाय॑मानाघो॒रामर्ता᳚यरि॒पवे॒निदी᳚धः || {6.67.4}, {6.6.6.4}, {5.1.9.4}
697 विश्वे॒यद्‌वां᳚मं॒हना॒मन्द॑मानाःक्ष॒त्रंदे॒वासो॒ऽ‌अद॑धुःस॒जोषाः᳚ |

परि॒यद्भू॒थोरोद॑सीचिदु॒र्वीसन्ति॒स्पशो॒ऽ‌अद॑ब्धासो॒ऽ‌अमू᳚राः || {6.67.5}, {6.6.6.5}, {5.1.9.5}
698 ताहिक्ष॒त्रंधा॒रये᳚थे॒ऽ‌अनु॒द्यून्दृं॒हेथे॒सानु॑मुप॒मादि॑व॒द्योः |

दृ॒ळ्होनक्ष॑त्रऽ‌उ॒तवि॒श्वदे᳚वो॒भूमि॒माता॒न्द्यांधा॒सिना॒योः || {6.67.6}, {6.6.6.6}, {5.1.10.1}
699 तावि॒ग्रंधै᳚थेज॒ठरं᳚पृ॒णध्या॒ऽ‌यत्सद्म॒सभृ॑तयःपृ॒णन्ति॑ |

मृ॑ष्यन्तेयुव॒तयोऽवा᳚ता॒वियत्‌पयो᳚विश्वजिन्वा॒भर᳚न्ते || {6.67.7}, {6.6.6.7}, {5.1.10.2}
700 ताजि॒ह्वया॒सद॒मेदंसु॑मे॒धाऽ‌यद्‌वां᳚स॒त्योऽ‌अ॑र॒तिर्‌ऋ॒तेभूत् |

तद्‌वां᳚महि॒त्वंघृ॑तान्नावस्तुयु॒वंदा॒शुषे॒विच॑यिष्ट॒मंहः॑ || {6.67.8}, {6.6.6.8}, {5.1.10.3}
701 प्रयद्‌वां᳚मित्रावरुणास्पू॒र्धन्‌प्रि॒याधाम॑यु॒वधि॑तामि॒नन्ति॑ |

येदे॒वास॒ऽ‌ओह॑सा॒मर्ता॒ऽ‌अय॑ज्ञसाचो॒ऽ‌अप्यो॒पु॒त्राः || {6.67.9}, {6.6.6.9}, {5.1.10.4}
702 वियद्‌वाचं᳚की॒स्तासो॒भर᳚न्ते॒शंस᳚न्ति॒केचि᳚न्नि॒विदो᳚मना॒नाः |

आद्वां᳚ब्रवामस॒त्यान्यु॒क्थानकि॑र्दे॒वेभि᳚र्यतथोमहि॒त्वा || {6.67.10}, {6.6.6.10}, {5.1.10.5}
703 अ॒वोरि॒त्थावां᳚छ॒र्दिषो᳚ऽ‌अ॒भिष्टौ᳚यु॒वोर्मि॑त्रावरुणा॒वस्कृ॑धोयु |

अनु॒यद्गावः॑स्फु॒रानृ॑जि॒प्यंधृ॒ष्णुंयद्रणे॒वृष॑णंयु॒नज॑न् || {6.67.11}, {6.6.6.11}, {5.1.10.6}
[68] (१-११) एकादशर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रावरुणौ देवते | (१-८, ११) प्रथमाद्यष्टर्चामक दिश्याश्च त्रिष्टुप, (९-१०) नवमीदशम्योश्च जगती छन्दसी ||
704 श्रु॒ष्टीवां᳚य॒ज्ञऽ‌उद्य॑तःस॒जोषा᳚मनु॒ष्वद्वृ॒क्तब॑र्हिषो॒यज॑ध्यै |

यऽ‌इन्द्रा॒वरु॑णावि॒षेऽ‌अ॒द्यम॒हेसु॒म्नाय॑म॒हऽ‌आ᳚व॒वर्त॑त् || {6.68.1}, {6.6.7.1}, {5.1.11.1}
705 ताहिश्रेष्ठा᳚दे॒वता᳚तातु॒जाशूरा᳚णां॒शवि॑ष्ठा॒ताहिभू॒तम् |

म॒घोनां॒मंहि॑ष्ठातुवि॒शुष्म॑ऋ॒तेन॑वृत्र॒तुरा॒सर्व॑सेना || {6.68.2}, {6.6.7.2}, {5.1.11.2}
706 तागृ॑णीहिनम॒स्ये᳚भिःशू॒षैःसु॒म्नेभि॒रिन्द्रा॒वरु॑णाचका॒ना |

वज्रे᳚णा॒न्यःशव॑सा॒हन्ति॑वृ॒त्रंसिष॑क्त्य॒न्योवृ॒जने᳚षु॒विप्रः॑ || {6.68.3}, {6.6.7.3}, {5.1.11.3}
707 ग्नाश्च॒यन्नर॑श्चवावृ॒धन्त॒विश्वे᳚दे॒वासो᳚न॒रांस्वगू᳚र्ताः |

प्रैभ्य॑ऽ‌इन्द्रावरुणामहि॒त्वाद्यौश्च॑पृथिविभूतमु॒र्वी || {6.68.4}, {6.6.7.4}, {5.1.11.4}
708 सऽ‌इत्सु॒दानुः॒स्ववाँ᳚ऽ‌ऋ॒तावेन्द्रा॒योवां᳚वरुण॒दाश॑ति॒त्मन् |

इ॒षाद्वि॒षस्त॑रे॒द्दास्वा॒न्वंस॑द्र॒यिंर॑यि॒वत॑श्च॒जना॑न् || {6.68.5}, {6.6.7.5}, {5.1.11.5}
709 यंयु॒वंदा॒श्व॑ध्वरायदेवार॒यिंध॒त्थोवसु॑मन्तंपुरु॒क्षुम् |

अ॒स्मेसऽ‌इ᳚न्द्रावरुणा॒वपि॑ष्या॒त्‌प्रयोभ॒नक्ति॑व॒नुषा॒मश॑स्तीः || {6.68.6}, {6.6.7.6}, {5.1.12.1}
710 उ॒तनः॑सुत्रा॒त्रोदे॒वगो᳚पाःसू॒रिभ्य॑ऽ‌इन्द्रावरुणार॒यिःष्या᳚त् |

येषां॒शुष्मः॒पृत॑नासुसा॒ह्वान्‌प्रस॒द्योद्यु॒म्नाति॒रते॒ततु॑रिः || {6.68.7}, {6.6.7.7}, {5.1.12.2}
711 नून॑ऽ‌इन्द्रावरुणागृणा॒नापृ॒ङ्क्तंर॒यिंसौ᳚श्रव॒साय॑देवा |

इ॒त्थागृ॒णन्तो᳚म॒हिन॑स्य॒शर्धो॒ऽपोना॒वादु॑रि॒तात॑रेम || {6.68.8}, {6.6.7.8}, {5.1.12.3}
712 प्रस॒म्राजे᳚बृह॒तेमन्म॒नुप्रि॒यमर्च॑दे॒वाय॒वरु॑णायस॒प्रथः॑ |

अ॒यंयऽ‌उ॒र्वीम॑हि॒नामहि᳚व्रतः॒क्रत्वा᳚वि॒भात्य॒जरो॒शो॒चिषा᳚ || {6.68.9}, {6.6.7.9}, {5.1.12.4}
713 इन्द्रा᳚वरुणासुतपावि॒मंसु॒तंसोमं᳚पिबतं॒मद्यं᳚धृतव्रता |

यु॒वोरथो᳚ऽ‌अध्व॒रंदे॒ववी᳚तये॒प्रति॒स्वस॑र॒मुप॑यातिपी॒तये᳚ || {6.68.10}, {6.6.7.10}, {5.1.12.5}
714 इन्द्रा᳚वरुणा॒मधु॑मत्तमस्य॒वृष्णः॒सोम॑स्यवृष॒णावृ॑षेथाम् |

इ॒दंवा॒मन्धः॒परि॑षिक्तम॒स्मेऽ‌आ॒सद्या॒स्मिन्‌ब॒र्हिषि॑मादयेथाम् || {6.68.11}, {6.6.7.11}, {5.1.12.6}
[69] (१-८) अष्टर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्राविष्णू देवते | त्रिष्टुप् छन्दः ||
715 संवां॒कर्म॑णा॒समि॒षाहि॑नो॒मीन्द्रा᳚विष्णू॒ऽ‌अप॑सस्पा॒रेऽ‌अ॒स्य |

जु॒षेथां᳚य॒ज्ञंद्रवि॑णंधत्त॒मरि॑ष्टैर्नःप॒थिभिः॑पा॒रय᳚न्ता || {6.69.1}, {6.6.8.1}, {5.1.13.1}
716 याविश्वा᳚सांजनि॒तारा᳚मती॒नामिन्द्रा॒विष्णू᳚क॒लशा᳚सोम॒धाना᳚ |

प्रवां॒गिरः॑श॒स्यमा᳚नाऽ‌अवन्तु॒प्रस्तोमा᳚सोगी॒यमा᳚नासोऽ‌अ॒र्कैः || {6.69.2}, {6.6.8.2}, {5.1.13.2}
717 इन्द्रा᳚विष्णूमदपतीमदाना॒मासोमं᳚यातं॒द्रवि॑णो॒दधा᳚ना |

संवा᳚मञ्जन्त्व॒क्तुभि᳚र्मती॒नांसंस्तोमा᳚सःश॒स्यमा᳚नासऽ‌उ॒क्थैः || {6.69.3}, {6.6.8.3}, {5.1.13.3}
718 वा॒मश्वा᳚सोऽ‌अभिमाति॒षाह॒ऽ‌इन्द्रा᳚विष्णूसध॒मादो᳚वहन्तु |

जु॒षेथां॒विश्वा॒हव॑नामती॒नामुप॒ब्रह्मा᳚णिशृणुतं॒गिरो᳚मे || {6.69.4}, {6.6.8.4}, {5.1.13.4}
719 इन्द्रा᳚विष्णू॒तत्‌प॑न॒याय्यं᳚वां॒सोम॑स्य॒मद॑ऽ‌उ॒रुच॑क्रमाथे |

अकृ॑णुतम॒न्तरि॑क्षं॒वरी॒योऽप्र॑थतंजी॒वसे᳚नो॒रजां᳚सि || {6.69.5}, {6.6.8.5}, {5.1.13.5}
720 इन्द्रा᳚विष्णूह॒विषा᳚वावृधा॒नाग्रा᳚द्वाना॒नम॑सारातहव्या |

घृता᳚सुती॒द्रवि॑णंधत्तम॒स्मेस॑मु॒द्रःस्थः॑क॒लशः॑सोम॒धानः॑ || {6.69.6}, {6.6.8.6}, {5.1.13.6}
721 इन्द्रा᳚विष्णू॒पिब॑तं॒मध्वो᳚ऽ‌अ॒स्यसोम॑स्यदस्राज॒ठरं᳚पृणेथाम् |

वा॒मन्धां᳚सिमदि॒राण्य॑ग्म॒न्नुप॒ब्रह्मा᳚णिशृणुतं॒हवं᳚मे || {6.69.7}, {6.6.8.7}, {5.1.13.7}
722 उ॒भाजि॑ग्यथु॒र्नपरा᳚जयेथे॒परा᳚जिग्येकत॒रश्च॒नैनोः᳚ |

इन्द्र॑श्चविष्णो॒यदप॑स्पृधेथांत्रे॒धास॒हस्रं॒वितदै᳚रयेथाम् || {6.69.8}, {6.6.8.8}, {5.1.13.8}
[70] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | द्यावापृथिव्यौ देवते | जगती छन्दः ||
723 घृ॒तव॑ती॒भुव॑नानामभि॒श्रियो॒र्वीपृ॒थ्वीम॑धु॒दुघे᳚सु॒पेश॑सा |

द्यावा᳚पृथि॒वीवरु॑णस्य॒धर्म॑णा॒विष्क॑भितेऽ‌अ॒जरे॒भूरि॑रेतसा || {6.70.1}, {6.6.9.1}, {5.1.14.1}
724 अस॑श्चन्ती॒भूरि॑धारे॒पय॑स्वतीघृ॒तंदु॑हातेसु॒कृते॒शुचि᳚व्रते |

राज᳚न्तीऽ‌अ॒स्यभुव॑नस्यरोदसीऽ‌अ॒स्मेरेतः॑सिञ्चतं॒यन्मनु॑र्हितम् || {6.70.2}, {6.6.9.2}, {5.1.14.2}
725 योवा᳚मृ॒जवे॒क्रम॑णायरोदसी॒मर्तो᳚द॒दाश॑धिषणे॒सा᳚धति |

प्रप्र॒जाभि॑र्जायते॒धर्म॑ण॒स्परि॑यु॒वोःसि॒क्ताविषु॑रूपाणि॒सव्र॑ता || {6.70.3}, {6.6.9.3}, {5.1.14.3}
726 घृ॒तेन॒द्यावा᳚पृथि॒वीऽ‌अ॒भीवृ॑तेघृत॒श्रिया᳚घृत॒पृचा᳚घृता॒वृधा᳚ |

उ॒र्वीपृ॒थ्वीहो᳚तृ॒वूर्ये᳚पु॒रोहि॑ते॒तेऽ‌इद्विप्रा᳚ऽ‌ईळतेसु॒म्नमि॒ष्टये᳚ || {6.70.4}, {6.6.9.4}, {5.1.14.4}
727 मधु॑नो॒द्यावा᳚पृथि॒वीमि॑मिक्षतांमधु॒श्चुता᳚मधु॒दुघे॒मधु᳚व्रते |

दधा᳚नेय॒ज्ञंद्रवि॑णंदे॒वता॒महि॒श्रवो॒वाज॑म॒स्मेसु॒वीर्य᳚म् || {6.70.5}, {6.6.9.5}, {5.1.14.5}
728 ऊर्जं᳚नो॒द्यौश्च॑पृथि॒वीच॑पिन्वतांपि॒तामा॒तावि॑श्व॒विदा᳚सु॒दंस॑सा |

सं॒र॒रा॒णेरोद॑सीवि॒श्वश᳚म्भुवास॒निंवाजं᳚र॒यिम॒स्मेसमि᳚न्वताम् || {6.70.6}, {6.6.9.6}, {5.1.14.6}
[71] (१-६) षळृर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सविता देवता | (१३) प्रथमतृचस्य जगती, (४-६) द्वितीयतृचस्य च त्रिष्टुप् छन्दसी ||
729 उदु॒ष्यदे॒वःस॑वि॒ताहि॑र॒ण्यया᳚बा॒हूऽ‌अ॑यंस्त॒सव॑नायसु॒क्रतुः॑ |

घृ॒तेन॑पा॒णीऽ‌अ॒भिप्रु॑ष्णुतेम॒खोयुवा᳚सु॒दक्षो॒रज॑सो॒विध᳚र्मणि || {6.71.1}, {6.6.10.1}, {5.1.15.1}
730 दे॒वस्य॑व॒यंस॑वि॒तुःसवी᳚मनि॒श्रेष्ठे᳚स्याम॒वसु॑नश्चदा॒वने᳚ |

योविश्व॑स्यद्वि॒पदो॒यश्चतु॑ष्पदोनि॒वेश॑नेप्रस॒वेचासि॒भूम॑नः || {6.71.2}, {6.6.10.2}, {5.1.15.2}
731 अद॑ब्धेभिःसवितःपा॒युभि॒ष्ट्वंशि॒वेभि॑र॒द्यपरि॑पाहिनो॒गय᳚म् |

हिर᳚ण्यजिह्वःसुवि॒ताय॒नव्य॑से॒रक्षा॒माकि᳚र्नोऽ‌अ॒घशं᳚सऽ‌ईशत || {6.71.3}, {6.6.10.3}, {5.1.15.3}
732 उदु॒ष्यदे॒वःस॑वि॒तादमू᳚ना॒हिर᳚ण्यपाणिःप्रतिदो॒षम॑स्थात् |

अयो᳚हनुर्यज॒तोम॒न्द्रजि॑ह्व॒ऽ‌दा॒शुषे᳚सुवति॒भूरि॑वा॒मम् || {6.71.4}, {6.6.10.4}, {5.1.15.4}
733 उदू᳚ऽ‌अयाँऽ‌उपव॒क्तेव॑बा॒हूहि॑र॒ण्यया᳚सवि॒तासु॒प्रती᳚का |

दि॒वोरोहां᳚स्यरुहत्‌पृथि॒व्याऽ‌अरी᳚रमत्‌प॒तय॒त्कच्चि॒दभ्व᳚म् || {6.71.5}, {6.6.10.5}, {5.1.15.5}
734 वा॒मम॒द्यस॑वितर्वा॒ममु॒श्वोदि॒वेदि॑वेवा॒मम॒स्मभ्यं᳚सावीः |

वा॒मस्य॒हिक्षय॑स्यदेव॒भूरे᳚र॒याधि॒यावा᳚म॒भाजः॑स्याम || {6.71.6}, {6.6.10.6}, {5.1.15.6}
[72] (१-५) पञ्चर्चस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | इन्द्रासोमो देवते | त्रिष्टुप् छन्दः ||
735 इन्द्रा᳚सोमा॒महि॒तद्‌वां᳚महि॒त्वंयु॒वंम॒हानि॑प्रथ॒मानि॑चक्रथुः |

यु॒वंसूर्यं᳚विवि॒दथु᳚र्यु॒वंस्व१॑(अ॒)'र्विश्वा॒तमां᳚स्यहतंनि॒दश्च॑ || {6.72.1}, {6.6.11.1}, {5.1.16.1}
736 इन्द्रा᳚सोमावा॒सय॑थऽ‌उ॒षास॒मुत्सूर्यं᳚नयथो॒ज्योति॑षास॒ह |

उप॒द्यांस्क॒म्भथुः॒स्कम्भ॑ने॒नाप्र॑थतंपृथि॒वींमा॒तरं॒वि || {6.72.2}, {6.6.11.2}, {5.1.16.2}
737 इन्द्रा᳚सोमा॒वहि॑म॒पःप॑रि॒ष्ठांह॒थोवृ॒त्रमनु॑वां॒द्यौर॑मन्यत |

प्रार्णां᳚स्यैरयतंन॒दीना॒मास॑मु॒द्राणि॑पप्रथुःपु॒रूणि॑ || {6.72.3}, {6.6.11.3}, {5.1.16.3}
738 इन्द्रा᳚सोमाप॒क्वमा॒मास्व॒न्तर्निगवा॒मिद्द॑धथुर्व॒क्षणा᳚सु |

ज॒गृ॒भथु॒रन॑पिनद्धमासु॒रुश॑च्चि॒त्रासु॒जग॑तीष्व॒न्तः || {6.72.4}, {6.6.11.4}, {5.1.16.4}
739 इन्द्रा᳚सोमायु॒वम॒ङ्गतरु॑त्रमपत्य॒साचं॒श्रुत्यं᳚रराथे |

यु॒वंशुष्मं॒नर्यं᳚चर्ष॒णिभ्यः॒संवि᳚व्यथुःपृतना॒षाह॑मुग्रा || {6.72.5}, {6.6.11.5}, {5.1.16.5}
[73] (१-३) तृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | बृहस्पतिदेव ता, त्रिष्टुप् छन्दः ||
740 योऽ‌अ॑द्रि॒भित्‌प्र॑थम॒जाऋ॒तावा॒बृह॒स्पति॑राङ्गिर॒सोह॒विष्मा॑न् |

द्वि॒बर्ह॑ज्माप्राघर्म॒सत्‌पि॒तान॒ऽ‌रोद॑सीवृष॒भोरो᳚रवीति || {6.73.1}, {6.6.12.1}, {5.1.17.1}
741 जना᳚यचि॒द्यऽ‌ईव॑तऽ‌लो॒कंबृह॒स्पति॑र्दे॒वहू᳚तौच॒कार॑ |

घ्नन्‌वृ॒त्राणि॒विपुरो᳚दर्दरीति॒जय॒ञ्छत्रूँ᳚र॒मित्रा᳚न्‌पृ॒त्सुसाह॑न् || {6.73.2}, {6.6.12.2}, {5.1.17.2}
742 बृह॒स्पतिः॒सम॑जय॒द्वसू᳚निम॒होव्र॒जान्गोम॑तोदे॒वऽ‌ए॒षः |

अ॒पःसिषा᳚स॒न्‌त्स्व१॑(अ॒)रप्र॑तीतो॒बृह॒स्पति॒र्हन्त्य॒मित्र॑म॒र्कैः || {6.73.3}, {6.6.12.3}, {5.1.17.3}
[74] (१-४) चतुरृचस्य सूक्तस्य बार्हस्पत्यो भरद्वाज ऋषिः | सोमारुद्रौ देवते | त्रिष्टुप् छन्दः ||
743 सोमा᳚रुद्राधा॒रये᳚थामसु॒र्य१॑(अ॒)अंप्रवा᳚मि॒ष्टयोऽर॑मश्नुवन्तु |

दमे᳚दमेस॒प्तरत्ना॒दधा᳚ना॒शंनो᳚भूतंद्वि॒पदे॒शंचतु॑ष्पदे || {6.74.1}, {6.6.13.1}, {5.1.18.1}
744 सोमा᳚रुद्रा॒विवृ॑हतं॒विषू᳚ची॒ममी᳚वा॒यानो॒गय॑मावि॒वेश॑ |

आ॒रेबा᳚धेथां॒निर्‌ऋ॑तिंपरा॒चैर॒स्मेभ॒द्रासौ᳚श्रव॒सानि॑सन्तु || {6.74.2}, {6.6.13.2}, {5.1.18.2}
745 सोमा᳚रुद्रायु॒वमे॒तान्य॒स्मेविश्वा᳚त॒नूषु॑भेष॒जानि॑धत्तम् |

अव॑स्यतंमु॒ञ्चतं॒यन्नो॒ऽ‌अस्ति॑त॒नूषु॑ब॒द्धंकृ॒तमेनो᳚ऽ‌अ॒स्मत् || {6.74.3}, {6.6.13.3}, {5.1.18.3}
746 ति॒ग्मायु॑धौति॒ग्महे᳚तीसु॒शेवौ॒सोमा᳚रुद्रावि॒हसुमृ॑ळतंनः |

प्रनो᳚मुञ्चतं॒वरु॑णस्य॒पाशा᳚द्गोपा॒यतं᳚नःसुमन॒स्यमा᳚ना || {6.74.4}, {6.6.13.4}, {5.1.18.4}
[75] (१-१९) एकोनविंश्यर्त्यचस्य सूक्तस्य भारद्वाजः पायु ऋषिः | (१) प्रथमर्ची वर्म, (२) द्वितीयाया धनुः, (३) तृतीयाया ज्या, (४) चतुर्थ्या प्रार्ली, (५) पञ्चम्या इषुधिः, (६) षष्ठ्याः पूर्वार्धस्य सारथिरुत्तरार्धस्य च रश्मयः, (७) सप्तम्या अश्वाः, (८) अष्टम्या रथः, (९) नवम्या रथगोपाः, (१०) दशम्या ब्राह्मणपितृसोमद्यावापृथिवीपूषाणः, (११-१२, १५-१६) एकादशीद्वादशीपञ्चदशीषोडशीनामिषवः, (१३) त्रयोदश्याः प्रतोदः, (१४) चतुदर्शया हस्तघ्नः, (१७) सप्तदश्या युद्धभूमिकवचब्रह्मणस्पत्यादयः, (१८) अष्टादश्या वर्मसोमवरुणाः, (१९) एकोनविंश्याश्च देवा ब्रह्म च देवताः | (१-५, ७-९, ११, १४, १८) प्रथमादिपञ्चर्चाम् सप्तम्यादितृचस्यैकादशीचतुदर्श यष्टादशीनाञ्च त्रिष्टुप्, (६, १०) षष्ठीदशम्योर्जगती (१२-१३, १५-१६, १९) द्वादशीत्रयोदशीपञ्चदशीषोडश्येकोनविंशीनामनुष्टुप् (१७) सप्तदश्याश्च पतिश्छन्दांसि ||
747 जी॒मूत॑स्येवभवति॒प्रती᳚कं॒यद्‌व॒र्मीयाति॑स॒मदा᳚मु॒पस्थे᳚ |

अना᳚विद्धयात॒न्वा᳚जय॒त्वंत्वा॒वर्म॑णोमहि॒मापि॑पर्तु || {6.75.1}, {6.6.14.1}, {5.1.19.1}
748 धन्व॑ना॒गाधन्व॑ना॒जिंज॑येम॒धन्व॑नाती॒व्राःस॒मदो᳚जयेम |

धनुः॒शत्रो᳚रपका॒मंकृ॑णोति॒धन्व॑ना॒सर्वाः᳚प्र॒दिशो᳚जयेम || {6.75.2}, {6.6.14.2}, {5.1.19.2}
749 व॒क्ष्यन्ती॒वेदाग॑नीगन्ति॒कर्णं᳚प्रि॒यंसखा᳚यंपरिषस्वजा॒ना |

योषे᳚वशिङ्क्ते॒वित॒ताधि॒धन्व॒ञ्ज्याऽ‌इ॒यंसम॑नेपा॒रय᳚न्ती || {6.75.3}, {6.6.14.3}, {5.1.19.3}
750 तेऽ‌आ॒चर᳚न्ती॒सम॑नेव॒योषा᳚मा॒तेव॑पु॒त्रंबि॑भृतामु॒पस्थे᳚ |

अप॒शत्रू᳚न्‌विध्यतांसंविदा॒नेऽ‌आर्त्नी᳚ऽ‌इ॒मेवि॑ष्फु॒रन्ती᳚ऽ‌अ॒मित्रा॑न् || {6.75.4}, {6.6.14.4}, {5.1.19.4}
751 ब॒ह्वी॒नांपि॒ताब॒हुर॑स्यपु॒त्रश्चि॒श्चाकृ॑णोति॒सम॑नाव॒गत्य॑ |

इ॒षु॒धिःसङ्काः॒पृत॑नाश्च॒सर्वाः᳚पृ॒ष्ठेनिन॑द्धोजयति॒प्रसू᳚तः || {6.75.5}, {6.6.14.5}, {5.1.19.5}
752 रथे॒तिष्ठ᳚न्नयतिवा॒जिनः॑पु॒रोयत्र॑यत्रका॒मय॑तेसुषार॒थिः |

अ॒भीशू᳚नांमहि॒मानं᳚पनायत॒मनः॑प॒श्चादनु॑यच्छन्तिर॒श्मयः॑ || {6.75.6}, {6.6.14.6}, {5.1.20.1}
753 ती॒व्रान्घोषा᳚न्कृण्वते॒वृष॑पाण॒योऽश्वा॒रथे᳚भिःस॒हवा॒जय᳚न्तः |

अ॒व॒क्राम᳚न्तः॒प्रप॑दैर॒मित्रा᳚न्क्षि॒णन्ति॒शत्रूँ॒रन॑पव्ययन्तः || {6.75.7}, {6.6.14.7}, {5.1.20.2}
754 र॒थ॒वाह॑नंह॒विर॑स्य॒नाम॒यत्रायु॑धं॒निहि॑तमस्य॒वर्म॑ |

तत्रा॒रथ॒मुप॑श॒ग्मंस॑देमवि॒श्वाहा᳚व॒यंसु॑मन॒स्यमा᳚नाः || {6.75.8}, {6.6.14.8}, {5.1.20.3}
755 स्वा॒दु॒षं॒सदः॑पि॒तरो᳚वयो॒धाःकृ॑च्छ्रे॒श्रितः॒शक्ती᳚वन्तोगभी॒राः |

चि॒त्रसे᳚ना॒ऽ‌इषु॑बला॒ऽ‌अमृ॑ध्राःस॒तोवी᳚राऽ‌उ॒रवो᳚व्रातसा॒हाः || {6.75.9}, {6.6.14.9}, {5.1.20.4}
756 ब्राह्म॑णासः॒पित॑रः॒सोम्या᳚सःशि॒वेनो॒द्यावा᳚पृथि॒वीऽ‌अ॑ने॒हसा᳚ |

पू॒षानः॑पातुदुरि॒तादृ॑तावृधो॒रक्षा॒माकि᳚र्नोऽ‌अ॒घशं᳚सऽ‌ईशत || {6.75.10}, {6.6.14.10}, {5.1.20.5}
757 सु॒प॒र्णंव॑स्तेमृ॒गोऽ‌अ॑स्या॒दन्तो॒गोभिः॒संन॑द्धापतति॒प्रसू᳚ता |

यत्रा॒नरः॒संच॒विच॒द्रव᳚न्ति॒तत्रा॒स्मभ्य॒मिष॑वः॒शर्म॑यंसन् || {6.75.11}, {6.6.14.11}, {5.1.21.1}
758 ऋजी᳚ते॒परि॑वृङ्धि॒नोऽश्मा᳚भवतुनस्त॒नूः |

सोमो॒ऽ‌अधि॑ब्रवीतु॒नोऽदि॑तिः॒शर्म॑यच्छतु || {6.75.12}, {6.6.14.12}, {5.1.21.2}
759 ज᳚ङ्घन्ति॒सान्वे᳚षांज॒घनाँ॒ऽ‌उप॑जिघ्नते |

अश्वा᳚जनि॒प्रचे᳚त॒सोऽश्वा᳚न्‌त्स॒मत्सु॑चोदय || {6.75.13}, {6.6.14.13}, {5.1.21.3}
760 अहि॑रिवभो॒गैःपर्ये᳚तिबा॒हुंज्याया᳚हे॒तिंप॑रि॒बाध॑मानः |

ह॒स्त॒घ्नोविश्वा᳚व॒युना᳚निवि॒द्वान्‌पुमा॒न्‌पुमां᳚सं॒परि॑पातुवि॒श्वतः॑ || {6.75.14}, {6.6.14.14}, {5.1.21.4}
761 आला᳚क्ता॒यारुरु॑शी॒र्ष्ण्यथो॒यस्या॒ऽ‌अयो॒मुख᳚म् |

इ॒दंप॒र्जन्य॑रेतस॒ऽ‌इष्वै᳚दे॒व्यैबृ॒हन्नमः॑ || {6.75.15}, {6.6.14.15}, {5.1.21.5}
762 अव॑सृष्टा॒परा᳚पत॒शर᳚व्ये॒ब्रह्म॑संशिते |

गच्छा॒मित्रा॒न्‌प्रप॑द्यस्व॒मामीषां॒कंच॒नोच्छि॑षः || {6.75.16}, {6.6.14.16}, {5.1.22.1}
763 यत्र॑बा॒णाःस॒म्पत᳚न्तिकुमा॒रावि॑शि॒खाऽ‌इ॑व |

तत्रा᳚नो॒ब्रह्म॑ण॒स्पति॒रदि॑तिः॒शर्म॑यच्छतुवि॒श्वाहा॒शर्म॑यच्छतु || {6.75.17}, {6.6.14.17}, {5.1.22.2}
764 मर्मा᳚णिते॒वर्म॑णाछादयामि॒सोम॑स्त्वा॒राजा॒मृते॒नानु॑वस्ताम् |

उ॒रोर्वरी᳚यो॒वरु॑णस्तेकृणोतु॒जय᳚न्तं॒त्वानु॑दे॒वाम॑दन्तु || {6.75.18}, {6.6.14.18}, {5.1.22.3}
765 योनः॒स्वोऽ‌अर॑णो॒यश्च॒निष्ट्यो॒जिघां᳚सति |

दे॒वास्तंसर्वे᳚धूर्वन्तु॒ब्रह्म॒वर्म॒ममान्त॑रम् || {6.75.19}, {6.6.14.19}, {5.1.22.4}